Gautama: Nyayasutra 5.1,
with Nyayasutrabhasya by Vatsyayana
Based on the ed. by Amarendramohan Tarkatirtha, Calcutta 1944
(Calcutta Sanskrit Series, 29)


Input by Takuya Ono


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







NySBh_5,1.0 sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam iti saṃkṣepeṇoktaṃ, tad vistareṇa vibhajyate tāḥ khalv imā jātayaḥ sthāpanāhetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ /


NyS_5,1.1 sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇāhetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhyanityanityakāryasamāḥ //
NySBh_5,1.1 jāteḥ saṃkṣepeṇoktāyā vistaro vaktavya itīdānīm ārabhyate sādharmyādisūtram sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇāhetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhyanityanityakāryasamāḥ / sādharmyeṇa pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ / aviśeṣaṃ tatra tatrodāhariṣyāmaḥ / evaṃ vaidharmyasamaprabhṛtayo 'pi nirvaktavyāḥ // NySBh_20//


NyS_5,1.2 sādharmyavaidharmyābhyām upasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau //
NySBh_5,1.2 sādharmyeṇopasaṃhāre sādhyadharmaviparyayopapatteḥ sādharmyeṇaiva pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ pratiṣedhaḥ / nidarśanaṃ kriyāvān ātmā dravyasya kriyāhetuguṇayogāt / dravyaṃ loṣṭaḥ kriyāhetuguṇayuktaḥ kriyāvāṃs tathā cātmā tasmāt kriyāvān iti / evam upasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate niṣkriya ātmā vibhuno dravyasya niṣkriyatvād vibhu cākāśaṃ niṣkriyaṃ ca tathā cātmā tasmān niṣkriya iti / na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyaṃ na punar akriyasādharmyād niṣkriyeṇeti / viśeṣahetvabhāvāt sādharmyasamaḥ pratiṣedho bhavati / atha vaidharmyasamaḥ kriyāhetuguṇayukto loṣṭaḥ paricchinno dṛṣṭo na ca tathātmā tasmān na loṣṭavat kriyāvān iti / na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyaṃ na punaḥ kriyāvadvaidharmyād akriyeṇeti viśeṣahetvabhāvād vaidharmyasamaḥ / vaidharmyeṇa copasaṃhāraḥ niṣkriya ātmā vibhutvāt kriyāvad dravyam avibhu dṛṣṭaṃ niṣkriyaṃ loṣṭaḥ na ca tathātmā tasmān niṣkriya iti / vaidharmyeṇa pratyavasthānaṃ niṣkriyaṃ dravyam ākāśaṃ kriyāhetuguṇarahitaṃ dṛṣṭaṃ na ca tathātmā tasmān na niṣkriya iti / na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyeṇa bhavitavyaṃ na punar akriyavaidharmyāt kriyāvateti viśeṣahetvabhāvād vaidharmyasamaḥ / atha sādharmyasamaḥ kriyāvāṃl loṣṭaḥ kriyāhetuguṇayukto dṛṣṭaḥ tathā cātmā tasmāt kriyāvān iti na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyo na punaḥ kriyāvatsādharmyāt kriyāvān iti viśeṣahetvabhāvāt sādharmyasamaḥ //


NyS_5,1.3 gotvād gosiddhivat tatsiddhiḥ //
NySBh_5,1.3 sādharmyamātreṇa vaidharmyamātreṇa ca sādhyasādhane pratijñāyamāne syād avyavasthā sā tu dharmaviśeṣe nopapadyate gosādharmyād gotvāj jātiviśeṣād gauḥ sidhyati na tu sāsnādisambandhāt / aśvādivaidharmyād gotvād eva gauḥ sidhyati na guṇādibhedāt / tac caitat kṛtavyākhyānam avayavaprakaraṇe pramāṇānām abhisambandhāc caikārthakāritvaṃ samānaṃ vākye iti / hetvābhāsāśrayā khalv iyam avyavastheti //


