Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana Based on the ed. by Amarendramohan Tarkatirtha, Calcutta 1944 (Calcutta Sanskrit Series, 29) Input by Takuya Ono TEXT IN PAUSA (partly) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ NySBh_5,1.0 sĂdharmya-vaidharmyĂbhyĂć pratyavasthĂnasya vikalpĂj jĂtibahutvam iti saćk«epeďa+uktać, tad vistareďa vibhajyate --- tĂ÷ khalv imĂ jĂtaya÷ sthĂpanĂ-hetau prayukte caturvićÓati÷ prati«edhahetava÷ / NyS_5,1.1 sĂdharmya-vaidharmya-utkar«a-apakar«a-varďya-avarďya-vikalpa-sĂdhya-prĂpty-aprĂpti-prasaÇga-pratid­«ÂĂnta-anutpatti-saćÓaya-prakaraďa-ahetv-arthĂpatty-aviÓe«a-upapatty-upalabdhy-anupalabdhy-anitya-nitya-kĂryasamĂ÷ // NySBh_5,1.1 jĂte÷ saćk«epeďa+uktĂyĂ vistaro vaktavya iti+idĂnĹm Ărabhyate sĂdharmya-Ădi-sĆtram --- sĂdharmya-vaidharmya-utkar«a-apakar«a-varďya-avarďya-vikalpa-sĂdhya-prĂpty-aprĂpti-prasaÇga-pratid­«ÂĂnta-anutpatti-saćÓaya-prakaraďa-ahetv-arthĂpatty-aviÓe«a-upapatty-upalabdhy-anupalabdhy-anitya-nitya-kĂryasamĂ÷ / sĂdharmyeďa pratyavasthĂnam aviÓi«yamĂďać sthĂpanĂ-hetuta÷ sĂdharmyasama÷ / aviÓe«ać tatra tatra+udĂhari«yĂma÷ / evać vaidharmyasama-prabh­taya÷+api nirvaktavyĂ÷ // NySBh_20// NyS_5,1.2 sĂdharmya-vaidharmyĂbhyĂm upasaćhĂre tad-dharma-viparyaya-upapatte÷ sĂdharmya-vaidharmyasamau // NySBh_5,1.2 sĂdharmyeďa+upasaćhĂre sĂdhyadharmaviparyaya-upapatte÷ sĂdharmyeďa+eva pratyavasthĂnam aviÓi«yamĂďać sthĂpanĂ-hetuta÷ sĂdharmyasama÷ prati«edha÷ / nidarÓanać kriyĂvĂn ĂtmĂ dravyasya kriyĂ-hetu-guďa-yogĂt / dravyać lo«Âa÷ kriyĂ-hetu-guďa-yukta÷ kriyĂvĂćs tathĂ ca+ĂtmĂ tasmĂt kriyĂvĂn iti / evam upasaćh­te para÷ sĂdharmyeďa+eva pratyavati«Âhate ni«kriya ĂtmĂ vibhuno dravyasya ni«kriyatvĂd vibhu ca+ĂkĂÓać ni«kriyać ca tathĂ ca+ĂtmĂ tasmĂn ni«kriya iti / na ca+asti viÓe«a-hetu÷ kriyĂvat-sĂdharmyĂt kriyĂvatĂ bhavitavyać na punar akriyasĂdharmyĂd ni«kriyeďa+iti / viÓe«a-hetv-abhĂvĂt sĂdharmyasama÷ prati«edho bhavati / atha vaidharmyasama÷ kriyĂ-hetu-guďa-yukto lo«Âa÷ paricchinno d­«Âo na ca tathĂ+ĂtmĂ tasmĂn na lo«Âavat kriyĂvĂn iti / na ca+asti viÓe«a-hetu÷ kriyĂvat-sĂdharmyĂt kriyĂvatĂ bhavitavyać na puna÷ kriyĂvad-vaidharmyĂd akriyeďa+iti viÓe«a-hetv-abhĂvĂd vaidharmyasama÷ / vaidharmyeďa ca+upasaćhĂra÷ ni«kriya ĂtmĂ vibhutvĂt kriyĂvad dravyam avibhu d­«Âać ni«kriyać lo«Âa÷ na ca tathĂ+ĂtmĂ tasmĂn ni«kriya iti / vaidharmyeďa pratyavasthĂnać ni«kriyać dravyam ĂkĂÓać kriyĂ-hetu-guďa-rahitać d­«Âać na ca tathĂ+ĂtmĂ tasmĂn na ni«kriya iti / na ca+asti viÓe«a-hetu÷ kriyĂvad-vaidharmyĂn ni«kriyeďa bhavitavyać na punar akriyavaidharmyĂt kriyĂvatĂ+iti viÓe«a-hetv-abhĂvĂd vaidharmyasama÷ / atha sĂdharmyasama÷ kriyĂvĂćl lo«Âa÷ kriyĂ-hetu-guďa-yukto d­«Âa÷ tathĂ ca+ĂtmĂ tasmĂt kriyĂvĂn iti na ca+asti viÓe«a-hetu÷ kriyĂvad-vaidharmyĂn ni«kriyo na puna÷ kriyĂvat-sĂdharmyĂt kriyĂvĂn iti viÓe«a-hetv-abhĂvĂt sĂdharmyasama÷ // NyS_5,1.3 gotvĂd go-siddhivat tat-siddhi÷ // NySBh_5,1.3 sĂdharmya-mĂtreďa vaidharmya-mĂtreďa ca sĂdhya-sĂdhane pratij¤ĂyamĂne syĂd avyavasthĂ sĂ tu dharma-viÓe«e na+upapadyate go-sĂdharmyĂd gotvĂj jĂti-viÓe«Ăd gau÷ sidhyati na tu sĂsnĂ-Ădi-sambandhĂt / aÓva-Ădi-vaidharmyĂd gotvĂd eva gau÷ sidhyati na guďa-Ădi-bhedĂt / tac ca+etat