Gautama: Nyayasutra 5.1,
with Nyayasutrabhasya by Vatsyayana
Based on the ed. by Amarendramohan Tarkatirtha, Calcutta 1944
(Calcutta Sanskrit Series, 29)


Input by Takuya Ono


TEXT IN PAUSA (partly)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







NySBh_5,1.0 sādharmya-vaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam iti saṃkṣepeṇa+uktaṃ, tad vistareṇa vibhajyate --- tāḥ khalv imā jātayaḥ sthāpanā-hetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ /


NyS_5,1.1 sādharmya-vaidharmya-utkarṣa-apakarṣa-varṇya-avarṇya-vikalpa-sādhya-prāpty-aprāpti-prasaṅga-pratidṛṣṭānta-anutpatti-saṃśaya-prakaraṇa-ahetv-arthāpatty-aviśeṣa-upapatty-upalabdhy-anupalabdhy-anitya-nitya-kāryasamāḥ //
NySBh_5,1.1 jāteḥ saṃkṣepeṇa+uktāyā vistaro vaktavya iti+idānīm ārabhyate sādharmya-ādi-sūtram --- sādharmya-vaidharmya-utkarṣa-apakarṣa-varṇya-avarṇya-vikalpa-sādhya-prāpty-aprāpti-prasaṅga-pratidṛṣṭānta-anutpatti-saṃśaya-prakaraṇa-ahetv-arthāpatty-aviśeṣa-upapatty-upalabdhy-anupalabdhy-anitya-nitya-kāryasamāḥ / sādharmyeṇa pratyavasthānam aviśiṣyamāṇaṃ sthāpanā-hetutaḥ sādharmyasamaḥ / aviśeṣaṃ tatra tatra+udāhariṣyāmaḥ / evaṃ vaidharmyasama-prabhṛtayaḥ+api nirvaktavyāḥ // NySBh_20//


NyS_5,1.2 sādharmya-vaidharmyābhyām upasaṃhāre tad-dharma-viparyaya-upapatteḥ sādharmya-vaidharmyasamau //
NySBh_5,1.2 sādharmyeṇa+upasaṃhāre sādhyadharmaviparyaya-upapatteḥ sādharmyeṇa+eva pratyavasthānam aviśiṣyamāṇaṃ sthāpanā-hetutaḥ sādharmyasamaḥ pratiṣedhaḥ / nidarśanaṃ kriyāvān ātmā dravyasya kriyā-hetu-guṇa-yogāt / dravyaṃ loṣṭaḥ kriyā-hetu-guṇa-yuktaḥ kriyāvāṃs tathā ca+ātmā tasmāt kriyāvān iti / evam upasaṃhṛte paraḥ sādharmyeṇa+eva pratyavatiṣṭhate niṣkriya ātmā vibhuno dravyasya niṣkriyatvād vibhu ca+ākāśaṃ niṣkriyaṃ ca tathā ca+ātmā tasmān niṣkriya iti / na ca+asti viśeṣa-hetuḥ kriyāvat-sādharmyāt kriyāvatā bhavitavyaṃ na punar akriyasādharmyād niṣkriyeṇa+iti / viśeṣa-hetv-abhāvāt sādharmyasamaḥ pratiṣedho bhavati / atha vaidharmyasamaḥ kriyā-hetu-guṇa-yukto loṣṭaḥ paricchinno dṛṣṭo na ca tathā+ātmā tasmān na loṣṭavat kriyāvān iti / na ca+asti viśeṣa-hetuḥ kriyāvat-sādharmyāt kriyāvatā bhavitavyaṃ na punaḥ kriyāvad-vaidharmyād akriyeṇa+iti viśeṣa-hetv-abhāvād vaidharmyasamaḥ / vaidharmyeṇa ca+upasaṃhāraḥ niṣkriya ātmā vibhutvāt kriyāvad dravyam avibhu dṛṣṭaṃ niṣkriyaṃ loṣṭaḥ na ca tathā+ātmā tasmān niṣkriya iti / vaidharmyeṇa pratyavasthānaṃ niṣkriyaṃ dravyam ākāśaṃ kriyā-hetu-guṇa-rahitaṃ dṛṣṭaṃ na ca tathā+ātmā tasmān na niṣkriya iti / na ca+asti viśeṣa-hetuḥ kriyāvad-vaidharmyān niṣkriyeṇa bhavitavyaṃ na punar akriyavaidharmyāt kriyāvatā+iti viśeṣa-hetv-abhāvād vaidharmyasamaḥ / atha sādharmyasamaḥ kriyāvāṃl loṣṭaḥ kriyā-hetu-guṇa-yukto dṛṣṭaḥ tathā ca+ātmā tasmāt kriyāvān iti na ca+asti viśeṣa-hetuḥ kriyāvad-vaidharmyān niṣkriyo na punaḥ kriyāvat-sādharmyāt kriyāvān iti viśeṣa-hetv-abhāvāt sādharmyasamaḥ //


NyS_5,1.3 gotvād go-siddhivat tat-siddhiḥ //
NySBh_5,1.3 sādharmya-mātreṇa vaidharmya-mātreṇa ca sādhya-sādhane pratijñāyamāne syād avyavasthā sā tu dharma-viśeṣe na+upapadyate go-sādharmyād gotvāj jāti-viśeṣād gauḥ sidhyati na tu sāsnā-ādi-sambandhāt / aśva-ādi-vaidharmyād gotvād eva gauḥ sidhyati na guṇa-ādi-bhedāt / tac ca+etat kṛta-vyākhyānam avayava-prakaraṇe pramāṇānām abhisambandhāc ca+eka-artha-kāritvaṃ samānaṃ vākye iti / hetv-ābhāsāśrayā khalv iyam avyavasthā+iti //