NyS_5,1.4 sādhyadṛṣṭāntayor dharmavikalpād ubhayasādhyatvāc cotkarśāpakarśavarṇyāvarṇyavikalpasādhyasamāḥ //
NySBh_5,1.4 dṛṣṭāntadharmaṃ sādhye samāsañjayata utkarśasamaḥ / yadi kriyāhetuguṇayogāl loṣṭavat kriyāvān ātmā loṣṭavad eva sparśavān api prāpnoti / atha na sparśavāṃl loṣṭavat kriyāvān api na prāpnoti viparyaye vā viśeṣo vaktavya iti / sādhye dharmābhāvaṃ dṛṣṭāntāt prasañjayato 'pakarśasamaḥ / loṣṭaḥ khalu kriyāvān avibhur dṛṣṭaḥ kāmam ātmāpi kriyāvān avibhur astu viparyaye vā viśeṣo vaktavya iti / khyāpanīyo varṇyo viparyayād avarṇyaḥ tāv etau sādhyadṛṣṭāntadharmau viparyasyato varṇyāvarṇyasamau bhavataḥ / sādhanadharmayukte dṛṣṭānte dharmāntaravikalpāt sādhyadharmavikalpaṃ prasañjayato vikalpasamaḥ / kriyāhetuguṇayuktaṃ kiṃcid guru yathā loṣṭaḥ kiṃcil laghu yathā vāyuḥ evaṃ kriyāhetuguṇayuktaṃ kiṃcit kriyāvat syād yathā loṣṭaḥ kiṃcid akriyaṃ yathātmā viśeṣo vā vācya iti / hetvādyavayavasāmarthyayogī dharmaḥ sādhyaḥ taṃ dṛṣṭānte prasañjayataḥ sādhyasamaḥ / yadi yathā loṣṭas tathātmā prāptas tarhi yathātmā tathā loṣṭa iti / sādhyaś cāyam ātmā kriyāvān iti kāmaṃ loṣṭo 'pi sādhyaḥ atha naivaṃ na tarhi yathā loṣṭaḥ tathātmā //

eteṣām uttaram

NyS_5,1.5 kiṃcitsādharmyād upasaṃhārasiddher vaidharmyād apratiṣedhaḥ //
NySBh_5,1.5 alabhyaḥ siddhasya nihnavaḥ / siddhaṃ ca kiṃcitsādhatmyād upamānaṃ yathā gaus tathā gavaya iti tatra na labhyo gogavayayor dharmavikalpaś codayitum / evaṃ sādhake dharme dṛṣṭāntādisāmarthyayukte na labhyaḥ sādhyadṛṣṭāntayor dharmavikalpād vaidharmyāt pratiṣedho vaktum iti //


NyS_5,1.6 sādhyātideśāc ca dṛṣṭāntopapatteḥ //
NySBh_5,1.6 yatra laukikaparīkṣakāṇāṃ buddhisāmyaṃ tenāviparīto 'rtho 'tidiśyate prajñāpanārtham / evaṃ sādhyātideśād dṛṣṭānte upapadyamāne sādhyatvam anupapannam iti //


NyS_5,1.7 prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvāc ca prāptyaprāptisamau //
NySBh_5,1.7 hetuḥ prāpya vā sādhyaṃ sādhayed aprāpya vā ? na tāvat prāpya prāptyām aviśiṣṭatvād asādhakaḥ / dvayor vidyamānayoḥ prāptau satyāṃ kiṃ kasya sādhakaṃ sādhyaṃ vā ? aprāpya sādhakaṃ na bhavati nāprāptaḥ pradīpaḥ prakāśayatīti / prāptyā pratyavasthānaṃ prāptisamaḥ aprāptyā pratyavasthānam aprāptisamaḥ //

anayor uttaram


NyS_5,1.8 ghaṭādiniṣpattidarśanāt pīḍane cābhicārād apratiṣedhaḥ //
NySBh_5,1.8 ubhayathā khalv ayuktaḥ pratiṣedhaḥ kartṛkaraṇādhikaraṇāni prāpya mṛdaṃ ghaṭādikāryaṃ niṣpādayanti abhicārāc ca pīḍane sati dṛṣṭam aprāpya sādhakatvam iti //