k­ta-vyĂkhyĂnam avayava-prakaraďe pramĂďĂnĂm abhisambandhĂc ca+eka-artha-kĂritvać samĂnać vĂkye iti / hetv-ĂbhĂsĂÓrayĂ khalv iyam avyavasthĂ+iti // NyS_5,1.4 sĂdhya-d­«ÂĂntayor dharma-vikalpĂd ubhaya-sĂdhyatvĂc ca+utkarÓa-apakarÓa-varďya-avarďya-vikalpa-sĂdhyasamĂ÷ // NySBh_5,1.4 d­«ÂĂntadharmać sĂdhye samĂsa¤jayata utkarÓasama÷ / yadi kriyĂ-hetu-guďa-yogĂl lo«Âavat kriyĂvĂn ĂtmĂ lo«Âavad eva sparÓavĂn api prĂpnoti / atha na sparÓavĂćl lo«Âavat kriyĂvĂn api na prĂpnoti viparyaye vĂ viÓe«o vaktavya iti / sĂdhye dharma-abhĂvać d­«ÂĂntĂt prasa¤jayata÷+apakarÓasama÷ / lo«Âa÷ khalu kriyĂvĂn avibhur d­«Âa÷ kĂmam ĂtmĂ+api kriyĂvĂn avibhur astu viparyaye vĂ viÓe«o vaktavya iti / khyĂpanĹyo varďyo viparyayĂd avarďya÷ tĂv etau sĂdhya-d­«ÂĂnta-dharmau viparyasyato varďyĂvarďyasamau bhavata÷ / sĂdhana-dharma-yukte d­«ÂĂnte dharma-antara-vikalpĂt sĂdhya-dharma-vikalpać prasa¤jayato vikalpasama÷ / kriyĂ-hetu-guďa-yuktać kićcid guru yathĂ lo«Âa÷ kićcil laghu yathĂ vĂyu÷ evać kriyĂ-hetu-guďa-yuktać kićcit kriyĂvat syĂd yathĂ lo«Âa÷ kićcid akriyać yathĂ+ĂtmĂ viÓe«o vĂ vĂcya iti / hetv-Ădy-avayava-sĂmarthya-yogĹ dharma÷ sĂdhya÷ tać d­«ÂĂnte prasa¤jayata÷ sĂdhyasama÷ / yadi yathĂ lo«Âas tathĂ+ĂtmĂ prĂptas tarhi yathĂ+ĂtmĂ tathĂ lo«Âa iti / sĂdhyaÓ ca+ayam ĂtmĂ kriyĂvĂn iti kĂmać lo«Âa÷+api sĂdhya÷ atha na+evać na tarhi yathĂ lo«Âa÷ tathĂ+ĂtmĂ // ete«Ăm uttaram NyS_5,1.5 kićcit-sĂdharmyĂd upasaćhĂra-siddher vaidharmyĂd aprati«edha÷ // NySBh_5,1.5 alabhya÷ siddhasya nihnava÷ / siddhać ca kićcit-sĂdhatmyĂd upamĂnać yathĂ gaus tathĂ gavaya iti tatra na labhyo go-gavayayor dharma-vikalpaÓ codayitum / evać sĂdhake dharme d­«ÂĂnta-Ădi-sĂmarthya-yukte na labhya÷ sĂdhya-d­«ÂĂntayor dharma-vikalpĂd vaidharmyĂt prati«edho vaktum iti // NyS_5,1.6 sĂdhya-atideÓĂc ca d­«ÂĂnta-upapatte÷ // NySBh_5,1.6 yatra laukika-parĹk«akĂďĂć buddhi-sĂmyać tena+aviparĹta÷+artha÷+atidiÓyate praj¤Ăpana-artham / evać sĂdhya-atideÓĂd d­«ÂĂnte upapadyamĂne sĂdhyatvam anupapannam iti // NyS_5,1.7 prĂpya sĂdhyam aprĂpya vĂ heto÷ prĂptyĂ+aviÓi«ÂatvĂd aprĂptyĂ+asĂdhakatvĂc ca prĂpty-aprĂptisamau // NySBh_5,1.7 hetu÷ prĂpya vĂ sĂdhyać sĂdhayed aprĂpya vĂ ? na tĂvat prĂpya prĂptyĂm aviÓi«ÂatvĂd asĂdhaka÷ / dvayor vidyamĂnayo÷ prĂptau satyĂć kić kasya sĂdhakać sĂdhyać vĂ ? aprĂpya sĂdhakać na bhavati na+aprĂpta÷ pradĹpa÷ prakĂÓayati+iti / prĂptyĂ pratyavasthĂnać prĂptisama÷ aprĂptyĂ pratyavasthĂnam aprĂptisama÷ // anayor uttaram NyS_5,1.8 ghaÂa-Ădi-ni«patti-darÓanĂt pŬane ca+abhicĂrĂd aprati«edha÷ // NySBh_5,1.8 ubhayathĂ khalv ayukta÷ prati«edha÷ kart­-karaďa-adhikaraďĂni prĂpya m­dać ghaÂa-Ădi-kĂryać ni«pĂdayanti abhicĂrĂc ca pŬane sati d­«Âam aprĂpya sĂdhakatvam iti // NyS_5,1.9 d­«ÂĂntasya kĂraďa-anapadeÓĂt pratyavasthĂnĂc ca pratid­«ÂĂntena prasaÇga-pratid­«ÂĂntasamau// NySBh_5,1.9 sĂdhanasya+api sĂdhanać vaktavyam iti prasaÇgena pratyavasthĂnać prasaÇgasama÷ prati«edha÷ / kriyĂ-hetu-guďa-yogĹ kriyĂvĂćl lo«Âa iti hetur na+apadiÓyate na ca hetum antereďa siddhir asti+iti / pratid­«ÂĂntena pratyavasthĂnać pratid­«ÂĂntasama÷ / kriyĂvĂn ĂtmĂ kriyĂ-hetu-guďa-yogĂd lo«Âavad ity ukte pratid­«ÂĂnta upĂdĹyate --- kriyĂ-hetu-guďa-yuktam ĂkĂÓać ni«kriyać d­«Âam iti ka÷ punar