NyS_5,1.4 sādhya-dṛṣṭāntayor dharma-vikalpād ubhaya-sādhyatvāc ca+utkarśa-apakarśa-varṇya-avarṇya-vikalpa-sādhyasamāḥ //
NySBh_5,1.4 dṛṣṭāntadharmaṃ sādhye samāsañjayata utkarśasamaḥ / yadi kriyā-hetu-guṇa-yogāl loṣṭavat kriyāvān ātmā loṣṭavad eva sparśavān api prāpnoti / atha na sparśavāṃl loṣṭavat kriyāvān api na prāpnoti viparyaye vā viśeṣo vaktavya iti / sādhye dharma-abhāvaṃ dṛṣṭāntāt prasañjayataḥ+apakarśasamaḥ / loṣṭaḥ khalu kriyāvān avibhur dṛṣṭaḥ kāmam ātmā+api kriyāvān avibhur astu viparyaye vā viśeṣo vaktavya iti / khyāpanīyo varṇyo viparyayād avarṇyaḥ tāv etau sādhya-dṛṣṭānta-dharmau viparyasyato varṇyāvarṇyasamau bhavataḥ / sādhana-dharma-yukte dṛṣṭānte dharma-antara-vikalpāt sādhya-dharma-vikalpaṃ prasañjayato vikalpasamaḥ / kriyā-hetu-guṇa-yuktaṃ kiṃcid guru yathā loṣṭaḥ kiṃcil laghu yathā vāyuḥ evaṃ kriyā-hetu-guṇa-yuktaṃ kiṃcit kriyāvat syād yathā loṣṭaḥ kiṃcid akriyaṃ yathā+ātmā viśeṣo vā vācya iti / hetv-ādy-avayava-sāmarthya-yogī dharmaḥ sādhyaḥ taṃ dṛṣṭānte prasañjayataḥ sādhyasamaḥ / yadi yathā loṣṭas tathā+ātmā prāptas tarhi yathā+ātmā tathā loṣṭa iti / sādhyaś ca+ayam ātmā kriyāvān iti kāmaṃ loṣṭaḥ+api sādhyaḥ atha na+evaṃ na tarhi yathā loṣṭaḥ tathā+ātmā //

eteṣām uttaram

NyS_5,1.5 kiṃcit-sādharmyād upasaṃhāra-siddher vaidharmyād apratiṣedhaḥ //
NySBh_5,1.5 alabhyaḥ siddhasya nihnavaḥ / siddhaṃ ca kiṃcit-sādhatmyād upamānaṃ yathā gaus tathā gavaya iti tatra na labhyo go-gavayayor dharma-vikalpaś codayitum / evaṃ sādhake dharme dṛṣṭānta-ādi-sāmarthya-yukte na labhyaḥ sādhya-dṛṣṭāntayor dharma-vikalpād vaidharmyāt pratiṣedho vaktum iti //


NyS_5,1.6 sādhya-atideśāc ca dṛṣṭānta-upapatteḥ //
NySBh_5,1.6 yatra laukika-parīkṣakāṇāṃ buddhi-sāmyaṃ tena+aviparītaḥ+arthaḥ+atidiśyate prajñāpana-artham / evaṃ sādhya-atideśād dṛṣṭānte upapadyamāne sādhyatvam anupapannam iti //


NyS_5,1.7 prāpya sādhyam aprāpya vā hetoḥ prāptyā+aviśiṣṭatvād aprāptyā+asādhakatvāc ca prāpty-aprāptisamau //
NySBh_5,1.7 hetuḥ prāpya vā sādhyaṃ sādhayed aprāpya vā ? na tāvat prāpya prāptyām aviśiṣṭatvād asādhakaḥ / dvayor vidyamānayoḥ prāptau satyāṃ kiṃ kasya sādhakaṃ sādhyaṃ vā ? aprāpya sādhakaṃ na bhavati na+aprāptaḥ pradīpaḥ prakāśayati+iti / prāptyā pratyavasthānaṃ prāptisamaḥ aprāptyā pratyavasthānam aprāptisamaḥ //

anayor uttaram


NyS_5,1.8 ghaṭa-ādi-niṣpatti-darśanāt pīḍane ca+abhicārād apratiṣedhaḥ //
NySBh_5,1.8 ubhayathā khalv ayuktaḥ pratiṣedhaḥ kartṛ-karaṇa-adhikaraṇāni prāpya mṛdaṃ ghaṭa-ādi-kāryaṃ niṣpādayanti abhicārāc ca pīḍane sati dṛṣṭam aprāpya sādhakatvam iti //