NyS_5,1.9 dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānāc ca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau//
NySBh_5,1.9 sādhanasyāpi sādhanaṃ vaktavyam iti prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ pratiṣedhaḥ / kriyāhetuguṇayogī kriyāvāṃl loṣṭa iti hetur nāpadiśyate na ca hetum antereṇa siddhir astīti / pratidṛṣṭāntena pratyavasthānaṃ pratidṛṣṭāntasamaḥ / kriyāvān ātmā kriyāhetuguṇayogād loṣṭavad ity ukte pratidṛṣṭānta upādīyate kriyāhetuguṇayuktam ākāśaṃ niṣkriyaṃ dṛṣṭam iti kaḥ punar ākāśasya kriyāhetuguṇaḥ ? vāyunā saṃyogaḥ saṃskārāpekṣaḥ vāyuvanaspatisaṃyogavad iti //

anayor uttaram


NyS_5,1.10 pradīpopādānaprasaṅgavinivṛttivat tadvinivṛttiḥ //
NySBh_5,1.10 idaṃ tāvad ayaṃ pṛṣṭo vaktum arhati atha ke pradīpam upādadate kimarthaṃ veti ? didṛkṣamāṇā dṛśyadarśanārtham iti / atha pradīpaṃ didṛkṣamāṇāḥ pradīpāntaraṃ kasmān nopādadate ? antareṇāpi pradīpāntataṃ dṛśyate pradīpaḥ tatra pradīpadarśanārthaṃ pradīpopādānaṃ nirarthakam / atha dṛṣṭāntaḥ kimartham ucyata iti aprajñātasya jñāpanārtham iti / atha dṛṣṭānte kāraṇāpadeśaḥ kimarthaṃ deśyate[mṛgyate] ? yadi prajñāpanārthaṃ prajñāto dṛṣṭāntaḥ / sa khalu "laukikaparīkṣakāṇāṃ yasminn arthe buddhisāmyaṃ sa dṛṣṭānta" iti tatprajñāpanārthaḥ kāraṇāpadeśo nirarthaka iti prasaṅgasamasyottaram //

atha pratidṛṣṭāntasamasyottaram


NyS_5,1.11 pratidṛṣṭāntahetutve ca nāhetur dṛṣṭāntaḥ //
NySBh_5,1.11 pratidṛṣṭāntaṃ bruvatā na viśeṣahetur apadiśyate anena prakāreṇa pratidṛṣṭānataḥ sādhako na dṛṣṭānta iti / evaṃ pratidṛṣṭāntahetutve nāhetur dṛṣṭānta ity upapadyate / sa ca kathaṃ hetur na syāt ? yady apratiṣiddhaḥ sādhakaḥ syād iti //


NyS_5,1.12 prāg utpatteḥ kāraṇābhāvād anutpattisamaḥ //
NySBh_5,1.12 anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ukte apara āha prāg utpatter anutpanne śabde prayatnānantarīyakatvam anityatvakāraṇaṃ nāsti, tadabhāvān nityatvaṃ prāptaṃ, nityasya cotpattir nāsti / anutpattyā pratyavasthānam anutpattisamaḥ //

asyottaram


NyS_5,1.13 tathābhāvād utpannasya kāraṇopapatter na kāraṇapratiṣedhaḥ //
NySBh_5,1.13 tathābhāvād utpannasyeti / utpannaḥ khalv ayaṃ śabda iti bhavati / prāg utapatteḥ śabda eva nāsti, utpannasya śabdabhāvāc chabdasya sataḥ prayatnānantarīyakatvam anityatvakāraṇam upapadyate, kāraṇopapatter ayukto 'yaṃ doṣaḥ "prāg utpatteḥ kāraṇābhāvād" iti //


NyS_5,1.14 sāmānya+dṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //
NySBh_5,1.14 anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ukte hetau saṃśayena pratyavatiṣṭate sati prayatnānantarīyakatve asty evāsya nityena sāmānyena sādharmyam aindriyakatvam, asti ca ghaṭenānityena, ato nityānityasādharmyād anivṛttiḥ saṃśaya iti //

asyottaram


NyS_5,1.15 sādharmyāt saṃśaye na saṃśayo vaidharmyād ubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamāc ca sāmānysyāpratiṣedhaḥ //
NySBh_5,1.15 viśeṣād vaidharmyād avadhāryamāṇe 'rthe puruṣa iti, na sthāṇupuruṣasādharmyāt saṃśayo 'vakāśaṃ labhate / evaṃ vaidharmyād viśeṣāt prayatnānantarīyakatvād avadhāryamāṇe śabdasyānityatve nityānityasādharmyāt saṃśayo 'vakāśaṃ na labhate / yadi vai labhate, tataḥ sthāṇupuruṣasādharmyānucchedād atyantaṃ saṃśayaḥ syāt / gṛhyamāṇe ca viśeṣe nityaṃ sādharmyaṃ saṃśayahetur iti nābhyupagamyate / na hi gṛhyamāṇe puruṣasya viśeṣe sthāṇupuruṣasādharmyaṃ saṃśayahetur bhavati //