ĂkĂÓasya kriyĂ-hetu-guďa÷ ? vĂyunĂ saćyoga÷ saćskĂra-apek«a÷ vĂyu-vanaspati-saćyogavad iti // anayor uttaram NyS_5,1.10 pradĹpa-upĂdĂna-prasaÇga-viniv­ttivat tad-viniv­tti÷ // NySBh_5,1.10 idać tĂvad ayać p­«Âo vaktum arhati atha ke pradĹpam upĂdadate kim-arthać vĂ+iti ? did­k«amĂďĂ d­Óya-darÓana-artham iti / atha pradĹpać did­k«amĂďĂ÷ pradĹpa-antarać kasmĂn na+upĂdadate ? antareďa+api pradĹpa-antatać d­Óyate pradĹpa÷ tatra pradĹpa-darÓana-arthać pradĹpa-upĂdĂnać nirarthakam / atha d­«ÂĂnta÷ kim-artham ucyata iti apraj¤Ătasya j¤Ăpana-artham iti / atha d­«ÂĂnte kĂraďa-apadeÓa÷ kim-arthać deÓyate[m­gyate] ? yadi praj¤Ăpana-arthać praj¤Ăto d­«ÂĂnta÷ / sa khalu "laukika-parĹk«akĂďĂć yasminn arthe buddhi-sĂmyać sa d­«ÂĂnta" iti tat-praj¤Ăpana-artha÷ kĂraďa-apadeÓo nirarthaka iti prasaÇgasamasya+uttaram // atha pratid­«ÂĂntasamasya+uttaram NyS_5,1.11 pratid­«ÂĂnta-hetutve ca na+ahetur d­«ÂĂnta÷ // NySBh_5,1.11 pratid­«ÂĂntać bruvatĂ na viÓe«ahetur apadiÓyate anena prakĂreďa pratid­«ÂĂnata÷ sĂdhako na d­«ÂĂnta iti / evać pratid­«ÂĂnta-hetutve na+ahetur d­«ÂĂnta ity upapadyate / sa ca kathać hetur na syĂt ? yady aprati«iddha÷ sĂdhaka÷ syĂd iti // NyS_5,1.12 prĂg utpatte÷ kĂraďa-abhĂvĂd anutpattisama÷ // NySBh_5,1.12 anitya÷ Óabda÷ prayatna-ĂnantarĹyakatvĂd ghaÂavad ity ukte apara Ăha --- prĂg utpatter anutpanne Óabde prayatna-ĂnantarĹyakatvam anityatva-kĂraďać na+asti, tad-abhĂvĂn nityatvać prĂptać, nityasya ca+utpattir na+asti / anutpattyĂ pratyavasthĂnam anutpattisama÷ // asya+uttaram NyS_5,1.13 tathĂ-bhĂvĂd utpannasya kĂraďa-upapatter na kĂraďa-prati«edha÷ // NySBh_5,1.13 tathĂ-bhĂvĂd utpannasya+iti / utpanna÷ khalv ayać Óabda iti bhavati / prĂg utapatte÷ Óabda eva na+asti, utpannasya Óabda-bhĂvĂc chabdasya sata÷ prayatna-ĂnantarĹyakatvam anityatva-kĂraďam upapadyate, kĂraďa+upapatter ayukta÷+ayać do«a÷ "prĂg utpatte÷ kĂraďa-abhĂvĂd" iti // NyS_5,1.14 sĂmĂnya+d­«ÂĂntayor aindriyakatve samĂne nitya-anitya-sĂdharmyĂt saćÓayasama÷ // NySBh_5,1.14 anitya÷ Óabda÷ prayatna-ĂnantarĹyakatvĂd ghaÂavad ity ukte hetau saćÓayena pratyavati«Âate --- sati prayatna-ĂnantarĹyakatve asty eva+asya nityena sĂmĂnyena sĂdharmyam aindriyakatvam, asti ca ghaÂena+anityena, ato nitya-anitya-sĂdharmyĂd aniv­tti÷ saćÓaya iti // asya+uttaram NyS_5,1.15 sĂdharmyĂt saćÓaye na saćÓayo vaidharmyĂd ubhayathĂ vĂ saćÓaye+atyanta-saćÓaya-prasaÇgo nityatva-anabhyupagamĂc ca sĂmĂnysya+aprati«edha÷ // NySBh_5,1.15 viÓe«Ăd vaidharmyĂd avadhĂryamĂďe+arthe puru«a iti, na sthĂďu-puru«a-sĂdharmyĂt saćÓaya÷+avakĂÓać labhate / evać vaidharmyĂd viÓe«Ăt prayatna-ĂnantarĹyakatvĂd avadhĂryamĂďe Óabdasya+anityatve nitya+anitya-sĂdharmyĂt saćÓaya÷+avakĂÓać na labhate / yadi vai labhate, tata÷ sthĂďu-puru«a-sĂdharmya-anucchedĂd atyantać saćÓaya÷ syĂt / g­hyamĂďe ca viÓe«e nityać sĂdharmyać saćÓaya-hetur iti na+abhyupagamyate / na hi g­hyamĂďe puru«asya viÓe«e sthĂďu-puru«a-sĂdharmyać saćÓaya-hetur bhavati // NyS_5,1.16 ubhaya-sĂdharmyĂt prakriyĂ-siddhe÷ prakaraďasama÷ // NySBh_5,1.16 ubhayena nityena ca+anityena ca sĂdharmyĂt pak«a-pratipak«ayo÷ prav­tti÷ prakriyĂ / anitya÷ Óabda÷ prayatna-ĂnantarĹyakatvĂd ghaÂavad ity eka÷ pak«ać pravarttayati, dvitĹyaÓ ca nitya-sĂdharmyĂt