NyS_5,1.9 dṛṣṭāntasya kāraṇa-anapadeśāt pratyavasthānāc ca pratidṛṣṭāntena prasaṅga-pratidṛṣṭāntasamau//
NySBh_5,1.9 sādhanasya+api sādhanaṃ vaktavyam iti prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ pratiṣedhaḥ / kriyā-hetu-guṇa-yogī kriyāvāṃl loṣṭa iti hetur na+apadiśyate na ca hetum antereṇa siddhir asti+iti / pratidṛṣṭāntena pratyavasthānaṃ pratidṛṣṭāntasamaḥ / kriyāvān ātmā kriyā-hetu-guṇa-yogād loṣṭavad ity ukte pratidṛṣṭānta upādīyate --- kriyā-hetu-guṇa-yuktam ākāśaṃ niṣkriyaṃ dṛṣṭam iti kaḥ punar ākāśasya kriyā-hetu-guṇaḥ ? vāyunā saṃyogaḥ saṃskāra-apekṣaḥ vāyu-vanaspati-saṃyogavad iti //

anayor uttaram


NyS_5,1.10 pradīpa-upādāna-prasaṅga-vinivṛttivat tad-vinivṛttiḥ //
NySBh_5,1.10 idaṃ tāvad ayaṃ pṛṣṭo vaktum arhati atha ke pradīpam upādadate kim-arthaṃ vā+iti ? didṛkṣamāṇā dṛśya-darśana-artham iti / atha pradīpaṃ didṛkṣamāṇāḥ pradīpa-antaraṃ kasmān na+upādadate ? antareṇa+api pradīpa-antataṃ dṛśyate pradīpaḥ tatra pradīpa-darśana-arthaṃ pradīpa-upādānaṃ nirarthakam / atha dṛṣṭāntaḥ kim-artham ucyata iti aprajñātasya jñāpana-artham iti / atha dṛṣṭānte kāraṇa-apadeśaḥ kim-arthaṃ deśyate[mṛgyate] ? yadi prajñāpana-arthaṃ prajñāto dṛṣṭāntaḥ / sa khalu "laukika-parīkṣakāṇāṃ yasminn arthe buddhi-sāmyaṃ sa dṛṣṭānta" iti tat-prajñāpana-arthaḥ kāraṇa-apadeśo nirarthaka iti prasaṅgasamasya+uttaram //

atha pratidṛṣṭāntasamasya+uttaram


NyS_5,1.11 pratidṛṣṭānta-hetutve ca na+ahetur dṛṣṭāntaḥ //
NySBh_5,1.11 pratidṛṣṭāntaṃ bruvatā na viśeṣahetur apadiśyate anena prakāreṇa pratidṛṣṭānataḥ sādhako na dṛṣṭānta iti / evaṃ pratidṛṣṭānta-hetutve na+ahetur dṛṣṭānta ity upapadyate / sa ca kathaṃ hetur na syāt ? yady apratiṣiddhaḥ sādhakaḥ syād iti //


NyS_5,1.12 prāg utpatteḥ kāraṇa-abhāvād anutpattisamaḥ //
NySBh_5,1.12 anityaḥ śabdaḥ prayatna-ānantarīyakatvād ghaṭavad ity ukte apara āha --- prāg utpatter anutpanne śabde prayatna-ānantarīyakatvam anityatva-kāraṇaṃ na+asti, tad-abhāvān nityatvaṃ prāptaṃ, nityasya ca+utpattir na+asti / anutpattyā pratyavasthānam anutpattisamaḥ //

asya+uttaram


NyS_5,1.13 tathā-bhāvād utpannasya kāraṇa-upapatter na kāraṇa-pratiṣedhaḥ //
NySBh_5,1.13 tathā-bhāvād utpannasya+iti / utpannaḥ khalv ayaṃ śabda iti bhavati / prāg utapatteḥ śabda eva na+asti, utpannasya śabda-bhāvāc chabdasya sataḥ prayatna-ānantarīyakatvam anityatva-kāraṇam upapadyate, kāraṇa+upapatter ayuktaḥ+ayaṃ doṣaḥ "prāg utpatteḥ kāraṇa-abhāvād" iti //


NyS_5,1.14 sāmānya+dṛṣṭāntayor aindriyakatve samāne nitya-anitya-sādharmyāt saṃśayasamaḥ //
NySBh_5,1.14 anityaḥ śabdaḥ prayatna-ānantarīyakatvād ghaṭavad ity ukte hetau saṃśayena pratyavatiṣṭate --- sati prayatna-ānantarīyakatve asty eva+asya nityena sāmānyena sādharmyam aindriyakatvam, asti ca ghaṭena+anityena, ato nitya-anitya-sādharmyād anivṛttiḥ saṃśaya iti //

asya+uttaram


NyS_5,1.15 sādharmyāt saṃśaye na saṃśayo vaidharmyād ubhayathā vā saṃśaye+atyanta-saṃśaya-prasaṅgo nityatva-anabhyupagamāc ca sāmānysya+apratiṣedhaḥ //
NySBh_5,1.15 viśeṣād vaidharmyād avadhāryamāṇe+arthe puruṣa iti, na sthāṇu-puruṣa-sādharmyāt saṃśayaḥ+avakāśaṃ labhate / evaṃ vaidharmyād viśeṣāt prayatna-ānantarīyakatvād avadhāryamāṇe śabdasya+anityatve nitya+anitya-sādharmyāt saṃśayaḥ+avakāśaṃ na labhate / yadi vai labhate, tataḥ sthāṇu-puruṣa-sādharmya-anucchedād atyantaṃ saṃśayaḥ syāt / gṛhyamāṇe ca viśeṣe nityaṃ sādharmyaṃ saṃśaya-hetur iti na+abhyupagamyate / na hi gṛhyamāṇe puruṣasya viśeṣe sthāṇu-puruṣa-sādharmyaṃ saṃśaya-hetur bhavati //