NyS_5,1.16 ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ //
NySBh_5,1.16 ubhayena nityena cānityena ca sādharmyāt pakṣapratipakṣayoḥ pravṛttiḥ prakriyā / anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ekaḥ pakṣaṃ pravarttayati, dvitīyaś ca nityasādharmyāt pratipakṣaṃ pravarttayati nityaḥ śabdaḥ śrāvaṇatvāc chabdatvavad iti / evaṃ ca sati prayatnānantarīyakatvād iti hetur anityasādharmyeṇa ucyamāno na prakaraṇam ativarttate , prakaraṇānativṛtter nirṇayānativartanam / samānaṃ caitan nityasādharmyeṇocyamāṇe hetau / tad idaṃ prakaraṇānativṛttyā pratyavasthānaṃ prakaraṇasamaḥ / samānaṃ caitad vaidharmye 'pi, ubhayavaidharmyāt prakriyāsiddheḥ prakaraṇasama iti //


NyS_5,1.17 pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ //
NySBh_5,1.17 ubhayasādharmyāt prakriyāsiddhaṃ bruvatā pratipakṣāt prakriyāsiddhir uktā bhavati / yady ubhayasādharmyaṃ, tatra ekataraḥ pratipakṣa ity evaṃ saty upapannaḥ pratipakṣo bhavati / pratipakṣopapatter anupapannaḥ pratiṣedhaḥ, yadi pratipakṣopapattiḥ pratiṣedho nopapadyate, atha pratiṣedhopapattiḥ pratipakṣo nopapadyate, pratipakṣopapattiḥ pratiṣedhopapattiś ceti vipratiṣiddham iti / tattvānavadhāraṇāc ca prakriyāsiddhir viparyaye prakaraṇāvasānāt, tattvāvadhāraṇe hy avasitaṃ prakaraṇaṃ bhavatīti //


NyS_5,1.18 traikālyāsiddher hetor ahetusamaḥ //
NySBh_5,1.18 hetuḥ sādhanam, tat sādhyāt pūrvaṃ paścāt saha vā bhavet / yadi pūrvaṃ sādhanam, asati sādhye kasya sādhanam ? atha paścād, asati sādhane kasyedaṃ sādhyam ? atha yugapat sādhyasādane, dvayor vidyamānayoḥ kiṃ kasya sādhanaṃ kiṃ kasya sādhyam iti hetur ahetunā na viśiṣyate / ahetunā sādharmyāt prayavasthānam ahetusamaḥ //


NyS_5,1.19 na hetutaḥ sādhyasiddhes traikālyāsiddhiḥ //
NySBh_5,1.19 na traikālyāsiddhiḥ / kasmāt ? hetutaḥ sādhyasiddheḥ / nirvartanīyasya nirvṛttir vijñeyasya vijñānam ubhayaṃ kāraṇato dṛśyate, so 'yaṃ mahān pratyakṣaviṣaya udāharaṇam iti / yat tu khalūktam asati sādhye kasya sādhanam iti ? yat tu nirvatyate yac ca vijñāpyate tasyeti //


NyS_5,1.20 pratiṣedānupapatteś ca pratiṣeddhavyāpratiṣedhaḥ //
NySBh_5,1.20 pūrvaṃ paścād yugapad vā pratiṣedha iti nopapadyate, pratiṣedhānupapatteḥ sthāpanāhetuḥ siddha iti //


NyS_5,1.21 arthāpattitaḥ pratipakṣasiddher arthāpattisamaḥ //
NySBh_5,1.21 anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad iti sthāpite pakṣe arthāpattyā pratipakṣaṃ sādhayato 'rthāpattisamaḥ / yadi prayatnānantarīyakatvād anityasādharmyād anityaḥ śabda iti, arthād āpadyate nityasādharmyān nitya iti, asti cāsya nityena sādharmyam asparśatvam iti //

asyottaram


NyS_5,1.22 anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikānatikatvāc cārthāpatteḥ //
NySBh_5,1.22 anupapādya sāmarthyam anuktam arthād āpadyate iti bruvataḥ pakṣahāner upapattir anuktatvāt, anityapakṣasiddhāv arthād āpannaṃ nityapakṣasya hānir iti / anaikānatikatvāc cārthāpatteḥ / ubhayapakṣasamā ceyam arthāpattiḥ / yadi nityasādharmyād asparśatvād ākāśavac ca nityaḥ śabdaḥ, arthād āpanna, anityasādharmyāt prayatnānantarīyakatvād anitya iti / na ceyaṃ viparyayamātrād ekāntenārthāpattiḥ / na khalu vai ghaṇasya grāvṇaḥ patanam ity arthād āpadyate dravāṇām apāṃ patanābhāva iti //