pratipak«ać pravarttayati --- nitya÷ Óabda÷ ÓrĂvaďatvĂc chabdatvavad iti / evać ca sati prayatna-ĂnantarĹyakatvĂd iti hetur anitya-sĂdharmyeďa ucyamĂno na prakaraďam ativarttate , prakaraďa-anativ­tter nirďaya-anativartanam / samĂnać ca+etan nitya-sĂdharmyeďa+ucyamĂďe hetau / tad idać prakaraďa-anativ­ttyĂ pratyavasthĂnać prakaraďasama÷ / samĂnać ca+etad vaidharmye+api, ubhaya-vaidharmyĂt prakriyĂ-siddhe÷ prakaraďasama iti // NyS_5,1.17 pratipak«Ăt prakaraďa-siddhe÷ prati«edha-anupapatti÷ pratipak«a+upapatte÷ // NySBh_5,1.17 ubhaya-sĂdharmyĂt prakriyĂ-siddhać bruvatĂ pratipak«Ăt prakriyĂ-siddhir uktĂ bhavati / yady ubhaya-sĂdharmyać, tatra ekatara÷ pratipak«a ity evać saty upapanna÷ pratipak«o bhavati / pratipak«a-upapatter anupapanna÷ prati«edha÷, yadi pratipak«a-upapatti÷ prati«edho na+upapadyate, atha prati«edha-upapatti÷ pratipak«o na+upapadyate, pratipak«a-upapatti÷ prati«edha-upapattiÓ ca+iti viprati«iddham iti / tattva+anavadhĂraďĂc ca prakriyĂ-siddhir viparyaye prakaraďa+avasĂnĂt, tattva-avadhĂraďe hy avasitać prakaraďać bhavati+iti // NyS_5,1.18 traikĂlya-asiddher hetor ahetusama÷ // NySBh_5,1.18 hetu÷ sĂdhanam, tat sĂdhyĂt pĆrvać paÓcĂt saha vĂ bhavet / yadi pĆrvać sĂdhanam, asati sĂdhye kasya sĂdhanam ? atha paÓcĂd, asati sĂdhane kasya+idać sĂdhyam ? atha yugapat sĂdhya-sĂdane, dvayor vidyamĂnayo÷ kić kasya sĂdhanać kić kasya sĂdhyam iti hetur ahetunĂ na viÓi«yate / ahetunĂ sĂdharmyĂt prayavasthĂnam ahetusama÷ // NyS_5,1.19 na hetuta÷ sĂdhya-siddhes traikĂlya-asiddhi÷ // NySBh_5,1.19 na traikĂlya-asiddhi÷ / kasmĂt ? hetuta÷ sĂdhya-siddhe÷ / nirvartanĹyasya nirv­ttir vij¤eyasya vij¤Ănam ubhayać kĂraďato d­Óyate, sa÷+ayać mahĂn pratyak«a-vi«aya udĂharaďam iti / yat tu khalu+uktam asati sĂdhye kasya sĂdhanam iti ? yat tu nirvatyate yac ca vij¤Ăpyate tasya+iti // NyS_5,1.20 prati«eda-anupapatteÓ ca prati«eddhavya+aprati«edha÷ // NySBh_5,1.20 pĆrvać paÓcĂd yugapad vĂ prati«edha iti na+upapadyate, prati«edha+anupapatte÷ sthĂpanĂ-hetu÷ siddha iti // NyS_5,1.21 artha-Ăpattita÷ pratipak«a-siddher arthĂpattisama÷ // NySBh_5,1.21 anitya÷ Óabda÷ prayatna-ĂnantarĹyakatvĂd ghaÂavad iti sthĂpite pak«e artha-ĂpattyĂ pratipak«ać sĂdhayata÷+arthĂpattisama÷ / yadi prayatna-ĂnantarĹyakatvĂd anitya-sĂdharmyĂd anitya÷ Óabda iti, arthĂd Ăpadyate nitya-sĂdharmyĂn nitya iti, asti ca+asya nityena sĂdharmyam asparÓatvam iti // asya+uttaram NyS_5,1.22 anuktasya+artha-Ăpatte÷ pak«a-hĂner upapattir anuktatvĂd anaikĂnatikatvĂc ca+artha-Ăpatte÷ // NySBh_5,1.22 anupapĂdya sĂmarthyam anuktam arthĂd Ăpadyate iti bruvata÷ pak«a-hĂner upapattir anuktatvĂt, anitya-pak«a-siddhĂv arthĂd Ăpannać nitya-pak«asya hĂnir iti / anaikĂnatikatvĂc ca+artha-Ăpatte÷ / ubhaya-pak«a-samĂ ca+iyam arthĂpatti÷ / yadi nitya-sĂdharmyĂd asparÓatvĂd ĂkĂÓavac ca nitya÷ Óabda÷, arthĂd Ăpanna, anitya-sĂdharmyĂt prayatna-ĂnantarĹyakatvĂd anitya iti / na ca+iyać viparyaya-mĂtrĂd ekĂntena+artha-Ăpatti÷ / na khalu vai ghaďasya grĂvďa÷ patanam ity arthĂd Ăpadyate --- dravĂďĂm apĂć patana-abhĂva iti // NyS_5,1.23 eka-dharma-upapatter aviÓe«e sarva-aviÓe«a-prasaÇgĂt sad-bhĂva-upapatter aviÓe«asama÷ // NySBh_5,1.23 eko dharma÷ prayatna-ĂnantarĹyakatvać