NyS_5,1.16 ubhaya-sādharmyāt prakriyā-siddheḥ prakaraṇasamaḥ //
NySBh_5,1.16 ubhayena nityena ca+anityena ca sādharmyāt pakṣa-pratipakṣayoḥ pravṛttiḥ prakriyā / anityaḥ śabdaḥ prayatna-ānantarīyakatvād ghaṭavad ity ekaḥ pakṣaṃ pravarttayati, dvitīyaś ca nitya-sādharmyāt pratipakṣaṃ pravarttayati --- nityaḥ śabdaḥ śrāvaṇatvāc chabdatvavad iti / evaṃ ca sati prayatna-ānantarīyakatvād iti hetur anitya-sādharmyeṇa ucyamāno na prakaraṇam ativarttate , prakaraṇa-anativṛtter nirṇaya-anativartanam / samānaṃ ca+etan nitya-sādharmyeṇa+ucyamāṇe hetau / tad idaṃ prakaraṇa-anativṛttyā pratyavasthānaṃ prakaraṇasamaḥ / samānaṃ ca+etad vaidharmye+api, ubhaya-vaidharmyāt prakriyā-siddheḥ prakaraṇasama iti //


NyS_5,1.17 pratipakṣāt prakaraṇa-siddheḥ pratiṣedha-anupapattiḥ pratipakṣa+upapatteḥ //
NySBh_5,1.17 ubhaya-sādharmyāt prakriyā-siddhaṃ bruvatā pratipakṣāt prakriyā-siddhir uktā bhavati / yady ubhaya-sādharmyaṃ, tatra ekataraḥ pratipakṣa ity evaṃ saty upapannaḥ pratipakṣo bhavati / pratipakṣa-upapatter anupapannaḥ pratiṣedhaḥ, yadi pratipakṣa-upapattiḥ pratiṣedho na+upapadyate, atha pratiṣedha-upapattiḥ pratipakṣo na+upapadyate, pratipakṣa-upapattiḥ pratiṣedha-upapattiś ca+iti vipratiṣiddham iti / tattva+anavadhāraṇāc ca prakriyā-siddhir viparyaye prakaraṇa+avasānāt, tattva-avadhāraṇe hy avasitaṃ prakaraṇaṃ bhavati+iti //


NyS_5,1.18 traikālya-asiddher hetor ahetusamaḥ //
NySBh_5,1.18 hetuḥ sādhanam, tat sādhyāt pūrvaṃ paścāt saha vā bhavet / yadi pūrvaṃ sādhanam, asati sādhye kasya sādhanam ? atha paścād, asati sādhane kasya+idaṃ sādhyam ? atha yugapat sādhya-sādane, dvayor vidyamānayoḥ kiṃ kasya sādhanaṃ kiṃ kasya sādhyam iti hetur ahetunā na viśiṣyate / ahetunā sādharmyāt prayavasthānam ahetusamaḥ //


NyS_5,1.19 na hetutaḥ sādhya-siddhes traikālya-asiddhiḥ //
NySBh_5,1.19 na traikālya-asiddhiḥ / kasmāt ? hetutaḥ sādhya-siddheḥ / nirvartanīyasya nirvṛttir vijñeyasya vijñānam ubhayaṃ kāraṇato dṛśyate, saḥ+ayaṃ mahān pratyakṣa-viṣaya udāharaṇam iti / yat tu khalu+uktam asati sādhye kasya sādhanam iti ? yat tu nirvatyate yac ca vijñāpyate tasya+iti //


NyS_5,1.20 pratiṣeda-anupapatteś ca pratiṣeddhavya+apratiṣedhaḥ //
NySBh_5,1.20 pūrvaṃ paścād yugapad vā pratiṣedha iti na+upapadyate, pratiṣedha+anupapatteḥ sthāpanā-hetuḥ siddha iti //


NyS_5,1.21 artha-āpattitaḥ pratipakṣa-siddher arthāpattisamaḥ //
NySBh_5,1.21 anityaḥ śabdaḥ prayatna-ānantarīyakatvād ghaṭavad iti sthāpite pakṣe artha-āpattyā pratipakṣaṃ sādhayataḥ+arthāpattisamaḥ / yadi prayatna-ānantarīyakatvād anitya-sādharmyād anityaḥ śabda iti, arthād āpadyate nitya-sādharmyān nitya iti, asti ca+asya nityena sādharmyam asparśatvam iti //

asya+uttaram


NyS_5,1.22 anuktasya+artha-āpatteḥ pakṣa-hāner upapattir anuktatvād anaikānatikatvāc ca+artha-āpatteḥ //
NySBh_5,1.22 anupapādya sāmarthyam anuktam arthād āpadyate iti bruvataḥ pakṣa-hāner upapattir anuktatvāt, anitya-pakṣa-siddhāv arthād āpannaṃ nitya-pakṣasya hānir iti / anaikānatikatvāc ca+artha-āpatteḥ / ubhaya-pakṣa-samā ca+iyam arthāpattiḥ / yadi nitya-sādharmyād asparśatvād ākāśavac ca nityaḥ śabdaḥ, arthād āpanna, anitya-sādharmyāt prayatna-ānantarīyakatvād anitya iti / na ca+iyaṃ viparyaya-mātrād ekāntena+artha-āpattiḥ / na khalu vai ghaṇasya grāvṇaḥ patanam ity arthād āpadyate --- dravāṇām apāṃ patana-abhāva iti //