NyS_5,1.23 ekadharmopapatter aviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvopapatter aviśeṣasamaḥ //
NySBh_5,1.23 eko dharmaḥ prayatnānantarīyakatvaṃ śabdaghaṭayor upapadyata ity aviśeṣe ubhayor anityatve, sarvāviśeṣaḥ prasajyate / katham ? sadbhāvopapatteḥ / eko dharmaḥ sadbhāvaḥ sarvasyopapadyate, sadbhāvopapatteḥ sarvāviśeṣaprasaṅgāt pratyavasthānam aviśeṣasamaḥ //


NyS_5,1.24 kvacit taddharmopapatteḥ kvacic cānupapatteḥ pratiṣedhābhāvaḥ //
NySBh_5,1.24 yathā sādhyadṛṣṭāntayor ekadharmasya prayatnānantarīyakatvasyopapatter anityatvaṃ dharmāntaram aviśeṣaḥ, naivaṃ sarvabhāvānāṃ sadbhāvopapattinimittaṃ dharmāntaram asti, yena aviśeṣaḥ syāt / atha matam anityatvam eva dharmānataraṃ sadbhāvopapattinimittaṃ bhāvānāṃ sarvatra syād iti, evaṃ khalu vai kalpyamāne anityāḥ sarve bhāvāḥ sadbhāvopapatter iti pakṣaḥ prāpnoti / tatra pratijñārthavyatiriktam anyad udāharaṇaṃ nāsti, anudāharaṇaś ca hetur nāstīti / pratijñaikadeśasya codāharaṇatvam anupapannam, na hi sādhyam udāharaṇaṃ bhavati / sataś ca nityānityabhāvād anityatvānupapattiḥ / tasmāt sadbhāvopapatteḥ sarvāviśeṣaprasaṅga iti nirabhidheyam etad vākyam iti / sarvabhāvānāṃ sadbhāvopapatter anityatvam iti bruvatānujñātaṃ śabdasyānityatvaṃ, tatrānupapannaḥ pratiṣedha iti //


NyS_5,1.25 ubhayakāraṇopapatter upapattisamaḥ //
NySBh_5,1.25 yady anityatvakāraṇam upapadyate śabdasyety anityaḥ śabdo nityatvakāraṇam apy upapadyate 'syāsparśatvam iti nityatvam apy upapadyate / ubhayasyānityatvasya nityatvasya ca kāraṇopapattyā pratyavasthānam upapattisamaḥ //


NyS_5,1.26 upapattikāraṇābhyanujñānād apratiṣedhaḥ //
NySBh_5,1.26 ubhayakāraṇopapatter iti bruvatā nānityatvakāraṇopapatter anityatvaṃ pratiṣidhyate, yadi pratiṣidhyate nobhayakāraṇopapattiḥ syāt / ubhayakāraṇopapattivacanād anityatvakāraṇopapattir abhyanujñāyate, abhyanujñānād anupapannaḥ pratiṣedhaḥ / vyāghātāt pratiṣedha iti cet, samāno vyāghātaḥ / ekasya nityatvānityatvaprasaṅgaṃ vyāhataṃ bruvatoktaṃ pratiṣedha iti cet ? svapakṣaparapakṣayoḥ samāno vyāghātaḥ, sa ca naikatarasya sādhaka iti //


