Gautama: Nyayasutra
with Vatsyayana's Nyayabhasya
Based on the edition by Taranatha Nyaya-Tarkatirtha
Calcutta : Metropolitan Printing & Publ. 1936-1944
(Calcutta Sanskrit Series, 18 & 19)

Input by Indology Student Team, University of Tokyo
(www1.linkclub.or.jp/~bussei)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









% p.1
nyāyadarśanam
vātsyāyanabhāṣyam

_____________________________________________________________________


********************** NySBh_1,1.1 **********************

pramaṇato 'rthapratipattau pravṛttisāmarthyād arthavat pramāṇam/


% p.21
pramāṇam antareṇa nārthapratipattiḥ, nārhtapratipattim antareṇa pravṛttisāmarthyam/ pramāṇena khalv ayaṃ jñātārtham abhīpsati jihāsati vā/ tasyepsājihāsāprayuktasya samīhā pravṛttir ity ucyate/ sāmrthyaṃ punar asyāḥ phalenābhisambandhaḥ/ samīhamānas tam artham abhīpsan jihāsan vā tam artham āpnoti jahāti vā/ arthas tu sukhaṃ sukhahetuś ca, duḥkhaṃ duḥkhahetuś ca/

% p.22
so 'yaṃ pramāṇārtho 'parisaṅkhyeyaḥ, prāṇabhṛdbhedasyāparisaṅkhyeyatvāt/ arthavati ca pramāṇe pramātā prameyaṃ pramitir ity arthavanti bhavanti/ kasmāt? anyatamāpāye 'rthasyānupapatteḥ/

% p.24
tatra yasyepsājihāsāprayuktasya pravṛttiḥ sa pramātā, sa yenārthaṃ pramiṇoti tat pramāṇam, yo 'rthaḥ pramīyate tat prameyam, yad arthavijñānaṃ sā pramitiḥ, catasṛṣu caivaṃvidhāsv arthatattvaṃ parisamāpyate/
kiṃ punas tattvam? sataś ca sadbhāvo 'sataśüEcāsadbhāvaḥ/ sat sad iti gṛhyamāṇaṃ yathābhūtam aviparītaṃ tattvaṃ bhavati/

% yathābhūtam aviparītaṃ tattvaṃ bhavati/] p.25
asac cāsad iti gṛhyamāṇaṃ yathābhūtam aviparītaṃ tattvaṃ bhavati/

% p.26
katham uttarasya pramāṇenopalabdhir iti? saty upalabhyamāne tadanupalabdheḥ pradīpavat/ yathā darśakena dīpena dṛśye gṛhyamāṇe tad iva yan na gṛhyate, tan nāsti/ yady abhaviṣyad idam iva vyajñāsyata, vijñānābhāvān nāstīti/ evaṃ pramāṇena sati gṛhyamāṇe tad iva yan na gṛhyate,

% p.27
tan nāsti/ yady abhaviṣyad idam iva vyajñāsyata, vijñānābhāvān nāstīti/ tad evaṃ sataḥ prakāśakaṃ pramāṇam asad api prakāśayatīti/

% p.28
sac ca khalu ṣoḍaśadhā vyūḍham upadekṣyate/ tāsāṃ khalv āsāṃ sadvidhānām---

NyS_1,1.1: pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānāṃ tattvajñānān niḥśreyasādhigamaḥ ||

% p.29
nirdeśe yathāvacanaṃ vigrahaḥ/ cārthe dvandvasamāsaḥ/ pramāṇādīnāṃ tattvam iti śaiṣikī ṣaṣṭhī/

% p.31
tattvasya jñānaṃ niḥśreyasasyādhigama iti karmaṇi ṣaṣṭhau/ ta etāvanto vidyamānārthāḥ, yeṣām aviparītajñānārtham ihopadeśaḥ/

% vidyamānārthā, ...] p/32
so 'yam anavayavena tantrārtha uddiṣṭo veditavyaḥ/ ātmādeḥ khalu prameyasya tattvajñānān niḥśreyasādhigamaḥ/

% p.33
tac caitad uttarasūtreṇānūdyata iti/ heyam, tasya nirvartakaṃ hānam ātyantikam, tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati/

% p.34
tatra saṃśayādīnāṃ pṛthagvacanam anarthakam --- saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti? satyam etat, imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante, yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā/

% -prasthānāḥ prāṇabhṛtām ... ] p.35
tasyāḥ pṛthakprasthānāḥ saṃśayādayaḥ padārthāḥ/ teṣāṃ pṛthagvacanam antareṇādhyātmavidyāmātram iyaṃ syāt, yathopaniṣadaḥ/ tasmāt saṃśayādibhiḥ padārthaiḥ pṛthak prasthāpyate/ tatra nānupalabdhe na nirṇīte 'rthe nyāyaḥ pravartate, kiṃ tarhi? saṃśayite 'rthe/ yathoktaṃ --- ``vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ'' iti/ vimarśaḥ --- saṃśayaḥ/ pakṣapratipakṣau --- nyāyapravṛttiḥ/ arthāvadhāraṇaṃ --- nirṇayas tattvajñānam iti/ sa ca ``ayaṃ kiṃsvid'' iti vastuvimarśamātram anavadhāraṇaṃ jñānaṃ saṃśayaḥ, prameye 'ntarbhavann evam arthaṃ pṛthag ucyate/

% p.37
atha prayojanam --- yena prayuktaḥ pravartate, tat prayojanam/ yam artham abhīpsan jihāsan vā karmārabhate,

% karmārabhate] p.38
tenānena sarve prāṇinaḥ sarvāṇi karmāṇi sarvāś ca vidyā vyāptāḥ, tadāśrayaś ca nyāyaḥ pravartate/ kaḥ punar ayaṃ nyāyaḥ? pramāṇair arthaparīkṣaṇaṃ nyāyaḥ/

% p.39
pratyakṣāgamāśritam anumānam, sānvīkṣā/ pratyakṣāgamābhyām īkṣitasyānvīkṣaṇam anvīkṣā/ tayā pravarttata ity ānvīkṣikī --- nyāyavidyā --- nyāyaśāstram/ yat punar anumānaṃ pratyakṣāgamaviruddhaṃ nyāyābhāsaḥ sa iti/

% p.44
tatra vādajalpau saprayojanau/ vitaṇḍā tu parīkṣyate/ vitaṇḍayā pravartamāno vaitaṇḍikaḥ/ sa prayojanam anuyukto yadi pratipadyate so 'sya pakṣaḥ so 'sya siddhānta iti, vaitaṇḍikatvaṃ jahāti/ atha na pratipadyate nāyaṃ laukiko na parīkṣaka ity āpadyate/ athāpi parapakṣapratiṣedhajñāpanaṃ prayojanaṃ bravīti, etad api tādṛg eva/ yo jñāpayati yo jānāti yena jñāpyate yac ca jñāpyate etac ca pratipadyate yadi, tadā vaitaṇḍikatvaṃ jahāti/ atha na pratipadyate, parapakṣapratiṣedhajñāpanaṃ prayojanam ity etad asya vākyam anarthakaṃ bhavati/ vākyasamūhaś ca sthāpanāhīno vitaṇḍā, tasya yady abhidheyaṃ pratipadyate, so 'sya pakṣaḥ sthāpanīyo bhavati/ atha na pratipadyate, pralāpamātram anarthakaṃ bhavati, vitaṇḍātvaṃ nivartata iti/
atha dṛṣṭāntaḥ pratyakṣaviṣayo 'rthaḥ, yatra laukikaparīkṣakāṇāṃ darśanaṃ na vyāhanyate/

% p.45
sa ca prameyam/ tasya pṛthagvacanaṃ ca tadāśrayāv anumānāgamau, tasmin sati syātām anumānāgamau asati ca na syātām/ tadāśrayā ca nyāyapravṛttiḥ/ dṛṣṭāntavirodhena ca parapakṣapratiṣedho vacanīyo bhavati, dṛṣṭāntasamādhinā ca svapakṣaḥ sādhanīyo bhavati/ nāstikaś ca dṛṣṭāntam abhyupagacchann āstikatvaṃ jahāti/ anabhyupagacchan kiṃsādhanaḥ param upālabheteti/ niruktena ca dṛṣṭāntena śakyam abhidhātuṃ ``sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam'' ``tadviparyayād viparītam'' iti/

% p.46
asty ayam ity anujñāyamāno 'rthaḥ siddhāntaḥ/ sa ca prameyam/ tasya pṛthagvacanaṃ satsu siddhāntabhedeṣu vādajalpavitaṇḍāḥ pravartante, nāto 'nyatheti/

% p.47
sādhanīyārthasya yāvati śabdasamūhe siddhiḥ parisamāpyate tasya pañcāvayavāḥ pratijñādayaḥ, samūham apekṣyāvayavā ucyante/

% p.48
teṣu pramāṇasamavāyaḥ, āgamaḥ pratijñā/ hetur anumānam/

% p.51
udāharaṇaṃ pratyakṣam/ upanayanam upamānam/

% p.52
sarveṣām ekārthasamavāye sāmarthyapradarśanaṃ nigamanam iti/ so 'yaṃ paramo nyāya iti/ etena vādajalpavitaṇḍāḥ pravartante nāto 'nyatheti/

% p.53
tadāśrayā ca tattvavyavasthā/ te caite 'vayavāḥ śabdaviśeṣāḥ santaḥ prameye 'ntarbhūtā evamarthaṃ pṛthag ucyanta iti/
tarko na pramāṇasaṃgṛhīto, na pramāṇāntaram, pramāṇānām anugrāhakas tattvajñānāya kalpate/ tasyodāharaṇam --- kim idaṃ janma kṛtakena hetunā nirvartyate, āhosvid akṛtakena, athākasmikam iti?

% -ākasmikam iti?] p.54
evam avijñāte 'rthe kāraṇopapattyā ūhaḥ pravarttate --- yadi kṛtakena hetunā nirvartyate, hetūcchedād upapanno 'yaṃ janmocchedaḥ/ athākṛtakena hetunā, tato hetūcchedasyāśakyatvād anupapanno janmocchedaḥ/ athākasmikam, ato 'kasmān nirvartyamānaṃ na punar nivartsyatīti nivṛttikāraṇaṃ nopapadyate, tena janmānuccheda iti/ etasmiṃs tarkaviṣaye karmanimittaṃ janmeti pramāṇāni pravarttamānāni tarkeṇānugṛhante,

% p.55
tattvajñānaviṣayasya vibhāgāt tattvajñānāya kalpate tarka iti/ so 'yam itthambhūtas tarkaḥ pramāṇasahito vāde sādhanāyopālambhāya cārthasya bhavatīty evam arthaṃ pṛghag ucyate prameyāntarbhūto 'pīti/

% p.56
nirṇayas tattvajñānaṃ pramāṇānāṃ phalam, tadavasāno vādaḥ, tasya pālanārthaṃ jalpaviṭaṇḍe/ tāv etau tarkanirṇayau lokayātrāṃ vahata iti/ so 'yaṃ nirṇayaḥ prameyāntarbhūta evamarthaṃ pṛthag uddīṣṭa iti/

% p.57
vādaḥ khalu nānāpravaktṛkaḥ pratyadhikaraṇasādhano 'nyatarādhikaraṇanirṇayāvasāno vākyasamūhaḥ/

% vākyasamūhaḥ/] p.58
pṛthag uddiṣṭa upalakṣaṇārtham/ upalakṣitena vyavahāras tattvajñānāya bhavatīti/ ``tadviśeṣau jalpavitaṇḍe tattvādhyavasāyasaṃrakṣaṇārtham'' ity uktam/

% p.59
nigrahasthānebhyaḥ pṛthag uddhiṣṭā hetvābhāsā vāde codanīyā bhaviṣyantīti/

% p.62
jalpavitaṇḍayos tu nigrahasthānānīti/

% p.63
chalajātinigrahasthānānāṃ pṛthagupadeśa upalakṣaṇārtham iti/ upalakṣitānāṃ svavākye parivarjanam, chalajātinigrahasthānānāṃ paravākye paryanuyogaḥ/ jāteś ca pareṇa prayujyamānāyāḥ sulabhaḥ samādhiḥ, svayaṃ ca sukaraḥ prayoga iti/

% p.64
seyam ānvīkṣikī pramāṇādibhiḥ padārthair vibhajyamānā ---
pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām/
āśrayaḥ sarvadharmāṇāṃ vidyoddeśe prakīrtitā//

% p.65
tad idaṃ tattvajñānaṃ niḥśreyasādhigamārthaṃ yathāvidyaṃ veditavyam/ iha tv adhyātmavidyāyām ātmādijñānaṃ tattvajñānam/ niḥśreyasādhigamo 'pavargaprāptiḥ//1//


_____________________________________________________________________


********************** NySBh_1,1.2 **********************


% p.67
tat khalu niḥśreyasaṃ kiṃ tattvajñānāntaram eva bhavati? nety ucyate/ kiṃ tarhi? tattvajñānāt ---

% p.69

NyS_1,1.2: duḥkhajanmapravṛttidoṣamithyājñānām uttarottarāpāye tadanantarāpāyād apavargaḥ ||

% p.70
tatrātmādyapavargaparyantaprameye mithyājñānam anekaprakārakaṃ varttate/

% p.71
ātmani tāvan nāstīti, anātmani ātmeti duḥkhe sukham iti anitye nityam ity atrāṇe trāṇam iti,

% atrāṇe trāṇam iti] p.76
sabhaye nirbhayam iti, jugupsite 'bhimatam iti, hātavye apratihātavyam iti, pravṛttau nāsti karma, nāsti karmaphalam iti, doṣeṣu nāyaṃ doṣanimittaḥ saṃsāra iti, pretyabhāve nāsti jantur jīvo vā sattva ātmā vā, yaḥ preyāt, pretya ca bhaved iti, animittaṃ janma, animitto janmoparama ity ādimān pretyabhāvaḥ, anantaś ceti, naimittikaḥ sann akarmanimittaḥ pretyabhāva iti, dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ nirātmakaḥ pretyabhāva iti/ apavarge bhīṣmaḥ khalv ayaṃ sarvakāyoparamaḥ, sarvaviprayoge 'pavarge bahu ca bhadrakaṃ lupyata iti kathaṃ buddhimān sarvasukhocchedam acaitanyam amum apavargaṃ rocayed iti/
etasmān mithyājñānād anukūleṣu rāgaḥ, pratikūleṣu dveṣaḥ/ rāgadveṣādhikārāc cāsatyerṣyamāyālobhādayo doṣā bhavanti/ doṣaiḥ prayuktaḥ śarīreṇa pravarttamāno hiṃsāsteyapratiṣiddhamaithunāny ācarati, vācānṛtaparuṣasūcanāsambaddhāni, manasā paradrohaṃ paradravyābhīpsāṃ nāstikyaṃ ceti/ seyaṃ pāpātmikā pravṛttir adharmāya/
atha śubhā --- śarīreṇa dānaṃ paritrāṇaṃ paricaraṇaṃ ca, vācā satyaṃ hitaṃ priyaṃ svādhyāyaṃ ceti, manasā dayām aspṛhāṃ śraddhāṃ ceti/ seyaṃ dharmāya/
atra pravṛttisādhanau dharmādharmau pravṛttiśabdenoktau, yathānnasādhanāḥ prāṇāḥ ``annaṃ vai prāṇinaḥ prāṇā''iti/

% p.77
seyaṃ pravṛttiḥ kutsitasyābhipūjitasya ca janmanaḥ kāraṇam/ janma punaḥ śarīrendriyabuddhīnāṃ nikāyaviśiṣṭaḥ prādurbhāvaḥ, tasmin sati duḥkham/ tat punaḥ pratikūlavedanīyaṃ bādhanā pīḍā tāpa iti/ ta ime mithyājñānādayo duḥkhāntā dharmā avicchedenaiva pravartamānāḥ saṃsāra iti/

% p.78
yadā tu tattvajñānān mithyājñānam apaiti, tadā mithyājñānāpāye doṣā apayanti, doṣāpāye pravṛttir apaiti,

% pravṛttir apaiti,] p.80
pravṛttyapāye janmāpaiti, janmāpāye duḥkham apaiti, duḥkhāpāye ca ātyantiko 'pavargo niḥśreyasam iti/

% p.82
tattvajñānaṃ tu khalu mithyājñānaviparyayeṇa vyākhyātam/ ātmani --- tāvad astīti, anātmani --- anātmeti, evaṃ duḥkhe 'nitye 'trāṇe sabhaye jugupsite hātavye ca yathāviṣayaṃ veditavyam, pravṛttau --- asti karma, asti karmaphalam iti, doṣeṣu --- doṣanimitto 'yaṃ saṃsāra iti, pretyabhāve khalu --- asti jantur jīvaḥ sattva ātmā vā, yaḥ pretya bhaved iti, nimittavaj janma, nimittavān janmoparama ity anādiḥ pretyabhāvo 'pavargānta iti, naimittikaḥ san pretyabhāvaḥ pravṛttinimitta iti, sātmakaḥ san dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ pravarttata iti, apavarge śāntaḥ khalv ayaṃ sarvaviprayogaḥ sarvoparamo 'pavargaḥ, bahu ca kṛcchaṃ ghoraṃ pāpakaṃ lupyata iti kathaṃ buddhimān sarvaduḥkhocchedaṃ sarvaduḥkhāsaṃvidam apavargaṃ na rocayed iti,

% -m apavargaṃ na rocayed iti,] p.83
tad yathā madhuviṣasampṛktānnam anādeyam iti, evaṃ sukhaṃ duḥkhānuṣaktam anādeyam iti//2//


_____________________________________________________________________


********************** NySBh_1,1.3 **********************


trividhā cāsya śāstrasya pravṛttiḥ, --- uddeśo lakṣaṇaṃ parīkṣā ceti/ tatra nāmadheyena padārthamātrasyābhidhānam uddśaḥ/

% nāmadheyena ... uddeśaḥ/] p.84
tatroddiṣṭasya tattvavyavacchedako dharmao lakṣaṇam/ lakṣitasya yathālakṣaṇam upapadyate na veti pramāṇair avadhāraṇaṃ parīkṣā/ tatroddiṣṭasya pravibhaktasya lakṣaṇam ucyate,

% -ddiṣṭasya pravibhaktasya lakṣaṇam ucyate,] p.85
yathā --- pramāṇānāṃ prameyasya ca/ uddhiṣṭasya lakṣitasya ca vibhāgavacanam, yathā --- chalasya ``vacanavighāto 'rthavikalpopapattyā cchalam'', ``tat trividham'' iti/ athoddiṣṭasya vibhāgavacanam ---

NyS_1,1.3: pratyakṣānumānopamānaśabdāḥ pramāṇāni ||

% p.86
akṣasyākṣasya prativiṣayaṃ vṛttiḥ pratyakṣam/ vṛttis tu --- sannikarṣaḥ, jñānaṃ vā/

% p.87
yadā sannikarṣas tadā jñānaṃ pramitiḥ, yadā jñānam, tadā hānopādānopekṣābuddhayaḥ phalam/

% p.88
anumānaṃ --- mitena liṅgena liṅgino 'rthasya paścān mānam anumānam/

% p.90
upamānaṃ --- sāmīpyajñānaṃ --- yathā gaur evaṃ gavaya iti/ sāmīpyaṃ tu sāmānyayogaḥ/ śabdaḥ --- śabdyate 'nenārtha ity abhidhīyate jñāpyate/

% p.91
upalabdhisādhanāni pramāṇāni samākhyānirvacanasāmarthyāt boddhavyam/ pramīyate 'neneti karaṇārthābhidhāno hi pramāṇaśabdaḥ/ tadviśeṣasamākhyāyā api tathaiva vyākhyānam/
kiṃ punaḥ pramāṇāni prameyam abhisaṃplavante? atha pratiprameyaṃ vyavatiṣṭhanta iti?

% p.92
ubhayathā darśanam, ``asty ātmā'' ity āptopadeśāt pratīyate, tatrānumānam --- ``icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam'' iti, pratyakṣaṃ --- yuñjānasya yogasamādhijam ``ātmamanasoḥ saṃyogaviśeṣād ātmā pratyakṣa'' iti/ agnir āptopadeśāt pratīyate ``atrāgniḥ''iti, pratyāsīdatā dhūmadarśanenānumīyate, pratyāsannena ca pratyakṣata upalabhyate/ vyavasthā punaḥ --- ``agnihotra juhuyāt svargakāmaḥ'' iti, laukikasya svarge na liṅgadarśanam, na pratyakṣam/ stanayitnuśabde śrūyamāṇe śabdahetor anumānam, tatra na pratyakṣam, nāgamaḥ/ pāṇau pratyakṣata upalabhyamāne nānumānam, nāgama iti/
sā ceyaṃ pramitiḥ pratyakṣaparā/ jijñāsitam artham āptopadeśāt pratipadyamāno liṅgadarśanenāpi bubhutsate,

% bubhutsate,] p.93
liṅgadarśanānumitaṃ ca pratyakṣato didṛkṣate, upalabdhe 'rthe jijñāsā nivarttate/ pūrvoktam udāharaṇam ``agniḥ'' iti/ pramātuḥ pramāṇānāṃ sambhavo 'bhisaṃplavaḥ, asambhavo vyavastheti//3//
iti trisūtrībhāṣyam/


_____________________________________________________________________


********************** NySBh_1,1.4 **********************


atha vibhaktānāṃ lakṣaṇavacanam iti/

NyS_1,1.4: indriyārthasannikarṣottpannaṃ jñānam avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam ||

indriyasyārthena sannikarṣād utpadyate yaj jñānaṃ tat pratyakṣam/

% p.94
na tarhīdānīm idaṃ bhavati, ātmā manasā saṃyujyate, mana indriyeṇa, indriyam artheneti?

% p.98
nedaṃ kāraṇāvadhāraṇam --- etāvat pratyakṣe kāraṇam iti, kiṃ tu viśiṣṭakāraṇavacanam iti/ yat pratyakṣajñānasya viśiṣṭakāraṇaṃ tad ucyate, yat tu samānam anumānādijñānasya, na tannivarttata iti/
manasas tarhīndriyeṇa saṃyogo vaktavyaḥ?

% p.100
bhidyamānasya pratyakṣajñānasya nāyaṃ bhidyata iti samānatvān nokta iti/

% p.109
yāvad arthaṃ vai nāmadheyaśabdās tair arthasampratyayaḥ, arthasampratyayāc ca vyavahāraḥ/ tatredam indriyārthasannikarṣād utpannam arthajñānaṃ ``rūpam'' iti vā, ``rasaḥ'' ity evaṃ vā bhavati, rūparasaśabdāś ca viṣayanāmadheyam/ tena vyapadiśyate jñānaṃ --- rūpam iti jānīte, rasa iti jānīte/ nāmadheyaśabdena vyapadiśyamānaṃ sat śābdaṃ prasajyate, ata āha --- avyapadeśyam iti/

% p.110
yad idam anupayukte śabdārthasanbandhe 'rthajñānam, na tat nāmadheyaśabdena vyapadiśyate, gṛhīte 'pi ca śabdārthasambandhe 'syārthasyāyaṃ śabdo nāmadheyam iti/ yadā tu so 'rtho gṛhyate,

% gṛhyate,] p.111
tadā tat pūrvasmād arthajñānān na viśiṣyate, tad arthavijñānaṃ tādṛg eva bhavati/ tasya tv arthajñānasyānyaḥ samākhyāśabdo nāstīti, yena pratīyamānaṃ vyavahārāya lakpeta/ na cāpratīyamānena vyavahāraḥ/ tasmāj jñeyasyārthasya saṃjñāśabdenetikaraṇayuktena nirdiśyate --- rūpam iti jñānam, rasa iti jñānam iti/ tad evam arthajñānakāle sa na samākhyāśabdo vyāpriyate, vyavahārakāle tu vyāpriyate/ tasmād aśābdam arthajñānam indriyārthasannikarṣotpannam iti/

% p.112
grīṣme marīcayo bhaumenoṣmaṇā saṃsṛṣṭāḥ spandamānā dūrasthasya cakṣuṣā sannikṛṣyante,

% p.113
tatrendriyārthasannikarṣād udakam iti jñānam utpadyate, tac ca pratyakṣaṃ prasajyata ity ata āha --- avyabhicārīti/ yad atasmiṃs tad iti tad vyabhicāri pratyakṣam iti/

% p.121
dūrāc cakṣuṣā hy ayam arthaṃ paśyan nāvadhārayati dhūma iti vā reṇur iti vā/ tad etad indriyārthasannikarṣotpannam anavadhāraṇajñānaṃ pratyakṣaṃ prasajyata ity ata āha --- vyavasāyātmakam iti/ na caitan mantavyam --- ātmamanaḥsannikarṣajam evānavadhāraṇajñānam iti/ cakṣuṣā hy ayam arthaṃ paśyan nāvadhārayati,

% hy ayam arthaṃ paśyan nāvadhārayati,] p.122
yathā cendriyeṇopalabdham arthaṃ manasopalabhate, evam indriyeṇānavadhārayan manasā nāvadhārayati/ yac ca tadindriyānavadhāraṇapūrvakaṃ manasānavadhāraṇaṃ tad viśeṣāpekṣaṃ vimarśamātraṃ saṃśayaḥ, na pūrvam iti/ sarvatra pratyakṣaviṣaye jñātur indriyeṇa vyavasāyaḥ,

% vyavasāyaḥ,] p.123
paścān manasāanuvyavasāyaḥ, upahatendriyāṇām anuvyavasāyābhāvād iti/
ātmādiṣu sukhādiṣu ca pratyakṣalakṣaṇaṃ vaktavyam, anindriyārthasannikarṣajaṃ hi tad iti/ indriyasya vai sato manasa indriyebhyaḥ pṛthagupadeśo dharmabhedāt, bhautikānīndriyāṇi niyataviṣayāṇi,

% -nīndriyāṇi niyataviṣayāṇi,] p.124
saguṇānāṃ caiṣām indriyabhāva iti, manas tv abhautikaṃ sarvaviṣayaṃ ca, nāsya saguṇasyendriyabhāva iti/ sati cendriyārthasannikarṣe sannidhim asannidhiṃ cāsya yugapajjñānānutpattikāraṇaṃ vakṣyāmaḥ iti/

% -m asannidhiṃ ... vakṣyāmaḥ iti/] p.129
manasaś cendriyabhāvān na vācyaṃ lakṣaṇāntaram iti/ tantrāntarasamācārāc caitat pratyetavyam iti/ paramatam apratiṣiddham anumatam iti hi tantrayuktiḥ/ vyākhyātaṃ pratyakṣam//4//


_____________________________________________________________________


********************** NySBh_1,1.5 **********************

% p.132

NyS_1,1.5: atha tatpūrvakaṃ trividham anumānaṃ pūrvavac cheṣavat sāmānyato dṛṣṭaṃ ca ||

% p.142
tatpūrvakam ity anena liṅgaliṅginoḥ sambandhadarśanaṃ liṅgadarśanaṃ cābhisambadhyate/

% p.146
liṅgaliṅginoḥ sambaddhayor darśanena liṅgasmṛtir abhisambadhyate/ smṛtyā liṅgadarśanena cāpratyakṣo 'rtho 'numīyate/
pūrvavad iti --- yatra kāraṇena kāryam anumīyate, yathā meghonnatyā bhaviṣyati vṛṣṭir iti/

% p.148
śeṣavat tad --- yatra kāryeṇa kāraṇam anumīyate, pūrvodakaviparītam udakaṃ nadyāḥ pūrṇatvaṃ śīghratvañ ca dṛṣṭvā srotaso 'numīyate bhūtā vṛṣṭir iti/ sāmānyatodṛṣṭam --- vrajyāpūrvakam anyatra dṛṣṭasya ṇyatra darśanam iti,

% dṛṣṭasya ṇyatra darśanam iti,] p.149
tathā cādityasya, tasmād asty apratyakṣāpy ādityasya vrajyeti/

% p.152
atha vā pūrvavad iti --- yatra yathāpūrvaṃ pratyakṣabhūtayor anyataradarśanenānyatarasyānumānam,

% p.155
'pratyakṣasyānumānam, yathā dhūmenāgnir iti/ śeṣavan nāma pariśeṣaḥ, sa ca prasaktapratiṣedhe ṇyatrāprasaṅgāc chiṣyamāṇe sampratyayaḥ, yathā sad anityam evamādinā dravyaguṇakarmaṇām aviśeṣeṇa sāmānyaviśeṣasamavāyebhyo vibhaktasya śabdasya, tasmin dravyakarmaguṇasaṃśaye, na dravyam, ekadravyatvāt, na karma, śabdāntarahetutvāt, yas tu śiṣyate so .yam iti śabdasya guṇatvapratipattiḥ/

%śabdasya guṇatvapratipattiḥ/] p.156
sāmānyatodṛṣṭaṃ nāma --- yatrāpratyakṣe liṅgaliṅginoḥ sambandhe kenacid arthena liṅgasya sāmānyād apratyakṣo liṅgī gamyate, yathecchādibhir ātmā, icchādayo guṇāḥ,

% guṇāḥ,] p.157
guṇāś ca dravyasaṃsthānāḥ, tad tad eṣāṃ sthānaṃ sa ātmeti/
vibhāgavacanād eva trividham iti siddhe trividhavacanaṃ mahato mahāviṣayasya nyāyasya laghīyasā sūtreṇopadeśāt paraṃ vākyalāghavaṃ manyamānasyānyasmin vākyalāghave 'nādaraḥ/ tathā cāyam itthaṃbhūtena vākyavikalpena pravṛttaḥ siddhānte chale śabdādiṣu ca bahulaṃ samācāraḥ śāstra iti/

% p.158
sadviṣayaṃ ca pratyakṣaṃ sadasadviṣayaṃ cānumānam/ kasmāt?/ traikālyagrahaṇāt ---

% p.161
trikālayuktā arthā anumānena gṛhyante, bhaviṣyatīty anumīyate, bhavatīti, cābhūd iti ca, asac ca khalv attam anāgataṃ ceti//5//

% p.168

_____________________________________________________________________


********************** NySBh_1,1.6 **********************


athopamānam ---

NyS_1,1.6: prasiddhasādharmyāt sādhyasādhanam upamānam ||

prajñātena sāmānyāt prajñāpanīyasya prajñāpanam upamānam iti/ yathā gaur evaṃ gavaya iti/

% p.169
kiṃ punar atropamānena kriyate? yadā khalv ayaṃ gavā samānadharmaṃ pratipadyate tadā pratyakṣatas tam arthaṃ pratipadyata iti, samākhyāsambandhapratipattir upamānārtha ity āha/ yathā gaur evaṃ gavaya ity upamāne prayukte gavā samānadharmam artham indriyārthasannikarṣād upalabhamāno 'sya gavayaśabdaḥ saṃjñeti saṃjñāsaṃjñisambandhaṃ pratipadyata iti/

% gaur evaṃ gavaya ... pratipadyata iti] p.170
yathā mudgas tathā mudgaparṇī,

% -parṇī,] p.171
yathā māṣas tathā māṣaparṇīty upamāne prayukte upamānāt saṃjñāsaṃjñisanbandhaṃ pratipadyamānas tām oṣadhīṃ bhaiṣajyāyāharati/

% p.172
evam anyo 'py upamānasya loke viṣayo bubhutsitavya iti//6//



_____________________________________________________________________


********************** NySBh_1,1.7 **********************


% p.173
atha śabdaḥ ---

NyS_1,1.7: āptopadeśaḥ śabdaḥ ||

āptaḥ khalu sākṣātkṛtadharmā yathādṛṣṭasyārthasya cikhyāpayiṣayā prayukta upadeṣṭā/

% p.174
sākṣātkaraṇam arthasyāptiḥ, tayā pravartata ity āptaḥ/ ṛṣyāryamlecchānāṃ samānaṃ lakṣaṇam/

% samānaṃ lakṣaṇam/] p.176
tathā ca sarveṣāṃ vyavahārāḥ pravarttanta iti/ evam ebhiḥ pramāṇair devamanuṣyatiraścāṃ vyavahārāḥ prakalpante, nāto 'nyatheti//7//


_____________________________________________________________________


********************** NySBh_1,1.8 **********************


% p.179

NyS_1,1.8: sa dvividho dṛṣṭādṛṣ.ārthatvāt ||

yasyeha dṛśyate 'rthaḥ sa dṛṣṭārthaḥ/ yasyāmutra pratīyate so 'dṛṣṭārthaḥ/ evam ṛṣilaukikavākyānāṃ vibhāga iti/ kimarthaṃ punar idam ucyate? sa na manyeta dṛṣṭārtha evāptopadeśaḥ pramāṇam, arthasyāvadhāraṇād iti, adṛṣṭārtho 'pi pramāṇam arthasyānumānād iti//8//



_____________________________________________________________________


********************** NySBh_1,1.9 **********************


% p.180
kiṃ punar anena pramāṇenārthajātaṃ pramātavyam iti? ---

NyS_1,1.9: ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargās tu prameyam ||

% p.182
tatrātmā sarvasya draṣṭā sarvasya bhoktā sarvajñaḥ sarvānubhāvī/ tasya bhogāyatanaṃ śarīram/ bhogasādhanānīndriyāṇi/ bhoktavyā indriyārthāḥ/ bhogo buddhiḥ/ sarvārthopalabdhau nendriyāṇi prabhavantīti sarvaviṣayam antaḥkaraṇaṃ manaḥ/ śarīrendriyārthabuddhisukhavedanānāṃ nivṛttikāraṇaṃ pravṛttiḥ, doṣāś ca/ nāsyedaṃ śarīram apūrvam anuttaraṃ ca, pūrvaśarīrāṇām ādir nāsti, uttareṣām apavargo 'nta iti pretyabhāvaḥ/ sasādhanasukhaduḥkhopabhogaḥ phalam/ duḥkham iti nedam anukūlavedanīyasya sukhasya pratīteḥ pratyākhyānam/ kiṃ tarhi? janmana evedaṃ sasukhasādhanasya duḥkhānuṣaṅgāt duḥkhenāviprayogād vividhabādhanāyogād duḥkham iti samādhibhāvanam upadiśyate/

% -yogād duḥkham ... upadiśyate/] p.183
samāhito bhāvayati, bhāvayan nirvidyate, nirviṇṇasya vairāgyam, viraktasyāpavarga iti/ janmamaraṇaprabandhocchedaḥ sarvaduḥkhaprahāṇam apavarga iti/ asty anyad api dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ prameyam, tadbhedena cāparisaṅkhyeyam; asya tu tattvajñānād apavargo mithyājñānāt saṃsāra ity ata etad upadiṣṭaṃ viśeṣeṇeti//9//



_____________________________________________________________________


********************** NySBh_1,1.10 **********************


% p.184
tatrātmā tāvat pratyakṣato na gṛhyate/ sa kim āptopadeśamātrād eva pratipadyata iti? nety ucyate/ anumānāc ca pratipattavya iti/ katham?

NyS_1,1.10: icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam iti ||

% p.185
yajjātīyasyārthasya sannikarṣāt sukham ātmopalabdhavān, tajjātīyam evārthaṃ paśyann upādātum icchati, seyam ādātum icchā ekasyānekārthadarśino darśanapratisandhānād bhavati liṅgam ātmanaḥ/ niyataviṣaye hi buddhibhedamātre na sambhavati, dehāntaravad iti/ evam ekasyānekārthadarśino darśanapratisandhānāt duḥkhahetau dveṣaḥ,

% -nekārthadarśino ... dveṣaḥ,] p.187
yajjātīyo 'syārthaḥ sukhahetuḥ prasiddhas tajjātīyam arthaṃ paśyann ādātuṃ prayatate/ ekam anekārthadarśinaṃ darśanapratisandhātāram antareṇa na syāt/ niyataviṣaye buddhimātre na sambhavati, dehāntaravad iti/ etena duḥkhahetau prayatno vyākhyātaḥ/ sukhaduḥkhasmṛtyā cāyaṃ tatsādhanam ādadānaḥ sukham upalabhate duḥkham upalabhate, sukhaduḥkhe vedayate/ pūrvokta eva hetuḥ/ bubhutsamānaḥ khalv ayaṃ vimṛśati kiṃsvid iti, vimṛśaṃś ca jānīte idam iti, tad idaṃ jñānaṃ bubhutsāvimarśābhyām abhinnakartṛkaṃ gṛhyamāṇam ātmaliṅgam/ pūrvokta eva hetur iti/ tatra dehāntaravad iti vibhajyate yathānātmavādino dehāntareṣu niyataviṣayā buddhibhedā na pratisandhīyante tathaikadehaviṣayā api na pratisandhīyeran, aviśeṣāt/

% tathaikadehaviṣayā api na pratisandhīyeran, aviśeṣāt/] p.188
so 'yam ekasattvasya samācāraḥ svayaṃdṛṣṭasya smaraṇam, nānyaddṛṣṭasya, nādṛṣṭasyeti/ evaṃ khalu nānāsattvānāṃ samācāro 'nyadṛṣṭam anyo na smaratīti/ tad etad ubyayam aśakyam anātmavādinā vyavasthāpayitum ity evam upapannam asty ātmeti//10//


_____________________________________________________________________


********************** NySBh_1,1.11 **********************



% p.193
tasya bhogādhiṣṭhānam ---

NyS_1,1.11: ceṣṭendriyārthāśrayaḥ śarīram ||

kathaṃ ceṣṭāśrayaḥ? īpsitaṃ jihāsitaṃ vārtham adhikṛtyepsājihāsāprayuktasya tadupāyānuṣṭhānalakṣaṇā samīhā ceṣṭā, sā yatra varttate tac charīram/

% tadupāyānuṣṭhānalakṣaṇā ... tac charīram/] p.194
katham indriyāśrayaḥ? yasyānugraheṇānugṛhītāni upaghāte copahatāni svaviṣayeṣu sādhvasādhuṣu vartante sa eṣām āśrayaḥ tac charīram/ katham arthāśrayaḥ/

% sa eṣām āśrayaḥ tac charīram/ katham arthāśrayaḥ/] p.195
yasminn āyatane indriyārthasannikarṣād utpannayoḥ sukhaduḥkhayoḥ pratisaṃvedanaṃ pravartate sa eṣām āśrayaḥ,

% sukhaduḥkhayoḥ pratisaṃvedanaṃ pravartate sa eṣām āśrayaḥ,] p.196
tac charīram iti//11//



_____________________________________________________________________


********************** NySBh_1,1.12 **********************


% p.197
bhogasādhanāni punaḥ ---

NyS_1,1.12: ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ ||

jighraty aneneti ghrāṇaṃ gandhaṃ gṛhṇātīti/ rasayaty aneneti rasanaṃ rasaṃ gṛhṇātīti/ caṣṭe 'neneti cakṣū rūpaṃ paśyatīti/ tvaksthānam indriyaṃ tvak/ tadupacāraḥ sthānād iti/

% tadupacāraḥ sthānād iti/] p.198
śṛṇoty aneneti śrotraṃ śabdaṃ gṛhṇātīti/ evaṃ samākhyānirvacanasāmarthyād bodhyaṃ svaviṣayagrahaṇalakṣaṇānīndriyāṇīti/

% p.199
bhūtebhya iti/ nānāprakṛtīnām eṣāṃ satāṃ viṣayaniyamaḥ, naikaprakṛtīnām/ sati ca viṣayaniyame svaviṣayagrahaṇalakṣaṇatvaṃ bhavatīti//12//



_____________________________________________________________________


********************** NySBh_1,1.13 **********************


% p.201
kāni punar indriyakāraṇāni?

NyS_1,1.13: pṛthivy āpas tejo vāyur ākāśam iti bhūtāni ||

saṃjñāśabdaiḥ pṛthagupadeśo bhūtānāṃ vibhaktānāṃ suvacaṃ kāryaṃ bhaviṣyatīti//13//


_____________________________________________________________________


********************** NySBh_1,1.14 **********************


% p.202
ime tu khalu ---

NyS_1,1.14: gandharasarūpasparśaśabdāḥ pṛthivyādiguṇās tadarthāḥ ||
pṛthivyādīnāṃ yathāviniyogaṃ guṇā indriyāṇāṃ yathākramam arthā viṣayā iti//14//


_____________________________________________________________________


********************** NySBh_1,1.15 **********************


% p.213
acetanasya karaṇasya buddher jñānaṃ vṛttiḥ cetanasyākartur upalabdhir iti yuktiviruddham arthaṃ pratyācakṣāṇaka ivedam āha ---

NyS_1,1.15: buddhir upalabdhir jñānam ity anarthāntaram ||

nācetanasya karaṇasya buddher jñānaṃ bhavitum arhati, tad dhi cetanaṃ syāt, ekaś cāyaṃ cetano dehendriyasaṃghātavyatirikta iti/

% dehendriyasaṃghātavyatirikta iti/] p.214
prameyalakṣaṇārthasya vākyasyānyārthaprakāśanam upapattisāmarthyād iti//15//

_____________________________________________________________________


********************** NySBh_1,1.16 **********************


% p.215
smṛtyanumānāgamasaṃśayapratibhāsvapnajñānohāḥ sukhādipratyakṣam icchādayaś ca manaso liṅgāni/ teṣu satsv ayam api ---

NyS_1,1.16: yupagajjñānānutpattir manaso liṅgam ||

anindriyanimittāḥ smṛtyādayaḥ karaṇāntaranimittā bhavitum arhantīti/ yugapac ca khalu ghrāṇādīnāṃ gandhādīnāṃ ca sannikarṣeṣu satsu yugapaj jñānāni notpadyante,

% khalu ghrāṇādīnāṃ ... yugapajjñānāni notpadyante, ] p.216
tenānumīyate, asti tat tad indriyasaṃyogi sahakāri nimittāntaram avyāpi, yasyāsannidher notpadyate jñānaṃ sannidheś cotpadyata iti/

% jñānaṃ sannidheś cotpadyata iti/] p.217
manaḥsaṃyogānapekṣasya hīndriyārthasannikarṣasya jñānahetutve yugapad uptadyeran jñānānīti//16//


_____________________________________________________________________


********************** NySBh_1,1.17 **********************


% p.218
kramaprāptā tu ---

NyS_1,1.17: pravṛttir vāgbuddhiśarīrārambhaḥ ||

mano 'tra buddhir ity abhipretam, budhyate 'neneti buddhiḥ/ so 'yam ārambhaḥ śarīreṇa vācā manasā ca puṇyaḥ pāpaś ca daśavidhaḥ/ tad etat kṛtabhāṣyaṃ dvitīyasūtra iti//17//


_____________________________________________________________________


********************** NySBh_1,1.18 **********************


% p.220

NyS_1,1.18: pravartanālakṣaṇā doṣāḥ ||

pravartanā pravṛttihetutvam, jñātāraṃ hi rāgādayaḥ pravartayanti puṇye pāpe vā/ yatra mithyājñānaṃ tatra rāgadveṣāv iti/ pratyātmavedanīyā hīme doṣāḥ kasmāl lakṣaṇato nirdiśyanta iti? karmalakṣaṇāḥ khalu raktadviṣṭamūḍhāḥ, rakto hi tat karma kurute yena karmaṇā sukhaṃ duḥkhaṃ vā labhate, tathā dviṣṭas tathā mūḍha iti/ rāgadveṣamohā ity ucyamāne bahu noktaṃ bhavatīti//18//



_____________________________________________________________________


********************** NySBh_1,1.19 **********************


% p.221

NyS_1,1.19: punarutpattiḥ pretyabhāvaḥ ||

utpannasya kvacit sattvanikāye mṛtvā yā punarutpattiḥ sa pretyabhāvaḥ/ utpannasya --- sambaddhasya/ sambandhas tu dehendriyamanobuddhivedanābhiḥ/ punarutpattiḥ --- punar dehādibhiḥ sambandhaḥ/ punar ity abhyāsābhidhānam/ yatra kvacit prāṇabhṛnnikāye vartamānaḥ pūrvopāttān dehādīn jahāti tat praiti/

% pūrvopāttān dehādīn jahāti tat praiti/] p.222
yat tatrānyatra vā dehādīn anyān upādatte tad bhavati/ pretyabhāvaḥ --- mṛtvā punarjanma, so 'yaṃ janmamaraṇaprabandhābhyāso 'nādir apavargāntaḥ pretyabhāvo veditavya iti//19//

_____________________________________________________________________


********************** NySBh_1,1.20 **********************


NyS_1,1.20: pravṛttidoṣajanito 'rthaḥ phalam ||

sukhaduḥkhasaṃvedanaṃ phalam/ sukhavipākaṃ karma duḥkhavipākaṃ ca/ tat punar dehendriyaviṣayabuddhiṣu satīṣu bhavatīti saha dehādibhiḥ phalam abhipretam/ tathā hi pravṛttidoṣajanito 'rthaḥ phalam etat sarvaṃ bhavati/

% pravṛttidoṣajanito 'rthaḥ phalam etat sarvaṃ bhavati/] p.223
tad etat phalam upātam upātaṃ heyam, tyaktaṃ tyaktam upādeyam iti nāsya hānopādānayor niṣṭhā paryavasānaṃ vāsti, sa khalv ayaṃ phalasya hānopādānasrotasohyate loka iti//20//


_____________________________________________________________________


********************** NySBh_1,1.21 **********************


% p.224
athaitad eva ---

NyS_1,1.21: bādhanālakṣaṇaṃ duḥkham ||

bādhanā pīḍā tāpa iti/ tayānuviddham anuṣaktam avinirbhāgena vartamānaṃ duḥkhayogād duḥkham iti/ so 'yaṃ sarvaṃ duḥkhenānuviddham iti paśyan duḥkhaṃ jihāsur janmani duḥkhadarśī nirvidyate, nirviṇṇo virajyate, virakto vimucyate//21//

_____________________________________________________________________


********************** NySBh_1,1.22 **********************


% p.225
yatra tu niṣṭhā yatra tu paryavasānaṃ so .yam ---

NyS_1,1.22: tadatyantavimokṣo .pavargaḥ ||

tena --- duḥkhena janmanā atyantaṃ vimuktir apavargaḥ/ katham? upāttasya janmano hānam, anyasya cānupādānam/ etām avasthām aparyantam apavargaṃ vedayante 'pavargavidaḥ/ tad abhayam ajaram amṛtyupadaṃ brahma kṣemaprāptir iti/

% p.226
nityaṃ sukham ātmano mahattvavan mokṣe vyajyate, yenābhivyaktenātyantaṃ vimuktaḥ sukhī bhātīti kecin manyante/ teṣāṃ pramāṇābhāvād anupapattiḥ/ na pratyakṣaṃ nānumānaṃ nāgamo vā vidyate nityaṃ sukham ātmano mahattvavan mokṣe 'bhivyajyata iti/
nityasyābhivyaktiḥ --- saṃvedanam, tasya hetuvacanam/ nityasyābhivyaktiḥ ---saṃvedanam --- jñānam iti, tasya hetur vācyo yatas tad utpadyata iti/

% p.227
sukhavan nityam iti cet? saṃsārasthasya muktenāviśeṣaḥ/ yathā muktaḥ sukhena tatsaṃvedanena ca sannityenopapannas tathā saṃsārastho 'pi prasajyata iti, ubhayasya nityatvāt/

% p.228
abhyanujñāne ca dharmādharmaphalena sāhacaryaṃ yaugapadyaṃ gṛhyeta/ yad idam utpattisthāneṣu dharmādharmaphalaṃ sukhaṃ duḥkhaṃ vā saṃvedyate paryāyeṇa, tasya ca nityasaṃvedanasya ca sahabhāvo yaugapadyaṃ gṛhyeta, na sukhābhāvo nānabhivyaktir asti, ubhayasya nityatvāt/
anityatve hetuvacanam/ atha mokṣe nityasya sukhasya saṃvedanam anityam? yata utpadyate sa hetur vācyaḥ/
ātmamanaḥsaṃyogasya nimittāntarasahitasya hetutvam/ ātmamanaḥsaṃyogo hetur iti cet? evam api tasya sahakāri nimittāntaraṃ vacanīyam iti/
dharmasya kāraṇavacanam/ yadi dharmo nimittāntaram? tasya hetur vācyo yataḥ utpadyata iti/ yogasamādhijasya kāryāvasāyavirodhāt prakṣaye saṃvedananivṛttiḥ/ yadi yogasamādhijo dharmo hetuḥ?

% -samādhijo dharmo hetuḥ?] p.229
tasya kāryāvasāyavirodhāt prakṣaye saṃvedanam atyantaṃ nivartate/
asaṃvedane cāvidyamānenāviśeṣaḥ/ yadi dharmakṣayāt saṃvedanoparamo nityaṃ sukhaṃ na saṃvedyata iti? kiṃ vidyamānaṃ na saṃvedyate, athāvidyamānam iti nānumānaṃ viśiṣṭe 'stīti/
aprakṣayaś ca dharmasya niranumānam utpattidharmakatvāt/ yogasamādhijo dharmo na kṣīyata iti nāsty anumānam/ utpattidharmakam anityam iti viparyayasya tv anumānam/ yasya tu saṃvedanoparamo nāsti tena saṃvedanahetur nitya ity anumeyam/
nitye ca muktasaṃsārasthayor aviśeṣa ity uktam/ yathā muktasya nityaṃ sukhaṃ tatsaṃvedanahetuś ca, saṃvedanasya tūparamo nāsti, kāraṇasya nityatvāt, tathā saṃsārasthasyāpīti/ evaṃ ca sati dharmādharmaphalena sukhaduḥkhasaṃvedanena sāhacaryaṃ gṛhyeteti/
śarīrādisambandhaḥ pratibandhahetur iti cet? na, śarīrādīnām upabhogārthatvāt viparyayasya cānanumānāt/

% viparyayasya cānanumānāt/] p.230
syān matam --- saṃsārāvasthasya śarīrādisambandho nityasukhasaṃvedanahetoḥ pratibandhakaḥ, tenāviśeṣo nāstīti/ etac cāyuktam, śarīrādayaḥ upabhogārthās te bhogapratibandhaṃ kariṣyantīty anupapannam; na cāsty anumānam aśarīrasyātmano bhogaḥ kaścid astīti/

% p.231
iṣṭādhigamārthā pravṛttir iti cet? na, aniṣṭoparamārthatvāt/ idam anumānam --- iṣṭādhigamārtho mokṣopadeśaḥ pravṛttiś ca mumukṣūṇām, nobhayam anarthakam iti/ etac cāyuktam, aniṣṭoparamārtho mokṣopadeśaḥ pravṛttiś ca mumukṣūṇām iti/ neṣṭam aniṣṭenānanuviddhaṃ sambhavatīti iṣṭam apy aniṣṭaṃ sampadyate, aniṣṭahānāya ghaṭamāna iṣṭam api jahāti, vivekahānasyāśakyatvād iti/
dṛṣṭātikramaś ca dehādiṣu tulyaḥ/ yathā dṛṣṭam anityaṃ sukhaṃ parityajya nityaṃ sukhaṃ kāmayate, evaṃ dehendriyabuddhīr anityā dṛṣṭā atikramya muktasya nityā dehendriyabuddhayaḥ kalpayitavyāḥ, sādhīyaś caivaṃ muktasya caikātmyaṃ kalpitaṃ bhavatīti/
upapattiviruddham iti cet? samānam/ dehādīnāṃ nityatvaṃ pramāṇaviruddhaṃ kalpayitum aśakyam iti? samānaṃ sukhasyāpi nityatvaṃ pramāṇaviruddhaṃ kalpayitum aśakyam iti/
ātyantike ca saṃsāraduḥkhābhāve sukhavacanād āgame 'pi saty avirodhaḥ/ yady api kaścid āgamaḥ syāt muktasyātyantikaṃ sukham iti?

% kaścid āgamaḥ syāt muktasyātyantikaṃ sukham iti?] p.232
sukhaśabda ātyantike duḥkhābhāve prayukta ity evam upapadyate, dṛṣṭo hi duḥkhābhāve sukhaśabdaprayogo bahulaṃ loka iti/
nityasukharāgasyāprahāṇe mokṣādhigamābhāvaḥ, rāgasya bandhanasamājñānāt/ yady ayaṃ mokṣo nityaṃ sukham abhivyajyata iti, nityasukharāgeṇa mokṣāya ghaṭamāno na mokṣam adhigacchet, nādhigantum arhatīti/ bandhanasamājñāto hi rāgaḥ/ na ca bandhane saty api kaścin mukta ity upapadyata iti/
prahīṇanityasukharāgasyāpratikūlatvam/ athāsya nityasukharāgaḥ prahīyate, tasmin prahīṇe nāsya nityasukharāgaḥ pratikūlo bhavati? yady evam, muktasya nityaṃ sukhaṃ bhavati, athāpi na bhavati, nāsyobhayoḥ pakṣayor mokṣādhigamo vikalpyate iti//22//

_____________________________________________________________________


********************** NySBh_1,1.23 **********************


% p.233
sthānavata eva tarhi saṃśayasya lakṣaṇaṃ vācyam iti tad ucyate ---

% p.234

NyS_1,1.23: samānānekadharmopapatter vipratipatter upalabdhyanupalabdhyavyavasthātaś ca viśeṣāpekṣo vimarśaḥ saṃśayaḥ ||

samānadharmopapatter viśeṣāpekṣo vimarśaḥ saṃśaya iti/ sthāṇupuruṣayoḥ samānaṃ dharmam ārohapariṇāhau paśyan pūrvadṛṣṭaṃ ca tayor viśeṣam bubhutsamānaḥ kiṃsvid ity anyataraṃ nāvadhārayati, tadanavadhāraṇaṃ jñānaṃ saṃśayaḥ/ samānam anayor dharmam upalabhe viśeṣam anyatarasya nopalabha ity eṣā buddhir apekṣā ---
% nopalabha ity eṣā buddhir apekṣā ---] p.240
saṃśayasya pravṛttikā vartate, tena viśeṣāpekṣo vimarśaḥ saṃśayaḥ/
anekadharmopapatter iti/ samānajātīyam asamānajātīyaṃ cānekam/ tasyānekasya dharmopapatteḥ ---

% dharmopapatteḥ ---] p.244
viśeṣasyobayathā dṛṣṭatvāt/ samānajātīyebhyo 'samānajātīyebyaś cārthā viśiṣyante, gandhavattvāt pṛthivy abādhibyo viśiṣyate guṇakarmabhyaś ca / asti ca śabde vibhāgajanyatvaṃ viśeṣaḥ/ tasmin dravyaṃ guṇaḥ karma veti sandehaḥ, viśeṣasyobayathā dṛṣṭatvāt/

% -tvāt] p.249
kiṃ dravyasya sato guṇakarmabhyo viśeṣaḥ, āhosvid guṇasya sata iti, atha karmaṇaḥ sata iti? viśeṣāpekṣā --- anyatamasya vyavasthāpakaṃ dharma nopalaba iti buddhir iti/
vipratipatter iti/ vyāhatam ekārthadarśanaṃ vipratipattiḥ, vyāghātaḥ --- virodho 'sahabhāva iti/ asty ātmety ekaṃ darśanam, nāsty ātmety aparam, na ca sadbhāvāsadbhāvau sahaikatra sambhavataḥ, na cānyatarasādhako hetur upalabhyate, tatra tattvānavadhāraṇaṃ saṃśaya iti/
upalabdhyavayavasthātaḥ khalv api sac codakam upalabhyate taḍāgādiṣu, marīciṣu cāvidyamānam udakam iti, ataḥ kvacid upalabhyamāne tattvavyavasthāpakasya pramāṇasyānupalabdheḥ kiṃ sad upalabhyate 'thāsad iti saṃśayo bhavati/
anupalabdhyavyavasthātaḥ/ sac ca nopalabyate mūlakīlakodakādi, asac cānutpannaṃ niruddhaṃ vā,

% nuruddhaṃ vā,] p.250
tataḥ kvacid anupalabhyamāne saṃśayaḥ, kiṃ san nopalabyate utāsad iti saṃśayo bhavati/ viśeṣāpekṣā pūrvavat/
pūrvaḥ samāno 'nekaś ca dharmo jñeyasthaḥ, upalabdhyanupalabdhī punar jñātṛsthe, etāvatā viśeṣeṇa punarvacanam/

% viśeṣeṇa punarvacanam/] p.255
samānadharmādhigamāt samānadharmopapatter viśeṣasmṛtyapekṣo vimarśa iti//23//


_____________________________________________________________________


********************** NySBh_1,1.24 **********************


% p.256
sthānavatāṃ lakṣaṇam iti samānam/

NyS_1,1.24: yam arhtam adhikṛtya pravartate tat prayojanam ||

yam artham āptavyaṃ hātavyaṃ vā vyavasāya tadāptihānopāyam anutiṣṭhati, prayojanaṃ tad veditavyam, pravṛttihetutvāt/ imam artham āpsyāmi hāsyāmi veti vyavasāyo 'rthasyādhikāraḥ, evaṃ vyavasīyamāno 'rtho 'dhikriyata iti//24//


_____________________________________________________________________


********************** NySBh_1,1.25 **********************


% p.258

NyS_1,1.25: laukikaparīkṣakāṇāṃ yasminn arthe buddhisāmyaṃ sa dṛṣṭānataḥ ||

lokasāmānyam anatītā laukikā naisargikaṃ vainayikaṃ buddhyatiśayam aprāptāḥ/ tadviparītāḥ parīkṣakāḥ/ tarkeṇa pramāṇair arthaṃ parīkṣitum arhantīti/ yathā yam arthaṃ laukikā budhyante tathā parīkṣakā api,

% yam arthaṃ laukikā ...] p.259
so 'rtho dṛṣṭāntaḥ/ dṛṣṭāntavirodhena hi pratipakṣāḥ pratiṣeddhavyā bhavantīti, dṛṣṭāntasamādhinā ca svapakṣāḥ sthāpanīyā bhavantīti, avayaveṣu codāharaṇāya kalpata iti//25//


_____________________________________________________________________


********************** NySBh_1,1.26 **********************


% p.260
atha siddhāntaḥ, idam itthambhūtañ cety abhyanujñāyamānam arthajātaṃ siddham, siddhasya saṃsthitiḥ siddhāntaḥ, saṃsthitir itthambhāvavyavasthā dharmaniyamaḥ/
sa khalv ayam ---

NyS_1,1.26: tantrādhikaraṇābhyupagamasaṃsthitiḥ siddhāntaḥ ||

% p.261
tantrārthasaṃsthitiḥ tantrasaṃsthitiḥ, tantram itaretarābhisambaddhasyārthasamūhasyopadeśaḥ śāstram/ adhikaraṇānuṣaktārthasaṃsthitir adhikaraṇasaṃsthitiḥ, abhyupagamasaṃsthitir anavadhāritārthaparigrahaḥ, tadviśeṣaparīkṣaṇāyābhyupagamasiddhāntaḥ/

_____________________________________________________________________


********************** NySBh_1,1.27 **********************

tantrabhedāt tu khalu
NyS_1,1.27: sa caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt ||

% p.262
tatraitāś catasraḥ saṃsthitayo 'rthoānarabhūtāḥ//27//

_____________________________________________________________________


********************** NySBh_1,1.28 **********************



% p.263
tāsām ---

NyS_1,1.28: sarvatantrāviruddhas tantre 'dhikṛto 'rthaḥ sarvatantrasiddhāntaḥ ||

yathā ghrāṇādīnīnindriyāṇi gandhādaya indriyārhāḥ pṛthivyādīni bhūtāni pramāṇair arthasya grahaṇam iti//28//


_____________________________________________________________________


********************** NySBh_1,1.29 **********************


% p.264

NyS_1,1.29: samānatantrasiddhaḥ pratantrāsiddhaḥ pratitantrasiddhāntaḥ ||

yathā nāsata ātmalābhaḥ, na sata ātmahānam, niratiśayāś cetanāḥ dehendriyamanaḥsu viṣayeṣu tattatkāraṇeṣu ca viśeṣa iti sāṅkhyānām, puruṣakarmādinimitto bhūtasargaḥ, karmahetavo doṣāḥ pravṛttiś ca, svaguṇaviśiṣṭāś cetanāḥ, asad utpadyate utpannaṃ nirudhyata iti yogānām//29//


_____________________________________________________________________


********************** NySBh_1,1.30 **********************



NyS_1,1.30: yatsiddhāv anyaprakaraṇasiddhiḥ so 'dhikaraṇasiddhāntaḥ ||

yasyārhtasya siddhāv anye 'rthā anuṣajyante, na tair vinā so 'rthaḥ sidhyati te 'rthā yadadhiṣṭhānāḥ so 'dhikaraṇasiddhāntaḥ,

% -ṣṭhānāḥ so 'dhikaraṇasiddhāntaḥ,] p.265
yathā dehendriyavyatirikto jñātā ``darśanasparśanābhyām ekārthagrahaṇād'' iti atrānuṣaṅgiṇo 'rthā indriyanānātvaṃ niyataviṣayāṇīndriyāṇi svaviṣayagrahaṇaliṅgāni jñātur jñānasādhanāni, gandhādiguṇavyatiriktaṃ dravyaṃ guṇādhikaraṇam aniyataviṣayāś cetanā iti pūrvārthasiddhāv ete 'rhāḥ sidhyanti na tair vinā so 'rthaḥ sambhavatīti//30//


_____________________________________________________________________


********************** NySBh_1,1.31 **********************


% p.266

NyS_1,1.31: aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇam abhyupagamasiddhāntaḥ ||

yatra kiñcid arthajātam aparīkṣitam abhyupagamyate, astu dravyaṃ śabdaḥ sa tu nityo 'thānitya iti? dravyasya sato nityatānityatā vā tadviśeṣaḥ parīkṣyate, so 'bhyupagamasiddhāntaḥ svabuddhyatiśayacikhyāpayiṣayā parabuddhyavajñānāc ca pravartata iti//31//


_____________________________________________________________________


********************** NySBh_1,1.32 **********************


% p.269
athāvayavāḥ ---

NyS_1,1.32: pratijñāhetūdāharaṇopanayanigamanāny avayavāḥ ||

daśāvayavān eke naiyāyikā vākye sañcakṣate, jijñāsā saṃśayaḥ śakyaprāptiḥ prayojanaṃ saṃśayavyudāsa iti, te kasmān nocyanta iti/ tatrāpratīyamāne 'rthe pratyayārthasya pravartikā jijñāsā/

% jijñāsā/]ü@p.270
apratīyamānam arthaṃ kasmāj jijñāsate? taṃ tattvato jñātaṃ hāsyāmi vopādāsya upekṣiṣye veti/ tā etā hānopādānopekṣābuddhayas tattvajñānasyārthaṣ tadartham(corr.; -rthaḥ, stadartham, ed.) ayaṃ jijñāsate/ sā khalv ayam asādhanam arthasyeti/ jijñāsādhiṣṭhānaṃ saṃśayaś ca vyāhatadharmopasaṅghātāt tattvajñāne pratyāsannaḥ, vyāhatayor hi dharmayor anyataratattvaṃ bhavitum arhatīti/ sa pṛthag upadiṣṭo 'py asādhanam arthasyeti/ pramātuḥ pramāṇāni prameyādhigamārthāni, sā śakyaprāptir na sādhakasya vākyasya bhāgena yujyate pratijñādivad iti/ prayojanaṃ tattvāvadhāraṇam arthasādhakasya vākyasya phalaṃ naikadeśa iti/ saṃśayavyudāsaḥ pratipakṣopavarṇanaṃ tatpratiṣedhena tattvajñānābhyanujñānārtham, na tv ayaṃ sādhakavākyaikadeśa iti/ prakaraṇe tu jijñāsādayaḥ samarthā avadhāraṇīyārthopakārāt/

% tu jijñāsadayaḥ samarthā avadhāraṇīyārthopakārāt/] p.271
tattvārthasādhakabhāvāt tu pratijñādayaḥ sādhakavākyasya bhāgā ekadeśā avayavā iti// 32 //


_____________________________________________________________________


********************** NySBh_1,1.33 **********************


% p.272
teṣāṃ tu yathāvibhaktānām ---

NyS_1,1.33: sādhyanirdeśaḥ pratijñā ||

prajñāpanīyena dharmeṇa dharmiṇo viśiṣṭasya parigrahavacanaṃ pratijñā sādhyanirdeśaḥ anityaḥ śabda iti//33//


_____________________________________________________________________


********************** NySBh_1,1.34 **********************


% p.283

NyS_1,1.34: udāharaṇasādharmyāt sādhyasādhanaṃ hetuḥ ||

udāharaṇena sāmānyāt sādhyasya dharmasya sādhanaṃ prajñāpanaṃ hetuḥ, sādhye pratisandhāya dharmam udāharaṇe ca pratisandhāya tasya sādhanatāvacanaṃ hetuḥ utpattidharmakatvād iti/

% pratisandhāya dharmam ... utpatti-] p.284
% -dharmakatvād iti/] p.288
utpattidharmakam anityaṃ dṛṣṭam iti// 34 //

_____________________________________________________________________


********************** NySBh_1,1.35 **********************


% p.290
kim etāvad dhetulakṣaṇam iti? nety ucyate/ kiṃ tarhi?