Óabda-ghaÂayor upapadyata ity aviÓe«e ubhayor anityatve, sarva-aviÓe«a÷ prasajyate / katham ? sad-bhĂva-upapatte÷ / eko dharma÷ sad-bhĂva÷ sarvasya+upapadyate, sad-bhĂva-upapatte÷ sarva-aviÓe«a-prasaÇgĂt pratyavasthĂnam aviÓe«asama÷ // NyS_5,1.24 kvacit tad-dharma+upapatte÷ kvacic ca+anupapatte÷ prati«edha-abhĂva÷ // NySBh_5,1.24 yathĂ sĂdhya-d­«ÂĂntayor eka-dharmasya prayatna-ĂnantarĹyakatvasya+upapatter anityatvać dharma-antaram aviÓe«a÷, na+evać sarva-bhĂvĂnĂć sad-bhĂva+upapatti-nimittać dharma-antaram asti, yena aviÓe«a÷ syĂt / atha matam anityatvam eva dharma-anatarać sad-bhĂva-upapatti-nimittać bhĂvĂnĂć sarvatra syĂd iti, evać khalu vai kalpyamĂne anityĂ÷ sarve bhĂvĂ÷ sad-bhĂva-upapatter iti pak«a÷ prĂpnoti / tatra pratij¤Ă-artha-vyatiriktam anyad udĂharaďać na+asti, anudĂharaďaÓ ca hetur na+asti+iti / pratij¤Ă-eka-deÓasya ca+udĂharaďatvam anupapannam, na hi sĂdhyam udĂharaďać bhavati / sataÓ ca nitya+anitya-bhĂvĂd anityatva-anupapatti÷ / tasmĂt sad-bhĂva-upapatte÷ sarva-aviÓe«a-prasaÇga iti nirabhidheyam etad vĂkyam iti / sarva-bhĂvĂnĂć sad-bhĂva-upapatter anityatvam iti bruvatĂ+anuj¤Ătać Óabdasya+anityatvać, tatra+anupapanna÷ prati«edha iti // NyS_5,1.25 ubhaya-kĂraďa-upapatter upapattisama÷ // NySBh_5,1.25 yady anityatva-kĂraďam upapadyate Óabdasya+ity anitya÷ Óabdo nityatva-kĂraďam apy upapadyate+asya+asparÓatvam iti nityatvam apy upapadyate / ubhayasya+anityatvasya nityatvasya ca kĂraďa-upapattyĂ pratyavasthĂnam upapattisama÷ // NyS_5,1.26 upapatti-kĂraďa-abhyanuj¤ĂnĂd aprati«edha÷ // NySBh_5,1.26 ubhaya-kĂraďa-upapatter iti bruvatĂ na+anityatva-kĂraďa+upapatter anityatvać prati«idhyate, yadi prati«idhyate na+ubhaya-kĂraďa-upapatti÷ syĂt / ubhaya-kĂraďa-upapatti-vacanĂd anityatva-kĂraďa-upapattir abhyanuj¤Ăyate, abhyanuj¤ĂnĂd anupapanna÷ prati«edha÷ / vyĂghĂtĂt prati«edha iti cet, samĂno vyĂghĂta÷ / ekasya nityatva-anityatva-prasaÇgać vyĂhatać bruvatĂ+uktać prati«edha iti cet ? sva-pak«a-para-pak«ayo÷ samĂno vyĂghĂta÷, sa ca na+ekatarasya sĂdhaka iti // NyS_5,1.27 nirdi«Âa-kĂraďa-abhĂve+apy upalambhĂd upalabdhisama÷ // NySBh_5,1.27 nirdi«Âasya prayatna-ĂnantarĹyakatvasya+anityatva-kĂraďasya+abhĂve+api vĂyu-nodanĂd v­k«a-ÓĂkhĂ-bhaÇga-jasya Óabdasya+anityatvam upalabhyate / nirdi«Âasya sĂdhanasya+abhĂve+api sĂdhya-dharma+upalabdhyĂ pratyavasthĂnam upalabdhisama÷ // asya+uttaram NyS_5,1.28 kĂraďa-antarĂd api tad-dharma-upapatter aprati«edha÷ // NySBh_5,1.28 prayatna-ĂnantarĹyakatvĂd iti bruvatĂ kĂraďata utpattir abhidhĹyate, na kĂryasya kĂraďa-niyama÷ / yadi ca kĂraďa-antarĂd apy utpadyamĂnasya Óabdasya tad anityatvam upapadyate, kim atra prati«idhyata iti // na prĂg uccĂraďĂd vidyamĂnasya Óabdasya+anupalabdhi÷, kasmĂt ? Ăvaraďa-Ădy-anupalabdhe÷ / yathĂ vidyamĂnasya+udaka-Ăder arthasya+Ăvaraďa-Ăder anupalabdhi÷ na+evać Óabdasya+agrahaďa-kĂraďena+Ăvarana-ĂdinĂ+anupalabdhi÷ / g­hyeta ca+etad asya+agrahaďa-kĂraďam udaka-Ădivat, na g­hyate / tasmĂd udaka-Ădi-viparĹta÷ Óabda÷+anupalabhyamĂna iti / NyS_5,1.29 tad-anupalabdher anupalambhĂd abhĂva-siddhau tad-viparĹta+upapatter anupalabdhisama÷ // NySBh_5,1.29 te«Ăm Ăvaraďa-ĂdĹnĂm anupalabdhir na+upalabhyate / anupalambhĂn na+asti+ity abhĂva÷+asyĂ÷ sidhyati / abhĂva-siddhau hetv-abhĂvĂt tad-viparĹtam astitvam Ăvaraďa-ĂdĹnĂm avadhĂryate / tad-viparĹta-upapatter yat-pratij¤Ătać "na prĂg uccĂraďĂd vidyamĂnasya Óabdasya+anupalabdhir ity" etan na sidhyati / sa÷+ayać "hetur Ăvaraďa-Ădy-anupalabdher" ity Ăvaraďa+Ădi«u ca+Ăvaraďa-Ădy-anupalabdhau ca samaya-anupalabdhyĂ pratyavasthita÷+anupalabdhisamo bhavati // asya uttaram NyS_5,1.30 anupalambha-ĂtmakatvĂd anupalabdher ahetu÷ // NySBh_5,1.30 Ăvaraďa-Ădy-anupalabdhir na+asti, anupalambhĂd ity ahetu÷ / kasmĂt ? anupalambha-ĂtmakatvĂd anupalabdhe÷ / upalambha-abhĂva-mĂtratvĂd anupalabdhe÷ / yad asti tad upalabdher vi«aya÷, upalabdhyĂ tad asti+iti pratij¤Ăyate / yan na+asti tad anupalabdher vi«aya÷, anupalabhyamĂnać na+asti+iti pratij¤Ăyate / sa÷+ayam Ăvaraďa-Ădy-anupalabhe÷ anupalambha upalabdhy-abhĂve+anupalabdhau svavi«aye pravarttamĂno na svavi«ayać prati«edhati / aprati«iddhĂ ca+Ăvaraďa-Ădy-anupalabdhi hetutvĂya kalpate / Ăvaraďa-ĂdĹni tu vidyamĂnatvĂd upalabdher vi«ayĂ÷, te«Ăm upalabdhyĂ bhavitavyam / yat tĂni na+upalabhyante, tad-upalabdhe÷ svavi«aya-pratipĂdikĂyĂ abhĂvĂd anupalambhĂd anupalabdher vi«ayo gamyate --- na santy Ăvaraďa-ĂdĹni Óabdasya+agrahaďa-kĂraďĂni+iti / anupalambhĂt tv anupalabhi÷ sidhyati, vi«aya÷ sa tasya+iti // NyS_5,1.31 j¤Ăna-vikalpĂnĂć ca bhĂva-abhĂva-saćvedanĂd adhyĂtmam // NySBh_5,1.31 ahetur iti varttate / ÓarĹre ÓarĹre j¤Ăna-vikalpĂnĂć bhĂva-abhĂvau saćvedanĹyau / asti me saćÓayaj¤Ănać na+asti me saćÓayaj¤Ănam iti / evać pratyak«a-anumĂna-Ăgama-sm­ti-j¤Ăne«u / sĂ+iyam Ăvaraďa-Ădy-anupalabdhir upalabdhy-abhĂva÷ svasaćvedya÷ --- na+asti me Óabdasya+Ăvaraďa-Ădy-upalabdhir iti na+upalabdhyante Óabdasya+agrahaďa-kĂraďĂny Ăvaraďa-ĂdĹni+iti / tatra yad uktać tad-anupalabdher anupalambhĂd abhĂva-siddhir iti, etan na+upapadyate // NyS_5,1.32 sĂdharmyĂt tulya-dharma+upapatte÷ sarva-anityatva-prasaÇgĂd anityasama÷ // NySBh_5,1.32 sĂdharmyĂt tulya-dharma+upapatte÷ sarva-anityatva-prasaÇgĂd anityasama÷ //5,1.32 anityena ghaÂena sĂdharmyĂd anitya÷ Óabda iti bruvata÷+asti ghaÂena+anityena sarvabhĂvĂnĂć sĂdharmyam iti sarvasya+anityatvam ani«Âać sampadyate / sa÷+ayam anityatvena pratyavasthĂnĂd anityasama iti // NySBh_ asya+uttaram NyS_5,1.33 sĂdharmyĂd asiddhe÷ prati«edha-asiddhi÷ prati«edhya-sĂdharmyĂt // NySBh_5,1.33 pratij¤Ă-Ădy-avayava-yuktać vĂkyać pak«a-nivartakać pratipak«a-lak«aďać prati«edha÷ / tasya pak«eďa prati«edhyena sĂdharmyać pratij¤Ă-Ădi-yoga÷ / tad yady anitya-sĂdharmyĂd anityatvasya+asiddhi÷, sĂdharmyĂd asiddhe÷ prati«edhasya+apy asiddhi÷, prati«edhyena sĂdharmyĂd iti // NyS_5,1.34 d­«ÂĂnte ca sĂdhya-sĂdhana-bhĂvena praj¤Ătasya dharmasya hetutvĂt tasya ca+ubhayathĂ-bhĂvĂn na+aviÓe«a÷ // NySBh_5,1.34 d­«ÂĂnte ya÷ khalu dharma÷ sĂdhya-sĂdhana-bhĂvena praj¤Ăyate, sa hetutvena+abhidhĹyate / sa ca+ubhayathĂ bhavati, kenacit samĂna÷ kutaÓcid viÓi«Âa÷ / sĂmĂnyĂt sĂdharmyać viÓe«Ăc ca vaidharmyam / evać sĂdharmya-viÓe«o hetu÷, na+aviÓe«eďa sĂdharmya-mĂtrać vaidharmya-mĂtrać vĂ / sĂdharmya-mĂtrać vaidharmya-mĂtrać ca+ĂÓritya bhavĂn Ăha ---"sĂdharmyĂt tulya-dharma-upapatte÷ sarva-anityatva-prasaÇgĂd anityasama" iti, etad ayuktam iti / aviÓe«asama-prati«edhe ca yad uktać tad api veditavyam // NyS_5,1.35 