NyS_5,1.27 nirdiṣṭakāraṇābhāve 'py upalambhād upalabdhisamaḥ //
NySBh_5,1.27 nirdiṣṭasya prayatnānantarīyakatvasyānityatvakāraṇasyābhāve 'pi vāyunodanād vṛkṣaśākhābhaṅgajasya śabdasyānityatvam upalabhyate / nirdiṣṭasya sādhanasyābhāve 'pi sādhyadharmopalabdhyā pratyavasthānam upalabdhisamaḥ //

asyottaram


NyS_5,1.28 kāraṇāntarād api taddharmopapatter apratiṣedhaḥ //
NySBh_5,1.28 prayatnānantarīyakatvād iti bruvatā kāraṇata utpattir abhidhīyate, na kāryasya kāraṇaniyamaḥ / yadi ca kāraṇāntarād apy utpadyamānasya śabdasya tad anityatvam upapadyate, kim atra pratiṣidhyata iti //

na prāg uccāraṇād vidyamānasya śabdasyānupalabdhiḥ, kasmāt ? āvaraṇādyanupalabdheḥ / yathā vidyamānasyodakāder arthasyāvaraṇāder anupalabdhiḥ naivaṃ śabdasyāgrahaṇakāraṇenāvaranādinānupalabdhiḥ / gṛhyeta caitad asyāgrahaṇakāraṇam udakādivat, na gṛhyate / tasmād udakādiviparītaḥ śabdo 'nupalabhyamāna iti /


NyS_5,1.29 tadanupalabdher anupalambhād abhāvasiddhau tadviparītopapatter anupalabdhisamaḥ //
NySBh_5,1.29 teṣām āvaraṇādīnām anupalabdhir nopalabhyate / anupalambhān nāstīty abhāvo 'syāḥ sidhyati / abhāvasiddhau hetvabhāvāt tadviparītam astitvam āvaraṇādīnām avadhāryate / tadviparītopapatter yatpratijñātaṃ "na prāg uccāraṇād vidyamānasya śabdasyānupalabdhir ity" etan na sidhyati / so 'yaṃ "hetur āvaraṇādyanupalabdher" ity āvaraṇādiṣu cāvaraṇādyanupalabdhau ca samayānupalabdhyā pratyavasthito 'nupalabdhisamo bhavati //

asya uttaram


NyS_5,1.30 anupalambhātmakatvād anupalabdher ahetuḥ //
NySBh_5,1.30 āvaraṇādyanupalabdhir nāsti, anupalambhād ity ahetuḥ / kasmāt ? anupalambhātmakatvād anupalabdheḥ / upalambhābhāvamātratvād anupalabdheḥ / yad asti tad upalabdher viṣayaḥ, upalabdhyā tad astīti pratijñāyate / yan nāsti tad anupalabdher viṣayaḥ, anupalabhyamānaṃ nāstīti pratijñāyate / so 'yam āvaraṇādyanupalabheḥ anupalambha upalabdhyabhāve 'nupalabdhau svaviṣaye pravarttamāno na svaviṣayaṃ pratiṣedhati / apratiṣiddhā cāvaraṇādyanupalabdhi hetutvāya kalpate / āvaraṇādīni tu vidyamānatvād upalabdher viṣayāḥ, teṣām upalabdhyā bhavitavyam / yat tāni nopalabhyante, tadupalabdheḥ svaviṣayapratipādikāyā abhāvād anupalambhād anupalabdher viṣayo gamyate na santy āvaraṇādīni śabdasyāgrahaṇakāraṇānīti / anupalambhāt tv anupalabhiḥ sidhyati, viṣayaḥ sa tasyeti //


NyS_5,1.31 jñānavikalpānāṃ ca bhāvābhāvasaṃvedanād adhyātmam //
NySBh_5,1.31 ahetur iti varttate / śarīre śarīre jñānavikalpānāṃ bhāvābhāvau saṃvedanīyau / asti me saṃśayajñānaṃ nāsti me saṃśayajñānam iti / evaṃ pratyakṣānumānāgamasmṛtijñāneṣu / seyam āvaraṇādyanupalabdhir upalabdhyabhāvaḥ svasaṃvedyaḥ nāsti me śabdasyāvaraṇādyupalabdhir iti nopalabdhyante śabdasyāgrahaṇakāraṇāny āvaraṇādīnīti / tatra yad uktaṃ tadanupalabdher anupalambhād abhāvasiddhir iti, etan nopapadyate //


NyS_5,1.32 sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasamaḥ // NySBh_5,1.32 sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasamaḥ //5,1.32 anityena ghaṭena sādharmyād anityaḥ śabda iti bruvato 'sti ghaṭenānityena sarvabhāvānāṃ sādharmyam iti sarvasyānityatvam aniṣṭaṃ sampadyate / so 'yam anityatvena pratyavasthānād anityasama iti // NySBh_
asyottaram