NyS_1,1.35: tathā vaidharmyāt ||

udāharaṇavaidharmyāc ca sādhyasādhanaṃ hetuḥ/ katham? anityaḥ śabda utpattidharmakatvāt, anutpattidharmakaṃ nityaṃ yathātmādidravyam iti//35//


_____________________________________________________________________


********************** NySBh_1,1.36 **********************


% p.306

NyS_1,1.36: sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam ||

sādhyena sādharmyaṃ samānadharmatā/ sādhyasādharmyāt kāraṇāt taddharmabhāvī dṛṣṭānta iti/

% dṛṣṭānta iti/] p.308
tasya dharmas taddharmaḥ, tasya --- sādhyasya/ sādhyaṃ ca dvividhaṃ dharmiviśiṣṭo vā dharmaḥ śabdasyānityatvam, dharmaviśiṣṭo vā dharmy anityaḥ śabda iti/ ihottaraṃ tadgrahaṇena gṛhyata iti/ kasmāt? pṛthagdharmavacanāt/ tasya dharmas taddharmas tasya bhāvas taddharmabhāvaḥ sa yasmin dṛṣṭānte vartate sa dṛṣṭāntaḥ sādhyasādharmyād utpattidharmakatvat taddharmabhāvī bhavati, sa codāharaṇam iṣyate/ tatra yad utpadyate tad utpattidharmakam/ tac ca bhūtvā na bhavati ātmānaṃ jahāti nirudhyata ity anityam/ evam utpattidharmakatvaṃ sādhanam anityatvaṃ sādhyam/

% p.309
so 'yam ekasmin dvayor dharmayoḥ sādhyasādhanabhāvaḥ sādharmyād vyavasthita upalabhyate, taṃ dṛṣṭānta upalabhamānaḥ śabde 'py anuminoti --- śabdo 'py utpattidharmakatvād anityaḥ sthālyādivad iti, udāhriyate 'nena dharmayoḥ sādhyasādhanabhāva ity udāharaṇam//36//


_____________________________________________________________________


********************** NySBh_1,1.37 **********************


NyS_1,1.37: tadviparyayād vā viparītam ||

dṛṣṭānta udāharaṇam iti prakṛtam/ sādhyavaidharmyād ataddharmabhāvī dṛṣṭānta udāharaṇam iti/ anityaḥ śabda utpattidharmakatvāt anutpattidharmakaṃ nityam ātmādi, so 'yam ātmādir dṛṭṣṭāntaḥ sādhyavaidharmyād anutpattidharmakatvād ataddharmabhāvī --- yo 'sau sādhyasya dharmo 'nityatvaṃ sa tasmin na bhavatīti/

% dharmo 'nityatvaṃ ...] p.310
atrātmādau dṛṣṭānta utpattidharmakatvasyābhāvād anityatvaṃ na bhavatīty upalabhamānaḥ śabde viparyayam anuminoty utpattidharmakatvasya bhāvād anityaḥ śabda iti/ sādharmyoktasya hetoḥ sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam/ vaidharmyoktasya hetoḥ sādhyavaidharmyād ataddharmabhāvī dṛṣṭānta udāharaṇam/

% p.311
pūrvasmin dṛṣṭānte yau tau dharmau sādhyasādhanabhūtau paśyati sādhye 'pi tayoḥ sādhyasādhanabhāvam anuminoti/ uttarasmin dṛṣṭānte tayor dharmayor ekasyābhāvād itarasyābhāvaṃ paśyati tayor ekasya bhāvād itarasya bhāvaṃ sādhye 'numinotīti/ tad etad dhetuvābhāseṣu na sambhavatīty ahetavo hetvābhāsāḥ/

% na sambhavatīty ahetavo hetvābhāsāḥ/] p.312
tad idaṃ hetūdāharaṇayoḥ sāmarthyaṃ paramasūkṣmaṃ duḥkhabodhaṃ paṇḍitarūpavedanīyam iti//37//



_____________________________________________________________________


********************** NySBh_1,1.38 **********************


% p.313

NyS_1,1.38: udāharaṇāpekṣas tathety upasaṃhāro na tatheti vā sādhyasyopanayaḥ ||

udāharaṇāpekṣa udāharaṇatantra udāharaṇavaśaḥ/ vaśaḥ sāmarthyam/ sādhyasādharmyayukte udāharaṇe sthālyādi dravyam utpattidharmakam anityaṃ dṛṣṭam, tathā śabda utpattidharmaka iti sādhyasya śabdasyotpattidharmakatvam upasaṃhriyate/

% utpattidharmaka iti ...] p.314
sādhyavaidharmyayukte punar udāharaṇa ātmādi dravyam anutpattidharmakaṃ nityaṃ dṛṣṭam, na ca tathā śabda iti, anutpattidharmakatvasyopasaṃhārarapratiṣedhenotpattidharmakatvam upasaṃhriyate/ tad idam upasaṃhāradvaitam udāharaṇadvaitād bhavati/ upasaṃhriyate 'neneti copasaṃhāro veditavya iti//38//



_____________________________________________________________________


********************** NySBh_1,1.39 **********************


% p.315
dvividhasya punar hetor dvividhasya codāharaṇasyopasaṃhāradvaite ca samānam ---

NyS_1,1.39: hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam ||

sādharmyokte vā vaidharmyokte vā yathodāharaṇam upasaṃhriyate, tasmād utpattidharmakatvād anityaḥ śabda iti nigamanam --- nigamyante 'neneti pratijñāhetūdāharaṇopanayā ekatreti nigamanam/ nigamyante --- samarthyante --- sambadhyante/ tatra sādharmokte tāvad dhetau vākyam anityaḥ śabda iti pratijñā/ utpattidharmakatvād iti hetuḥ/ utpattidharmakaṃ sthālyādi dravyam anityam ity udāharaṇam/ tathā cotpattidharmakaḥ śabda ity upanayaḥ/ tasmād utpattidharmakatvād anityaḥ śabda iti nigamanam/ vaidharmyokte 'py anityaḥ śabda utpattidharmakatvāt,

% utpattidharmakatvāt,] p.316
anutpattidharmakam ātmādi dravyaṃ nityaṃ dṛṣṭam, na ca tathānutpattidharmakaḥ śabdaḥ tasmād utpattidharmakatvād anityaḥ śabda iti/
avayavasamudāye ca vākye sambhūyetaretarābhisambandhāt pramāṇāny arthān sādhayantīti/ sambhavas tāvat śabdaviṣayā pratijñā, āptopadeśasya pratyakṣānumānābhyāṃ pratisandhānād anṛṣeś ca svātantryānupapatteḥ/ anumānaṃ hetuḥ, udāharaṇe sādṛśyapratipatteḥ/ tac codāharaṇabhāṣye vyākhyātam/ pratyakṣaviṣayam udāharaṇaṃ dṛṣṭenādṛṣṭasiddheḥ/ upamānam upanayaḥ tathety upasaṃhārāt, na ca tatheti vopamānadharmapratiṣedehe viparītadharmopasaṃhārasiddheḥ/ sarveṣām ekārthapratipattau sāmarthyapradarśanaṃ nigamanam iti/
itaretarābhisambandho 'pi --- asatyāṃ pratijñāyām anāśrayā hetvādayo na pravarteran/

% p.317
asati hetau kasya sādhanabhāvaḥ pradarśyeta/ udāharaṇe sādhye ca kasyopasaṃhāraḥ syāt kasya cāpadeśāt pratijñāyāḥ punarvacanaṃ nigamanaṃ syād iti/ asaty udāharaṇe kena sādharmyaṃ vaidharmyaṃ vā sādhyasādhanam upādīyeta, kasya vā sādharmyavaśād upasaṃhāraḥ pravarteta/ upanayaṃ cāntareṇa sādhye 'nupasaṃhṛtaḥ sādhako dharmo nārthaṃ sādhayet/ nigamanābhāve cānabhiyuktasambandhānāṃ pratijñādīnām ekārthena pravartanaṃ tatheti pratipādanaṃ kasyeti/
athāvayavārthaḥ --- sādhyasya dharmasya dharmiṇā sambandhopādānaṃ pratijñārthaḥ/ udāharaṇena samānasya viparītasya vā sādhyasya dharmasya sādhakabhāvavacanaṃ hetvarthaḥ/ dharmayoḥ sādhyasādhanabhāvapradarśanam ekatrodāharaṇārthaḥ/ sādhanabhūtasya dharmasya sādhyena dharmeṇa sāmānādhikaraṇyopapādanam upanayārthaḥ/ udāharaṇasthayor dharmayoḥ sādhyasādhanabhāvopapattau sādhye viparītaprasaṅgapratiṣedhārthaṃ nigamanam/ nacaitasyāṃ hetūdāharaṇapariśuddhau satyāṃ sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalyāj jātinigrahasthānabahutvaṃ prakramate/ avyavasthāpya khalu dharmayoḥ sādhyasādhanabhāvam udāharaṇe jātivādī pratyavatiṣṭhate/ vyavasthite tu khalu dharmayoḥ sādhyasādhanabhāve dṛṣṭāntasthe gṛhyamāṇe sādhanabhūtasya dharmasya hetutvenopādānaṃ na sādharmyamātrasya na vaidharmyamātrasya veti// 39 //



_____________________________________________________________________


********************** NySBh_1,1.40 **********************



% sādhanabhūtasya ...] p.318
% p.320
ata ūrdhvaṃ tarko lakṣaṇīya ity athedam ucyate ---

NyS_1,1.40: avijñātatattve 'rthe kāraṇopapattitas tattvajñānārtham ūhas tarkaḥ ||

avijñāyamānatattve 'rthe jijñāsā tāvaj jāyate jānīyemam artham iti/ atha jijñāsitasya vastuno vyāhatau dharmau vibhāgena vimṛśati ---

% jijñāsitasya vastuno ...] p.321
kiṃsvid ittham āhosvin nettham iti/ vimṛśyamānayor dharmayor ekaṃ kāraṇopapattyānujānāti, sambhavaty asmin kāraṇaṃ pramāṇaṃ hetur iti kāraṇopapattyā syād evam etan netarad iti/
tatra nidarśanam --- yo 'yaṃ jñātā jñātavyam arthaṃ jānīte taṃ tattvato jānīyeti jijñāsā/ sa kim utpattidharmako 'thānutpattidharmaka iti vimarśaḥ/ vimṛśyamāne 'vijñātatatte 'rthe yasya dharmasyābhyanujñākāraṇam upapadyate tam anujānāti/ yady ayam anutpattidharmakaḥ, tataḥ svakṛtasya karmaṇaḥ phalam anubhavati jñātā, duḥkhajanmapravṛttidoṣamithyājñānānām uttaram uttaraṃ pūrvasya pūrvasya kāraṇam, uttarottarāpāye tadanantarāpāyād apavarga iti syātāṃ saṃsārāpavargau/

% -pavargau/] p.322
utpattidharmake jñātari punar na syātām/ utpannaḥ khalu jñātā dehendriyabuddhivedanābhiḥ sambadhyata iti nāsyedaṃ svakṛtasya karmaṇaḥ phalam utpannaś ca bhūtvā na bhavatīti tasyāvidyamānasya niruddhasya vā svakṛtakarmaṇaḥ phalopabhogo nāsti/ tad evam ekasyānekaśarīrayogaḥ śarīraviyogaś cātyantaṃ na syād iti yatra kāraṇam anupapadyamānaṃ paśyati tan nānujānāti/ so 'yam evaṃlakṣaṇa ūhas tarka ity ucyate/
kathaṃ punar ayaṃ tattvajñānārtho na tattvajñānam eveti? anavadhāraṇāt/ anujānāty ayam ekataraṃ dharmaṃ kāraṇopapattyā, na tv avadhārayati na vyavasyati na niścinoti evam evedam iti/ kathaṃ tattvajñānārtha iti? tattvajñānaviṣayābhyanujñālakṣaṇānugrahabhāvitāt prasannād anatarapramāṇasāmarthyāt tattvajñānam utpadyata ity evaṃ tattvajñānārtha iti/
so 'yaṃ tarkaḥ pramāṇāni pratisandadhānaḥ pramāṇābhyanujñānāt pramāṇasahito vāde 'padiṣṭa ity avijñātatattvam anujānāti/

% vāde 'padiṣṭa ...] p.323
yathā so 'rho bhavati tasya tathābhāvaḥ tattvam, aviparyayo yāthātathyam//40//



_____________________________________________________________________


********************** NySBh_1,1.41 **********************


% p.329
etasmiṃś ca tarkaviṣaye ---

NyS_1,1.41: vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ ||

sthāpanā sādhanam, pratiṣedha upālambhaḥ/ tau sādhanopālambhau pakṣapratipakṣāśrayau vyatiṣaktāv anubandhena pravartamānau pakṣapratipakṣāv ity ucyete/ tayor anyatarasya nivṛttir ekatarasyāvasthānam avaśyambhāvi, yasyāvasthānaṃ tasyārthāvadhāraṇaṃ nirṇayaḥ/
nedaṃ pakṣapratipakṣābhyām arthāvadhāraṇaṃ sambhavatīti --- eko hi pratijñātam arthaṃ hetutaḥ sthāpayati pratiṣiddhaṃ coddharati dvitīyasya/ dvitīyena sthāpanāhetuḥ pratiṣidhyate tasyaiva pratiṣedhahetuś coddhriyate sa nivartate/

% tasyaiva pratiṣedhahetuś ...] p.330
tasya nivṛttau yo 'vatiṣṭhate tenārthāvadhāraṇaṃ nirṇayaḥ/
ubhābhyām evārthāvadhāraṇam ity āha/ kayā yuktyā? ekasya sambhavo dvitīyasyāsambhavaḥ/ tāv etau sambhavāsambhavau vimarśaṃ saha nivarttayataḥ --- ubhayasambhave ubhayāsambhave vānivṛtto vimarśa iti/ vimṛśyeti vimarśaṃ kṛtvā/ so 'yaṃ vimarśaḥ pakṣapratipakṣāv avadyotya nyāyaṃ pravartayatīty upādīyata iti/ etac ca viruddhayor ekadharmisthayor boddhavyam/ yatra tu dharmisāmānyagatau viruddhau dharmau hetutaḥ sambhavataḥ tatra samuccayaḥ, hetuto 'rthasya tathābhāvopapatteḥ/ yathā --- kriyāvad dravyam iti lakṣaṇavacane yasya dravyasya kriyāyogo hetutaḥ sambhavati tat kriyāvat, yasya na sambhavati tad akriyam iti/ ekadharmisthayoś ca viruddhayor dharmayor ayugapadbhāvinoḥ kālavikalpaḥ/ yathā --- tad eva dravyaṃ kriyāyuktaṃ kriyāvat, anutpannoparatakriyaṃ punar akriyam iti/
na cāyaṃ nirṇaye niyamo vimṛśyaiva pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇaya iti, kiṃ tv indriyārthasannikarṣotpannapratyakṣe 'rthāvadhāraṇaṃ nirṇaya iti, parīkṣāviṣaye tu vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ/ vāde śāstre ca vimarśavarjam// 41 //



_____________________________________________________________________


********************** NySBh_1,2.1 **********************

iti vātsyāyanīye nyāyabhāṣye prathamādhyāyasya prathamāhnikam/

% p.335
dvitīyāhnikam

tisraḥ kathā bhavanti --- vādo jalpo vitaṇḍā ceti/ tāsām ---

NyS_1,2.1: pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ ||

ekādhikaraṇasthau viruddhau dharmau pakṣapratipakṣau pratyanīkabhāvāt, asty ātmā nāsty ātmeti/

% -tmeti] p.336
nānādhikaraṇasthau viruddhau na pakṣapratipakṣau, yathā --- nitya ātmā anityā buddhir iti/ parigraho 'bhyupagamavyavasthā/ so 'yam pakṣapratipakṣaparigraho vādaḥ/ tasya viśeṣanaṃ pramāṇatarkasādhanopālambhaḥ, pramāṇais tarkeṇa ca sādhanam upālambhaś cāsmin kriyata iti/ sādhanaṃ sthāpanā/ upālambhaḥ pratiṣedhaḥ/ tau sādhanopālambhāv ubhayor api pakṣayor vyatiṣaktāv anubaddhau ca yāvad eko nivṛtta ekataro vyavasthita iti nivṛttasyopālambho vyavasthitasya sādhanam iti/

% ubhayor api ... sādhanam iti/] p.339
jalpe nigrahasthānaviniyogād vāde tatpratiṣedhaḥ/ pratiṣedhe kasyacid abhyanujñānārthaṃ siddhāntāviruddha iti vacanam/

% siddhāntāviruddha iti vacanam/] p.340
``siddhāntam abhyupetya tadvirodhī viruddha'' iti hetvābhāsasya nigrahasthānasyābhyanujñā vāde/ pañcāvayavopapanna iti

% p.341
``hīnam anyatamenāpy avayavena nyūnam'' ``hetūdāharaṇādhikam adhikam'' iti caitayor abhyanujñānārtham iti/ avayaveṣu pramānatarkāntarbhāve pṛthak pramāṇatarkagrahaṇaṃ sādhanopālambhavyatiṣaṅgajñāpanārtham/ anyathobhāv api pakṣau sthāpanāpravṛttau vāda iti syāt/

% pravṛttau vāda iti syāt/] p.342
antareṇāpi cāvayavasambandhaṃ pramāṇāny arthaṃ sādhayantīti dṛṣṭam, tenāpi kalpena sādhanopālambhau vāde bhavata iti jñāpayati/ ``chalajātinigrahasthānasādhanopālambho jalpa'' iti vacanād vinigraho jalpa iti mā vijñāyi, chalajātinigrahasthānasādhanopālambha eva jalpaḥ pramāṇatarkasādhanopālambho vād eveti mā vijñāyīty evamarthaṃ pṛthak pramānatarkagrahaṇam iti// 1 //



_____________________________________________________________________


********************** NySBh_1,2.2 **********************


% p.356

NyS_1,2.2: yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ ||

yathoktopapanna iti, pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigrahaḥ/ chalajātinigrahasthānasādhanopālambha iti, chalajātinigrahasthānaiḥ sādhanam upālambhaś cāsmin kriyata iti evaṃviśeṣaṇo jalpaḥ/

% p.358
na khalu vai chalajātinigrahasthānaiḥ sādhanaṃ kasyacid arthasya sambhavati, pratiṣedhārthataivaiṣāṃ sāmānyalakṣaṇe viśeṣalakṣaṇe ca śrūyate --- ``vacanavighāto 'rthavikalpopapattyā chalam'' iti ``sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ'' ``vipratipattir apratipattiś ca nigrahasthānam'' iti/

% -sthānam'' iti/] p.359
viśeṣalakṣaṇeṣv api yathāsvam iti/ na caitad vijānīyāt pratiṣedhārthatayaivārthaṃ sādhayantīti, chalajātinigrahasthānopālambho jalpa ity evam apy ucyamāne vijñāyata etad iti/
pramāṇaiḥ sādhanopālambhayoś chalajātinigrahasthānānām aṅgabhāvaḥ svapakṣarakṣaṇārthatvāt/ na svatantrāṇāṃ sādhanabhāvaḥ --- yat tat pramāṇair arthasya sādhanaṃ tatra chalajātinigrahasthānānām aṅgabhāvo rakṣaṇārthatvāt/ tāni hi prayujyamānāni parapakṣavighātena svapakṣaṃ rakṣanti/

% -vighātena svapakṣaṃ rakṣanti/] p.360
tathā coktaṃ ``tattvādhyavasāyasaṃrakṣaṇāthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat'' iti/ yaś cāsau pramāṇaiḥ pratipakṣasyopālambhas tasya caitāni prayujyamānāni pratiṣedhavighātāt sahakārīṇi bhavanti/ tad evam aṅgībhūtanāṃ chalādīnām upādānaṃ jalpe, na svatantrāṇāṃ sādhanabhāvaḥ/ upālambhe tu svātantryam apy astīti// 2 //



_____________________________________________________________________


********************** NySBh_1,2.3 **********************


% p.361

NyS_1,2.3: sa pratipakṣasthāpanāhīno vvitaṇḍā ||

sa jalpo vitaṇḍā bhavati/ kiṃviśeṣaṇaḥ? pratipakṣasthāpanayā hīnaḥ/ yau tau samānādhikaraṇau viruddhau dharmau pakṣāv ity uktaṃ tayor ekataraṃ vaitaṇḍiko na sthāpayatīti prapakṣapratiṣedhenaiva pravartata iti/

% p.362
astu tarhi sa pratipakṣahīno vitaṇḍā? yad vai khalu tat parapratiṣedhalakṣaṇaṃ vākyaṃ sa vaitaṇḍikasya pakṣaḥ, na tv asau sādhyaṃ kañcid arthaṃ pratijñāya sthāpayatīti/ tasmād yathānyāsam evāstv iti// 3 //



_____________________________________________________________________


********************** NySBh_1,2.4 **********************


% p.363
hetulakṣaṇābhāvād ahetavo hetusāmānyād dhetuvad ābhāsamānāḥ/ ta ime ---

NyS_1,2.4: savyabhicāraviruddhaprakaraṇasamasādhyasamakālātītā hetvābhāsāḥ ||

% p.372
teṣām ---

_____________________________________________________________________


********************** NySBh_1,2.5 **********************


% p.373

NyS_1,2.5: anaikāntikaḥ savyabhicāraḥ ||

vyabhicāra ekatrāvyavasthitiḥ/ sahavyabhicāreṇa vartata iti svayabhicāraḥ/

% -cāraḥ] p.374
nidarśanam --- nityaḥ śabdo 'sparśatvāt, sparśavān kumbho 'nityo dṛṣṭaḥ na ca tathā sparśavān śabdas tasmād asparśatvān nityaḥ śabda iti/

% tathā sparśavān ...] p.375
dṛṣṭānte sparśavattvam anityatvaṃ ca dharmau na sādhyasādhanabhūtau gṛhyete sparśavāṃś cāṇur nityaś ceti/ ātmādau ca dṛṣṭānte

% dṛṣṭānte] p.376
``udāharaṇasādharmyāt sādhyasādhanaṃ hetuḥ'' ity asparśatvād iti hetur nityatvaṃ vyabhicarati, asparśā buddhir anityā ceti/ evaṃ dvividhe 'pi dṛṣṭānte vyabhicārāt sādhyasādhanabhāvo nāstīti lakṣaṇābhāvād ahetur iti/
nityatvam apy eko 'nto 'nityatvam apy eko ṇta ekasminn ante vidyata iti aikāntikaḥ viparyayād anaikāntika ubhayāntavyāpakatvād iti// 5 //



_____________________________________________________________________


********************** NySBh_1,2.6 **********************


% p.377

NyS_1,2.6: siddhāntam abhyupetya tadvirodhī viruddhaḥ ||

taṃ viruṇaddhīti tadvirodhy abhyupetaṃ siddhāntaṃ vyāhantīti/ yathā so 'yaṃ vikāro vyakter apaiti nityatvapratiṣedhāt ---

% vyakter apaiti nityatvapratiṣedhāt] p.378
na nityo vikāra upapadyata apeto 'pi vikāro 'sti vināśapratiṣedhāt/ so 'yaṃ nityatvapratiṣedhād iti/ hetur vyakter apeto 'pi vikāro 'stīty anena svasiddhāntena virudhyate/ katham? vyaktir ātmalābhaḥ/ apāyaḥ pracyutiḥ/ yady ātmalābhāt pracyuto vikāro 'sti nityatvapratiṣedho nopapadyate/ yad vyakter apetasyāpi vikārasyāstitvaṃ tat khalu nityatvam iti/ nityatvapratiṣedho nāma vikārasyātmalābhāt pracyuter upapattiḥ/

% nāma vikārasyātmalābhāt ...] p.379
yad ātmalābhāt pracyavate tad anityaṃ dṛṣṭam, yad asti na tad ātmalābhāt pracyavate/ astitvaṃ cātmalābhāt pracyutir iti ca viruddhāv etau dharmau na saha sambhavata iti/ so 'yaṃ hetur yaṃ siddhāntam āśritya pravartate tam eva vyāhantīti// 6 //


_____________________________________________________________________


********************** NySBh_1,2.7 **********************


% p.380

NyS_1,2.7: yasmāt prakaraṇacintā sa nirṇayārtham apadiṣṭaḥ prakaraṇasamaḥ ||

vimarśādhiṣṭhānau pakṣapratipakṣāv ubhāv anavasitau prakaraṇam, tasya cintā vimarśāt prabhṛti prāṅ nirṇayād yat samīkṣaṇam,

% prāṅ nirṇayād yat samīkṣaṇam,] p.381
sā jijñāsā yatkṛtā sa nirṇayārthaṃ prayukta ubhayapakṣasāmyāt prakaraṇam anativartamānaḥ prakaraṇasamo nirṇayāya na prakalpate/
prajñāpanaṃ tv anityaḥ śabdo nityadharmānupalabdher iti, anupalabhyamānan ity adharmakaṃ nityaṃ dṛṣṭam sthālyādi/ nityaḥ śabdo vānityadharmānupalabdheḥ anupalabhyamānānityadharmakaṃ nityaṃ dṛṣṭam ākāśādi/
yatra samāno dharmaḥ saṃśayakāraṇaṃ hetutvenopādīyate sa saṃśayasamaḥ savyabhicāra eva/

% p.382
yā tu vimarśasya viśeṣāpekṣitā ubhayapakṣaviśeṣānupalabdhiś ca sā prakaraṇaṃ pravartayati/ yathā śabde nityadharmo nopalabhyata evam anityadharmo 'pi/ seyam ubhayapakṣaviśeṣānupalabdhiḥ prakaraṇacintāṃ pravartayati/

% prakaraṇacintāṃ pravartayati/] p.383
katham? viparyaye hi prakaraṇanivṛtteḥ --- yadi nityadharmaḥ śabde gṛhyeta na syāt prakaraṇam, yadi na syāt prakaraṇam, yadi vānityadharmo gṛhyeta evam api nivarteta prakaraṇam/ so 'yaṃ hetur ubhau pakṣau pravartayann anyatarasya nirṇayāya na prakalpate// 7 //


_____________________________________________________________________


********************** NySBh_1,2.8 **********************


% p.384

NyS_1,2.8: sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ ||

dravyaṃ chāyeti sādhyam, gatimattvād iti hetuḥ sādhyenāviśiṣṭaḥ sādhanīyatvāt sādhyasamaḥ/

% sādhyasamaḥ/] p.385
ayam apy asiddhatvāt sādhyavat prajñāpayitavyaḥ/ sādhyaṃ tāvad etat kiṃ puruṣavac chāyāpi gacchaty āhosvid āvarakadravye saṃsarpaty āvaraṇasantānād asannidhisantāno 'yaṃ tejaso gṛhyata iti/

% -sannadhisantāno 'yaṃ tejaso gṛhyata iti/] p.386
sarpatā khalu dravyeṇa yo yas tejobhāga āvriyate tasya tasyāsannidhir evāvicchinno gṛhyata iti/ āvaraṇaṃ tu prāptipratiṣedhaḥ// 8 //


_____________________________________________________________________


********************** NySBh_1,2.9 **********************


% p.388

NyS_1,2.9: kālātyayāpadiṣṭaḥ kālātītaḥ ||

kālātyayena yukto yasyārthaikadeśo 'padiśyamānasya sa kālātyayāpadiṣṭaḥ kālātīta ity ucyate/ nidarśanam --- nityaḥ śabdaḥ saṃyogavyaṅgyatvād rūpavat/

% p.389
prāg ūrdhvaṃ ca vyakter avasthitaṃ rūpaṃ pradīpaghaṭasaṃyogena vyajyate, tathā ca śabdo 'py avasthito bherīdaṇḍasaṃyogena vyajyate dāruparaśusaṃyogena vā, tasmāt samyogavyaṅgyatvān nityaḥ śabda iti; ayam ahetuḥ kālātyayāpadeśāt/ vyañjakasya saṃyogasya kālaṃ na vyaṅgyasya rūpasya vyaktir atyeti/ sati pradīpasaṃyoge rūpasya grahaṇaṃ bhavati, na nivṛtte saṃyoge rūpaṃ gṛhyate/ nivṛtte dāruparaśusaṃyoge dūrasthena śabdaḥ śrūyate vibhāgakāle/ seyaṃ śabdasya vyaktiḥ saṃyogakālam atyetīti na saṃyoganirmitā bhavati/ kasmāt? kāraṇābhāvād dhi kāryābhāva iti/ evam udāharaṇasādharmyasyābhāvād asādhanam ayaṃ hetur hetvābhāsa iti/

% p.390
avayavaviparyāsavacanaṃ tu na sūtrārthaḥ/ kasmāt?
``yasya yenārthasambandho dūrasthasyāpi tasya saḥ/
arthato hy asamarthānām ānantaryam akāraṇam//''
ity etadvacanād viparyāsenokto hetur udāharaṇasādharmyāt tathā vaidharmyāt sādhyasādhanaṃ hetulakṣaṇaṃ na jahāti/ ajahaddhetulakṣaṇaṃ na hetvābhāso bhavatīti/
``avayavaviparyāsavacanam aprāptakālam'' iti nigrahasthānam uktam, tad evedaṃ punar ucyata iti, atas tan na sūtrārthaḥ// 9 //



_____________________________________________________________________


********************** NySBh_1,2.10 **********************


% p.391
atha chalam


NyS_1,2.10 : vacanavighāto 'rthavikalpopapattyā chalam ||

na sāmānyalakṣaṇe chalaṃ śakyam udāhartum, vibhāge tūdāharaṇāni// 10//



_____________________________________________________________________


********************** NySBh_1,2.11 **********************


% p.392
vibhāgaś ca ---

NyS_1,2.11 : tat trividhaṃ vākchalaṃ sāmānyacchalam upacāracchalam ceti ||

teṣām ---

_____________________________________________________________________
********************** NySBh_1,2.12 **********************


NyS_1,2.12 : aviśeṣābhihite 'rthe vaktur abhiprāyād arthāntarakalpanā vākchalam ||

navakambalo 'yaṃ māṇavaka iti prayogaḥ/ atra navaḥ kambalo 'syeti vaktur abhiprāyaḥ/ vigrahe tu viśeṣaḥ, na samāse/ tatrāyaṃ chalavādī vaktur abhiprāyād avivakṣitam anyam arthaṃ nava kambalā asyeti tāvad abhihitaṃ bhavateti kalpayati,

% nava kambalā asyeti] p.393
kalpayitvā cāsambhavena pratiṣedhati eko 'sya kambalaḥ kuto nava kambalā iti/
tad idaṃ sāmānyaśabde vāci chalaṃ vākchalam iti/
asya pratyavasthānam --- sāmānyaśabdasyānekārthatve 'nyatarābhidhānakalpanāyāṃ viśeṣavacanam/ navakambala ity anekārthābhidhānam, navaḥ kambalo 'syeti nava kambalā asyeti; etasmin prayukte yeyaṃ kalpanā nava kambalā asyety etadbhavatābhihitaṃ tac ca na sambhavatīti, etasyām anyatarābhidhānakalpanāyāṃ viśeṣo vaktavyaḥ/ yasmād viśeṣo 'rthaviśeṣeṣu vijñāyate 'yam artho 'nenābhihita iti/ sa ca viśeṣo nāsti/ tasmān mithyābhiyogamātram etad iti/
prasiddhaś ca loke śabdārthasambandho 'bhidhānābhidheyaniyamaniyogaḥ/ asyābhidhānasyāyam artho 'bhidheya iti samānaḥ sāmānyaśabdasya, viśeṣo viśiṣṭaśabdasya/ prayuktapūrvāś ceme śabdā arthe prayujyante nāprayuktapūrvāḥ/ prayogaś cārthasampratyayārthaḥ/ arthapratyayāc ca vyavahāra iti/

% iti/] p.394
tatraivam arthagatyarthe śabdaprayoge sāmarthyāt sāmānyaśabdasya prayoganiyamaḥ/ ajāṃ grāmaṃ naya sarpir āhāra brāhmaṇaṃ bhojayeti sāmānyaśabdāḥ santo 'rthāvayaveṣu prayujyante sāmārthyat, yatrārthakriyācodanā sambhavati tatra pravartante nārthasāmānye, kriyādeśanāsambhavāt/ evam ayaṃ sāmānyaśabdo navakambala iti yo 'rthaḥ sambhavati navaḥ kambalo 'syeti tatra pravartate, yas tu na sambhavait nava kambalā asyeti tatra na pravartate/ so 'yam anupapadyamānārthakalpanayā paravākyopālambho na kalpata iti//12//


_____________________________________________________________________


********************** NySBh_1,2.13 **********************


% p.395

NyS_1,2.13 : sambhavato 'rthasyātisāmānyayogād asambhūtārthakalpanā sāmānyacchalam ||

aho khalv asau brāhmaṇo vidyācaraṇasampanna ity ukte kaścid āha sambhavati brāhmaṇe vidyācaraṇasampad iti/

% vidyācaraṇasampad iti] p.396
asya vacanasya vighāto 'rthavikalpopapattyāsambhūtārthakalpanayā kriyate --- yadi brāhmaṇe vidyācaraṃasampat sambhavati vrātye 'pi sambhavet, vrātyo 'pi brāhmaṇaḥ, so 'py astu vidyācaraṇasampanna iti/ yad vivakṣitam artham āpnoti cātyeti ca tad atisāmānyam/ yathā brāhmaṇatvaṃ vidyācaraṇasampadaṃ kvacid āpnoti kvacid atyeti/ sāmānyanimittaṃ chalaṃ sāmānyacchalam iti/
asya ca pratyavasthānam --- avivakṣitahetukasya viṣayānuvādaḥ praśaṃsārthatvād vākyasya; tad atrāsambhūtārthakalpanānupapattiḥ/ yathā sambhavanty asmin kṣetre śālaya iti anirākṛtam avivakṣitaṃ ca bījajanma, pravṛttiviṣayas tu kṣetraṃ praśasyate; so 'yaṃ kṣetrānuvādaḥ nāsmin śālayo vidhīyanta iti; bījāt tu śālinirvṛttiḥ satī na vivakṣitā/ evaṃ sambhavati brāhmaṇe vidyācaraṇasampad iti sampadviṣayo brāhmaṇatvaṃ na sampaddhetuḥ/ na cātra hetur vivakṣitaḥ/ viṣayānuvādas tv ayaṃ praśaṃsārthatvād vākyasya, sati brāhmaṇatve sampaddhetuḥ samartha iti/ vis'yaṃ ca praśaṃsatā vākyena yathāhetutaḥ phalanirvṛttir na pratyākhyāyate/ tad evaṃ sati vacanavighāto 'sambhūtārthakalpanayā nopapadyata iti//

_____________________________________________________________________


********************** NySBh_1,2.14 **********************


% p.397

NyS_1,2.14 : dharmavikalpanirdeśe 'rthasadbhāvapratiṣedha upacāracchalam ||

abhidhānasya dharmo yathārthaprayogaḥ, dharmavikalpo 'nyatra dṛṣṭasyānyatra prayogaḥ, tasya nirdeśe dharmavikalpanirdeśe/ yathā mañcāḥ krośantīti arthasadbhāvena pratiṣedhaḥ,

% p.398
mañcasthāḥ puruṣāḥ krośanti na tu mañcāḥ krośanti/
kā punar atrārthavikalpopapattiḥ? anyathā prayuktasyānyathārthakalpanam, bhaktyā prayoge prādhānyena kalpanam upacāraviṣayaṃ chalam upacāracchalam/ upacāro nītārthaḥ sahacaraṇādinimittena, atadbhāve tadvad abhidhānam upacāra iti/
atra samādhiḥ --- prasiddhe prayoge vaktur yathābhiprāyaṃ śabdārthayor abhyanujñā pratiṣedhā vā na cchandataḥ/ pradhānabhūtasya śabdasya bhāktasya ca guṇabhūtasya prayoga ubhayor lokasiddhaḥ/ siddhe prayoge yathā vaktur abhiprāyas tathā śabdārthāv anujñeyau pratiṣedhyau vā na cchandataḥ/ yadi vaktā pradhānaśabdaṃ prayuṅkte yathābhūtasyābhyanujñā pratiṣedho vā, na cchandataḥ/ atha guṇabhūtam, tadā guṇabhūtasya/ yatra tu vaktā guṇabhūtaṃ śabdaṃ prayuṅkte pradhānabhūtam abhipretya paraḥ pratiṣedhati, svamanīṣayā pratiṣedho 'sau bhavati na paropālambha iti//


_____________________________________________________________________


********************** NySBh_1,2.15 **********************


% p.399

NyS_1,2.15 : vākchalam evopacāracchalaṃ tadaviśeṣāt ||

na vākchalād upacāracchalaṃ bhidyate tasyāpy arthāntarakalpanāyā aviśeṣāt/ ihāpi sthānyartho guṇaśabdaḥ pradhānaśabdaḥ sthānārtha iti kalpayitvā pratiṣidhyata iti//



_____________________________________________________________________


********************** NySBh_1,2.16 **********************


% p.400

NyS_1,2.16 : na tadarthāntarabhāvāt ||

na vākchalam evopacāracchalam, tasyārthasadbhāvapratiṣedhasyārthāntarabhāvāt/ kutaḥ? arthāntarakalpanātaḥ/ anyā hy arthāntarakalpanā, anyo 'rthasadbhāvapratiṣedha iti//


_____________________________________________________________________


********************** NySBh_1,2.17 **********************


% p.401

NyS_1,2.17 : aviṣeṣe vā kiñcit sādharmyād ekacchalaprasaṅaḥ ||

chalasya dvitvam abhyanujñāya tritvaṃ pratiṣidhyate kiñcit sādharmyāt/ yathā cāyaṃ hetus tritvaṃ pratiṣedhati tathā dvitvam apy abhyanujñātaṃ pratiṣedhati, vidyate hi kiñcit sādharmyaṃ dvayor apīti/ atha dvitvaṃ kiñcitsādharmyān na nivartate, tritvam api na nivartsyati//


_____________________________________________________________________


********************** NySBh_1,2.18 **********************

chalalakṣaṇād ūrdhvam ---

NyS_1,2.18 : sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ ||

prayukte hi hetau yaḥ prasaṅgo jāyate sa jātiḥ/ sa ca prasaṅgaḥ sādharmyavaidharmyābhyāṃ pratyavasthānam upālambhaḥ pratiṣedha iti/

% sādharmyavaidharmyābhyāṃ ...] p.402
``udāharaṇasādharmyāt sādhyasādhanaṃ hetur'' ity asyodāharaṇavaidharmyeṇa pratyavasthānam, ``udāharaṇavaidharmyāt sādhyasādhanaṃ hetur'' ity asyodāharaṇasādharmyeṇa pratyavasthānam, pratyanīkabhāvāt/ jāyamāno 'rtho jātir iti//


_____________________________________________________________________


********************** NySBh_1,2.19 **********************


% p.403

NyS_1,2.19 : vipratipattir apratipattiś ca nigrahasthānam ||

viparītā vā kutsitā vā pratipattir vipratipattiḥ/ vipratipadyamānaḥ parājayaṃ prāpnoti/ nigrahasthānaṃ khalu parājayaprāptiḥ/ apratipattis tv ārambhaviṣaye anārambhaḥ/ pareṇa sthāpitaṃ vā na pratiṣedhati pratiṣedhaṃ vā noddharati/ asamāsāc ca naite eva nigrahasthāne iti//


_____________________________________________________________________


********************** NySBh_1,2.20 **********************


% p.404
kiṃ punar dṛṣṭāntavaj jātinigrahasthānayor abhedo 'tha siddhāntavad bheda ity ata āha ---

NyS_1,2.20 : tadvikalpāj jātinigrahasthānabahutvam ||

tasya sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam, tayoś ca vipratipattyapratipattyor vikalpān nigrahasthānabahutvam/ nānā kalpo vikalpaḥ, vividho vā kalpo vikalpaḥ/ tatra ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇam ity apratipattir nigrasthānam/ śeṣas tu vipratipattir iti/

% p.405
ime pramāṇādayaḥ padārthā uddiṣṭāḥ, yathoddeśaṃ lakṣitāḥ, yathālakṣaṇaṃ parīkṣiṣyanta iti trividhā cāsya śāstrasya pravṛttir veditavyeti//


iti vātsyāyanīye nyāyabhāṣye prathamādhyāyasya dvitīyam āhnikam/
samāptaś cāyaṃ prathamo 'dhyāyaḥ//

% p.408

_____________________________________________________________________


********************** NySBh_2,1.1 **********************


ata ūrdhvaṃ pramāṇādiparīkṣā/ sā ca ``vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ'' ity agre vimarṣa eva parīkṣyate ---

NyS_2,1.1 : samānānekadharmādhyavasāyād anyataradharmādhyavasāyād vā na saṃśayaḥ ||

samānasya dharmasyādhyavasāyāt saṃśayo na dharmamātrāt/ atha vā samānam anayor dharmam upalabha iti dharmadharmigrahaṇe saṃśayābhāva iti/

% -m upalabha iti] p.409
atha vā samānadharmādhyavasāyād arthāntarabhūte dharmiṇi saṃśayo 'nupapannaḥ, na jātu rūpasyārthāntarabhūtasyādhyavasāyād arthāntarabhūte sparśe saṃśaya iti/ atha vā na adhyavasāyād arthāvadhāraṇād anavadhāraṇajñānaṃ saṃśaya upapadyate kāryakāraṇayoḥ sārūpyābhāvād iti/ etenānekadharmādhyavasāyād iti vyākhyātam/ anyataradharmādhyvasāyāc ca saṃśayo na bhavati, tato hy anyatarāvadhāraṇam eveti//


_____________________________________________________________________


********************** NySBh_2,1.2 **********************


% p.411

NyS_2,1.2 : vipratipattyavyavasthādhyavasāyāc ca ||

na vipratipattimātrād avyavasthāmātrād vā saṃśayaḥ/ kiṃ tarhi? vipratipattim upalabhamānasya saṃśayaḥ/ evam avyavasthāyām apīti/ atha vāsty ātmety eke nāsty ātmety apare manyanta ity upalabdheḥ kathaṃ saṃśayaḥ syād iti/ tathopalabdhir avyavasthitā anupalabdhiś cāvyavasthiteti vibhāgenādhyavasite saṃśayo nopapadyata iti//

_____________________________________________________________________


********************** NySBh_2,1.3 **********************


NyS_2,1.3 : vipratipattau ca sampratipatteḥ ||

yāṃ ca vipratipattiṃ bhavān saṃśayahetuḥ manyate sā sampratipattiḥ, sā hi dvayoḥ pratyanīkadharmaviṣayā/ tatra yadi vipratipatteḥ saṃśayaḥ, sampratipatter eva saṃśaya iti//



_____________________________________________________________________


********************** NySBh_2,1.4 **********************


% p.412

NyS_2,1.4 : avyavasthātmani vyavasthitatvāc cāvyavasthāyāḥ ||

na saṃśayaḥ/ yadi tāvad iyam avyavasthā ātmani eva vyavasthitā, vyavasthānād avyavasthā na bhavatīty anupapannaḥ saṃśayaḥ/
atha avyavasthātmani na vyavasthitā, evam atādātmyād avyavasthā na bhavatīti saṃśayābhāva iti//



_____________________________________________________________________


********************** NySBh_2,1.5 **********************


NyS_2,1.5 : tathātyantasaṃśayas taddharmasātatyopapatteḥ ||

yena kalpena bhavān samānadharmopapatteḥ saṃśaya iti manyate, tena khalv atyantasaṃśayaḥ prasajyate/ samānadharmopapatter anucchedāt saṃśayānucchedaḥ/ na hy ayam ataddharmā dharmī vimṛśyamāṇo gṛhyate, satataṃ tu taddharmā bhavatīti//


_____________________________________________________________________


********************** NySBh_2,1.6 **********************


% p.413
asya pratiṣedhaprapañcasya saṅkṣepeṇoddhāraḥ ---

NyS_2,1.6 : yathoktādhyavasāyād eva tadaviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā ||

na saṃśayānutpattiḥ saṃśayānucchedaś ca prasajyate/ katham? yat tāvat samānadharmādhyavasāyaḥ saṃśayahetuḥ na samānadharmamātram iti, evam etat/ kasmād evaṃ nocyata iti? viśeṣāpekṣa iti vacanāt tatsiddheḥ --- viśeṣasyāpekṣā ākaṅkṣā, sā cānupalabhyamāne viśeṣe samarthā, na coktaṃ samānadharmāpekṣa iti/ samāne ca dharme katham ākaṅkṣā na bhaved yady ayaṃ pratyakṣaḥ syāt/ etena sāmarthyena vijñāyate samānadharmādhyavasāyād iti/
upapattivacanād vā --- samānadharmopapatter ity ucyate na cānyā sadbhāvasaṃvedanād ṛte samānadharmopapattir asti/ anupalabhyamānasadbhāvo hi samāno dharmo 'vidyamānavad bhavatīti/
viṣayaśabdena vā viṣayiṇaḥ pratyayasyābhidhānam --- yathā loke dhūmenāgnir anumīyate ity ukte dhūmadarśanenāgnir anumīyata iti jñāyate/ katham? dṛṣṭvā hi dhūmam athāgnim anuminoti nādṛṣṭveti; na ca vākye darśanaśabdaḥ śrūyate, anujānāti ca vākyasyārthapratyāyakatvam; tena manyāmahe viṣayaśabdena viṣayiṇaḥ pratyayasyābhidhānaṃ boddhānujānāti/ evam ihāpi samānadharmaśabdena samānadharmādhyvasāyam āheti/

% p.414
yathohitvā samānamanayor dharmam upalabha iti dharmadharmigrahaṇe saṃśayābhāva iti, pūrvadṛṣṭaviṣayam etat/ yāv aham arthau pūrvam adrākṣaṃ tayoḥ samānaṃ dharmam upalabhe viśeṣaṃ nopalabha iti, kathaṃ nu viśeṣaṃ paśyeyaṃ yenānyataram avadhārayeyam iti/ na caitat samānadharmopalabdhau dharmadharmigrahaṇamātreṇa nivartata iti/
yac coktaṃ nārthāntarādhyavasāyād anyatra saṃśaya iti, yo hy arthāntarādhyavasāyamātraṃ saṃśayahetum upādadīta sa evaṃ vācya iti/
yat punar etat kāryakāraṇayoḥ sārūpyābhāvād iti, kāraṇasya bhāvābhāvayoḥ kāryasya bhāvābhāvau kāryakāraṇayoḥ sārūpyam/

% bhāvābhāvau ...] p.415
yasyotpādād yad utpadyate yasya cānutpādād yan notpadyate tat kāraṇaṃ kāryam itarad ity etat sārūpyam, asti ca saṃśayakāraṇe saṃśaye caitad iti/ etenānekadharmādhyavasāyād iti pratiṣedhaḥ parihṛta iti/
yat punar etad uktaṃ ``vipratipattyavyavasthādhyavasāyāc ca na saṃśaya'' iti, pṛthakpravādayor vyāhatam artham upalabhe viśeṣaṃ ca na jānāmi nopalabhe yenānyataram avadhārayeyam,

% -r vyāhatam artham upalabhe ...] p.416
tat ko 'tra viśeṣaḥ syād yenaikataram avadhārayeyam iti saṃśayo vipratipattijanito 'yaṃ na śakyo vipratipattisampratipattimātreṇa nivartayitum iti/evam upalabdhyanupalabdhyavyavasthākṛte saṃśaye veditavyam iti/
yat punar etat vipratipattau ca sampratipatter iti, vipratipattiśabdasya yo 'rthaḥ tadadhyavasāyo viśeṣāpekṣaḥ saṃśayahetus tasya ca samākhyāntareṇa na nivṛttiḥ/ samāne 'dhikaraṇe vyāhatārthau pravādau vipratipattiśabdasyārthaḥ tadadhyavasāyaś ca viśeṣāpekṣaḥ saṃśayahetuḥ/ na cāsya sampratipattiśabde samākhyāntare yojyamāne saṃśayahetutuvaṃ nivartate/ tad idam akṛtabuddhisammohanam iti/
yat punaḥ ``avyavasthātmani vyavasthitatvāc cāvyavasthāyā'' iti, saṃśayahetor arthasyāpratiṣedhād avyavasthābhyanujñānāc ca nimittāntareṇa śabdāntarakalpanā vyarthā/ śabdāntarakalpanāvyavasthā khalv avyavasthā na bhavaty avyavasthātmani vyavasthitatvād iti/

% -kalpanāvyavasthā khalv ...] p.417
nānayor upalabdhyanupalabdhyoḥ sadasadviṣayatvaṃ viśeṣāpekṣaṃ saṃśayahetur na bhvatīti pratiṣidhyate yāvatā cāvyavasthātmani vyavasthitā na tāvatātmānaṃ jahāti, tāvatā hy anujñātāvyavasthā/ evam iyaṃ kriyamāṇāpi śabdāntarakalpanā nārthāntaraṃ sādhayatīti/
yat punar etat ``tathātyantasaṃśayas taddharmasātatyopapatteḥ'' iti, nāyaṃ samānadharmādibhya eva saṃśayaḥ/ kiṃ tarhi? tadviṣayādhyavasāyād viśeṣasmṛtisahitād ity ato nātyantasaṃśaya iti/
anyataradharmādhyavasāyād vā na saṃśaya iti, tan na yuktam; viśeṣāpekṣo vimarṣaḥ saṃśaya iti vacanāt/ viśeṣaś cānyataradharmo na tasminn adhyvasīyamāne viśeṣāpekṣā sambhavatīti//

_____________________________________________________________________

********************** NySBh_2,1.7 **********************


% p.418

NyS_2,1.7 : yathra saṃśayas tatraivam uttarottaraprasaṅgaḥ ||

yatra yatra saṃśayapūrvikā parīkṣā śāstre kathāyāṃ vā, tatra tatraivaṃ saṃśaye pareṇa pratiṣiddhe samādhir vācya iti/ ataḥ sarvaparīkṣāvyāpitvāt prathamaṃ saṃśayaḥ parīkṣita iti//



_____________________________________________________________________


********************** NySBh_2,1.8 **********************


% p.419
atha pramāṇaparīkṣā ---

NyS_2,1.8 : pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddheḥ ||

pratyakṣādīnāṃ pramāṇatvaṃ nāsti traikālyāsiddheḥ pūrvāparasahabhāvānupapatter ity arthaḥ//


_____________________________________________________________________


********************** NySBh_2,1.9 **********************


% p.420
asya sāmānyavacanasyārthavibhāgaḥ ---

NyS_2,1.9 : pūrvaṃ hi pramāṇasiddhau nendriyārthasannikarṣāt pratyakṣotpattiḥ ||

gandhādiviṣayaṃ jñānaṃ pratyakṣam, tad yadi pūrvam, paścād gandhādīnāṃ siddhiḥ, nedaṃ gandhādisannikarṣād utpadyata iti//


_____________________________________________________________________


********************** NySBh_2,1.10 **********************


NyS_2,1.10 : paścāt siddhau na pramāṇebhyaḥ prameyasiddhiḥ ||

asati pramāṇe kena pramīyamāṇo 'rthaḥ prameyaḥ syāt pramāṇena khalu pramīyamāṇo 'rthaḥ prameyam ity etat sidhyati//


_____________________________________________________________________


********************** NySBh_2,1.11 **********************


% p.421

NyS_2,1.11 : yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām ||

yadi pramāṇaṃ prameyaṃ ca yugapadbhavataḥ, evam api gandhādiṣv indriyārtheṣu jñānāni pratyarthaniyatāni yugapatsambhavantīti jñānānāṃ pratyakṣaniyatatvāt kramavṛttitvābhāvaḥ/ yā imā buddhayaḥ krameṇārtheṣu varttante tāsāṃ kramavṛttitvaṃ na sambhavatīti/ vyāghātaś ca ``yugapaj jñānānutpattir manaso liṅgam'' iti/ etāvāṃś ca pramāṇaprameyayoḥ sadbhāvaviṣayaḥ sa cānupapanna iti/ tasmāt pratyakṣādīnāṃ pramāṇatvaṃ na sambhavatīti/
asya samādhiḥ --- upalabdhihetor upalabdhiviṣayasya cārthasya pūrvāparasahabhāvāniyamād yathādarśanaṃ vibhāgavacanam/

% yathādadarśanaṃ vibhāgavacanam] p.423
kavacid upalabdhihetuḥ, paścād upalabdhiviṣayaḥ, yathādityasya prakāśa utpadyamānānām/ kvacit pūrvam upalabdhiviṣayaḥ paścād upalabdhihetuḥ, yathāvasthitānāṃ pradīpaḥ/ kvacid upalabdhihetur upalabdhiviṣayaś ca saha bhvataḥ, yathā dhūmenāgner grahaṇam iti/ upalabdhihetuś ca pramāṇaṃ prameyaṃ tūpalabdhiviṣayaḥ/ evaṃ pramāṇaprameyayoḥ pūrvāparasahabhāve 'niyate yathārtho dṛśyate tathā vibhajya vacanīya iti tatraikāntena pratiṣedhānupapattiḥ, sāmānyena khalu vibhajya pratiṣedha ukta iti/
samākhyāhetos traikālyayogāt tathābhūtā samākhyā/ yat punar idaṃ paścāt siddhāv asati pramāṇe prameyaṃ na sidhyati, pramāṇena pramīyamāṇo 'rthaḥ prameyam iti vijñāyata iti/ pramāṇam ity etasyāḥ samākhyāyā upalabdhihetutvaṃ nimittam,

% m ity etasyāḥ samākhyāyā ...] p.424
tasya traikālyayogaḥ/ upalabdhim akārṣīt, upalabdhiṃ karoti, upalabdhiṃ kariṣyatīti samākhyāhetos traikālyayogāt samākhyā tathābhūtā pramito 'nenārthaḥ pramīyate pramāsyata iti pramāṇam; pramitam, pramīyate, pramāsyate iti ca prameyam/ evaṃ sati bhaviṣyaty asmin hetuta upalabdhiḥ, pramāsyate 'yam arthaḥ prameyam idam ity etat sarvaṃ bhvatīti/ traikālyānabhyanujñāne ca vyavahārānupapattiḥ/ yaś caivaṃ nābhyanujānīyāt tasya pācakam ānaya pakṣyati lāvakam ānaya laviṣyatīti vyavahāro nopapadyata iti/
``pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddher'' ity evamādi vākyaṃ pramāṇapratiṣedhaḥ/ tatrāyaṃ praṣṭavyaḥ, athānena pratiṣedhena bhavatā kiṃ kriyata iti? kiṃ sambhavo nivartyate athāsambhavo jñāpyate iti/

% sambhavo jñāpyate] p.425
tad yadi sambhavo nivartyate sati sambhave pratyakṣādīnāṃ pratiṣedhānupapattiḥ/ athāsambhavo jñāpyate, pramāṇalakṣaṇaṃ prāptas tarhi pratiṣedhaḥ pramāṇāsambhavasyopalabdhihetutvād iti//


_____________________________________________________________________


********************** NySBh_2,1.12 **********************

kiṃ cātaḥ?

NyS_2,1.12 : traikālyāsiddheḥ pratiṣedhānupapattiḥ ||

asya tu vibhāgaḥ/ pūrvaṃ hi pratiṣedhasiddhāv asati pratiṣedhye kim anena pratiṣidhyate paścāt siddhau pratiṣedhyāsiddhiḥ pratiṣedhābhāvād iti/ yugapatsiddhau pratiṣedhyasiddhyabhyanujñānād anarthakaḥ pratiṣedha iti/

% -jñānād anarthakaḥ ...] p.426
pratiṣedhalakṣaṇe ca vākye 'nupapadyamāne siddhaṃ pratyakṣādīnāṃ pramāṇatvam iti//


_____________________________________________________________________


********************** NySBh_2,1.13 **********************


% p.427
katham?

NyS_2,1.13 : sarvapramāṇapratiṣedhāc ca pratiṣedhānupapattiḥ ||

traikālyāsiddher ity asya hetor yady udāharaṇam upādīyate hetvarthasya sādhakatvaṃ dṛṣṭānte darśayitavyam iti,

% darśayitavyam iti,] p.428
na ca tarhi pratyakṣādīnām aprāmāṇyam/ atha pratyakṣādīnām aprāmāṇyam, upādīyamānam apy udāharaṇaṃ nārthaṃ sādhayiṣyatīti so 'yaṃ sarvapramāṇavyāhato hetur ahetuḥ; ``siddhāntam abhyupetya tadvirodhī viruddhaḥ'' iti/ vākyārtho hy asya siddhāntaḥ/ sa ca vākyārthaḥ pratyakṣādīni nārthaṃ sādhayantītīdaṃ cāvayavānām upādānam arthasya sādhanāyeti/ atha nopādīyate apradarśitaṃ hetvarthasya dṛṣṭāntena sādhakatvam iti niṣedho nopapadyate hetutvāsiddher iti//


_____________________________________________________________________


********************** NySBh_2,1.14 **********************


% p.429

NyS_2,1.14 : tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ ||

pratiṣedhalakṣaṇe svavākye teṣām avayavāśritānāṃ pratyakṣādīnāṃ prāmāṇye 'bhyanujñāyamāne paravākye 'py avayavāśritānāṃ prāmāṇyaṃ prasajyate 'viśeṣād iti/ evaṃ ca na sarvāṇi pramāṇāni pratiṣidhyanta iti/ vipratiṣedha iti vīty ayam upasargaḥ sampratipattyarthe, na vyāghāte 'rthābhāvād iti//


_____________________________________________________________________


********************** NySBh_2,1.15 **********************


% p.430

NyS_2,1.15 : traikālyāpratiṣedhaś ca śabdād ātodyasiddhivat tatsiddheḥ ||

kim arthaṃ punar idam ucyate? pūrvoktanibandhanārtham/ yat tāvat pūrvoktam upalabdhihetor upalabdhiviṣayasya cārthasya pūrvāparasahabhāvāniyamād yathādarśanaṃ vibhāgavacanam iti, tad itaḥ samutthānaṃ yathā vijñāyeta/ anityam adarśī khalv ayam ṛṣir niyamena pratiṣedhaṃ pratyācaṣṭe --- traikālyasya cāyuktaḥ pratiṣedha iti/ tatraikāṃ vidhām udāharati śabdād ātodyasiddhivad iti/

% -d iti] p.431
yathā paścāt siddhena śabdena pūrvasiddham ātodyam anumīyate, sādhyaṃ cātodyaṃ sādhanaṃ ca śabdaḥ, antarhite hy ātodye svanato 'numānaṃ bhavatīti vīṇā vādyate veṇuḥ pūryate iti svanaviśeṣeṇa ātodyaviśeṣaṃ pratipadyate; tathā pūrvasiddham upalabdhiviṣayaṃ paścāt siddhenopalabdhihetunā pratipadyata iti/ nidarśanārthatvāc cāsya śeṣayor vidhayor yathoktam udāharaṇaṃ veditavyam iti/
kasmāt punar iha tan nocyate? pūrvoktam upapādyata iti/ sarvathā tāvad ayam arthaḥ prakāśayitavyaḥ, sa iha vā prakāśyeta tatra vā, na kaścid viśeṣa iti//


_____________________________________________________________________


********************** NySBh_2,1.16 **********************


% p.432
pramāṇaṃ prameyam iti ca samākhyā samāveśena varttate samākhyānimittavaśāt/ samākhyānimittaṃ tūpalabdhisādhanaṃ pramāṇam upalabdhiviṣayaś ca prameyam iti/ yadā ca upalabdhiviṣayaḥ kvacid upalabdhisādhanaṃ bhavati tadā pramāṇaṃ prameyam iti caiko 'rtho 'bhidhīyate/ asyārthasyāvadyotanārtham idam ucyate ---

% p.433

NyS_2,1.16 : prameyā ca tulāprāmāṇyavat ||

gurutvaparimāṇajñānasādhanaṃ tulā pramāṇam, jñānaviṣayo guru dravyaṃ suvarṇādi prameyam/ yathā suvarṇādinā tulāntaraṃ vyavasthāpyate tadā tulāntarapratipattau suvarṇādi pramāṇam tulāntaraṃ prameyam iti/ evam anavayavena tantrārtha uddiṣṭo veditavyaḥ/ ātmā tāvad upalabdhiviṣayatvāt prameye paripaṭhitaḥ, upalabdhau svātantryāt pramātā/ buddhir upalabdhisādhanatvāt pramāṇam, upalabdhiviṣayatvāt prameyam; ubhayābhāvāt tu pramitiḥ/ evam arthaviśeṣe samākhyāsamāveśo yojyaḥ/ tathā ca kārakaśabdā nimittavaśāt samāveśena varttanta iti/

% samāveśena vartanta iti/] p.434
vṛkṣas tiṣṭhatīti svasthitau svātantryāt kartā/ vṛkṣaṃ paśyatīti darśanenāptum iṣyamāṇatamatvāt karma/

% paśyatīti darśanenāptum ...] p.437
vṛkṣeṇa candramasaṃ jñāpayatīti jñāpakasya sādhakatamatvāt karaṇam/

% sādhakatamatvāt karaṇam/] p.438
vṛkṣāyodakam āsiñcatīti āsicyamānenodakena vṛkṣam abhipraitīti sampradānam/ vṛkṣāt parṇaṃ patatīti ``dhruvam apāye 'pādānam'' ity apādānam/ vṛkṣe vayāṃsi santīti ``ādhāro 'dhikaraṇam'' ity adhikaraṇam/ evam ca sati na dravyamātraṃ kārakam, na kriyāmātram/ kiṃ tarhi? kriyāsādhanaṃ kriyāviśeṣayuktaṃ kārakam/ yat kriyāsādhanaṃ svatantram sa kartā, na dravyamātraṃ na kriyāmātram/ kriyayā vyāptum iṣyamāṇatamaṃ karma,

% -m iṣyamāṇatamaṃ karma,] p.439
na dravyamātraṃ na kryāmātram/ evaṃ sādhakatamādiṣv api/ evaṃ ca kārakānvākhyānaṃ yathaiva upapattita evaṃ lakṣaṇataḥ/ kārakānvākhyānam api na dravyamātre na kriyāyām vā/ kiṃ tarhi? kriyāsādhane kriyāviśeṣayukta iti/ kārakaśabdaś cāyaṃ pramāṇaṃ prameyam iti, sa ca kārakadharmaṃ na hātum arhati//16//


_____________________________________________________________________


********************** NySBh_2,1.17 **********************


% p.440
asti bhoḥ kārakaśabdānāṃ nimittavaśāt samāveṣaḥ/ pratyakṣādīni ca pramāṇāni upalabdhihetutvāt, prameyaṃ copalabdhiviṣayatvāt/ saṃvedyāni ca pratyakṣādīni pramāṇāni, pratyakṣeṇopalabhe anumānenopalabhe upamānenopalabhe āgamenopalabhe/ pratyakṣaṃ me jñānam ānumānikaṃ me jñānam aupamānikaṃ me jñānam āgamikaṃ me jñānam iti viśeṣā gṛhyante/ lakṣaṇataś ca jñāpyamānāni jñāyante viśeṣeṇendriyārthasannikarṣotpannaṃ jñānam ity evamādinā/

% p.441
seyam upalabdhiḥ pratyakṣādiviṣayā kiṃ pramāṇāntarataḥ athāntareṇa pramāṇāntaram asādhaneti? kaś cātra viśeṣaḥ?

NyS_2,1.17 : pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ ||

yadi pratyakṣādīni pramāṇenopalabhyante, yena pramāṇenopalabhyante tat pramāṇāntaram astīti pramāṇāntarasadbhāvaḥ prasajyata iti anavasthām āha tasyāpy anyena tasyāpy anyeneti/

% -m astīti pramāṇāntarasadbhāvaḥ ...] p.442
na cānavasthā śakyānujñātum anupapatter iti//


_____________________________________________________________________


********************** NySBh_2,1.18 **********************

astu tarhi pramāṇāntaram antareṇa niḥsādhaneti?---

NyS_2,1.18 : tadvinivṛtter vā pramāṇasiddhivat prameyasiddhiḥ ||

yadi pratyakṣādyupalabdhau pramāṇāntaraṃ nivarttane ātmādyupalabdhāv api pramāṇāntaraṃ nivartsyaty aviśeṣāt//


_____________________________________________________________________


********************** NySBh_2,1.19 **********************


% p.443
evaṃ ca sarvapramāṇavilopa ity ata āha ---

NyS_2,1.19 : na pradīpaprakāśasiddhivat tatsiddheḥ ||

yathā pradīpaprakāśaḥ pratyakṣāṅgatvād dṛśyadarśane pramāṇam, sa ca pratyakṣāntareṇa cakṣuṣaḥ sannikarṣeṇa gṛhyate; pradīpabhāvābhāvayor darśanasya tathābhāvād darśanahetur anumīyate, tamasi pradīpam upādadīthā ity āptopadeśenāpi pratipadyate; evaṃ pratyakṣādīnāṃ yathādarśanaṃ pratyakṣādibhir evopalabdhiḥ/ indriyāṇi tāvat svaviṣayagrahaṇenaivānumīyante/ arthāḥ pratyakṣato gṛhyante/ indriyārthasannikarṣās tv āvaraṇena liṅgenānumīyante/

% p.444
indriyārthasannikarṣotpannaṃ jñānam ātmamanasoḥ saṃyogaviśeṣād ātmasamavayāc ca sukhādivad gṛhyate/ evaṃ pramāṇaviśeṣo vibhajya vacanīyaḥ/ yathā ca dṛśyaḥ san pradīpaprakāśo dṛśyāntarāṇāṃ darśanahetur iti dṛśyadarśanavyavasthāṃ labhate, evaṃ prameyaṃ sat kiñcid arthajātam upalabdhihetutvāt pramāṇaprameyavyvasthāṃ labhate/ seyaṃ pratyakṣādibhir eva pratyakṣādīnāṃ yathādarśanam upalabdhir na pramāṇāntarataḥ, na ca pramāṇam antareṇa niḥsādhaneti/
tenaiva tasyāgrahaṇam iti cet, na; arthabhedasya lakṣaṇasāmānyāt --- pratyakṣādīnāṃ pratyakṣādibhir eva grahaṇam ity ayuktam, anyena hy anyasya grahaṇaṃ dṛṣṭam iti/ na, arthabhedasya lakṣaṇasāmānyāt --- pratyakṣalakṣaṇenāneko 'rthaḥ saṃgṛhītas tatra kenacit kasyacid grahaṇam ity adoṣaḥ/ evam anumānādiṣv apīti/ yatoddhṛtenodakenāśayasthasya grahaṇam iti/

% p.445
jñātṛmanasoś ca darśanāt --- ahaṃ sukhī ahaṃ duḥkhī ceti tenaiva jñātrā tasyaiva grahaṇaṃ dṛśyate/ ``yugapajjñānānutpattir manaso liṅgam'' iti ca tenaiva manasā tasyaivānumānaṃ dṛśyate, jñātur jñeyasya cābhedo grahaṇasya grāhyasya cābheda iti/
nimittabhedo 'treti cet samānam --- na nimittāntareṇa vinā jñātā ātmānaṃ jānīte, na ca nimittāntareṇa vinā manasā mano gṛhyata iti samānam etat, pratyakṣādbhiḥ pratyakṣādīnāṃ grahaṃam ity atrāpy arthabhedo na gṛhyata iti/
pratyakṣādīnāṃ cāviṣayasyānupapatteḥ --- yadi syāt kiṃcid arthajātaṃ pratyakṣādīnām aviṣayaḥ yat pratyakṣādibhir na śakyaṃ grahītum, tasya grahaṇāya pramāṇāntaram upādīyeta, tat tu na śakyaṃ kenacid upapādayitum iti/ pratyakṣādīnāṃ yathādarśanam evedaṃ sac cāsac ca sarvaṃ viṣaya iti//


_____________________________________________________________________


********************** NySBh_2,1.20 **********************


% p.446

NyS_2,1.20 : kvacin nivṛttidarśanād anivṛttidarśanāc ca kvacid anekāntaḥ ||

kecit tu dṛṣṭāntam aparigṛhītaṃ hetunā viśeṣahetum antareṇa sādhyasādhanāyopādadate; yathā pradīpaprakāśaḥ pradīpāntaraprakāśam antareṇa gṛhyate tathā pramāṇāni pramāṇāntaram antareṇa gṛhyata iti/ sa cāyam ---
yathā cāyaṃ prasaṅgo nivṛttidarśanāt pramāṇasādhāyopādīyate/ evaṃ prameyasādhanāyāpy upādeyo 'viśeṣahetutvāt --- yathā ca sthālyādirūpagrahaṇe pradīpaprakāśaḥ prameyasādhanāyopādīyate,

% -sādhāyopādīyate,] p.447
evaṃ pramāṇasādhāyāpy upādeyo viśeṣahetvabhāvāt, so 'yaṃ viśeṣahetuparigraham antareṇa dṛṣṭānta ekasmin pakṣe upādeyo na pratipakṣa ity anekāntaḥ/ ekasmiṃś ca pakṣe dṛṣṭānta ity anekānto viśeṣahetvabhāvād iti/

% p.448
viśeṣahetuparigrahe sati upasaṃhārābhyanujñānād apratiṣedhaḥ --- viśeṣahetuparigṛhītas tu dṛṣṭānta ekasmin pakṣe upasaṃhriyamāṇo na śakyo 'nujñātum/ evaṃ ca saty anekānta ity ayaṃ pratiṣedho na bhavati/
pratyakṣādīnāṃ pratyakṣādibhir upalabdhāv anavastheti ced, na saṃvidviṣayanimittānām upalabdhyā vyavahāropapatteḥ --- pratyakṣeṇārtham upalabhe, anumānenārtham upalabhe, upamānenārtham upalabhe, āgamenārtham upalabhe iti, pratyakṣaṃ me jñānam, ānumānikaṃ me jñānam, aupamānikaṃ me jñānam, āgamikaṃ me jñānam iti saṃvidviṣayaṃ saṃvinnimittaṃ copalabhamānasya dharmārthasukhāpavargaprayojanas tatpratyanīkaparivarjanaprayojanaś ca vyavahāra upapadyate, so 'yaṃ tāvaty eva nivartate/
% tāvaty eva nivartate] p.449
na cāsti vyavahārāntaram anavasthāsādhanīyaṃ yena pratyuktānavasthām upādadīteti//20//

_____________________________________________________________________


********************** NySBh_2,1.21 **********************


sāmānyena pramāṇāni parīkṣya viśeṣeṇa parīkṣyante/ tatra ---

NyS_2,1.21: pratyakṣalakṣaṇānupapattir asamagravacanāt ||

ātmamanaḥsannikarṣo hi kāraṇāntaraṃ noktam iti//21//



_____________________________________________________________________


********************** NySBh_2,1.22 **********************


% p.450
na cāsaṃyukte dravye saṃyogajanyasya guṇasyotpattir iti jñānotpattidarśanād ātmamanaḥsannikarṣaḥ kāraṇam/

% -d ātmamanaḥsannikarṣaḥ kāraṇam/] p.451
manaḥsannikarṣānapekṣasya cendriyārthasannikarṣasya jñānakāraṇatve yugapad utpadyeran buddhaya iti manaḥsannikarṣo 'pi kāraṇam/ tad idaṃ sūtraṃ purastāt kṛtabhāṣyam/

NyS_2,1.22: nātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ ||

ātmamanasoḥ sannikarṣābhāve notpadyate pratyakṣam indriyārthasannikarṣābhāvavad iti//22//



_____________________________________________________________________


********************** NySBh_2,1.23 **********************


% p.452
sati cendriyārthasannikarṣe jñānotpattidarśanāt kāraṇabhāvaṃ bruvataḥ ---

NyS_2,1.23: digdeśakālākāśeṣv apy evaṃ prasaṅgaḥ ||

digādiṣu satsu jñānabhāvāt tāny api kāraṇānīti? akāraṇabhāve 'pi jñānotpattir digādisannidher avarjanīyatvāt --- yadāpy akāraṇaṃ digādīni jñānotpattau, tadāpi satsu digādiṣu jñānena bhavitavyam,

% -diṣu jñānena bhavitavyam,] p.453
na hi digādīnāṃ sannidhiḥ śakyaḥ parivarjayitum iti/ tatra kāraṇabhāve hetuvacanam, etasmād dhetor digādīni jñānakāraṇānīti//23//


_____________________________________________________________________


********************** NySBh_2,1.24 **********************

ātmamanaḥsannikarṣas tarhy upasaṅkhyeya iti/ tatredam ucyate ---

NyS_2,1.24: jñānaliṅgatvād ātmano nānavarodhaḥ ||

% p.454
jñānam ātmaliṅgaṃ tadguṇatvāt/ na cāsaṃyukte dravye saṃyogajasya guṇasyotpattir astīti//24//



_____________________________________________________________________


********************** NySBh_2,1.25 **********************


% p.455

NyS_2,1.25: tadayaugapadyaliṅgatvāc ca na manasaḥ ||

anavarodha iti varttate/ yugapaj jñānānutpattir manaso liṅgam ity ucyamāne sidhyaty eva manaḥsannikarṣāpekṣa indriyārthasannikarṣo jñānakāraṇam iti//25//



_____________________________________________________________________


********************** NySBh_2,1.26 **********************


% p.456

NyS_2,1.26: pratyakṣanimittatvāc cendriyārthayoḥ sannikarṣasya svaśabdena vacanam ||

pratyakṣānumānopamānaśabdānāṃ nimittam ātmamanaḥsannikarṣaḥ, pratyakṣasyaivendriyārthasannikarṣa ity asamānaḥ, asamānatvāt tasya grahaṇam//26//



_____________________________________________________________________


********************** NySBh_2,1.27 **********************


% p.457

NyS_2,1.27: suptavyāsaktamanasāṃ cendriyārthayoḥ sannikarṣanimittatvāt ||

indriyārthasannikarṣasya grahaṇaṃ nātmamanasoḥ sannikarṣasyeti/ ekadā khalv ayaṃ prabodhakālaṃ praṇidhāya suptaḥ praṇidhānavaśāt prabudhyate/ yadā tu tīvrau dhvanisparśau prabodhakāraṇaṃ bhavatas tadā prasuptasyendriyasannikarṣanimittaṃ prabodhajñānam utpadyate/ tatra na jñātur manasaś ca sannikarṣasya prādhānyaṃ bhavati/ kiṃ tarhi? indriyārthayoḥ sannikarṣasya/ na hy ātmā jijñāsamānaḥ prayatnena manas tadā prerayatīti/
ekadā khalv ayaṃ viṣayāntarāsaktamanāḥ saṅkalpavaśād viṣayāntaraṃ jijñāsamānaḥ prayatnapreritena manasā indriyaṃ saṃyojya tad viṣayāntaraṃ jānīte/ yadā tu khalv asya niḥsaṅkalpasya nirjijñāsasya ca vyāsaktamanaso bāhyaviṣayopanipātanāj jñānam utpadyate tadendriyārthasannikarṣasya prādhānyam/

% -sannikarṣasya prādhānyam/] p.458
na hy atrāsau jijñāsamānaḥ prayatnena manaḥ prerayatīti/ prādhānyāc cendriyārthasannikarṣasya grahaṇaṃ kāryaṃ guṇatvād nātmamanasoḥ sannikarṣasyeti//27//



_____________________________________________________________________


********************** NySBh_2,1.28 **********************

prādhānye ca hetvantaram ---

NyS_2,1.28: taiś cāpadeśo jñānaviśeṣāṇām ||

tair indriyair arthaiś ca vyapadiśyante jñānaviśeṣāḥ/ katham? ghrāṇena jighrati, cakṣuṣā paśyati, rasanayā rasayatīti, ghrāṇavijñānaṃ cakṣurvijñānaṃ rasanāvijñānaṃ gandhavijñānaṃ rūpavijñānaṃ rasavijñānam iti ca/ indriyaviṣayaviśeṣāc ca pañcadhā buddhir bhavati/ ataḥ prādhānyam indriyārthasannikarṣasyeti//28//



_____________________________________________________________________


********************** NySBh_2,1.29 **********************


% p.451
yad uktam indriyārthasannikarṣagrahaṇaṃ kāryam, nātmamanasoḥ sannikarṣasyeti, kasmāt? suptavyāsaktamanasām indriyārthayoḥ sannikarṣasya jñānanimittatvād iti/ so 'yam ---

NyS_2,1.29: vyāhatatvād ahetuḥ ||

yadi tāvat kvacid ātmamanasoḥ sannikarṣasya jñānakāraṇatvaṃ neṣyate, tadā ``yugapajjñānānutpattir manaso liṅgam'' iti vyāhanyeta/ nedānīṃ manasaḥ sannikarṣam indriyārthasannikarṣo 'pekṣate/

% p.460 -yārthasannikarṣo .pekṣate/] p.460
manaḥsaṃyogānapekṣāyāṃ ca yugapajjñānotpattiprasaṅgaḥ/ atha mā bhūd vyāghāta iti sarvavijñānānām ātmamanasoḥ sannikarṣaḥ kāraṇam iṣyate, tadavastham evedaṃ bhavati; jñānakāraṇatvād ātmamanasoḥ sannikarṣasya grahaṇaṃ kāryam iti//29//


_____________________________________________________________________


********************** NySBh_2,1.30 **********************


NyS_2,1.30: nārthaviśeṣaprābalyāt ||

nāsti vyāghātaḥ, na hy ātmamanaḥsannikarṣasya jñānakāraṇatvaṃ vyabhicarati/ indriyārthasannikarṣasya prādhānyam upādīyate/ arthaviśeṣaprābalyād dhi suptavyāsaktamanasāṃ jñānotpattir ekadā bhavati/ arthaviśeṣaḥ kaścid evendriyārthaḥ, tasya prābalyaṃ tīvratāpaṭute/ tac cārthaviśeṣaprābalyam indriyārthasannikarṣaviṣayaṃ nātmamanasoḥ sannikarṣaviṣayam, tasmād indriyārthasannikarṣaḥ pradhānam iti/

% p.461
asati praṇidhāne saṅkalpe cāsati suptavyāsaktamanasāṃ yad indriyārthasannikarṣād utpadyate jñānam, tatra manaḥsaṃyogo 'pi kāraṇam iti manasi kriyākāraṇaṃ vācyam iti/
yathaiva jñātuḥ khalv ayam icchājanitaḥ prayatno manasaḥ preraka ātmaguṇaḥ, evam ātmani guṇāntaraṃ sarvasya sādhakaṃ pravṛttidoṣajanitam asti, yena preritaṃ mana indriyeṇa sambadhyate/ tena hy apreryamāṇe manasi saṃyogābhāvāj jñānānutpattau sarvārthatāsya nivarttate/ eṣitavyaṃ cāsya guṇāntarasya dravyaguṇakarmakāraṇatvam, anyathā hi caturvidhānām aṇūnāṃ bhūtasūkṣmāṇāṃ manasāṃ ca tato 'nyasya kriyāhetor asambhavāt śarīrendriyaviṣayāṇām anutpattiprasaṅgaḥ//30//


_____________________________________________________________________


********************** NySBh_2,1.31 **********************


% p.462

NyS_2,1.31: pratyakṣam anumānam ekadeśagrahaṇād upalabdheḥ ||

yad idam indriyārthasannikarṣād utpadyate jñānaṃ vṛkṣa iti, etat kila pratyakṣam, tat khalv anumānam eva/ kasmāt? ekadeśagrahaṇād vṛkṣasyopalabdheḥ/ arvāgbhāgam ayaṃ gṛhītvā vṛkṣam upalabhate/ na caikadeśo vṛkṣaḥ/ tatra yathā dhūmaṃ gṛhītvā vahnim anuminoti tādṛg eva tad bhavati/

% p.463
kiṃ punar gṛhyamāṇād ekadeśād arthāntaram anumeyaṃ manyase? avayavasamūhapakṣe avayavāntarāṇi dravyāntarotpattipakṣe tāni cāvavavī ceti/ avayavasamūhapakṣe tāvad ekadeśagrahaṇād vṛkṣabuddher abhāvaḥ, nāgṛhyamāṇam ekadeśāntaraṃ vṛkṣo gṛhyamāṇaikadeśavad iti/

% p.464
athaikadeśagrahaṇād ekadeśāntarānumāne samudāyapratisandhānāt tatra vṛkṣabuddhiḥ? na tarhi vṛkṣabuddhir anumānam evaṃ sati bhavitum arhatīti/

% vṛkṣabuddhir anumānam evaṃ sati bhavitum arhatīti/] p.467
dravyāntarotpattipakṣe nāvayavyanumeyaḥ, asyaikadeśasambaddhasyāgrahaṇāt grahaṇe cāviśeṣād anumeyatvābhāvaḥ/ tasmād vṛkṣabuddhir anumānaṃ na bhavati//31//



_____________________________________________________________________


********************** NySBh_2,1.32 **********************


% p.468
ekadeśagrahaṇam āśritya pratyakṣasyānumānatvam upapādyate/ tac ca ---

NyS_2,1.32: na, pratyakṣeṇa yāvat tāvad apy upalambhāt ||

na pratyakṣam anumānam, kasmāt? pratyakṣeṇaivopalambhāt/ yat tadekadeśagrahaṇam āśrīyate pratyakṣeṇāsāv upalambhaḥ/ na copalambho nirviṣayo 'sti/ yāvac cārthajātaṃ tasya viṣayas tāvad abhyupajñāyamānaṃ pratyakṣavyavasthāpakaṃ bhavati/
kiṃ punas tato 'nyad arthajātam, avayavī samudāyo vā? na caikadeśagrahaṇam anumānaṃ bhāvayituṃ śakyaṃ hetvabhāvād iti/

% p.469
anyathāpi ca pratyakṣasya nānumānatvaprasaṅgas tatpūrvakatvāt --- pratyakṣapūrvakam anumānam, sambaddhāv agnidhūmau pratyakṣato dṛṣṭavato dhūmapratyakṣadarśanād agnāv anumānaṃ bhavati/ yac ca sambaddhayor liṅgaliṅginoḥ pratyakṣam, yac ca liṅgamātrapratyakṣagrahaṇam, naitad antareṇa anumānasya pravṛttir asti; na tv etad anumānam indriyārthasannikarṣajatvāt/ na cānumeyasyendriyeṇa sannikarṣād anumānaṃ bhavati/ so 'ya. pratyakṣānumānayor lakṣaṇabhedo mahān āśrayitavya iti/

% p.470
na caikadeśopalabdhir avayavisadbhāvāt/ na caikadeśopalabdhimātram/ kiṃ tarhi? ekadeśopalabdhiḥ tatsahacaritāvayavyupalabdhiś ca/ kasmāt? avayavisadbhāvāt/ asti hy ayam ekadeśavyatirikto 'vayavī tasyāvayavasthānasyopalabdhikāraṇaprāptasyaikadeśopalabdhāv anupalabdhir anupapanneti/
akṛtsnagrahaṇād iti cet, na kāraṇato 'nyasyaikadeśasyābhāvāt --- na cāvayavāḥ kṛtsnā gṛhyante avayavair evāvayavāntaravyavadhānāt,

% kṛtsnā gṛhyante avayavair evāvayavāntaravyavadhānāt, ] p.471
nāvayavī kṛtsno gṛhyata iti, nāyaṃ gṛhyamnāṇeṣv avayaveṣu parisamāpta iti, seyam ekaddeśopalabdhir anivṛttaiveti/
kṛtsnam iti vai khalv aśeṣatāyāṃ satyāṃ bhavati, akṛtsnam iti śeṣe sati, tac caitad avayaveṣu bahuṣv asti avyavadhāne grahaṇād vyavadhāne cāgrahaṇād iti/ aṅga tu bhavān pṛṣṭo vyācaṣṭāṃ gṛhyamāṇasyāvayavinaḥ kim agṛhītaṃ manyate?