NyS_5,1.23 eka-dharma-upapatter aviśeṣe sarva-aviśeṣa-prasaṅgāt sad-bhāva-upapatter aviśeṣasamaḥ //
NySBh_5,1.23 eko dharmaḥ prayatna-ānantarīyakatvaṃ śabda-ghaṭayor upapadyata ity aviśeṣe ubhayor anityatve, sarva-aviśeṣaḥ prasajyate / katham ? sad-bhāva-upapatteḥ / eko dharmaḥ sad-bhāvaḥ sarvasya+upapadyate, sad-bhāva-upapatteḥ sarva-aviśeṣa-prasaṅgāt pratyavasthānam aviśeṣasamaḥ //


NyS_5,1.24 kvacit tad-dharma+upapatteḥ kvacic ca+anupapatteḥ pratiṣedha-abhāvaḥ //
NySBh_5,1.24 yathā sādhya-dṛṣṭāntayor eka-dharmasya prayatna-ānantarīyakatvasya+upapatter anityatvaṃ dharma-antaram aviśeṣaḥ, na+evaṃ sarva-bhāvānāṃ sad-bhāva+upapatti-nimittaṃ dharma-antaram asti, yena aviśeṣaḥ syāt / atha matam anityatvam eva dharma-anataraṃ sad-bhāva-upapatti-nimittaṃ bhāvānāṃ sarvatra syād iti, evaṃ khalu vai kalpyamāne anityāḥ sarve bhāvāḥ sad-bhāva-upapatter iti pakṣaḥ prāpnoti / tatra pratijñā-artha-vyatiriktam anyad udāharaṇaṃ na+asti, anudāharaṇaś ca hetur na+asti+iti / pratijñā-eka-deśasya ca+udāharaṇatvam anupapannam, na hi sādhyam udāharaṇaṃ bhavati / sataś ca nitya+anitya-bhāvād anityatva-anupapattiḥ / tasmāt sad-bhāva-upapatteḥ sarva-aviśeṣa-prasaṅga iti nirabhidheyam etad vākyam iti / sarva-bhāvānāṃ sad-bhāva-upapatter anityatvam iti bruvatā+anujñātaṃ śabdasya+anityatvaṃ, tatra+anupapannaḥ pratiṣedha iti //


NyS_5,1.25 ubhaya-kāraṇa-upapatter upapattisamaḥ //
NySBh_5,1.25 yady anityatva-kāraṇam upapadyate śabdasya+ity anityaḥ śabdo nityatva-kāraṇam apy upapadyate+asya+asparśatvam iti nityatvam apy upapadyate / ubhayasya+anityatvasya nityatvasya ca kāraṇa-upapattyā pratyavasthānam upapattisamaḥ //


NyS_5,1.26 upapatti-kāraṇa-abhyanujñānād apratiṣedhaḥ //
NySBh_5,1.26 ubhaya-kāraṇa-upapatter iti bruvatā na+anityatva-kāraṇa+upapatter anityatvaṃ pratiṣidhyate, yadi pratiṣidhyate na+ubhaya-kāraṇa-upapattiḥ syāt / ubhaya-kāraṇa-upapatti-vacanād anityatva-kāraṇa-upapattir abhyanujñāyate, abhyanujñānād anupapannaḥ pratiṣedhaḥ / vyāghātāt pratiṣedha iti cet, samāno vyāghātaḥ / ekasya nityatva-anityatva-prasaṅgaṃ vyāhataṃ bruvatā+uktaṃ pratiṣedha iti cet ? sva-pakṣa-para-pakṣayoḥ samāno vyāghātaḥ, sa ca na+ekatarasya sādhaka iti //


NyS_5,1.27 nirdiṣṭa-kāraṇa-abhāve+apy upalambhād upalabdhisamaḥ //
NySBh_5,1.27 nirdiṣṭasya prayatna-ānantarīyakatvasya+anityatva-kāraṇasya+abhāve+api vāyu-nodanād vṛkṣa-śākhā-bhaṅga-jasya śabdasya+anityatvam upalabhyate / nirdiṣṭasya sādhanasya+abhāve+api sādhya-dharma+upalabdhyā pratyavasthānam upalabdhisamaḥ //

asya+uttaram


NyS_5,1.28 kāraṇa-antarād api tad-dharma-upapatter apratiṣedhaḥ //
NySBh_5,1.28 prayatna-ānantarīyakatvād iti bruvatā kāraṇata utpattir abhidhīyate, na kāryasya kāraṇa-niyamaḥ / yadi ca kāraṇa-antarād apy utpadyamānasya śabdasya tad anityatvam upapadyate, kim atra pratiṣidhyata iti //

na prāg uccāraṇād vidyamānasya śabdasya+anupalabdhiḥ, kasmāt ? āvaraṇa-ādy-anupalabdheḥ / yathā vidyamānasya+udaka-āder arthasya+āvaraṇa-āder anupalabdhiḥ na+evaṃ śabdasya+agrahaṇa-kāraṇena+āvarana-ādinā+anupalabdhiḥ / gṛhyeta ca+etad asya+agrahaṇa-kāraṇam udaka-ādivat, na gṛhyate / tasmād udaka-ādi-viparītaḥ śabdaḥ+anupalabhyamāna iti /