nityam anitya-bhĂvĂd anitye nityatva-upapatter nityasama÷ // NySBh_5,1.35 anitya÷ Óabda iti pratij¤Ăyate / tad anityatvać kić Óabde nityam atha+anityam ? yadi tĂvat sarvadĂ bhavati ? dharmasya sadĂ bhĂvĂd dharmiďa÷+api sadĂ bhĂva iti nitya÷ Óabda iti / atha na sarvadĂ bhavati ? anityatvasya+abhĂvĂn nitya÷ Óabda÷ / evać nityatvena pratyavasthĂnĂn nityasama÷ // asya+uttaram NyS_5,1.36 prati«edhye nityam anitya-bhĂvĂd anitye+anityatva-upapatte÷ prati«edha-abhĂva÷ // NySBh_5,1.36 prati«edhye Óabde nityam anityatvasya bhĂvĂd ity ucyamĂne+anuj¤Ătać Óabdasya+anityatvam, anityatva-upapatteÓ ca "na+anitya÷ Óabda" iti prati«edho na+upapadyate / atha na+abhyupagamyate, nityam anityatvasya bhĂvĂd iti hetur na bhavati+iti hetv-abhĂvĂt prati«edha-anupapattir iti / utapannasya nirodhĂd abhĂva÷ Óabdasya+anityatvać, tatra paripraÓna-anupapatti÷ / ya÷+ayać paripaÓna÷ --- tad anityatvać kić Óabde sarvadĂ bhavati atha na+iti, ayam anupapanna÷ / kasmĂt ? utpannasya yo nirodhĂd abhĂva÷ Óabdasya tad anityatvam ; evać ca saty adhikaraďa-Ădheya-vibhĂgo vyĂghĂtĂn na+asti+iti / nitya-anityatva-virodhĂc ca / nityatvam anityatvać ca ekasya dharmiďo dharmĂv iti virudhyete, na sambhavata÷ / tatra yad uktać --- nityam anityatvasya bhĂvĂn nitya eva, tad avartamĂna-artham uktam iti // NyS_5,1.37 prayatna-kĂrya-anekatvĂt kĂryasama÷ // NySBh_5,1.37 prayatna-ĂnantarĹyakatvĂd anitya÷ Óabda iti / yasya prayatna-anantaram Ătma-lĂbha÷ tat khalv abhĆtvĂ bhavati, yathĂ ghaÂa-Ădi-kĂryam ; anityam iti ca bhĆtvĂ na bhavati+ity etad vij¤Ăyate / evam avasthite prayatna-kĂrya-anekatvĂd iti prati«edha ucyate / prayatna-anantaram Ătma-lĂbhaÓ ca d­«Âo ghaÂa-ĂdĹnĂm, vyavadhĂna-apohĂc ca+abhivyaktir vyavahitĂnĂm / tat kić prayatna-anantaram Ătma-lĂbha÷ Óabdasya+aha÷+abhivyaktir iti viÓe«o na+asti / kĂrya-aviÓe«eďa pratyavasthĂnać kĂryasama÷ // asya+uttaram NyS_5,1.38 kĂrya-anyatve prayatna-ahetutvam anupalabdhi-kĂraďa-upapatte÷ // NySBh_5,1.38 sati kĂrya-anyatve anupalabdhi-kĂraďa-upapatte÷ prayatnasya+ahetutvać Óabdasya+abhivyaktau / yatra prayatna-anantaram abhivyaktis tatra+anupalabdhi-kĂraďać vyavadhĂnam upapadyate, vyavadhĂna-apohĂc ca prayatna-anantara-bhĂvina÷+arthasya+upalabdhilak«aďĂ+abhivyaktir bhavati+iti, na tu Óabdasya+anupalabdhi-kĂraďać kićcid upapadyate, yasya prayatna-anantaram apohĂc chabdasya+upalabhi-lak«aďĂ+abhivyaktir bhavati+iti, tasmĂd utpadyate Óabdo na+abhivyajyate iti // hetoÓ ced anaikĂntikatvam upapadyate anaikĂtikatvĂd asĂdhaka÷ syĂd iti / yadi ca+anaikĂntikatvĂd asĂdhakatvam --- NyS_5,1.39 prati«edhe+api samĂno do«a÷ // NySBh_5,1.39 prati«edha÷+apy anaikĂntika÷, kićcit prati«edhati kićcin na+iti anaikĂntikatvĂd asĂdhaka iti / atha vĂ Óabdasya+anityatva-pak«e prayatna-anantaram utpĂdo na+abhivyaktir iti viÓe«a-hetv-abhĂva÷, nityatva-pak«e+api prayatna-anantaram abhivyaktir na+utpĂda iti viÓe«a-hetv-abhĂva÷ / sa÷+ayam ubhaya-pak«a-samo viÓe«a-hetv-abhĂva ity ubhayam apy anaikĂtikam iti // NyS_5,1.40 sarvatra+evam // NySBh_5,1.40 sarve«u sĂdharmya-prabh­ti«u prati«edha-hetu«u yatra yatra+aviÓe«o d­Óyate tatra+ubhayo÷ pak«ayo÷ sama÷ prasajyata iti // NyS_5,1.41 prati«edha-viprati«edhe prati«edha-do«avad do«a÷ // NySBh_5,1.41 