% bhavān pṛṣṭo ... agṛhītaṃ manyate?] p.472
yenaikadeśopalabdhiḥ syād iti/ na hy asya kāraṇebhyo 'nye ekadeśā bhavantīti tatrāvayavavṛttaṃ nopapadyata iti/

% nopapadyata iti/] p.473
idaṃ tasya vṛttam --- yeṣām indriyasannikarṣād grahaṇam avayavānāṃ taiḥ saha gṛhyate, yeṣām avayavānāṃ vyavadhānād agrahaṇaṃ taiḥ saha na gṛhyate/ na caitatkṛto 'sti bheda iti/

% p.477
samudāyaśeṣatā vā samudāyo vṛkṣaḥ syāt tatprāptir vā, ubhayathā grahaṇābhāvaḥ/ mūlaskandhaśākhāpalāśādīnām aśeṣatā vā samudāyo vṛkṣa iti syāt prāptir vā samudāyinām iti, ubhayathā samudāyabhūtasya vṛkṣasya grahaṇaṃ nopapadyata iti/ avayavais tāvad avayavāntarasya vyavadhānād aśeṣagrahaṇaṃ nopapadyate/ prāptigrahaṇam api nopapadyate prāptimatām agrahaṇāt/ seyam ekadeśagrahaṇasahacaritā vṛkṣavuddhir dravyāntarotpattau kalpate na samudayamātre iti//32//



_____________________________________________________________________


********************** NySBh_2,1.33 **********************


% p.478

NyS_2,1.33: sādhyatvād avayavini sandehaḥ ||

yad uktam avayavisadhbāvād iti, ayam ahetuḥ sādhyatvāt/ sādhyaṃ tāvad etat kāraṇebhyo dravyāntaram utpadyata iti, anupapāditam etat/ evaṃ ca sati vipratipattimātraṃ bhavati vipratipatteś cāvayavini saṃśaya iti//33//



_____________________________________________________________________


********************** NySBh_2,1.34 **********************


% p.497

NyS_2,1.34: sarvāgrahaṇam avayavyasiddheḥ ||

yady avayavī nāsti sarvasya grahaṇaṃ nopapadyate/ kiṃ tat sarvam? dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ/ kathaṃ kṛtvā? paramāṇusamavasthānaṃ tāvad darśanaviṣayo na bhavaty atīndriyatvād aṇūnām, dravyāntarañ cāvayavibhūtaṃ darśanaviṣayo nāsti, darśanaviṣayasthāś ceme dravyādayo gṛhante te niradhiṣṭhānā na gṛhyeran/ gṛhyante tu kumbho 'yaṃ śyāma eko mahān saṃyuktaḥ spandate asti mṛnmayaś ceti, santi ceme guṇādayo dharmā iti/ tena sarvasya grahaṇāt paśyāmo 'sti dravyāntarabhūto .vayavīti//34//

_____________________________________________________________________

********************** NySBh_2,1.35 **********************


% p.498

NyS_2,1.35: dhāraṇākarṣaṇopapatteś ca ||

avayavy arthāntarabhūta iti/
saṅgrahakārite vai dhāraṇākarṣaṇe/ saṃgraho nāma saṃyogasahacaritaṃ guṇāntaraṃ snehadravatvakāritam, apāṃ saṃyogād āme kumbhe, agnisaṃyogāt pakve/ yadi tv avayavikārite abhaviṣyatāṃ pāṃśurāśiprabhṛtiśv apy ajñāsyetām/ dravyāntarānutpattau ca tṛṇopalakāṣṭhādiṣu jatusaṃgṛhīteṣv api nābhāviṣyatām iti/

% p.499
athāvayavinaṃ pratyācakṣāṇako mā bhūt pratyakṣalopa ity aṇusañcayaṃ darśanaviṣayaṃ pratijānānaḥ kim anuyoktavya iti/ ekam idaṃ dravyam ity ekavuddher viṣayaṃ paryanuyojyaḥ --- kim ekabuddhir abhinnārthaviṣayeti āhosvit bhinnārthaviṣayeti/ abhinnārthaviṣayeti cet ---

% cet ---] p.500
arthāntarānujñānād avayavavisiddhiḥ/ nānārthaviṣayeti cet --- bhinneṣv ekadarśanānupapattiḥ anekasminn eka iti vyāhatā buddhir na dṛśyata iti//35//


_____________________________________________________________________


********************** NySBh_2,1.36 **********************


NyS_2,1.36: senāvanavat grahaṇam iti cen nātīndriyatvād aṇūnām ||

yathā senāṅgeṣu vanāṅgeṣu ca dūrād agṛhyamāṇapṛthaktveṣv ekam idam ity upapadyate buddhiḥ evam aṇuṣu sañciteṣv agṛhyamāṇapṛthaktveṣv ekam idam ity upapadyate buddhir iti/ yathā gṛhyamāṇapṛthaktvānāṃ senāvanāṅgānām ārāt kāraṇāntarataḥ pṛthaktvasyāgrahaṇam,

% p.501
yathā gṛhyamāṇajātīnāṃ palāśa iti vā khadira iti vā nārāj jātigrahaṇaṃ bhavati/ yathā gṛhyamāṇapraspandānāṃ nārāt spandagrahaṇam, gṛhyamāṇe cārthajāte pṛthaktvasyāgrahaṇād ekam iti bhāktaḥ pratyayo bhavati, na tv aṇūnāṃ gṛhyamāṇapṛthaktvānāṃ kāraṇataḥ pṛthaktvasyāgrahaṇād bhākta ekapratyayaḥ, atīndriyatvād aṇūnām iti/

% p.503
idam eva ca parīkṣyate kim ekapratyayo ṇusañcayaviṣaya āhosvit neti, aṇusañcaya eva senāvanāṅāni/ na ca parīkṣyamāṇam udāharaṇam iti yuktaṃ sādhyatvād iti/
dṛṣṭam iti cen na tadviṣayasya parīkṣopapatteḥ/ yad api manyeta dṛṣṭam idaṃ senāvanāṅgānāṃ pṛthaktvasyāgrahaṇād abhedenaikam iti grahaṇam, na ca dṛṣṭaṃ śakyaṃ pratyākhyātum iti, tac ca naivam, tadviṣayasya parīkṣopapatteḥ --- darśanaviṣaya evāyaṃ parīkṣyate yo 'yam ekam iti pratyayo dṛśyate, sa parīkṣyate kiṃ dravyāntaraviṣayo vā athāṇusañcayaviṣaya iti/ atra darśanam anyatarasya sādhakaṃ na bhavati/ nānābhāve cāṇūnāṃ pṛthaktvasyāgrahaṇād abhedenaikam iti grahaṇam atasmiṃs tad iti pratyayaḥ, yathā sthāṇau puruṣa iti/ tataḥ kim?

% kim?] p.504
atasmiṃs tad iti pratyayasya pradhānāpekṣitvāt pradhānasiddhiḥ/ sthāṇau puruṣa iti pratyayasya kiṃ pradhānam? so 'sau puruṣe puruṣapratyayaḥ, tasmin sati puruṣasāmānyagrahaṇāt sthāṇau puruṣo .yam iti/ evaṃ nānābhūteṣv ekam iti sāmānyagrahaṇāt pradhāne sati bhavitum arhati/ pradhānaṃ ca sarvasyāgrahaṇād iti nopapadyate/ tasmād abhinna evāyam abhedapratyaya ekam iti/

% p.505
indriyāntaraviṣayeṣv abhedapratyayaḥ pradhānam iti ced, na viśeṣahetvabhāvād dṛṣṭāntāvyavasthā --- śrotrādiviṣayeṣu śabdādiṣv abhinneṣv ekapratyayaḥ pradhānam anekasminn ekapratyayasyeti/ evaṃ ca sati dṛṣṭāntopādānaṃ na vyavatiṣṭhate viśeṣahetvabhāvāt/ aṇuṣu saṃśiteṣv ekapratyayaḥ kim atasmiṃs tad iti pratyayaḥ sthāṇau puruṣapratyayavat, athārthasya tathābhāvāt tasmiṃs tad iti pratyayaḥ yathā śabdasyaikatvād ekaḥ śabda iti viśeṣahetuparigrahaṇam antareṇa dṛṣṭāntau saṃśayam āpādayata iti/ kumbhavatsañcayamātraṃ gandhādayo 'pīty anudāharaṇaṃ gandhādaya iti/

% -dāharaṇaṃ gandhādaya iti/] p.507
evaṃ parimāṇasaṃyogaspandajātiviśeṣapratyayān apy anuyoktavyaḥ, teṣu caivaṃ prasaṅga iti/
ekatvabuddhis tasmiṃs tad iti pratyaya iti viśeṣahetur mahad iti pratyayena sāmānādhikaraṇyāt --- ekam idaṃ mahac ceti ekaviṣayau pratyayau samānādhikaraṇau bhavataḥ tena vijñāyate yan mahat tad ekam iti/ aṇusamūhātiśayagrahaṇaṃ mahatpratyaya iti cet so .yam amahatsu aṇuṣu mahatpratyayo 'tasmiṃs tad iti pratyayo bhavatīti/ kiṃ cātaḥ? atasmiṃs tad iti pratyayasya pradhānāpekṣitvāt pradhānasiddhir iti bhavitavyaṃ mahaty eva mahatpratyayeneti/

% p.508
aṇuḥ śabdo mahān iti ca vyavasāyāt pradhānasiddhir iti cet, na mandatīvratāgrahaṇam iyattānavadhāraṇāt --- yathā dravye aṇuḥ śabdo 'lpo manda ity etasya grahaṇaṃ mahan śabdaḥ paṭus tīvra ity etasya grahaṇam/ kasmāt? iyattānavadhāraṇāt/ na hy ayaṃ mahān śabda iti vyavasyann iyān ayam ity avadhārayati, yathā badarāmalakabilvādīni/

% p.509
saṃyukte ime iti ca dvitvasamānāśrayaprāptigrahaṇam --- dvau samudāyāv āśrayaḥ saṃyogasyeti cet ko 'yaṃ samudāyaḥ? prāptir anekasyānekā vā prāptir ekasya samudāya iti cet prāpter agrahaṇaṃ prāptyāśritāyāḥ/ saṃyukte ime vastunī iti nātra dve prāptī saṃyukte gṛhyete/
anekasamūhaḥ samudāya iti cet, na dvitvena samānādhikaraṇasya grahaṇāt/ dvāv imau saṃyuktāv arthāv iti grahaṇe sati nānekasamūhāśrayaḥ saṃyogo gṛhyate/ na ca dvayor aṇvor grahaṇam asti/ tasmān mahatī dvitvāśrayabhūte dravye saṃyogasya sthānam iti/

% p.510
pratyāsattiḥ pratīghātāvasānā saṃyogo nārthāntaram iti cet, nārthāntarahetutvāt saṃyogasya/ śabdarūpādispandānāṃ hetuḥ saṃyogaḥ/ na ca dravyayor guṇāntaropajananam antareṇa śabde rūpādiṣu spande ca kāraṇatvaṃ gṛhyate, tasmād guṇāntaram/ pratyayaviṣayaś cārthāntaraṃ tatpratiṣedho vā, kuṇḍalī gurur akuṇḍalaś chātra iti/ saṃyogabuddheś ca yady arthāntaraṃ na viṣayaḥ arthāntarapratiṣedhas tarhi viṣayaḥ, tatra pratiṣidhyamānavacanam --- saṃyukte dravye iti yad arthāntaram anyatra dṛṣṭam iha pratiṣidhyate tadvaktavyam iti/ dvayor mahator āśritasya grahaṇān nāṇvāśraya iti/

% p.511
jātiviśeṣasya pratyayānuvṛttiliṅgasyāpratyākhyānam, pratyākhyāne vā pratyayavyavasthānupapattiḥ/ vyadhikaraṇasyānabhivyakter adhikaraṇavacanam/ aṇusamavasthānaṃ viṣaya iti cet prāptāprāptasāmarthyavacanam --- kim aprāpte aṇusamavasthāne tadāśrayo jātiviśeṣo gṛhyate atha prāpte iti/ aprāpte grahaṇam iti cet vyavahitasyāṇusamavasthānasyāpy upalabdhiprasaṅgaḥ, vyavahite 'ṇsamavasthāne tadāśrayo jātiviśeṣo gṛhyeta/ prāpte grahaṇam iti cet,

% cet,] p.512
madhyaparabhāgayor aprāptāv anabhivyaktiḥ/ yāvat prāptaṃ bhavati tāvaty abhivyaktir iti cet, tāvato 'dhikaraṇatvam aṇusamavasthānasya/ yāvati prāpte jātiviśeṣe gṛhyate tāvad asyādhikaraṇam iti prāptaṃ bhavati/ tatraikasamudāye pratīyamāne 'rthabhedaḥ/ evaṃ ca sati yo 'yam aṇusamudāyo vṛkṣa iti pratīyate tatra vṛkṣabahutvaṃ pratīyeta, yatra yatra hy aṇusamudāyasya bhāge vṛkṣatvaṃ gṛhyate sa sa vṛkṣa iti/ tasmāt samuditāṇusamavasthānasyārthāntarasya jātiviśeṣābhivyaktiviṣayatvād avayavyarthāntarabhūta iti//39//


_____________________________________________________________________


********************** NySBh_2,1.37 **********************


% p.514
parīkṣitaṃ pratyakṣam/ anumānam idānīṃ parīkṣyate ---

NyS_2,1.37: rodhopaghātasādṛśyebhyo vyabhicārād anumānam apramāṇam ||

apramāṇam iti ekadāpy arthasya na pratipādakam iti/ rodhād api nadī pūrṇā gṛhyate, tadā copariṣṭād vṛṣṭo deva iti mithyānumānam/ nīḍopaghātād api pipīlikāṇḍasañcāro bhavati, tadā ca bhaviṣyati vṛṣṭir iti mithyānumānam iti/ puruṣo 'pi mayūravāśitam anukaroti tadā 'pi śabdasādṛśyān mithyānumānaṃ bhavati//37//



_____________________________________________________________________


********************** NySBh_2,1.38 **********************


% p.516

NyS_2,1.38: naikadeśatrāsasādṛśyebhyo 'rthāntarabhāvāt ||

nāyam anumānavyabhicāraḥ, ananumāne tu khalv ayam anumānābhimānaḥ/ katham? nāviśiṣṭo liṅgaṃ bhavitum arhati/ pūrvodakaviśiṣṭaṃ khalu varṣodakaṃ śīgrataratvaṃ srātaso bahutaraphenaphalaparṇakāṣṭhādivahanaṃ copalabhamānaḥ pūrṇatvena nadyā upari vṛṣṭo deva ity anuminoti nodakavṛddhimātreṇa/ pipīlikāprāyasyāṇḍasañcāre bhaviṣyati vṛṣṭir ity anumīyate na kāsāñcid iti/ nedaṃ mayūravāśitaṃ tatsadṛśo 'yaṃ śabda iti viśeṣāparijñānān mithyānumānam iti/ yas tu sadṛśād viśiṣṭāc chabdād viśisṭamayūravāśitaṃ gṛhṇāti tasya viśiṣṭo 'rtho gṛhyamāṇo liṅgam, yathā sarpādīnām iti/ so 'yam anumātur aparādho nānumānasya, yo 'rthaviśeṣeṇānumeyam artham aviśiṣṭārthadarśanena bubhutsata iti//38//



_____________________________________________________________________


********************** NySBh_2,1.39 **********************


% p.517
trikālaviṣayam anumānaṃ traikālyagrahaṇād ity uktam/ ata ca ---

NyS_2,1.39: vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ ||

vṛntāt pracyutasya phalasya bhūmau pratyāsīdato yadūrdhvaṃ sa patito 'dhvā tatsaṃyuktaḥ kālaḥ patitakālaḥ, yo 'dhastāt sa patitavyo 'dhvā, tatsaṃyuktaḥ kālaḥ patitavyakālaḥ/ nedānīṃ tṛtīyo 'dhvā vidyate yatra patatīti vartamānaḥ kālo gṛhyeta/ tasmād vartamānaḥ kālo na vidyata iti//39//



_____________________________________________________________________


********************** NySBh_2,1.40 **********************


% p.520

NyS_2,1.40: tayor apy abhāvo vartamānābhāve tadapekṣatvāt ||

nādhvavyaṅgyaḥ kālaḥ/ kiṃ tarhi? kriyāvyaṅgyaḥ patatīti/ yadā patanakriyā vyuparatā bhavati sa kālaḥ patitakālaḥ/ yadotpatsyate sa patitavyakālaḥ/

% p.521
yadā dravye vartamānā kriyā gṛhyate sa vartamānaḥ kālaḥ/ yadi cāyaṃ dravye vartamānaṃ patanaṃ na gṛhṇāti kasyoparamam utpatsyamānatāṃ vā pratipadyate/ patitaḥ kāla iti bhūtā kriyā, patitavyaḥ kāla iti cotpatsyamānā kriyā, ubhayoḥ kālayoḥ kriyāhīnaṃ dravyam; adhaḥ patatīti kriyāsambaddham/ so 'yaṃ kriyādravyayoḥ sambandhaṃ gṛhṇātīti vartamānaḥ kālaḥ, tadāśrayau cetarau kālau tadahāve na syātām iti//40//



_____________________________________________________________________


********************** NySBh_2,1.41 **********************


% p.522
athāpi ---

NyS_2,1.41: nātītānāgatayor itaretarāpekṣā siddhiḥ ||

yady atītānāgatāv itaretarāpekṣau sidhyetāṃ pratipadyemahi vartamānavilopam/ nātītāpekṣānāgatasiddhiḥ nāpy anāgatāpekṣātītasiddhiḥ/ kayā yuktyā? kena kalpenātītaḥ katham atītāpekṣānāgatasiddhiḥ, kena ca kalpenānāgata iti naitac chakyaṃ nirvaktum avyākaraṇīyam etad vartamānalopa iti/ yac ca manyeta hrasvadīrghayoḥ sthalanimnayoś chāyātapayoś ca yathetaretarāpekṣayā siddhir evam atītānāgatayor iti, tan nopapadyate viśeṣahetvabhāvāt/ dṛṣṭāntavat pratidṛṣṭānto 'pi prasajyate, yathā rūpasparśau gandharasau netaretarāpekṣau siddhyataḥ evam atītānāgatāv iti netaretarāpekṣā kasyacit siddhir iti/

% siddhyataḥ evam ... siddhir iti/] p.523
yasmād ekābhāve ṇyatarābhāvād ubhayābhāvaḥ --- yady ekasyānyatarāpekṣā siddhir anyatarasyedānīṃ kim apekṣā? yady anyatarasyaikāpekṣā siddhir ekasyedānīṃ kim apekṣā? evam ekasyābhāve anyataran na sidhyatīty ubhayābhāvaḥ prasajyate//41//



_____________________________________________________________________


********************** NySBh_2,1.42 **********************

arthasadbhāvavyaṅgyaś cāyaṃ vartamānaḥ kālaḥ, vidyate dravyaṃ vidyate guṇaḥ vidyate karmeti/ yasya cāyaṃ nāsti, tasya ---

NyS_2,1.42: vartamānābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ ||

pratyakṣam indriyārthasannikarṣajam, na cāvidyamānam asad indriyeṇa sannikṛṣyate/ nacāyaṃ vidyamānaṃ sat kiñcid anujānāti/ pratyakṣanimittaṃ pratyakṣaviṣayaḥ pratyakṣajñānaṃ sarvaṃ nopapadyate, pratyakṣānupapattau tatpūrvakatvād anumānāgamayor anupapattiḥ/ sarvapramāṇavilope sarvagrahaṇaṃ na bhavatīti//42//



_____________________________________________________________________


********************** NySBh_2,1.43 **********************


% p.524
ubhayathā ca vartamānaḥ kālo gṛhyate kvacid arthasadbhāvavyaṅgyaḥ yathāsti dravyam iti/ kvacit kriyāsantānavyaṅgyaḥ yathā pacati chinattīti/ nānāvidhā caikārthā kriyā kriyāsantānaḥ kriyābhyāsaś ca/ nānāvidhā caikārthā kriyā pacatīti sthālyadhiśrayaṇam udakāsecanaṃ taṇḍulāvapanam edho'pasarpaṇam agnyabhijvālanaṃ darvīghaṭṭanaṃ maṇḍasrāvaṇam adho'vatāraṇam iti/
chinattīti kriyābhyāsa udyamyodyamya paraśuṃ dāruṇi nipātayan chinattīty ucyate/

% p.525
yac cedaṃ pacyamānaṃ chidyamānaṃ ca tat kriyamāṇam, tasmin kriyamāṇe ---

NyS_2,1.43: kṛtatākartavyatopapattes tūbhayathā grahaṇam ||

kriyāsantāno ṇārabdhaś cikīrṣito .āgataḥ kālaḥ pakṣyatīti/ prayojanāvasānaḥ kriyāsantānoparamaḥ atītaḥ kālaḥ apākṣīd iti/

% kriyāsantānoparamaḥ atītaḥ kālaḥ apākṛīd iti/] p.526
ārabdhakriyāsantāno vartamānaḥ kālaḥ pacatīti/ tatra yā uparatā sā kṛtatā/ yā cikīrṣitā sā kartavyatā/ yā vidyamānā sā kriyamāṇatā/ tad evaṃ kriyāsantānasthas traikālyasamāhāraḥ pacati pacyata iti vartamānagrahaṇena gṛhyate, kriyāsantānasya hy atrāvicchedo 'bhidhīyate nārambho noparama iti/ so 'yam ubhayathā vartamāno gṛhyate apavṛkto vyapavṛktaś cātītānāgatābhyām/ sthitivyaṅgyaḥ --- vidyate dravyam iti/ kriyāsantānāvicchedābhidhāyī ca traikālyānvitaḥ --- pacati chinattīti/ anyaś ca pratyāsattiprabhṛter arthasya vivakṣāyāṃ tadabhidhāyī bahuprakāro lokeṣu utprekṣitavyaḥ/ tasmād asti vartamānaḥ kāla iti//43//



_____________________________________________________________________


********************** NySBh_2,1.44 **********************


% p.527

NyS_2,1.44: atyantaprāyaikadeśasādharmyād upamānasiddhiḥ ||

atyantasādharmyād upamānaṃ na sidhyati/ na caivaṃ bhavati yathā gaur evaṃ gaur iti/

% gaur iti] p.528
prāyaḥsādharmyād upamānaṃ na sidhyati, na hi bhavati yathānaḍvān evaṃ mahiṣa iti/ ekadeśasādharmyād upamānaṃ na sidhyati, na hi sarveṇa sarvam upamīyata iti//44//



_____________________________________________________________________


********************** NySBh_2,1.45 **********************


NyS_2,1.45: prasiddhasādharmyād upamānasiddher yathoktadoṣānupapattiḥ ||

na sādharmyasya kṛtsnaprāyālpabhāvam āśrityopamānaṃ pravartate/ kiṃ tarhi?

% p.529
prasiddhasādharmyāt sādhyasādhanabhāvam āśritya pravartate/ yatra caitad asti na tatropamānaṃ pratiṣeddhuṃ śakyam/ tasmād yathoktadoṣo nopapadyata iti//45//


_____________________________________________________________________


********************** NySBh_2,1.46 **********************

astu tarhy upamānam anumānam ---

NyS_2,1.46: pratyakṣeṇāpratyakṣasiddheḥ ||

yathā dhūmena pratyakṣeṇāpratyakṣasya vahner grahaṇam anumānam, evaṃ gavā pratyakṣeṇāpratyakṣasya gavayasya grahaṇam iti nedam anumānād viśiṣyate//46//


_____________________________________________________________________


********************** NySBh_2,1.47 **********************


% p.530
viśiṣyata ity āha/ kayā yuktyā?

NyS_2,1.47: nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ ||

yadā hy ayam upayuktopamāno godarśī gavayasamānam arthaṃ paśyati tadāyaṃ gavaya ity asya saṃjñāśabdasya vyavasthāṃ pratipadyate na caivam anumānam iti/ parārthaṃ copamānam --- yasya hy upamānam aprasiddhaṃ tadarthaṃ prasiddhobhayena kriyata iti parārtham upamānam iti cet; na,

% p.531
svayam adhyavasāyāt --- bhavati ca bhoḥ svayam adhyavasāyaḥ yathā gaur evaṃ gavaya iti/ nādhyavasāyaḥ pratiṣidhyate upamānaṃ tu tan na bhavati ``prasiddhasādharmyāt sādhyasādhanam upamānam''/ na ca yasyobhayaṃ prasiddhaṃ taṃ prati sādhyasādhanabhāavo vidyata iti//47//



_____________________________________________________________________

********************** NySBh_2,1.48 **********************

athāpi ---

NyS_2,1.48: tathety upasaṃhārād upamānasiddher nāviśeṣaḥ ||

tatheti samānadharmopasaṃhārād upamānaṃ sidhyati nānumānam/ ayaṃ cānayor viśeṣa iti//48//


_____________________________________________________________________


********************** NySBh_2,1.49 **********************



% p.534

NyS_2,1.49: śabdo 'numānam arthasyānupalabdher anumeyatvāt ||

śabdo 'numānam, na pramāṇāntaram/ kasmāt? śabdārthasyānumeyatvāt/ katham anumeyatvam? pratyakṣato 'nupalabdheḥ/ yathānupalabhyamāno liṅgī mitena liṅgena paścān mīyata iti anumānam/ evaṃ mitena śabdena paścān mīyate artho 'nupalabhyamāna ity anumānaṃ śabdaḥ//


_____________________________________________________________________


********************** NySBh_2,1.50 **********************


itaś cānumānaṃ śabdaḥ/

NyS_2,1.50: upalabdher advipravṛttitvāt ||

pramāṇāntarabhāve dvipravṛttir upalabdhiḥ, anyathā hy upalabdhir anumāne anyathopamāne tad vyākhyātam/ śabdānumānayos tūpalabdhir advipravṛttiḥ yathānumāne tathā śabde 'pi/ viśeṣābhāvād anumānaṃ śabda iti//



_____________________________________________________________________


********************** NySBh_2,1.51 **********************


% p.535

NyS_2,1.51: sambandhāc ca ||

śabdo 'numānam iti vartate/ sambaddhayoś ca śabdārthayoḥ sambandhaprasiddhau śabdopalabdher arthagrahaṇaṃ yathā sambaddhayor liṅgaliṅinoḥ sambandhapratītau liṅgopalabdhau liṅgigrahaṇam iti//



_____________________________________________________________________


********************** NySBh_2,1.52 **********************


% p.536
yat tāvad arthasyānumeyatvād iti tan na---

NyS_2,1.52: āptopadeśasāmarthyāc chabdād arthasampratyayaḥ ||

svargaḥ apsarasaḥ uttarāḥ kuravaḥ sapta dvīpāḥ samudro lokasanniveśa ity evamāder apratyakṣasyārthasya ca śabdamātrāt pratyayaḥ, kiṃ tarhi? āptair ayam uktāḥ śabda ity ataḥ sampratyayaḥ viparyayeṇa sampratyayābhāvāt; na tv evam anumānam iti/

% p.538
yat punar upalabdher advipravṛttitvād iti, ayam eva śabdānumānayor upalabdheḥ pravṛttibhedaḥ; tatra viśeṣe saty ahetur viśeṣābhāvād iti/

% p.539
yat punar idaṃ sambandhāc ceti, asti ca śabdārthayoḥ sambandho 'nujñātaḥ, asti ca pratiṣiddhaḥ/ asyedam iti ṣaṣṭhīviśiṣṭasya vākyasyārthaviśeṣo 'nujñātaḥ, prāptilakṣaṇas tu śabdārthayoḥ sambandhaḥ pratiṣiddhaḥ/ kasmāt? pramāṇato 'nupalabdheḥ---pratyakṣatas tāvac chabdārthaprāpter nopalabdhir atīndriyatvāt/ yenendriyeṇa gṛhyate śabdas tasya viṣayabhāvam ativṛtto 'rtho na gṛhyate/ asti cātīndriyaviṣayabhūto 'py arthaḥ samānena cendriyeṇa gṛhyamāṇayoḥ prāptir gṛhyata iti//



_____________________________________________________________________


********************** NySBh_2,1.53 **********************


% p.540

NyS_2,1.53: pūraṇapradāhapāṭanānupalabdheś ca sambandhābhāvaḥ ||

prāptilakṣaṇe ca gṛhyamāṇe sambandhe śabdārthayoḥ śabdāntike vārthaḥ syāt, arthāntike vā śabdaḥ syāt, ubhayaṃ vobhayatra/ atha khalv ubhayam?
sthānakaraṇābhāvād iti cārthaḥ/ na cāyam anumānato 'py upalabhyate śabdāntike 'rtha iti/ etasmin pakṣe 'py āsyasthānakaraṇoccāraṇīyaḥ śabdas tadantike 'rtha ity annāgnyasiśabdoccāraṇe pūraṇapāhapāṭanāni gṛhyeran, na ca gṛhyante; agrahaṇāt nānumeyaḥ prāptilakṣaṇaḥ sambandhaḥ/

% p.541
arthāntike śabda iti sthānakaraṇāsambhavād anuccāraṇam---sthānaṃ kaṇṭhādayaḥ, karaṇaṃ prayatnaviśeṣaḥ, tasyārthāntike 'nupapattir iti/ ubhayapratiṣedhāc ca nobhayam/ tasmān na śabdenārthaḥ prāpta iti//



_____________________________________________________________________


********************** NySBh_2,1.54 **********************


% p.542

NyS_2,1.54: śabdārthavyavasthānād apratiṣedhaḥ ||

śabdād arthapratyayasya vyavasthādarśanād anumīyata asti śabdārthasambandho vyavasthākāraṇam/ asambandhe hi śabdamātrād arthamātre pratyayaprasaṅgaḥ/ tasmād apratiṣedhaḥ sambandhasyeti//



_____________________________________________________________________


********************** NySBh_2,1.55 **********************


% p.543
atra samādhiḥ---

NyS_2,1.55: na sāmāyikatvāc chabdārthasampratyayasya ||

na sambandhakāritaṃ śabdārthavyavasthānam/ kiṃ tarhi? samayakāritam/ yat tad avocāma asyedam iti ṣaṣṭhīviśiṣṭasya vākyasyārthaviśeṣo 'nujñātaḥ śabdārthayoḥ sambandha iti samayaṃ tam avocāma iti/ kaḥ punar ayaṃ samayaḥ? asya śabdasyedam arthajātam abhidheyam ity abhidhānābhidheyaniyamaniyogaḥ/ tasminn upayukte śabdād arthasampratyayo bhavati/ viparyaye hi śabdaśravaṇa 'pi pratyayābhāvaḥ/ sambandhavādino 'pi cāyam avarjanīya iti/

% p.544
prayujyamānagrahaṇāc ca samayopayogo laukikānām/ samayaparipālanārthaṃ cedaṃ padalakṣaṇāyā vācānvākhyānaṃ vyākaraṇam vākyalakṣaṇāyā vāco 'rthalakṣaṇam,

% lakṣaṇāyā ... 'rthalakṣaṇam,] p.545
padasamūho vākyam arthaparisamāprāv iti/ tad evaṃ prāptilakṣaṇasya śabdārthasambandhasyārthatuṣo 'pi anumānahetur na bhavatīti//55//



_____________________________________________________________________


********************** NySBh_2,1.56 **********************


% p.446(546)

NyS_2,1.56: jātiviśeṣe cāniyamāt ||

sāmāyikaḥ śabdād arthasampratyayo na svābhāvikaḥ/ ṛṣyāryamlecchānāṃ yathākāmaṃ śabdaviniyogo 'rthapratyāyanāya pravartate/ svābhāvike hi śabdasyārthapratyāyakatve yathākāmaṃ na syād yathā taijasasya prakāśasya rūpapratyayahetutvaṃ na jātiviśeṣe vyabhicaratīti//56//



_____________________________________________________________________


********************** NySBh_2,1.57 **********************


% p.547
putrakāmeṣṭihavanābhyāseṣu---

NyS_2,1.57: tadaprāmāṇyam anṛtavyāghātapunaruktadoṣebhyaḥ ||

tasyeti śabdaviśeṣam evādhikurute bhagavān ṛṣiḥ/ śabdasya pramāṇatvaṃ na sambhavati/ kasmāt? anṛtadoṣāt---putrakameṣṭau ``putrakāmaḥ putreṣṭyā yajeta'' iti; neṣṭau saṃsthitāyāṃ putrajanma dṛśyate/ dṛṣṭārthasya vākyasyānṛtatvād adṛṣṭārtham api vākyam ``agnihotraṃ juhuyāt svargakāma'' ityādy anṛtam iti jñāyate/

% p.548
vihitavyāghātadoṣāc ca, havane ``udite hotavyam anudite hotavyam samayādhyuṣite hotavyam'' iti vidhāya vihitaṃ vyāhanti---``śyāvo 'syāhutim abhyavaharati ya udite juhoti, śabalo 'syāhutim abhyavaharati yo 'nudite juhoti śyāvaśabalau vāsyāhutim abhyavaharato yaḥ samayādhyuṣite juhoti''/ vyāghātāc cānyataran mithyeti/

% p.549
punaruktadoṣāc ca, abhyāse deśyamāne ``triḥ prathamām anvāha trir uttamām'' iti punaruktadoṣo bhavati/ punaruktaṃ ca pramattavākyam iti/ tasmād apramāṇaṃ śabdo 'nṛtavyāghātapunaruktadoṣebhya iti//57//



_____________________________________________________________________


********************** NySBh_2,1.58 **********************


% p.550

NyS_2,1.58: na karmakartṛsādhanavaiguṇyāt ||

nānṛtadoṣaḥ putrakāmeṣṭiau/ kasmāt? karmakartṛsādhanavaiguṇyāt/ iṣṭyā pitarau saṃyujyamānau putraṃ janayata iti/ iṣṭeḥ karaṇaṃ sādhanam, pitarau kartārau, saṃyogaḥ karma, trayāṇāṃ guṇayogāt putrajanma, vaiguṇyād viparyayaḥ/ iṣṭyāśrayaṃ tāvad karmavaiguṇyaṃ samīhābhreṣaḥ, kartṛvaiguṇyam avidvān prayoktā kapūyācaraṇaś ca/

% p.551
sādhanavaiguṇyaṃ havir asaṃkṛtam upahatam iti, mantrā nyūnādhikāḥ svaravarṇahīnā iti, dakṣiṇā durāgatā hīnā ninditā ceti/ athopajanāśrayaṃ karmavaiguṇyaṃ mithyāsamprayogaḥ, kartṛvaiguṇyaṃ yonivyāpado bījopaghātaś ceti/ sādhanavaiguṇyam iṣṭāv abhihitam/ loke ca ``agnikāmo dāruṇī mathnīyāt'' iti vidhivākyam, tatra karmavaiguṇyaṃ mithyābhimanthanam, kartṛvaiguṇyaṃ prajñāprayatnataḥ pramādaḥ, sādhanavaiguṇyam ārdraṃ suṣiraṃ dāviti, tatra phalaṃ na niṣpadyata iti nānṛtadoṣaḥ, guṇayogena phalaniṣpattidarśanāt/ na cedaṃ laukikād bhidyate ``putrakāmaḥ putreṣṭyā yajeta'' iti//58//



_____________________________________________________________________


********************** NySBh_2,1.59 **********************


% p.553

NyS_2,1.59: abhyupetya kālabhede doṣavacanāt ||

na vyāghāto havana ity anuvartate/ yo 'bhyupagataṃ havanakālaṃ bhinatti tato 'nyatra juhoti tatrāyam abhyupagatakālabhede doṣa ucyate ``śyāvo 'syāhutim abhyavaharati ya udite juhoti''/ tad idaṃ vidhibhreṣe nindāvacanam iti//59//



_____________________________________________________________________


********************** NySBh_2,1.60 **********************


% p.554

NyS_2,1.60: anuvādopapatteś ca ||

punaruktadoṣo 'bhyāse neti prakṛtam/
anarthako 'bhyāsaḥ punaruktam, arthavān abhyāso 'nuvādaḥ/ yo 'yam abhyāsaḥ ``triḥ prathamām anvāha trir uttamām'' ity anuvāda upapadyate arthavattvāt/ trirvacanena hi prathamottamayoḥ pañcadaśatvaṃ sāmidhenīnāṃ bhavati/

% daśatvaṃ sāmidhenīnāṃ bhavati/] p.555
tathā ca mantrābhivādaḥ ``idam ahaṃ bhrātṛvyaṃ pañcadaśāvareṇa vāgvajreṇāvabodhe yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma'' iti pañcadaśa sāmidhenīr vajramantro 'bhivadati tad abhyāsam antareṇa na syād iti//60//



_____________________________________________________________________


********************** NySBh_2,1.61 **********************


% p.556

NyS_2,1.61: vākyavibhāgasya cārthagrahaṇāt ||

pramāṇaṃ śabdo yathā loke//61//



_____________________________________________________________________


********************** NySBh_2,1.62 **********************

vibhāgaś ca brāhmaṇavākyānāṃ trividhaḥ---

NyS_2,1.62: vidhyarthavādānuvādavacanaviniyogāt ||

tridhā khalu brāhmaṇavākyāni viniyuktāni---vidhivacanāny arthavādavacanāni anuvādavacanānīti//62//



_____________________________________________________________________


********************** NySBh_2,1.63 **********************


% p.557
tatra---

NyS_2,1.63: vidhir vidhāyakaḥ ||
yad vākyaṃ vidhāyakaṃ codakaṃ sa vidhiḥ/ vidhis tu niyogo 'nujñā vā/ yathā ``agnihotraṃ juhuyāt svargakāmaḥ'' ityādi//63//



_____________________________________________________________________


********************** NySBh_2,1.64 **********************


% p.559

NyS_2,1.64: stutir nindā parakṛtiḥ purākalpa ity arthavādaḥ ||

vidheḥ phalavādalakṣaṇā yā praśaṃsā sā stutiḥ sampratyayārthā, stūyamānaṃ śraddadhīteti, pravartikā ca, phalaśravaṇāt pravartate---``sarvajitā vai devāḥ sarvam ajayan sarvasyāptyai sarvasya jityai sarvam evaitenāptenāpnoti sarvaṃ jayati'' iti evamādi/ aniṣṭaphalavādo nindā varjanārthā ninditaṃ na samācared iti

% p.560
sa eṣa vāva prathamo yajño yajñānāṃ yaj jotiṣṭomo ya etenādiṣṭvānyana yajate garttapatyam eva taj jīyate vā pramīyate vā ity evamādiḥ/
anyakartṛkasya vyāhatasya vidher vādaḥ parakṛtiḥ ``hutvā vapām evāgre 'bhighārayanti atha pṛṣad ājyaṃ taduha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhidhārayanti agneḥ prāṇāḥ pṛṣadājyastomam ity evam abhidadhati'' ity evamādi/
aitihyasamācarito vidhiḥ purākalpa iti/ ``tasmād vā etena brāhmaṇā bahiṣ pavamānaṃ sāmastomama stoṣan yone yajñaṃ pratanavāmahe ity evamādi/
kathaṃ purākṛtipurākalpāv arthavādāv iti? stutinindāvākyenābhisambandhād vidhyāśrayasya kasyacid arthasya dyotanād arthavāda iti//64//



_____________________________________________________________________


********************** NySBh_2,1.65 **********************


% p.561

NyS_2,1.65: vidhivihitasyānuvacanam anuvādaḥ ||

vidhyanuvacanaṃ cānuvādo vihitānuvacanaṃ ca/ pūrvaḥ śabdānuvādo 'paro 'rthānuvādaḥ/ yathā punaruktaṃ dvividham evam anuvādo 'pi/ kimarthaṃ punar vihitam anūdyate? adhikārārtham; vihitam adhikṛtya stutir bodhyate nindā vā, vidhiśeṣo vābhidhīyate/

% p.562
vihitānantarārtho 'pi cānuvādā bhavati/ evam anyad apy utprekṣaṇīyam/
loke 'pi ca vidhir arthavādo 'nuvāda iti ca trividhaṃ vākyam/ odanaṃ paced iti vidhivākyam/ arthavādavākyam---āyurvarco balaṃ sukhaṃ pratibhānaṃ cānne pratiṣṭhitam/ anuvādaḥ---pacatu pacatu bhavān ity abhyāsaḥ, kṣipraṃ pacyatām iti vā; aṅga pacyatām ity adhyeṣaṇārtham, pacyatām eveti cāvadhāraṇārtham/
yathā laukike vākye vibhāgenārthagrahaṇāt pramāṇatvam evam vedavākyānām api vibhāgenārthagrahaṇāt pramāṇatvaṃ bhavitum arhatīti//65//



_____________________________________________________________________


********************** NySBh_2,1.66 **********************


% p.563

NyS_2,1.66: nānuvādapunaruktayor viśeṣaḥ śabdābhyāsopapatteḥ ||

punaruktam asādhu sādhur anuvāda iti ayaṃ viśeṣo nopapadyate/ kasmāt? ubhayatra hi pratītārthaḥ śabdo 'bhyasyate caritārthasya śabdasyābhyāsād ubhayam asādhv iti//66//



_____________________________________________________________________


********************** NySBh_2,1.67 **********************


NyS_2,1.67: śīghrataragamanopadeśavad abhyāsān nāviśeṣaḥ ||

nānuvādapunaruktayor aviśeṣaḥ/ kasmāt? arthavato 'bhyāsasyānuvādabhāvāt/ arthavān abhyāso 'nuvādaḥ, śīghrataragamanopadeśavat/ śīghraṃ śīghraṃ gamyatām iti kriyātiśayo 'bhyāsenaivocyate/

%śayo 'bhyāsenaivocyate/] p.564
udāharaṇārthaṃ cedam/ evam anyo 'py abhyāsaḥ pacati pacatīti kriyānuparamaḥ/ grāmo grāmo ramanīya iti vyāptiḥ/ pari pari trigartebhyo vṛṣṭo deva iti parivarjanam/ adhy adhi kuḍyaṃ niṣaṇṇam iti sāmīpyam/ tiktaṃ tiktam iti prakāraḥ/ evam anuvādasya stutinindāśeṣavidhiṣv adhikārārthatā vihitānantarārthatā ceti//67//



_____________________________________________________________________


********************** NySBh_2,1.68 **********************

kiṃ punaḥ pratiṣedhahetūddhārād eva śabdasya pramāṇatvaṃ sidhyati? na, ataś ca---

% p.565

NyS_2,1.68: mantrāyurvedaprāmāṇyavac ca tatprāmāṇyam āptaprāmāṇyāt ||

kiṃ punar āyurvedasya prāmāṇyam? yat tad āyurvedenopadiśyate idaṃ kṛtveṣṭam adhigacchati, idaṃ varjayitvāniṣṭaṃ jahāti, tasyānuṣṭhīyamānasya tathābhāvaḥ satyārthatāviparyayaḥ/ mantrapadānāṃ ca viṣayabhūtāśanipratiṣedhārthānāṃ prayoge 'rthasya tathābhāva etatprāmāṇyam/ kiṃkṛtam etat? āptaprāmāṇyakṛtam/ kiṃ punar āptānāṃ prāmāṇyam? sākṣātkṛtadharmatā bhūtadayā yathābhūtārthacikhyāpayiṣeti/

% yathābhūtārthacikhyāpayiṣeti/] p.566
āptāḥ khalu sākṣātkṛtadharmāṇaḥ idaṃ hātavyam idam asya hānihetur idam asyādhigantavyam idam asyādhigamahetuḥ iti bhūtāny anukampante/ teṣāṃ khalu vai prāṇabhṛtāṃ svayam anavabudhyamānānāṃ nānyad upadeśād avabodhakāraṇam asti/%vai prāṇabhṛtāṃ svayam anavabudhyamānānāṃ nānyad upadeśād avabodhakāraṇam asti/] p.567
na cānavabodhe samīhā varjanaṃ vā, na vākṛtvā svastibhāvaḥ, nāpy asyānya upakārako 'py asti/ hanta vayam ebhyo yathādarśanaṃ yathābhūtam upadiśyāmaḥ ta ime śrutvā pratipadyamānā heyaṃ hāsyanty adhigantavyam evādhigamiṣyantīti/ evam āptopadeśaḥ etena trividhenāptaprāmāṇyena parigṛhīto 'nuṣṭhīyamāno 'rthasya sādhako bhavati; evam āptopadeśaḥ pramāṇam/ evam āptāḥ pramāṇam/
dṛṣṭārthenāptopadeśenāyurvedenādṛṣṭārtho vedabhāgo 'numātavyaḥ pramāṇam ity āptaprāmāṇyasya hetoḥ samānatvād iti/ asyāpi caikadeśo ``grāmakāmo yajeta'' ity evamādir dṛṣṭārthaḥ, tenānumātavyam iti/
loke ca bhūyān upadeśāśrayo vyavahāraḥ/ laukikasyāpy upadeṣṭur upadeṣṭavyārthajñānena parānujighṛkṣayā yathābhūtārthacikhyāpayiṣayā ca prāmāṇyam,

% jñānena parānujighṛkṣayā yathābhūtārthacikhyāpayiṣayā ca prāmāṇyam,] p.568
tatparigrahād āptopadeśaḥ pramāṇam iti/
draṣṭṛpravaktṛsāmānyāc cānumānam/ ya evāptā vedārthānāṃ draṣṭāraḥ pravaktāraś ca ta evāyurvedaprabhṛtīnām ity āyurvedaprāmāṇyavad vedaprāmāṇyam anumātavyam iti/
nityatvād vedavākyānāṃ pramāṇatve tatprāmāṇyam āptaprāmāṇyād ity ayuktam/ śabdasya vācakatvād arthapratipattau pramāṇatvaṃ na nityatvād/ nityatve hi sarvasya sarveṇa vacanāc chabdārthavyavasthānupapattiḥ/ nānityatve vācakatvam iti ced na, laukikeṣv adarśanāt/ te 'pi nityā iti cet na, anāptopadeśād arthavisaṃvādo 'nupapannaḥ/ nityatvād dhi śabdaḥ pramāṇam iti/

%śabdaḥ pramāṇam iti/] p.569
anityaḥ sa iti cet? aviśeṣavacanam/ anāptopadeśo laukiko na nitya iti kāraṇaṃ vācyam iti/ yathāyogaṃ cārthasya pratyāyanād nāmadheyaśabdānāṃ loke prāmāṇyaṃ nityatvāt prāmāṇyānupapattiḥ/ yatrārthe nāmadheyaśabdo niyujyate loke tasya niyogasāmarthyāt pratyāyako bhavati, na nityatvāt/ manvantarayugāntantareṣu cātītānāgateṣu sampradāyābhyāsaprayogāvicchedo vedānāṃ nityatvam,

% cātītānāgateṣu sampradāyābhyāsaprayogāvicchedo vedānāṃ nityatvam,] p.570
āptaprāmāṇyāc ca prāmāṇyam; laukikeṣu śabdeṣu caitat samānam iti//68//

iti vātsyāyanīye nyāyābhāṣye dvitīyādhyāyasyādyam āhnikam/


% p.572

_____________________________________________________________________


********************** NySBh_2,2.1 **********************

atha dvitīyādhyāyasya dvitīyam āhnikam
ayathārthaḥ pramāṇoddeśa iti matvāha---

NyS_2,2.1: na catuṣṭvam aitihyārthāpattisambhavābhāvaprāmāṇyāt ||

na catvāry eva pramāṇāni/ kiṃ tarhi? aitihyam arthāpattiḥ sambhavo 'bhāva ity etāny api pramāṇāni,

% pramāṇāni,] p.573
tāni kasmān noktāni/ itihocur ity anirdiṣṭapravaktṛkam pravādapāramparyam aitihyam/ arthād āpattir arthāpattiḥ/ āpattiḥ prāptiḥ prasaṅgaḥ/ yatrābhidhīyamāne 'rthe yo 'nyo 'rthaḥ prasajyate so 'rthāpattiḥ/ yathā megheṣv asatsu vṛṣṭir na bhavatīti/

% bhavatīti] p.574
kim atra prasajyate? satsu bhavatīti/ sambhavo nāmāvinābhāvino 'rthasya sattāgrahaṇād anyasya sattāgrahaṇam/ yathā droṇasya sattāgrahaṇād āḍhakasya sattāgrahaṇam, āḍakasya sattāgrahaṇāt prasthasyeti/ abhāvo virodhy abhūtaṃ bhūtasya, avidyamānaṃ varṣakarma vidyamānasya vāyvabhrasaṃyogasya pratipādakam, vidhārake hi vāyvabhrasaṃyoge gurutvād apāṃ patanakarma na bhavatīti//1//



_____________________________________________________________________


********************** NySBh_2,2.2 **********************


% p.575
satyam etāni pramāṇāni, na tu pramāṇāntarāṇi/ pramāṇāntaraṃ ca manyamānena pratiṣedha ucyate/ so 'yam---

NyS_2,2.2: śabda aitihyānarthāntarabhāvād anumāne 'rthāpattisambhavābhāvānarthāntarabhāvāc cāpratiṣedhaḥ ||

anupapannaḥ pratiṣedhaḥ/ katham? ``āptopadeśaḥ śabdaḥ'' iti/ na ca śabdalakṣaṇam aitihyād vyāvartate; so 'yaṃ bhedaḥ sāmānyāt saṃgṛhyata iti/ pratyakṣeṇāpratyakṣasya sambaddhasya pratipattir anumānam/

% sambaddhasya pratipattir anumānam/] p.576
tathā cārthāpattisambhavābhāvaḥ/ vākyārthasampratyayenānabhihitasyārthasya pratyanīkabhāvād grahaṇam arthāpattir anumānam eva/ avinābhāvavṛttyā ca sambaddhayoḥ samudāyasamudāyinoḥ samudāyenetarasya grahaṇaṃ sambhavaḥ,

% vṛttyā ca sambaddhayoḥ samudāyasamudāyinoḥ samudāyenetarasya grahaṇaṃ sambhavaḥ,] p.577
tad apy anumānam eva/ asmin satīdaṃ nopapadyata iti virodhitve prasiddhe kāryānupapattyā kāraṇasya pratibandhakam anumīyate/ so 'yaṃ yathārtha eva pramāṇoddeśa iti//2//



_____________________________________________________________________


********************** NySBh_2,2.3 **********************


% p.578
satyam etāni pramāṇāni na tu pramāṇāntarāṇīty uktam, atrārthāpatteḥ pramāṇabhāvābhyanujñā nopapadyate/ tathā hīyam---

NyS_2,2.3: arthāpattir apramāṇam anaikāntikatvāt ||

asatsu megheṣu vṛṣṭir na bhavatīti satsu bhavatīty etad arthād āpadyate, satsv api caikadā na bhavati/ seyam arthāpattir apramāṇam iti//3//



_____________________________________________________________________


********************** NySBh_2,2.4 **********************


% p.579
nānaikāntikatvam arthāpatteḥ---

NyS_2,2.4: anarthāpattāv arthāpattyabhimānāt ||

asati kāraṇe kāryaṃ notpadyata iti vākyāt pratyanīkabhūto 'rthaḥ sati kāraṇe kāryam utpadyata ity arthād āpadyate/ abhāvasya hi bhāvaḥ pratyanīka iti/ so 'yaṃ kāryotpādaḥ sati kāraṇe 'rthād āpadyamāno na kāraṇasya sattāṃ vyabhicarati/ na khalv asati kāraṇe kāryam utpadyate tasmān nānaikāntikī/
yat tu sati kāraṇe nimittapratibandāt kāryaṃ notpadyata iti kāraṇadharmo 'sau na tv arthāpatteḥ prameyam/ kiṃ tarhy asyāḥ prameyam? sati kāraṇe kāryam utpadyata iti yo 'sau kāryotpādaḥ kāraṇasya sattāṃ na vyabhicatati tad asyāḥ prameyam/ evaṃ tu saty anarthāpattāv arthāpattyabhimānaṃ kṛtvā pratiṣedha ucyata iti/

% saty anarthāpattāv arthāpattyabhimānaṃ kṛtvā pratiṣedha ucyata iti/] p.580


_____________________________________________________________________


********************** NySBh_2,2.5 **********************


NyS_2,2.5: pratiṣedhāprāmāṇyaṃ cānaikāntikatvāt ||

arthāpattir na pramāṇam anaikāntikatvād iti vākyaṃ pratiṣedhaḥ/ tenānenārthāpatteḥ pramāṇatvaṃ pratiṣidhyate na sadbhāvaḥ, evam anaikāntiko bhavati/ anaikāntikatvād apramāṇenānena na kaścid arthaḥ pratiṣidhyata iti//5//


_____________________________________________________________________


********************** NySBh_2,2.6 **********************


% p.581
atha manyase niyataviṣayeṣv artheṣu svaviṣaye vyabhicāro bhavati, na ca pratiṣedhasya sadbhāvo viṣayaḥ? evaṃ tarhi---

NyS_2,2.6: tatprāmāṇye vā nārthāpattyaprāmāṇyam ||

arthāpatter api kāryotpādena kāraṇasattāyā avyabhicāro viṣayaḥ/ na ca kāraṇadharmo nimittapratibandhāt kāryānutpādakatvam iti//6//


_____________________________________________________________________


********************** NySBh_2,2.7 **********************


% p.582
abhāvasya tarhi pramāṇabhāvābhyanujñā nopapadyate/ katham iti?

NyS_2,2.7: nābhāvaprāmāṇyaṃ prameyāsiddheḥ ||

abhāvasya bhūyasi prameye lokasiddhe vaiyātyād ucyate nābhāvaprāmāṇyaṃ prameyāsiddher iti//7//



_____________________________________________________________________


********************** NySBh_2,2.8 **********************


% p.583
athāyam arthabahutvād arthaikadeśa udāhriyate---

NyS_2,2.8: lakṣiteṣv alakṣaṇalakṣitatvād alakṣitānāṃ tatprameyasiddheḥ ||

% p.584
tasyābhāvasya sidhyati prameyam/ katham? lakṣiteṣu vāsaḥsu anupādeyeṣv upādeyānām alakṣitānām alakṣaṇalakṣitatvād lakṣaṇābhāvena lakṣitatvād iti/ ubhayasannidhāv alakṣitāni vāsāṃsy ānayeti prayukto yeṣu vāsaḥsu lakṣaṇāni na bhavanti tāni lakṣaṇābhāvena pratipadyate, pratipadya cānayati, pratipattihetuś ca pramāṇam iti//8//



_____________________________________________________________________

********************** NySBh_2,2.9 **********************


NyS_2,2.9: asaty arthe nābhāva iti cen nānyalakṣaṇopapatteḥ ||
yatra bhūtvā kiñcin na bhavati tatra tasyābhāva upapadyate/ na cālakṣiteṣu vāsaḥsu lakṣitāni bhūtvā na bhavanti, tasmāt teṣu lakṣaṇābhāvo 'nupapanna iti/

%'nupapanna iti] p.585
nānyalakṣaṇopapatteḥ---yathāyam anyeṣu vāsaḥsu lakṣaṇānām upapattiṃ paśyati naivam alakṣiteṣu/ so 'yaṃ lakṣaṇābhāvaṃ paśyann abhāvenārthaṃ pratipadyata iti//9//


_____________________________________________________________________



********************** NySBh_2,2.10 **********************


% p.586

NyS_2,2.10: tatsiddher alakṣiteṣv ahetuḥ ||

teṣu vāsaḥsu lakṣiteṣu siddhir vidhyamānatā yeṣāṃ bhavati na teṣām abhāvo lakṣaṇānām/ yāni ca lakṣiteṣu vidyante lakṣaṇāni teṣām alakṣiteṣv abhāva ity ahetuḥ/ yāni khalu bhavanti teṣām abhāvo vyāhata iti//10//



_____________________________________________________________________


********************** NySBh_2,2.11 **********************


NyS_2,2.11: na lakṣaṇāvasthitāpekṣasiddheḥ ||

na brūmo yāni lakṣaṇāni bhavanti teṣām abhāva iti, kin tu keṣucil lakṣaṇāny avasthitāni anavasthitāni keṣucit, apekṣamāṇo yeṣu lakṣaṇānāṃ bhāvaṃ na paśyati tāni lakṣaṇābhāvena pratipadyata iti//11//


_____________________________________________________________________


********************** NySBh_2,2.12 **********************


% p.587

NyS_2,2.12: prāg utpatter abhāvopapatteś ca ||

abhāvadvaitaṃ khalu bhavati prāk cotpatter avidyamānatā, utpannasya cātmano hānād avidyamānatā/ tatrālakṣiteṣu vāsaḥsu prāg utpatter avidyamānatālakṣaṇo lakṣaṇānām abhāvo netara iti//12//


_____________________________________________________________________


********************** NySBh_2,2.13 **********************


% p.588
``āptopadeśaḥ śabdaḥ'' iti pramāṇabhāve viśeṣaṇaṃ bruvatā nānāprakāraḥ śabda iti jñāpyate/ tasmin sāmanyena vicāraḥ---kiṃ nityo 'thānitya iti/
vimarśahetvanuyoge ca vipratipatteḥ saṃśayaḥ/ ākāśaguṇaḥ śabdao vibhur nityo 'bhivyaktidharmaka ity eke/

% p.589
gandhādisahavṛttir dravyeṣu sanniviṣṭo gandhādivad avasthito 'bhivyaktidharmaka ity apare/
ākāśaguṇaḥ śabda utpattinirodhadharmako buddhivad ity apare/
mahābhūtasaṃkṣobhajaḥ śabdo 'nāśrita utpattidharmako nirodhadharmaka ity anye/ ataḥ saṃśayaḥ kim atra tattvam iti//

% p.594
anityaḥ śabda ity uttaram/ katham?---

NyS_2,2.13: ādhimattvād aindriyakatvāt kṛtakavad upacārāc ca ||

ādir yoniḥ kāraṇam ādīyate asmād iti/ kāraṇavad anityaṃ dṛṣṭam/ saṃyogavibhāgajaś ca śabdaḥ kāraṇavattvād anitya iti/ kā punar iyam arthadeśanā kāraṇavattvād iti? utpattidharmakatvāt; anityaḥ śabda iti---bhūtvā na bhavati vināśadharmaka iti/
sāṃśayikam etat---kim utpattikāraṇaṃ saṃyogavibhāgau śabdasya, āhosvid abhivyaktikāraṇam ity ata āha---aindriyakatvāt/ indriyapratyāsattigrāhya aindriyakaḥ/
kim ayaṃ vyañjakena samānadeśo 'bhivyajyate rūpādivat atha saṃyogajāc chabdāc chabdasantāne sati śrotrapratyāsanno gṛhyata iti? saṃyoganivṛttau śabdagrahaṇāt na vyañjakena samānadeśasya grahaṇam---dāruvraścane dāruparaśusaṃyoganivṛttau dūrasthena śabdo gṛhyate/ na ca vyañjakābhāve vyaṅgyagrahaṇaṃ bhavati,

% ca vayñjakābhāve vyaṅgyagrahaṇaṃ bhavati,] p.596
tasmān na vyañjakaḥ saṃyogaḥ, utpādake tu saṃyoge saṃyogajāc chabdāc chabdasantāne sati śrotrapratyāsannasya grahaṇam iti yuktaṃ saṃyoganivṛttau śabdasya grahaṇam iti/

% p.600
itaś ca śabda utpadyate nābhivyajyate---kṛtakavad upacārāt/ tīvraṃ mandam iti kṛtakam upacaryate, tīvraṃ sukhaṃ mandaṃ sukhaṃ tīvraṃ duḥkhaṃ mandaṃ duḥkham iti, upacaryate ca tīvraḥ śabdo mandaḥ śabda iti/

% p.603
vyañjakasya tathābhāvād grahaṇasya tīvramandatā rūpavad iti ced na abhibhavopapatteḥ---saṃyogasya vyañjakasya tīvramandatayā śabdagrahaṇasya tīvramandatā bhavati na tu śabdo bhidyate yathā prakāśasya tīvramandatayā rūpagrahaṇasyeti, tac ca na, evam abhibhavopapatteḥ---tīvro bherīśabdo mandaṃ tantrīśabdam abhibhavati na mandaḥ/ na ca śabdagrahaṇam abhibhāvakam, śabdaś ca na bhidyate, śabde tu bhidyamāne yukto 'bhibhavaḥ/ tasmād utpadyate śabdo nābhivyajyata iti/

% p.604
abhibhavānupapattiś ca vyañjakasamānadeśasyābhivyaktau prāptyabhāvāt---vyañjakena samānadeśe 'bhivyajyate śabda ity etasmin pakṣe nopapadyate 'bhibhavaḥ/ na hi bherīśabdena tantrīsvanaḥ prāpta iti/

% p.605
aprāpte 'bhibhava iti cet śabdamātrābhibhavaprasaṅgaḥ---atha manyeta asatyām prāptāv abhibhavo bhavatīti, evaṃ sati yathā bherīśabdaḥ kañcit tantrīsvanam abhibhavati evam antikasthopādānam iva davīyaḥstho pādānān api tantrīsvanān abhibhaved aprāpter aviśeṣāt/ tatra kvacid eva bheryāṃ praṇāditāyāṃ sarvalokeṣu samānakālās tantrīsvanā na śrūyeran iti/ nānābhūteṣu śabdasantāneṣu satsu śrotrapratyāsattibhāvena kasyacic chabdasya tīvreṇa mandasyābhibhavo yukta iti/

% mandasyābhibhavo yukta iti/] p.606
kaḥ punar ayam abhibhavo nāma? grāhyasamānajātīyagrahaṇakṛtam agrahaṇam abhibhavaḥ; yatholkāprakāśasya grahaṇārhasyādityaprakāśeneti//13//


_____________________________________________________________________


********************** NySBh_2,2.14 **********************


% p.607

NyS_2,2.14: na ghaṭābhāvasāmānyanityatvān nityeṣv apy anityavad upacārāc ca ||

na khalu ādimattvād anityaḥ śabdaḥ/ kasmāt? vyabhicārāt/ ādimataḥ khalu ghaṭābhāvasya dṛṣṭaṃ nityatvam/ katham ādimān? kāraṇavibhāgebhyo hi ghaṭo na bhavati/ katham asya nityatvam? yo 'sau kāraṇavibhāgebhyo na bhavati na tasyābhāvo bhāvena kadācin nivartyata iti/ yad apy aindriyakatvāt, tad api vyabhicarati, aindriyakaṃ ca sāmānyaṃ nityaṃ ceti/ yad api kṛtakavad upacārād iti, etad api vyabhicarati; nityeṣv anityavad upacāro dṛṣṭaḥ---tathā hi bhavati vṛkṣasya pradeśaḥ kambalasya pradeśaḥ evam ākāśasya pradeśaḥ ātmanaḥ pradeśa iti bhavatīti//14//


_____________________________________________________________________


********************** NySBh_2,2.15 **********************


% p.608

NyS_2,2.15: tattvabhāktayor nānātvasya vibhāgād avyabhicāraḥ ||

nityam ity atra kiṃ tāvat tattvam? arthāntarasyānutpattidharmakasyātmahānānupapattir nityatvam, tac cābhāve nopapadyate/ bhāktaṃ tu bhavati yat tatrātmānam ahāsīd yad bhūtvā na bhavati na jātu tat punar bhavati, tatra nitya iva nityo ghaṭābhāva ity ayaṃ padārtha iti/ tatra yathājātīyakaḥ śabdo na tathājātīyakaṃ kāryaṃ kiṃcin nityaṃ dṛśyata ity avyabhicāraḥ//


_____________________________________________________________________


********************** NySBh_2,2.16 **********************


% p.609
yad api sāmānyanityatvād itīndriyapratyāsattigrāhyam aindriyakam iti---

NyS_2,2.16: santānānumānaviśeṣaṇāt ||

nityeṣv avyabhicāra iti prakṛtam/ nendriyagrahaṇasāmarthyāc chabdasyānityatvam/ kiṃ tarhi indriyapratyāsattigrāhyatvāt santānānumānaṃ tenānityatvam iti //


_____________________________________________________________________


********************** NySBh_2,2.17 **********************

yad api nityeṣv apy anityavad upacārād iti/ na---

NyS_2,2.17: kāraṇadravyasya pradeśaśabdenābhidhānāt ||

nityeṣv apy avyabhicāra iti/ evam ākāśapradeśaḥ ātmapradeśa iti nātrākāśātmanoḥ kāraṇadravyam abhidhīyate yathā kṛtakasya/ kathaṃ hy avidyamānam abhidhīyate,
avidyamānatā ca pramāṇato 'nupalabdheḥ/ kiṃ tarhi tatrābhidhīyate? saṃyogasyāvyāpyavṛttitvam---paricchinnena dravyenākāśasya saṃyogo nākāśaṃ vyāpnoti avyāpya vartata iti, tad asy kṛtakena dravyeṇa sāmānyam/ na hy āmalakayoḥ saṃyoga āśrayaṃ vyāpnoti/ sāmānyakṛtā ca bhaktir ākāśasya pradeśa iti/ anenātmapradeśo vyākhyātaḥ/ saṃyogavac ca śabdabuddhyādīnām avyāpyavṛttitvam iti/ parīkṣitā ca tīvramandatā śabdatattvaṃ na bhaktikṛteti/

% p.613
kasmāt punaḥ sūtrakārasyāsminn arthe sūtraṃ na śrūyata iti? śīlam idaṃ bhavgavataḥ sūtrakārasya bahuṣv adhikaraṇeṣu dvau pakṣau na vyavasthāpayati tatra śāstrasiddhāntāt tattvāvadhāraṇaṃ pratipattum arhatīti manyate/ śāstrasiddhāntas tu nyāyasamākhyātam anumataṃ bahuśākham anumānam iti//17//


_____________________________________________________________________


********************** NySBh_2,2.18 **********************


% p.614
athāpi khalv idam asti idaṃ nāstīti kuta etat pratipattavyam iti? pramāṇata upalabdher anupalabdheś ceti/ avidyamānas tarhi śabdaḥ---

NyS_2,2.18: prāg uccāraṇād anupalabdher āvaraṇādyanupalabdheś ca ||

prāg uccāraṇān nāsti śabdaḥ/ kasmāt? anupalabdheḥ/ ``sato nupalabdhir āvaraṇādibhyaḥ'' etan nopapadyate/ kasmāt? āvaraṇādīnām anupalabdhikāraṇānām agrahaṇāt---anenāvṛtaḥ śabdo nopalabhyata asannikṛṣṭaś cendriyavyavadhānād ity evamādi anupalabdhikāraṇaṃ na gṛhyata iti so 'yam anuccārito nāstīti/ uccāraṇam asya vyañjakaṃ tadabhāvād prāg uccāraṇād anupalabdhir iti/ kim idam uccāraṇaṃ nāmeti? vivakṣājanitena prayatnena koṣṭhyasya vāyoḥ preritasya kaṇṭhatālvādipratighātaḥ,

% prayatnena koṣṭhyasya vāyoḥ preritasya kaṇṭhatālvādipratighātaḥ,] p.615
yathāsthānaṃ pratighātād varṇābhivyaktir iti/ saṃyogaviśeṣo vai pratighātaḥ, pratiṣiddhaṃ ca saṃyogasya vyañjakatvam, tasmān na vyañjakābhāvād agrahaṇam, api tv abhāvād eveti/ so 'yam uccāryamāṇaḥ śrūyate śrūyamāṇaś cābhūtvā bhavatīti anumīyate/ ūrdhvaṃ coccāraṇān na śrūyate sa bhūtvā na bhavati abhāvān na śrūyata iti/ katham? āvaraṇādyanupalabdher ity uktam/ tasmād utpattitirobhāvadharmakaḥ śabda iti//18//


_____________________________________________________________________


********************** NySBh_2,2.19 **********************

evaṃ ca sati tattvaṃ pāṃśubhir ivāvakirann idam āha---

NyS_2,2.19: tadanupalabdher anupalambhād āvaraṇopapattiḥ ||

yady anupalambhād āvaraṇaṃ nāsti, āvaraṇānupalabdhir api tarhy anupalambhāt nāstīti tasyā abhāvād apratiṣiddham āvaraṇam iti/ kathaṃ punar jānīte bhavān nāvaraṇānupalabdhir upalabhyata iti?