NyS_5,1.29 tad-anupalabdher anupalambhād abhāva-siddhau tad-viparīta+upapatter anupalabdhisamaḥ //
NySBh_5,1.29 teṣām āvaraṇa-ādīnām anupalabdhir na+upalabhyate / anupalambhān na+asti+ity abhāvaḥ+asyāḥ sidhyati / abhāva-siddhau hetv-abhāvāt tad-viparītam astitvam āvaraṇa-ādīnām avadhāryate / tad-viparīta-upapatter yat-pratijñātaṃ "na prāg uccāraṇād vidyamānasya śabdasya+anupalabdhir ity" etan na sidhyati / saḥ+ayaṃ "hetur āvaraṇa-ādy-anupalabdher" ity āvaraṇa+ādiṣu ca+āvaraṇa-ādy-anupalabdhau ca samaya-anupalabdhyā pratyavasthitaḥ+anupalabdhisamo bhavati //

asya uttaram


NyS_5,1.30 anupalambha-ātmakatvād anupalabdher ahetuḥ //
NySBh_5,1.30 āvaraṇa-ādy-anupalabdhir na+asti, anupalambhād ity ahetuḥ / kasmāt ? anupalambha-ātmakatvād anupalabdheḥ / upalambha-abhāva-mātratvād anupalabdheḥ / yad asti tad upalabdher viṣayaḥ, upalabdhyā tad asti+iti pratijñāyate / yan na+asti tad anupalabdher viṣayaḥ, anupalabhyamānaṃ na+asti+iti pratijñāyate / saḥ+ayam āvaraṇa-ādy-anupalabheḥ anupalambha upalabdhy-abhāve+anupalabdhau svaviṣaye pravarttamāno na svaviṣayaṃ pratiṣedhati / apratiṣiddhā ca+āvaraṇa-ādy-anupalabdhi hetutvāya kalpate / āvaraṇa-ādīni tu vidyamānatvād upalabdher viṣayāḥ, teṣām upalabdhyā bhavitavyam / yat tāni na+upalabhyante, tad-upalabdheḥ svaviṣaya-pratipādikāyā abhāvād anupalambhād anupalabdher viṣayo gamyate --- na santy āvaraṇa-ādīni śabdasya+agrahaṇa-kāraṇāni+iti / anupalambhāt tv anupalabhiḥ sidhyati, viṣayaḥ sa tasya+iti //


NyS_5,1.31 jñāna-vikalpānāṃ ca bhāva-abhāva-saṃvedanād adhyātmam //
NySBh_5,1.31 ahetur iti varttate / śarīre śarīre jñāna-vikalpānāṃ bhāva-abhāvau saṃvedanīyau / asti me saṃśayajñānaṃ na+asti me saṃśayajñānam iti / evaṃ pratyakṣa-anumāna-āgama-smṛti-jñāneṣu / sā+iyam āvaraṇa-ādy-anupalabdhir upalabdhy-abhāvaḥ svasaṃvedyaḥ --- na+asti me śabdasya+āvaraṇa-ādy-upalabdhir iti na+upalabdhyante śabdasya+agrahaṇa-kāraṇāny āvaraṇa-ādīni+iti / tatra yad uktaṃ tad-anupalabdher anupalambhād abhāva-siddhir iti, etan na+upapadyate //


NyS_5,1.32 sādharmyāt tulya-dharma+upapatteḥ sarva-anityatva-prasaṅgād anityasamaḥ // NySBh_5,1.32 sādharmyāt tulya-dharma+upapatteḥ sarva-anityatva-prasaṅgād anityasamaḥ //5,1.32 anityena ghaṭena sādharmyād anityaḥ śabda iti bruvataḥ+asti ghaṭena+anityena sarvabhāvānāṃ sādharmyam iti sarvasya+anityatvam aniṣṭaṃ sampadyate / saḥ+ayam anityatvena pratyavasthānād anityasama iti // NySBh_
asya+uttaram


NyS_5,1.33 sādharmyād asiddheḥ pratiṣedha-asiddhiḥ pratiṣedhya-sādharmyāt //
NySBh_5,1.33 pratijñā-ādy-avayava-yuktaṃ vākyaṃ pakṣa-nivartakaṃ pratipakṣa-lakṣaṇaṃ pratiṣedhaḥ / tasya pakṣeṇa pratiṣedhyena sādharmyaṃ pratijñā-ādi-yogaḥ / tad yady anitya-sādharmyād anityatvasya+asiddhiḥ, sādharmyād asiddheḥ pratiṣedhasya+apy asiddhiḥ, pratiṣedhyena sādharmyād iti //


NyS_5,1.34 dṛṣṭānte ca sādhya-sādhana-bhāvena prajñātasya dharmasya hetutvāt tasya ca+ubhayathā-bhāvān na+aviśeṣaḥ //
NySBh_5,1.34 dṛṣṭānte yaḥ khalu dharmaḥ sādhya-sādhana-bhāvena prajñāyate, sa hetutvena+abhidhīyate / sa ca+ubhayathā bhavati, kenacit samānaḥ kutaścid viśiṣṭaḥ / sāmānyāt sādharmyaṃ viśeṣāc ca vaidharmyam / evaṃ sādharmya-viśeṣo hetuḥ, na+aviśeṣeṇa sādharmya-mātraṃ vaidharmya-mātraṃ vā / sādharmya-mātraṃ vaidharmya-mātraṃ ca+āśritya bhavān āha ---"sādharmyāt tulya-dharma-upapatteḥ sarva-anityatva-prasaṅgād anityasama" iti, etad ayuktam iti / aviśeṣasama-pratiṣedhe ca yad uktaṃ tad api veditavyam //