NyS_5,1.33 sādharmyād asiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyāt //
NySBh_5,1.33 pratijñādyavayavayuktaṃ vākyaṃ pakṣanivartakaṃ pratipakṣalakṣaṇaṃ pratiṣedhaḥ / tasya pakṣeṇa pratiṣedhyena sādharmyaṃ pratijñādiyogaḥ / tad yady anityasādharmyād anityatvasyāsiddhiḥ, sādharmyād asiddheḥ pratiṣedhasyāpy asiddhiḥ, pratiṣedhyena sādharmyād iti //


NyS_5,1.34 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya hetutvāt tasya cobhayathābhāvān nāviśeṣaḥ //
NySBh_5,1.34 dṛṣṭānte yaḥ khalu dharmaḥ sādhyasādhanabhāvena prajñāyate, sa hetutvenābhidhīyate / sa cobhayathā bhavati, kenacit samānaḥ kutaścid viśiṣṭaḥ / sāmānyāt sādharmyaṃ viśeṣāc ca vaidharmyam / evaṃ sādharmyaviśeṣo hetuḥ, nāviśeṣeṇa sādharmyamātraṃ vaidharmyamātraṃ vā / sādharmyamātraṃ vaidharmyamātraṃ cāśritya bhavān āha "sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasama" iti, etad ayuktam iti / aviśeṣasamapratiṣedhe ca yad uktaṃ tad api veditavyam //


NyS_5,1.35 nityam anityabhāvād anitye nityatvopapatter nityasamaḥ //
NySBh_5,1.35 anityaḥ śabda iti pratijñāyate / tad anityatvaṃ kiṃ śabde nityam athānityam ? yadi tāvat sarvadā bhavati ? dharmasya sadā bhāvād dharmiṇo 'pi sadā bhāva iti nityaḥ śabda iti / atha na sarvadā bhavati ? anityatvasyābhāvān nityaḥ śabdaḥ / evaṃ nityatvena pratyavasthānān nityasamaḥ //

asyottaram


NyS_5,1.36 pratiṣedhye nityam anityabhāvād anitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ //
NySBh_5,1.36 pratiṣedhye śabde nityam anityatvasya bhāvād ity ucyamāne 'nujñātaṃ śabdasyānityatvam, anityatvopapatteś ca "nānityaḥ śabda" iti pratiṣedho nopapadyate / atha nābhyupagamyate, nityam anityatvasya bhāvād iti hetur na bhavatīti hetvabhāvāt pratiṣedhānupapattir iti / utapannasya nirodhād abhāvaḥ śabdasyānityatvaṃ, tatra paripraśnānupapattiḥ / yo 'yaṃ paripaśnaḥ tad anityatvaṃ kiṃ śabde sarvadā bhavati atha neti, ayam anupapannaḥ / kasmāt ? utpannasya yo nirodhād abhāvaḥ śabdasya tad anityatvam ; evaṃ ca saty adhikaraṇādheyavibhāgo vyāghātān nāstīti / nityānityatvavirodhāc ca / nityatvam anityatvaṃ ca ekasya dharmiṇo dharmāv iti virudhyete, na sambhavataḥ / tatra yad uktaṃ nityam anityatvasya bhāvān nitya eva, tad avartamānārtham uktam iti //


NyS_5,1.37 prayatnakāryānekatvāt kāryasamaḥ //
NySBh_5,1.37 prayatnānantarīyakatvād anityaḥ śabda iti / yasya prayatnānantaram ātmalābhaḥ tat khalv abhūtvā bhavati, yathā ghaṭādikāryam ; anityam iti ca bhūtvā na bhavatīty etad vijñāyate / evam avasthite prayatnakāryānekatvād iti pratiṣedha ucyate / prayatnānantaram ātmalābhaś ca dṛṣṭo ghaṭādīnām, vyavadhānāpohāc cābhivyaktir vyavahitānām / tat kiṃ prayatnānantaram ātmalābhaḥ śabdasyāho 'bhivyaktir iti viśeṣo nāsti / kāryāviśeṣeṇa pratyavasthānaṃ kāryasamaḥ //

asyottaram


NyS_5,1.38 kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ //
NySBh_5,1.38 sati kāryānyatve anupalabdhikāraṇopapatteḥ prayatnasyāhetutvaṃ śabdasyābhivyaktau / yatra prayatnānantaram abhivyaktis tatrānupalabdhikāraṇaṃ vyavadhānam upapadyate, vyavadhānāpohāc ca prayatnānantarabhāvino 'rthasyopalabdhilakṣaṇābhivyaktir bhavatīti, na tu śabdasyānupalabdhikāraṇaṃ kiṃcid upapadyate, yasya prayatnānantaram apohāc chabdasyopalabhilakṣaṇābhivyaktir bhavatīti, tasmād utpadyate śabdo nābhivyajyate iti //

hetoś ced anaikāntikatvam upapadyate anaikātikatvād asādhakaḥ syād iti / yadi cānaikāntikatvād asādhakatvam