% iti] p.616
kim atra jñeyaṃ pratyātmavedanīyatvāt samānam---ayaṃ khalv āvaraṇam anupalambhamānaḥ pratyātmam eva saṃvedayate nāvaraṇam upalabha iti, yathā kuḍyenāvṛtasyāvaraṇam upalabhamānaḥ pratyātmam eva saṃvedayate/ seyam āvaraṇopalabdhivad āvaraṇānupalabdhir api saṃvedyaiveti/ evaṃ ca saty apahṛtaviṣayam uttaravākyam astīti//16//


_____________________________________________________________________


********************** NySBh_2,2.20 **********************


% p.617
abhyanujñāvādena tūcyate jātivādinā---

NyS_2,2.20: anupalambhād apy anupalabdhisadbhāvān nāvaraṇānupapattir anupalambhāt ||

yathānupalambhamānāpy āvaraṇānupalabdhir asti evam anupalabhyamānam apy āvaraṇam astīti yady abhyanujānāti bhavān anupalabhyamānāvaraṇānupalabdhir astīti abhyanujñāya ca vadati nāsty āvaraṇam anupalambhād iti, etasminn apy abhyanujñāvāde pratipattiniyamo nopapadyata iti//20//


_____________________________________________________________________


********************** NySBh_2,2.21 **********************


% p.618

NyS_2,2.21: anupalambhātmakatvād anupalabdher ahetuḥ ||

yad upalabhyate tad asti, yan nopalabhyate tan nāsti, ity anupalambhātmakam asad iti vyavasthitam/ upalabdhyabhāvaś cānupalabdhir iti seyam abhāvatvān nopalabhyate/ sac ca khalv āvaraṇaṃ tasyopalabdhyā bhavitavyaṃ na copalabhyate tasmān nāstīti/

% khalv āvaraṇaṃ tasyopalabdhyā bhavitavyaṃ na copalabhyate tasmān nāstīti/] p.619
tatra yad uktaṃ nāvaraṇānupapattir anupalambhād ity ayuktam iti//21//


_____________________________________________________________________


********************** NySBh_2,2.22 **********************

atha śabdasya nityatvaṃ pratijānānaḥ kasmād dhetoḥ pratijānīte---

% p.620

NyS_2,2.22: asparśatvāt ||

asparśam ākāśaṃ nityaṃ dṛṣṭam iti tathā ca śabda iti//22//



_____________________________________________________________________


********************** NySBh_2,2.23 **********************

so 'yam ubhayataḥ savyabhicāraḥ---sparśavāṃś cāṇur nityaḥ, asparśaṃ ca karmānityaṃ dṛṣṭam/
asparśatvād ity etasya sādhyasādharmyeṇodāharaṇam---

NyS_2,2.23: na karmānityatvāt ||

sādhyavaidharmyeṇodāharaṇam---


_____________________________________________________________________

********************** NySBh_2,2.24 **********************


NyS_2,2.24: nāṇunityatvāt ||

ubhayasminn udāharaṇe vyabhicārāṇ na hetuḥ//24//

_____________________________________________________________________


********************** NySBh_2,2.25 **********************



% p.621
ayaṃ tarhi hetuḥ---

NyS_2,2.25: sampradānāt ||

sampradīyamānam avasthitaṃ dṛṣṭam, sampradīyate ca śabda ācaryeṇāntevāsane, tasmād avasthita iti//25//



_____________________________________________________________________


********************** NySBh_2,2.26 **********************


NyS_2,2.26: tadantarālānupalabdher ahetuḥ ||

yena sampradīyate yasmai ca, tayor antarāle 'vasthānam asya kena liṅgenopalabhyate/ sampradīyamāno 'hy avasthitaḥ sampradātur apaiti sampradānaṃ ca prāpnotīty avarjanīyam etat//26//



_____________________________________________________________________


********************** NySBh_2,2.27 **********************


% p.622

NyS_2,2.27: adhyāpanād apratiṣedhaḥ ||

adhyayanaṃ liṅgam, asati sampradāne 'dhyāpanaṃ na syād iti//27//


_____________________________________________________________________


********************** NySBh_2,2.28 **********************


NyS_2,2.28: ubhayoḥ pakṣayor anyatarasyādhyāpanād apratiṣedhaḥ ||

samānam adhyāpanam ubhayoḥ pakṣayoḥ saṃśayānivṛtteḥ, kim ācāryasthaḥ śabdo 'ntevāsinam āpadyate tad adhyāpanam,

% m āpadyate tad adhyāpanam,] p.623
āhosvin nṛtyopadeśavad gṛhītasyānukaraṇam adhyāpanam iti/ evam adhyāpanam aliṅgaṃ sampradānasyeti//28//



_____________________________________________________________________


********************** NySBh_2,2.29 **********************

ayaṃ tarhi hetuḥ---

NyS_2,2.29: abhyāsāt ||

abhyasyamānam avasthitaṃ dṛṣṭam/
pañcakṛtvaḥ paśyatīti rūpam avasthitaṃ punaḥ punar dṛśyate/ bhavati ca śabde 'bhyāsaḥ---daśakṭtvo 'dhīto 'nuvāko viṃśatikṛtvo 'dhīta iti/ tasmād avasthitasya punaḥ punar uccāraṇam abhyāsa iti//29//


_____________________________________________________________________


********************** NySBh_2,2.30 **********************


% p.624

NyS_2,2.30: nānyatve 'py abhyāsasyopacārāt ||

anavasthāne 'py abhyāsasyābhidhānaṃ bhavati dvir nṛtyatu bhavān trir nṛtyatu bhavān iti, dvir anṛtyat trir anṛtyad dvir agnihotraṃ juhoti dvir bhuṅkte//30//



_____________________________________________________________________


********************** NySBh_2,2.31 **********************


evaṃ vyabhicārāt pratiṣiddhahetāv anyaśabdasya prayogaḥ pratiṣidhyate---

NyS_2,2.31: anyad anyasmād ananyatvād ananyad ity anyatābhāvaḥ ||
yad idam anyad iti manyase tat svārthenānanyatvād anyan na bhavati, evam anyatāyā abhāvaḥ/ tatra yad uktam anyatve 'py abhyāsopacārād iti etad ayuktam iti//31//


_____________________________________________________________________


********************** NySBh_2,2.32 **********************


% p.625
śabdaprayogaṃ pratiṣedhataḥ śabdāntaraprayogaḥ pratiṣidhyate---

NyS_2,2.32: tadabhāve nāsty ananyatā tayor itaretarāpekṣasiddheḥ ||

anyasmād ananyatām upapādayati bhavān, upapādya cānyat pratyācaṣṭe ananyad iti ca śabdam anujānāti, prayuṅkte cānanyad ity etat samāsapadam, anyaśadbo 'yaṃ pratiṣedhena saha samasyate/ yadi cātrottaraṃ padaṃ nāsti kasyāyaṃ pratiṣedhena saha samāsaḥ? tasmāt tayor anyānanyaśabdayor itaro 'nanyaśabda itaram anyaśabdam apekṣamāṇaḥ sidhyatīti tatra yad uktam anyatāyā abhāva iti etad ayuktam iti//32//



_____________________________________________________________________


********************** NySBh_2,2.33 **********************


% p.627
astu tarhīdānīṃ śabdasya nityatvam---

NyS_2,2.33: vināśakāraṇānupalabdheḥ ||

yad anityaṃ tasya vināśaḥ kāraṇād bhavati yathā loṣṭasya kāraṇadravyavibhāgāt/ śabdaś ced anityas tasya vināśo yasmāt kāraṇād bhavati tad upalabhyeta, na copalabhyate tasmān nitya iti//33//



_____________________________________________________________________


********************** NySBh_2,2.34 **********************


% p.628

NyS_2,2.34: aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ ||

yathā vināśakāraṇānupalabdher avināśaprasaṅga evam aśravaṇakāraṇānupalabdheḥ satataṃ śravaṇaprasaṅgaḥ/ vyañjakābhāvād aśravaṇam iti cet? pratiṣiddhaṃ vyañjakam/ atha vidyamānasya nirnimittam aśravanam iti vidyamānasya nirnimitto vināśa iti/ samānaś ca dṛṣṭavirodho nimittam antareṇa vināśe cāśravaṇe ceti//34//



_____________________________________________________________________


********************** NySBh_2,2.35 **********************


NyS_2,2.35: upalabhyamāne cānupalabhder asattvād anapadeśaḥ ||

anumānāc copalabhyamāne śabdasya vināśakāraṇe vināśakāraṇānupalabdher asattvād ity anapadeśaḥ, yathā yasmād viṣāṇī tasmād aśva iti/ kim anumānam iti cet? santānopapattiḥ/ upapāditaḥ śabdasantānaḥ saṃyogavibhāgajāc chabdāc chabdāntaraṃ tato 'ntat tato 'py anyad iti/ tatra kāryaḥ śabdaḥ kāraṇaśabdaṃ niruṇaddhi pratighātidravyasaṃyogas tv antyasya śabdasya nirodhakaḥ/

% pratighātidravyasaṃyogas tv antyasya śabdasya nirodhakaḥ/] p.629
dṛṣṭaṃ hi tiraḥpratikuḍyam antikasthenāpy aśravaṇaṃ śabdasya śravaṇaṃ dūrasthenāpy asati vyavadhāne iti/

% p.630
ghaṇṭāyām abhihanyamānāyāṃ tāras tārataro mando mandatara iti śrutibhedān nānāśabdasantāno 'vicchedena śrūyate/ tatra nitye śabde ghaṇṭāstham anyagataṃ vāvasthitaṃ santānavṛtti vābhivyaktikāraṇaṃ vācyam,

% santānavṛtti vābhivyaktikāraṇaṃ vācyam,] p.631
yena śrutisantāno bhavatīti śabdabhede vāsati śrutibheda upapādayitavya iti/ anitye tu śabde ghaṇṭāsthaṃ santānavṛtti saṃyogasahakāri nimittāntaraṃ saṃskārabhūtaṃ paṭu mandam anuvartate tastānuvṛttyā śabdasantānānuvṛttiḥ, paṭumandabhāvāc ca tīvramandatā śabdasya, tatkṛtaś ca śrutibheda iti//35//


_____________________________________________________________________


********************** NySBh_2,2.36 **********************


% p.633
na vai nimittāntaraṃ saṃskāra upalabhyate/ anupalabdher nāstīti?

NyS_2,2.36: pāṇinimittapraśleṣāc chabdābhāve nānupalabdhiḥ ||

pāṇikarmaṇā pāṇighaṇṭāpraśleṣo bhavati tasmiṃś ca sati śabdasantāno notpadyate ataḥ śravaṇānupapattiḥ/

% ataḥ śravaṇānupapattiḥ/] p.634
tatra pratighātidravyasaṃyogaḥ śabdasya nimittāntaraṃ saṃskārabhūtaṃ niruṇaddhīty anumīyate; tasya ca nirodhāc chabdasantāno notpadyate/ anutpattau śrutivicchedo yathā pratighātidravyasaṃyogād iṣoḥ kriyāhetau saṃskāre niruddhe gamanābhāva iti/ kampasantānasya sparśanendriyagrāhyasya coparamaḥ/ kāṃsyapātrādiṣu pāṇisaṃśleṣo liṅgaṃ saṃskārasantānasyeti/ tasmān nimittāntarasya saṃskārabhūtasya nānupalabdhir iti//36//



_____________________________________________________________________


********************** NySBh_2,2.37 **********************


% p.635

NyS_2,2.37: vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ ||

yadi yasya vināśakāraṇaṃ nopalabhyate tad avatiṣṭhate, avasthānāc ca tasya nityatvaṃ prasajyate; evaṃ yāni khalv imāni śabdaśravaṇāni śabdābhivyaktaya iti matam, na teṣāṃ vināśakāraṇaṃ bhavatopapādyate, anupapādanād avasthānam avasthānāt teṣāṃ nityatvaṃ prasajyata iti/ atha naivam, na tarhi vināśakāraṇānupalabdheḥ śabdasyāvasthānān nityatvam iti//37//


_____________________________________________________________________


********************** NySBh_2,2.38 **********************

kampasamānāśrayasyānunādasya pāṇipraśleṣāt kampavat kāraṇoparamād abhāvaḥ/ vaiyadhikaraṇye hi pratighātidravyapraśleṣāt samānādhikaraṇasyaivoparamaḥ syād iti---

% p.636

NyS_2,2.38: asparśatvād apratiṣedhaḥ ||

yad idaṃ nākāśaguṇaḥ śabda iti pratiṣidhyate ayam anupapannaḥ pratiṣedhaḥ, asparśatvāc chabdāśrayasya/ rūpādisamānadeśasyāgrahaṇe śabdasantānopapatter asparśavyāpidravyāśrayaḥ śabda iti jñāyate na kampasamānāśraya iti//38//



_____________________________________________________________________


********************** NySBh_2,2.39 **********************


% p.637
pratidravyaṃ rūpādibhiḥ saha sanniviṣṭaḥ śabdaḥ samānadeśo vyajyata iti nopapadyate/ katham?---

NyS_2,2.39: vibhaktyantaropapatteś ca samāse ||

santānopapatteś ceti cārthaḥ/ tad vyākhyātam/ yadi rūpādayaḥ śabdāś ca pratidravyaṃ samastāḥ samuditāḥ samuditās tasmin samāse samudāye yo yathājātīyakaḥ sanniviṣṭas tasya tathā jātīyasyaiva grahaṇena bhavitavyaṃ śabde rūpādivat/ tatra yo 'yaṃ vibhāga ekadravye nānārūpā bhinnaśrutayo vidharmāṇaḥ śabdā abhivyajyamānāḥ śrūyante yac ca vibhāgāntaraṃ sarūpāḥ samānaśrutayaḥ sadharmāṇaḥ śabdās tīvramandadharmatayā bhinnāḥ śrūyante tad ubhayaṃ nopapadyate, nānābhūtānām utpadyamānānām ayaṃ dharmo naikasya vyajyamānasyeti/

% bhūtānām utpadyamānānām ayaṃ dharmo naikasya vyajyamānasyeti/] p.638
asti cāyaṃ vibhāgo vibhāgāntaraṃ ca, tena vibhāgopapatter manyāmahe na pratidravyaṃ rūpādibhiḥ saha śabdaḥ sanniviṣṭo vyajyata iti//39//



_____________________________________________________________________


********************** NySBh_2,2.40 **********************

dvividhaś cāyaṃ śabdo varṇātmako dhvanimātraś ca/ tatra varṇātmani tāvat---

NyS_2,2.40: vikārādeśopadeśāt saṃśayaḥ ||

dadhy atreti kecit ikāra itvaṃ hitvā yatvam āpadyata iti vikāraṃ manyante/ kecid ikārasya prayoge viṣayakṛte yad ikāraḥ sthānaṃ jahāti tatra yakārasya prayogaṃ bruvate/ saṃhitāyāṃ viṣaye ikāro na prayujyate tasya sthāne yakāraḥ prayujyate sa ādeśa iti ubhayam idam upadiśyate/ tatra na jñāyate kiṃ tattvam iti/

% p.639
ādeśopadeśas tattvam/ vikāropadeśe hy anvayasyāgrahaṇād vikārānanumānam---saty anvaye kiñcin nivartate kiñcid upajāyata iti śakyeta vikāro 'numātum/ na cānvayo gṛhyate tasmād vikāro nāstīti/
bhinnakaraṇayoś ca varṇayor aprayoge prayogopapattiḥ---vivṛtakaraṇa ikāra īṣatspṛṣṭakaraṇo yakāraḥ, tāv imau pṛthakkaraṇākhyena prayatnenoccāraṇīyau, tayor ekasyāprayoge 'nyasya prayoga upapanna iti/
avikāre cāviśeṣaḥ/ yatremāv ikārayakārau na vikārabhūtau---yatate, yacchati, prāyaṃsta, iti, ikāra idam iti ca, yatra ca vikārabhūtau iṣṭyā dadhy āhareti, ubhayatra prayoktur aviśeṣo yatnaḥ śrotuś ca śrutir ity ādeśopapattiḥ/

% p.640
prayujyamānāgrahaṇāc ca/ na khalv ikāraḥ prayujyamāno yakāratām āpadyamāno gṛhyate/ kiṃ tarhi? ikārasya prayoge yakāraḥ prayujyate, tasmād avikāra iti/
avikāre ca na śabdānvākhyānalopaḥ/ na vikriyante varṇā iti/ na caitasmin pakṣe śabdānvākhyānasyāsambhave yena varṇavikāraṃ pratipadyemahīti/
na khalv varṇasya varṇāntaraṃ kāryam, na hi ikārād yakāra utpadyate yakārād vā ikāraḥ/ pṛthaksthānaprayatnotpādyā hīme varṇāḥ teṣām anyonyasya sthāne prayujyata iti yuktam/ etāvac caitat pariṇāmo vā vikāraḥ syāt kāryakāraṇabhāvo vā/ ubhayaṃ ca nāsti tasmāt na santi varṇavikārāḥ/
varṇasamudāyavikārānupapattivac ca varṇavikārānupapattiḥ---``aster bhūḥ'' ``bruvo vacir'' iti yathā varṇasamudāyasya dhātulakṣaṇasya kvacid viṣaye varṇāntarasamudāyo na pariṇāmo na kāryaṃ śabdāntarasya sthāne śabdāntaraṃ prayujyate tathā varṇasya varṇānataram iti//40//


_____________________________________________________________________


********************** NySBh_2,2.41 **********************


% p.641
itaś ca na santi varṇavikārāḥ---

NyS_2,2.41: prakṛtivivṛddhau vikāravivṛddhiḥ ||

prakṛtyanuvidhānaṃ vikāreṣu dṛṣṭam, yakāre hrasvadīrghānuvidhānaṃ nāsti yena vikāratvam anumīyata iti//41//



_____________________________________________________________________


********************** NySBh_2,2.42 **********************


% p.642

NyS_2,2.42: nyūnasamādhikopalabdher vikārāṇām ahetuḥ ||

dravyavikārā nyūnāḥ samāḥ adhikāś ca gṛhyante/ tadvad ayaṃ vikāro nyūnaḥ syād iti//42//



_____________________________________________________________________


********************** NySBh_2,2.43 **********************


NyS_2,2.43: dvividhasyāpi hetor abhāvād asādhanaṃ dṛṣṭāntaḥ ||

atra nodāharaṇasādharmyād dhetur asti na vaidharmyāt/ anupasaṃhṛtaś ca hetunā dṛṣṭānto na sādhaka iti/
pratidṛṣṭānte cāniyamaḥ prasajyeta/ yathānuḍuhaḥ sthāne 'śvo voḍhuṃ niyukto na tadvikāro bhavati evam ivarṇasya sthāne yakāraḥ prayukto na vikāra iti/ na cātra niyamahetur asti---dṛṣṭāntaḥ sādhako na pratidṛṣṭānta iti//43//


_____________________________________________________________________


********************** NySBh_2,2.44 **********************


% p.643
dravyavikārodāharaṇaṃ ca---

NyS_2,2.44: nātulyaprakṛtīnāṃ vikāravikalpāt ||

atulyānāṃ dravyāṇāṃ prakṛtibhāvo vikalpate vikārāś ca prakṛtīr anuvidhīyante/ na tv ivarṇam anuvidhīyate yakāraḥ/ tasmād anudāharaṇaṃ dravyavikāra iti//44//



_____________________________________________________________________


********************** NySBh_2,2.45 **********************


% p.644

NyS_2,2.45: dravyavikāravaiṣamyavad varṇavikāravikalpaḥ ||

yathā dravyabhāvena tulyāyāḥ prakṛter vikāravaiṣamyam, evaṃ varṇābhāvena tulyāyāḥ prakṛter vikāravikalpa iti//45//



_____________________________________________________________________


********************** NySBh_2,2.46 **********************


NyS_2,2.46: na vikāradharmānupapatteḥ ||

ayaṃ vikāradharmā dravyasāmānye, yadātmakaṃ dravyaṃ mṛd vā suvarṇaṃ vā tasyātmano 'nvaye pūrvo vyūho nivartate, vyūhāntaraṃ copajāyate; taṃ vikāram ācaṣṭe/ na varṇasāmānye kaścic chabdātmā 'nvayī ya itthaṃ jahāti yatvaṃ cāpadyate/ tatra yathā sati dravyabhāve vikāravaiṣamye nānaḍuho 'śvo vikāro vikāradharmānupapatteḥ, evam ivarṇasya na yakāro vikāro vikāradharmānupapatter iti//46//



_____________________________________________________________________


********************** NySBh_2,2.47 **********************


% p.645
itaś ca na santi varṇavikārāḥ---

NyS_2,2.47: vikāraprāptānām apunarāpatteḥ ||

anupapannā punarāpattiḥ/ katham? punarāpatter ananumānād iti/ ikāro yakāratvam āpannaḥ punar ikāro bhavati, na punar ikārasya sthāne yakārasya prayogo 'prayogaś cety atrānumānaṃ nāsti//47//


_____________________________________________________________________


********************** NySBh_2,2.48 **********************


ananumānād iti na/ idaṃ hy anumānam---

NyS_2,2.48: suvarṇādīnāṃ punarāpatter ahetuḥ ||

suvarṇaṃ kuṇḍalatvaṃ hitvā rucakatvam āpadyate rucakatvaṃ hitvā punaḥ kuṇḍalatvam āpadyate, evam ikāro 'pi yakāratvam āpannaḥ punar ikāro bhavatīti//48//


_____________________________________________________________________


********************** NySBh_2,2.49 **********************


% p.646
vyabhicārād ananumānam yathā payo dadhibhāvam āpannaṃ punaḥ na payo bhavati kim evaṃ varṇānāṃ na punarāpattiḥ, atha suvarṇavat punarāpattir iti suvarṇodāharaṇopapattiś ca---

NyS_2,2.49: na tadvikārāṇāṃ suvarṇabhāvāvyatirekāt ||

avasthitaṃ suvarṇaṃ hīyamānena dharmeṇa upajāyamānena ca dharmi bhavati, naivaṃ kaścic chabdātmā hīyamānena itvenopajāyamānena yatvena dharmī gṛhyate, tasmāt suvarṇodāharaṇaṃ nopapadyata iti//

% p.647
varṇatvāvyatirekād varṇavikārāṇām apratiṣedhaḥ/ varṇavikārā api varṇatvaṃ na vyabhicaranti yathā suvarṇavikāraḥ suvarṇatvam iti/
sāmānyavato dharmayogo na sāmānyasya/ kuṇḍalarucakau suvarṇasya dharmau na suvarṇatvasya, evam ikārayakārau kasya varṇātmano dharmau? varṇatvaṃ sāmānyaṃ na tasyemau dharmau bhavitum arhati/ na ca nivartamāno dharma upajāyamānasya prakṛtis tatra nivartamāna ikāro na yakārasyopajāyamānasya prakṛtir iti//49//


_____________________________________________________________________


********************** NySBh_2,2.50 **********************

itaś ca varṇavikārānupapattiḥ---

NyS_2,2.50: nityatve 'vikārād anityatve cānavasthānāt ||

nityā varṇā ity etasmin pakṣe ikārayakārau varṇau ity ubhayor nityatvād vikārānupapattiḥ, nityatve 'vināśitvāt kaḥ kasya vikāra iti/ athānityā varṇā iti pakṣaḥ,

% pakṣaḥ] p.648
evam apy anavasthānaṃ varṇānām/ kim idam anavasthānaṃ varṇānām? utpadya nirodhaḥ/ utpadya niruddhe ikāre yakāra utpadyate yakāre cotpadya niruddhe ikāra utpadyata iti kaḥ kasya vikāraḥ? tad etad avagṛhya sandhāne sandhāya cāvagrahe veditavyam iti//50//



_____________________________________________________________________


********************** NySBh_2,2.51 **********************

nityapakṣe tu tāvat samādhiḥ---

NyS_2,2.51: nityānām atīndriyatvāt taddharmavikalpāc ca varṇavikārāṇām apratiṣedhaḥ ||

nityā varṇā na vikalpanta iti vipratiṣedhaḥ/ yathā nityatve sati kiñcid atīndriyaṃ kiñcid indriyagrāhyam, indriyagrāhyāś ca varṇāḥ, evaṃ nityatve sati kiñcin na vikriyate, varṇās tu vikriyanta iti/

% p.649
virodhād ahetus taddharmavikalpaḥ/ nityaṃ nopajāyate nāpaity anupajanāpāyadharmakaṃ nityam anityaṃ punar upajanāpāyayuktam, na cāntareṇopajanāpāyau vikāraḥ sambhavati/ tad yadi varṇā vikriyante, nityatvam eṣāṃ nivartate/ atha nityāḥ, vikāradharmatvam eṣāṃ nivartate/ so 'yaṃ viruddho hetvābhāso dharmavikalpa iti//51//


_____________________________________________________________________


********************** NySBh_2,2.52 **********************

anityapakṣe samādhiḥ---

NyS_2,2.52: anavasthāyitve ca varṇopalabdhivat tadvikārotpattiḥ ||

yathānavasthāyināṃ varṇānāṃ śravaṇaṃ bhavaty evam eṣāṃ vikāro bhavati/
asambandhād asamarthā arthapratipādikā varṇopalabdhiḥ na vikāreṇa sambandhād asamarthā yā gṛhyamāṇā varṇavikāram anumāpayed iti/ tatra yādṛg idaṃ yathā gandhaguṇā pṛthivy evaṃ śabdasukhādiguṇāpīti, tādṛg etad bhavatīti/

% guṇā pṛthivy evaṃ śabdasukhādiguṇāpīti, tādṛg etad bhavatīti/] p.650
na ca varṇopalabdhir varṇanivṛttau varṇāntaraprayogasya nivartikā/ yo 'yam ivarṇanivṛttau yakārasya prayogo yady ayaṃ varṇopalabdhyā nivartate tadā tatropalabhyamānā ivarṇo yatvam āpadyate iti gṛhyeta/ tasmād varṇopalabdhir ahetur varṇavikārasyeti//52//


_____________________________________________________________________


********************** NySBh_2,2.53 **********************


NyS_2,2.53: vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteś cāpratiṣedhaḥ ||

taddharmavikalpād iti na yuktaḥ pratiṣedhaḥ/ na khalv vikāradharmakaṃ kiñcin nityam upalabhyata iti varṇopalabdhivad iti na yuktaḥ pratiṣedhaḥ/ avagrahe hi dadhi atreti prayujya ciraṃ sthitvā tataḥ saṃhitāyāṃ prayuṅkte dadhy atreti/

% prayujya ciraṃ sthitvā tataḥ saṃhitāyāṃ prayuṅkte dadhy atreti/] p.651
ciranivṛtte cāyam ivarṇe yakāraḥ prayujyamānaḥ kasya vikāra iti pratīyate, kāraṇābhāvāt kāryābhāva iti anuyogaḥ prasajyata iti//53//


_____________________________________________________________________


********************** NySBh_2,2.54 **********************

itaś ca varṇavikārānupapattiḥ---

NyS_2,2.54: prakṛtyaniyamāt ||

ikārasthāne yakāraḥ śrūyate yakārasthāne khalv ikāro vidhīyate vidhyatīti/ tad yadi syāt prakṛtivikārabhāvā varṇānām, tasya prakṛtiniyamaḥ syāt/ dṛṣṭo vikāradharmitve prakṛtiniyama iti//54//


_____________________________________________________________________


********************** NySBh_2,2.55 **********************


% p.652

NyS_2,2.55: aniyame niyamān nāniyamaḥ ||

yo 'yaṃ prakṛter aniyama uktaḥ sa niyato yathāviṣayaṃ vyavasthito niyatatvān niyama iti bhavati, evaṃ saty aniyamo nāsti, tatra yad uktaṃ prakṛtyaniyamād iti, etad ayuktam iti//55//


_____________________________________________________________________



********************** NySBh_2,2.56 **********************


NyS_2,2.56: niyamāniyamavirodhād aniyame niyamāc cāpratiṣedhaḥ ||

niyama ity atrārthābhyanujñā, aniyama iti tasya pratiṣedhaḥ/ anujñātaniṣiddhayoś ca vyāghātād anarthāntaratvaṃ na bhavati/ aniyamaś ca niyatatvāt niyamo na bhavatīti nātrārthasya tathābhāvaḥ pratiṣidhyate/ kiṃ tarhi? tathābhūtasyārthasya niyamaśabdenābhidhīyamānasya niyatatvān niyamaśabda evopapadyate/ so 'yaṃ niyamād aniyame pratiṣedho na bhavatīti//56//


_____________________________________________________________________


********************** NySBh_2,2.57 **********************

% p.653
na ceyaṃ varṇavikāropapattiḥ pariṇāmāt kāryakāraṇabhāvād vā/ kiṃ tarhi?

NyS_2,2.57: guṇāntarāpattyupamardahrāsavṛddhileśaśleśebhyas tu vikāropapatter varṇavikārāḥ ||

sthānyādeśabhāvād aprayogo vikāraśabdārthaḥ, sa bhidyate/ guṇāntarāpattiḥ udāttasyānudātta ity evamādiḥ/ upamardo nāma ekarūpanivṛttau rūpāntaropajanaḥ/ hrāso dīrghasya hrasvaḥ/ vṛddhir hrasvasya dīrghaḥ, tayor vā plutaḥ/ leśo lāghavam, sta ity aster vikāraḥ/ śleṣa āgamaḥ, prakṛteḥ pratyayasya vā/ eta eva viśeṣā vikārā iti/ eta evādeśāḥ, ete ced vikārā upapadyante tarhi varṇavikārā iti//57//

_____________________________________________________________________


********************** NySBh_2,2.58 **********************



% p.654

NyS_2,2.58: te vibhaktyantāḥ padam ||

% p.656
yathādarśanaṃ vikṛtā varṇā vibhaktyantāḥ padasaṃjñā bhavanti/ vibhaktir dvayī---nāmiky ākhyātikī ca, brāhmaṇaḥ pacatīty udāharaṇam/

% p.654

NyS_2,2.58: te vibhaktyantāḥ padam ||

% p.656
yathādarśanaṃ vikṛtā varṇā vibhaktyantāḥ padasaṃjñā bhavanti/ vibhaktir dvayī --- nāmiky ākhyātikī ca, brāhmaṇaḥ pacatīty udāharaṇam/

% P.657
upasarganipātās tarhi na padasaṃjñāḥ lakṣaṇāntaraṃ vācyam iti; śiṣyate ca khalu nāmikyā vibhakter avyayāl lopaḥ tayoḥ padasaṃjñārtham iti//58//


_____________________________________________________________________


********************** NySBh_2,2.59 **********************



% p.658
padenārthasampratyaya iti prayojanam, nāmapadaṃ cādhikṛtya parīkṣā, gaur iti padaṃ khalv idam udāharaṇaṃ tadarthe ---

% p.659

NyS_2,2.59: vyaktyākṛtijātisannidhāv upacārāt saṃśayaḥ ||

avinābhāvavṛttiḥ sannidhiḥ/ avinābhāvena vartamānāsu vyaktyākṛtijātiṣu gaur iti prayujyate, tatra na jñāyate kim anyatamaḥ padārthaḥ utaitat sarvam iti//


_____________________________________________________________________


********************** NySBh_2,2.60 **********************


% p.660
śabdasya prayogasāmarthyāt padārthāvadhāraṇam/ tasmāt ---

NyS_2,2.60: yāśabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktāv upacārād vyaktiḥ ||

vyaktiḥ padārthaḥ/ kasmāt? yāśabdaprabhṛtīnāṃ vyaktāv upacārāt/ upacāraḥ prayogaḥ/ yā gaus tiṣṭhati yā gaur niṣaṇṇeiti, nedaṃ vākyaṃ jāter abhidhāyakam abhedāt, bhedāt tu dravyābhidhāyakam/

% dravyābhidhāyakam/] p.661
gavāṃ samūha iti bhedād dravyābhidhānaṃ na jāter abhedāt/ vaidyāya gāṃ dadatīti dravyasya tyāgo na jāter amūrtatvāt pratikramānukramānupapatteeś ca/ parigrahaḥ svatvenābhisambandhaḥ, kauṇḍinyasya gaur brāhmaṇasya gaur iti; dravyābhidhāne dravyabhedāt sambandhabheda ity upapannam, abhinnā tu jātir iti/ saṅkhyā --- daśa gāvo viṃśatir gāva iti bhinnaṃ dravyaṃ saṅkhyāyate, na jātir abhedād iti/ vṛddhiḥ kāraṇavato dravyasyāvayavopacayaḥ avardhata gaur iti; niravayavā tu jātir iti/ etenāpacayo vyākhyātaḥ/ varṇaḥ --- śuklā gauḥ kapilā gaur iti; dravyasya guṇayogo na sāmānyasya/ samāsaḥ --- gohitaṃ gosukham iti, dravyasya sukhādiyogo na jāter iti/ anubandhaḥ --- sarūpaprajananasantāno gaur gāṃ janayatīti, tadutpattidharmatvād dravye yuktaṃ na jātau viparyayād iti/ dravyaṃ vyaktir iti hi nārthāntaram//60//



_____________________________________________________________________


********************** NySBh_2,2.61 **********************


% p.662
asya pratiṣedhaḥ ---

NyS_2,2.61: na tadanavasthānāt ||

na vyaktiḥ padārthaḥ/ kasmāt? anavasthānāt/ yāśabdaprabhṛtibhir yo viśeṣyate sa gośabdārtho yā gaus tiṣṭhati yā gaur niṣaṇṇeti, na dravyamātram aviśiṣṭaṃ jātyā vinābhidhīyate/ kiṃ tarhi? jātiviśiṣṭam/ tasmān na vyaktiḥ padārthaḥ / evaṃ samūhādiṣu draṣṭavyam//61//


_____________________________________________________________________


********************** NySBh_2,2.62 **********************

yadi na vyaktiḥ padārthaḥ kathaṃ tarhi vyaktāv upacāra iti? nimittād atadbhāve 'pi tadupacāraḥ/ dṛśyate khalu ---

% p.663

NyS_2,2.62: sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktu candanagaṅgāśāṭakānnapuruṣeṣv atadbhāve 'pi tadupacāraḥ ||

atadbhāve 'pi tadupacāra iti atacchabdasya tena śabdenābhidhānam iti/ sahacaraṇād --- yaṣṭikāṃ bhojayeti, yaṣtikāsahacarito brāhmaṇo 'bhidhīyata iti/

% p.664
sthānāt --- mañcāḥ krośantīti mañcasthāḥ puruṣā abhidhīyante/ tādarthyāt --- kaṭārtheṣu vīraṇeṣu vyuhyamāneṣu kaṭaṃ karotīti bhavati/ vṛtāt --- yamo rājā kubero rājeti tadvadvartata iti/ mānāt --- āḍhakena mitāḥ saktavaḥ āḍhakasaktava iti/ dhāraṇāt --- tulāyāṃ dhṛtaṃ candanaṃ tulācandanam iti/ sāmīpyāt --- gaṅgāyāṃ gāvaś carantīti deśo 'bhidhīyate sannikṛṣṭaḥ/ yogāt --- kṛṣṇena rāgeṇa yuktaḥ śāṭakaḥ kṛṣṇa ity abhidhīyate/ sādhanāt --- annaṃ prāṇā iti/ ādhipatyāt --- ayaṃ puruṣaḥ kulam ayaṃ gotram iti/ tatrāyaṃ sahacaraṇād yogād vā jātiśabdo vyaktau prayjyata iti//62//


_____________________________________________________________________


********************** NySBh_2,2.63 **********************


% p.665
yadi gaur ity asya padasya na vyaktir arthaḥ, astu tarhi ---

NyS_2,2.63: ākṛtis tadapekṣatvāt sattvavyavasthānasiddheḥ ||

ākṛtiḥ padārthaḥ/ kasmāt? tadapekṣatvāt sattvavyavasthānisiddheḥ/ sattvāvayavānāṃ tadavayavānāṃ ca niyato vyūha ākṛtiḥ, tasyāṃ gṛhyamāṇāyāṃ sattvavyavasthānaṃ sidhyaty ayam gaur ayaṃ aśva iti, nāgṛhyamāṇāyām/ yasya grahaṇāt sattvavyavasthānaṃ sidhyati taṃ śabdo 'bhidhātum arhati so 'syārtha iti//63//


_____________________________________________________________________


********************** NySBh_2,2.64 **********************

tad upapadyate yasya jātyā yogas tad atra jātiviśiṣṭam abhidhīyate gaur iti/na

% p.666
cāvayavavyūhasya jātyā yogaḥ/ kasya tarhi? niyatāvayavavyūhasya dravyasya/tasmān nākṛtiḥ padārthaḥ/
astu tarhi jātiḥ padārthaḥ ---

NyS_2,2.64: vyaktyākṛtiyukte 'py aprasṅgāt prokṣādīnāṃ mṛdagavake jātiḥ ||

jātiḥ padārthaḥ/ kasmāt? vyaktyākṛtiyukte 'pi mṛdgavake prokṣaṇādīnām aprasaṅgād iti/ gāṃ prokṣaya gām ānaya gāṃ dehīti naitāni mṛdgavake prayujyante/ kasmāt? jāter abhāvāt/

% -r abhāvāt/] p.667
asti hi tatra vyaktiḥ asty ākṛtiḥ yadabhāvāt tatrāsampratyayaḥ sa padārtha iti//64//


_____________________________________________________________________


********************** NySBh_2,2.65 **********************


% p.670

NyS_2,2.65: nākṛtivyaktyapekṣatvāj jātyabhivyakteḥ ||

jāter abhivyaktir ākṛtivyaktī apekṣate, nāgṛhyamāṇāyām ākṛtau vyaktau ca jātimātraṃ śuddhaṃ gṛhyate; tasmān na jātiḥ padārtha iti//65//



_____________________________________________________________________


********************** NySBh_2,2.66 **********************

na vai padārthena na bhavituṃ śakyam, kaḥ khalv idānīṃ padārtha iti?

NyS_2,2.66: vyaktyākṛtijātayas tu padārthaḥ ||

% p.671
tuśabdo viśeṣaṇārthaḥ/ kiṃ viśiṣyate? pradhānāṅgabhāvasyāniyamena padārthatvam iti/ yadā hi bhedavivakṣā viśeṣagatiś ca tadā vyaktiḥ pradhānam aṅgaṃ tu jātyākṛtī/ yadā tu bhedo 'vivakṣitaḥ sāmānyagatiś ca, tadā jātiḥ pradhānam aṅgaṃ tu vyaktyākṛtī/ tad etad bahulaṃ prayogeṣu/ ākṛtes tu pradhānabhāva utprekṣitavyaḥ//66//



_____________________________________________________________________


********************** NySBh_2,2.67 **********************


% p.689
kathaṃ punar jñāyate nānā vyaktyākṛtijātaya iti? lakṣaṇabhedāt/ tatra tāvat ---

NyS_2,2.67: vyaktir guṇaviśeṣāśrayo mūrtiḥ ||

% p.690
vyajyata iti vyaktir indriyagrāhyeti na sarvaṃ dravyaṃ vyaktiḥ/ yo guṇaviśeṣāṇāṃ sparśāntānāṃ gurutvaghanatvadravatvasaṃskārāṇām avyāpinaḥ parimāṇasyāśrayo yathāsambhavaṃ tad dravyaṃ mūrtiḥ mūrcchitāvayavatvād iti//67//


_____________________________________________________________________


********************** NySBh_2,2.68 **********************


% p.691

NyS_2,2.68: ākṛtir jātiliṅgākhyā ||

yayā jātir jātiliṅgāni ca prakhyāyante tām ākṛtiṃ vidyāt/ sā ca nānyā sattvāvayavānāṃ tadavayavānāṃ ca niyatād vyūhād iti/

% sattvāvayavānāṃ ... iti/] p.692
niyatāvayavavyūhāḥ khalu sattvāvayavā jātiliṅgam, śirasā pādena gām anuminvanti/ niyate ca sattvāvayavānāṃ vyūhe sati gotvaṃ prakhyāyata iti/ anākṛtivyaṅgyāyāṃ jātau mṛtsuvarṇaṃ rajatam ity evamādiṣv ākṛtir nivartate jahāti padārthatvam iti//68//


_____________________________________________________________________


********************** NySBh_2,2.69 **********************


% p.693

NyS_2,2.69: samānaprasavātmikā jātiḥ ||

yā samānaṃ buddhiṃ prasūte bhinneṣv adhikaraṇeṣu, yayā bahūnīteretarato na vyāvartante yo 'rtho 'nekatra pratyayānuvṛttinimittaṃ tat sāmānyam/ yac ca keṣāñcid abhedaṃ kutaścid bhedaṃ karoti tat sāmānyaviśeṣo jātir iti//69//

iti vātsyāyanīye nyāyabhāṣye dvitīyādhyāyasya dvitīyam āhnikam//
samāptaś cāyaṃ dvitīyo 'dhyāyaḥ//2//

% p.697
tṛtīyo 'dhyāyaḥ prathamāhnikam/


_____________________________________________________________________


********************** NySBh_3,1.1 **********************

parīkṣitāni pramāṇāni, prameyam idānīṃ parīkṣyate/ tac cātmādīty ātmā vivicyate, kiṃ dehendriyamanobuddhivedanāsaṅghātamātram ātmā āhosvit tadvayatirikta iti /

% p.698
kutaḥ saṃśayaḥ vyapadeśyobhayathā siddheḥ/ kriyākaraṇayoḥ kartrā sambandhasyābhidhānaṃ vyapadeśaḥ/

% vyapadeśaḥ/] p.709
sa dvividhaḥ, avayavena samudāyasya --- mūlair vṛkṣas tiṣṭhati, stambhaiḥ prāsādo dhriyata iti/ anyenānyasya vyapadeśaḥ --- paraśunā vṛścati, pradīpena paśyati/ asti cāyaṃ vyapadeśaḥ cakṣuṣā paśyati manasā vijānāti buddhyā vicārayati śarīreṇa sukhaduḥkham anubhavatīti / tatra nāvadhāryate kim avayavena samudāyasya dehādisaṅghātasya, athānyenānyasya tadvyatiriktasya veti//

% p.710
anyenāyam anayasya vyapadeśaḥ/ kasmāt?

NyS_3,1.1: darśanasparśanābhyām ekārthagrahaṇāt ||

darśanena kaścid artho gṛhītaḥ sparśanenāpi so 'rtho gṛhyate --- yam aham adrākṣaṃ cakṣuṣā taṃ sparśanenāpi spṛśāmīti, yaṃ cāspārkṣaṃ sparśanena taṃ cakṣuṣā paśyāmīti/ ekaviṣayau cemau pratyayāv ekakartṛkau pratisandhīyete,

% cemau pratyayāv ...] p.711
na ca saṅghātakartṛkau, nendriyeṇaikakartṛkau/ tad yo 'sau cakṣuṣā tvagindriyeṇa caikārthasya grahītā bhinnanimittāv anyakartṛkau pratyayau samānaviṣayau pratisandadhāti so 'rthāntarabhūta ātmā/

% yo 'sau cakṣuṣā ...] p.712
kathaṃ punar nendriyeṇaikakartṛkau? indriyaṃ khalu svasvaviṣayagrahaṇam ananyakartṛkaṃ pratisandhātum arhati nendriyāntarasya viṣayāntaragrahaṇam iti/ kathaṃ na saṅghātakartṛkau? ekaḥ khalv ayaṃ bhinnanimittau svātmakartṛkau paryayau pratisaṃhitau vedayate na saṅghātaḥ/ kasmāt? anivṛttaṃ hi saṅghāte pratyekaṃ viṣayāntaragrahaṇasyāpratisandhānam indriyāntareṇeveti//1//


_____________________________________________________________________


********************** NySBh_3,1.2 **********************


NyS_3,1.2: na viṣayavyavasthānāt ||

na dehādisaṅghātād anyaś cetanaḥ/ kasmāt? viṣayavyavasthānāt/ vyavasthitaviṣayāṇīndriyāṇi, cakṣuṣy asati rūpaṃ na gṛhyate sati ca gṛhyate/ yac ca yasminn asati na bhavati sati bhavati tasya tad iti vijñāyate/

% bhavati sati bhavati ...] p.713
tasmād rūpagrahaṇaṃ cakṣuṣaḥ, cakṣū rūpaṃ paśyati/ evaṃ ghrāṇādiṣv apīti/ tānīndriyāṇīmāni svasvaviṣayagrahaṇāc cetanāni indriyāṇāṃ bhāvābhāvayor viṣayagrahaṇasya tathābhāvāt/ evaṃ sati kim anyena cetanena?
sandhigdhatvād ahetuḥ --- yo 'yam indriyāṇāṃ bhāvābhāvayor viṣayagrahaṇasya tathābhāvaḥ, sa kiṃ cetanatvāt, āhosvic cetanopakaraṇānāṃ grahaṇanimittatvād iti sandihyate/ cetanopakaraṇatve 'pīndriyāṇāṃ grahaṇanimittatvād bhavitum arhati//2//

_____________________________________________________________________


********************** NySBh_3,1.3 **********************

yac coktaṃ viṣayavyavasthānad iti ---

% p.714

NyS_3,1.3: tadvyavasthānād evātmasadbhāvād apratiṣedhaḥ ||

yadi khalv ekam indriyam avyavasthitaviṣayaṃ sarvajñaṃ sarvaviṣayagrāhi cetanaṃ syāt kas tato 'nyaṃ cetanam anumātuṃ śaknuyāt? yasmāt tu vyavasthitaviṣayāṇīndriyāṇi tasmāt tebhyo 'nyaś cetanaḥ sarvajñaḥ sarvaviṣayagrāhī viṣayavyavasthitam atīto 'numīyate/ tatredam abhijñānam apratyākhyeyaṃ cetanavṛttam udāhriyate/ rūpadarśī khalv ayaṃ rasaṃ gandhaṃ vā pūrvagṛītam anuminoti/ gandhapratisaṃvedī ca rūparasāv anuminoti/ evaṃ viṣayaśeṣe 'pi vācyam/ rūpaṃ dṛṣṭvā (emend.; dṛṣṭā, ed.) gandhaṃ jighrati, ghrātvā ca gandhaṃ rūpaṃ paśyati/ tad evam aniyataparyāyaṃ sarvaviṣayagrahaṇam ekacetanādhikaraṇam ananyakartṛkaṃ pratisandhatte,

% sarvaviṣayagrahaṇam ...] p.715
pratyakṣānumānāgamasaṃśayān pratyayāṃś ca nānāviṣayān svātmakartṛkān pratisandhāya vedayate, sarvaviṣayaṃ ca śāstraṃ pratipadyate, artham aviṣayabhūtaṃ śrotrasya kramabhāvino varṇān śrutvā padavākyabhāvena pratisandhāya śabdārthavyavasthāṃ ca budhyamāno 'nekaviṣayam arthajātam agrahaṇīyam ekaikenendriyeṇa gṛhṇāti/ seyaṃ sarvajñasya jñeyāvyavasthānupadaṃ na śakyā parikramitum/ ākṛtimātraṃ tūdāhṛtam/ tatra yad uktam indriyacaitanye sati kim aneya cetanena tad ayuktaṃ bhavati //3//


_____________________________________________________________________


********************** NySBh_3,1.4 **********************


% p.716
itaś ca dehādivyatirikta ātmā, na dehādisaṅghātamātram

NyS_3,1.4: śarīradāhe pātakābhāvāt ||
śarīragrahaṇena śarīrendriyabuddhivedanāsaṅghātaḥ prāṇibhūto gṛhyate/ prāṇibhūtaṃ śarīraṃ dahataḥ prāṇihiṃsākṛtapāpaṃ pātakam ity ucyate; tasyābhāvaḥ, tatphalena kartur asambandhāt, akartuś ca sambandhāt/ śarīrendriyabuddhivedanāprabandhe khalv anyaḥ saṅghāta utpadyate anyo nirudhyate,

% nirudhyate,] p.717
utpādanirodhasantatibhūtaḥ prabandho nānyatvaṃ bādhate dehādisaṅghātasyānyatvādhiṣṭhānatvāt/ anyatvādhiṣṭhāno hy asau prakhyāyata iti/ evaṃ ca sati yo dehādisaṅghātaḥ prāṇibhūto hiṃsāṃ karoti nāsau hiṃsāphalena sambadhyate, yaś ca sambadhyate na tena hiṃsā kṛtā/ tad evaṃ sattvabhede kṛtahānam akṛtābhyāgamaḥ prasajyate/ sati ca sattvotpāde sattvanirodhe cākarmanimittaḥ sattvasarsargaḥ prāpnoti, tatra muktyartho brahmacaryavāso na syāt/ tad yadi dehādisaṅghātamātraṃ sattvaṃ syāt śarīradāhe pātakaṃ na bhavet, aniṣṭaṃ caitat/ tasmād dehādisaṅghātavyatirikta ātmā nitya iti//4//


_____________________________________________________________________

********************** NySBh_3,1.5 **********************


% p.720

NyS_3,1.5: tadabhāvaḥ sātmakapradāhe 'pi tannityatvāt ||
yasyāpi nityenātmanā sātmakaṃ śarīraṃ dahyate tasyāpi śarīradāhe pātakaṃ na bhaved dagdhuḥ/

% na bhaved dagdhuḥ/] p.721
kasmāt? nityatvād ātmanaḥ; na jātu kaścin nityaṃ hiṃsitum arhati/ atha hiṃsyate, nityatvam asya na bhavati/ seyam ekasmin pakṣe hiṃsā niṣphalā anyasmiṃs tv anupapanneti//5//


_____________________________________________________________________

********************** NySBh_3,1.6 **********************


% p.724

NyS_3,1.6: na, kāryāśrayakartṛvadhāt ||
na brūmo nityasya sattvasya badho hiṃsā, api tv anucchittidharmakasya sattvasya kāryāśrayasya śarīrasya svaviṣayopalabdheś ca kartṛṇām indriyāṇām upaghātaḥ pīḍā vaikalyalakṣaṇaḥ prabandhocchedo vā pramāpaṇalakṣaṇo vā vadho hiṃseti/ kāryaṃ tu sukhaduḥkhasaṃvedanaṃ tasyāyatanam adhiṣṭhānam āśrayaḥ śarīram,

% tasyāyatanam adhiṣṭhānam ...] p.725
kāryāśrayasya śarīrasya svaviṣayopalabdheś ca kartṛṇām indriyāṇāṃ badho hiṃsā, na nityasyātmanaḥ/ tatra yad uktam --- ``tadabhāvaḥ sātmakapradāhe 'pi tannityatvād'' ity etad ayuktam/ yasya sattvocchedo hiṃsā tasya kṛtahānam akṛtābhyāgamaś ceti doṣaḥ/ etāvac caitat syāt --- sattvocchedo vā hiṃsā, anucchittidharmakasya sattvasya kāryāśrayakartṛvadho vā; na kalpāntaram asti/ sattvocchedaś ca pratiṣiddhaḥ, tatra kim anyat? śeṣaṃ yathābhūtam iti/
atha vā kāryāśrayakartṛvadhād iti, kāryāśrayo dehendriyabuddhisaṅghātaḥ, nityasyātmanas tatra sukhaduḥkhapratisaṃvedanam, tasyādhiṣṭhānam āśrayaḥ tadāyatanaṃ tad bhavati na tato 'nyad iti sa eva kartā/ tannimittā hi sukhaduḥkhasaṃvedanasya nivṛttiḥ na tam antareṇeti/ tasya vadha upaghātaḥ pīḍā pramāpaṇam vā hiṃsā na nityatvenātmocchedaḥ/ tatra yad uktam --- ``tadabhāvaḥ sātmakapradāhe 'pi tannityatvāt'' etan neti//6//

_____________________________________________________________________


********************** NySBh_3,1.7 **********************


% p.726
itaś ca dehādivyatirikta ātmā ---

NyS_3,1.7: savyadṛṣṭasyetareṇa pratyabhijñānāt ||
pūrvaparayor vijñānayor ekaviṣaye pratisandhijñānaṃ pratyabhijñānam --- tam evaitarhi paśyāmi yam ajñāsiṣam sa evāyam artha iti savyena cakṣuṣā dṛṣṭasyetareṇāpi cakṣuṣā pratyabhijñānād yam adrākṣaṃ tam evaitarhi paśyāmīti/

% yam adrākṣaṃ ...] p.727
indriyacaitanye tu nānyadṛṣṭam anyaḥ pratyabhijānātīti pratyabhijñānupapattiḥ/ asti tv idaṃ pratyabhijñanam tasmād indriyavyatiriktaś cetanaḥ//7//


_____________________________________________________________________


********************** NySBh_3,1.8 **********************


% p.728

NyS_3,1.8: naikasmin nāsāsthivyavahite dvitvābhimānāt ||
ekam idaṃ cakṣur madhye nāsāsthivyavahitaṃ tasyāntau gṛhyamāṇau dvitvābhimānaṃ prayojayato madhyavyavahitasya dīrghasyeva//8//

_____________________________________________________________________


********************** NySBh_3,1.9 **********************


% p.729

NyS_3,1.9: ekavināśe dvitīyāvināśān naikatvam ||
ekasminn upahate coddhṛte vā cakṣuṣi dvitīyam avatiṣṭhate cakṣuḥviṣayagrahaṇaliṅgam, tasmād ekasya vyavadhānānupapattiḥ//9//


_____________________________________________________________________


********************** NySBh_3,1.10 **********************


NyS_3,1.10: avayavanāśe 'py avayavyupalabdher ahetuḥ ||

ekavināśe dvitīyāvināśād ity ahetuḥ/ kasmāt? vṛkṣasya hi kāsucic chākhāsu chinnāsūpalabhyate eva vṛkṣaḥ//10//

_____________________________________________________________________


********************** NySBh_3,1.11 **********************


% p.730

NyS_3,1.11: dṛṣṭāntavirodhād apratiṣedhaḥ ||

na kāraṇadravyasya vibhāge kāryadravyam avatiṣṭate nityatvaprasaṅgāt/ bahuṣv avayaviṣu yasya kāraṇāni vibhaktāni tasya vināśaḥ, yeṣāṃ kāraṇāny avibhaktāni tāni avatiṣṭhante/
atha vā dṛśyamānārthavirodho dṛṣṭāntavirodhaḥ/ mṛtasya hi śiraḥkapāle dvāv avaṭau nāsāsthivyavahitau cakṣuṣaḥ sthāne bhedena gṛhyete na caitad ekasmin nāsāsthivyavahite sambhavati/
atha vā ekavināśasyāniyamād dvāv imāv arthau, tau ca pṛthagāvaraṇopaghātau anumīyete vibhinnav iti/

% anumīyete vibhinnav iti/] p.731
avapīḍanāc caikasya cakṣuṣo raśmiviṣayasannikarṣasya bhedād dṛśyabheda iva gṛhyate; tac caikatve virudhyate; avapīḍananivṛttau cābhinnapratisandhānam iti/ tasmād ekasya vyavadhānānupapattiḥ//11//


_____________________________________________________________________


********************** NySBh_3,1.12 **********************

anumīyate cāyaṃ dehādisaṅghātavyatiriktaś cetana iti ---

% p.732

NyS_3,1.12: indriyāntaravikārāt ||

kasyacid amlaphalasya gṛhītatadrasasāhacarye rūpe gandhe vā kenacid indriyeṇa gṛhyamāṇe rasanasyendriyāntarasya vikāraḥ rasānusmṛtau rasagardhivartito dantodakasaṃplavabhūto gṛhyate/ tasyendriyacaitanye 'nupapattiḥ, nānyadṛṣṭam anyaḥ smarati//12//


_____________________________________________________________________


********************** NySBh_3,1.13 **********************


% p.733

NyS_3,1.13: na smṛteḥ smartavyaviṣayatvāt ||

smṛtir nāma dharmo nimittād utpadyate, tasyāḥ smartavyo viṣayaḥ, tatkṛta indriyāntaravikāro nātmakṛta iti//13//


_____________________________________________________________________


********************** NySBh_3,1.14 **********************


NyS_3,1.14: tadātmaguṇasadbhāvād apratiṣedhaḥ ||

tasyā ātmaguṇatve sati sadbhāvād apratiṣedha ātmanaḥ/ yadi smṛtir ātmaguṇaḥ, evaṃ sati smṛtir upapadyate nānyad dṛṣṭam anyaḥ samaratīti/ indriyacaitanye tu nānākartṛkāṇāṃ viṣayagrahaṇānām apratisandhānam, pratisandhāne vā viṣayavyavasthānupapattiḥ/ ekas tu cetano 'nekārthadarśī bhinnanimittaḥ pūrvadṛṣṭam artham smaratīti ekasyānekārthadarśino darśanapratisandhānāt smṛter ātmaguṇatve sati sadbhāvaḥ viparyaye cānupapattiḥ/

% -pratisandhānāt smṛter ...] p.734
smṛtyāśrayāḥ prāṇabhṛtāṃ sarve vyavahārāḥ/ ātmaliṅgam udāharaṇamātram indriyāntaravikāra iti/
aparisaṅkhyānāś ca smṛtiviṣayasya --- aparisaṅghyāya ca smṛtiviṣayam idam ucyate ``na smṛteḥ smartavyaviṣayatvād'' iti/ yeyaṃ smṛtir agṛhyamāṇe 'rthe ajñāsiṣam aham amum artham iti, etasyā jñātṛjñānaviśiṣṭaḥ pūrvajñāto 'rtho viṣayo nārthamātram, jñātavān aham amum artham,

% p.735
asav artho mayā jñataḥ, asminn arthe mama jñānam abhūd iti caturvidham etadvākyaṃ smṛtiviṣayajñāpakaṃ samānārtham/ sarvatra khalu jñātā jñānaṃ jñeyaṃ ca gṛhyate/ atha pratyakṣe 'rthe yā smṛtis tayā trīṇi jñānāni ekasminn arthe pratisandhīyante samānakartṛkāṇi, na nānākartṛkāṇi nākartṛkāṇi/ kiṃ tarhi? ekakartṛkāṇi/ adrākṣam amum arthaṃ yam evaitarhi paśyāmi/ adrākṣam iti darśanaṃ darśanasaṃvic ca, na khalv asaṃvidite sve darśane syād etad adrakṣam iti/ te khalv ete dve jñāne, yam evaitarhi paśyāmīti tṛtīyaṃ jñānam, evam eko 'rthas tribhir jñānair yujyamāno nākartṛko na nānākartṛkaḥ kiṃ tarhi?

% -s tribhir jñānair ...] p.736
ekakartṛka iti/ so 'yaṃ smṛtiviṣayo 'parisaṅkhyāyamāno vidyamānaḥ prajñāto 'rthaḥ pratiṣidhyate --- nāsty ātmā smṛteḥ smartavyaviṣayatvād iti/ na cedaṃ smṛtimātraṃ smartavyamātraviṣayam vā idaṃ khalu jñānapratisandhānavat smṛtipratisandhānam ekasya sarvaviṣayatvāt/ eko 'yaṃ jñātā sarvaviṣayaḥ svāni jñānāni pratisandhatte amum arthaṃ jñāsyāmi amum artham vijānāmy amum artham ajñāsiṣam amum arthaṃ jijñāsamānaś ciram ajñātvādhyavasyaty ajñāsiṣam iti/ evaṃ smṛtim api trikālaviśiṣṭāṃ suṣmūrṣāviśiṣṭāṃ ca pratisandhatte/ saṃskārasantatimātre tu sattve utpadyotpadya saṃskārās tirobhavanti/ sa nāsty eko 'pi saṃskāro yas trikālaviśiṣṭaṃ jñānaṃ smṛtiṃ cānubhavet/ na cānubhavam antareṇa jñānasya smṛteś ca pratisandhānam ahaṃ mameti cotpadyate dehāntaravat/ ato 'numīyate asty ekaḥ sarvaviṣayaḥ pratidehaṃ svajñānaprabandhaṃ smṛtiprabandhaṃ ca pratisandhatta iti, yasya dehāntareṣu vṛtter abhāvān na pratisandhānaṃ bhavatīti//14//


_____________________________________________________________________


********************** NySBh_3,1.15 **********************


% p.737

NyS_3,1.15: nātmapratipattihetūnāṃ manasi sambhavāt ||

na dehādisaṅghātavyatirikta ātmā/ kasmāt? ātmapratipattihetūnāṃ manasi sambhavāt ---``darśanasparśanābhyām ekārthagrahaṇād'' ity evamādīnām ātmapratipādakānāṃ hetūnāṃ manasi sambhavo yataḥ, mano hi sarvaviṣayam iti/ tasmān na śarīrendriyamanobuddhisaṅghātavyatirikta ātmeti//15//


_____________________________________________________________________


********************** NySBh_3,1.16 **********************


NyS_3,1.16: jñātur jñānasādhanopapatteḥ saṃjñābhedamātram ||

jñātuḥ khalu jñānasādhanāny upapadyante --- cakṣuṣā paśyati ghrāṇena jighrati sparśanena spṛśati, evaṃ mantuḥ sarvaviṣayasya matisādhanam antaḥkaraṇabhūtaṃ sarvaviṣayaṃ vidyate yenāyaṃ manyata iti/ evaṃ sati jñātary ātmasaṃjñā na mṛṣyate manaḥsaṃjñābhyanujñāyate/ manasi ca manaḥsaṃjñā na mṛṣyate matisādhanaṃ tv abhyanujñāyate/ tad idaṃ saṃjñābhedamātraṃ nārthe vivāda iti/

% p.738
pratyākhyāne vā sarvendriyavilopaprasaṅaḥ/ atha mantuḥ sarvaviṣayasya matisādhanaṃ sarvaviṣayaṃ pratyākhyāyate nāstīti, evaṃ rūpādiviṣayagrahaṇasādhanāny api na santīti sarvendriyavilopaḥ prasajyata iti//16//



_____________________________________________________________________


********************** NySBh_3,1.17 **********************


NyS_3,1.17: niyamaś ca niranumānaḥ ||

yo 'yam niyama iṣyate, rūpādigrahaṇasādhanāny asya santi, matisādhanaṃ sarvaviṣayaṃ nāstīti, ayaṃ niyamo niranumānaḥ/ nātrānumānam asti yena niyamaṃ pratipadyāmaha iti/
rūpādibhyaś ca viṣayāntaraṃ sukhādayas tadupalabdhau karaṇāntarasadbhāvaḥ/ yathā cakṣuṣā gandho na gṛhyata iti karaṇāntaraṃ ghrāṇam evaṃ cakṣur ghrāṇābhyāṃ raso na gṛhyata iti karaṇāntaraṃ rasanam/ evaṃ śeṣeṣv api/ tathā cakṣurādibhiḥ sukhādayo na gṛhyanta iti karaṇāntareṇa bhavitavyam/

% kāraṇāntareṇa bhavitavyam/] p.739
tac ca jñānāyaugapadyaliṅgam/ yac ca sukhādyupalabdhau karaṇaṃ tac ca jñānāyaugaoadyaliṅgaṃ tasyendriyam indriyaṃ prati sannidher asannidheḥ ca na yugapaj jñānāny utpadyanta iti/ tatra yad uktam ``ātmapratipattihetūnāṃ manasi sambhavāt'' iti tad ayuktam//17//


_____________________________________________________________________


********************** NySBh_3,1.18 **********************


% p.740
kiṃ punar ayaṃ dehādisaṅghātād anyo nityaḥ utānitya iti/ kutaḥ saṃśayaḥ? ubhayathā dṛṣṭatvāt saṃśayaḥ/ vidyamānam ubhayathā bhavati nityam anityaṃ ca/ pratipādite ca ātmasadbhāve saṃśayānivṛttir iti/

% p.741
ātmasadbhāvahetubhir evāsya prāg dehabhedād avasthānaṃ siddham ūrddhvam api dehabhedād avatiṣṭhate/ kutaḥ?

NyS_3,1.18: pūrvābhyastasmṛtyanubandhāj jātasya harṣabhayaśokasampratipatteḥ ||

jātaḥ khalv ayaṃ kumārako 'smin janmany agṛhīteṣu harṣabhayaśokahetuṣu harṣabhayaśokān pratipadyate liṅgānumeyān/ te ca smṛtyanubandhād utpadyante nānyathā/ smṛtyanubandhaś ca pūrvābhyāsam antareṇa na bhavati/ pūrvābhyāsaś ca pūrvajanmani sati, nānyatheti sidhyaty etat avatiṣṭhate 'yam ūrdhvaṃ śarīrabhedād iti//18//


_____________________________________________________________________


********************** NySBh_3,1.19 **********************

% p.743

NyS_3,1.19: padmādiṣu prabodhasammīlanavikāravat tatvikāraḥ ||

yathā padmādiṣv anityeṣu prabodhaḥ sammīlanaṃ vikāro bhavati evam anityasyātmano harṣabhayaśokasampratipattir vikāraḥ syāt/
hetvabhāvād ayuktam --- anena hetunā padmādiṣu prabodhasammīlanavikāravad anityasyātmano harṣādisampratipattir iti nātrodāharaṇasādharmyāt sādhyasādhanaṃ hetur na vaidharmyād asti hetvabhāvāt asambaddhārthakam apārthakam ucyata iti/

% p.744
dṛṣṭāntāc ca harṣādinimittasyānivṛttiḥ --- yā ceyam āseviteṣu viṣayeṣu harṣādisampratipattiḥ smṛtyanubandhakṛtā pratyātmanaṃ gṛhyate seyaṃ padmādisammīlanadṛṣṭāntena na nivartate/ yathā ceyaṃ na nivarttate tathā jātasyāpīti/ kriyājātau ca parṇavibhāgasaṃyogau prabodhasammīlane, kriyāhetuś ca kriyānumeyaḥ/ evaṃ ca sati kiṃ dṛṣṭāntena pratiṣidhyate//19//



_____________________________________________________________________


********************** NySBh_3,1.20 **********************

atha nirnimittaḥ padmādiṣu prabodhasammīlanavikāra iti matam evam ātmano 'pi harṣādisampratipattir iti/ tac ca ---

NyS_3,1.20: noṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām ||

uṣṇādiṣu satsu bhāvād asatsv abhāvāt tannimittāḥ pañcabhūtānugraheṇa nivṛttānāṃ padmādīnāṃ prabodhasammīlanavikārā iti na nirnimittāḥ/ evaṃ harṣādayo 'pi vikārā nimittad bhavitum arhanti na nimittam antareṇa/

% nimittad bhavitum arhanti ...] p.745
na cānyat pūrvābhyastasmṛtyanubandhān nimittam astīti/ na cotpattitirodhakāraṇānumānam ātmano dṛṣṭāntāt, na harṣādīnāṃ nimittam antareṇotpattiḥ, noṣṇādivan nimittāntaropādānaṃ harṣādīnām, tasmād ayuktam etat//20//



_____________________________________________________________________


********************** NySBh_3,1.21 **********************

itaś ca nitya ātmā ---

NyS_3,1.21: pretyāhārābhyāsakṛtāt stanyābhilāṣāt ||

jātamātrasya vatsasya pravṛttiliṅgaḥ stanyābhilāṣo gṛhyate/ sa ca nāntareṇāhārābhyāsam/ kayā yuktyā? dṛśyate hi śarīriṇāṃ kṣudhā pīḍyamānānām āhārābhyāsakṛtāt smaraṇānubandhād āhārābhilāṣaḥ/ na ca pūrvaśarīrābhyāsam antareṇāsau jātamātrasyopapadyate/

% jātamātrasyopapadyate/] p.746
tenānumīyate bhūtapūrvaṃ śarīraṃ yatrānenāhāro 'bhyasta iti/ sa khalv ayam ātmā pūrvaśarīrāt pretya śarīrāntaram āpannaḥ kṣutpīḍitaḥ pūrvābhyastam āhāram anusmaran stanyam abhilaṣati/ tasmān na dehabhedād ātmā bhidyate bhavaty evorddhvaṃ dehabhedād iti//21//


_____________________________________________________________________


********************** NySBh_3,1.22 **********************


NyS_3,1.22: ayaso 'yaskāntābhigamanavat tadupasarpaṇam ||

yathā khalv ayo 'bhyāsam antareṇāyaskāntam upasarpati, evam āhārābhyāsam antareṇa bālaḥ stanyam abhilaṣati//22//



_____________________________________________________________________


********************** NySBh_3,1.23 **********************


% p.747
kim idam ayaso 'yaskāntābhisarpaṇaṃ nirnimittam atha nimittād iti? nirnimittaṃ tāvat ---

NyS_3,1.23: nānyatra pravṛttyabhāvāt ||

yadi nirnimittam, loṣṭādayo 'py ayaskāntam upasarpeyuḥ/ na jātu niyame kāraṇam astīti/ atha nimittāt, tat kenopalabhyate iti/ kriyāliṅgaḥ kriyāhetuḥ, kriyāniyamaliṅgaś ca kriyāhetuniyamaḥ, tenānyatra pravṛttyabhāvaḥ, bālasyāpi niyatam upasarpaṇakriyopalabhyate/ na ca stanyābhilāṣaliṅgam anyad āhārābhyāsakṛtāt smaraṇāubandhāt/ nimittaṃ dṛṣṭāntenopapādyate,

% dṛṣṭāntenopapādyate,] p.748
na cāsati nimitte kasyacid utpattiḥ/ na ca dṛṣṭānto dṛṣṭam abhilāṣahetuṃ bādhate/ tasmād ayaso 'yaskāntābhigamanam adṛṣṭānta iti/
ayasaḥ khalv api nānyatra pravṛttir bhavati, na jātv ayo loṣṭam upasarpati, kiṃkṛito 'sya niyama iti? yadi kāraṇaniyamāt, sa ca kriyāniyamaliṅgaḥ/ evaṃ bālasyāpi niyataviṣayo 'bhilāṣaḥ kāraṇaniyamād bhavitum arhati/ tac ca kāraṇam abhyastasmaraṇam anyad veti dṛṣṭena viśiṣyate/ dṛṣṭo hi śarīriṇām abhastasmaraṇād āhārābhilāṣa iti//23//


_____________________________________________________________________


********************** NySBh_3,1.24 **********************

itaś ca nitya ātmā/ kasmāt? ---

NyS_3,1.24: vītarāgajanmādarśanāt ||

sarāgo jāyata ity arthād āpadyate/ ayaṃ jāyamāno rāgānubhaddho jāyate, rāgasya pūrvānubhūtaviṣayānucintanaṃ yoniḥ, pūrvānubhavaś ca viṣayāṇām anyasmin janmani śarīram antareṇa nopapadyate/

% śarīram antareṇa nopapadyate/] p.749
so 'yam ātmā pūrvaśarīrānubhūtān viṣayān anusmaran teṣu teṣu rajyate, tathā cāyaṃ dvayor janmanoḥ pratisandhiḥ/ evaṃ pūrvaśarīrasya pūrvatareṇa pūrvatarasya pūrvatamenetyādinānādiś cetanasya śarīrayogaḥ, anādiś ca rāgānubandha iti siddhaṃ nityatvam iti//24//


_____________________________________________________________________


********************** NySBh_3,1.25 **********************


% p.750
kathaṃ punar jñāyate pūrvānubhūtaviṣayānucintanajanito jātasya rāgaḥ, na punaḥ ---

NyS_3,1.25: saguṇadravyotpattivat tadutpattiḥ ||

athotpattidharmakasya dravyasya guṇāḥ kāraṇata utpadyante tathotpattidharmakasyātmano rāgaḥ kutaścid utpadyate/ atrāyam uditānuvādo nidarśanārthaḥ//25//


_____________________________________________________________________


********************** NySBh_3,1.26 **********************


NyS_3,1.26: na, saṅkalpanimittatvād rāgādīnām ||

na khalu saguṇadravyotpattivad utpattir ātmano rāgasya ca/ kasmāt? saṅkalpanimittatvād rāgādīnām/ ayaṃ khalu prāṇināṃ viṣayān āsevamānānāṃ saṅkalpajanito rāgo gṛhyate, saṅkalpaś ca pūrvānubhūtaviṣayānucintanayoniḥ/ tenānumīyate jātasyāpi pūrvānubhūtārthacintanakṛto rāga iti/ ātmotpādādhikaraṇāt tu rāgotpattir bhavantī saṅkalpād anyasmin rāgakāraṇe sati vācyā kāryadravyaguṇavat/ na cātmotpādaḥ siddho nāpi saṅkalpād anyad rāgakāraṇam asti/

% nāpi saṅkalpād anyad rāgakāraṇam asti/] p.751
tasmād ayuktaṃ saguṇadravyotpattivat tayor utpattir iti/
athāpi saṅkalpād anyad rāgakāraṇaṃ dharmādharmalakṣaṇam adṛṣṭam upādīyate, tathāpi pūrvaśarīrayogo 'pratyākhyeyaḥ/ tatra hi tasya nirvṛttiḥ nāsmin janmani/
tanmayatvād rāga iti/ viṣayābhyāsaḥ khalv ayaṃ bhāvanāhetuḥ tanmayatvam ucyate iti/ jātiviśeṣāc ca rāgaviśeṣa iti/ karma khalv idaṃ jātiviśeṣanirvartakaṃ tādarthyāt tācchabdyaṃ vijñāyate/ tasmād anupapannaṃ saṅkalpād anyad rāgakāraṇam iti//26//


_____________________________________________________________________


********************** NySBh_3,1.27 **********************


% p.752
anādiś cetanasya śarīrayoga ity uktam, svakṛtakarmanimittaṃ cāsya śarīraṃ sukhaduḥkhādhiṣṭhānam/ tat parīkṣyate --- kiṃ ghrāṇādivad ekaprakṛtikam uta nānāprakṛtīti/ kutaḥ saṃśayaḥ? vipratipatteḥ saṃśayaḥ/ pṛthivyādīni bhūtāni saṅkhyāvikalpena śarīraprakṛtir iti pratijānata iti/ kiṃ tatra tattvam?