NyS_5,1.35 nityam anitya-bhāvād anitye nityatva-upapatter nityasamaḥ //
NySBh_5,1.35 anityaḥ śabda iti pratijñāyate / tad anityatvaṃ kiṃ śabde nityam atha+anityam ? yadi tāvat sarvadā bhavati ? dharmasya sadā bhāvād dharmiṇaḥ+api sadā bhāva iti nityaḥ śabda iti / atha na sarvadā bhavati ? anityatvasya+abhāvān nityaḥ śabdaḥ / evaṃ nityatvena pratyavasthānān nityasamaḥ //

asya+uttaram


NyS_5,1.36 pratiṣedhye nityam anitya-bhāvād anitye+anityatva-upapatteḥ pratiṣedha-abhāvaḥ //
NySBh_5,1.36 pratiṣedhye śabde nityam anityatvasya bhāvād ity ucyamāne+anujñātaṃ śabdasya+anityatvam, anityatva-upapatteś ca "na+anityaḥ śabda" iti pratiṣedho na+upapadyate / atha na+abhyupagamyate, nityam anityatvasya bhāvād iti hetur na bhavati+iti hetv-abhāvāt pratiṣedha-anupapattir iti / utapannasya nirodhād abhāvaḥ śabdasya+anityatvaṃ, tatra paripraśna-anupapattiḥ / yaḥ+ayaṃ paripaśnaḥ --- tad anityatvaṃ kiṃ śabde sarvadā bhavati atha na+iti, ayam anupapannaḥ / kasmāt ? utpannasya yo nirodhād abhāvaḥ śabdasya tad anityatvam ; evaṃ ca saty adhikaraṇa-ādheya-vibhāgo vyāghātān na+asti+iti / nitya-anityatva-virodhāc ca / nityatvam anityatvaṃ ca ekasya dharmiṇo dharmāv iti virudhyete, na sambhavataḥ / tatra yad uktaṃ --- nityam anityatvasya bhāvān nitya eva, tad avartamāna-artham uktam iti //


NyS_5,1.37 prayatna-kārya-anekatvāt kāryasamaḥ //
NySBh_5,1.37 prayatna-ānantarīyakatvād anityaḥ śabda iti / yasya prayatna-anantaram ātma-lābhaḥ tat khalv abhūtvā bhavati, yathā ghaṭa-ādi-kāryam ; anityam iti ca bhūtvā na bhavati+ity etad vijñāyate / evam avasthite prayatna-kārya-anekatvād iti pratiṣedha ucyate / prayatna-anantaram ātma-lābhaś ca dṛṣṭo ghaṭa-ādīnām, vyavadhāna-apohāc ca+abhivyaktir vyavahitānām / tat kiṃ prayatna-anantaram ātma-lābhaḥ śabdasya+ahaḥ+abhivyaktir iti viśeṣo na+asti / kārya-aviśeṣeṇa pratyavasthānaṃ kāryasamaḥ //

asya+uttaram


NyS_5,1.38 kārya-anyatve prayatna-ahetutvam anupalabdhi-kāraṇa-upapatteḥ //
NySBh_5,1.38 sati kārya-anyatve anupalabdhi-kāraṇa-upapatteḥ prayatnasya+ahetutvaṃ śabdasya+abhivyaktau / yatra prayatna-anantaram abhivyaktis tatra+anupalabdhi-kāraṇaṃ vyavadhānam upapadyate, vyavadhāna-apohāc ca prayatna-anantara-bhāvinaḥ+arthasya+upalabdhilakṣaṇā+abhivyaktir bhavati+iti, na tu śabdasya+anupalabdhi-kāraṇaṃ kiṃcid upapadyate, yasya prayatna-anantaram apohāc chabdasya+upalabhi-lakṣaṇā+abhivyaktir bhavati+iti, tasmād utpadyate śabdo na+abhivyajyate iti //

hetoś ced anaikāntikatvam upapadyate anaikātikatvād asādhakaḥ syād iti / yadi ca+anaikāntikatvād asādhakatvam ---


NyS_5,1.39 pratiṣedhe+api samāno doṣaḥ //
NySBh_5,1.39 pratiṣedhaḥ+apy anaikāntikaḥ, kiṃcit pratiṣedhati kiṃcin na+iti anaikāntikatvād asādhaka iti / atha vā śabdasya+anityatva-pakṣe prayatna-anantaram utpādo na+abhivyaktir iti viśeṣa-hetv-abhāvaḥ, nityatva-pakṣe+api prayatna-anantaram abhivyaktir na+utpāda iti viśeṣa-hetv-abhāvaḥ / saḥ+ayam ubhaya-pakṣa-samo viśeṣa-hetv-abhāva ity ubhayam apy anaikātikam iti //


NyS_5,1.40 sarvatra+evam //
NySBh_5,1.40 sarveṣu sādharmya-prabhṛtiṣu pratiṣedha-hetuṣu yatra yatra+aviśeṣo dṛśyate tatra+ubhayoḥ pakṣayoḥ samaḥ prasajyata iti //