ya÷+ayać prati«edhe+api samĂno do«a÷+anaikĂntikatvam Ăpadyate sa÷+ayać prati«edhasya viprati«edhe+api samĂna÷ / tatra+anitya÷ Óabda÷ prayatna-ĂnantarĹyakatvĂd iti sĂdhana-vĂdina÷ sthĂpanĂ prathama÷ pak«a÷ / "prayatna-kĂrya-anekatvĂt kĂryasama" iti dĆ«aďa-vĂdina÷ prati«edha-hetunĂ dvitĹya÷ pak«a÷ / sa ca prati«edha ity ucyate / tasya+asya prati«edhe+api samĂno do«a iti t­tĹya÷ pak«a÷ viprati«edha ucyate / tasmin prati«edha-viprati«edhe+api samĂno do«a÷+anaikĂntikatvać caturtha÷ pak«a÷ // NyS_5,1.42 prati«edhać sado«am abhyupetya prati«edha-viprati«edhe samĂno do«a-prasaÇgo mata-anuj¤Ă // NySBh_5,1.42 prati«edhać dvitĹyać pak«ać sado«am abhyupetya tad-uddhĂram ak­tvĂ+anuj¤Ăya prati«edha-viprati«edhe t­tĹya-pak«e samĂnam anaikĂntikatvam iti samĂnać dĆ«aďać prasa¤jayato dĆ«aďa-vĂdino mata-anuj¤Ă prasajyata iti pa¤cama÷ pak«a÷ // NyS_5,1.43 sva-pak«a-lak«aďa-apek«Ă-upapatty-upasaćhĂre hetu-nirdeÓe para-pak«a-do«a-abhyupagamĂt samĂno do«a÷ // NySBh_5,1.43 sthĂpanĂ-pak«e prayatna-kĂrya-anekatvĂd iti do«a÷ sthĂpanĂ-hetu-vĂdina÷ sva-pak«a-lak«aďo bhavati / kasmĂt ? sva-pak«a-samutthatvĂt / sa÷+ayać sva-pak«a-lak«aďać do«am apek«amĂďa÷+anuddh­tya+anuj¤Ăya prati«edhe+api samĂno do«a ity upapadyamĂnać do«ać para-pak«e upasaćharati / itthać ca+anaikĂntika÷ prati«edha iti hetuć nirdiÓati / tatra sva-pak«a-lak«aďa-apek«ayĂ+upapadyamĂna-do«a-upasaćhĂre hetu-nirdeÓe ca saty anena para-pak«a-do«a÷+abhyupagato bhavati / kathać k­tvĂ ? ya÷ pareďa prayatna-kĂrya-anekatvĂd-ity-ĂdinĂ+anaikĂntika-do«a ukta÷, tam anuddh­tya prati«edhe+api samĂno do«a ity Ăha / evać sthĂpanĂć sado«Ăm abhyupetya prati«edhe+api samĂnać do«ać prasa¤jayata÷ para-pak«a-abhyupagamĂt samĂno do«o bhavati / yathĂ parasya prati«edhać sado«am abhyupetya prati«edha-viprati«edhe+api samĂno do«aprasaÇgo mata-anuj¤Ă prasajyata iti, tathĂ+asya+api sthĂpanĂć sado«Ăm abhyupetya prati«edhe+api samĂnać do«ać prasa¤jayato mata-anuj¤Ă prasajyata iti / sa khalv ayać «a«Âa÷ pak«a÷ / tatra khalu sthĂpanĂ-hetu-vĂdina÷ prathama-t­tĹya-pa¤cama-pak«Ă÷, prati«edha-hetu-vĂdina÷ dvitĹya-caturtha-«a«Âa-pak«Ă÷ te«Ăć sĂdhv-asĂdhutĂyĂć mĹmĂćsyamĂnĂyĂć caturtha-«a«Âayor artha-aviÓe«Ăt punar-ukta-do«a-prasaÇga÷ / caturtha-pak«e samĂna-do«atvać parasya+ucyate ---"prati«edha-viprati«edhe prati«edha-do«avad do«a" iti / «a«Âe+api "para-pak«a-do«a-abhyupagamĂt samĂno do«a" iti samĂna-do«atvam eva+ucyate, na+artha-viÓe«a÷ kaÓcid asti / samĂnas t­ÂĹya-pa¤camayo÷ punar-ukta-do«a-prasaÇga÷, t­ÂĹya-pak«e+api "prati«edhe+api samĂno do«a" iti samĂnatvam abhyupagamyate / pa¤cama-pak«e+api "prati«edha-viprati«edhe samĂno do«a-prasaÇgo"+abhyupagamyate, na+artha-viÓe«a÷ kaÓcid ucyata iti / tatra pa¤cama-«a«Âa-pak«ayor artha-aviÓe«Ăt punar-ukta-do«a-prasaÇga÷, t­tĹya-caturthayor mata-anuj¤Ă, prathama-dvitĹyayor viÓe«a-hetv-abhĂva iti «aÂpak«yĂm ubhayor asiddhi÷ / kadĂ «aÂpak«Ĺ ? yadĂ "prati«edhe+api samĂno do«a" ity evać pravarttate / tadĂ+ubhayo÷ pak«ayor asiddhi÷ / yadĂ tu "kĂrya-anyatve prayatna-ahetutvam anupalabdhi-kĂraďa-upapatter" ity anena t­ÂĹya-pak«o yajyate, tadĂ viÓe«a-hetu-vacanĂt "prayatna-anantaram Ătma-lĂbha÷ Óabdasya, na+abhivyaktir" iti siddha÷ prathama-pak«o na «aÂpak«Ĺ pravartata iti //