% p.753

NyS_3,1.27: pārthivaṃ guṇāntaropalabdheḥ ||

tatra mānuṣaṃ pārthivam/ kasmāt? guṇāntaropalabdheḥ/ gandhavatī pṛthivī gandhavac ca śarīram/ abādīnām agandhatvāt tatprakṛtyagandhaṃ syāt/ na tv idam abādibhir asampṛktayā pṛthivyārabdhaṃ ceṣṭendriyārthāśrayabhāvena kalpate ity ataḥ pañcānāṃ bhūtānāṃ saṃyoge sati śarīraṃ bhavati/ bhūtasaṃyogo hi mithaḥ pañcānāṃ na niṣiddha iti/ āpyataijasavāyavyāni lokāntare śarīrāṇi teṣv api bhūtasaṃyogaḥ puruṣārthatantra iti/ sthālyādidravyaniṣpattāv api niḥsaṃśayo nābādisaṃyogam antarena niṣpattir iti//27//


_____________________________________________________________________


********************** NySBh_3,1.28-30 **********************


% p.754

NyS_3,1.28: pārthivāpyataijasaṃ tadaguṇopalabdheḥ ||

NyS_3,1.29: niḥśvāsocchvāsopalabdheś cāturbhautikam ||

NyS_3,1.30: gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikam ||

ta ime sandigdhā hetava ity upekṣitavān sūtrakāraḥ/ kathaṃ sandigdhāḥ? sati ca prakṛtibhāve bhūtānāṃ dharmopalabdhir asati ca saṃyogāpratiṣedhāt sannihitānām iti, yathā sthālyām udakatejovāyvākāśānām iti/ tad idam anekabhūtaprakṛti śarīram agandham arasam arūpam asparśaṃ ca prakṛtyanuvidhānāt syāt,

% -m arūpam asparśaṃ ca prakṛtyanuvidhānāt syāt,] p.755
na tv idam itthambhūtam/ tasmāt ``pārthivaṃ guṇāntaropalabdheḥ''//28-29-30//



_____________________________________________________________________


********************** NySBh_3,1.31 **********************


% p.756

NyS_3,1.31: śrutiprāmāṇyāc ca ||

``sūryaṃ te cakṣurgacchatād'' ity atra mantre ``pṛthivīṃ te śarīram'' iti śrūyate/ tad idaṃ prakrtau vikārasya pralayābhidhānam iti/

% prakrtau vikārasya pralayābhidhānam iti/] p.757
``sūryaṃ te cakṣuḥ spṛṇomi'' ity atra mantrāntare ``pṛthivīṃ te śarīraṃ spṛṇomīti'' śrūyate/ seyaṃ kāraṇād vikārasya spṛtir abhidhīyata iti/ sthālyādiṣu ca tulyajātīyānām ekakāryārambhadarśanād bhinnajātīyānām ekakāryārambhānupapattiḥ//31//


_____________________________________________________________________


********************** NySBh_3,1.32 **********************


athedānīm indriyāṇi prameyakrameṇa vicāryante --- kim āvyaktikāny āhosvid bhautikānīti/

% -nīti/] p.758
kutaḥ saṃśayaḥ? ---

NyS_3,1.32: kṛṣṇasāre saty upalambhād vyatiricya copalambhāt saṃśayaḥ ||

kṛṣṇasāraṃ bhautikam, tasminn anupahate rūpopalabdhiḥ upahate cānupalabdhir iti/ vyatiricya kṛṣṇasāram avasthitasya viṣayasya upalambho na kṛṣṇasāraprāptasya/ na cāprāpyakāritvam indriyāṇām, tad idam abhautikatve vibhutvāt sambhavati/ evam ubhayadharmopalabdheḥ saṃśayaḥ//32//

% -palabdheḥ saṃśayaḥ//32//] p.759


_____________________________________________________________________


********************** NySBh_3,1.33 **********************


% p.760
abhautikānīty āha/ kasmāt?

NyS_3,1.33: mahadaṇugrahaṇāt ||

mahad iti mahattaraṃ mahattamaṃ copalabhyate yathā nyagrodhaparvatādi/ aṇv iti aṇutaram aṇutamaṃ ca gṛhyate yathā nyagrodhadhānādi/ tadubhayam upalabhyamānaṃ cakṣuṣo bhautikatvaṃ bādhate/ bhautikaṃ hi yāvat tāvad eva vyāpnoti/ abhautikaṃ tu vibhutvāt sarvavyāpakam iti//33//


_____________________________________________________________________


********************** NySBh_3,1.34 **********************


% p.762
na mahadaṇugrahaṇamātrād abhautikatvaṃ vibhutvaṃ cendriyāṇāṃ śakyaṃ pratipattum/ idaṃ khalu ---

NyS_3,1.34: raśmyarthasannikarṣaviśeṣāt tadgrahaṇam ||

tayor mahadaṇvor grahaṇaṃ cakṣūraśmer arthasya ca sannikarṣaviśeṣād bhavati yathā pradīparaśmer arthasya ceti/

% -r arthasya ceti/] p.763
raśmyarthasannikarṣaś cāvaraṇaliṅgaḥ/ cākṣuṣo hi raśmiḥ kuḍyādibhir āvṛtam arthaṃ na prakāśayati yathā pradīparaśmir iti//34//


_____________________________________________________________________


********************** NySBh_3,1.35 **********************


% p.764
āvaraṇānumeyatve satīdam āha ---

NyS_3,1.35: tadanupalabdher ahetuḥ ||

rūpasparśavad dhi tejaḥ, mahattvād anekadravyavattvād rūpavattvāc copalabdhir iti pradīpavat pratyakṣata upalabhyeta cākṣuṣo raśmir yadi syād iti//35//

_____________________________________________________________________


********************** NySBh_3,1.36 **********************


NyS_3,1.36: nānumīyamānasya pratyakṣato 'nupalabdhir abhāvahetuḥ ||


sannikarṣapratiṣedhārthenāvaraṇena liṅgenānumīyamānasya raśmer yā pratyakṣato 'nupalabdhir nāsāv abhāvaṃ pratipādayati yathā candramasaḥ parabhāgasya prthivyāś cādhobhāgasya//36//


_____________________________________________________________________


********************** NySBh_3,1.37 **********************



% p.765

NyS_3,1.37: dravyaguṇadharmabhedāc copalabdhiniyamaḥ ||

bhinnaḥ khalv ayaṃ dravyadharmo guṇadharmaś ca, mahadanekadravyavac ca viṣaktāvayavam āpyaṃ dravyaṃ pratyakṣato nopalabhyate sparśas tu śīto gṛhyate/ tasya dravyasyānubandhād hemantaśiśirau kalpyete tathāvidham eva ca taijasaṃ dravyam anudbhūtarūpaṃ saha rūpeṇa nopalabhyate,

% kalpyete tathāvidham ... nopalabhyate,] p.766
sparśas tv asyoṣṇa upalabhyate tasya dravyasyānubandhād grīṣmavasantau kalpyete//37//


_____________________________________________________________________


********************** NySBh_3,1.38 **********************

yatra tv eṣā bhavati ---

NyS_3,1.38: anekadravyasamavāyād rūpaviśeṣāc ca rūpopalabdhiḥ ||

tatra rūpaṃ ca dravyaṃ ca tadāśrayaḥ pratyakṣata upalabhyate/ rūpaviśeṣas tu yadbhāvāt kvacid rūpopalabdhiḥ yadabhāvāc ca dravyasya kvacid anupalabdhiḥ sa rūpadharmo 'yam udbhava samākhyāta iti/ anudbhūtarūpaś cāyaṃ nāyano raśmiḥ, tasmāt pratyakṣato nopalabhyata iti/

% iti/] p.767
dṛṣṭaś ca tejaso dharmabhedaḥ, udbhūtarūpasparśaṃ pratyakṣaṃ tejo yathā ādityaraśmayaḥ/ udbhūtarūpam anudbhūtasparśaṃ ca pratyakṣaṃ yathā pradīparaśmayaḥ/ udbhūtasparśam anudbhūtarūpam apratyakṣaṃ yathābādisaṃyuktaṃ tejaḥ/ anudbhūtarūpasparśo 'pratyakṣaś cākṣuṣo raśmir iti//38//


_____________________________________________________________________


********************** NySBh_3,1.39 **********************


NyS_3,1.39: karmakāritaś cendriyāṇāṃ vyūhaḥ puruṣārthatantraḥ ||

yathā cetanasyārtho viṣayopalabdhibhūtaḥ sukhaduḥkhopalabdhibhūtaś ca kalpyate tathendriyāṇi vyūḍhāni, viṣayaprāptyarthaś ca raśmeś cākṣuṣasya vyūhaḥ/ rūpasparśānabhivyaktiś ca vyavahāraprakḷptyarthā, dravyaviśeṣe ca pratīghātād āvaraṇopapattir vyavahārārthā/ sarvadravyāṇāṃ viśvarūpo vyūha indriyavat karmakāritaḥ puruṣārthatantraḥ/ karma tu dharmādharmabhūtaṃ cetanasyopabhogārtham iti/

% p.768
avyabhicārāc ca pratīghāto bhautikadharmaḥ/ yaś cātvaraṇopalambhād indriyasya dravyaviśeṣe pratighātaḥ sa bhautikadharmo na bhūtāni vyabhicarati, nābautikaṃ pratighātadharmakaṃ dṛṣṭam iti/ apratighātas tu vyabhicārī bhautikābhautikayoḥ samānatvād iti/
yad api manyeta pratighātād bhautikānīndriyāṇi, apratighātād abhautikānīti prāptam? dṛṣṭaś cāpratighātaḥ kācābhrapaṭalasphaṭikāntaritopalabdheḥ/ tan na yuktam/ kasmāt? yasmād bhautikam api na pratihanyate, kācābhrapaṭalasphaṭikāntaritaprakāśāt pradīparaśmīnām, sthālyādiṣu pācakasya tejaso 'pratighātaḥ//39//


_____________________________________________________________________


********************** NySBh_3,1.40 **********************


% p.769
upapadyate ca anupalabdhiḥ kāraṇabhedāt ---

NyS_3,1.40: madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ ||

yathā ``anekadravyeṇa samavāyād rūpaviśeṣāc copalabdhir'' iti saty upalabdhikāraṇe madhyandinolkāprakāśo nopakabhyate ādityaprakāśenābhibhūtaḥ, evaṃ mahadanekadravyavattvād rūpaviśeṣāc copalabhir iti saty upalabdhikāraṇe cākṣuṣo raśmir nopalabhyate nimittāntarataḥ// tac ca vyākhyātam anudbhūtarūpasparśasya dravyasya pratyakṣato 'nupalabdhir iti//40//


_____________________________________________________________________


********************** NySBh_3,1.41 **********************

atyantānupalabdhiś cābhāvakāraṇam/ yo hi bravīti loṣṭaprakāśo madhyandine ādityaprakāśābhibhavān nopalabhyata iti, tasyaitat syāt?

% p.770

NyS_3,1.41: na, rātrāv apy anupalabdheḥ ||

apy anumānato 'nupalabdher iti/ evam atyantānupalabdher loṣṭaprakāśo nāsti, na tv evaṃ cakṣuṣo raśmir iti//41//


_____________________________________________________________________


********************** NySBh_3,1.42 **********************


upapannarūpā ceyam ---

NyS_3,1.42: bāhyaprakāśānugrahād viṣayopalabdher anabhivyaktito 'nupalabdhiḥ ||

bāhyena prakāśenānugṛhītaṃ cakṣuḥ viṣayagrāhakaṃ tadabhāve 'nupalabdhiḥ/ sati ca prakāśānugrahe śītasparśopalabdhau ca satyāṃ tadāśrayasya dravyasya cakṣuṣā 'grahaṇaṃ rūpasyānudbhūtatvāt,

% prakāśānugrahe ...] p.771
seyaṃ rūpānabhivyaktito rūpāśrayasya dravyasyānupalabdhir dṛṣṭā/ tatra yad uktaṃ ``tadanupalabdher ahetur'' iti etad ayuktam//42//


_____________________________________________________________________


********************** NySBh_3,1.43 **********************

kasmāt punar abhibhavo 'nupalabdhikāraṇaṃ cākṣuṣasya raśmer nocyata iti?

NyS_3,1.43: abhivyaktau cābhibhavāt ||

bāhyaprakāśānugrahanirapekṣatāyāṃ ceti cārthaḥ/ yad rūpam abhivyaktam udbhūtaṃ bāhyaprakāśānugrahaṃ ca nāpekṣate tadviṣayo 'bhibhavaḥ, viparyaye 'bhibhavābhāvāt/ anudbhūtarūpatvāc cānupalabhyamānaṃ bāhyaprakāśānugrahāc copalabhyamānaṃ nābhibhūyata iti/

% -nupalabhyamānaṃ] p.772
evam upapannam asti cākṣuṣo raśmir iti//43//


_____________________________________________________________________


********************** NySBh_3,1.44 **********************


% p.773

NyS_3,1.44: naktañcaranayanaraśmidarśanāc ca ||

dṛśyante hi naktaṃ nayanaraśmayo naktañcarāṇāṃ vṛṣadaṃśaprabhṛtīnām, tena śeṣasyānumānam iti/ jātibhedavad indriyabheda iti cet? dharmabhedamātraṃ cānupapannam āvaraṇasya prātipratiṣedhārthasya darśanād iti//44//


_____________________________________________________________________


********************** NySBh_3,1.45 **********************


% p.774
indriyārthasannikarṣasya jñānakāraṇatvānupapattiḥ/ kasmāt?

NyS_3,1.45: aprāpya grahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ ||

tṛṇādi sarpad dravyaṃ kāce abhrapaṭale vā pratihataṃ dṛṣt'm, avyavahitena sannikṛṣyate vyāhanyate vai prāptir vyavadhāneneti/ yadi ca raśmyarthasannikarṣo grahaṇahetuḥ syāt na vyavahitasya sannikarṣa ity agrahaṇaṃ syāt/ asti ceyaṃ kācābhrapaṭalasphaṭikāntaritopalabdhiḥ sā jñāpayati aprāpyakārīṇīndriyāṇi ata evābhautikāni, prāpyakāritvaṃ hi bhautikadharma iti//45//


_____________________________________________________________________


********************** NySBh_3,1.46 **********************


% p.775

NyS_3,1.46: kuḍyāntaritānupalabdher apratiṣedhaḥ ||

aprāpyakaritve satīndriyāṇāṃ kuḍyāntaritasyānupalabdhir na syāt//46//


_____________________________________________________________________


********************** NySBh_3,1.47 **********************


prāpyakāritve 'pi tu kācābhrapaṭalasphaṭikāntaritopalabdhir na syāt?

NyS_3,1.47: apratīghātāt sannikarṣopapattiḥ ||

na ca kāco 'bhrapaṭalaṃ vā nayanaraśmiṃ viṣṭabhnāti so 'pratihanyamānaḥ sannikṛṣyata iti//47//


_____________________________________________________________________


********************** NySBh_3,1.48 **********************


% p.776
yaś ca manyate na bhautikasyāpratighāta iti tan na ---

NyS_3,1.48: ādityaraśmeḥ sphaṭikāntarite 'pi dāhye .vighātāt ||

ādityaraśmer avighātāt sphaṭikāntarite 'py avighātāt, dāhye 'vighātāt/ avighātād iti ca padābhisambandhād vākyabheda iti/ prativākyaṃ cārthabheda iti/ ādityaraśmiḥ kumbhādiṣu na pratihanyate, avighātāt kumbhastham udakaṃ tapati/ prāptau hi dravyāntaraguṇasya uṣṇasya sparśasya grahaṇaṃ tena ca śītasparśābhibhava iti/ sphaṭikāntarite 'pi prakāśanīye pradīparaśmīnām apratighātaḥ, apratighātāt prāptasya grahaṇam iti/ bharjanakapālādisthaṃ ca dravyam āgneyena tejasā dahyate tatrāvighātāt prāptiḥ, prāptau tu dāho nāprāpyakāri teja iti/

% p.777
avighātād iti ca kevalaṃ padam upādīyate, ko 'yam avighāto nāma? avyuhyamānāvayavena vyavadhāyena dravyeṇa sarvato dravyasyāviṣṭhmbhaḥ kriyāhetor apratibandhaḥ prāpter apratiṣedha iti/ dṛṣṭaṃ hi kalaśaniṣaktānām apāṃ bahiḥ śītasparśasya grahaṇam/ na cendriyeṇāsannikṛṣṭasya dravyasya sparśopalabdhiḥ/ dṛṣṭau ca praspandaparisravau/ tatra kācābhrapaṭalādibhir nayanaraśmer apratighātād vibhidyārthena saha sannikarṣād upapannaṃ grahaṇam iti//48//


_____________________________________________________________________


********************** NySBh_3,1.49 **********************


% p.778

NyS_3,1.49: netaretaradharmaprasaṅgāt ||

kācābhrapaṭalādivad vā kuḍyādibhir apratighātaḥ, kuḍyādivad vā kācābhrapaṭalādibhiḥ pratighāta iti prasajyate, niyame kāraṇaṃ vācyam iti//49//


_____________________________________________________________________


********************** NySBh_3,1.50 **********************


NyS_3,1.50: ādarśodakayoḥ prasādasvābhāvyād rūpopalabdhivat tadupalabdhiḥ ||

ādarśodakayoḥ prasādo rūpaviśeṣaḥ svo dharmo niyamadarśanāt, prasādasya vā svo dharmo rūpopalambhanam/ yathā ādarśapratihatasya parāvṛttasya nayanaraśmeḥ svena mukhena sannikarṣe sati svamukhopalambhanaṃ pratibimbagrahaṇākhyam ādarśarūpānugrahāt tannimittaṃ bhavati,

% -karṣe sati ...] p.779
ādarśarūpopaghāte tadabhāvāt, kuḍyādiṣu ca pratibimbagrahaṇaṃ na bhavati evaṃ kācābhrapaṭalādibhir avighātaś cakṣūraśmeḥ kuḍyādibhiś ca pratighāto dravyasvabhāvaniyamād iti//50//


_____________________________________________________________________


********************** NySBh_3,1.51 **********************


NyS_3,1.51: dṛṣṭānumitānāṃ hi niyogapratiṣedhānupapattiḥ ||

pramāṇasya tattvaviṣayatvāt/ na khalu bhoḥ parīkṣamāṇena dṛṣṭānumitā arthāḥ śakyā niyoktum evaṃ bhavateti,

% niyoktum evaṃ bhavateti,] p.780
nāpi pratiṣeddhum evaṃ na bhavateti/ na hīdam upapadyate rūpavad gandho 'pi cākṣuṣo bhavatv iti, gandhavad vā rūpaṃ cākṣuṣaṃ mā bhūd iti, agnipratipattivat dhūmenodakapratipattir api bhavatv iti, udakāpratipattivad vā dhūmenāgnipratipattir api mā bhūd iti/ kiṃ kāraṇam? yathā khalv arthā bhavanti ya eṣāṃ svo bhāvaḥ svo dharma iti tathābhūtāḥ pramāṇena pratipadyanta iti/ tathābhūtaviṣayakaṃ hi pramāṇam iti/ imau khalu niyogapratiṣedhau bhavatā deśitau kācābhrapaṭalādivad vā kuḍyādibhir apratighāto bhavatu kuḍyādivad vā kācābhrapaṭalādibhir apratighāto mā bhūd iti/ na, dṛṣṭānumitāḥ khalv ime dravyadharmāḥ, pratighātāpratighātayor hy upalabdhī vyavasthāpike/ vyavahitānupalabdhyānumīyate kuḍyādibhiḥ pratighātaḥ, vyavahitopalabdhyānumīyate kācābhrapaṭalādibhir apratighāta iti//51//


_____________________________________________________________________


********************** NySBh_3,1.52 **********************


% p.781
athāpi khalv ekam idam indriyaṃ bahūnīndriyāṇi vā? kutaḥ saṃśayaḥ?

NyS_3,1.52: sthānānyatve nānātvād avayavinānāsthānatvāc ca saṃśayaḥ ||

bahūni dravyāṇi nānāsthānāni dṛśyante, nānāsthānaś ca sann eko 'vayavī ceti/ tenendriyeṣu bhinnasthāneṣu saṃśaya iti//52//

_____________________________________________________________________


********************** NySBh_3,1.53 **********************


% p.783
ekam indriyam ---

NyS_3,1.53: tvag avyatirekāt ||

tvag ekam indriyam ity āha/ kasmāt? avyatirekāt/ na tvacā kiñcid indriyādhiṣṭhānaṃ na prāptam, na cāsatyāṃ tvaci kiñcid viṣayagrahaṇaṃ bhavati, yayā satvendriyasthānāni vyāptāni yasyāṃ ca satyāṃ viṣayagrahaṇaṃ bhavati sā tvag ekam indriyam iti/
nendriyāntarārthānupalabdheḥ/ sparśopalabdhilakṣaṇāyāṃ satyāṃ tvaci gṛhyamāṇe tvagindriyeṇa sparśe indriyāntarārthā rūpādayo na gṛhyante andhādibhiḥ/ na sparśagrāhakāt indriyād indriyāntaram astīti sparśavad andhādibhir gṛhyeran rūpādayaḥ, na ca gṛhyante tasmān naikam indriyaṃ tvag iti/

% p.784
tvagavayavaviśeṣeṇa dhūmopalabdhivat tadupalabdhiḥ/ yathā tvaco 'vayavaviśeṣaḥ kaścic cakṣuṣi sannikṛṣṭo dhūmasparśaṃ gṛhṇāti nānyaḥ, evaṃ tvaco 'vayavaviśeṣā rūpādigrāhakās teṣām upaghātād andhādibhir na gṛhyante rūpādaya iti/ vyāhatatvād ahetuḥ/ tvagavyatirekād ekam indriyam ity uktvā ``tvag avayavaviśeṣeṇa dhūmopalabdhivad rūpādyupalabdhir'' ity ucyate/ evaṃ ca sati nānābhūtāni viṣayagrāhakāṇi viṣayavyavasthānāt tadbhāve viṣayagrahaṇasya bhāvāt tadupaghāte cābhāvāt, tathā ca pūrvo vāda uttareṇa vādeṇa vyāhanyata iti/
sandigdhaś cāvyatirekaḥ/ pṛthivyādibhir api bhūtair indriyādhiṣṭhānāni vyāptāni, na ca teṣv asatsu viṣayagrahaṇaṃ bhavatīti/ tasmān na tvag anyad vā sarvaviṣayam ekam indriyam iti//53//


_____________________________________________________________________


********************** NySBh_3,1.54 **********************


% p.785

NyS_3,1.54: na yugapadarthānupalabdheḥ ||

ātmā manasā sambadhyate, mana indriyeṇa, indriyaṃ sarvārthaiḥ sannikṛṣṭam iti, ātmendriyamanorthasannikarṣebhyo yugapad grahaṇāni syuḥ/ na ca yugapad rūpādayo gṛhyante tasmān naikam indriyaṃ sarvaviṣayam astīti/ asāhacaryāc ca viṣayagrahaṇānāṃ naikam indriyaṃ sarvaviṣayakam, sāhacarye hi viṣayagrahaṇānām andhādyanupapattir iti//54//


_____________________________________________________________________


********************** NySBh_3,1.55 **********************


% p.786

NyS_3,1.55: vipratiṣedhāc ca na tvag ekā ||

na khalu tvag ekam indriyaṃ vyāghātāt --- tvacā rūpāṇy aprāptāni gṛhyanta ity aprāpyakāritve sparśādiṣv apy evaṃ prasaṅgaḥ/ sparśādīnāṃ ca prāptānāṃ grahaṇād rūpādīnāṃ prāptānāṃ grahaṇam iti prāptam/

% p.787
prāpyāprāpyakāritvam iti cet? āvaraṇānupapatter viṣayamātrasya grahaṇam/ athāpi manyeta prāptāḥ sparśādayas tvacā gṛhyante rūpāṇi tv aprāptānīti? evaṃ sati nāsty āvaraṇam, āvaraṇānupapatteś ca rūpamātrasya grahaṇaṃ vyavahitasya cāvyavahitasya ceti/ dūrāntikānuvidhānaṃ ca rūpopalabdhyanupalabdhyor na syāt/ aprāptaṃ tvacā gṛhyate rūpam iti dūre rūpasyāgrahaṇam antike ca grahaṇam ity etan na syād iti//55//


_____________________________________________________________________


********************** NySBh_3,1.56 **********************


pratiṣedhāc ca nānātvasiddhau sthāpanāhetur apy upādīyate ---

NyS_3,1.56: indriyārthapañcatvāt ||

arthaḥ prayojanam, tat pañcavidham indriyāṇām, sparśanenendriyeṇa sparśagrahaṇe sati na tenaiva rūpaṃ gṛhyata iti rūpagrahaṇaprayojanaṃ cakṣur anumīyate/

% tenaiva rūpaṃ gṛhyata iti rūpagrahaṇaprayojanaṃ cakṣur anumīyate/] p.788
sparśarūpagrahaṇe ca tābhyām eva na gandho gṛhyata iti gandhagrahaṇaprayojanaṃ ghrāṇam anumīyate/ trayāṇāṃ grahaṇe na tair eva raso gṛhyata iti rasagrahaṇaprayojanaṃ rasanam anumīyate/ na ca caturṇāṃ grahaṇe tair eva śabdaḥ śrūyata iti śabdagrahaṇaprayojanaṃ śrotram anumīyate/ evam indriyaprayojanasyānitaretarasādhanasādhyatvāt pañcaivendriyāṇi//56//



_____________________________________________________________________


********************** NySBh_3,1.57 **********************


% p.789

NyS_3,1.57: na, tadarthabahutvāt ||

na khalv indriyārthapañcatvāt pañcendriyāṇīti sidhyati/ kasmāt? teṣām arthānāṃ bahutvāt/ bahavaḥ khalv ime indriyārthāḥ, sparśās tāvat śītoṣnānuṣṇāśītā iti/ rūpāṇi śuklaharitādīni/ gandhā iṣṭāniṣṭopekṣaṇīyāḥ/ rasāḥ kaṭukādayaḥ, śabdā varṇātmāno dhvanimātrāś ca bhinnāḥ/ tad yasyendriyārthapañcatvāt pañcendriyāṇi tasyendriyārthabahutvād bahūni indriyāṇi prasajyanta iti//57//


_____________________________________________________________________


********************** NySBh_3,1.58 **********************


NyS_3,1.58: gandhatvādyavyatirekād gandhādīnām apratiṣedhaḥ ||

gandhatvādibhiḥ svasāmānyaiḥ kṛtavyavasthānāṃ gandhādīnāṃ yāni gandhādigrahaṇāni tāny asamānasādhanasādhyatvād grāhakāntarāṇi na prayojayanti/ arthasamūho 'numānamukto nārthaikadeśaḥ/

% -mukto nārthaikadeśaḥ/] p.790
arthaikadeśaṃ cāśritya viṣayapañcatvamātraṃ bhavān pratiṣedhati tasmād ayukto 'yaṃ pratiṣedha iti/
kathaṃ punar gandhatvādibhiḥ svasāmānyaiḥ kṛtavyavasthā gandhādaya iti? sparśaḥ khalv ayaṃ trividhaḥ śīta uṣṇo 'nuṣṇāśītaś ca sparśatvena svasāmānyena saṃgṛhītaḥ/ gṛhyamāṇe ca śītasparśe noṣṇasyānuṣṇāśītasya vā sparśasya grahaṇaṃ grāhakāntaraṃ prayojayati sparśabhedānām ekasādhanasādhyatvād yenaiva śītasparśo gṛhyate tenaivetarāv apīti/ evaṃ gandhatvena gandhānām, rūpatvena rūpāṇām, rasatvena rasānām, śabdatvena śabdānām iti/ gandhādigrahaṇāni punar asamānasādhanasādhyatvād grāhakāntarāṇāṃ prayojakāni/ tasmād upapannam indriyārthapañcatvāt pañcendriyāṇīti//58//


_____________________________________________________________________


********************** NySBh_3,1.59 **********************

yadi sāmānyaṃ saṅgrāhakam, prāptam indriyāṇām ---

NyS_3,1.59: viṣayatvāvyatirekād ekatvam ||

viṣayatvena hi sāmānyena gandhādayaḥ saṅgṛhītā iti//59//


_____________________________________________________________________


********************** NySBh_3,1.60 **********************


% p.791

NyS_3,1.60: na, buddhilakṣaṇādhiṣṭhānagatyākṛtijñātipañcatvebhyaḥ ||

na khalu viṣayatvena sāmānyena kṛtavyavasthā viṣayā grāhakāntaranirapekṣā ekasādhanagrāhyā anumīyante, anumīyante ca pañca gandhādayo gandhatvādibhiḥ svasāmānyaiḥ kṛtavyavasthā indriyāntaragrāhyāḥ, tasmād asambaddham etat/ ayam eva cārtho 'nūdyate buddhilakṣaṇapañcatvād iti/
buddhaya eva lakṣaṇāni viṣayagrahaṇaliṅgatvāt indriyāṇām, tad etat ``indriyārthapañcatvāt'' ity etasmin sūtre kṛtabhāṣyam iti/ tasmād buddhilakṣaṇapañcatvāt pañcendriyāṇi/

% p.792
adhiṣṭhānāny api khalu pañcendriyāṇām, sarvaśarīrādhiṣṭhānaṃ sparśanaṃ sparśagrahaṇaliṅgam, kṛṣṇasārādhiṣṭhānaṃ cakṣuḥ bahirniḥsṛtaṃ rūpagrahaṇaliṅgam, nāsādhiṣṭhānaṃ ghrāṇam, jihvādhiṣṭhānaṃ rasanam, karṇacchidrādhiṣṭhānaṃ śrotram, gandharasarūpasparśaśabdagrahaṇaliṅgatvād iti/
gatibhedād apīndriyabhedaḥ/ kṛṣṇasāropanibaddhaṃ cakṣur bahirniḥsṛtya rūpādhikaraṇāni dravyāṇi prāpnoti/ sparśanādīni tv indriyāṇi viṣayā evāśrayopasarpaṇāt pratyāsīdanti/ santānavṛttyā śabdasya śrotrapratyāsattir iti/
ākṛtiḥ khalu parimāṇam iyattā sā pañcadhā/ svasthānamātrāṇi ghrāṇarasanasparśanāni viṣayagrahaṇenānumeyāni/ cakṣuḥ kṛṣṇasārāśrayaṃ bahirniḥsṛtaṃ viṣayavyāpi/ śrotraṃ nānyad ākāśāt, tac ca vibhu śabdamātrānubhavānumeyaṃ puruṣasaṃskāropagrahaṇāc cādhiṣṭhānaniyamena śabdasya vyañjakam iti/

% p.793
jātir iti yoniṃ pracakṣate/ pañca khalv indriyayonayaḥ pṛthivyādīni bhūtāni, tasmāt prakṛtipañcatvād api pañcendriyāṇīti siddham//60//


_____________________________________________________________________


********************** NySBh_3,1.61 **********************

kathaṃ punar jñāyate bhūtaprakṛtīnīndriyāṇi nāvyaktaprakṛtīnīti?

NyS_3,1.61: bhūtaguṇaviśeṣopalabdhes tādātmyam ||

dṛṣṭo hi vāyvādīnāṃ bhūtānāṃ guṇaviśeṣābhivyaktiniyamaḥ/ vāyuḥ sparśavyañjakaḥ, āpo rasavyañjikāḥ, tejo rūpavyañjakam, pārthivaṃ kiñcid dravyaṃ kasyacid dravyasya gandhavyañjakam/ asti cāyam indriyāṇāṃ bhūtaguṇaviśeṣopalabdhiniyamaḥ tena bhūtaguṇaviśeṣopalabdher manyāmahe bhūtaprakṛtīnīndriyāṇi nāvyaktaprakṛtīnīti//61//


_____________________________________________________________________


********************** NySBh_3,1.62 **********************


% p.795
gandhādayaḥ pṛthivyādiguṇā ity uddiṣṭam uddeśaś ca pṛthivyādīnām ekaguṇatve cānekaguṇatve ca samāna ity ata āha ---

NyS_3,1.62: gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ ||


_____________________________________________________________________


********************** NySBh_3,1.63 **********************


NyS_3,1.63: aptejovāyūnāṃ pūrvaṃ pūrvam apohyākāśasyottaraḥ ||

sparśaparyantānām iti vibhaktivipariṇāmaḥ/ ākāśasyottaraḥ śabdaḥ sparśaparyantebhya iti/

% iti/] p.796
kathaṃ tarhi tarabnirdeśaḥ? svatantraviniyogasāmarthyāt/ tenottaraśabdasya parārthābhidhānaṃ vijñāyate/ uddeśasūtre hi sparśaparyantebhyaḥ paraḥ śabda iti/ tantraṃ vā sparśasya vivakṣitatvāt --- sparśaparyanteṣu niyukteṣu yo 'nyas taduttaraḥ śabda iti//62-63//


_____________________________________________________________________


********************** NySBh_3,1.64 **********************


% p.797

NyS_3,1.64: na sarvaguṇānupalabdheḥ ||

nāyaṃ guṇaniyogaḥ sādhuḥ/ kasmāt? yasya bhūtasya ye guṇā na te tadātmakenendriyeṇa sarve upalabhyante/ pārthivena hi ghrāṇena sparśaparyantā na gṛhyante gandha eva eko gṛhyate evaṃ śeṣeṣv apīti//64//


_____________________________________________________________________


********************** NySBh_3,1.65 **********************

kathaṃ tarhīme guṇā viniyoktavyā iti?

NyS_3,1.65: ekaikaśyenottarottaraguṇasadbhāvād uttarottarāṇāṃ tadanupalabdhiḥ ||

gandhādīnām ekaiko yathākramaṃ pṛthivyādīnām ekaikasya guṇaḥ, ataḥ ``tadanupalabdhiḥ'' teṣāṃ tayoḥ tasya cānupalabdhiḥ ---

% teṣāṃ tayoḥ tasya cānupalabdhiḥ ---] p.798
ghrāṇena rasarūpasparśānāṃ rasanena rūpasparśayoḥ cakṣuṣā sparśasyeti/
kathaṃ tarhy anekaguṇāni bhūtāni gṛhyanta iti?
saṃsargāc cānekaguṇagrahaṇam/ abādisaṃsargāc ca pṛthivyāṃ rasādayo gṛhyante evaṃ śeṣeṣv apīti//65//


_____________________________________________________________________


********************** NySBh_3,1.66 **********************


% p.799
niyamas tarhi na prāpnoti saṃsargasyāniyamāt caturguṇā pṛthivī triguṇā āpo dviguṇaṃ teja ekaguṇo vāyur iti/ niyamaś copapadyate/ katham?

NyS_3,1.66: viṣṭaṃ hy aparaṃ pareṇa ||

pṛthivyādīnāṃ pūrvapūrvam uttareṇottareṇa viṣṭam ataḥ saṃsarganiyama iti/ tac caitad bhūtasṛṣṭau veditavyaṃ naitarhīti//66//


_____________________________________________________________________


********************** NySBh_3,1.67 **********************


% p.800

NyS_3,1.67: na pārthivāpyayoḥ pratyakṣatvāt ||

neti trisūtrīṃ pratyācaṣṭe/ kasmāt? pārthivasya dravyasyāpy asya ca pratyakṣaṭvāt/ mahatvānekadravyatvād rūpāc copalabdhir iti taijasam eva dravyaṃ pratyakṣaṃ syāt na pārthivam āpyaṃ vā rūpābhāvāt/ taijasavat tu pārthivāpyayoḥ pratyakṣatvāt na saṃsargād anekaguṇagrahaṇaṃ bhūtānām iti/ bhūtāntararūpakṛtaṃ ca pārthivāpyayoḥ pratyakṣatvaṃ bruvataḥ pratyakṣo vāyuḥ prasajyate niyame vā kāraṇam ucyatām iti/

% p.801
rasayor vā pārthivāpyayoḥ pratyakṣatvāt --- pārthivo rasaḥ ṣaḍvidhaḥ, āpyo madhura eva; na caitat saṃsargād bhavtitum arhati/ rūpayor vā pārthivāpyayoḥ pratyakṣatvāt taijasarūpānugṛhītayoḥ, saṃsarge hi vyañjakam eva rūpaṃ na vyaṅgyam astīti/ ekānekavidhatve ca pārthivāpyayoḥ pratyakṣatvād rūpayoḥ/ pārthivaṃ haritalohitapītādyanekavidhaṃ rūpam, āpyaṃ tu śuklam aprakāśakam, na caitad ekaguṇānāṃ saṃsarge saty upapadyata iti/ udāharaṇamātraṃ caitat, ataḥ paraṃ prapañcaḥ /
sparśayor vā pārthivataijasayoḥ pratyakṣatvāt/ pārthivo 'nuṣnāśītaḥ sparśaḥ, uṣṇas taijasaḥ pratyakṣaḥ, na caitad ekaguṇānām anuṣṇāśītasparśena vāyunā saṃsargeṇopapadyata iti/
atha vā pārthivāpyayor dravyayor vyvasthitaguṇayoḥ pratyakṣatvāt/ caturguṇaṃ pārthivaṃ dravyaṃ triguṇam āpyaṃ pratyakṣam, tena tatkāraṇam anumīyate tathābhūtam iti/ tasya kāryaṃ liṅgaṃ kāraṇabhāvād dhi kāryabhāva iti/ evaṃ taijasavāyavyayor dravyayoḥ pratyakṣatvād guṇavyavasthāyāḥ tatkāraṇe dravye vyavasthānumānam iti/
dṛṣṭaś ca vivekaḥ pārthivāpyayoḥ pratyakṣatvāt/ pārthivaṃ dravyam abādibhir viyuktaṃ pratyakṣato gṛhyate,

% gṛhyate,] p.802
āpyaṃ ca parābhyām, taijasaṃ ca vāyunā, na caikaikaguṇaṃ gṛhyata iti/ niranumānaṃ tu ``viṣṭaṃ hy aparaṃ pareṇa'' ity etad iti/ nātra liṅgam anumāpakaṃ gṛhyata iti yenaitad evaṃ pratipadyemahi/
yac coktaṃ viṣṭaṃ hy aparaṃ pareṇeti bhūtasṛṣṭau veditavyaṃ na sāmpratam iti niyamakāraṇābhāvād ayuktam/ dṛṣṭaṃ ca sāmpratam aparaṃ pareṇa viṣṭam iti, vāyunā ca viṣṭaṃ teja iti/ viṣṭatvaṃ saṃyogaḥ, sa ca dvayoḥ samānaḥ, vāyunā ca viṣṭatvāt sparśavat tejo na tu tejasā viṣṭatvād rūpavān vāyur iti niyamakāraṇaṃ nāstīti/ dṛṣṭaṃ ca taijasena sparśena vāyavyasya sparśasyābhibhavād agrahaṇam iti, na ca tenaiva tasyābhibhava iti//67//


_____________________________________________________________________


********************** NySBh_3,1.68 **********************

tad evaṃ nyāyaviruddhaṃ pravādaṃ pratiṣidhya ``na sarvaguṇānupalabdher'' iti coditaṃ samādhīyate ---

NyS_3,1.68: pūrvapūrvaguṇotkarṣāt tat tat pradhānam ||

tasmān na sarvaguṇopalabdhiḥ, ghrāṇādīnāṃ pūrvaṃ pūrvaṃ gandhāder guṇasyotkarṣāt tat tat pradhānam/ kā pradhānatā? viṣayagrāhakatvam/ ko guṇotkarṣaḥ? abhivyaktau samarthatvam/ yathā bāhyānāṃ pārthivāpyataijasānāṃ dravyāṇāṃ caturguṇatriguṇadviguṇānāṃ na sarvaguṇavyañjakatvaṃ gandharasarūpotkarṣāt tu yathākramaṃ gandharasarūpavyañjakatvam,
% bāhyānāṃ ...] p.803
evaṃ ghrāṇa rasanacakṣuṣā.ṃ caturguṇatriguṇadviguṇānāṃ na sarvaguṇagrāhakatvam, gandharasarūpotkarṣāt tu yathākramaṃ gandharasarūpagrāhakatvam/ tasmād ghrāṇādibhir na sarveṣāṃ guṇānām upalabdhir iti/
yas tu pratijānīte gandhaguṇatvād ghrāṇaṃ gandhasya grāhakam evaṃ rasanādiṣv apīti, tasya yathāguṇayogaṃ ghrāṇādibhir guṇagrahaṇaṃ prasajyata iti//68//


_____________________________________________________________________


********************** NySBh_3,1.69 **********************

% p.804
kiṃkṛtaṃ punar vyavasthānam --- kiñcit pārthivam indriyaṃ na sarvāṇi, kānicid āpyataijasavāyavyāni indriyāṇi na sarvāṇīti?

NyS_3,1.69: tadvyavasthānaṃ tu bhūyastvāt ||

arthanirvṛttisamarthasya pravibhaktasya dravyasya saṃsargaḥ puruṣasaṃskārakārito bhūyastvam/ dṛṣṭo hi prakarṣe bhūyastvaśabdaḥ, yathā prakṛṣṭo viṣayo bhūyān ity ucyate/ yathā pṛthagarthakriyāsamarthāni puruṣasaṃskāravaśād viṣauṣadhimaṇiprabhṛtīni dravyāṇi nirvartyante, na sarvaṃ sarvārtham; evaṃ pṛthagviṣayagrahaṇasamarthāni ghrāṇādīni nirvartyante na sarvaviṣayagrahaṇasamarthānīti//69//


_____________________________________________________________________


********************** NySBh_3,1.70 **********************


% p.805
svaguṇān nopalabhanta indriyāṇi/ kasmād iti cet?

NyS_3,1.70: saguṇānām indriyabhāvāt ||

svān gandhādīn nopalabhante ghrāṇādīni/ kena kāraṇeneti cet? svaguṇaiḥ saha ghrāṇādīnām indriyabhāvāt/ ghrāṇaṃ svena gandhena samānārthakāriṇā saha bāhyaṃ gandhaṃ gṛhṇāti tasya svagandhagrahaṇaṃ sahakārivaikalyān na bhavati, evaṃ śeṣāṇām api//70//


_____________________________________________________________________


********************** NySBh_3,1.71 **********************


yadi punar gandhaḥ sahakārī ca syād ghrāṇasya grāhyaś cety ata āha ---

NyS_3,1.71: tenaiva tasyāgrahaṇāc ca ||

% p.806
na guṇopalabdhir indriyāṇām/ yo brūte --- yathā bāhyaṃ dravyaṃ cakṣuṣā (corr.; cakṣaṣā, ed.) gṛhyate tathā tenaiva cakṣuṣā tad eva cakṣur gṛhyatām iti, tādṛṅ idam; tulyo hy ubhayatra pratipattihetvabhāva iti//71//


_____________________________________________________________________



********************** NySBh_3,1.72 **********************


NyS_3,1.72: na śabdaguṇopalabdheḥ ||

svaguṇān nopalabhanta indriyāṇīti etan na bhavati/ upalabhyate hi svaguṇaḥ śabdaḥ śrotreṇeti//72//


_____________________________________________________________________


********************** NySBh_3,1.73 **********************


% p.807

NyS_3,1.73: tadupalabdhir itaretaradravyaguṇavaidharmyāt ||

na śabdena guṇena saguṇam ākāśam indriyaṃ bhavati/ na śabdaḥ śabdasya vyañjakaḥ, na ca ghrāṇādīnāṃ svaguṇagrahaṇaṃ pratyakṣam, nāpy anumīyate/ anumīyate tu śrotreṇākāśena śabdasya grahaṇam, śabdaguṇatvaṃ ca ākāśasyeti/ pariśeṣaś cānumānaṃ veditavyam/ ātmā tāvat śrotā na karaṇam, manasaḥ śrotratve badhiratvābhāvaḥ, pṛthivyādīnāṃ ghrāṇādibhāve sāmarthyam, śrotrabhāve cāsāmarthyam/

% sāmarthyam, śrotrabhāve cāsāmarthyam/] p.808
asti cedaṃ śrotram ākāśaṃ ca śiṣyate, pariśeṣād ākāśaṃ śrotram iti//73//

iti śrīvātsyāyanīye nyāyabhāṣye tṛtīyādhyāyasyādyam āhnikam//




% p.809
atha tṛtīyādhyāyāsya dvitīyam āhnikam


_____________________________________________________________________


********************** NySBh_3,2.1 **********************


parīkṣitānīndriyāṇy arthāś ca, buddher idānīṃ parīkṣākramaḥ, sā kim anityā nityā veti/ kutaḥ saṃśayaḥ?

NyS_3,2.1: karmākāśasādharmyāt saṃśayaḥ ||

asparśavattvaṃ tābhyāṃ samāno dharma upalabhyate buddhau, viśeṣaś copajanāpāyadharmavattvam, viparyayaś ca yathāsvam anityanityayos tasyāṃ buddau nopalabhyate, tena saṃśaya iti//1//


_____________________________________________________________________


********************** NySBh_3,2.2 **********************

anupapannarūpaḥ khalv ayaṃ saṃśayaḥ/ sarvaśarīriṇāṃ hi pratyātmavedanīyā anityā buddhiḥ sukhādivat/

% sukādivat] p.810
bhavati ca saṃvittiḥ --- jñāsyāmi jānāmi ajñāsiṣam iti/ na copajanāpāyāv antareṇa traikālyavyāktiḥ, tataś ca traikālyavyakter anityā buddhir ity etat śiddham/ pramāṇasiddhaṃ cedaṃ śāstare 'py uktam --- `indriyārthasannikarṣotpannam', `yugapaj jñānānutpattir manaso liṅgam ityevamādi/ tasmāt saṃśayaprakriyānupapattir iti/
dṛṣṭipravādopālambhārthan tu prakaraṇam/ evaṃ hi paśyantaḥ pravadanti sāṅkhyāḥ --- puruṣasyāntaḥkaraṇabhūtā nityā buddhir iti/ sādhanaṃ ca pracakṣate ---

% p.811

NyS_3,2.2: viṣayapratyabhijñānāt ||

kiṃ punar idaṃ pratyabhijñānam? yaṃ pūrvam ajñāsiṣam arthaṃ tam imaṃ jānāmīti jñānyoḥ samāne 'rthe pratisandhijñānaṃ pratyabhijñānam, etac cāvasthitāyā buddher upapannam/ nānātve tu buddhibhedeṣūtpannāpavargiṣu pratyabhijñānānupapattiḥ nānyajñātam anyaḥ pratyabhijānātīti//2//


_____________________________________________________________________


********************** NySBh_3,2.3 **********************


NyS_3,2.3: sādhyasamatvād ahetuḥ ||

yathā khalu nityatvaṃ buddheḥ sādhyam evaṃ pratyabhijñānam apīti/ kiṃ kāraṇam? cetanadharmasya karaṇe 'nupapattiḥ/ puruṣadharmaḥ khalv ayaṃ jñānaṃ darśanam upalabdhir bodhaḥ pratyayaḥ adhyavasāya iti/

% adhyavasāya iti] p.812
cetano hi pūrvajñātam arthaṃ pratyabhijānāti, tasyaitasmād dhetor nityatvaṃ yuktam iti/ karaṇacaitanyābhyupagame tu cetanasvarūpaṃ vacanīyaṃ nānirdiṣṭasvarūpam ātmāntaraṃ śakyam astīti pratipattum/ jñānaṃ ced buddher antaḥkaraṇasyābhyupagamyate cetanasyedānīṃ kiṃ svarūpaṃ ko dharmaḥ kiṃ tattvam? jñānena ca buddhau vartamānenāyaṃ cetanaḥ kiṃ karotīti?
cetayate iti cet na, jñānād arthāntaravacanam --- puruṣaś cetayate buddhir jānātīti nedaṃ jñānād arthāntaram ucyate, cetayate jānīte buddhyate paśyati upalabhate ity eko 'yam artha iti/ buddhir jñpayatīti cet addhā --- jānīte puruṣo buddhir jñāpayatīti satyam etat/ evaṃ cābhyupagame jñānaṃ puruṣasyeti siddhaṃ bhavati na buddher antaḥkaraṇasyeti/

%813
pratipuruṣaṃ ca śabdāntaravyavasthāpratijñāne pratiṣedhahetuvacanam/ yaś ca pratijānīte --- kaścit puruṣaś cetayate, kaścid buddhyate, kaścid upalabhate, kaścit paśyatīti; puruṣāntarāṇi khalv imāni cetano boddhopalabdhā draṣṭeti naikasyaite dharmā iti atra kaḥ pratiṣedhahetur iti?
arthasyābheda iti cet samānam/ abhinnārthā ete śabdā iti tatra vyavasthānupapattir ity evaṃ cen manyase, samānaṃ bhavati --- puruṣaś cetayate buddhir jānīte ity atrāpy artho na bhidyate tatrobhayoś cetanatvād anyataralopa iti/ yadi punar budhyate 'nayeti bodhanaṃ buddhiḥ mana evocyate tac ca nityam,

% evocyate tac ca nityam,] p.814
astv etad evam, na tu manaso viṣayapratyabhijñānān nityatvam/ dṛṣṭaṃ hi karaṇabhede jñātur ekatvāt pratyabhijñānaṃ `savyadṛṣṭasyetareṇa pratyabhijñānād' iti/

% p.815
cakṣurvat pradīpavac ca; pradīpāntaradṛṣṭasya pradīpāntareṇa pratyabhijñānam iti/ tasmāj jñātur ayaṃ nityatve hetur iti//3//


_____________________________________________________________________


********************** NySBh_3,2.4 **********************

yac ca manyate buddher avasthitāyā yathāviṣayaṃ vṛttayo jñānāni niścaranti vṛttiś ca vṛttimato nānyeti, tac ca ---

NyS_3,2.4: na, yugapad agrahaṇāt ||

vṛttivṛttimator ananyatve vṛttimato 'vasthānād vṛttīnām avasthānam iti yānīmāni viṣayagrahaṇāni tāny avatiṣṭanta iti yugapad viṣayāṇāṃ grahaṇaṃ prasajyata iti//4//


_____________________________________________________________________


********************** NySBh_3,2.5 **********************


% p.816

NyS_3,2.5: apratyabhijñāne ca vināśaprasaṅgaḥ ||

atīte ca pratyabhijñāne vṛttimān apy atīta ity antaḥkaraṇasya vināśaḥ prasajyate, viparyaye ca nānātvam iti//5//


_____________________________________________________________________


********************** NySBh_3,2.6 **********************

avibhu caikaṃ manaḥ paryāyeṇendriyaiḥ saṃyujyata iti ---

NyS_3,2.6: kramavṛttitvād ayugapad grahaṇam ||

indriyārthānām, vṛttivṛttimator nānātvam iti/

% p.817


_____________________________________________________________________


********************** NySBh_3,2.7 **********************


NyS_3,2.7: apratyabhijñānaṃ ca viṣayāntaravyāsaṅgāt ||

apratyabhijñānam anupalabdhiḥ/ anupalabdhiś ca kasyācid arthasya viṣayāntaravyāsakte manasy upapadyate vṛttivṛttimator nānātvāt, ekatve hi anarthako vyāsaṅga iti//7//



_____________________________________________________________________


********************** NySBh_3,2.8 **********************

vibhutve cāntaḥkaraṇasya paryāyeṇendriyaiḥ saṃyogaḥ ---

NyS_3,2.8: na, gatyabhāvāt ||

prāptānīndriyāṇy antaḥkaraṇeneti prāptyarthasya gamanasyābhāvaḥ/ tatra kramavṛttitvābhāvād ayugapad grahaṇānupapattir iti/

% p.818
gatyabhāvāc ca pratiṣiddhaṃ vibhuno 'ntaḥkaraṇasyāyugapadgrahaṇaṃ na liṅgāntareṇānumīyate iti/ yathā cakṣuṣo gatiḥ pratiṣiddhā sannikṛṣṭaviprakṛṣṭayos tulyakālagrahaṇāt pāṇicandramasor vyavadhānena pratīghāte so'numīyata iti so 'yaṃ nāntaḥ karaṇe vivādo na tasya nityatve/

% karaṇe vivādo na tasya nityatve] p.819
siddhaṃ hi mano 'ntaḥkaraṇaṃ nityaṃ ceti/ kva tarhi vivādaḥ? tasya vibhutve, tac ca pramāṇato 'nupalabdheḥ pratiṣiddham iti/ ekaṃ cāntaḥkaraṇaṃ nānā caitā jñānātmakā vṛttayaḥ, cakṣurvijñānaṃ ghrāṇavijñānaṃ rūpavijñānaṃ gandhavijñānam/ etac ca vṛttivṛttimator ekatve 'nupapannam iti/ puruṣo jānīte nāntaḥkaraṇam iti/ etena viṣayāntaravyāsaṅgaḥ pratyuktaḥ/ viṣayāntaragrahaṇalakṣaṇo viṣayāntaravyāsaṅgaḥ puruṣasya nāntaḥkaraṇasyeti, kenacid indriyeṇa sannidhiḥ kenacid asannidhir ity ayaṃ tu vyāsaṅgo 'nujñāyate manasa iti//8//


_____________________________________________________________________


********************** NySBh_3,2.9 **********************


% p.820
ekam antaḥkaraṇaṃ nānā vṛttaya iti/ saty abhede vṛtter idam ucyate ---

NyS_3,2.9: sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ ||

tasyāṃ vṛttau nānātvābhimānaḥ, yathā dravyāntaropahite sphaṭike anyatvābhimāno nīlo lohita iti; evaṃ viṣayāntaropadhānād iti/

% p.821
na hetvabhāvāt/ sphaṭikānyatvābhimānavad ayaṃ jñāneṣu nānātvābhimāno gauṇo na punar gandhādyanyatvābhimānavad iti hetur nāsti hetvabhāvād anupapanna iti/ samāno hetvabhāva iti cet na jñānānāṃ krameṇopajanāpāyadarśanāt --- krameṇa hīndriyārtheṣu jñānāny upajāyante cāpayanti ceti dṛśyate/

% cāpayanti ceti dṛśyate/] p.822
tasmād gandhādyanyatvābhimānavad ayaṃ jñāneṣu nānātvābhimāna iti//9//


_____________________________________________________________________


********************** NySBh_3,2.10 **********************


% p.823
sphaṭikānyatvābhimānavad ity etad amṛṣyamāṇaḥ kṣaṇikavādy āha ---

NyS_3,2.10: sphaṭike 'py aparāparotpatteḥ kṣaṇikatvād vyaktīnām ahetuḥ ||

% p.824
sphaṭikasyābhedenāvasthitasyopadhānabhedān nānātvābhimāna ity ayam avidyamānahetukaḥ pakṣaḥ/ kasmāt? sphaṭike 'py aparāparotpatteḥ/ sphaṭike 'pi anyā vyaktaya utpadyante anyā nirudhyanta iti/ katham? kṣaṇikatvād vyaktīnām/ kṣaṇaś cālpīyān kālaḥ kṣaṇasthitikāḥ kṣaṇikāḥ/ kathaṃ punar gamyate kṣaṇikā vyaktaya iti? upacayāpacayaprabandhadarśanāc charīrādiṣu/ paktinirvṛttasyāhārarasasya śarīre rudhirādibhāvenopacayo 'pacayaś ca prabandhena pravarttate/ upacayād vyaktīnām utpādaḥ, apacayād vyaktinirodhaḥ/ evaṃ ca saty avayavapariṇāmabhedena vṛddhiḥ śarīrasya kālāntare gṛhyate iti so 'yaṃ vyaktiviśeṣadharmo vyaktimātre veditavya iti//10//

_____________________________________________________________________


********************** NySBh_3,2.11 **********************


% p.825

NyS_3,2.11: niyamahetvabhāvād yathādarśanam abhyanujñā ||

sarvāsu vyaktiṣu upacayāpacayaprabandhaḥ śarīravad iti nāyaṃ niyamaḥ/ kasmāt? hetvabhāvāt/ nātra pratyakṣam anumānaṃ vā pratipādakam astīti/ tasmād yathādarśanam abhyanujñā/ yatra yatropacayāpacayaprabandho dṛśyate, tatra tatra vyaktīnām aparāparotpattir upacayāpacayaprabandhadarśanenābhyanujñāyate,

% r upacayāpacayaprabandhadarśanenābhyanujñāyate,] p.826
yathā śarīrādiṣu/ yatra yatra na dṛśyate tatra tatra pratyākhyāyate yathā grāvaprabhṛtiṣu/ sphaṭike 'py upacayāpacayaprabandho na dṛśyate, tasmād ayuktaṃ sphaṭike 'py aparāprotpattir iti/ yathā cārkasya kaṭukimnā sarvadravyāṇāṃ kaṭukimānām āpādayet tādṛg etad iti//11//


_____________________________________________________________________


********************** NySBh_3,2.12 **********************

yaś cāśeṣanirodhenāpūrvotpādaṃ niranvayaṃ dravyasantāne kṣaṇikatāṃ manyate tasyaitat ---

NyS_3,2.12: notpattivināśakāraṇopalabdheḥ ||

utpattikāraṇaṃ tāvad upalabhyate avayavopacayo valmīkādīnām, vināśakāraṇaṃ copalabhyate ghaṭādīnām avayavavibhāgaḥ/

% labhyate ghaṭādīnām avayavavibhāgaḥ/] p.827
yasya tv anapacitāvayavaṃ nirudhyate anupacitāvayavaṃ cotpadyate tasyāśeṣanirodhe niranvaye vāpūrvotpāde na kāraṇam ubhayatrāpy upalabhyate iti//12//


_____________________________________________________________________


********************** NySBh_3,2.13 **********************


%829

NyS_3,2.13: kṣīravināśe kāraṇānupalabdhivad dadhyutpattivac ca tadupapattiḥ ||

yathānupalabhyamānaṃ kṣīravināśakāraṇaṃ dadhyutpattikāraṇaṃ cābhyanujñāyate tathā sphaṭike parāparāsu vyaktiṣu vināśakāraṇam utpādakāraṇaṃ cābhyanujñeyam iti//13//


_____________________________________________________________________


********************** NySBh_3,2.14 **********************


% p.830

NyS_3,2.14: liṅgato grahaṇān nānupalabdhiḥ ||

kṣīravināśaliṅgaṃ kṣīravināśakāraṇaṃ dadhyutpattiliṅgaṃ dadhyutpattikāraṇaṃ ca gṛhyate 'to nānupalabdhiḥ, viparyayas tu sphaṭikādiṣu dravyeṣu aparāparotpattau vyaktīnāṃ na liṅgam astīty anutpattir eveti//14//


_____________________________________________________________________


********************** NySBh_3,2.15 **********************


% p.846
atra kaścit parihāram āha ---

NyS_3,2.15: na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt ||

payasaḥ pariṇāmo na vināśa ity eka āha/ pariṇāmaś cāvasthitasya dravyasya pūrvadharmanivṛttau dharmāntarotpattir iti/
guṇāntaraprādurbhāva ity apara āha/ satā dravyasya pūrvaguṇanivṛttau guṇāntaram utpadyata iti/ sa khalv ekapakṣībhāva iva//15//


_____________________________________________________________________


********************** NySBh_3,2.16 **********************


% p.847
atra tu pratiṣedhaḥ ---

NyS_3,2.16: vyūhāntarād dravyāntarotpattidarśanaṃ pūrvadravyanivṛtter anumānam ||

saṃmūrchanalakṣaṇād avayavavyūhād dravyāntare dadhni utpanne gṛhyamāṇe pūrvaṃ payodravyam avayavavibhāgebhyo nivṛttam ity anumīyate, yathā mṛdavayavānāṃ vyūhāntarād dravyāntare sthālyām utpannāyāṃ pūrvaṃ mṛtpiṇḍadravyaṃ mṛdavayavavibhāgebhyo nivarttate iti/ mṛdvac cāvayavānvayaḥ payodadhnor nāśeṣanirodhe niranvayo dravyāntarotpādo ghaṭata iti//16//


_____________________________________________________________________


********************** NySBh_3,2.17 **********************


% p.848
abhyanujñāya ca niṣkāraṇaṃ kṣīravināśaṃ dadhyutpādaṃ ca pratiṣedha ucyate ---

NyS_3,2.17: kvacid vināśakāraṇānupalabdheḥ kvacic copalabdher anekāntaḥ ||

kṣīradadhivan niṣkāraṇau vināśotpādau sphaṭikavyaktīnām iti nāyam ekānta iti/ kasmāt? hetvabhāvāt/ nātra hetur asti akāraṇau vināśotpādau sphaṭikādivyaktīnāṃ kṣīradadhivat, na punar yathā vināśakāraṇabhāvāt kumbhasya vināśa utpattikāraṇabhāvāc cotpattiḥ evaṃ sphaṭikādivyaktīnāṃ vināśotpattikāraṇabhāvād vināśotpattibhāva iti/

% p.849
niradhiṣṭhānaṃ ca dṛṣṭāntavacanam/ gṛhyamāṇayor vināśotpādayoḥ sphaṭikādiṣu syād ayam āśrayavān dṛṣṭāntaḥ kṣīravināśakāraṇānupalabdhivad dadhyutpattivac ceti, tau tu na gṛhyete/ tasmān niradhiṣṭhāno 'yaṃ dṛṣṭānta iti/
abhyanujñāya ca sphaṭikasyotpādavināśau yo 'tra sādhakas tasyābhyanujñānād apratiṣedhaḥ/ kumbhavan na niṣkāraṇau vināśotpādau sphaṭikādīnām ity anujñeyo 'yaṃ dṛṣṭāntaḥ pratiṣeddham aśakyatvāt/ kṣīradadhivat tu niṣkāraṇau vināśotpādāv iti śakyo 'yaṃ pratiṣeddhuṃ kāraṇato vināśotpattidarśanāt/ kṣīradadhnor vināśotpattī paśyatā tatkāraṇam anumeyaṃ kāryaliṅgaṃ hi kāraṇam iti//17//


_____________________________________________________________________


********************** NySBh_3,2.18 **********************


% p.850
upapannam anityā buddhir iti/ idaṃ tu cintyate kasyeyaṃ buddhir ātmeindriyamano 'rthānāṃ guṇa iti/ prasiddho 'pi khalv ayam arthaḥ parīkaṣāśeṣaṃ pravarttayāmīti prakriyate/ so 'yaṃ buddhau sannikarṣotpatteḥ saṃśayaḥ viśeṣasyāgrahaṇād iti/ tatrāyaṃ viśeṣaḥ

NyS_3,2.18: nendriyārthayos tadvināśe 'pi jñānāvasthānāt ||

nendriyāṇām vā guṇo jñānaṃ teṣāṃ vināśo 'pi jñānasya bhāvāt/ bhavati khalv idam indriye 'rthe ca vinaṣṭe jñānam adrākṣam iti/ na ca jñātari vinaṣthe jñānaṃ bhavitum arhati/ anyat khalu vai tad indriyārthasannikarṣajaṃ jñānaṃ yad indriyārthavināśe na bhavati/

% bhavati] p.851
idam anyad ātmamanaḥsannikarṣajam, tasya yukto bhāva iti/smṛtiḥ khalv iyam adrākṣam iti pūrvadṛṣṭaviṣayā/ na ca vijñātari naṣṭe pūrvopalabdheḥ smaraṇaṃ yuktam, na cānyadṛṣṭam anyaḥ smarati/ na ca manasi jñātary abhyupagamyamāne śakyam indriyārthayor jñātṛtvaṃ pratipādayitum//18//


_____________________________________________________________________


********************** NySBh_3,2.19 **********************

āstu tarhi manoguṇā jñānam ---

NyS_3,2.19: yugapaj jñeyānupalabdheś ca na manasaḥ ||

yugapaj jñeyānupalabdhir antaḥkaraṇasya liṅgam, tatra yugapaj jṇeyānupalabdhyā yad anumīyate antaḥkaraṇam, na tasya guṇo jñānam/ kasya tarhi? jñasya vaśitvāt/

% p.852
vaśī jñātā vaśyaṃ karaṇam, jñānaguṇatve ca karaṇabhāvanivṛttiḥ/ ghrāṇādisādhanasya ca jñātur gandhādijñānabhāvād anumīyate antaḥkaraṇasādhanasya sukhādijñānaṃ smṛtiś ceti/ tatra yaj jñānaguṇaṃ manaḥ sa ātmā, yat tu sukhādyupalabdhisādhanam antaḥkaraṇaṃ manas tad iti saṃjñābhedamātraṃ nārthabheda iti/

% p.853
yugapaj jñeyopalabdheś ca yogina iti vā cārthaḥ/ yogī khalu ṛddhau prādurbhūtāyāṃ vikaraṇadharmā nirmāya sendriyāṇi śarīrāntarāṇi teṣu yugapaj jñeyāny upalabhate/ tac caitad vibhau jñātary upapadyate nāṇau manasīti/ vibhutve vā manaso jñānasya nātmaguṇatvapratiṣedhaḥ/ vibhu ca manastadantaḥkaraṇabhūtam iti tasya sarvendriyair yugapat saṃyogād yugapaj jñānāny utpadyerann iti//19//


_____________________________________________________________________


********************** NySBh_3,2.20 **********************


NyS_3,2.20: tadātmaguṇatve 'pi tulyam ||

vibhur ātmā sarvendriyaiḥ saṃyukta iti yugapaj jñānotpattiprasaṅga iti//20//


_____________________________________________________________________



********************** NySBh_3,2.21 **********************


% p.854

NyS_3,2.21: indriyair manasaḥ sannikarṣābhāvāt tadanutpattiḥ ||

gandhādyupalabdher indriyārthasannikarṣavad indriyamanaḥsannikarṣo 'pi kāraṇam, tasya cāyaugapadyam aṇutvān manasaḥ/ ayaugapadyād anutpattir yugapaj jñānānām ātmaguṇatve 'pīti//21//


_____________________________________________________________________


********************** NySBh_3,2.22 **********************

yadi punar ātmendriyārthasannikarṣamātrād gandhādijñānam utpadyeta?