NyS_5,1.41 pratiṣedha-vipratiṣedhe pratiṣedha-doṣavad doṣaḥ //
NySBh_5,1.41 yaḥ+ayaṃ pratiṣedhe+api samāno doṣaḥ+anaikāntikatvam āpadyate saḥ+ayaṃ pratiṣedhasya vipratiṣedhe+api samānaḥ / tatra+anityaḥ śabdaḥ prayatna-ānantarīyakatvād iti sādhana-vādinaḥ sthāpanā prathamaḥ pakṣaḥ / "prayatna-kārya-anekatvāt kāryasama" iti dūṣaṇa-vādinaḥ pratiṣedha-hetunā dvitīyaḥ pakṣaḥ / sa ca pratiṣedha ity ucyate / tasya+asya pratiṣedhe+api samāno doṣa iti tṛtīyaḥ pakṣaḥ vipratiṣedha ucyate / tasmin pratiṣedha-vipratiṣedhe+api samāno doṣaḥ+anaikāntikatvaṃ caturthaḥ pakṣaḥ //


NyS_5,1.42 pratiṣedhaṃ sadoṣam abhyupetya pratiṣedha-vipratiṣedhe samāno doṣa-prasaṅgo mata-anujñā //
NySBh_5,1.42 pratiṣedhaṃ dvitīyaṃ pakṣaṃ sadoṣam abhyupetya tad-uddhāram akṛtvā+anujñāya pratiṣedha-vipratiṣedhe tṛtīya-pakṣe samānam anaikāntikatvam iti samānaṃ dūṣaṇaṃ prasañjayato dūṣaṇa-vādino mata-anujñā prasajyata iti pañcamaḥ pakṣaḥ //


NyS_5,1.43 sva-pakṣa-lakṣaṇa-apekṣā-upapatty-upasaṃhāre hetu-nirdeśe para-pakṣa-doṣa-abhyupagamāt samāno doṣaḥ //
NySBh_5,1.43 sthāpanā-pakṣe prayatna-kārya-anekatvād iti doṣaḥ sthāpanā-hetu-vādinaḥ sva-pakṣa-lakṣaṇo bhavati / kasmāt ? sva-pakṣa-samutthatvāt / saḥ+ayaṃ sva-pakṣa-lakṣaṇaṃ doṣam apekṣamāṇaḥ+anuddhṛtya+anujñāya pratiṣedhe+api samāno doṣa ity upapadyamānaṃ doṣaṃ para-pakṣe upasaṃharati / itthaṃ ca+anaikāntikaḥ pratiṣedha iti hetuṃ nirdiśati / tatra sva-pakṣa-lakṣaṇa-apekṣayā+upapadyamāna-doṣa-upasaṃhāre hetu-nirdeśe ca saty anena para-pakṣa-doṣaḥ+abhyupagato bhavati / kathaṃ kṛtvā ? yaḥ pareṇa prayatna-kārya-anekatvād-ity-ādinā+anaikāntika-doṣa uktaḥ, tam anuddhṛtya pratiṣedhe+api samāno doṣa ity āha / evaṃ sthāpanāṃ sadoṣām abhyupetya pratiṣedhe+api samānaṃ doṣaṃ prasañjayataḥ para-pakṣa-abhyupagamāt samāno doṣo bhavati / yathā parasya pratiṣedhaṃ sadoṣam abhyupetya pratiṣedha-vipratiṣedhe+api samāno doṣaprasaṅgo mata-anujñā prasajyata iti, tathā+asya+api sthāpanāṃ sadoṣām abhyupetya pratiṣedhe+api samānaṃ doṣaṃ prasañjayato mata-anujñā prasajyata iti / sa khalv ayaṃ ṣaṣṭaḥ pakṣaḥ / tatra khalu sthāpanā-hetu-vādinaḥ prathama-tṛtīya-pañcama-pakṣāḥ, pratiṣedha-hetu-vādinaḥ dvitīya-caturtha-ṣaṣṭa-pakṣāḥ teṣāṃ sādhv-asādhutāyāṃ mīmāṃsyamānāyāṃ caturtha-ṣaṣṭayor artha-aviśeṣāt punar-ukta-doṣa-prasaṅgaḥ / caturtha-pakṣe samāna-doṣatvaṃ parasya+ucyate ---"pratiṣedha-vipratiṣedhe pratiṣedha-doṣavad doṣa" iti / ṣaṣṭe+api "para-pakṣa-doṣa-abhyupagamāt samāno doṣa" iti samāna-doṣatvam eva+ucyate, na+artha-viśeṣaḥ kaścid asti / samānas tṛṭīya-pañcamayoḥ punar-ukta-doṣa-prasaṅgaḥ, tṛṭīya-pakṣe+api "pratiṣedhe+api samāno doṣa" iti samānatvam abhyupagamyate / pañcama-pakṣe+api "pratiṣedha-vipratiṣedhe samāno doṣa-prasaṅgo"+abhyupagamyate, na+artha-viśeṣaḥ kaścid ucyata iti / tatra pañcama-ṣaṣṭa-pakṣayor artha-aviśeṣāt punar-ukta-doṣa-prasaṅgaḥ, tṛtīya-caturthayor mata-anujñā, prathama-dvitīyayor viśeṣa-hetv-abhāva iti ṣaṭpakṣyām ubhayor asiddhiḥ / kadā ṣaṭpakṣī ? yadā "pratiṣedhe+api samāno doṣa" ity evaṃ pravarttate / tadā+ubhayoḥ pakṣayor asiddhiḥ / yadā tu "kārya-anyatve prayatna-ahetutvam anupalabdhi-kāraṇa-upapatter" ity anena tṛṭīya-pakṣo yajyate, tadā viśeṣa-hetu-vacanāt "prayatna-anantaram ātma-lābhaḥ śabdasya, na+abhivyaktir" iti siddhaḥ prathama-pakṣo na ṣaṭpakṣī pravartata iti //