NyS_3,2.22: notpattikāraṇānapadeśāt ||

ātmendriyasannikarṣamātrād gandhādijñānam utpadyate iti, nātrotpattikāraṇam apadiśyate yenaitat pratipadyemahīti//22//


_____________________________________________________________________


********************** NySBh_3,2.23 **********************


% p.855

NyS_3,2.23: vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ ||

``tadātmaguṇatve 'pi tulyam'' ity etad anena samuccīyate/ dvividho hi guṇanāśahetuḥ, guṇānām āśrayābhāvo virodhī ca guṇaḥ/ nityatvād ātmano 'nupapannaḥ pūrvaḥ, virodhī ca buddher guṇo na gṛhyate --- tasmād ātmaguṇatve sati buddher nityatvaprasaṅgaḥ//23//


_____________________________________________________________________


********************** NySBh_3,2.24 **********************


% p.856

NyS_3,2.24: anityatvagrahād buddher buddhyantarād vināśaḥ śabdavat ||

anityā buddhir iti sarvaśarīriṇāṃ pratyātmavedanīyam etat/ gṛhyate ca buddhisantānaḥ tatra buddher buddhyantaraṃ virodhī guṇa ity anumīyate yathā śabdasantāne śabdaḥ śabdāntaravirodhīti//24//


_____________________________________________________________________


********************** NySBh_3,2.25 **********************


% p.857
asaṅkhyeyeṣu jñānakāriteṣu saṃskāreṣu smṛtihetuṣv ātmasamaveteṣv ātmamanasoś ca sannikarṣe samāne smṛtihetau sati na kāraṇasyāyaugapadyam astīti yugapat smṛtayaḥ prādurbhaveyuḥ yadi buddhir ātmaguṇaḥ syād iti/ tatra kaścit sannikarṣasyāyaugapadyam upapādayiṣyann āha ---

NyS_3,2.25: jñānasamavetātmapradeśasannikarṣān manasaḥ smṛtyutpatter na yugapadutpattiḥ ||

jñānasādhanaḥ saṃskāro jñānam ity ucyate jñānasaṃskṛtair ātmapradeśaiḥ paryāyeṇa manaḥ sannikṛṣyate/ ātmamanaḥsannikarṣāt smṛtayo 'pi paryāyeṇa bhavantīti//25//


_____________________________________________________________________


********************** NySBh_3,2.26 **********************


% p.858

NyS_3,2.26: nāntaḥśarīravṛttitvān manasaḥ ||

sadehasyātmano manasā saṃyogo vipacyamānakarmāśayasahito jīvanam iṣyate/ tatrāsya prāk prāyaṇād antaḥśarīre vartamānasya manasaḥ śarīrād bahirjñānasaṃskṛtair ātmapradeśaiḥ saṃyogo nopapadyata iti//26//


_____________________________________________________________________


********************** NySBh_3,2.27 **********************


% p.859

NyS_3,2.27: sādhyatvād ahetuḥ ||

vipacyamānakarmāśayamātraṃ jīvanam, evaṃ ca sati sādhyam antaḥśarīravṛttitvaṃ manasa iti//27//


_____________________________________________________________________


********************** NySBh_3,2.28 **********************


NyS_3,2.28: smarataḥ śarīradhāraṇopapatter apratiṣedhaḥ ||

susmūrṣayā khalv ayaṃ manaḥ praṇidadhānaś cirād api kaṃcid arthaṃ smarati, smarataś ca śarīradhāraṇaṃ dṛśyate/ ātmamanaḥsannikarṣajaś ca prayatno dvividhaḥ --- dhārakaḥ prerakaś ca, niḥsṛte ca śarīrād bahir manāsi dhārakasya prayatnasyābhāvād gurutvāt patanaṃ syāt śarīrasya smarata iti//28//0

_____________________________________________________________________


********************** NySBh_3,2.29 **********************


% p.860

NyS_3,2.29: na tadāśugatitvān manasaḥ ||

āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ, pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti/ utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ, atas tatropapannaṃ dhāraṇam iti//29//


_____________________________________________________________________


********************** NySBh_3,2.30 **********************


NyS_3,2.30: na smaraṇakālāniyamāt ||

kiñcit kṣipraṃ smaryate kiñcic cireṇa/ yadā cireṇa, tadā susmūrṣayā manasi dhāryamāṇe cintāprabandhe sati kasyacid arthasya liṅgabhūtasya cintanam ārādhitaṃ smṛtihetur bhavati/ tatraitac ciraniścarite manasi nopapadyata iti/
śarīrasaṃyogānapekṣaś cātmamanaḥsaṃyogo na smṛtihetuḥ śarīrasya bhogāyatanatvāt/

% p.861
upabhogāyatanaṃ puruṣasya jñātuḥ śarīraṃ na tato niścaritasya manasa ātmasaṃyogamātraṃ jñānasukhādīnām utpattau kalpate, kḷptau vā śarīravaiyarthyam iti//30//


_____________________________________________________________________


********************** NySBh_3,2.31 **********************


NyS_3,2.31: ātmapreraṇayadṛcchājñatābhiś ca na saṃyogaviśeṣaḥ ||

ātmapreraṇena vā manaso bahiḥ śarīrāt saṃyogaviśeṣaḥ syāt, yadṛcchayā vā, ākasmikatayā jñatayā vā manasaḥ? sarvathā cānupapattiḥ/ katham? smartavyatvāt, icchātaḥ smaraṇāj jñānāsambhavāc ca/ yadi tāvad ātmā amuṣyārthasya smṛtihetuḥ saṃskāraḥ amuṣminn ātmadeśe samavetas tena manaḥ saṃyujyatām iti manaḥ prerayati tadā smṛta evāsāv artho bhavati na smartavyaḥ/ na cātmapratyakṣa ātmapradeśaḥ saṃskāro vā, tatrānupapannātmapratyakṣeṇa saṃvittir iti/ susmūrṣayā cāyaṃ manaḥ praṇidadhānaś cirād api kañcid arthaṃ smarati nākasmāt, jñatvaṃ ca manaso nāsti jñānapratiṣedhād iti//31//


_____________________________________________________________________


********************** NySBh_3,2.32 **********************


% p.862
etac ca ---

NyS_3,2.32: vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam ||

yadā khalv ayaṃ vyāsaktamanāḥ kvacid deśe śarkarayā kaṇṭakena vā pādavyathanam āpnoti tadā ātmamanaḥ saṃyogaviśeṣa eṣitavyaḥ, dṛṣṭaṃ hi duḥkhaṃ duḥkhavedanaṃ ceti/ tatrāyaṃ samānaḥ pratiṣedhaḥ/ yadṛcchayā tu na viśeṣo nākasmikī kriyā nākasmikaḥ saṃyoga iti/
karmādṛṣṭam upabhogārthaṃ kriyāhetur iti cet samānam/ karmādṛṣṭaṃ puruṣasthaṃ puruṣopabhogārthaṃ manasi kriyāhetuḥ evaṃ duḥkhaṃ duḥkhasaṃvedanaṃ ca sidhyatīty evaṃ cen manyase, samānam --- smṛtihetāv api saṃyogaviśeṣo bhavitum arhati/ tatra yad uktam ``ātmapreraṇayadṛcchājñatābhiś ca na saṃyogaviśeṣaḥ'' ity ayam apratiṣedha iti/ pūrvas tu pratiṣedho ``nāntaḥśarīravṛttitvān manasa'' iti//32//


_____________________________________________________________________


********************** NySBh_3,2.33 **********************


%863
kaḥ khalv idānīṃ kāraṇayaugapadyasadbhāve yugapad asmaraṇasya hetur iti?

NyS_3,2.33: praṇidhānaliṅgādijñānānām ayugapadbhāvād yugapad asmaraṇam ||

yathā khalv ātmamanasoḥ sannikarṣaḥ saṃskāraś ca smṛtihetur evaṃ praṇidhānaṃ liṅgādijñānāni tāni ca na yugapadbhavanti tatkṛtā smṛtīnāṃ yugapad anutpattir iti/ pratibhavat tu praṇidhānādyanapekṣe smārte yaugapadyaprasaṅgaḥ/ yat khalv idaṃ prātibham iva jñānaṃ praṇidhānādyanapekṣaṃ smārttam utpadyate kadācit tasya yugapadutpattiprasaṅgo hetvabhāvāt/ sataḥ smṛtihetor asaṃvedanāt prātibhena samānābhimānaḥ/ bahvarthaviṣaye vai cintāprabandhe kaścid evārthaḥ kasyacit smṛtihetuḥ,

% cintāprabandhe kaścid evārthaḥ kasyacit smṛtihetuḥ,] p.864
tasyānucintanāt tasya smṛtir bhavati/ na cāyaṃ smartā sarvaṃ smṛtihetuṃ saṃvedayate evaṃ me smṛtir utpanneti/ asaṃvedanāt prātibham iva jñānam idaṃ smārtam iti abhimanyate, na tv asti praṇidhānādyanapekṣaṃ smārtam iti/
prātibhe katham iti cet puruṣakarmaviśeṣād upabhogavan niyamaḥ/ prātibham idānīṃ jñānaṃ yugapat kasmān notpadyate? yathopabhogārthaṃ karma yugapadupabhogaṃ na karoti evaṃ puruṣakarmaviśeṣaḥ pratibhāhetur na yugapad anekaṃ prātibhaṃ jñānam utpādayati/
hetvabhāvād ayuktam iti cet, na karaṇasya pratyayaparyāye sāmarthyāt/ ``upabhogavan niyama'' ity asti dṛṣṭānto hetur nāstīti cen manyase? na, karaṇasya pratyayaparyāye sāmarthyāt/ naikasmin jñeye yugapad anekaṃ jñānam utpadyate, na cānekasmin/ tad idaṃ dṛṣṭena pratyayaparyāyeṇānumeyaṃ karaṇasāmarthyam itthambhūtam iti na jñātuḥ vikaraṇadharmaṇo dehanānātve pratyayayaugapadyād iti/

% pratyayaparyāyeṇānumeyaṃ karaṇasāmarthyam itthambhūtam iti na jñātuḥ vikaraṇadharmaṇo dehanānātve pratyayayaugapadyād iti/] p.865
ayaṃ ca dvitīyaḥ pratiṣedhaḥ, avasthitaśarīrasya cānekajñānasamavāyād ekapradeśe yugapad anekārthasmaraṇaṃ syāt/ kvacid deśe 'vasthitaśarīrasya jñātur indriyārthaprabandhena jñānam anekam ekasminn ātmapradeśe samavaiti/ tena yadā manaḥ saṃyujyate tadā jñātapūrvasyānekasya yugapat smaraṇaṃ prasajyate pradeśasaṃyogaparyāyābhāvād iti/ ātmapradeśānām adravyāntaratvād ekārthasamavāyasyāviśeṣe sati smṛtiyaugapadyapratiṣedhānupapattiḥ/

% p.866
śabdasantāne tu śrotrādhiṣṭhānapratyāsattyā śabdaśravaṇavat saṃskārapratyāsattyā manasaḥ smṛtyutpatter na yugapad utpattiprasaṅgaḥ/ pūrva eva tu pratiṣedho nānekajñānasamavāyād ekapradeśe yugapat smṛtiprasaṅga iti//33//


_____________________________________________________________________


********************** NySBh_3,2.34 **********************

puruṣadharmo jñānam antaḥkaraṇasyecchādveṣaprayatnasukhaduḥkhāni dharmā iti kasyacid darśanam, tat pratiṣidhyate ---

% p.867

NyS_3,2.34: jñasyecchādveṣanimittatvād ārambhanivṛttyoḥ ||

ayaṃ khalu jānāti tāvad idaṃ me sukhasādhanam idaṃ me duḥkhasādhanam iti jñātvā svasya sukhasādhanam āptum icchati, duḥkhasādhanaṃ hātum icchati, prāptīcchāprayuktasyāsya sukhasādhanāvāptaye samīhāviśeṣa ārambhaḥ, jihāsāprayuktasya duḥkhasādhanaparivarjanaṃ nivṛttiḥ, evaṃ jñānecchāprayatnadveṣasukhaduḥkhānām ekenābhisambandhaḥ/ ekakartṛkatvaṃ jñānecchāpravṛttīnāṃ samānāśrayatvaṃ ca/ tasmāj jñasyecchādveṣaprayatnasukhaduḥkhāni dharmā nācetanasyeti/ ārambhanivṛttyoś ca pratyagātmani dṛṣṭatvāt paratrānumānaṃ veditavyam iti//34//


_____________________________________________________________________


********************** NySBh_3,2.35 **********************


% p.868
atra bhūtacaitanika āha ---

NyS_3,2.35: talliṅgatvād icchādveṣayoḥ pārthivādyeṣv pratiṣedhaḥ ||

ārambhanivṛttiliṅgāv icchādveṣāv iti yasyārambhanivṛttī tasyecchādveṣau tasya jñānam iti prāptaṃ pārthivāpy ataijasavāyavīyānāṃ śarīrāṇām ārambhanivṛttidarśanād icchādveṣajñānair yoga iti caitanyam//35//


_____________________________________________________________________


********************** NySBh_3,2.36 **********************


NyS_3,2.36: paraśvādiṣv ārambhanivṛttidarśanāt ||

śarīre caitanyanivṛttiḥ/ ārambhanivṛttidarśanād icchādveṣajñānair yoga iti prāptaṃ paraśvādeḥ karaṇasyārambhanivṛttidarśanāc caitanyam iti/ atha śarīrasyecchādibhir yogaḥ, paraśvādes tu karaṇasyārambhanivṛttī vyabhicarataḥ, na tarhy ayaṃ hetuḥ pārthivāpy ataijasavāyavīyānāṃ śarīrāṇām ārambhanivṛttidarśanād icchādveṣajñānair yoga iti/

% p.869
ayaṃ tarhy anyo 'rthaḥ --- talliṅgatvād icchādveṣayoḥ pārthivādyeṣv apratiṣedhaḥ/ pṛthivyādīnāṃ bhūtānām ārambhas tāvat trasasthāvaraśarīreṣu tadavayavavyūhaliṅgaḥ pravṛttiviśeṣaḥ loṣṭādiṣu ca liṅgābhāvāt pravṛttiviśeṣābhāvo nivṛttiḥ/ ārambhanivṛttiliṅgāv icchādveṣāv iti pārthivādyeṣv aṇuṣu taddarśanād icchādveṣayogas tadyogāj jñānayoga iti siddhaṃ bhūtacaitanyam iti/
kumbhādiṣv anupalabdher ahetuḥ/ kumbhādimṛdavayavānāṃ vyūhaliṅgaḥ pravṛttiviśeṣa ārambhaḥ, sikatādiṣu pravṛttiviśeṣābhāvo nivṛttiḥ/ na ca mṛtsikatānām ārambhanivṛttidarśanād icchādveṣaprayatnajñānair yogaḥ/ tasmāt talliṅgatvād icchādveṣayor ity ahetur iti//36//


_____________________________________________________________________


********************** NySBh_3,2.37 **********************


NyS_3,2.37: niyamāniyamau tu tadviśeṣakau ||

tayor icchādveṣayor niyamāniyamau viśeṣakau bhedakau/ jñasyecchādveṣanimitte pravṛttinivṛttī na svāśraye/

% pravṛttinivṛttī na svāśraye/] p.870
kiṃ tarhi? prayojyāśraye/ tatra prayujyamāneṣu bhūteṣu pravṛttinivṛttī staḥ na sarveṣv ity aniyamopapattiḥ/
yasya tu jñatvād bhūtānām icchādveṣanimitte ārambhanivṛttī svāśraye tasya niyamaḥ syāt, yathā bhūtānāṃ guṇāntaranimittā pravṛttir guṇapratibandhāc ca nivṛttir bhūtamātre bhavati niyamena, evaṃ bhūtamātre jñānecchādveṣanimitte pravṛttinivṛttī svāśraye syātām, na tu bhavataḥ tasmāt prayojakāśritā jñānecchādveṣaprayatnāḥ, prayojyāśraye tu pravṛttinivṛttīti siddham/

% p.871
ekaśarīre tu jñātṛbahutvaṃ niranumānam/ bhūtacaitanikasyaikaśarīre bahūni bhūtāni jñānecchādveṣaprayatnaguṇānīti jñātṛbahutvaṃ prāptam/ om iti bruvataḥ pramāṇaṃ nāsti, yathā nānāśarīreṣu nānā jñātāro buddhyādiguṇavyavasthānāt, evam ekaśarīre 'pi buddhyādivyavasthānumānaṃ syāj jñātṛbahutvasyeti/

% p.872
dṛṣṭaś ca anyaguṇanimittaḥ pravṛttiviśeṣo bhūtānāṃ so 'numānam anyatrāpi/ dṛṣṭaḥ karaṇalakṣaṇeṣu bhūteṣu paraśvādiṣu upādānalakṣaṇeṣu ca mṛtprabhṛtiṣv anyaguṇanimittaḥ pravṛttiviśeṣaḥ/ so 'numānam anyatrāpi trasasthāvaraśarīreṣu/ tadavayavavyūhaliṅgaḥ pravṛttiviśeṣo bhūtānām anyaguṇanimitta iti/ sa ca guṇaḥ prayatnasamānāśrayaḥ saṃskāro dharmādharmasamākhyātaḥ sarvārthaḥ puruṣārthārādhanāya prayojako bhūtānāṃ prayatnavad iti/
ātmāstitvahetubhir ātmanityatvahetubhiś ca bhūtacaitanyapratiṣedhaḥ kṛto veditavyaḥ/ ``nendriyārthayos tadvināśe 'pi jjānāvasthānād''iti ca samānaḥ pratiṣedha iti/ kriyāmātraṃ kriyoparamamātraṃ cārambhanivṛttī ity abhipretyoktam ``talliṅgatvād icchādveṣayoḥ pārthivādyeṣv apratiṣedhaḥ''/ anyathā tv ime ārambhanivṛttī ākhyāte, na ca tathāvidhe pṛthivyādiṣu dṛśyete/ tasmād ayuktam ``talliṅgatvād icchādveṣayoḥ pārthivādyeṣv apratiṣedha''iti//37


_____________________________________________________________________


********************** NySBh_3,2.38 **********************


% p.873
bhūtendriyamanasāṃ samānaḥ pratiṣedhaḥ, manas tūdāharaṇamātram/

NyS_3,2.38: yathoktahetutvāt pāratantryād akṛtābhyāgamāc ca na manasaḥ ||

``icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam''ity ataḥ prabhṛti yathoktaṃ saṅgṛhyate, tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ/
pāratantryāt --- paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravarttante, caitanye punaḥ svatantrāṇi syur iti/

% p.874
akṛtābhyāgamāc ca --- ``pravṛttir vāgbuddhiśarīrārambha''iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syāt, acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyety upapadyata iti//38//


_____________________________________________________________________


********************** NySBh_3,2.39 **********************


% p.875
athāyaṃ siddhopasaṃgrahaḥ ---

NyS_3,2.39: pariśeṣād yathoktahetūpapatteś ca ||

ātmaguṇo jñānam iti prakṛtam/ pariśeṣo nāma `prasaktapratiṣedhe anyatrāprasaṅgāc chiṣyamāṇe sampratyayaḥ''/ bhūtendriyamanasāṃ pratiṣedhe dravyāntaraṃ na prasajyate śiṣyate cātmā tasya guṇo jñānam iti jñāyate/
yathoktahetūpapatteś ceti ``darśanasparśanābhyām ekārthagrahaṇād''ityevamādīnām ātmapratipattihetūnām apratiṣedhād iti/ pariśeṣajñāpanārthaṃ prakṛtasthāpanādijñānārthaṃ ca yathoktahetūpapattivacanam iti/
atha vā upapatteś ceti hetvantaram evedam/ nityaḥ khalv ayam ātmā, yasmād ekasmin śarīre dharmaṃ caritvā kāyasya bhedāt svarge deveṣūpapadyate, adharmaṃ caritvā dehabhedāt narakeṣūpapadyata iti/ upapattiḥ śarīrāntaraprāptilakṣaṇā, sā sati sattve nitye cāśrayavatī, buddhiprabandhamātre tu nirātmake nirāśrayā nopapadyata iti/ ekasattvādhiṣṭhānaś cānekaśarīrayogaḥ saṃsāra upapadyate, śarīraprabandhocchedaś cāpavargo muktir ity upapadyate/ buddhisantatimātre tv ekasattvānupapatter na kaścid dīrgham adhvānaṃ sandhāvati na kaścic charīraprabandhād vimucyata iti saṃsārāpavargānupapattir iti/ buddhisantatimātre ca sattvabhedāt sarvam idaṃ prāṇivyavahārajātam apratisaṃhitam avyāvṛttam apariniṣṭhaṃ ca syāt,

% -jātam apratisaṃhitam avyāvṛttam apariniṣṭhaṃ ca syāt,] p.876
tataḥ smaraṇābhāvāt nānyadṛṣṭam anyaḥ smaratīti/ smaraṇaṃ ca khalu pūrvajñātasya samānena jñātrā grahaṇam ajñāsiṣam amum arthaṃ jñeyam iti/ so .yam eko jñātā pūrvajñātam arthaṃ gṛhṇāti tac cāsya grahaṇaṃ smaraṇam iti, tad buddhiprabandhamātre nirātmake nopapadyate//39//


_____________________________________________________________________


********************** NySBh_3,2.40 **********************


NyS_3,2.40: smaraṇaṃ tv ātmano jñasvābhāvyāt ||

upapadyata iti/ ātmana eva smaraṇaṃ na buddhisantatimātrasyeti/ tuśabdo 'vadhāraṇe/ katham? jñasvabhāvatvāt/ jña iti asya svabhāvaḥ svo dharmaḥ/ ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate,

% jñāsyati jānāti ... sambadhyate,] p.877
tac cāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti varttate, tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti//40//


_____________________________________________________________________


********************** NySBh_3,2.41 **********************

smṛtihetūnām ayaugapadyād yugapad asmaraṇam ity uktam/ atha kebhyaḥ smṛtir utpadyata iti? smṛtiḥ khalu ---

NyS_3,2.41: praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ ||

susmūrṣayā manaso dhāraṇaṃ praṇidhānaṃ susmūrṣitaliṅgacintanaṃ cārthasmṛtikāraṇam/ nibandhaḥ khalv ekagranthopayamo 'rthānām, ekagranthopayatāḥ khalv arthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti/

% ānupūrvyeṇetarathā vā bhavatīti/] p.878
dhāraṇaśāstrakṛto vā prajñāteṣu vastuṣu smartavyānām upanikṣepo nibandha iti/
abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ, abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate, sa ca smṛtihetuḥ samāna iti/
liṅgaṃ punaḥ saṃyogi samavāyy ekārthasamavāyi virodhi ceti/ yathā dhūmo 'gneḥ, gor viṣāṇam, pāṇiḥ pādasya, rūpaṃ sparśasya abhūtaṃ bhūtasyeti/
lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetuḥ, vidānām idaṃ gargāṇām idam iti/ sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi/ parigrahāt svena vā svāmī svāminā vā svaṃ smaryate/ āśrayād grāmaṇyā tadadhīnaṃ saṃsmarati/ āśritāt tadadhīnena grāmaṇyam iti/ sambandhād antevāsinā yuktaṃ guruṃ smarati, ṛtvijā yājyam iti/

% yājyam iti/] p.879
ānantaryād iti karaṇīyeṣv artheṣu/ viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati/ ekakāryāt kartrantaradarśanāt kartrantare smṛtiḥ/ virodhāt, vijigīṣamāṇayor anyataradarśanād anyataraḥ smaryate/ atiśayād yenātiśaya utpāditaḥ/ prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati/ vyavadhānāt kośādibhir asiprabhṛtīni smaryante/

% kośādibhir asiprabhṛtīni smaryante/] p.880
sukhaduḥkhābhyāṃ taddhetuḥ smaryate/ icchādveṣābhyāṃ yam icchati yaṃ ca dveṣṭi taṃ smarati/ bhayād yato bibheti/ arthitvād yenārthī bhojanenācchādanena vā/ kriyayā rathena rathakāraṃ smarati/ rāgād yasyāṃ striyāṃ rakto bhavati tām abhīkṣṇaṃ smarati/ dharmāj jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇam iti/ adharmāt prāganubhūtaduḥkhasādhanaṃ smarati/ na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti/ nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṅkhyānam iti//41//


_____________________________________________________________________


********************** NySBh_3,2.42 **********************



% p.881
anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvāsthānāc ca anityānāṃ saṃśayaḥ kim utpatpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti/ utpannāpavargiṇīti pakṣaḥ parigṛhyate/kasmāt?

NyS_3,2.42: karmānavasthāyigrahaṇāt ||

karmaṇo 'navasthāyino grahaṇād iti/ kṣiptasyeṣor āpatanāt kriyāsantāno gṛhyate, pratyarthaniyamāc ca buddhīnāṃ kriyāsantānavad buddhisantānoupapattir iti/ avasthitagrahaṇe ca vyavadhīyamānasya pratyakśanivṛtteḥ/ avasthite ca kumbhe gṛhyamāṇe santānenaiva buddhir vartate prāg vyavadhānāt tena vyavahite pratyakṣaṃ jñānaṃ nivartate,

% santānena iva buddhir ... j,jānaṃ nivartate,] p.882
kālāntarāvasthāne tu buddher dṛśyavyavadhāne 'pi pratyakṣam avatiṣṭheteti/
smṛtiś cāliṅgaṃ buddhyavasthāne saṃskārasya buddhijasya smṛtihetutvāt/ yaś ca manyeta avatiṣṭhate buddhiḥ dṛṣṭā hi buddhiviṣaye smṛtiḥ sā ca buddhāv anityāyāṃ kāraṇābhāvān na syād iti/ tad idam aliṅgam/ kasmāt? buddhijo hi saṃskāro guṇāntaraṃ smṛtihetur na buddhir iti/

% p.884
hetvabhāvād ayuktam iti cet? buddhyavasthānāt pratyakṣatve smṛtyabhāvaḥ/yāvad avatiṣṭhate buddhis tāvad asau boddhavyārthiḥ pratyakṣaḥ pratyskṣe ca smṛtir anupapanna iti//42//


_____________________________________________________________________

********************** NySBh_3,2.43 **********************


NyS_3,2.43: avyaktagrahaṇam anavasthāyitvād vidyutsampāte rūpāvyaktagrahaṇvat ||

yady utpannāpavargiṇī buddhiḥ prāptam avyaktaṃ boddhavyasya grahaṇam, yathā vidyutsampāte vaidyutasya prakāśasyānavasthānād avyaktaṃ rūpagrahaṇam iti; vyaktaṃ tu dravyāṇāṃ grahaṇaṃ tasmād ayuktam etad iti//43//


_____________________________________________________________________


********************** NySBh_3,2.44 **********************


NyS_3,2.44: hetūpādanāt pratiṣeddhavyābhyanujñā ||

utapannāpavargiṇī buddhir iti pratiṣeddhavyaṃ tad eva abhyanujñāyate vidyutsampāte rūpāvyaktagrahaṇavad iti/

% p.885
yatrāvyaktagrahaṇaṃ tatrotpannāpavargiṇī buddhir iti/ grahaṇahetuvikalpād grahaṇavikalpo na buddhivikalpāt/ yad idaṃ kvacid avyaktaṃ kvacid vyaktaṃ grahaṇam ayaṃ vikalpo grahaṇahetuvikalpāt yatrānavasthito grahaṇahetuḥ tatrāvyaktaṃ grahaṇam yatra avasthitas tatra vyaktam, na tu buddher avasthānānavasthānābhyām iti/ kasmāt? arthagrhaṇaṃ hi buddhiḥ yat tadarthagrahaṇam avyaktaṃ vyaktaṃ vā buddhiḥ sā iti/ viśeṣāgrahaṇe ca sāmānyagrahaṇamātram avyaktagrahaṇaṃ tatra viṣayāntare buddhyanatarānutpattir nimittābhāvāt/ yatra samānadharmayuktaś ca dharmī gṛhyate viśeṣadharmayuktaś ca tad vyaktam grahaṇam, yatra tu viśeṣe 'gṛhyamāṇe sāmānyagrahaṇamātraṃ tad avyaktaṃ grahaṇam/ samānadharmayogāc ca viśiṣthadharmayogo viṣayāntaram, tatra yad grahaṇaṃ na bhavati tad grahaṇanimittābhāvād na buddher anavasthānād iti/

% p.886
yathāviṣayaṃ ca grahaṇaṃ vyaktam eva pratyarthaniyatatvāc ca buddhīnām/ sāmānyaviṣayaṃ ca grahaṇaṃ svaviṣayaṃ prati vyaktaṃ viśeṣaviṣayaṃ ca grahaṇaṃ svaviṣayaṃ prati vyaktaṃ pratyarthaniyatā hi buddhayaḥ, tad idam avyaktagrahaṇaṃ deśitaṃ kva viṣaye buddhyanavasthānakāritaṃ syyad iti?
dharmiṇas tu dharmabhede buddhinānātvasya bhāvābhāvābhyāṃ tadupapattiḥ/dharmiṇaḥ khalv arthasya samānāś ca dharmā viśiṣṭāś ca, teṣu pratyarthaniyatā nānābuddayaḥ, tā ubhayo yadi dharmiṇi vartante tadā vyakataṃ grahaṇaṃ dharmiṇam abhipretya/ yadā tu sāmānyagrahaṇamātraṃ tadāvyaktaṃ grahaṇam iti/ evaṃ dharmiṇam abhipretya vyaktāvyakatayor grahaṇayor upapattir iti//44//


_____________________________________________________________________


********************** NySBh_3,2.45 **********************


% p.887
na cedam avyaktaṃ grahaṇaṃ budder boddhavyasya vānavasthāyitvād upapadyate iti/ idaṃ hi ---

NyS_3,2.45: na pradīpārciḥsantattsabhivyaktagrahaṇavat tadgrahaṇam ||

anavasthāyitve 'pi buddhes teṣāṃ grahaṇaṃ vyaktaṃ pratipattavyam/ katham? pradīpārciḥsantatyabhivyaktagrahaṇavat/ pradīpārciṣāṃ santatyā vartamānānāṃ grahaṇānavasthānaṃ grāhyānavasthānaṃ ca pratyarthaniyatatvād buddhīnāṃ yāvanti pradīpārcīṃṣi tāvatyo buddaya iti/ dṛśyate cātra vyaktaṃ pradīpārciṣām grahaṇam iti//45//


_____________________________________________________________________


********************** NySBh_3,2.46 **********************


% p.888
cetanā śarīraguṇaḥ sati śarīre bhāvād asati ca abhāvād iti

NyS_3,2.46: dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ ||

sāṃśayikaḥ sati bhāvaḥ, svaguṇo 'psu dravatvam upalabhyate, paraguṇaś coṣṇatā, tenāyaṃ saṃśayaḥ kiṃ śarīraguṇaś cetanā śarīre gṛhyata atha dravyāntaraguṇa iti//46//


_____________________________________________________________________


********************** NySBh_3,2.47 **********************

na śarīraguṇaś cetanā, kasmāt?

NyS_3,2.47: yāvad dravyabhāvitvād rūpādīnām ||

na rūpādihīnaṃ śarīraṃ gṛhyate cetanāhīnan tu gṛhyate yathoṣṇatāhīnā āpaḥ, tasmān na śarīraguṇaś cetaneti/

% p.889
saṃskāravad iti ced na kāraṇānucchedāt/ yathāvidhe dravye saṃskāraḥ tathāvidha evoparamo na, tatra kāraṇocchedād atyantaṃ saṃskārānupapattir bhavati/ yathāvidhe śarīre cetanā gṛhyate tathāvidhe evātyantoparamaś cetanāyā gṛhyate/ tasmāt saṃskāravad ity asamaḥ samādhiḥ/
athāpi śarīrasthaṃ cetanotpattikāraṇaṃ syāt? dravyāntarasthaṃ vā? ubhayasthaṃ vā? tan na, niyamahetvabhāvāt/ śarīrasthena kadācic cetanotpadyate kadācin neti niyame hetur nāstīti/ dravyāntarasthena ca śarīra eva cetanotpadyate na loṣṭādiṣv ity atra na niyame hetur astīti/ ubhayasthasya nimittatve śarīrasamānajātīyadravye cetanā notpadyate śarīra eva cotpadyate iti niyame hetur nāstīti//47//

_____________________________________________________________________


********************** NySBh_3,2.48 **********************


% p.890
yac ca manyeta sati śyāmādiguṇe dravye śyāmādyuparamo dṛṣṭaḥ evaṃ cetanoparamaḥ syād iti ---

NyS_3,2.48: na, pākajaguṇāntarotpatteḥ ||

nātyantaṃ rūpoparamo dravyasya, śyāme rūpe nivṛtte pākajaṃ guṇāntaraṃ raktaṃ rūpam utpadyate, śarīre tu cetanāmātroparamo 'tyantam iti//48//


_____________________________________________________________________


********************** NySBh_3,2.49 **********************


% p.891
athāpi ---

NyS_3,2.49: pratidvandvisiddheḥ pākajānām apratiṣedhaḥ ||

yāvatsu dravyeṣu pūrvaguṇapratidvandvisiddhis tāvatsu pākajotpattir dṛśyate pūrvaguṇaiḥ saha pākajānām avasthānasyāgrahaṇāt/ na ca śarīre cetanāpratidvandvisiddhau sahānavasthāyi guṇāntaraṃ gṛhyate yenānumīyeta tena cetanāyā virodhaḥ/ tasmād apratiṣiddhā cetanā yāvac charīraṃ varteta, na tu vartate, tasmān na śarīraguṇaś cetanā iti//49//


_____________________________________________________________________


********************** NySBh_3,2.50 **********************


% p.892
itaś ca na śarīraguṇaś cetanā ---

NyS_3,2.50: śarīravyāpitvāt ||

śarīraṃ śarīrāvayavāś ca sarve cetanotpattyā vyāptā iti na kvacid anutpattiś cetanāyāḥ, śarīravac charīrāvayavāś cetanā iti prāptaṃ cetanabahutvam/ tatra yathā pratiśarīraṃ cetanabahutve sukhaduḥkhajñānānāṃ vyavasthā liṅgam evam ekaśarīre 'pi syāt, na tu bhavati, tasmān na śarīraguṇaś cetaneti//50//


_____________________________________________________________________


********************** NySBh_3,2.51 **********************


yad uktaṃ na kvacic charīrāvayave cetanāyā anutpattir iti sā ---

NyS_3,2.51: na keśanakhādiṣv anupalabdheḥ ||

keśeṣu nakhādiṣu cānutpattiś cetanāyā iti anupapannaṃ śarīravyāpitvam iti//51//


_____________________________________________________________________


********************** NySBh_3,2.52 **********************


% p.893

NyS_3,2.52: tvakparyantatvāc charīrasya keśanakhādiṣv aprasaṅgaḥ ||

indriyāśrayatvaṃ śarīralakṣaṇam, tvakparyantaṃ jīvamanaḥsukhaduḥkhasaṃvittyāyatanabhūtaṃ śarīram, tasmān na keśādiṣu cetanotpadyate/ arthakāritas tu śarīropanibandhaḥ keśādīnām iti//52//


_____________________________________________________________________


********************** NySBh_3,2.53 **********************

itaś ca na śarīraguṇaś cetanā ---

NyS_3,2.53: śarīragunavaidharmyāt ||

% p.894
dvividhaḥ śarīraguṇaḥ --- apratyakṣaś ca gurutvam, indriyagrāhyaś ca rūpādiḥ, vidhāntaraṃ tu cetanā, nāpratyakṣā saṃvedyatvāt, nendriyagrāhyā manoviṣayatvāt/ tasmād dravyāntaraguṇa iti//53//


_____________________________________________________________________


********************** NySBh_3,2.54 **********************


NyS_3,2.54: na rūpādīnām itaretaravaidharmyāt ||

yathā itaretaravidharmāṇo rūpādayo na śarīraguṇatvaṃ jahaty evaṃ rūpādivaidharmyāc cetanā śarīraguṇatvaṃ na hāsyatīti//54//


_____________________________________________________________________


********************** NySBh_3,2.55 **********************


% p.895

NyS_3,2.55: aindriyakatvād rūpādīnām apratiṣedhaḥ ||

apratyaksatvāc ceti/ yathetaretaravidharmāṇo rūpādayo na dvaividhyam ativartante tathā rūpādivaidharmyāc cetanā na dvaividhyam ativarteta yadi śarīraguṇaḥ syād iti/ ativarttate tu, tasmān na śarīraguṇa iti/
bhūtendriyamanasāṃ jñānapratiṣedhāt siddhe saty ārambho viśeṣajñāpanārthaḥ, bahudhā parīkṣyamāṇaṃ tattvaṃ suniścitataraṃ bhavatīti//55//


_____________________________________________________________________


********************** NySBh_3,2.56 **********************


% p.896
parīkṣitā buddhiḥ, manasa idānīṃ parīkṣākramaḥ/ tat kiṃ pratiśarīram ekam anekam iti vicāre ---

NyS_3,2.56: jñānāyaugapadyād ekaṃ manaḥ ||

asti khalu vai jñānāyaugapadyam ekaikasyendriyasya yathāviṣayam, karaṇasyaikapratyayanirvṛttau sāmarthyāt, na tadekatve manaso liṅgam/ yat tu khalv idam indriyāntarāṇāṃ viṣayāntareṣu jñānāyaugapadyam iti tal liṅgam/ kasmāt? sambhavati khalu vai bahuṣu manaḥsv indriyamanaḥsaṃyogayaugapadyam iti jñānayaugapadyaṃ syāt, na tu bhavati/ tasmād viṣaye pratyayaparyāyād ekaṃ manaḥ//56//


_____________________________________________________________________


********************** NySBh_3,2.57 **********************


% p.897

NyS_3,2.57: na yugapad anekakriyopalabdheḥ ||

ayaṃ khalv adhyāpako 'dhīte vrajati kamaṇḍaluṃ dhārayati panthānaṃ paśyati śṛṇoty āraṇyajān śabdān bibhyad vyālaliṅgāni bubhutsate smarati ca gantavyaṃ sthānīyam iti/ kramasyāgrahaṇād yugapad etāḥ kriyā iti prāptaṃ manaso bahutvam iti//57//


_____________________________________________________________________


********************** NySBh_3,2.58 **********************


NyS_3,2.58: alātacakradarśanavat tadupalabdhir āśusañcārāt ||

āśusañcārād alātasya bhramato vidyamānaḥ kramo na gṛhyate/ kramasyāgrahaṇād avicchedabuddhyā cakravad buddhir bhavatīti/

% -vicchedabuddhyā cakravad buddhir bhavatīti/] p.898
tathā buddhīnāṃ kriyāṇāṃ cāśuvṛttitvād vidyamānaḥ kramo na gṛhyate kramasyāgrahaṇād yugapat kriyā bhavanntīty abhimāno bhavati/
kiṃ punaḥ kramasyāgrahaṇād yugapat kriyābhimānaḥ, atha yugapadbhāvād eva yugapadanekakriyopalabdhir iti nātra viśeṣapratipatteḥ kāraṇam ucyata iti/ uktam indriyāntarāṇāṃ viṣayāntareṣu paryāyeṇa buddhayo bhavantīti tac cāpratyākhyeyam ātmapratyakṣatvāt/ athāpi dṛṣṭaśrutān arthān cintayataḥ krameṇa buddhayo vartante na yugapad anenānumātavyam iti/ varṇapadavākyabuddhīnāṃ tadarthabuddhīnāṃ cāśuvṛttitvāt kramasyāgrahaṇam/ katham? vākyastheṣu khalu varṇeṣūccaratsu prativarṇaṃ tāvac chravaṇaṃ bhavati, śrutaṃ varṇam ekam anekaṃ vā padabhāvena sa pratisandhatte, pratisandhāya padaṃ vyavasyati, padavyavasāyena smṛtyā padārthaṃ pratipadyate, padasamūhapratisandhānāc ca vākyaṃ vyavasyati, sambaddhāṃś ca padārthān gṛhītvā vākyārthaṃ pratipadyate/ na cāsāṃ krameṇa vartamānānāṃ buddhīnām āśuvṛttitvāt kramo gṛhyate, tad etad anumānam anyatra buddhikriyāyaugapadyābhimānasyeti/ na cāsti muktasaṃśayā yugapad utpattir buddhīnāṃ yayā manasāṃ bahutvam ekaśarīre 'numīyeta iti//58//


_____________________________________________________________________


********************** NySBh_3,2.59 **********************


% p.899

NyS_3,2.59: yathoktahetutvāc cāṇu ||

aṇu mana ekaṃ ceti dharmasamuccayo jñānāyaugapadyāt/ mahattve manasaḥ sarvendriyasaṃyogād yugapad viṣayagrahaṇaṃ syād iti//59//

_____________________________________________________________________


********************** NySBh_3,2.60 **********************

manasaḥ khalu bhoḥ sendriyasya śarīre vṛttilābho nānyatra śarīrāt/ jñātuś ca puruṣasya śarīrāyatanā buddhyādayo viṣayopabhogo jihāsitahānam īpsitāvāptiś ca sarve ca śarīrāśrayā vyavahārāḥ/ tatra khalu vipratipatteḥ saṃśayaḥ --- kim ayaṃ puruṣakarmanimittaḥ śarīrasarga āhosvid bhūtamātrād akarmanimitta iti/ śrūyate khalv atra vipratipattir iti/
tatredaṃ tattvam ---

NyS_3,2.60: pūrvakṛtaphalānubandhāt tadutpattiḥ ||

pūrvaśarīre yā pravṛttir vāgbuddhiśarīrārambhalakṣaṇā tat pūrvakṛtaṃ karmoktam, tasya phalaṃ tajjanitau dharmādharmau/

% tajjanitau dharmādharmau/] p.900
tatphalasyānubandha ātmasamavetasyāvasthānam, tena prayuktebhyo bhūebyas tasyotpattiḥ śarīrasya, na svatantrebhya iti/ yad adhiṣṭhāno 'yam ātmā 'yam aham iti manyamāno yatrābhiyukto yatropabhogatṛṣṇayā viṣayānupalabhamāno dharmādharmau saṃskaroti tad asya śarīram, tena saṃskāreṇa dharmādharmalakṣaṇena bhūtasahite patite 'smin śarīra uttaraṃ niṣpadyate, niṣpannasya cāsya pūrvaśarīravat puruṣārthakriyā, puruṣasya ca pūrvaśarīravat pravṛttir iti karmāpekṣebhyo bhūtebhyaḥ śarīrasarge saty etad upapadyata iti/

% pravṛttir iti karmāpekṣebhyo ... upapadyata iti/] p.901
dṛṣṭā ca puruṣaguṇena prayatnena prayuktebhyo bhūtebhyaḥ puruṣārthkriyāsamarthānāṃ dravyāṇāṃ rathaprabhṛtīnām utpattiḥ/ tathānumātavyaṃ śarīram api puruṣārthakriyāsamartham utpadyamānaṃ puruṣasya guṇāntarāpekṣebhyo bhūtebhya utpadyata iti//60//

_____________________________________________________________________


********************** NySBh_3,2.61 **********************


% p.902
atra nāstika āha ---

NyS_3,2.61: bhūtebhyo mūrtyupādānavat tadupādānam ||

yathā karmanirapekṣebhyo bhūtebhyo nirvṛttā mūrtayaḥ sikatāśarkarāpāṣāṇagairikāñjanaprabhṛtayaḥ puruṣārthakāritvād upādīyante tathā karmanirapekṣebhyo bhūtebhyaḥ śarīram utpannaṃ puruṣārthakāritvād upādīyate iti//61//


_____________________________________________________________________


********************** NySBh_3,2.62 **********************


NyS_3,2.62: na, sādhyasamatvāt ||

yathā śarīrotpattir akarmanimittā sādhyā tathā sikatāśarkarāpāṣāṇagairikāñjanaprabhṛtīnām apy akarmanimittaḥ sargaḥ sādhyaḥ sādhyasamatvād asādhanam iti ``bhūtebhyo mūrtyupādānavad'' iti cānena sādhyam//62//


_____________________________________________________________________


********************** NySBh_3,2.63 **********************


% p.903

NyS_3,2.63: notpattinimittatvān mātāpitroḥ ||

viṣamaś cāyam upanyāsaḥ/ kasmāt? nirbījā imā mūrtaya utpadyante bījapūrvikā tu śarīrotpattiḥ/ mātāpitṛśabdena lohitaretasī bījabhūte gṛhyete/ tatra sattvasya garbhavāsānubhavanīyaṃ karma pitroś ca putraphalānubhavanīye karmaṇī mātur garbhāśraye śarīrotpattiṃ bhūtebhyaḥ prayojayantīty upapannaṃ bījānuvidhānam iti//63//


_____________________________________________________________________


********************** NySBh_3,2.64 **********************


% p.904

NyS_3,2.64: tathāhārasya ||

utpattinimittatvād iti prakṛtam/ bhuktaṃ pītam āhāraḥ tasya paktinirvṛttaṃ rasadravyaṃ mātṛśarīre copacīyate bīje garbhāśayasthe bījasamānapākam, mātrayā copacayo bīje yāvad vyūhasamarthaḥ sañcaya iti/ sañcitaṃ ca kalalārbudamāṃsapeśīkaṇḍarāśiraḥpāṇyādinā ca vyūhenendriyādhiṣṭhānabhedena vyuhyate, vyūhe ca garbhanāḍyāvatāritaṃ rasadravyam upacīyate yāvat prasavasamartham iti/ na cāyam annapānasya sthālyādigatasya kalpata iti/ etasmāt kāraṇāt karmanimittatvaṃ śarīrasya vijñāyata iti//64//


_____________________________________________________________________


********************** NySBh_3,2.65 **********************


% p.905

NyS_3,2.65: prāptau cāniyamāt ||

na sarvo dampatyoḥ saṃyogo garbhādhānahetur dṛśyate tatrāsati karmaṇi na bhavati sati ca bhavatīty anupapanno niyamābhāva iti/ karmanirapekṣeṣu bhūteṣu śarīrotpattihetuṣu niyamaḥ syāt na hy atra kāraṇābhāva iti//65//


_____________________________________________________________________


********************** NySBh_3,2.66 **********************


% p.906
athāpi ---

NyS_3,2.66: śarīrotpattinimittavat saṃyogotpattinimittaṃ karma ||

yathā khalv idaṃ śarīraṃ dhātuprāṇasaṃvāhinīnāṃ nāḍīnāṃ śukrāntānāṃ dhātūnāṃ ca snāyutvagasthiśirāpeśīkalalakaṇḍarāṇāṃ ca śirobāhūdarāṇāṃ sakthnāṃ ca koṣṭhagānāṃ vātapittakaphānāṃ ca mukhahṛdayāmāśayapakvāśayādhaḥsrotasāṃ ca paramaduḥkhasampādanīyena sanniveśena vyūhanam aśakyaṃ pṛthivyādibhiḥ karmanirapekṣair utpādayitum iti karmanimittā śarīrotpattir iti vijñāyate; evaṃ ca pratyātmaniyatasya nimittasyābhāvān niratiśayair ātmabhiḥ sambandhāt sarvātmanāṃ ca samānaiḥ pṛthivyādibhir utpāditaṃ śarīraṃ pṛthivyādigatasya ca niyamahetor abhāvāt sarvātmanāṃ sukhaduḥkhasaṃvittyāyatanaṃ samānaṃ prāptam/ yat tu pratyātmaṃ vyavatiṣṭhate tatra śarīrotpattinimittaṃ karma vyavashtāhetur iti vijñāyate/ paripacyamāno hi pratyātmaniyataḥ karmāśayo yasminn ātmani vartate tasyaivopabhogāyatanaṃ śarīram utpādya vyavasthāpayati/ tad evaṃ ``śarīrotpattinimittavat saṃyoganimittaṃ karma'' iti vijñāyate/ pratyātmavyavasthānaṃ tu śarīrasyātmanā saṃyogaṃ pracakṣmaha iti//66//


_____________________________________________________________________


********************** NySBh_3,2.67 **********************


% p.907

NyS_3,2.67: etenāniyamaḥ pratyuktaḥ ||

yo .yam akarmanimitte śarīrasarge saty aniyama ity ucyate, ayaṃ ``śarīrotpattinimittavat saṃyogotpattinimittaṃ karma'' iti anena pratyuktaḥ/

% -nimittavat saṃyogotpattinimittaṃ ... pratyuktaḥ/] p.908
kas tāvad ayaṃ niyamaḥ? yathaikasyātmanaḥ śarīraṃ tathā sarveṣām iti niyamaḥ/ anyasyānyathānyasyānyathety aniyamo bhedo vyāvṛttir viśeṣa iti/

% -ty aniyamo bhedo vyāvṛttir viśeṣa iti/] p.909
dṛṣṭā ca janmavyāvṛttir uccābhijano nikṛṣṭābhijana iti, praśastaṃ nindatam iti, vyādhibahulam arogam iti, samagraṃ vikalam iti, pīḍābahulaṃ sukhabahulam iti, puruṣātiśayalakṣaṇopapannaṃ viparītam iti, praśastalakṣaṇaṃ ninditalakṣaṇam iti, paṭvindriyaṃ mṛḍvindriyam iti/ sūkṣmaś ca bhedo 'parimeyaḥ/ so 'yam janmabhedaḥ pratyātmaniyatāt karmabhedād upapadyate, asati karmabhede pratyātmaniyate niratiśayatvād ātmanāṃ samānatvāc ca pṛthivyādīnāṃ pṛthivyādigatasya niyamahetor ahbāvāt sarvaṃ sarvātmanāṃ prasajyeta, na tv idam itthambhūtaṃ janma/ tasmān nākarmanittā śarīrotpattir iti/
upapannaś ca tadviyogaḥ karmakṣayopapatteḥ/ karmanimitte śarīrasarge tena śarīreṇātmano viyoga upapannaḥ/ kasmāt? karmakṣayopapatteḥ/ upapadyate khalu karmakṣayaḥ samyagdarśanāt prakṣīṇe mohe vītarāgaḥ punarbhavahetukarma kāyavāṅmanobhir na karotīty uttarasyānupacayaḥ pūrvopacitasya vipākapratisaṃvedanāt prakṣayaḥ/ evaṃ prasavahetor abhāvāt patire 'smin śarīre punaḥ śarīrāntarānupapatter apratisandhiḥ/ akarmanimitte tu śarīrasarge bhūtakṣayānupapattes tadviyogānupapattir iti//67//


_____________________________________________________________________


********************** NySBh_3,2.68 **********************


% p.910

NyS_3,2.68: tad adṛṣṭakāritam iti cet punas tatprasaṅgo 'pavarge ||

adarśanaṃ khalv adṛṣṭam ity ucyata adṛṣṭakāritā bhūtebhyaḥ śarīrotpattiḥ/ na jātv anutpanne śarīre draṣṭā nirāyatano dṛśyaṃ paśyati/ tac cāsya dṛśyaṃ dvividhaṃ viṣayaś ca nānātvaṃ cāvyaktātmanaḥ, tadarthaḥ śarīrasargaḥ/ tasminn avasite caritārthāni bhūtāni na śarīram utpādayantīty upapannaḥ śarīraviyoga ity evaṃ cen manyase, ``punas tat prasaṅgo 'pavarge'' --- punaḥ śarīrotpattiḥ prasajyata iti/ yā cānutpanne śarīre darśanānutpattir adarśanābhimatā yā cāpavarge śarīranivṛttau darśanānutpattir adarśanabhūtā naitayor adarśanayoḥ kvacid viśeṣa ity adarśanasyānivṛtter apavarge punaḥ śarīrotpattiprasaṅga iti/

% p.910
caritārthatā viśeṣa iti cet na karaṇākaraṇayor ārambhadarśanāt/ caritārthāni bhūtāni darśanāvasānān na śarīrāntaram ārabhanta ity ayaṃ viśeṣa evaṃ ced ucyate; na, karaṇākaraṇayor ārambhadarśanāt --- caritārthānāṃ bhūtānāṃ viṣayopalabdhikaraṇāt punaḥ punaḥ śarīrārambho dṛśyate prakṛtipuruṣayor nānātvadarśanasyākaraṇān nirarthakaḥ śarīrārambhaḥ punaḥ punar dṛśyate/ tasmād akarmanimittāyāṃ bhūtasṛṣṭau na darśanārthā śarīrotpattir yuktā, yuktā tu karmanimitte sarge darśanārthā śarīrotpattiḥ/ karmavipākasaṃvedanaṃ darśanam iti/

% p.911
tad adṛṣṭakāritam iti cet? kasyacid darśanam adṛṣṭaṃ nāma paramāṇūnāṃ guṇaviśeṣaḥ kriyāhetus tena preritāḥ paramāṇavaḥ sammūrcchitāḥ śarīram utpādayantīti tan manaḥ samāviśati svaguṇenādṛṣṭena preritaṃ samanaske śarīre draṣṭur upalabdhir bhavatīti/
etasmin vai darśane guṇānucchedāt punas tatprasaṅgo 'pavarge/ apavarge śarīrotpattiḥ paramāṇuguṇasyādṛṣṭasyānucchedyatvād iti//68//


_____________________________________________________________________


********************** NySBh_3,2.69 **********************


% p.914

NyS_3,2.69: manaḥkarmanimittatvāc ca saṃyogāvyucchedaḥ ||

manoguṇenādṛṣṭena samāveśite manasi saṃyogavyucchedo na syāt, tac ca kiṃkṛtaṃ śarīrād apasarpaṇaṃ manasa iti? karmāśayakṣaye tu karmāśayāntarād vipacyamānād apasarpaṇopapattir iti/ adṛṣṭād evāpasarpaṇam iti cet --- yo 'dṛṣṭaḥ śarīropasarpaṇahetuḥ sa evāpasarpaṇahetur apīti? na, ekasya jīvanaprāyaṇahetutvānupapatteḥ --- evaṃ ca saty ekam adṛṣṭaṃ jīvanaprāyaṇayor hetur iti prāptam, naitad upapadyate//69//


_____________________________________________________________________


********************** NySBh_3,2.70 **********************


% p.915

NyS_3,2.70: nityatvaprasaṅgaś ca prāyaṇānupapatteḥ ||

vipākasaṃvedanāt karmāśayakṣaye śarīrapātaḥ prāyaṇam, karmāśayāntarāc ca punarjanma/ bhūtamātrāt tu karmanirapekṣāc charīrotpattau kasya kṣayāc charīrapātaḥ prāyaṇam iti? prāyaṇānupapatteḥ khalu vai nityatvaprasaṅgaṃ vidmaḥ/ yādṛcchike tu prāyaṇe prāyaṇabhedānupapattir iti//70//


_____________________________________________________________________


********************** NySBh_3,2.71**********************


% p.916
punas tatprasaṅgo 'pavarga ity etat samādhitsur āha ---

NyS_3,2.71: aṇuśyāmatānityatvavad etat syāt ||

yathāṇoḥ śyāmatā nityā agnisaṃyogena pratiṣiddhā na punar utpadyata evam adṛṣṭakāritaṃ śarīram apavarge punar notpadyata iti// 71 //


_____________________________________________________________________


********************** NySBh_3,2.72 **********************


NyS_3,2.72: nākṛtābhyāgamaprasaṅgāt ||

nāyam asti dṛṣṭāntaḥ/ kasmāt? akṛtābhyāgamaprasaṅgāt/ akṛtaṃ pramāṇato 'nupapannam, tasyābhyāgamo 'bhyupapattir vyavasāyaḥ, etacchraddadhānena pramāṇato ṇupapannaṃ mantavyam/ tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti/ tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti/
atha vā nākṛtābhyāgamaprasaṅgāt/ aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ/ akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta/ om iti bruvataḥ pratyakṣānumānāgamavirodhaḥ/

% p.917
pratyakṣavirodhas tāvat --- bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām/ ko bhedaḥ? tīvraṃ mandaṃ ciram āśu nānāprakāram ekaprakāram ity evam ādir viśeṣaḥ/ na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣaḥ, na cāsati hetuviśeṣe phalaviśeṣo dṛśyate/ karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ/ so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ/
tathānumānavirodhaḥ --- dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam/ yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ/ yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā taj jihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ/ asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam/

% -mānam/] p.918
tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti/ tac ca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam/ buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti/
athāgamavirodhaḥ --- bahu khalv idam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam, upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ, parivarjanalakṣaṇā nivṛttiḥ/ tac cobhayam etasyāṃ dṛṣṭau ``nāsti karma sucaritaṃ duścaritaṃ vā? karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ'' iti virudhyate/ seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ --- akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti//72//


_____________________________________________________________________


********************** NySBh_3,2.73 **********************

iti śrīvātsyāyanīye nyāyabhāṣye tṛtīyādhyāyasya dvitīyam āhnikam// 2 //
samāptaś cāyaṃ tṛtīyo 'dhyāyaḥ// 3 //



% p.921
nyāyadarśanam atha caturthādhyāyasyādyam āhnikam

_____________________________________________________________________


********************** NySBh_4,1.1 **********************


manaso 'nantaraṃ pravṛttiḥ parīkṣitavyā/ tatra khalu yāvad dharmādharmāśrayaśarīrādi parīkṣitam, sarvā sā pravṛtteḥ parīkṣety āha ---

NyS_4,1.1: pravṛttir yathoktā ||

tathā parīkṣiteti//1//

_____________________________________________________________________


********************** NySBh_4,1.2 **********************


% p.923
pravṛttyanantarās tarhi doṣāḥ parīkṣyantām ity ata āha ---

NyS_4,1.2: tathā doṣāḥ ||

parīkṣitā iti/ buddhisamānāśrayatvād ātmaguṇāḥ, pravṛttihetutvāt punarbhavapratisandhānasāmarthyāc ca saṃsārahetavaḥ, saṃsārasyānāditvād anādinā prabandhena pravartante, mithyājñānanivṛttis tattvajñānāt tannivṛttau rāgadveṣaprabandhocchyede 'pavarga iti/ prādurbhāvatirodhānadharmakā ityevamādyuktam doṣāṇām iti//2//


_____________________________________________________________________


********************** NySBh_4,1.3 **********************

% p.924
pravartanālakṣaṇā doṣā ity uktam, tathā ceme mānerṣyāsūyāvicikitsāmatsarādayaḥ, te kasmān nopasaṅkhyāyante ity ata āha ---

NyS_4,1.3: tattrairāśyaṃ rāgadveṣamohārthāntarabhāvāt ||

teṣāṃ doṣāṇāṃ trayo rāśayas trayaḥ pakṣāḥ/ rāgapakṣaḥ --- kāmo matsaraḥ spṛhā tṛṣṇā lobha iti/ dveṣapakṣaḥ --- krodha īrṣyā asūyā droho 'marṣa iti/ mohapakṣo

% p.925
mithyājñānaṃ vicikitsā mānaḥ pramāda iti/ trairāśyān nopasaṅkhyāyante iti/ lakṣaṇasya tarhy abhedāt tritvam anupapannam? nānupapannam, rāgadveṣamohārthāntarabhāvāt;

% p.926
āsaktilakṣaṇo rāgaḥ, amarṣalakṣaṇo dveṣaḥ, mithyāpratipattilakṣaṇo moha iti/ etat pratyātmavedanīyaṃ sarvaśarīriṇām --- vijānāty ayaṃ śarīrī rāgam utpannam ``asti me 'dhyātmaṃ rāgadharma'' iti/ virāgaṃ ca vijānāti ---``nāsti me 'dhyātmaṃ rāgadharma'' iti/ evam itarayor apīti/ mānerṣyāsūyāprabhṛtayas tu trairāśyam anupatitā iti nopasaṅkhyāyante//3//


_____________________________________________________________________


********************** NySBh_4,1.4 **********************


% p.927

NyS_4,1.4: naikapratyanīkabhāvāt ||

nārthāntaraṃ rāgādayaḥ/ kasmāt? ekapratyanīkabhāvāt --- tattvajñānaṃ samyaṅmatir āryaprajñā sambodha ity ekam idaṃ pratyanīkaṃ trayāṇām iti//4//


_____________________________________________________________________


********************** NySBh_4,1.5 **********************


% p.928

NyS_4,1.5: vyabhicārād ahetuḥ ||

ekapratyanīkāḥ pṛthivyāṃ śyāmādayo 'gnisaṃyogenaikena, ekayonayaś ca pākajā iti//5//


_____________________________________________________________________


********************** NySBh_4,1.6 **********************

sati cārthāntarabhāve ---

NyS_4,1.6: teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ ||

mohaḥ pāpaḥ, pāpataro vā dvāv abhipretyoktam/ kasmāt? nāmūḍhasyetarotpatteḥ ---

% -tarotpatteḥ ---] p.929
amūḍhasya rāgadveṣā notpadyante mūḍhasya tu yathāsaṅkalpam utpattiḥ, viṣayeṣu rañjanīyāḥ saṅkalpā rāgahetavaḥ, kopanīyāḥ saṅkalpā dveṣahetavaḥ, ubhaye ca saṅkalpā na mithyāpratipattilakṣaṇatvān mohād anye, tāv imau mohayonī rāgadveṣāv iti/ tattvajñānāc ca mohanivṛttau rāgadveṣānutpattir ity ekapratyanīkabhāvopapattiḥ/ evaṃ ca kṛtvā tattvajñānād ``duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavarga'' iti vyākhyātam iti//6//


_____________________________________________________________________


********************** NySBh_4,1.7 **********************


% p.930
prāptas tarhi ---

NyS_4,1.7: nimittanaimittikabhāvād arthāntarabhāvo doṣebhyaḥ ||

anyad dhi nimittam anyac ca naimittikam iti doṣanimittatvād adoṣo moha iti//7//


_____________________________________________________________________


********************** NySBh_4,1.8 **********************


NyS_4,1.8: na doṣalakṣaṇāvarodhān mohasya ||

pravarttanālakṣaṇā doṣā ity anena doṣalakṣaṇenāvarudhyate doṣeṣu moha iti//8//


_____________________________________________________________________


********************** NySBh_4,1.9 **********************


% p.931

NyS_4,1.9: nimittanaimittikopapatteś ca tulyajātīyānām apratiṣedhaḥ ||
dravyāṇāṃ guṇānāṃ vānekavidhavikalpo nimittanaimittikabhāve tulyajātīyānāṃ dṛṣṭa iti//9//


_____________________________________________________________________


********************** NySBh_4,1.10 **********************

doṣānantaraṃ pretyabhāvaḥ, tasyāsiddhir ātmano nityatvāt --- na khalu nityaṃ kiṃcij jāyate mriyate vā iti janmamaraṇayor nityatvād ātmano 'nupapattiḥ, ubhayaṃ ca pretyabhāva iti tatrāyaṃ siddhānuvādaḥ ---

NyS_4,1.10: ātmanityatve pretyabhāvasiddhiḥ ||

nityo 'yam ātmā praiti pūrvaśarīraṃ jahāti mriyate iti, pretya ca pūrvaśarīraṃ hitvā

% p.932
bhavati jāyate śarīrāntaram upādatta iti/ tac caitad ubhayaṃ ``punar utpattiḥ pretyabhāvaḥ'' ity atroktaṃ pūrvaśarīraṃ hitvā śarīrāntaropādānaṃ pretyabhāvaḥ iti tac caitannityatve sambhavatīti/ yasya tu sattvotpādaḥ sattvanirodhaḥ pretyabhāvaḥ tasya kṛtahānam akṛtābhyāgamaś ca doṣaḥ/ ucchedahetuvāde ṛṣyupadeśāś cānarthakā iti//10//


_____________________________________________________________________


********************** NySBh_4,1.11 **********************


% p.933
katham utpattir iti cet ---

NyS_4,1.11: vyaktād vyaktānāṃ pratyakṣaprāmāṇyāt ||

kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādy utpadyata iti? vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate/ vyaktaṃ ca khalv indriyagrāhyaṃ tatsāmānyāt kāraṇam api vyaktam/ kiṃ sāmānyam? rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādy utpadyate/

% -vyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādy utpadyate/] p.934
pratyakṣaprāmāṇyāt --- dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ, tena cādṛṣṭasyānumānam iti/ rūpādīnām anvayadarśanāt prakṛtivikārayoḥ, pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti//11//


_____________________________________________________________________


********************** NySBh_4,1.12 **********************


NyS_4,1.12: na ghaṭād ghaṭāniṣpatteḥ ||

idam api pratyakṣam --- na khalu vyaktād ghaṭād vyakto ghaṭa utpadyamāno dṛśyate iti, vyaktād vyaktasyānutpattidarśanān na vyaktaṃ kāraṇam iti//12//


_____________________________________________________________________


********************** NySBh_4,1.13 **********************


% p.935

NyS_4,1.13: vyaktād ghaṭaniṣpatter apratiṣedhaḥ ||

na brūmaḥ sarvaṃ sarvasya kāraṇam iti, kin tu yad utpadyate vyaktaṃ dravyaṃ tat tathābhūtād evotpadyate iti/ vyaktaṃ ca tanmṛddravyaṃ kapālasaṃjñakaṃ yato ghaṭa utpadyate/ na caitannihnuvānaḥ kvacid abhyanujñāṃ labdhum arhatīti/ tad etat tattvam//13//


_____________________________________________________________________


********************** NySBh_4,1.14 **********************

ataḥ paraṃ prāvādukānāṃ dṛṣṭayaḥ pradarśyante ---

NyS_4,1.14: abhāvād bhāvotpattir nānupamṛdya prādurbhāvāt ||

% p.936
asataḥ sad utpadyate ity ayaṃ pakṣaḥ/ kasmāt? upamṛdya prādurbhāvāt/ upamṛdya bījam aṅkura utpadyate nānupamṛdya, na ced vījopamardo 'ṅkurakāraṇam anupamarde 'pi bījasyāṅkurotpattiḥ syād iti//14//


_____________________________________________________________________


********************** NySBh_4,1.15 **********************

atrābhidhīyate ---

NyS_4,1.15: vyāghātād aprayogaḥ ||

upamṛdya prādurbhāvād ity ayuktaḥ prayogo vyāghātāt/ yad upamṛdnāti na tad upamṛdya prādurbhavitum arhati vidyamānatvāt/ yac ca prādurbhavati na tenāprādurbhūtenāvidyamānenopamarda iti//15//


_____________________________________________________________________


********************** NySBh_4,1.16 **********************


% p.937

NyS_4,1.16: nātītānāgatayoḥ kārakaśabdaprayogāt ||

atīte cānāgate cāvidyamāne kārakaśabdāḥ prayujyante/ putro janiṣyate, janiṣyamāṇaṃ putram abhinandati, putrasya janiṣyamāṇasya nāma karoti, abhūt kumbhaḥ, bhinnaṃ kumbham anuśocati, bhinnasya kumbhasya kapālāni, ajātāḥ putrāḥ pitaraṃ tāpayantīti bahulaṃ bhāktāḥ prayogā dṛśyante/ kā punar iyaṃ bhaktiḥ? ānantaryaṃ bhaktiḥ, ānantaryasāmarthyād upamṛdya prādurbhāvārthaḥ, prādurbhaviṣyann aṅkura upamṛdnātīti bhāktaṃ kartṛtvam iti//16//


_____________________________________________________________________


********************** NySBh_4,1.17 **********************


% p.938

NyS_4,1.17: na vinaṣṭebhyo 'niṣpatteḥ ||

na vinaṣṭād bījād aṅkura utpadyate iti tasmān nābhāvād bhāvotpattir iti//17//


_____________________________________________________________________


********************** NySBh_4,1.18 **********************


% p.939

NyS_4,1.18: kramanirdeśād apratiṣedhaḥ ||

upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ, sa khalv abhāvād bhāvotpatter hetur nirdiśyate; sa ca na pratiṣidhyate iti/ vyāhatavyūhānām avayavānāṃ pūrvavyūhanivṛttau vyūhāntarād dravyaniṣpattir nābhāvāt/ bījāvayavāḥ kutaścin nimittāt prādurbhūtakriyāḥ pūrvavyūhaṃ jahati vyūhāntaraṃ cāpadyante vyūhāntarād aṅkura utpadyate/ dṛśyante khalu avayavās tatsaṃyogāś cāṅkurotpattihetavaḥ/ na cānivṛtte pūrvavyūhe bījāvayavānāṃ śakyaṃ vyūhāntareṇa bhavitum ity upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ,

% -m ity upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ,] p.940
tasmān nābhāvād bhāvotpattir iti/ na cānyad bījāvayavebhyo 'ṅkurotpattikāraṇam ity upapadyte bījopādānaniyama iti//18//


_____________________________________________________________________


********************** NySBh_4,1.19 **********************

athāpara āha ---

NyS_4,1.19: īśvaraḥ kāraṇaṃ puruṣakarmāphalyadarśanāt ||

puruṣo 'yaṃ samīhamāno nāvaśyaṃ samīhāphalaṃ prāpnoti tenānumīyate parādhīnaṃ puruṣasya karmaphalārādhanam iti, yadadhīnaṃ sa īśvaraḥ/ tasmād īśvaraḥ kāraṇam iti//19//


_____________________________________________________________________


********************** NySBh_4,1.20 **********************


% p.942

NyS_4,1.20: na puruṣakarmābhāve phalāniṣpatteḥ ||

īśvarādhīnā cet phalaniṣpattiḥ syād api tarhi puruṣasya samīhām antareṇa phalaṃ niṣpadyeteti//20//


_____________________________________________________________________

********************** NySBh_4,1.21 **********************


% p.943

NyS_4,1.21: tatkāritatvād ahetuḥ ||

puruṣakāram īśvaro 'nugṛhṇāti, phalāya puruṣasya yatamānasyeśvaraḥ phalaṃ sampādayatīti/ yadā na sampādayati tadā puruṣakarmāphalaṃ bhavatīti/ tasmād īśvarakāritatvāt ahetuḥ puruṣakarmābhāve phalāniṣpatter iti/
guṇaviśiṣṭam ātmāntaram īśvaraḥ/ tasya ātmakalpāt kalpāntarānupapattiḥ, adharmamithyājñānapramādahānyā dharmajñānasamādhisampadā ca viśiṣṭam ātmāntaram īśvaraḥ,

% p.944
tasya ca dharmasamādhiphalam aṇimādyaṣṭavidham aiśvaryam/ saṅkalpānuvidhāyī cāsya dharmaḥ pratyātmavṛttīn dharmādharmasañcayān pṛthivyādīni ca bhūtāni pravartayati/ evaṃ ca svakṛtābhyāgamasyālopena nirmāṇaprākāmyam īśvarasya svakṛtakarmaphalaṃ veditavyam/ āptakalpaś cāyam --- yathā pitāpatyānāṃ tathā pitṛbhūta īśvaro bhūtānām/ na cātmakalpād anyaḥ kalpaḥ sambhavati/ na tāvad asya buddhiṃ vinā kaścid dharmo liṅgabhūtaḥ śakya upapādayitum/ āgamāc ca draṣṭā boddhā sarvajñātā īśvara iti/ buddhyādibhiś cātmaliṅgair nirupākhyam īśvaraṃ pratyakṣānumānāgamaviṣayātītaṃ kaḥ śakta upapādayitum/

% liṅgair nirupākhyam īśvaraṃ pratyakṣānumānāgamaviṣayātītaṃ kaḥ śakta upapādayitum/] p.945
svakṛtābhyāgamalopena ca pravartamānasyāsya yad uktaṃ pratiṣedhajātam akarmanimitte śarīrasarge tat sarvaṃ prasajyate iti//21//


_____________________________________________________________________


********************** NySBh_4,1.22 **********************


% p.958
apara idānīm āha ---

NyS_4,1.22: animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt ||

animittā śarīrādyutpattiḥ kasmāt? kaṇṭakataikṣṇyādidarśanāt/ kaṇṭakasya

% p.959
taikṣṇyam, parvatadhātūnāṃ citratā, grāvṇāṃ ślakṣṇatā, nirnimittaṃ ca upādānavac ca dṛṣṭaṃ tathā śarīrādisargo .pīti//22//


_____________________________________________________________________


********************** NySBh_4,1.23 **********************


NyS_4,1.23: animittanimittatvān nānimittataḥ ||

animittato bhāvotpattir ity ucyate yataś cotpadyate tannimittam/ animittasya nimittatvān nānimittā bhāvotpattir iti//23//


_____________________________________________________________________


********************** NySBh_4,1.24 **********************


% p.960

NyS_4,1.24: nimittānimittayor arthāntarabhāvād apratiṣedhaḥ ||

anyad dhi nimittam anyac ca nimittapratyākhyānam, na ca pratyākhyānam eva pratyākhyeyaṃ

% p.961
yathānudakaḥ kamaṇḍalur iti nodakapratiṣedha udakaṃ bhavatīti/ sa khalv ayaṃ vādo 'karmanimittaḥ śarīrādisarga ity etasmān na bhidyate, abhedāt tatpratiṣedhenaiva pratiṣiddho veditavya iti//24//


_____________________________________________________________________


********************** NySBh_4,1.25 **********************


% p.962
anye tu manyante ---

NyS_4,1.25: sarvam anityam utpattivināśadharmakatvāt ||

kim anityaṃ nāma? yasya kadācid bhāvas tad anityam/ utpattidharmakam anutpannaṃ nāsti vināśadharmakaṃ ca vinaṣṭaṃ nāsti/ kiṃ punaḥ sarvam? bhautikaṃ ca śarīrādi

% p.963
abhautikaṃ ca buddhyādi, tad ubhayam utpattivināśadharmakaṃ vijñāyate, tasmāt tat sarvam anityam iti//25//


_____________________________________________________________________


********************** NySBh_4,1.26 **********************


NyS_4,1.26: nānityatānityatvāt ||

yadi tāvat sarvasyānityatā nityā, tannityatvān na sarvam anityam/ athānityā tasyām avidyamānāyāṃ sarvaṃ nityam iti//26//


_____________________________________________________________________


********************** NySBh_4,1.27 **********************


% p.964

NyS_4,1.27: tadanityatvam agner dāhyaṃ vināśyānuvināśavat ||

tasyā anityatāyā apy anityatvam/ katham? yathā agnir dāhyaṃ vināśyānuvinaśyati evaṃ sarvasyānityatā sarvaṃ vināśyānuvinaśyatīti//27//


_____________________________________________________________________


********************** NySBh_4,1.28 **********************


NyS_4,1.28: nityasyāpratyākhyānaṃ yathopalabdhi vyavasthānāt ||

ayaṃ khalu vādo nityaṃ pratyācaṣṭe, nityasya ca pratyākhyānam anupapannam/ kasmāt? yathopalabdhi vyavasthānāt/ yasyotpattivināśadharmakatvam upalabhyate pramāṇatas tad anityam,

% p.965
yasya nopalabhyate tadviparītam/ na ca paramasūkṣmāṇāṃ bhūtānām ākāśakāladigātmamanasāṃ tadguṇānāṃ ca keṣāñcit sāmānyaviśeṣasamavāyānāṃ cotpattivināśadharmakatvaṃ pramāṇata upalabhyate, tasmān nityāny etānīti//28//


_____________________________________________________________________


********************** NySBh_4,1.29 **********************


% p.966
ayam anya ekāntaḥ ---

NyS_4,1.29: sarvaṃ nityaṃ pañcabhūtanityatvāt ||

bhūtamātram idaṃ sarvaṃ tāni ca nityāni bhūtocchedānupapatter iti//29//


_____________________________________________________________________


********************** NySBh_4,1.30 **********************


NyS_4,1.30: notpattivināśakāraṇopalabdheḥ ||

utpattikāraṇaṃ copalabhyate vināśakāraṇaṃ ca, tat sarvanityatve vyāhanyate iti//30//

_____________________________________________________________________


********************** NySBh_4,1.31 **********************


% p.967

NyS_4,1.31: tallakṣaṇāvarodhād apratiṣedhaḥ ||

yasyotpattivināśakāraṇam upalabhyate iti manyase, na tad bhūtalakṣaṇahīnam arthāntaraṃ gṛhyate, bhūtalakṣaṇāvarodhād bhūtamātram idam ity ukto 'yaṃ pratiṣedha iti//31//


_____________________________________________________________________


********************** NySBh_4,1.32 **********************


% p.968

NyS_4,1.32: notpattitatkāraṇopalabdheḥ ||

kāraṇasamānaguṇasyotpattiḥ kāraṇaṃ copalabhyate/ na caitad ubhayaṃ nityaviṣayam, na cotpattitatkāraṇopalabdhiḥ śakyā pratyākhyātum, na cāviṣayā kācid upalabdhiḥ/ upalabdhisāmarthyāt kāraṇena samānaguṇaṃ kāryam utpadyate ity anumīyate, sa khalūpalabdher viṣaya iti/ evaṃ ca tallakṣaṇāvarodhopapattir iti/
utpattivināśakāraṇaprayuktasya jñātuḥ prayatno dṛṣṭa iti/ prasiddhaś cāvayavī taddharmā/ utpattivināśadharmā cāvayavī siddha iti/

% p.969
śabdakarmabuddhyādīnāṃ cāvyāptiḥ/ pañcabhūtanityatvāt tallakṣaṇāvarodhāc cety anena śabdakarmabuddhisukhaduḥkhecchādveṣaprayatnāś ca na vyāptāḥ tasmād anekāntaḥ/
svapnaviṣayābhimānavan mithyopalabdhir iti cet bhūtopalabdhau tulyam/ yathā svapne viṣayābhimāna evam utpattikāraṇābhimāna iti/ evaṃ caitad bhūtopalabdhau tulyaṃ pṛthivyādyupalabdhir api svapnaviṣayābhimānavat prasajyate/

% p.970
pṛthivyādyabhāve sarvavyavahāravilopa iti cet tad itaratra samānam --- utpattivināśakāraṇopalabdhiviṣayasyāpy abhāve sarvavyavahāravilopa iti, so 'yaṃ nityānām atīndriyatvād aviṣayatvāc cotpattivināśayoḥ svapnaviṣayābhimānavad ity ahetur iti//32//


_____________________________________________________________________


********************** NySBh_4,1.33 **********************


avasthitasyopādānasya dharmamātraṃ nivartate dharmamātram upajāyate sa khalūtpattivināśayor viṣayaḥ/

% -śayor viṣayaḥ/] p.971
yac copajāyate tat prāg apy upajananād asti, yac ca nivartate tan nivṛttam apy astīti, evaṃ ca sarvasya nityatvam iti?

NyS_4,1.33: na vyavasthānupapatteḥ ||

ayam upajanaḥ iyaṃ nivṛttir iti vyavasthā nopapadyate, upajātanivṛttayor vidyamānatvāt/ ayaṃ dharma upajāto 'yaṃ nivṛtta iti sadbhāvāviśeṣād avyavasthā, idānīm upajananivṛttī nedānīm iti kālavyavasthā nopapadyate sarvadā vidyamānatvāt asya dharmasyopajananivṛttī nāsyeti vyavasthānupapattiḥ,

% -jananivṛttī nāsyeti vyavasthānupapattiḥ,] p.972
ubhyor aviśeṣāt/ anāgato 'tīta iti ca kālavyavasthānupapattiḥ, vartamānasya sadbhāvalakṣaṇatvāt/ avidyamānasyātmalābha upajano vidyamānasyātmahānaṃ nivṛttir ity etasmin sati naite doṣāḥ/ tasmād yad uktaṃ prāg apy upajanād asti nivṛttaṃ cāsti tad ayuktam iti//33//


_____________________________________________________________________


********************** NySBh_4,1.34 **********************

ayam anya ekāntaḥ ---

NyS_4,1.34: sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt ||

sarvaṃ nānā na kaścid eko bhāvo vidyate/ kasmāt? bhāvalakṣaṇapṛthaktvāt --- bhāvasya lakṣaṇam abhidhānam, yena lakṣyate bhāvaḥ sa samākhyāśabdaḥ, tasya pṛthagviṣayatvāt/

% p.973
sarvo bhāvasamākhyāśabdaḥ samūhavācī, kumbha iti saṃjñāśabdo gandharasarūpasparśasamūhe budhnapārśvagrīvādisamūhe ca varttate, nidarśanamātraṃ cedam iti//34//


_____________________________________________________________________


********************** NySBh_4,1.35 **********************


NyS_4,1.35: nānekalakṣaṇair ekabhāvaniṣpatteḥ ||

anekavidhalakṣaṇair iti madhyamapadalopī samāsaḥ/ gandhādibhiś ca guṇair budhnādibhiś cāvayavaiḥ sambaddha eko bhāvo niṣpadyate, guṇavyatiriktaṃ ca dravyam avayavātiriktaś cāvayavīti/ vibhaktanyāyaṃ caitad ubhayam iti//35//


_____________________________________________________________________


********************** NySBh_4,1.36 **********************


% p.974
athāpi ---

NyS_4,1.36: lakṣaṇavyavasthānād evāpratiṣedhaḥ ||

na kaścid eko bhāva ity ayuktaḥ pratiṣedhaḥ/ kasmāt? lakṣaṇavyavasthānād eva/ yad iha lakṣaṇaṃ bhāvasya saṃjñāśabdabhūtaṃ tad ekasmin vyavasthitam, yaṃ kumbham adrākṣaṃ taṃ spṛśāmi yam evāsprākṣaṃ taṃ paśyāmīti nāṇusamūho gṛhyate iti/ aṇusamūhe cāgṛhyamāṇe yad gṛhyate tad ekam eveti/
athāpy etad anūktam nāsty eko bhāvo yasmāt samudāyaḥ, ekānupapatter nāsty eva samūhaḥ --- nāsty eko bhāvo yasmāt samūhe bhāvaśabdaprayogaḥ;ekasya cānupapatteḥ

% p.975
samūho nopapadyate ekasamuccayo hi samūha iti/ vyāhatatvād anupapannaṃ --- nāsty eko bhāva iti yasya pratiṣedhaḥ pratijñāyate, samūhe bhāvaśabdaprayogād iti hetuṃ bruvatā sa evābhyanujñāyate, ekasamuccayo hi samūha iti/ samūhe bhāvaśabdaprayogād iti ca samūham āśritya pratyekaṃ samūhipratiṣedho nāsty eko bhāva iti/ so 'yam ubhayato vyāghātād yatkiñcanavāda iti//36//


_____________________________________________________________________


********************** NySBh_4,1.37 **********************

% p.977
ayam apara ekāntaḥ ---

NyS_4,1.37: sarvam abhāvo bhāveṣv itaretarābhāvasiddheḥ ||

yāvad bhāvajātaṃ tat sarvam abhāvaḥ/ kasmāt? bhāveṣv itaretarābhāvasiddheḥ/ ``asan gaur aśvātmanā'' anaśvo gauḥ ``asann aśvo gavātmanā agaur aśvaḥ'' ity asatpratyayasya pratiṣedhasya ca bhāvaśabdena sāmānādhikaraṇyāt sarvam abhāva iti//37//


_____________________________________________________________________


********************** NySBh_4,1.38 **********************


% p.978
pratijñāvākye padayoḥ pratijñāhetvoś ca vyāghātād ayuktam/ anekasyāśeṣatā sarvaśabdasyārtho, bhāvapratiṣedhaś cābhāvaśabdasyārthaḥ/ pūrvaṃ sopākhyam uttaraṃ nirupākhyaṃ tatra

% p.979
samupākhyāyamānaṃ kathaṃ nirupākhyam abhāvaḥ syād iti? na jātv abhāvo nirupākhyo 'nekatayāśeṣatayā śakyaḥ pratijñātum iti/ sarvam etad abhāva iti cet --- yad idaṃ sarvam iti manyase tadabhāva iti? evaṃ cet anivṛtto vyāghātaḥ, anekam aśeṣaṃ ceti nābhāve pratyayena śakyaṃ bhavitum/ asti cāyaṃ pratyayaḥ sarvam iti, tasmān nābhāva iti/
pratijñāhetvoś ca vyāghātaḥ --- sarvam abhāva iti bhāvapratiṣedhaḥ pratijñā, bhāveṣv itaretarābhāvasiddher iti hetuḥ/ bhāveṣv itaretarābhāvam anujñāyāśritya ca itaretarābhāvasiddhyā sarvam abhāva ity ucyate/ yadi sarvam abhāvo bhāveṣv itaretarābhāvasiddher iti nopapadyate/ atha bhāveṣv itaretarābhāvasiddhiḥ, sarvam abhāva iti nopapadyate/

% p.980
sūtreṇa cābhisambandhaḥ/

NyS_4,1.38: na svabhāvasiddher bhāvānām ||

na sarvam abhāvaḥ/ kasmāt? svena bhāvena sadbhāvād bhāvānām/ svena dharmeṇa bhāvā bhavantīti pratijñāyate/ kaś ca svo dharmo bhāvānām? dravyaguṇakarmaṇāṃ sadādisāmānyam, dravyāṇāṃ kriyāvad ityevamādiviśeṣaḥ, sparśaparyantāḥ pṛthivyā iti ca; pratyekaṃ cānanto bhedaḥ/ sāmānyaviśeṣasamavāyānāṃ ca viśiṣṭā dharmā gṛhyante/

% p.981
so 'yam abhāvasya nirupākhyatvāt sampratyāyako 'rthabhedo na syāt? asti tv ayam, tasmān na sarvam abhāva iti/
atha vā na svabhāvasiddher bhāvānām iti svarūpasiddher iti/ gaur iti prayujyamāne śabde jātiviśiṣṭaṃ dravyaṃ gṛhyate, nābhāvamātram/ yadi ca sarvam abhāvaḥ gaur ity abhāvaḥ pratīyeta, gośabdena cābhāva ucyeta/ yasmāt tu gośabdaprayoge dravyaviśeṣaḥ pratīyate nābhāvas tasmād ayuktam iti/
atha vā na svabhāvasiddher iti/ asan gaur aśvātmaneti gavātmanā kasmān nocyate? avacanād gavātmanā gaur astīti svabhāvasiddhiḥ, anaśvo 'śva iti vā gaur agaur iti vā kasmān nocyate? avacanāt svena rūpeṇa vidyamānatā dravyasyeti vijñāyate/

% p.982
avyatirekapratiṣedhe ca bhāvena asatpratyayasāmānādhikaraṇyam bhāve saṃyogādisambandho vyatirekaḥ/ atra avyatirekaḥ abhedākhyasambandhaḥ tatpratiṣedhe sadā ca asatpratyayasāmānādhikaraṇyam, yathā na santi kuṇḍe badarāṇīti/ asan gaur aśvātmanā anaśvo gaur iti ca gavāśvayor avyatirekaḥ pratiṣidhyate gavāśvayor ekatvaṃ nāstīti/ tasmin pratiṣidhyamāne bhāvena gavā sāmānādhikaraṇyam asatpratyayasya asan gaur aśvātmaneti, yathā na santi kuṇḍe badarāṇīti kuṇḍe badarasaṃyoge pratiṣidhyamāne sadbhir asatpratyayasya sāmānādhikaraṇyam iti//38//


_____________________________________________________________________


********************** NySBh_4,1.39 **********************


% p.983

NyS_4,1.39: na svabhāvasiddhir āpekṣikatvāt ||

apekṣākṛtam āpekṣikam/ hrasvāpekṣākṛtaṃ dīrghaṃ dīrghāpekṣākṛtaṃ hrasvam, na svenātmanāvasthitaṃ kiñcit/ kasmāt? apekṣāsāmarthyāt/ tasmān na svabhāvasiddhir bhāvānām iti//39//


_____________________________________________________________________


********************** NySBh_4,1.40 **********************



NyS_4,1.40: vyāhatatvād ayuktam ||

yadi hrasvāpekṣākṛtaṃ dīrghaṃ hrasvam anāpekṣikam/ kim idānīm apekṣya hrasvam iti gṛhyate? atha dīrghāpekṣākṛtaṃ hrasvam, dīrgham anāpekṣikam? evam itaretarāśrayayor ekābhāve anyatarābhāvād ubhayābhāva iti apekṣāvyavasthānupapannā/

% retarāśrayayor ekābhāve anyatarābhāvād ubhayābhāva iti apekṣāvyavasthānupapannā/] p.984
svabhāvasiddhāv asatyāṃ samayoḥ parimaṇḍalayor vā dravyayor āpekṣike dīrghatvahrasvatve kasmān na bhavataḥ? apekṣāyām anapekṣāyāṃ ca dravyayor abhedaḥ/ yāvatī dravye apekṣamāṇe tāvatī evānapekṣamāṇe nānyataratra bhedaḥ/ āpekṣikatve tu saty anyataratra viśeṣopajanaḥ syād iti/

% p.985
kim apekṣāsāmarthyam iti cet? dvayor grahaṇe 'tiśayagrahaṇopapattiḥ/ dve dravye paśyann ekatra vidyamānam atiśayaṃ gṛhṇāti tad dīrgham iti vyavasyati, yac ca hīnaṃ gṛhṇāti tad dhrasvam iti vyavasyatīti/ etac cāpekṣāsāmarthyam iti//40//


_____________________________________________________________________


********************** NySBh_4,1.41 **********************


% p.986
atheme saṅkhyaikāntavādāḥ ---
sarvam ekaṃ sadaviśeṣāt/

% p.987
sarvaṃ dvedhā nityānityabhedāt/ sarvaṃ tredhā jñātā jñānaṃ jñeyam iti/ sarvaṃ caturddhā pramātā pramāṇaṃ prameyaṃ pramitir iti/ evaṃ yathāsambhavam anye 'pīti/ tatra parīkṣā ---

% p.988

NyS_4,1.41: saṅkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām ||

yadi sādhyasādhanayor nānātvam, ekānto na siddhyati vyatirekāt/ atha

% p.989
sādhyasādhanayor abhedaḥ? evam apy ekānto na sidhyati sādhanābhāvāt, na hi hetum antareṇa kasyacit siddhir iti//41//


_____________________________________________________________________


********************** NySBh_4,1.42 **********************


NyS_4,1.42: na kāraṇāvayavabhāvāt ||

na saṅkhyaikāntānām asiddhiḥ kasmāt? kāraṇasyāvayavabhāvāt/ avayavaḥ kaścit sādhanabhūta ity avyatirekaḥ/ evaṃ dvaitādīnām apīti//42//


_____________________________________________________________________


********************** NySBh_4,1.43 **********************


% p.990

NyS_4,1.43: niravayavatvād ahetuḥ ||

kāraṇasyāvayavabhāvād ity ahetuḥ/ kasmāt? sarvam ekam ity anapavargeṇa pratijñāya kasyacid ekatvam ucyate, tatra vyapavṛkto 'vayavaḥ sādhanabhūto nopapadyate/ evaṃ dvaitādiṣv apīti/

% p.991
te khalv ime saṅkhyaikāntā yadi viśeṣakāritasyārthabhedavistārasya pratyākhyānena varttante, pratyakṣānumānāgamavirodhān mithyāvādā bhavanti/ athābhyanujñānena varttante? samānadharmakārito 'rthasaṃgraho viśeṣakāritaś cārthabheda iti evam ekāntatvaṃ jahatīti/ te khalv ete tattvajñānapravivekārtham ekāntāḥ parīkṣitā iti//43//


_____________________________________________________________________


********************** NySBh_4,1.44 **********************


% p.992
pretyabhāvānantaraṃ phalam, tasmin ---

NyS_4,1.44: sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ ||

pacati dogdhīti sadyaḥ phalamodanapayasī, karṣati vapatīti kālāntare phalaṃ

% p.993
śasyādhigama iti/ asti ceyaṃ kriyā agnihotraṃ juhuyāt svargakāma iti etasyāḥ

% p.994
phale saṃśayaḥ/ na sadyaḥ kālāntaropabhogyatvāt / svargaḥ phalaṃ śrūyate, tac ca bhinne 'smin dehabhedād utpadyate iti/ na sadyaḥ grāmādikāmānāmü@ārambhaphalam iti//44//


_____________________________________________________________________


********************** NySBh_4,1.45 **********************


% p.995

NyS_4,1.45: kālāntareṇāniṣpattir hetuvināśāt ||

dhvastāyāṃ pravṛttau pravṛtteḥ phalaṃ na kāraṇam antareṇotpattum arhati, na khalu vai vinaṣṭāt kāraṇāt kiñcid utpadyate iti//45//


_____________________________________________________________________


********************** NySBh_4,1.46 **********************


NyS_4,1.46: prāṅ niṣpatter vṛkṣaphalavat tat syāt ||

yathā phalārthinā vṛkṣamūle sekādi parikarma kriyate, tasmiṃś ca pradhvaste pṛthivīdhātur abdhātunā saṃgṛhīta āntareṇa tejasā pacyamāno rasadravyaṃ nirvartayati, sa dravyabhūto raso vṛkṣānugataḥ pākaviśiṣṭo vyūhaviśeṣeṇa sanniviśamānaḥ parṇādi phalaṃ nirvartayati, evaṃ pariṣekādi karma cārthavat/ na ca vinaṣṭāt phalaniṣpattiḥ/ tathā pravṛttyā saṃskāro dharmādharmalakṣaṇo janyate, sa jāto nimittāntarānugṛhītaḥ kālāntare phalaṃ niṣpādayatīti/ uktañ caitat ``pūrvakṛtaphalānubandhāt tadutpattir'' iti//46//


_____________________________________________________________________


********************** NySBh_4,1.47 **********************


% p.996
tad idaṃ prāṅ niṣpatter niṣpadyamānam---

NyS_4,1.47: nāsan na san na sadasat sadasator vaidharmyāt ||

prāṅ niṣpatter niṣpattidharmakaṃ nāsat, upādānaniyamāt/ kasyacid utpattaye kiñcid upādeyaṃ na sarvaṃ sarvasyety asadbhāve niyamo nopapadyate iti/ na sat, prāṅ utpatter vidyamānasyotpattir anupapanneti/ na, sadasat sadasator vaidharmyāt

% p.997
sad ity arthābhyanujñā, asad iti arthapratiṣedhaḥ, etayor vyāghāto vaidharmyaṃ vyāghātād avyatirekānupapattir iti//47//


_____________________________________________________________________


********************** NySBh_4,1.48 **********************

prāg utpatter utpattidharmakam asad ity addhā/ kasmāat?

NyS_4,1.48: utpādavyayadarśanāt ||

% p.999
yat punaruktaṃ prāg utpatteḥ kāryaṃ nāsad upādānaniyamād iti---


_____________________________________________________________________


********************** NySBh_4,1.49 **********************


NyS_4,1.49: buddhisiddhaṃ tu tad asat ||

idam asyotpattaye samarthaṃ na sarvam iti prāg utpatter niyatakāraṇaṃ kāryaṃ buddhyā

% p.1000
siddham utpattiniyamadarśanāt/ tasmād upādānaniyamasyopapattiḥ sati tu kārye prāg utpatter utpattir eva nāstīti//49//


_____________________________________________________________________


********************** NySBh_4,1.50 **********************


% p.1003

NyS_4,1.50: āśrayavyatirekād vṛkṣaphalotpattivad ity ahetuḥ ||

mūlasekādi parikarma phalaṃ cobhayaṃ vṛkṣāśrayam, karma ceha śarīre, phalaṃ cāmutra ity āśrayavyatirekād ahetur iti//50//


_____________________________________________________________________


********************** NySBh_4,1.51 **********************


% p.1004

NyS_4,1.51: prīter ātmāśrayatvād apratiṣedhaḥ ||

prītir ātmapratyakṣatvād ātmāśrayā, tadāśrayam eva karma dharmasaṃjñitam, dharmasyātmaguṇatvāt tasmād āśrayavyatirekānupapattir iti//51//


_____________________________________________________________________


********************** NySBh_4,1.52 **********************


NyS_4,1.52: na putrapaśustrīparicchadahiraṇyānnādiphalanirdeśāt ||

putrādi phalaṃ nirdiśyate na prītiḥ, ``grāmakāmo yajeta'' ``putrakāmo yajete''ti tatra yad uktaṃ prītiḥ phalam ity etad ayuktam iti//52//

_____________________________________________________________________


********************** NySBh_4,1.53 **********************


% p.1005

NyS_4,1.53: tatsambandhāt phalaniṣpattes teṣu phalavadupacāraḥ ||

putrādisambandhāt phalaṃ prītilakṣaṇam utpadyate iti putrādiṣu phalavadupacāraḥ, yathānne prāṇaśabdo ``annaṃ vai prāṇāḥ''iti//53//


_____________________________________________________________________

********************** NySBh_4,1.54 **********************


% p.1006
phalānantaraṃ duḥkham uddiṣṭam, uktaṃ ca ``bādhanālakṣaṇaṃ duḥkham''iti/ tat kim idaṃ pratyātmavedanīyasya sarvajantupratyakṣasya sukhasya pratyākhyānam, āhosvid anyaḥ kalpa iti?
anya ity āha/ katham? na vai sarvalokasākṣikaṃ sukhaṃ śakyaṃ pratyākhyātum/ ayaṃ tu janmamaraṇaprabandhānubhavanimittād duḥkhān nirviṇṇasya duḥkhaṃ jihāsato duḥkhasaṃjñābhāvanopadeśo duḥkhahānārtha iti/

% bhāvanopadeśo duḥkhahānārtha iti/] p.1007
kayā yuktyā? sarve khalu sattvanikāyāḥ sarvāṇy utpattisthānāni sarvaḥ punarbhavo bādhanānuṣakto duḥkhasāhacaryād bādhanālakṣaṇaṃ duḥkham ity uktam ṛṣibhiḥ, duḥkhasaṃjñābhāvanam upadiśyate atra ca hetur upādīyate---

NyS_4,1.54: vividhabādhanāyogād duḥkham eva janmotpattiḥ ||

janma jāyate iti śarīrendriyabuddhayaḥ śarīrādīnāṃ ca saṃsthānaviśiṣṭānāṃ prādurbhāva utpattiḥ/ vividhā ca bādhanā, hīnā madhyamā utkṛṣṭā ceti/ utkṛṣṭā nārakiṇām, tiraścāṃ tu madhyamā, manuṣyāṇāṃ tu hīnā, devānāṃ hīnatarā vītarāgāṇāṃ ca/ evaṃ sarvam utpattisthānaṃ vividhabādhanānuṣaktaṃ paśyataḥ sukhe tatsādhaneṣu ca śarīrendriyabuddhiṣu duḥkhasaṃjñā vyavatiṣṭhate/

% buddhiṣu duḥkhasaṃjñā vyavatiṣṭhate/] p.1008
duḥkhasaṃjñāvyavasthānāt sarvalokeṣv anabhiratisaṃjñā bhavati/ anabhiratisaṃjñām upāsīnasya sarvalokaviṣayā tṛṣṇā vicchidyate, tṛṣṇāprahāṇāt sarvaduḥkhād vimucyate iti/ yathā viṣayogāt payo viṣam iti budhyamāno nopādatte, anupādadāno maraṇaduḥkhaṃ nāpnoti//54//


_____________________________________________________________________


********************** NySBh_4,1.55 **********************

duḥkhoddeśas tu na sukhasya pratyākhyānam, kasmāt?

NyS_4,1.55: na sukhasyāntarālaniṣpatteḥ ||

na khalv ayaṃ duḥkhoddeśaḥ sukhasya pratyākhyānam/ kasmāt, sukhasyāntarālaniṣpatteḥ/ niṣpadyate khalu bādhanāntarāleṣu sukhaṃ pratyātmavedanīyaṃ śarīriṇām, tad aśakyaṃ pratyākhyātum iti//55//


_____________________________________________________________________


********************** NySBh_4,1.56 **********************


% p.1009
arthāpi---

NyS_4,1.56: bādhanānivṛtter vedayataḥ paryeṣaṇadoṣād apratiṣedhaḥ ||

sukhasya, duḥkhoddeśeneti prakaraṇāt paryeṣaṇaṃ prārthanā viṣayārjanatṛṣṇā, paryeṣaṇasya doṣo yad ayaṃ vedayamānaḥ prārthayate tac cāsya prārthitaṃ na sampadyate, sampadya vā vipadyate, nyūnaṃ vā sampadyate, bahupratyanīkaṃ vā sampadyate iti etasmāt paryeṣaṇadoṣān nānāvidho mānasaḥ santāpo bhavati evaṃ vedayataḥ paryeṣaṇadoṣād bādhanāyā anivṛttiḥ/ bādhanānivṛtter duḥkhasaṃjñābhāvanam upadiśyate / anena kāraṇena duḥkhaṃ janma na tu sukhasyābhāvād iti/

% p.1010
athāpy etad anūktam---
``kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyati/
athainam aparaḥ kāmaḥ kṣipram eva prabādhate//''
``api ced udanemi samantād bhūmim imāṃ labhate sagavāśvām/ na sa tena dhanena dhanaiṣī tṛpyati kin nu sukhaṃ dhanakāme//'' iti//56//


_____________________________________________________________________


********************** NySBh_4,1.57 **********************


% p.1011

NyS_4,1.57: duḥkhavikalpe sukhābhimānāc ca ||

duḥkhasaṃjñābhāvanopadeśaḥ kriyate/ ayaṃ khalu sukhasaṃvedane vyavasthitaḥ sukhaṃ paramapuruṣārthaṃ manyate, na sukhād anyan niḥśreyasam asti sukhe prāpte caritārthaḥ kṛtakaraṇīyo bhavati/ mithyāsaṅkalpāt sukhe tatsādhaneṣu ca viṣayeṣu saṃrajyate, saṃraktaḥ sukhāya ghaṭate, ghaṭamānasyāsya janmajarāvyādhiprāyaṇāniṣṭasaṃyogeṣṭaviyogaprārthitānupapattinimittam anekavidhaṃ yāvad duḥkham utpadyate, taṃ duḥkhavikalpaṃ sukham ity abhimanyate/ sukhāṅgabhūtaṃ dukham, na duḥkham anāsādya śakyaṃ sukham avāptum, tādarthyāt sukham evedam iti sukhasaṃjñopahataprajño jāyasva ceti saṃdhāvatīti saṃsāraṃ

% p.1012
nātivarttate/ tad asyāḥ sukhasaṃjñāyāḥ pratipakṣo duḥkhasaṃjñābhāvanam upadiśyate, *duḥkhānuṣaṅgād (corr.; duḥkhānusaṅgād, ed.) duḥkhaṃ janmeti, na sukhasyābhāvāt/
yady evaṃ kasmād duḥkhaṃ janmeti nocyate? so 'yam evaṃ vācye yad evam āha duḥkham eva janmeti tena sukhābhāvaṃ jñāpayatīti janma vinigrahārthīyo vai khalv ayam evaśabdaḥ/ katham? na duḥkhaṃ janma svarūpataḥ, kiṃ tu duḥkhopacārāt; evaṃ sukham apīti etad anenaiva nirvarttyate na tu duḥkham eva janmeti//57//


_____________________________________________________________________


********************** NySBh_4,1.58 **********************


% p.1013
duḥkhoddeśānantaram apavargaḥ, sa pratyākhyāyate---

NyS_4,1.58: ṛṇakleśapravṛttyanubandhād apavargābhāvaḥ ||

ṛṇānubandhān nāsty apavargaḥ---``jāyamāno ha vai brāhmaṇas tribhir ṛṇair ṛṇavān jāyate, brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya'' iti ṛṇāni, teṣām anubandhaḥ svakarmabhiḥ sambandhaḥ, karmasambandhavacanāt ``jarāmaryaṃ vā etat satraṃ yad agnihotraṃ darśapūrṇam āsau ca'' iti ``jarayā ha vā eṣa tasmāt satrād vimucyate mṛtyunā ha vā'' iti *ṛṇānubandhād (corr.; ṛṇānuvandhād, ed.) apavargānuṣṭhānakālo nāstīty apavargābhāvaḥ/

% p.1014
kleśānubandhān nāsty apavargaḥ kleśānubaddha evāyaṃ mriyate, kleśānubaddhaś ca jāyate nāsya kleśānubandhavicchedo gṛhyate/
pravṛttyanubandhān nāsty apavargaḥ---janmaprabhṛty ayaṃ yāvat prāyaṇaṃ vāgbuddhiśarīrārambheṇāvimukto gṛhyate, tatra yad uktaṃ ``duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavarga'' iti, tad anupapannam iti//58//


_____________________________________________________________________


********************** NySBh_4,1.59 **********************

atrābhidhīyate/ yat tāvad ṛṇānubandhād iti ṛṇair iva ṛṇair iti---

NyS_4,1.59: pradhānaśabdānupapatter guṇaśabdenānuvādo nindāpraśaṃsopapatteḥ ||

ṛṇair iti nāyaṃ pradhānaśabdaḥ/ yatra khalv ekaḥ pratyādeyaṃ dadāti, dvitīyaś ca pratideyaṃ gṛhṇāti tatrāsya dṛṣṭatvāt pradhānam ṛṇaśabdaḥ/ na caitad ihopapadyate, pradhānaśabdānupapatteḥ, guṇaśabdenāyam anuvāda ṛṇair iva ṛṇair iti/

% nupapatteḥ guṇaśabdenāyam anuvāda ṛṇair iva ṛṇair iti/] p.1015
prayuktopamaṃ caitad yathāgnir māṇavaka iti---anyatra dṛṣṭaś cāyam ṛṇaśabda iha prayujyate, yathāgniśabdo māṇavake/ kathaṃ guṇaśabdenānuvādaḥ? nindāpraśaṃsopapatteḥ/ karmalope ṛṇīva ṛṇādānān nindyate, karmānuṣṭhāne ca ṛṇīva ṛṇadānāt praśasyate sa evopamārtha iti/

% p.1016
jāyamāna iti guṇaśabdo viparyaye 'nadhikārāt/ jāyamāno ha vai brāhmaṇa iti ca guṇaśabdo gṛhasthaḥ sampadyamāno jāyamāna iti; yadāyaṃ gṛhastho jāyate tadā karmabhir adhikriyate mātṛto jāyamānasyānadhikārāt/ yadā tu mātṛto jāyate kumāro na tadā karmabhir adhikriyate arthinaḥ śaktasya cādhikārāt/ arthinaḥ karmabhir adhikāraḥ karmavidhau kāmasaṃyogas mṛteḥ ``agnihotraṃ juhuyāt svargakāma'' ity evamādi/ śaktasya ca (3*) pravṛttisambhavāt śaktasya karmabhir adhikāraḥ pravṛttisambhavāt/ (4*) śaktaḥ khalu vihite karmaṇi pravarttate netara iti/ ubhayābhāvas tu pradhānaśabdārthe/ mātṛto jāyamāne kumāre ubhayam arthitā śaktiś ca na bhavatīti/

% p.1017
na bhidyate ca laukikād vākyād vaidikaṃ vākyaṃ prekṣāpūrvakāripuruṣapraṇītatvena/ tatra laukikas tāvad aparīkṣako 'pi na *jātamātraṃ (corr.; jātaprātraṃ, ed.) kumārakam evaṃ brūyād adhīṣva yajasva brahmacaryaṃ careti/ kuta evam ṛṣir upapannānavadyavādī upadeśārthena prayukta upadiśati? na khalu vai narttako 'ndheṣu pravarttate na gāyako badhireṣv iti/
upadiṣṭārthavijñānaṃ copadeśaviṣayaḥ/ yaś copadiṣṭam arthaṃ vijānāti taṃ praty upadeśaḥ kriyate, na caitad asti jāyamānakumāraka iti/ gārhasthyaliṅgaṃ ca mantrabrāhmaṇaṃ karma abhivadati/ yac ca mantrabrāhmaṇaṃ karma abhivadati tat patnīsambandhādinā gārhasthyaliṅgenopapannam, tasmād gṛhastho 'yaṃ jāyamāno 'bhidhīyate iti/
arthitvasya cāvipariṇāme jarāmaryavādopapattiḥ/

% p.1018
yāvac cāsya phalenārthitvaṃ na vipariṇamate na nivartate tāvad anena karmānuṣṭheyam ity upapadyate jarāmaryavādas taṃ pratīti/ jarayā ha vety āyuṣasü@turīyasya caturthasya pravrajyāyuktasya vacanaṃ ``jarayā ha vā eṣa etasmād vimucyate'' iti/ āyuṣas turīyaṃ caturthaṃ pravrajyāyuktaṃ jarety ucyate, tatra hi pravrajyā vidhīyate; atyantajarāsaṃyoge jarayā ha vety anarthakam/ ``aśakto vimucyate'' ity etad api nopapadyate, svayam aśaktasya bāhyāṃ śaktim āha---``antevāsī vā juhuyād brahmaṇā sa parikrītaḥ, kṣīrahotā vā jahuyād dhanena sa parikrīta'' iti/

% p.1019
athāpi vihitaṃ vānūdyeta kāmād vārthaḥ parikalpyeta? vihitānuvacanaṃ nyāyyam iti/ ṛṇavān ivāsvatantro gṛhasthaḥ karmasu pravarttate ity upapannaṃ vākyasya

% p.1020
sāmarthyam/ phalasya hi sādhanāni prayatnaviṣayo na phalam, tāni sampannāni phalāya kalpante/ vihitaṃ ca jāyamānam, vidhīyate ca jāyamānam, tena yaḥ sambaddhyate so 'yaṃ jāyamāna iti/
pratyakṣavidhānābhāvād iti cen na, pratiṣedhasyāpi pratyakṣavidhānābhāvād iti/ pratyakṣato vidhīyate *gārhasthyaṃ (corr.; gārhathyaṃ, ed.) brāhmaṇena, yadi cāśramāntaram abhaviṣyat tad api vyadhāsyata

% p.1021
pratyakṣataḥ, pratyakṣavidhānābhāvān nāsty āśramāntaram iti/ na, pratiṣedhasyāpi pratyakṣto vidhānābhāvāt/ na pratiṣedho 'pi vai brāhmaṇena pratyakṣato vidhīyate --- na santy āśramāntarāṇi eka eva gṛhasthāśrama iti pratiṣedhasya pratyakṣato 'śravaṇād ayuktam etad iti/
adhikārāc ca vidhānaṃ vidyāntaravat/ yathā śāstrāntarāṇi sve sve 'dhikāre pratyakṣato vidhāyakāni nārthāntarābhāvād evam idaṃ brāhmaṇaṃ gṛhasthaśāstraṃ sve 'dhikāre pratyakṣato vidhāyakaṃ nāśramāntarāṇām abhāvād iti/

% p.1022
ṛgbrāhmaṇaṃ cāpavargābhidhāyy abhidhīyate/ ṛcaś ca brāhmaṇāni cāpavargābhivādīni bhavanti/ ṛcaś ca tāvat ---
``karmabhir mṛtyum ṛṣayo niṣeduḥ prajāvanto draviṇam icchamānāḥ/ athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ//''
``na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ/ pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti//''
``vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt/ tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya//''
atha brāhmaṇāni ---
``trayo dharmaskandhāḥ ---yajño 'dhyayanaṃ dānam iti prathamas tapa eva dvitīyo brahmacāry ācāryakulavāsīti tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan sarve evaite puṇyalokā bhavanti brahmasaṃstho 'mṛtatvam eti/''
``etam eva pravrājino lokam icchantaḥ pravrajantīti''/

% p.1023
atho khalv āhuḥ kāmamaya evāyaṃ puruṣa iti sa yathākāmo bhavati tatkratur bhavati yatkratur bhavati tat karma kurute yat karma kurute tad abhisaṃpadyate/''
iti karmabhiḥ saṃsaraṇam uktvā prakṛtam anyad upadiśanti ``iti nu kāmayamāno 'thākāmayamāno yo 'kāmo niṣkāma ātmakāma āptakāmo bhavati na tasya prāṇā utkrāmanti ihaiva samavalīyante brahmaiva san brahmāpy etīti''/
tatra yad uktam ṛṇānubandhād apavargābhāva ity etad ayuktam iti/ ``ye catvāraḥ pathayo devayānā'' iti ca cāturāśramyaśruter aikāśramyān upapattiḥ//59//


_____________________________________________________________________


********************** NySBh_4,1.60 **********************

phalārthinaś cedaṃ brāhmaṇaṃ ``jarāmaryaṃ vā etat satraṃ yad agnihotram. darśapūrṇam āsau ceti'' katham?

NyS_4,1.60: samāropaṇād ātmany apratiṣedhaḥ ||

% p.1024
``prājāpatyām iṣṭaṃ nirūpya tasyāṃ sarvavedasaṃ hutvā ātmany agnīn samāropya brāhmaṇaḥ pravrajed'' iti *śrūyate (corr.; śrūyate, ed.)/ tena vijānīmaḥ prajāvittalokaiṣaṇābhyo vyutthitasya nivṛtte phalārthitve samāropaṇaṃ vidhīyate iti/
evaṃ ca brāhmaṇāni ``so 'nyad vratam upākariṣyamāṇo yājñavalkyo maitreyīm iti hovāca pravrajiṣyan vā are aham asmāt sthānād asmi hanta te 'nayā kātyāyanyā sahāntaṃ karavāṇīti/ athāpy uktānuśāsanāsi maitreyi etāvad are khalv amṛtatvam iti hoktvā yājñavalkyaḥ pravavrājeti''

% p.1025

_____________________________________________________________________


********************** NySBh_4,1.61 **********************


NyS_4,1.61: pātracayāntānupapatteś ca phalābhāvaḥ ||


jarāmarye ca karmaṇy aviśeṣeṇa kalpyamāne sarvasya pātracayāntāni karmāṇīti prasajyate, tatraiṣaṇāvyutthānaṃ na śrūyeta/ ``etad dha sma vai tat pūrve brāhmaṇā anūcānā vidvāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo yeṣāṃ no 'yam ātmāyaṃ loka iti te ha sma putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ carantīti''/ eṣaṇābhyaś ca vyutthitasya pātracayāntāni karmāṇi nopapadyante iti nāviśeṣeṇa karttuḥ prayojakaṃ phalaṃ bhavatīti/

% p.1026
cāturāśramyavidhānāc cetihāsapurāṇadharmaśāstreṣv aikāśramyānupapattiḥ/ tad apramāṇam iti ced na, pramāṇena prāmāṇyābhyanujñānāt --- pramāṇena khalu brāhmaṇenetihāsapurāṇasya prāmāṇyam abhyanujñāyate ``te vā khalv ete atharvāṅgirasa etad itihāsapurāṇam abhyavadann itihāsapurāṇaṃ pañcamaṃ vedānāṃ veda iti''/ tasmād ayuktam etadaprāmāṇyam iti/ aprāmāṇye ca dharmaśāstrasya prāṇabhṛtāṃ vyavahāralopāl lokocchedaprasaṅgaḥ/

% p.1027
draṣṭṛpravaktṛsāmāṇyāc cāprāmānyānupapattiḥ/ ye eva mantrabrāhmaṇasya draṣṭāraḥ pravaktāraś ca, te khalv itihāsapurāṇasya dharmaśāstrasya ceti/
viṣayavyavasthānāc ca yathāviṣayaṃ prāmāṇyam/ anyo mantrabrāhmaṇasya viṣayo 'nyac cetihāsapurāṇadharmaśāstrāṇām iti/ yajño mantrabrāhmaṇasya, lokavṛttam itihāsapurāṇasya, lokavyavahāravyavasthānaṃ dharmaśāstrasya viṣayaḥ/ tatraikena na sarvaṃ vyavasthāpyate iti yathāviṣayam etāni pramāṇānīndriyādivad iti//61//


_____________________________________________________________________


********************** NySBh_4,1.62 **********************


% p.1028
yat punar etat kleśānubandhasyāvicchedād iti ---

NyS_4,1.62: suṣuptasya svapnādarśane kleśābhāvād apavargaḥ ||

yathā suṣuptasya khalu svapnādarśane rāgānubandhaḥ sukhaduḥkhānubandhaś ca vicchidyate tathāpavarge 'pīti/ etac ca brahmavido muktasyātmano rūpam udāharantīti//62//


_____________________________________________________________________


********************** NySBh_4,1.63 **********************


% p.1029
yad api pravṛttyanubandhād iti ---

NyS_4,1.63: na pravṛttiḥ pratisandhānāya hīnakleśasya ||

prakṣīṇeṣu rāgadveṣamoheṣu pravṛttir na pratisandhānāya/ pratisandhis tu pūrvajanmanivṛttau punarjanma, tac cādṛṣṭakāritam, tasyāṃ prahīṇāyāṃ pūrvajanmābhāve janmāntarābhāvo 'pratisandhānam apavargaḥ/
karmavaiphalyaprasaṅga iti ced na, karmavipākapratisaṃvedanasyāpratyākhyānāt/ pūrvajanmanivṛttau punarjanma na bhavatīty ucyate, na tu karmavipākapratisaṃvedanaṃ pratyākhyāyate, sarvāṇi pūrvakarmāṇi hy ante janmani pipacyanta iti//63//


_____________________________________________________________________


********************** NySBh_4,1.64 **********************


% p.1030

NyS_4,1.64: na kleśasantateḥ svābhāvikatvāt ||

nopapadyate kleśānubandhavicchedaḥ, kasmāt? kleśasantateḥ svābhāvikatvāt/ anādir iyaṃ kleśasantatiḥ, na cānādiḥ śakya ucchetum iti//64//


_____________________________________________________________________


********************** NySBh_4,1.65 **********************

atra kaścit parīhāram āha ---

NyS_4,1.65: prāg utpatter abhāvānityatvavat svābhāvike 'py anityatvam ||

yathānādiḥ prāg utpatter abhāva utpannena bhāvena nivartyate, evaṃ svābhāvikī kleśasantatir anityeti//65//


_____________________________________________________________________

********************** NySBh_4,1.66 **********************


% p.1031
apara āha ---

NyS_4,1.66: aṇuśyāmatā 'nytyatvavad vā ||

yathānādir aṇuśyāmatā atha cāgnisaṃyogād anityā, tathā kleśasantatir apīti/ sataḥ khalu dharmo nityatvam anityatvaṃ ca, tattvaṃ bhāve abhāve bhāktam iti/ anādir aṇuśyāmateti hetvabhāvād ayuktam/ anutpattidharmakam anityam iti nātra hetur astīti//66//


_____________________________________________________________________


********************** NySBh_4,1.67 **********************

% p.1032
ayaṃ tu samādhiḥ ---

NyS_4,1.67: na, saṅkalpanimittatvāc ca rāgādīnām ||

karmanimittatvād itaretaranimittatvāc ceti samuccayaḥ/ mithyāsaṅkalpebhyo rañjanīyakopanīyamohanīyebhyo rāgadveṣamohā utpadyante, karma ca sattvanikāyanirvartakaṃ naiyamikān rāgadveṣamohān nirvarttayati, niyamadarśanāt/ dṛśyate hi kaścit sattvanikāyo rāgabahulaḥ kaścid dveṣabahulaḥ kaścin mohabahula iti/ itaretaranimittā ca rāgādīnām utpattiḥ/ mūḍho rajyati mūḍhaḥ kupyati rakto muhyati kupito muhyati/

% p.1033
sarvamithyāsaṅkalpānāṃ tattvajñānād anutpattiḥ kāraṇānutpātau ca kāryānutpatter iti rāgādīnām atyantam anutpattir iti/ anādiś ca kleśasantatir ity ayuktam, sarve ime khalv ādhyātmikā bhāvā anādinā prabandhena pravarttante śarīrādayaḥ, na jātv atra kaścid anutpannapūrvaḥ prathamata utpadyate 'nyatra tattvajñānāt/ na caivaṃ saty anutpattidharmakaṃ kiñcid avyayadharmakaṃ pratijñāyate iti/ karma ca sattvanikāyanirvartakaṃ tattvajñānakṛtān mithyāsaṅkalpavighātān na rāgādyutpattinimittaṃ bhavati, sukhaduḥkhasaṃvittiḥ phalaṃ tu bhavatīti//67//







% p.1035
atha caturthādhyāyasya dvitīyam āhnikam/

_____________________________________________________________________


********************** NySBh_4,2.1 **********************


kiṃ nu khalu bhoḥ yāvanto viṣayās tāvatsu pratyekaṃ tattvajñānam utpadyate, atha kvacid utpadyata iti/ kaś cātra viśeṣaḥ? na tāvad ekaikatra yāvad viṣayam utpadyate jñeyānām ānantyāt/ nāpi kvacid utpadyate, yatra notpadyate tatrānivṛtto moha iti mohaśeṣaprasaṅgaḥ/ na cānyaviṣayeṇa tattvajñānenānyaviṣayo mohaḥ śakyaḥ pratiṣeddhum iti/

% p.1036
mithyājñānaṃ vai khalu moho na tattvajñānasyānutpattimātram/ tac ca mithyājñānaṃ yatra viṣaye pravartamānaṃ saṃsārabījaṃ bhavati sa viṣayas tattvato jñeya iti/
kiṃ punas tan mithyājñānam? anātmany ātmagrahaḥ, aham asmīti moho 'haṅkāra iti/ anātmānaṃ khalv aham asmīti paśyato dṛṣṭir ahaṅkāra iti/ kiṃ punas tadarthajātaṃ yadviṣayo 'haṅkāraḥ? śarīrendriyamanovedanābuddhayaḥ/ kathaṃ tadviṣayo 'haṅkāraḥ saṃsārabījaṃ bhavati?

% bhavati?] p.1037
ayaṃ khalu śarīrādyarthajātam aham asmīti vyavasitaḥ taducchedenātmocchedaṃ manyamāno 'nucchedatṛṣṇāpariplutaḥ punaḥ punas tad upādatte, tad upādadāno janmamaraṇāya yatate, tenāviyogān nātyantaṃ duḥkhād vimucyata iti/ yas tu duḥkhaṃ duḥkhāyatanaṃ duḥkhānuṣaktaṃ sukhaṃ ca sarvam idaṃ duḥkham iti paśyati sa duḥkhaṃ parijānati/ parijñātaṃ ca duḥkhaṃ prahīṇaṃ bhavaty anupādānāt saviṣānnavat/ evaṃ doṣān karma ca duḥkhahetur iti paśyati/ na cāprahīṇeṣu doṣeṣu duḥkhaprabandhocchedena śakyaṃ bhavitum iti doṣān jahāti, prahīṇeṣu ca doṣeṣu na pravṛttiḥ pratisandhānāyety uktam/
pretyabhāvaphaladuḥkhāni ca jñeyāni vyavasthāpayati karma ca doṣāṃś ca praheyān/ apavargo 'dhigantavyas tasyādhigamopāyas tattvajñānam/ evaṃ catasṛbhir vidhābhiḥ prameyaṃ vibhaktam āsevamānasyābhyasyato bhāvayataḥ samyagdarśanaṃ yathābhūtāvabodhas tattvajñānam utpadyate/
evaṃ ca ---

NyS_4,2.1: doṣanimittānāṃ tattvajñānād ahaṅkāranivṛttiḥ ||

% p.1038
śarīrādiduḥkhāntaṃ prameyaṃ doṣanimittaṃ tadviṣayatvān mithyājñānasya/ tad idaṃ tattvajñānaṃ tadviṣayam utpannam ahaṅkāraṃ nivartayati samānaviṣaye tayor virodhāt/ evaṃ tattvajñānād ``duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavarga'' iti/ sa cāyaṃ śāstrārthasaṃgraho 'nūdyate nāpūrvo vidhīyate iti//1//


_____________________________________________________________________


********************** NySBh_4,2.2 **********************


% p.1039
prasaṅkhyānānupūrvī tu khalu ---

NyS_4,2.2: doṣanimittaṃ rūpādayo viṣayāḥ saṅkalpakṛtāḥ ||

kāmaviṣayā indriyārthā iti rūpādaya ucyante/ te mithyā saṅkalpyamānā rāgadveṣamohān pravartayanti, tān pūrvaṃ prasañcakṣīta/ tāṃś ca prasañcakṣāṇasya rūpādiviṣayo mithyāsaṅkalpo nivartate/ tannivṛttāv adhyātmaṃ śarīrādi prasañcakṣīta/ tatprasaṅkhyānād adhyātmaviṣayo 'haṅkāro nivartate/

% -d adhyātmaviṣayo 'haṅkāro] p.1040
so 'yam adhyātmaṃ bahiś ca viviktacitto viharan mukta ity ucyate//2//


_____________________________________________________________________


********************** NySBh_4,2.3 **********************

ataḥ paraṃ kācit saṃjñā heyā kācid bhāvayitavyety upadiśyate, nāthanirākaraṇam arthopādānaṃ vā/ katham iti? ---

NyS_4,2.3: tannimittaṃ tv avayavyabhimānaḥ ||

teṣāṃ doṣāṇāṃ nimittaṃ tv avayavyabhimānaḥ/ sā ca khalu strīsaṃjñā sapariṣkārā puruṣasya, puruṣasaṃjñā ca striyāḥ sapariṣkārā nimittasaṃjñā anuvyañjanasaṃjñā ca/

% ca/] p.1041
nimittasaṃjñā --- rasanāśrotram, dantoṣṭham, cakṣurnāsikam/ anuvyañjanasaṃjñā --- itthaṃ daṇḍā ittham oṣṭhāv iti/ seyaṃ saṃjñā kāmaṃ vardhayati tadanuṣaktāṃś ca doṣān vivarjanīyān, varjanaṃ tv asyāḥ/ bhedenāvayavasaṃjñā --- keśalomamāṃsaśoṇitāsthisnāyuśirākaphapittoccārādisaṃjñā;

% -śoṇitāsthi...] p.1042
tām aśubhasaṃjñety ācakṣate/ tām asya bhāvayataḥ kāmarāgaḥ prahīyate/
saty eva ca dvividhe viṣaye kācit saṃjñā bhāvanīyā kācit parivarjanīyety upadiśyate, yathā viṣasampṛkte 'nne 'nnasaṃjñopādānāya viṣasaṃjñā prahāṇāyeti//3//


_____________________________________________________________________


********************** NySBh_4,2.4 **********************


% p.1043
athedānīm arthaṃ nirākariṣyatāvayavinirākaraṇam upapādyate ---

NyS_4,2.4: vidyāvidyādvaividhyāt saṃśayaḥ ||

sadasator upalambhād vidyā dvividhā, sadasator anupalambhād avidyāpi dvividhā/ upalambhyamāne 'vayavini vidyādvaividhyāt saṃśayaḥ, anupalabhyamāne cāvidyādvaividhyāt saṃśayaḥ/ so 'yam avayavī *yad upalabhyate (following ṭhakur, yady apalabhyate ṛinsen) athāpi nopalabhyate na kathañcana saṃśayān mucyata iti//4//


_____________________________________________________________________


********************** NySBh_4,2.5 **********************


% p.1044

NyS_4,2.5: tadasaṃśayaḥ pūrvahetuprasiddhatvāt ||

tasminn anupapannaḥ saṃśayaḥ/ kasmāt? pūrvoktahetūnām apratiṣedhād asti dravyāntarārambha iti//5//


_____________________________________________________________________


********************** NySBh_4,2.6 **********************


% p.1045

NyS_4,2.6: vṛttyanupapatter api na saṃśayaḥ ||

vṛttyanupapatter api tarhi saṃśayānupapattir nāsty avayavīti//6//


_____________________________________________________________________


********************** NySBh_4,2.7 **********************

tad vibhajate ---

NyS_4,2.7: kṛtsnaikadeśāvṛttitvād avayavānām avayavyabhāvaḥ ||

ekaiko 'vayavo na tāvat kṛtsne 'vayavini vartate, tayoḥ parimāṇabhedād avayavāntarasambandhābhāvaprasaṅgāc ca/ nāpy avayavyekadeśena, na hy asyānye avayavā ekadeśabhūtāḥ santīti//7//


_____________________________________________________________________


********************** NySBh_4,2.8 **********************


% p.1046
athāvayaveṣv evāvayavī vartate---

NyS_4,2.8: teṣu cāvṛtter avayavyabhāvaḥ ||

na tāvat pratyavayavaṃ vartate, tayoḥ parimāṇabhedād dravyasya caikadravyatvaprasaṅgāt/ nāpy ekadeśaiḥ sarveṣu anyāvayavābhāvāt/ tad evaṃ na yuktaḥ saṃśayo nāsty avayavīti//


_____________________________________________________________________


********************** NySBh_4,2.9 **********************


% p.1047

NyS_4,2.9: pṛthak cāvayavebhyo 'vṛtteḥ ||

avayavyabhāva iti vartate/ na cāyaṃ pṛthag avayavebhyo vartate agrahaṇāt nityatvaprasaṅgāc ca/ tasmān nāsty avayavīti//


_____________________________________________________________________


********************** NySBh_4,2.10 **********************


% p.1048

NyS_4,2.10: na cāvayavyavayavāḥ ||

na cāvayavānāṃ dharmo 'vayavī/ kasmāt? dharmamātrasya dharmibhir avayavaiḥ pūrvavat sambandhānupapatteḥ/ pṛthak cāvayavebhyo dharmibhyo dharmasyāgrahaṇād iti samānam//10//


_____________________________________________________________________


********************** NySBh_4,2.11 **********************


% p.1049

NyS_4,2.11: ekasmin bhedābhāvād bhedaśabdaprayogānupapatter apraśnaḥ ||

kiṃ pratyavayavaṃ kṛtsno 'vayavī vartate athaikadeśeneti nopapadyate praśnaḥ/ kasmāt? ekasmin bhedābhāvād bhedaśabdaprayogānupapatteḥ/ kṛtsnam ity anekasyāśeṣābhidhānam, ekadeśa iti nānātve kasyacid abhidhānam/ tāv imau kṛtsnaikadeśaśabdau bhedaviṣayau naikasminn avayaviny uapapadyete bhedābhāvād iti//11//


_____________________________________________________________________


********************** NySBh_4,2.12 **********************

anyāvayavābhāvān naikadeśena vartata ity ahetuḥ---

NyS_4,2.12: avayavāntarabhāve 'py avṛtter ahetuḥ ||

avayavāntarābhāvād iti/ yady api ekadeśo 'vayavāntarabhūtaḥ syāt tathāpy avayave 'vayavāntaraṃ vartate nāvayavīti anyo 'vayavīti/

% -vāntaraṃ vartate ...] p.1050
anyāvayavabhāve 'py avṛtter avayavino naikadeśena vṛttir anyāvayavābhāvād ity ahetuḥ/
vṛttiḥ katham iti cet? ekasyānekatrāśrayāśritasambandhalakṣaṇā prāptiḥ/ āśrayāśritabhāvaḥ katham iti cet? yasya yato 'nyatrātmalābhānupapattiḥ sa āśrayaḥ/ na kāraṇadravyebhyo 'nyatra kāryadravyam ātmānaṃ labhate viparyayas tu kāraṇadravyeṣv iti/
nityeṣu katham iti cet, anityeṣu darśanāt siddham, nityeṣu dravyeṣu katham āśrayāśrayibhāva iti cet? anityeṣu dravyaguṇeṣu darśanād āśrayāśritabhāvasya nityeṣu siddhir iti/

% p.1053
tasmād avayavyabhimānaḥ pratiṣidhyate niḥśreyasakāmasya, nāvayavī, yathā rūpādiṣu mithyāsaṅkalpo na rūpādaya iti//12//


_____________________________________________________________________


********************** NySBh_4,2.13 **********************


% p.1054
sarvāgrahaṇam avayavyasiddher iti pratyavasthito 'py etad āha ---

NyS_4,2.13: keśasamūhe taimirikopalabdhivat tadupalabdhiḥ ||

yathaikaikaḥ keśas taimirikeṇa nopalabhyate keśasamūhas tūpalabhyate, tathaikaiko 'ṇur nopalabhyate aṇusañcayas tūpalabhyate, tad idam aṇusamūhaviṣayaṃ grahaṇam iti//13//


_____________________________________________________________________


********************** NySBh_4,2.14 **********************


NyS_4,2.14: svaviṣayān atikrameṇendiryasya paṭumandabhāvād viṣayagrahaṇasya tathābhāavo nāviṣaye pravṛttiḥ ||

yathāviṣayam indriyāṇāṃ paṭumandabhāvād viṣayagrahaṇānāṃ paṭumandabhāvo bhavati/ cakṣuḥ khalu prakṛṣyamāṇaṃ nāviṣayaṃ gandhaṃ gṛhṇāti, nikṛṣyamāṇaṃ ca na svaviṣayāt pracyavate/ so 'yaṃ taimirikaḥ kaścic cakṣur viṣayaṃkeśaṃ na gṛhṇāti, kaścid gṛhṇāti keśasamūham/

% p.1055
ubhayaṃ hy ataimimirikeṇa caks.uṣā gṛhyate/ paramāṇavas tv atīndriyā indriyāviṣayabhūtā na kenacid indriyeṇa gṛhyante, samuditās tu gṛhyante, ity aviṣaye pravṛttir indriyasya prasajyeta/ na jātv arthāntaram aṇubhyo gṛhyata iti/ te khalv ime paramāṇavaḥ sannihitā gṛhyamāṇā atīndriyatvaṃ jahati, viyuktāś cāgṛhyamāṇā indriyaviṣayatvaṃ na labhanta iti/ so 'yaṃ dravyāntarānutpattāv atimahān vyāghāta ity upapadyate dravyāantaram yad grahaṇasya viṣaya iti/
sañcayamātraṃ viṣaya iti cen na, sañcayasya saṃyogabhāvāt tasya cātīndriyasyāgrahaṇād ayuktam/ sañcayaḥ khalv anekasya saṃyogaḥ, sa ca gṛhyamāṇāśrayo gṛhyate nātīndriyāśrayaḥ, bhavati hīdam anena saṃyuktam iti/ tasmād yuktam etad iti/

% p.1056
gṛhyamāṇasya cendriyeṇa viṣayasyāvaraṇādyanupalabdhikāraṇam upalabhyate/ tasmān nendriyadaurbalyād anupalabdhir aṇūnām, yathā nendriyadaurbalyāc cakṣuṣānupalabdhir gandhādīnām iti//14//


_____________________________________________________________________


********************** NySBh_4,2.15 **********************


NyS_4,2.15: avayavāvayaviprasaṅgaś caivam ā pralayāt ||

yaḥ khalv avayavino 'vayaveṣu vṛttipratiṣedhād abhāvaḥ so 'yam avayavasyāvayaveṣu prasajyamānaḥ sarvapralayāya vā kalpeta, niravayavād vā paramāṇuto nivarteta/ ubhayathā copalabdhiviṣayasyābhāvaḥ, tadabhāvād upalabhyabhāvaḥ/ upalabhyāśrayaś cāyaṃ vṛttipratiṣedhaḥ, sa āśrayaṃ vyāghnan ātmaghātāya kalpata iti//15//


_____________________________________________________________________


********************** NySBh_4,2.16 **********************


% p.1057
athāpi ---

NyS_4,2.16: na pralayo 'nusadbhāvāt ||

avayavavibhāgam āśritya vṛttipratiṣedhād abhāvaḥ prasajyamāno niravayavāt paramāṇor nivartate na sarvapralayāya kalpate, niravayavatvaṃ tu paramāṇor vibhāgair alpataraprasaṅgasya yato nālpīyas tatrāvasthānāt/ loṣṭasya khalu pravibhajyamānāvayavasyālpataram alpatamam uttaram uttaraṃ bhavati/ sa cāyam alpataraprasaṅgaḥ yasmān nālpataram asti yaḥ paramo 'lpas tatra nivartate, yataś ca nālpīyo 'sti taṃ parama'nuṃ pracakṣmahe iti//16\\


_____________________________________________________________________


********************** NySBh_4,2.17 **********************


% p.1058

NyS_4,2.17: paraṃ vā truṭeḥ ||

avayavavibhāgasyānavasthānād dravyāṇām asaṅkhyeyatvāt truṭitvanivṛttir iti//17//


_____________________________________________________________________


********************** NySBh_4,2.18 **********************


% p.1059
athedānīm ānupalambhikaḥ sarvaṃ nāstīti manyamāna āha ---

NyS_4,2.18: ākāśavyatibhedāt tadanupapattiḥ ||

tasyāṇor niravayavasya nityasyānupapattiḥ/ kasmāt? ākāśavyatibhedāt/ antar bahiś cāṇur ākāśena samāviṣṭo vyatibhinnaḥ, vyatibhedāt sāvayavaḥ, sāvayavatvād anitya iti//18//


_____________________________________________________________________


********************** NySBh_4,2.19 **********************


% p.1060

NyS_4,2.19: ākāśāsarvagatatvaṃ vā ||

athaitan neṣyate --- paramāṇor antar nāsty ākāśam ity asarvagatatvaṃ prasajyata iti//19//


_____________________________________________________________________


********************** NySBh_4,2.20 **********************


NyS_4,2.20: antar bahiś ca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ ||

``antar'' iti pihitaṃ kāraṇāntaraiḥ kāraṇam ucyate/ ``bahir'' iti ca vyavadhāyakam avyavahitaṃ kāraṇam evocyate/ tad etat kāryadravyasya sambhavati, nāṇor akāryatvāt/ akārye hi paramāṇāv antar bahir ity asyābhāvaḥ/

% hi paramāṇāv ...] p.1061
yatra cāsya bhāvo 'nukāryaṃ tat, na paramāṇuḥ, yato hi nālpataram asti sa paramāṇur iti//20//


_____________________________________________________________________


********************** NySBh_4,2.21 **********************


% p.1062

NyS_4,2.21: śabdasaṃyogavibhavāc ca sarvagatam ||

yatra kvacid utpannāḥ śabdā vibhavanty ākāśe --- tadāśrayā bhavanti, manobhiḥ paramāṇubhis tatkāryaiś ca saṃyogā vibhavanty ākāśe, nāsaṃyuktam ākāśena kiñcin mūrtadravyam upalabhyate, tasmān nāsarvagatam iti//21//


_____________________________________________________________________


********************** NySBh_4,2.22 **********************


NyS_4,2.22: avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ ||

saṃsarpatā pratighātinā dravyeṇa na vyuhyate, yathā kāṣṭhenodakam/ kasmāt? niravayavatvāt/ sarpac ca pratighāti na viṣṭambhāti --- nāsya kriyāhetuṃ guṇaṃ pratibadhnāti/

% p.1063
kasmāt? asparśatvāt/ viparyaye hi viṣṭambho dṛṣṭa iti sa bhavān sāvayave sparśavati dravye dṛṣṭaṃ dharmaṃ viparīte nāśāṅkitum arhati/
aṇvavayavasyāṇutaratvaprasaṅgād anukāryapratiṣedhaḥ/ sāvayavatve cāṇor aṇvavayavo 'nutara iti prasajyate/ kasmāt? kāryakāraṇadravyayoḥ parimāṇabhedadarśanāt/ tasmād aṇvavayavasyāṇutaratvam, yas tu sāvayavo 'nukāryaṃ tad iti/ tasmād anukāryam idaṃ pratiṣidhyata iti/
kāraṇavibhāgāc ca kāryasyānityatvam, nākāśavyatibhedāt/ loṣṭasyāvayavavibhāgād anityatvam, nākāśasamāveṣād iti//22//


_____________________________________________________________________


********************** NySBh_4,2.23 **********************


% p.1064

NyS_4,2.23: mūrtimatāṃ ca saṃsthānopapatter avayavasadbhāvaḥ ||

paricchinnānāṃ hi sparśavatāṃ saṃsthānaṃ trikoṇaṃ caturasraṃ samaṃ parimaṇḍalam ity upapadyate, yat tat saṃsthānaṃ so 'vayavasanniveṣaḥ, parimaṇḍalāś cāṇavas tasmāt sāvayavā iti//23//


_____________________________________________________________________


********************** NySBh_4,2.24 **********************


NyS_4,2.24: saṃyogopapatteś ca ||

madhye sann aṇuḥ pūrvāparābhyām aṇubhyām saṃyuktas tayor vyavadhānaṃ kurute/ vyavadhānenānumīyate pūrvabhāgena pūrveṇāṇunā saṃyujyate, parabhāgena pareṇāṇunā saṃyujyate, yau tau pūrvāparau bhāgau tāv asyāvayavau, evaṃ sarvataḥ saṃyujyamānasya sarvato bhāgā avayavā iti/
yat tāvan ``mūrtimatāṃ saṃsthānopapatter avayavasadbhāva'' iti? atroktam/ kim uktam? vibhāge 'lpataraprasaṅgasya yato nālpīyas tatra nivṛtter aṇavayavasya cāṇutaratvaprasaṅgād aṇukāryapratiṣedha iti/

% p.1065
yat punar etat saṃyogopapatteś ceti? sparśavattvād vyavadhānam āśrayasya cāvyāptyā bhāgabhaktiḥ/ uktaṃ cātra sparśavān aṇuḥ sparśavator aṇvoḥ pratighātād vyavadhāyako na sāvayavatvāt/ sparśavattvāc ca vyavadhāne saty aṇusaṃyogo nāśrayaṃ vyāpnotīti bhāgabhaktir bhavati bhāgavānn ivāyam iti/ uktaṃ cātra vibhāge 'lpataraprasaṅgasya yato nālpīyas tatrāvasthānāt tadavayavasya cāṇutaratvaprasaṅgād aṇukāryapratiṣedha iti//24//


_____________________________________________________________________


********************** NySBh_4,2.25 **********************

mūrtimatāṃ ca saṃsthānopapatteḥ saṃyogopapatteś ca paramāṇūnāṃ sāvayavatvam iti hetvoḥ ---

NyS_4,2.25: anavasthākāritvād anavasthānupapatteś cāpratiṣedhaḥ ||

yāvan mūrtimad yāvac ca saṃyujyate tat sarvaṃ sāvayavam ity anavasthākāriṇāv imau hetū, sā cānavasthā nopapadyate/ satyām anavasthāyāṃ satyau hetū syātām, tasmād apratiṣedho 'yaṃ niravayavatvasyeti/

% p.1066
vibhāgasya ca vibhajyamānahānir nopapadyate tasmāt pralayāntatā nopapadyata iti/

% p.1071
anavasthāyāṃ ca pratyadhikaraṇaṃ dravyāvayavānām ānantyāt parimāṇabhedānāṃ gurutvasya cāgraḥaṇam samānaparimāṇatvaṃ cāvayavāvayavinoḥ paramaṇvavayavibhāgād ūrdhvam iti//25//


_____________________________________________________________________


********************** NySBh_4,2.26 **********************


% p.1072
yad idaṃ bhavān buddhīr āśritya buddhiviṣayāḥ santīti manyate mithyābuddhaya etāḥ, yadi hi tattvabuddhayaḥ syur buddhyā vivecane yāthātmyaṃ buddhiviṣayāṇām upalabhyeta ---

NyS_4,2.26: buddhyā vivecanāt tu bhāvānāṃ yāthātmyānupalabdhis tantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ ||

% p.1073
yathāyaṃ tantur ayaṃ tantur iti pratyekaṃ tantuṣu vivicyamāneṣu nārthāntaraṃ kiñcid upalabhyate --- yat paṭabuddher viṣayaḥ syāt, yāthātmyānupalabdher asati viṣaye paṭabuddhir bhavantī mithyābuddhir bhavati, evaṃ sarvatreti// 26 //


_____________________________________________________________________


********************** NySBh_4,2.27 **********************


NyS_4,2.27: vyāhatatvād ahetuḥ ||

yadi buddhyā vivecanaṃ bhāvānāṃ na sarvabhāvānāṃ yāthātmyānupalabdhiḥ/ atha sarvabhāvānāṃ yāthātmyānupalabdhir na buddhyā vivecanam/ bhāvānāṃ buddhyā vivecanaṃ yāthātmyānupalabdhiś ceti vyāhanyate/

% yāthātmyānupalabdhiś ceti vyāhanyate/] p.1074
tad uktam --- ``avayavāvayaviprasaṅgaś caivam ā pralayād'' iti// 27 //


_____________________________________________________________________


********************** NySBh_4,2.28 **********************


NyS_4,2.28: tadāśrayatvād apṛthaggrahaṇam ||

kāryadravyaṃ kāraṇadravyāśritaṃ tat kāraṇebhyaḥ pṛthaṅ nopalabhyate, viparyaye pṛthaggrahaṇāt,

% p.1075
yatrāśrayāśritabhāvo nāsti tatra pṛthaggrahaṇam iti/ buddhyā vivecanāt tu bhāvānāṃ pṛthaggrahaṇam atīndriyeṣv aṇuṣu, yad indriyeṇa gṛhyate tad etayā buddhyā vivicyamānam anyad iti// 28 //


_____________________________________________________________________


********************** NySBh_4,2.29 **********************


NyS_4,2.29: pramāṇataś cārthapratipatteḥ ||

buddhyā vivecanād bhāvānāṃ yāthātmyopalabdhiḥ, yad asti yathā ca yan nāsti yathā ca tat sarvaṃ pramāṇata upalabdhyā sidhyati, yā ca pramāṇata upaloabdhis tad buddhyā vivecanaṃ bhāvānām, tena sarvaśāstrāṇi sarvakarmāṇi sarve ca śarīriṇāṃ vyavahārā vyāptāḥ/ parīkṣamāṇo hi buddhyādhyavasyatīdam astīdaṃ nāstīti tatra na sarvabhāvānupapattiḥ// 29 //


_____________________________________________________________________


********************** NySBh_4,2.30 **********************


% p.1076

NyS_4,2.30: pramāṇānupapattyupapattibhyām ||

evaṃ ca sati sarvaṃ nāstīti nopapadyate, kasmāt? pramāṇānupapattyupapattibhyām/ yadi sarvaṃ nāstīti pramāṇam upapadyate, sarvaṃ nāstīti etad vyāhanyate/ atha pramāṇaṃ nopapadyate, sarvaṃ nāstīty asya kathaṃ siddhiḥ? atha pramāṇam antareṇa siddhiḥ, sarvam astīty asya kathaṃ na siddhiḥ?// 30 //


_____________________________________________________________________


********************** NySBh_4,2.31 **********************


NyS_4,2.31: svapnaviṣayābhimānavad ayaṃ pramāṇaprameyābhimānaḥ ||

yathā svapne na viṣayāḥ santy atha cābhimāno bhavati, evaṃ na pramāṇāni prameyāṇi ca santy atha ca pramāṇaprameyābhimāno bhavati// 31 //


_____________________________________________________________________


********************** NySBh_4,2.32 **********************


NyS_4,2.32: māyāgandharvanagaramṛgatṛṣṇikāvad vā ||

% p.1077

_____________________________________________________________________


********************** NySBh_4,2.33 **********************


NyS_4,2.33: hetvabhāvād asiddhiḥ ||

svapnānte viṣayābhimānavat pramāṇaprameyābhimāno na punar jāgaritānte viṣayopalabdhivad ity atra hetur nāsti/ hetvabhāvād asiddhiḥ/ svapnānte cāsanto viṣayā upalabhyanta ity atrāpi hetvabhāvaḥ/

% p.1078
pratibodhe 'nupalambhād iti cet? pratibodhaviṣayopalambhād apratiṣedhaḥ/ yadi pratibodhe ṇupalambhāt svapne viṣayā na santīti, tarhi ya ime pratibuddhena viṣayā upalabhyanta upalambhāt santīti/ viparyaye hi hetusāmarthyam/ upalambhāt sadbhāve saty anupalambhād abhāvaḥ siddhyati, ubhayathā tv abhāve nānupalambhasya sāmarthyam asti, yathā pradīpasyābhāvād rūpasyādarśanam iti, tatra bhāvenābhāvaḥ samarthyata iti/

% p.1080
svapnāntavikalpe ca hetuvacanam/ svapnaviṣayābhimānavad iti bruvatā svapnāntavikalpe hetur vācyaḥ/ kaścit svapno bhayopasaṃhitaḥ, kaścit pramodopasaṃhitaḥ, kaścid ubhayaviparītaḥ, kadācit svapnam eva na paśyatīti/ nimittavatas tu svapnaviṣayābhimānasya nimittavikalpād vikalpopapattiḥ// 33 //


_____________________________________________________________________


********************** NySBh_4,2.34 **********************



% p.1083

NyS_4,2.34: smṛtisaṅkalpavac ca svapnaviṣayābhimānaḥ ||

pūrvopalabdhaviṣayaḥ/ yathā smṛtiś ca saṅkalpaś ca pūrvopalabdhaviṣayau na tasya pratyākhyānāya kalpete tathā svapne viṣayagrahaṇaṃ pūrvopalabdhaviṣayaṃ na tasya pratyākhyānāya kalpata iti/

% kalpata iti] p.1084
evaṃ dṛṣṭaviṣayaś ca svapnānto jāgaritāntena/ yaḥ suptaḥ svapnaṃ paśyati sa eva jāgrat svapnadarśanāni pratisandhatta idam adrākṣam iti/ tatra jāgradbuddhivṛttivaśāt svapnaviṣayābhimāno mithyeti vyavasāyaḥ/ sati ca pratisandhāne yā jāgrato buddhivṛttis tadvaśād ayaṃ vyavasāyaḥ svapnaviṣayābhimāno mithyeti/

% p.1085
ubhayāviśeṣe tu sādhanānarthakyam/ yasya svapnāntajāgaritāntayor aviśeṣas tasya svapnaviṣayābhimānavad iti sādhanam anarthakaṃ tadāśrayapratyākhyānāt/
atasmiṃs tad iti ca vyavasāyaḥ pradhānāśrayaḥ/ apuruṣe sthāṇau puruṣa iti vyavasāyaḥ, sa pradhānāśrayaḥ, na khalu puruṣe 'nupalabdhe puruṣa ity apuruṣe vyavasāyo bhavati, evaṃ svapnaviṣayasya vyavasāyo hastinam adrākṣaṃ parvatam adrākṣam iti pradhānāśrayo bhavitum arhati// 34 //


_____________________________________________________________________


********************** NySBh_4,2.35 **********************


% p.1087
evaṃ ca sati ---

NyS_4,2.35: mithyopalabdhivināśas tattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe ||

sthāṇau pruṣo 'yam iti vyavasāyo mithyopalabdhiḥ atasmiṃs tad iti jñānam, sthāṇau sthāṇur iti vyavasāyas tattvajñānam/ tattvajjānena ca mithyopalabdhir nivartyate, nārthaḥ sthāṇupuruṣasāmānyalakṣaṇaḥ/ yathā pratibodhe yā jñānavṛttis tayā svapnaviṣayābhimāno nivartyate nārtho viṣayasāmānyalakṣaṇaḥ, tathā māyāgandharvanagaramṛgatṛṣṇikāṇām api yā buddhayo 'tasmiṃs tad iti vyavasāyās tatrāpy anenaiva kalpena mithyopalabdhivināśas tattvajñānān nārthapratiṣedha iti/
upādānavac ca māyādiṣu mithyājñānam/ prajñāpanīyasarūpaṃ ca dravyam upādāya sādhanavān aparasya mithyādhyavasāyaṃ karoti sā māyā, nīhāraprabhṛtīnāṃ nagarasarūpasanniveśe dūrān nagarabuddhir utpadyate viparyaye tadabhāvāt, sūryamarīciṣu bhaumenoṣmaṇā saṃsṛṣṭeṣu spandamāneṣūdakabuddhir bhavati sāmānyagrahaṇāt, antikasthasya viparyaye tadabhāvāt/

% p.1088
kvacit kadācit kasyacic ca bhāvān nānimittaṃ mithyājñānam/ dṛṣṭaṃ ca buddhidvaitaṃ māyāprayoktuḥ parasya ca, dūrānikasthayor gandharvanagaramṛgatṛṣṇikāsu, suputapratibuddhayoś ca svapnaviṣaye/ tad etat sarvasyābhāve nirupākhyatāyāṃ nirātmakatve nopapadyata iti// 35 //


_____________________________________________________________________


********************** NySBh_4,2.36 **********************


NyS_4,2.36: buddheś caivaṃ nimittasadbhāvopalambhāt ||

mithyābuddheś cārthavad apratiṣedhaḥ/ kasmāt? nimittopalambhāt, sadbhāvopalambhāc ca/ upalabhyate hi mithyābuddhinimittaṃ mithyābuddhiś ca pratyātmam utpannā gṛhyate saṃvedyatvāt, tasmān mithyābuddhir apy astīti// 36 //


_____________________________________________________________________


********************** NySBh_4,2.36 **********************


% p.1089

NyS_4,2.37: tattvapradhānabhedāc ca mithyābuddher dvaividhyopapattiḥ ||

tattvaṃ sthāṇur iti, pradhānaṃ puruṣa iti/ tattvapradhānayor alopād bhedāt sthāṇau puruṣa iti mithyābuddhir utpadyate sāmānyagrahaṇāt/ evaṃ patākāyāṃ balāketi, loṣṭe kapota iti na tu samāne viṣaye mithyābuddhīnāṃ samāveśaḥ sāmānyagrahaṇavyavasthānāt/ yasya tu nirātmakaṃ nirupākhyaṃ sarvaṃ tasya samāveśaḥ prasajyate/

% p.1090
gandhādau ca prameye gandhādibuddayo mithyābhimatās tattvapradhānayoḥ sāmānyagrahaṇasya cābhāvāt tattvabuddhaya eva bhavanti/ tasmād ayuktam etat --- pramāṇaprameyabuddhayo mithyeti// 37 //


_____________________________________________________________________


********************** NySBh_4,2.38 **********************

doṣanimittānāṃ tattvajñānād ahaṅkāranivṛttir ity uktam/ atha kathaṃ tattvajñānam utpadyata iti?

NyS_4,2.38: samādhiviśeṣābhyāsāt ||

sa tu pratyāhṛtasyendriyebhyo manaso dhārakeṇa prayatnena dhāryamāṇasyātmanā saṃyogas tattvabubhutsāviśiṣṭaḥ/

% saṃyogas tattvabubhutsāviśiṣṭaḥ/] p.1091
sati hi tasminn indriyārtheṣu buddhayo notpadyante, tadabhyāsavaśāt tattvabuddhir utpadyate// 38 //


_____________________________________________________________________


********************** NySBh_4,2.39 **********************

yad uktaṃ ``sati hi tasminn indriyārtheṣu buddhayo notpadyanta'' ity etat ---

NyS_4,2.39: nārthaviśeṣaprābalyāt ||

anicchato 'pi buddhyutpatter naitad yuktam/ kasmāt? arthaviśeṣaprābalyāt/ abubhutsamānasyāpi buddhyutpattir dṛṣṭā yathā stanayitnuśabdaprabhṛtiṣu; tatra samādhiviśeṣo nopapadyate// 39 //


_____________________________________________________________________


********************** NySBh_4,2.40 **********************



NyS_4,2.40: kṣudādibhiḥ pravartanāc ca ||

% p.1092
kṣutpipāsābhyāṃ śītoṣṇābhyāṃ vyādhibhiś cānicchato 'pi buddhayaḥ pravartante tasmād aikāgryānupapattir iti// 40 //


_____________________________________________________________________


********************** NySBh_4,2.41 **********************

astv etat samādhiṃ vihāya vyutthānaṃ vyutthānanimittaṃ samādhipratyanīkaṃ ca, sati tv etasmin ---

NyS_4,2.41: pūrvakṛtaphalānubandhāt tadutpattiḥ ||

% p.1093
pūrvakṛto janmāntaropacitas tattvajñānahetur dharmapravivekaḥ phalānubandho *yogābhyāsasāmarthyaṃ (corr.; gogābhyāsa-, ed.), niṣphale hy abhyāse nābhyāsam ādriyeran/ dṛṣṭaṃ hi laukikeṣu karmasv abhyāsasāmarthyam// 41 //


_____________________________________________________________________


********************** NySBh_4,2.42 **********************

pratyanīkaparihārārthaṃ ca ---

NyS_4,2.42: araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ ||

yogābhyāsajanito dharmo janmāntare 'py anuvartate/ pracayakāṣṭhāgate tattvajñānahetau dharme prakṛṣṭāyāṃ samādhibhāvanāyāṃ tattvajñānam utpadyata iti/ dṛṣṭaś ca samādhinārthaviśeṣaprābalyābhibhavaḥ ``nāham etad aśrauṣaṃ nāham etad ajñāsiṣam anyatra me mano 'bhūd'' ity āha laukika iti// 42 //


_____________________________________________________________________


********************** NySBh_4,2.43 **********************


% p.1094
yady arthaviśeṣaprābalyād anicchato 'pi buddhyutpattir anujñāyate ---

NyS_4,2.43: apavarge 'py evaṃ prasaṅgaḥ ||

muktasyāpi bāhyārthasāmarthyād buddhaya utpadyerann iti// 43 //


_____________________________________________________________________


********************** NySBh_4,2.44 **********************


NyS_4,2.44: na, niṣpannāvaśyambhāvitvāt ||

karmavaśān niṣpanne śarīre ceṣṭendriyārthāśraye nimittabhāvād avaśyambhāvī buddhīnām utpādaḥ/ na ca prabalo 'pi san bāhyo ṛtha ātmano buddhyutpāde samartho bhavati tasyendriyeṇa saṃyogād buddhyutpāde sāmarthyaṃ dṛṣṭam iti// 44 //


_____________________________________________________________________


********************** NySBh_4,2.45 **********************


% p.1095

NyS_4,2.45: tadabhāvaś cāpavarge ||

tasya buddhinimittāśrayasya śarīrendriyasya dharmādharmābhāvād abhāvo 'pavarge/ tatra yad uktam ``apavarge 'py evaṃ prasaṅga'' iti, tad ayuktam/ tasmāt sarvaduḥkhavimokṣo 'pavargaḥ/ yasmāt sarvaduḥkhabījaṃ sarvaduḥkhāyatanaṃ cāpavarge vicchidyate tasmāt sarveṇa duḥkhena vimuktir apavargaḥ/ na nirbījaṃ nirāyatanaṃ ca duḥkham utpadyata iti// 45 //


_____________________________________________________________________


********************** NySBh_4,2.46 **********************


NyS_4,2.46: tadarthaṃ yamaniyamābhyām ātmasaṃskāro yogāc cādhyātmavidhyupāyaiḥ ||

tasyāpavargasyādhigamāya yamaniyamābhyām ātmasaṃskāraḥ/ yamaḥ samānam āśramiṇāṃ dharmasādhanam, niyamas tu viśiṣṭam/ ātmasaṃskāraḥ punar adharmahānaṃ dharmopacayaś ca/ yogaśāstrāc cādhyātmavidhiḥ pratipattavyaḥ/ sa punas tapaḥ prāṇāyāmaḥ pratyāhāro dhyānaṃ dhāraṇeti/ indriyaviṣayeṣu prasaṃkhyānābhyāso rāgadveṣaprahāṇārthaḥ/ upāyas tu yogācāravidhānam iti// 46 //


_____________________________________________________________________


********************** NySBh_4,2.47 **********************


% p.1097

NyS_4,2.47: jñānagrahaṇābhyāsas tadvidyaiś ca saha saṃvādaḥ ||

tadartham iti prakṛtam/ jñāyate 'neneti jñānam ātmavidyāśāstraṃ tasya grahaṇam adhyayanadhāraṇe, abhyāsaḥ satatakriyādhyayanaśravaṇacintanāni/ tadvidyaiś ca saha saṃvāda iti prajñāparipākārtham, paripākas tu saṃśayacchedanam avijñātārthabodho 'dhyavasitābhyanujñānam iti/ samayāvādaḥ saṃvādaḥ// 47 //


_____________________________________________________________________


********************** NySBh_4,2.48 **********************

tadvidyaiś ca saha saṃvāda ity avibhaktārthaṃ vacanaṃ vibhajyate ---

NyS_4,2.48: taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt ||

etan nigadenaiva nītārtham iti// 48 //


_____________________________________________________________________


********************** NySBh_4,2.49 **********************


% p.1098
yadi ca manyeta pakṣapratipakṣaparigrahaḥ pratikūlaḥ parasyeti ---

NyS_4,2.49: pratipakṣahīnam api vā prayojanārhtam arthitve ||
tam abhyupeyād iti vartate/ parataḥ prajñām upāditsamānas tattvabubhutsāprakāśanena svapakṣam anavasthāpayan svadarśanaṃ pariśodhayed iti/ anyonyapratyanīkāni ca prāvādukānāṃ darśanāni// 49 //


_____________________________________________________________________


********************** NySBh_4,2.50 **********************


% p.1099
svapakṣarāgeṇa caike nyāyam ativartante, tatra ---

NyS_4,2.50: tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat ||

anutpannatattvajñānānām aprahīṇadoṣāṇāṃ tadarthaṃ ghaṭamānānām etad iti// 50 //

_____________________________________________________________________


********************** NySBh_4,2.51 **********************

vidyānirvedādibhiś ca pareṇāvajñāyamānasya ---

NyS_4,2.51: tābhyāṃ vigṛhya kathanam ||

% p.1100
vigṛhyeti vijigīṣayā, na tattvabubhutsayeti/ tad etad vidyāpālārthaṃ na lābhapūjākhyātyartham iti// 51 //

iti śrīvātsyāyanīye nyāyabhāṣye caturtho 'dhyāyaḥ samāptaḥ// 4 //



% p.1101 (corr.; 1200, ed.)
nyāyadarśanam
atha pañcamādhyāyasyādyam āhnikam

_____________________________________________________________________


********************** NySBh_5,1.1 **********************

sādharmyavaidharmyābhyāṃ pratyavasthānasya ``vikalpāj jātibahutvam'' iti saṅkṣepeṇaoktam, tad vistareṇa vibhajyate --- tāḥ khalv imā jātayaḥ sthāpanāhetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ/

NyS_5,1.1: sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇāhetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhyanityanityakāryasamāḥ ||

% p.1102
sādharmyeṇa pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ/ aviśeṣaṃ tatra tatrodāhariṣyāmaḥ/ evaṃ vaidharmyasamaprabhṛtayo 'pi nirvaktavyāḥ//1//


_____________________________________________________________________


********************** NySBh_5,1.2 **********************


% p.1105
lakṣaṇaṃ tu ---

NyS_5,1.2: sādharmyavaidharmyābhyām upasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau ||

sādharmyeṇopasaṃhāre sādhyadharmaviparyayopapatteḥ sādharmyeṇaiva pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ pratiṣedhaḥ/ nidarśanam kriyāvān ātmā, dravyasya kriyāhetuguṇayogāt/ dravyaṃ loṣṭaḥ kriyāhetuguṇayuktaḥ kriyāvān, tathā cātmā, tasmāt kriyāvān iti/ evam upasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate niṣkriya ātmā vibhuno dravyasya niṣkriyatvād, vibhu cākāśaṃ niṣkriyaṃ ca, tathā cātmā, tasmān niṣkriya iti/

% -n niṣkriya iti/] p.1106
na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyam, na punar akriyasādharmyād niṣkriyeṇeti/ viśeṣahetvabhāvāt sādharmyasamaḥ pratiṣedho bhavati/
atha vaidharmyasamaḥ --- kriyāhetuguṇayukto loṣṭaḥ paricchinno dṛṣṭo na ca tathātmā, tasmān na loṣṭavat kriyāvān iti/ na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyaṃ na punaḥ kriyāvadvaidharmyād akriyeṇeti, viśeṣahetvabhāvād vaidharmyasamaḥ/
vaidharmyeṇa copasaṃhāraḥ --- niṣkriya ātmā vibhutvāt, kriyāvad dravyam avibhu dṛṣṭaṃ yathā loṣṭaḥ, na ca tathātmā, tasmān niṣkriya iti/ vaidharmyeṇa pratyavasthānam --- niṣkriyaṃ dravyam ākāśaṃ kriyāhetuguṇarahitaṃ dṛṣṭam, na ca tathātmā, tasmān na niṣkriya iti/ na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyeṇa bhavitavyaṃ na punar akriyavaidharmyāt kriyāvateti viśeṣahetvabhāvād vaidharmyasamaḥ/

% p.1107
atha sādharmyasamaḥ --- kriyāvān loṣṭaḥ kriyāhetuguṇayukto dṛṣṭaḥ, tathā cātmā, tasmāt kriyāvān iti/ na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyo na punaḥ kriyāvatsādharmyāt kriyāvān iti viśeṣahetvabhāvāt sādharmyasamaḥ//


_____________________________________________________________________


********************** NySBh_5,1.3 **********************

anayor uttaram ---

NyS_5,1.3: gotvād gosiddhivat tatsiddhiḥ ||

sādharmyamātreṇa vaidharmyamātreṇa ca sādhyasādhane pratijñāyamāne syād avyavasthā,

% p.1108
sā tu dharmaviśeṣe nopapadyate, gosādharmyād gotvāj jātiviśeṣād gauḥ sidhyati, na tu sāsnādisambandhāt/ aśvādivaidharmyād gotvād eva gauḥ sidhyati, na guṇādibhedāt/ tac caitat kṛtavyākhyānam avayavaprakaraṇe/ pramāṇānām abhisambandhāc caikārthakāritvaṃ samānaṃ vākya iti/ hetvābhāsāśrayā khalv iyam avyavastheti//


_____________________________________________________________________


********************** NySBh_5,1.4 **********************


% p.1109

NyS_5,1.4: sādhyadṛṣṭāntayor dharmavikalpād ubhayasādhyatvāc cotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyasamāḥ ||

dṛṣṭāntadharmaṃ sādhye samāsañjayata utkarṣasamaḥ/ yadi kriyāhetuguṇayogāl loṣṭavat kriyāvān ātmā, loṣṭavad eva sparśavān api prāpnoti/ atha na sparśavān, loṣṭavat kriyāvān api na prāpnoti, viparyaye vā viśeṣo vaktavya iti/
sādhye dharmābhāvaṃ dṛṣṭāntāt prasañjayato 'pakarṣasamaḥ/ loṣṭaḥ khalu kriyāvān avibhur dṛṣṭaḥ,

% -vibhur dṛṣṭaḥ,] p.1110
kāmam ātmāpi kriyāvān avibhur astu, viparyaye vā viśeṣo vaktavya iti/
khyāpanīyo varṇyo viparyayād avarṇyaḥ/ tāv etau sādhyadṛṣṭāntadharmau viparyasyato varṇyāvarṇyasamau bhavataḥ/
sādhanadharmayukte dṛṣṭānte dharmāntaravikalpāt sādhyadharmavikalpaṃ prasañjayato vikalpasamaḥ/ kriyāhetuguṇayuktaṃ kiñcid guru yathā loṣṭaḥ, kiṃcil laghu yathā vāyuḥ, evaṃ kriyāhetuguṇayuktaṃ kiñcit kriyāvat syāt yathā loṣṭaḥ, kiñcid akriyaṃ yathātmā, viśeṣo vā vācya iti/
hetvādyavayavasāmarthyayogī dharmaḥ sādhyaḥ, taṃ dṛṣṭānte prasañjayataḥ sādhyasamaḥ/ yadi yathā loṣṭas tathātmā, prāptas tarhi yathātmā tathā loṣṭa iti/ sādhyaś cāyam ātmā kriyāvān iti kāmaṃ loṣṭo 'pi sādhyaḥ/ atha naivam, na tarhi yathā loṣṭaḥ tathātmā//4//


_____________________________________________________________________


********************** NySBh_5,1.5 **********************


% p.1113
eteṣām uttaram ---

NyS_5,1.5: kiñcitsādharmyād upasaṃhārasiddher vaidharmyād apratiṣedhaḥ ||

alabhyaḥ siddhasya nihnavaḥ/ siddhaṃ ca kiñcitsādharmyād upamānaṃ yathā gaus tathā gavaya iti/

% iti/] p.1114
tatra na labhyo gogavayayor dharmavikalpaś codayitum/ evaṃ sādhake dharme dṛṣṭāntādisāmarthyayukte na labhyaḥ sādhyadṛṣṭāntayor dharmavikalpād vaidharmyāt pratiṣedho vaktum iti//5//


_____________________________________________________________________


********************** NySBh_5,1.6 **********************


NyS_5,1.6: sādhyātideśāc ca dṛṣṭāntopapatteḥ ||

yatra laukikaparīkṣakāṇāṃ buddhisāmyaṃ tenāviparīto 'rtho 'tidiśyate prajñāpanārtham/ evaṃ sādhyātideśād dṛṣṭānte upapadyamāne sādhyatvam anupapannam iti//6//


_____________________________________________________________________


********************** NySBh_5,1.7 **********************


% p.1116

NyS_5,1.7: prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvāc ca prāptyaprāptisamau ||

hetuḥ prāpya vā sādhyaṃ sādhayed aprāpya vā? na tāvat prāpya prāptyām aviśiṣṭatvād asādhakaḥ/ dvayor vidyamānayoḥ prāptau satyāṃ kiṃ kasya sādhakaṃ sādhyaṃ vā?
aprāpya sādhakaṃ na bhavati, nāprāptaḥ pradīpaḥ prakāśayatīti/ prāptyā pratyavasthānaṃ prāptisamaḥ, aprāptyā pratyavasthānam aprāptisamaḥ//7//


_____________________________________________________________________


********************** NySBh_5,1.8 **********************


% p.1117
anayor uttaram ---

NyS_5,1.8: ghaṭādiniṣpattidarśanāt pīḍane cābhicārād apratiṣedhaḥ ||

ubhayathā khalv ayuktaḥ pratiṣedhaḥ kartṛkaraṇādhikaraṇāni prāpya mṛdaṃ ghaṭādikāryaṃ niṣpādayanti, abhicārāc ca pīḍane sati dṛṣṭam aprāpya sādhakatvam iti//8//


_____________________________________________________________________


********************** NySBh_5,1.9 **********************



% p.1118

NyS_5,1.9: dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānāc ca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau ||

sādhanasyāpi sādhanaṃ vaktavyam iti prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ pratiṣedhaḥ/ kriyāhetuguṇayogī kriyāvān loṣṭa iti hetur nāpadiśyate, na ca hetum antereṇa siddhir astīti/

% p.1119
pratidṛṣṭāntena pratyavasthānaṃ pratidṛṣṭāntasamaḥ/ kriyāvān ātmā kriyāhetuguṇayogād loṣṭavad ity ukte pratidṛṣṭānta upādīyate --- kriyāhetuguṇayuktam ākāśaṃ niṣkriyaṃ dṛṣṭam iti/ kaḥ punar ākāśasya kriyāhetuguṇaḥ? vāyunā saṃyogaḥ saṃskārāpekṣaḥ, vāyuvanaspatisaṃyogavad iti//9//


_____________________________________________________________________


********************** NySBh_5,1.10 **********************


% p.1120
anayor uttaram ---

NyS_5,1.10: pradīpaopādānaprasaṅgavinivṛttivat tadvinivṛttiḥ ||

idaṃ tāvad ayaṃ pṛṣṭo vaktum arhati, atha ke pradīpam upādadate, kimarthaṃ veti? didṛkṣamāṇā dṛśyadarśanārtham iti/ atha pradīpaṃ didṛkṣamāṇāḥ pradīpāntaraṃ kasmān nopādadate? antareṇāpi pradīpāntaraṃ dṛśyate pradīpaḥ, tatra pradīpadarśanārthaṃ pradīpopādānaṃ nirarthakam/ atha dṛṣṭāntaḥ kimartham ucyata iti? aprajñātasya jñāpanārtham iti/ atha dṛṣṭānte kāraṇāpadeśaḥ kimarthaṃ deśyate? yadi prajñāpanārtham, prajñāto dṛṣṭāntaḥ/ sa khalu ``laukikaparīkṣakāṇāṃ yasminn arthe buddhisāmyaṃ sa dṛṣṭānta'' iti/ tatprajñāpanārthaḥ kāraṇāpadeśo nirarthaka iti prasaṅgasamasyottaram//10//



_____________________________________________________________________


********************** NySBh_5,1.11 **********************


% p.1121
atha pratidṛṣṭāntasamasyottaram ---

NyS_5,1.11: pratidṛṣṭāntahetutve ca nāhetur dṛṣṭāntaḥ ||

pratidṛṣṭāntaṃ bruvatā na viśeṣahetur apadiśyate, --- anena prakāreṇa pratidṛṣṭānataḥ sādhako na dṛṣṭānta iti/ evaṃ pratidṛṣṭāntahetutve nāhetur dṛṣṭānta ity upapadyate/ sa ca katham ahetur na syāt? yady apratiṣiddhaḥ sādhakaḥ syād iti//11//


_____________________________________________________________________


********************** NySBh_5,1.12 **********************


% p.1122

NyS_5,1.12: prāgutpatteḥ kāraṇābhāvād anutpattisamaḥ ||

anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ukte apara āha --- prāgutpatter anutpanne śabde prayatnānantarīyakatvam anityatvakāraṇaṃ nāsti, tadabhāvāt nityatvaṃ prāptam, nityasya cotpattir nāsti/ anutpattyā pratyavasthānam anutpattisamaḥ//12//


_____________________________________________________________________


********************** NySBh_5,1.13 **********************


% p.1123
asyottaram ---

NyS_5,1.13: tathābhāvād utpannasya kāraṇopapatter na kāraṇapratiṣedhaḥ ||

tathābhāvād utpannasyeti/ utpannaḥ khalv ayaṃ śabda iti bhavati/ prāgutapatteḥ śabda eva nāsti, utpannasya śabdabhāvāc chabdasya sataḥ prayatnānantarīyakatvam anityatvakāraṇam upapadyate, kāraṇopapatter ayukto 'yaṃ doṣaḥ ``prāgutpatteḥ kāraṇābhāvād'' iti//13//


_____________________________________________________________________


********************** NySBh_5,1.14 **********************


% p.1125

NyS_5,1.14: sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ ||

anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ukte hetau saṃśayena pratyavatiṣṭate --- sati prayatnānantarīyakatve asty evāsya nityena sāmānyena sādharmyam aindriyakatvam, asti ca ghaṭenānityena, ato nityānityasādharmyād anivṛttiḥ saṃśaya iti//14//


_____________________________________________________________________


********************** NySBh_5,1.15 **********************


% p.1126
asyottaram ---

NyS_5,1.15: sādharmyāt saṃśaye na saṃśayo vaidharmyād ubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamāc ca sāmānysyāpratiṣedhaḥ ||
viśeṣād vaidharmyād avadhāryamāṇe 'rthe puruṣa iti, na sthāṇupuruṣasādharmyāt saṃśayo 'vakāśaṃ labhate/ evaṃ vaidharmyād viśeṣāt prayatnānantarīyakatvād avadhāryamāṇe śabdasyānityatve nityānityasādharmyāt saṃśayo 'vakāśaṃ na labhate/ yadi vai labhate, tataḥ sthāṇupuruṣasādharmyānucchedād atyantaṃ saṃśayaḥ syāt/ gṛhyamāṇe ca viśeṣe nityaṃ sādharmyaṃ saṃśayahetur iti nābhyupagamyate/ na hi gṛhyamāṇe puruṣasya viśeṣe sthāṇupuruṣasādharmyaṃ saṃśayahetur bhavati//15//


_____________________________________________________________________


********************** NySBh_5,1.16 **********************


% p.1127

NyS_5,1.16: ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ ||

ubhayena nityena cānityena ca sādharmyāt pakṣapratipakṣayoḥ pravṛttiḥ prakriyā/ anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ekaḥ pakṣaṃ pravarttayati, dvitīyaś ca nityasādharmyāt pratipakṣaṃ pravarttayati --- nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavad iti/ evaṃ ca sati prayatnānantarīyakatvād iti hetur anityasādharmyeṇa ucyamāno na prakaraṇam ativarttate, prakaraṇānativṛtter nirṇayānativartanam/ samānaṃ caitan nityasādharmyeṇocyamāṇe hetau/ tad idaṃ prakaraṇānativṛttyā pratyavasthānaṃ prakaraṇasamaḥ/ samānaṃ caitad vaidharmye 'pi, ubhayavaidharmyāt prakriyāsiddheḥ prakaraṇasama iti//16//


_____________________________________________________________________


********************** NySBh_5,1.17 **********************


% p.1128
asyottaram ---

NyS_5,1.17: pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ ||

ubhayasādharmyāt prakriyāsiddhiṃ bruvatā pratipakṣāt prakriyāsiddhir uktā bhavati/ yady ubhayasādharmyam, tatra ekataraḥ pratipakṣa ity evaṃ saty upapannaḥ pratipakṣo bhavati/ pratipakṣopapatter anupapannaḥ pratiṣedhaḥ, yadi pratipakṣopapattiḥ pratiṣedho nopapadyate, atha pratiṣedhopapattiḥ pratipakṣo nopapadyate, pratipakṣopapattiḥ pratiṣedhopapattiś ceti vipratiṣiddham iti/ tattvānavadhāraṇāc ca prakriyāsiddhir viparyaye prakaraṇāvasānāt, tattvāvadhāraṇe hy avasitaṃ prakaraṇaṃ bhavatīti//17//


_____________________________________________________________________


********************** NySBh_5,1.18 **********************


% p.1129

NyS_5,1.18: traikālyāsiddher hetor ahetusamaḥ ||

hetuḥ sādhanam, tat sādhyāt pūrvaṃ paścāt saha vā bhavet/ yadi pūrvaṃ sādhanam, asati sādhye kasya sādhanam? atha paścād, asati sādhane kasyedaṃ sādhyam? atha yugapat sādhyasādane, dvayor vidyamānayoḥ kiṃ kasya sādhanaṃ kiṃ kasya sādhyam iti hetur ahetunā na viśiṣyate/ ahetunā sādharmyāt pratyavasthānam ahetusamaḥ//18//


_____________________________________________________________________


********************** NySBh_5,1.19 **********************


% p.1130
asyottaram ---

NyS_5,1.19: na hetutaḥ sādhyasiddhes traikālyāsiddhiḥ ||

na traikālyāsiddhiḥ/ kasmāt? hetutaḥ sādhyasiddheḥ/ nirvartanīyasya nirvṛttir vijñeyasya vijñānam ubhayaṃ kāraṇato dṛśyate, so 'yaṃ mahān pratyakṣaviṣaya udāharaṇam iti/ yat tu khalūktam asati sādhye kasya sādhanam iti? yat tu nirvatyate yac ca vijñāpyate tasyeti//19//


_____________________________________________________________________


********************** NySBh_5,1.20 **********************


NyS_5,1.20: pratiṣedānupapatteś ca pratiṣeddhavyāpratiṣedhaḥ ||

pūrvaṃ paścād yugapad vā pratiṣedha iti nopapadyate, pratiṣedhānupapatteḥ sthāpanāhetuḥ siddha iti//20//


_____________________________________________________________________


********************** NySBh_5,1.21 **********************


% p.1131

NyS_5,1.21: arthāpattitaḥ pratipakṣasiddher arthāpattisamaḥ ||

anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad iti sthāpite pakṣe arthāpattyā pratipakṣaṃ sādhayato 'rthāpattisamaḥ/ yadi prayatnānantarīyakatvād anityasādharmyād anityaḥ śabda iti, arthād āpadyate nityasādharmyān nitya iti, asti cāsya nityena sādharmyam asparśatvam iti//21//


_____________________________________________________________________


********************** NySBh_5,1.22 **********************


% p.1132
asyottaram ---

NyS_5,1.22: anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikānatikatvāc cārthāpatteḥ ||

anupapādya sāmarthyam anuktam arthād āpadyate iti bruvataḥ pakṣahāner upapattir anuktatvāt, anityapakṣasiddhāv arthād āpannaṃ nityapakṣasya hānir iti/ anaikānatikatvāc cārthāpatteḥ/

% p.1133
ubhayapakṣasamā ceyam arthāpattiḥ/ yadi nityasādharmyād asparśatvād ākāśavac ca nityaḥ śabdaḥ arthād āpannam anityasādharmyāt prayatnānantarīyakatvād anitya iti/ na ceyaṃ viparyayamātrād ekāntenārthāpattiḥ/ na khalu vai ghaṇasya grāvṇaḥ patanam ity arthād āpadyate --- dravāṇām apāṃ patanābhāva iti//22//


_____________________________________________________________________


********************** NySBh_5,1.23 **********************


NyS_5,1.23: ekadharmopapatter aviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvaupapatter aviśeṣasamaḥ ||

eko dharmaḥ prayatnānantarīyakatvaṃ śabdaghaṭayor upapadyata ity aviśeṣe ubhayor anityatve,

% p.1134
sarvasyāviśeṣaḥ prasajyate/ katham? sadbhāvopapatteḥ/ eko dharmaḥ sadbhāvaḥ sarvasyopapadyate, sadbhāvopapatteḥ sarvāviśeṣaprasaṅgāt pratyavasthānam aviśeṣasamaḥ//23//


_____________________________________________________________________


********************** NySBh_5,1.24 **********************

asyottaram ---

NyS_5,1.24: kvacit taddharmopapatteḥ kvacic cānupapatteḥ pratiṣedhābhāvaḥ ||

yathā sādhyadṛṣṭāntayor ekadharmasya prayatnānantarīyakatvasyopapatter anityatvaṃ dharmāntaram aviśeṣaḥ, naivaṃ sarvabhāvānāṃ sadbhāvopapattinimittaṃ dharmāntaram asti, yena aviśeṣaḥ syāt/
atha matam anityatvam eva dharmānataraṃ sadbhāvopapattinimittaṃ bhāvānāṃ sarvatra syād iti, evaṃ khalu vai kalpyamāne anityāḥ sarve bhāvāḥ sadbhāvopapatter iti pakṣaḥ prāpnoti/ tatra pratijñārthavyatiriktam anyad udāharaṇaṃ nāsti, anudāharaṇaś ca hetur nāstīti/ pratijñaiekadeśasya codāharaṇatvam anupapannam,

% -jñaikadeśasya ...] p.1135
na hi sādhyam udāharaṇaṃ bhavati/ sataś ca nityānityabhāvāt anityatvānupapattiḥ/ tasmāt sadbhāvopapatteḥ sarvāviśeṣaprasaṅga iti nirabhidheyam etad vākyam iti/ sarvabhāvānāṃ sadbhāvopapatter anityatvam iti bruvatā 'nujñātaṃ śabdasyānityatvam, tatrānupapannaḥ pratiṣedha iti//24//


_____________________________________________________________________


********************** NySBh_5,1.25 **********************


% p.1136

NyS_5,1.25: ubhayakāraṇopapatter upapattisamaḥ ||

yady anityatvakāraṇam upapadyate śabdasyety anityaḥ śabdo nityatvakāraṇam apy upapadyate 'syāsparśatvam iti nityatvam apy upapadyate/ ubhayasyānityatvasya nityatvasya ca kāraṇopapattyā pratyavasthānam upapattisamaḥ//


_____________________________________________________________________


********************** NySBh_5,1.26 **********************

asyottaram ---

NyS_5,1.26: upapattikāraṇābhyanujñānād apratiṣedhaḥ ||

ubhayakāraṇopapatter iti bruvatā nānityatvakāraṇopapatter anityatvaṃ pratiṣidhyate, yadi pratiṣidhyate nobhayakāraṇopapattiḥ syāt/ ubhayakāraṇopapattivacanād anityatvakāraṇopapattir abhyanujñāyate, abhyanujñānād anupapannaḥ pratiṣedhaḥ/

% p.1137
vyāghātāt pratiṣedha iti cet, samāno vyāghātaḥ/ ekasya nityatvānityatvaprasaṅgaṃ vyāhataṃ bruvatoktaṃ pratiṣedha iti cet? svapakṣaparapakṣayoḥ samāno vyāghātaḥ, sa ca naikatarasya sādhaka iti//26//


_____________________________________________________________________


********************** NySBh_5,1.27 **********************


NyS_5,1.27: nirdiṣṭakāraṇābhāve 'py upalambhād upalabdhisamaḥ ||

nirdiṣṭasya prayatnānantarīyakatvasyānityatvakāraṇasyābhāve 'pi vāyunodanād vṛkṣaśākhābhaṅgajasya śabdasyānityatvam upalabhyate/

% vṛkṣaśākhābhaṅgajasya ...] p.1138
nirdiṣṭasya sādhanasyābhāve 'pi sādhyadharmopalabdhyā pratyavasthānam upalabdhisamaḥ//27//


_____________________________________________________________________


********************** NySBh_5,1.28 **********************


% p.1139
asyottaram ---

NyS_5,1.28: kāraṇāntarād api taddharmopapatter apratiṣedhaḥ ||

prayatnānantarīyakatvād iti bruvatā kāraṇata utpattir abhidhīyate, na kāryasya kāraṇaniyamaḥ/ yadi ca kāraṇāntarād apy utpadyamānasya śabdasya tad anityatvam upapadyate, kim atra pratiṣidhyata iti//28//


_____________________________________________________________________


********************** NySBh_5,1.29 **********************


% p.1140
na prāg uccāraṇād vidyamānasya śabdasyānupalabdhiḥ, kasmāt ? āvaraṇāadyanupalabdheḥ/ yathā vidyamānasyodakāder arthasyāvaraṇāder anupalabdhiḥ naivaṃ śabdasyāgrahaṇakāraṇenāvaraṇādinānupalabdhiḥ/ gṛhyeta caitad asyāgrahaṇakāraṇam udakādivat, na gṛhyate/ tasmād udakādiviparītaḥ śabdo 'nupalabhyamāna iti/

NyS_5,1.29: tadanupalabdher anupalambhād abhāvasiddhau tadviparītopapatter anupalabdhisamaḥ ||

teṣām āvaraṇādīnām anupalabdhir nopalabhyate/ anupalambhān nāstīty abhāvo 'syāḥ sidhyati/ abhāvasiddhau hetvabhāvāt tadviparītam astitvam āvaraṇādīnām avadhāryate/ tadviparītopapatter yatpratijñātaṃ ``na prāg uccāraṇād vidyamānasya śabdasyānupalabdhir ity'' etan na sidhyati/ so 'yaṃ hetur ``āvaraṇādyanupalabdher'' ity āvaraṇādiṣu cāvaraṇādyanupalabdhau ca samayānupalabdhyā pratyavasthito 'nupalabdhisamo bhavati//29//


_____________________________________________________________________


********************** NySBh_5,1.30 **********************


% p.1141
asyottaram ---

NyS_5,1.30: anupalambhāatmakatvād anupalabdher ahetuḥ ||

āvaraṇādyanupalabdhir nāsti, anupalambhād ity ahetuḥ/ kasmāt? anupalambhātmakatvād anupalabdheḥ/ upalambhābhāvamātratvād anupalabdheḥ/ yad asti tad upalabdher viṣayaḥ, upalabdhyā tad astīti pratijñāyate/ yan nāsti tad anupalabdher viṣayaḥ, anupalabhyamānaṃ nāstīti pratijñāyate/ so 'yam āvaraṇādyanupalabheḥ anupalambha upalabdhyabhāve 'nupalabdhau svaviṣaye pravarttamāno na svaviṣayaṃ pratiṣedhati/

% p.1142
apratiṣiddhā cāvaraṇādyanupalabdhir hetutvāya kalpate/ āvaraṇādīni tu vidyamānatvād upalabdher viṣayāḥ, teṣām upalabdhyā bhavitavyam/ yat tāni nopalabhyante, tad upalabdheḥ svaviṣayapratipādikāyā abhāvād anupalambhād anupalabdher viṣayo gamyate --- na santy āvaraṇādīni śabdasyāgrahaṇakāraṇānīti/ anupalambhāt tv anupalabhiḥ sidhyati, viṣayaḥ sa tasyeti//30//


_____________________________________________________________________


********************** NySBh_5,1.31 **********************


% p.1143

NyS_5,1.31: jñānavikalpānāṃ ca bhāvābhāvasaṃvedanād adhyātmam ||
ahetur iti varttate/ śarīre śarīre jñānavikalpānāṃ bhāvābhāvau saṃvedanīyau/ asti me saṃśayajñānaṃ nāsti me saṃśayajñānam iti/ evaṃ pratyakṣānumānāgamasmṛtijñāneṣu/ seyam āvaraṇāadyanupalabdhir upalabdhyabhāvaḥ svasaṃvedyaḥ --- nāsti me śabdasyāvaraṇādyupalabdhir iti nopalabhyante śabdasyāgrahaṇakāraṇāny āvaraṇādīnīti/ tatra yad uktaṃ tad anupalabdher anupalambhād abhāvasiddhir iti, etan nopapadyate//31//


_____________________________________________________________________


********************** NySBh_5,1.32 **********************


% p.1144

NyS_5,1.32: sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasamaḥ ||

anityena ghaṭena sādharmyād anityaḥ śabda iti bruvato 'sti ghaṭenānityena sarvabhāvānāṃ sādharmyam iti sarvasyānityatvam aniṣṭaṃ sampadyate/ so 'yam anityatvena pratyavasthānād anityasama iti//32//


_____________________________________________________________________

********************** NySBh_5,1.33 **********************


% p.1145
asyottaram ---

NyS_5,1.33: sādharmyād asiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyāt ||

pratijñādyavayavayuktaṃ vākyaṃ pakṣanivartakaṃ pratipakṣalakṣaṇaṃ pratiṣedhaḥ/ tasya pakṣeṇa pratiṣedhyena sādharmyaṃ pratijñādiyogaḥ/ tad yady anityasādharmyād anityatvasyāsiddhiḥ, sādharmyād asiddheḥ pratiṣedhasyāpy asiddhiḥ, pratiṣedhyena sādharmyād iti//33//


_____________________________________________________________________


********************** NySBh_5,1.34 **********************


NyS_5,1.34: dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya hetutvāt tasya cobhayathābhāvān nāviśeṣaḥ ||

dṛṣṭānte yaḥ khalu dharmaḥ sādhyasādhanabhāvena prajñāyate, sa hetutvenābhidhīyate/ sa cobhayathā bhavati,

% cobhayathā bhavati,] p.1146
--- kenacit samānaḥ, kutaścid viśiṣṭaḥ/ sāmānyāt sādharmyaṃ viśeṣāc ca vaidharmyam/ evaṃ sādharmyaviśeṣo hetuḥ, nāviśeṣeṇa sādharmyamātraṃ vaidharmyamātraṃ vā/ sādharmyamātraṃ vaidharmyamātraṃ cāśritya bhavān āha --- ``sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasam'' iti, etad ayuktam iti/ aviśeṣasamapratiṣedhe ca yad uktaṃ tad api veditavyam//34//


_____________________________________________________________________


********************** NySBh_5,1.35 **********************


% p.1147

NyS_5,1.35: nityam anityabhāvād anitye nityatvopapatter nityasamaḥ ||

anityaḥ śabda iti pratijñāyate/ tad anityatvaṃ kiṃ śabde nityam athānityam? yadi tāvat sarvadā bhavati? dharmasya sadā bhāvād dharmiṇo 'pi sadā bhāva iti nityaḥ śabda iti/ atha na sarvadā bhavati? anityatvasyābhāvān nityaḥ śabdaḥ/ evaṃ nityatvena pratyavasthānān nityasamaḥ//35//


_____________________________________________________________________


********************** NySBh_5,1.36 **********************


% p.1148
asyottaram ---

NyS_5,1.36: pratiṣedhye nityam anityabhāvād anitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ ||

pratiṣedhye śabde nityam anityatvasya bhāvād ity ucyamāne 'nujñātaṃ śabdasyānityatvam, anityatvopapatteś ca ``nānityaḥ śabda'' iti pratiṣedho nopapadyate/ atha nābhyupagamyate, nityam anityatvasya bhāvād iti hetur na bhavatīti hetvabhāvāt pratiṣedhānupapattir iti/

% p.1149
utapannasya nirodhād abhāvaḥ śabdasyānityatvam, tatra paripraśnānupapattiḥ/ yo 'yaṃ paripraśnaḥ --- tad anityatvaṃ kiṃ śabde sarvadā bhavati atha neti, ayam anupapannaḥ/ kasmāt? utpannasya yo nirodhād abhāvaḥ śabdasya tad anityatvam; evaṃ ca saty adhikaraṇādheyavibhāgo vyāghātān nāstīti/ nityānityatvavirodhāc ca/ nityatvam anityatvaṃ ca ekasya dharmiṇo dharmāv iti virudhyete, na sambhavataḥ/

% ekasya dharmiṇo ...] p.1150
tatra yad uktaṃ --- nityam anityatvasya bhāvān nitya eva, tad avartamānārtham uktam iti//36//


_____________________________________________________________________


********************** NySBh_5,1.37 **********************



NyS_5,1.37: prayatnakāryānekatvāt kāryasamaḥ ||

prayatnānantarīyakatvād anityaḥ śabda iti/ yasya prayatnānantaram ātmalābhaḥ tat khalv abhūtvā bhavati, yathā ghaṭādikāryam; anityam iti ca bhūtvā na bhavatīty etad vijñāyate/

% p.1151
evam avasthite prayatnakāryānekatvād iti pratiṣedha ucyate/ prayatnānantaram ātmalābhaś ca dṛṣṭo ghaṭādīnām, vyavadhānāpohāc cābhivyaktir vyavahitānām/ tat kiṃ prayatnānantaram ātmalābhaḥ śabdasyāho 'bhivyaktir iti viśeṣo nāsti/ kāryāviśeṣeṇa pratyavasthānam kāryasamaḥ//37//


_____________________________________________________________________


********************** NySBh_5,1.38 **********************


% p.1152
asyottaram ---

NyS_5,1.38: kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ ||

sati kāryānyatve anupalabdhikāraṇopapatteḥ prayatnasyāhetutvaṃ śabdasyābhivyaktau/ yatra prayatnānantaram abhivyaktis tatrānupalabdhikāraṇaṃ vyavadhānam upapadyate, vyavadhānāpohāc ca prayatnānantarabhāvino 'rthasyopalabdhilakṣaṇā 'bhivyaktir bhavatīti,

% prayatnānantarabhāvino ...] p.1153
na tu śabdasyānupalabdhikāraṇaṃ kiñcid upapadyate, yasya prayatnānantaram apohāc chabdasyopalabhilakṣaṇā 'bhivyaktir bhavatīti, tasmād utpadyate śabdo nābhivyajyate iti//38//


_____________________________________________________________________


********************** NySBh_5,1.39 **********************


% p.1154
hetoś ced anaikāntikatvam upapadyate anaikātikatvād asādhakaḥ syād iti/ yadi cānaikāntikatvād asādhakatvam ---

NyS_5,1.39: pratiṣedhe 'pi samāno doṣaḥ ||

pratiṣedho 'py anaikāntikaḥ, kiñcit pratiṣedhati kiñcin neti anaikāntikatvād asādhaka iti/ atha vā śabdasyānityatvapakṣe prayatnānantaram utpādo nābhivyaktir iti viśeṣahetvabhāvaḥ, nityatvapakṣe 'pi prayatnānantaram abhivyaktir notpāda iti viśeṣahetvabhāvaḥ/ so 'yam ubhayapakṣasamo viśeṣahetvabhāva ity ubhayam apy anaikātikam iti//39//


_____________________________________________________________________


********************** NySBh_5,1.40 **********************


% p.1155

NyS_5,1.40: sarvatraivam ||

sarveṣu sādharmyaprabhṛtiṣu pratiṣedhahetuṣu yatra yatrāviśeṣo dṛśyate tatrobhayoḥ pakṣayoḥ samaḥ prasajyata iti//40//


_____________________________________________________________________


********************** NySBh_5,1.41 **********************


NyS_5,1.41: pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ ||

yo 'yaṃ pratiṣedhe 'pi samāno doṣo 'naikāntikatvam āpadyate so 'yaṃ pratiṣedhasya vipratiṣedhe 'pi samānaḥ/

% vipratiṣedhe 'pi samānaḥ/] p.1156
tatrānityaḥ śabdaḥ prayatnānantarīyakatvād iti sādhanavādinaḥ sthāpanā prathamaḥ pakṣaḥ/ ``prayatnakāryānekatvāt kāryasama'' iti dūṣaṇavādinaḥ pratiṣedhahetunā dvitīyaḥ pakṣaḥ/ sa ca pratiṣedha ity ucyate/ tasyāsya pratiṣedhe 'pi samāno doṣa iti tṛtīyaḥ pakṣaḥ vipratiṣedha ucyate/ tasmin pratiṣedhavipratiṣedhe 'pi samāno doṣo 'naikāntikatvaṃ caturthaḥ pakṣaḥ//41//


_____________________________________________________________________


********************** NySBh_5,1.42 **********************


NyS_5,1.42: pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā ||

pratiṣedhaṃ dvitīyaṃ pakṣaṃ sadoṣam abhyupetya taduddhāram akṛtvānujñāya pratiṣedhavipratiṣedhe tṛtīyapakṣe samānam anaikāntikatvam iti samānaṃ dūṣaṇaṃ prasañjayato dūṣaṇavādino matānujñā prasajyata iti pañcamaḥ pakṣaḥ//42//


_____________________________________________________________________


********************** NySBh_5,1.43 **********************


% p.1157

NyS_5,1.43: svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣaḥ ||

sthāpanāpakṣe prayatnakāryānekatvād iti doṣaḥ sthāpanāhetuvādinaḥ svapakṣalakṣaṇo bhavati/ kasmāt? svapakṣasamutthatvāt/ so 'yaṃ svapakṣalakṣaṇaṃ doṣam apekṣamāṇo 'nuddhṛtyānujñāya pratiṣedhe 'pi samāno doṣa ity upapadyamānaṃ doṣaṃ parapakṣe upasaṃharati/ itthaṃ cānaikāntikaḥ pratiṣedha iti hetuṃ nirdiśati/ tatra svapakṣalakṣaṇāpekṣayopapadyamānadoṣopasaṃhāre hetunirdeśe ca saty anena parapakṣadoṣo 'bhyupagato bhavati/ kathaṃ kṛtvā? yaḥ pareṇa prayatnakāryānekatvād ityādinānaikāntikadoṣa uktaḥ, tam anuddhṛtya pratiṣedhe 'pi samāno doṣa ity āha/ evaṃ sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayataḥ parapakṣābhyupagamāt samāno doṣo bhavati/

% prasañjayataḥ parapakṣābhyupagamāt...] p.1158
yathā parasya pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe 'pi samāno doṣaprasaṅgo matānujñā prasajyata iti, tathāsyāpi sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayato matānujñā prasajyata iti/ sa khalv ayaṃ ṣaṣṭhaḥ pakṣaḥ/
tatra khalu sthāpanāhetuvādinaḥ prathamatṛtīyapañcamapakṣāḥ, pratiṣedhahetuvādinaḥ dvitīyacaturthaṣaṣṭhapakṣāḥ/ teṣāṃ sādhvasādhutāyāṃ mīmāṃsyamānāyāṃ caturthaṣaṣṭhayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ/ caturthapakṣe samānadoṣatvaṃ parasyocyate --``pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣa'' iti/ ṣaṣṭhe 'pi ``parapakṣadoṣābhyupagamāt samāno doṣa'' iti samānadoṣatvam evocyate, nārthaviśeṣaḥ kaścid asti/ samānas tṛṭīyapañcamayoḥ punaruktadoṣaprasaṅgaḥ, tṛṭīyapakṣe 'pi ``pratiṣedhe 'pi samāno doṣa'' iti samānatvam abhyupagamyate/ pañcamapakṣe 'pi ``pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo'' 'bhyupagamyate, nārthaviśeṣaḥ kaścid ucyata iti/ tatra pañcamaṣaṣṭhapakṣayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ, tṛtīyacaturthayor matānujñā, prathamadvitīyayor viśeṣahetvabhāva iti ṣaṭpakṣyām ubhayor asiddhiḥ/
kadā ṣaṭpakṣī? yadā ``pratiṣedhe 'pi samāno doṣa'' ity evaṃ pravarttate/ tadobhayoḥ pakṣayor asiddhiḥ/ yadā tu ``kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatter'' ity anena tṛṭīyapakṣo yujyate,

% tṛtīyapakṣo yujyate,] p.1159
tadā viśeṣahetuvacanāt ``prayatnānantaram ātmalābhaḥ śabdasya, nābhivyaktir'' iti siddhaḥ prathamapakṣo na ṣaṭpakṣī pravartata iti//43//


iti śrīvātsyāyanīye nyāyabhāṣye pañcamādhyāyasyādyam āhnikam/




% p.1160
nyāyadarśanam
pañcamādhyāyasya dvitīyam āhnikam
vipratipattyapratipattyor vikalpān nigrahasthānabahutvam iti saṅkṣepeṇoktam, tad idānīṃ vibhajanīyam/ nigrahasthānāni khalu parājayavastūny aparādhādhikaraṇāni prāyeṇa pratijñādyavayavāśrayāṇi tattvavādinam atattvavādinaṃ cābhisaṃplavante/

% prāyeṇa ... cābhisaṃplavante/] p.1162

_____________________________________________________________________


********************** NySBh_5,2.1 **********************

teṣāṃ vibhāgaḥ ---

NyS_5,2.1: pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsannyāso hetvantaram arthāntaraṃ nirarthakam avijñātārtham apārthakam aprāptakālaṃ nyūnam adhikaṃ punaruktam ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogo 'pasiddhānto hetvābhāsāś ca nigrahasthānāni ||

% p.1163
tānīmāni dvāviṃśatidhā vibhajya, lakṣyante ---


_____________________________________________________________________


********************** NySBh_5,2.2 **********************

NyS_5,2.2: pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ ||

sādhyadharmapratyanīkena dharmeṇa pratyavasthite pratidraṣṭāntadharmaṃ svadṛṣṭānte 'bhyanujānan pratijñāṃ jahātīti pratjñāhāniḥ/ nidarśanam --- ``aindriyakatvād anityaḥ śabdo ghaṭavad'' ity kṛte apara āha -- dṛṣṭam aindriyakatvaṃ sāmānye nitye, kasmān na tathā śabda iti pratyavasthite idam āha ---

% pratyavasthite idam āha ---] p.1164
yady aindriyakaṃ sāmānyaṃ nityaṃ kāmaṃ ghaṭo nityo 'stv iti/

% p.1165
sa khalv ayaṃ sādhakasya dṛṣṭāntasya nityatvaṃ prasañjayan nigamanāntam eva pakṣaṃ jahāti, pakṣaṃ jahatpratijñāṃ jahātīty ucyate, pratijñāśrayatvāt pakṣasyeti//2//


_____________________________________________________________________


********************** NySBh_5,2.3 **********************


% p.1167

NyS_5,2.3: pratijñātārthapratiṣedhe dharmavikalpāt tadarthanirdeśaḥ pratijñāntaram ||

pratijñātārtho ``anityaḥ śabda aindriyakatvād ghaṭavad'' ity ukte yo 'sya pratiṣedhaḥ pratidṛṣṭāntena hetuvyabhicāraḥ --- sāmānyam aindriyakaṃ nityam iti, tasmiṃś ca pratijñātārthapratiṣedhe, ``dharmavikalpād'' iti dṛṣṭāntapratidṛṣṭāntayoḥ sādharmyayoge dharmabhedāt sāmānyam aindriyakaṃ sarvagatam aindriyakas tv asarvagato ghaṭa iti dharmavikalpāt, ``tadarthanirdeśa'' iti sādhyasiddhyartham/ katham? yathā ghaṭo 'sarvagata evaṃ śabdo 'py asarvagato ghaṭavad evānitya iti/

% p.1168
tatrānityaḥ śabda iti pūrvā pratijñā, asarvagata iti dvitīyā pratijñā pratijñāntaram/ tat kathaṃ nigrahasthām iti? na pratijñāyāḥ sādhanaṃ pratijñāntaram, kiṃ tu hetudṛṣṭāntau sādhanaṃ pratijñāyāḥ, tad etad asādhanopādānam anarthakam iti/ ānarthakyān nigrahasthānam iti//3//


_____________________________________________________________________


********************** NySBh_5,2.4 **********************


% p.1169

NyS_5,2.4: pratijñāhetvor virodhaḥ pratijñāvirodhaḥ ||

guṇavyatiriktaṃ dravyam iti pratijñā, ``rūpādito 'rthāntarasyānupalabdher'' iti hetuḥ/

% p.1170
so 'yaṃ pratijñāhetvor virodhaḥ/ katham? yadi guṇavyatiriktaṃ dravyam, rūpādibhyo 'rthāntarasyānupalabdhir nopapadyate/ atha rūpādibhyo 'rthāntarasyānupalabdhiḥ, guṇavyatiriktaṃ dravyam iti nopapadyate/

% nopapadyate/] p.1171
guṇavyatiriktaṃ ca dravyaṃ rūpādibhyaś cārthāntarasyānupalabdhir iti virudhyate --- vyāhanyate na sambhavatīti//4//


_____________________________________________________________________


********************** NySBh_5,2.5 **********************


% p.1172

NyS_5,2.5: pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsannyāsaḥ ||

anityaḥ śabda aindriyakatvād ity ukte paro brūyāt sāmānyam aindriyakaṃ na cānityam,

% p.1173
evaṃ śabdo 'py aindriyako na cānitya iti/ evaṃ pratiṣiddhe pakṣe yadi brūyāt --- ``ka punar āhānityaḥ śabda'' iti, so 'yaṃ pratijñātārthanihnavaḥ pratijñāsannyāsa iti//5//


_____________________________________________________________________


********************** NySBh_5,2.6 **********************


NyS_5,2.6: aviśeṣokte hetau pratiṣiddhe viśeṣam icchato hetvantaram ||

nidarśanam --- ekaprakṛtīdaṃ vyaktam iti pratijñā/ kasmād dhetoḥ? ekaprakṛtīnāṃ vikārāṇāṃ parimāṇāt/ mṛtpūrvakāṇāṃ śarāvādīnāṃ dṛṣṭaṃ parimāṇam, yāvān prakṛter vyūho bhavati tāvān vikāra iti/ dṛṣṭaṃ ca prativikāraṃ parimāṇam/ asti cedaṃ parimāṇam prativyaktaṃ tadekaprakṛtīnāṃ vikārāṇāṃ parimāṇāt paśyāmo vyaktam idam ekaprakṛtīti/

% p.1174
asya vyabhicāreṇa pratyavasthānaṃ --- nānāprakṛtīnām ekaprakṛtīnāṃ ca vikārāṇāṃ dṛṣṭaṃ parimāṇam iti/ evaṃ pratyavasthite āha --- ekaprakṛtisamanvaye sati śarāvādivikārāṇāṃ parimāṇadarśanāt/ sukhaduḥkhamohasamanvitaṃ hīdaṃ vyaktaṃ parimitaṃ gṛhyate, --- tatra prakṛtyantararūpasamanvayābhāve saty ekaprakṛtitvam iti/ tad idam aviśeṣokte hetau pratiṣiddhe viśeṣaṃ bruvato hetvantaraṃ bhavati/ sati ca hetvantarabhāve pūrvasya hetor asādhakatvān nigrahasthānam/ hetvantaravacane sati yadi hetvarthanidarśano dṛṣṭānta upādīyate,

% dṛṣṭānta upādīyate,] p.1175
nedaṃ vyaktam ekaprakṛti bhavati, prakṛtyantaropādānāt/ atha nopādīyate, dṛṣṭānte hetvarthasyānidarśitasya sādhakabhāvānupapatter ānarthakyād dhetor anivṛttaṃ nigrahasthānam iti//6//


_____________________________________________________________________


********************** NySBh_5,2.7 **********************


% p.1176

NyS_5,2.7: prakṛtād arthād apratisambaddhārtham arthāntaram ||

yathoktalakṣaṇe pakṣapratipakṣaparigrahe (corr.; pakṣapatipakṣa-, ed.) hetutaḥ sādhyasiddhau prakṛtāyāṃ brūyāt --- nityaḥ śabdo 'sparśatvād iti hetuḥ/ hetur nāma hinoter dhātos tuni pratyaye kṛdantaṃ padam/ padaṃ ca nāmākhyātopasarganipātāḥ/ abhidheyasya kriyāntarayogād viśiṣyamāṇarūpaḥ śabdo ``nāma''/ kriyākārakasamudāyaḥ kārakasaṅkhyāviśiṣṭakriyākālayogābhidhāyākhyātam, dhātvarthamātraṃ ca kālābhidhānaviśiṣṭam/ prayogeṣv arthād abhidyamānārūpā nipātāḥ/

% -rūpā nipātāḥ/] p.1177
upasṛjyamānāḥ kriyāvadyotakā upasargā ity evamādi/ tadarthāntaraṃ veditavyam iti//7//


_____________________________________________________________________


********************** NySBh_5,2.8 **********************


NyS_5,2.8: varṇakramanirdeśavan nirarthakam ||

yathā 'nityaḥ śabdaḥ --- kacaṭatapāḥ, javagaḍadaśatvāt, jhabhañ ghaḍhadhaṣavad iti ----

% p.1178
evamprakāraṃ nirarthakam/ abhidhānābhidheyabhāvānupapattau arthagater abhāvād varṇā eva krameṇa nirdiśyanta iti//8//


_____________________________________________________________________


********************** NySBh_5,2.9 **********************


NyS_5,2.9: pariṣatprativādibhyāṃ trir abhihitam apy avijñātam avijñātārtham ||

yad vākyaṃ pariṣadā prativādinā ca trir abhihitam api na vijñāyate śliṣṭaśabdam apratītaprayogam atidrutoccaritam ity evamādinā kāraṇena,

% -pratītaprayogam ... kāraṇena,] p.1179
tadavijñātam avijñātārtham asāmarthyasaṃvaraṇāya prayuktam iti nigrahasthānam iti//9//


_____________________________________________________________________


********************** NySBh_5,2.10 **********************


NyS_5,2.10: paurvāparyāyogād apratisambaddhārtham apārthakam ||

yatrānekasya padasya vākyasya vā paurvāparyeṇānvayayogo nāstīty asambaddhārthatvagṛhyate, tat samudāyārthasyāpāyād apārthakam/ yathā --- daśa dāḍimāni, ṣaḍ apūpāḥ;

% p.1180
kuṇḍam, ajājinam, palalapiṇḍaḥ, atha raurukam etad, kumāryāḥ pāyaṃ tasyāḥ pitā 'pratiśīna iti//10//


_____________________________________________________________________


********************** NySBh_5,2.11 **********************


% p.1181

NyS_5,2.11: avayavaviparyāsavacanam aprāptakālam ||

pratijñādīnām avayavānāṃ yathālakṣaṇam arthavaśāt kramaḥ, tatrāvayavaviparyāsena vacanam aprāaptakālam asambaddhārthaṃ nigrahasthānam iti//11//



_____________________________________________________________________


********************** NySBh_5,2.12 **********************


% p.1185

NyS_5,2.12: hīnam anyatamenāpy avayavena nyūnam ||

pratijñādīnām avayavānām anyatamenāpy avayavena hīnaṃ nyūnaṃ nigrahasthānam, sādhanābhāve sādhyāsiddhir iti//12//


_____________________________________________________________________


********************** NySBh_5,2.13 **********************


% p.1186

NyS_5,2.13: hetūdāharaṇādhikam adhikam ||

ekena kṛtatvād anyatarasyānarthakyam iti, tad etan niyamābhupagame veditavyam iti//13//


_____________________________________________________________________


********************** NySBh_5,2.14 **********************


% p.1187

NyS_5,2.14: śabdārthayoḥ punar vacanaṃ punaruktam anyatrānuvādāt ||

anyatrānuvādāt śabdapunaruktam arthapunaruktaṃ vā, nityaḥ śabdo nityaḥ śabda iti śabdapunaruktam/ arthapunaruktam --- anityaḥ śabdo nirodhadharmako dhvanir iti/
anuvāde tv apunaruktaṃ śabdābhyāsād arthaviśeṣopapatteḥ/ yathā hetvapadeśāt pratijñāyāḥ punar vacanaṃ nigamanam iti//14//


_____________________________________________________________________


********************** NySBh_5,2.15 **********************


NyS_5,2.15: arthād āpannasya svaśabdena punarvacanam ||

punaruktam iti prakṛtam/ nidarśanam --- utpattidharmakatvād anityam ity uktvā arthād āpannasya yo 'bhidhāyakaḥ śabdas tena svaśabdena brūyād anutpattidharmakaṃ nityam iti,

% -pannasya yo ... nityam iti,] p.1188
tac ca punarukataṃ veditavyam/ arthasampratyayārthe śabdaprayoge pratītaḥ so 'rtho 'rthāpttyeti//15//


_____________________________________________________________________


********************** NySBh_5,2.16 **********************


% p.1189

NyS_5,2.16: vijñātasya pariṣadā, trir abhihitasyāpy apratyuccāraṇam ananubhāṣaṇam ||

vijñātasya vākyārthasya pariṣadā, prativādinā trir abhihitasya yad apratyauccāraṇaṃ tad ananubhāṣaṇaṃ nāma nigrahasthānam iti/ apratyuccārayan kimāśrayaṃ parapakṣapratiṣedhaṃ brūyāt//16//


_____________________________________________________________________


********************** NySBh_5,2.17 **********************


% p.1191

NyS_5,2.17: avijñātaṃ cājñānam ||

vijñātārthasya pariṣadā, prativādinā trir abhihitasya yad avijñātaṃ tad ajñānaṃ nāma nigrahasthānam iti/ ayaṃ khalv avijñāya kasya pratiṣedhaṃ brūyād iti//17//


_____________________________________________________________________


********************** NySBh_5,2.18 **********************


NyS_5,2.18: uttarasyāpratipattir apratibhā ||

parapakṣapratiṣedha uttaram, tad yadā na pratipadyate tadā nigṛhīto bhavati//18//


_____________________________________________________________________


********************** NySBh_5,2.19 **********************


% p.1192

NyS_5,2.19: kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ ||

yatra kartavyaṃ vyāsajya kathāṃ vyavacchinatti --- idaṃ me karaṇīyaṃ vidyate, tasmin avasite paścāt kathayāmīti, vikṣepo nāma nigrahasthānam/ ekanigrahāvasānāyāṃ kathāyāṃ svayam eva kathāntaraṃ pratipadyata iti//19//


_____________________________________________________________________


********************** NySBh_5,2.20 **********************


% p.1193

NyS_5,2.20: svapakṣe doṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā ||

yaḥ pareṇa coditaṃ doṣaṃ svapakṣe 'bhyupagamyānuddhṛtya vadati --- bhavatpakṣe 'pi samāno doṣa iti,

% doṣa iti,] p.1194
sa svapakṣe doṣābhyupagamāt parapakṣe doṣaṃ prasañjayan paramatam anujānātīti matānujñāṃ nāma nigrahasthānam āpadyata iti//20//


_____________________________________________________________________

********************** NySBh_5,2.21 **********************


% p.1195

NyS_5,2.21: nigrahasthānaprāptasyānigrahaḥ paryanuyojyopekṣaṇam ||

paryanuyojyo nāma nigrahopapattyā codanīyaḥ, tasyopekṣaṇaṃ nigrahasthānaṃ prāpto 'sīty ananuyogaḥ/ etac ca kasya parājaya ity anuyuktayā pariṣadā vacanīyam, na khalu nigrahaṃ prāptaḥ svakaupīnaṃ vivṛṇuyād iti//21//


_____________________________________________________________________


********************** NySBh_5,2.22 **********************


% p.1196

NyS_5,2.22: anigrahasthāne nigrahasthānābhiyogo niranuyojyānuyogaḥ ||

nigrahasthālakṣaṇasya mithyādhyavasāyād anigrahasthāne nigṛhīto 'sīti paraṃ bruvan niranuyojyānuyojgān nigṛhīto veditavya iti//22//


_____________________________________________________________________


********************** NySBh_5,2.23 **********************



% p.1197

NyS_5,2.23: siddhāntam abhyupetyāniyamāt kathāprasaṅgo 'pasiddhāntaḥ ||

kasyacid arthasya tathābhāvaṃ pratijñāya pratijñātārthaviparyayād aniyamāt kathāṃ prasañjayato 'pasiddhānto veditavyaḥ/ yathā na sad ātmānaṃ jahāti, na sato vināśo, nāsad ātmānaṃ labhate, nāsad utpadyata iti siddhāntam abhyupetya svapakṣaṃ vyavasthāpayati --- ekaprakṛtīdaṃ vyaktaṃ vikārāṇām anvayadarśanāt/ mṛdanvitānāṃ śarāvādīnāṃ dṛṣṭam ekaprakṛtitvam, tathā cāyaṃ vyaktabhedaḥ sukhaduḥkhamohānvito dṛśyate/ tasmāt samanvayadarśanāt sukhādibhir ekaprakṛtīdaṃ viśvam iti/ evam uktavān anuyujyate --- atha pratṛtir vikāra iti kathaṃ lakṣitavyam iti/ yasyāvasthitasya dharmāntaranivṛttau dharmāntaraṃ pravartate, sā prakṛtiḥ/ yad dharmāntaraṃ pravartate nivartate vā sa vikāra iti/ so 'yaṃ pratijñātārthaviparyāsād aniyamāt kathāṃ prasañjayati/ pratijñātaṃ khalv anena --- nāsad āvirbhavati,

% p.1198
na sat tirobhavatīti/ sadasatoś ca tirobhāvāvirbhāvam antareṇa na kasyacit pravṛttiḥ pravṛttyuparamaś ca bhavati/ mṛdi khalv avasthitāyāṃ bhaviṣyati śarāvādilakṣaṇaṃ dharmāntaram iti pravṛttir bhavati, abhūd iti ca pravṛttyuparamaḥ/ tad etad mṛddharmāṇām api na syāt/ evaṃ pratyavasthito yadi sataś cātmahānam asataś cātmalābham abhyupaiti, tad asyāpasiddhānato nigrahasthānaṃ bhavati/ atha nābhyupaiti, pakṣo 'sya na sidhyati//23//


_____________________________________________________________________


********************** NySBh_5,2.24 **********************


% p.1199

NyS_5,2.24: hetvābhāsāś ca yathoktāḥ ||

hetvābhāsāś ca nigrahasthānāni/ kiṃ punar lakṣaṇāntarayogād hetvābhāsā nigrahasthānatvam āpannāḥ yathā pramāṇāni prameyatvam ity ata āha --- yathoktā iti/ hetvābhāsalakṣaṇenaiva nigrahasthānabhāva iti/

% p.1200
ta ime pramāṇādayaḥ padārthā uddiṣṭā lakṣitāḥ parīkṣitāś ceti//24//
yo 'kṣapādam ṛṣiṃ nyāyaḥ pratyabhād vadatāṃ varam/
tasya vātsyāyana idaṃ bhāṣyajātam avartayat//
iti śrīvātsyāyanīye nyāyabhāṣye pañcamo 'dhyāyaḥ/