NyS_5,1.39 pratiṣedhe 'pi samāno doṣaḥ //
NySBh_5,1.39 pratiṣedho 'py anaikāntikaḥ, kiṃcit pratiṣedhati kiṃcin neti anaikāntikatvād asādhaka iti / atha vā śabdasyānityatvapakṣe prayatnānantaram utpādo nābhivyaktir iti viśeṣahetvabhāvaḥ, nityatvapakṣe 'pi prayatnānantaram abhivyaktir notpāda iti viśeṣahetvabhāvaḥ / so 'yam ubhayapakṣasamo viśeṣahetvabhāva ity ubhayam apy anaikātikam iti //


NyS_5,1.40 sarvatraivam //
NySBh_5,1.40 sarveṣu sādharmyaprabhṛtiṣu pratiṣedhahetuṣu yatra yatrāviśeṣo dṛśyate tatrobhayoḥ pakṣayoḥ samaḥ prasajyata iti //


NyS_5,1.41 pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ //
NySBh_5,1.41 yo 'yaṃ pratiṣedhe 'pi samāno doṣo 'naikāntikatvam āpadyate so 'yaṃ pratiṣedhasya vipratiṣedhe 'pi samānaḥ / tatrānityaḥ śabdaḥ prayatnānantarīyakatvād iti sādhanavādinaḥ sthāpanā prathamaḥ pakṣaḥ / "prayatnakāryānekatvāt kāryasama" iti dūṣaṇavādinaḥ pratiṣedhahetunā dvitīyaḥ pakṣaḥ / sa ca pratiṣedha ity ucyate / tasyāsya pratiṣedhe 'pi samāno doṣa iti tṛtīyaḥ pakṣaḥ vipratiṣedha ucyate / tasmin pratiṣedhavipratiṣedhe 'pi samāno doṣo 'naikāntikatvaṃ caturthaḥ pakṣaḥ //


NyS_5,1.42 pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //
NySBh_5,1.42 pratiṣedhaṃ dvitīyaṃ pakṣaṃ sadoṣam abhyupetya taduddhāram akṛtvānujñāya pratiṣedhavipratiṣedhe tṛtīyapakṣe samānam anaikāntikatvam iti samānaṃ dūṣaṇaṃ prasañjayato dūṣaṇavādino matānujñā prasajyata iti pañcamaḥ pakṣaḥ //


NyS_5,1.43 svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣaḥ //
NySBh_5,1.43 sthāpanāpakṣe prayatnakāryānekatvād iti doṣaḥ sthāpanāhetuvādinaḥ svapakṣalakṣaṇo bhavati / kasmāt ? svapakṣasamutthatvāt / so 'yaṃ svapakṣalakṣaṇaṃ doṣam apekṣamāṇo 'nuddhṛtyānujñāya pratiṣedhe 'pi samāno doṣa ity upapadyamānaṃ doṣaṃ parapakṣe upasaṃharati / itthaṃ cānaikāntikaḥ pratiṣedha iti hetuṃ nirdiśati / tatra svapakṣalakṣaṇāpekṣayopapadyamānadoṣopasaṃhāre hetunirdeśe ca saty anena parapakṣadoṣo 'bhyupagato bhavati / kathaṃ kṛtvā ? yaḥ pareṇa prayatnakāryānekatvādityādinānaikāntikadoṣa uktaḥ, tam anuddhṛtya pratiṣedhe 'pi samāno doṣa ity āha / evaṃ sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayataḥ parapakṣābhyupagamāt samāno doṣo bhavati / yathā parasya pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe 'pi samāno doṣaprasaṅgo matānujñā prasajyata iti, tathāsyāpi sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayato matānujñā prasajyata iti / sa khalv ayaṃ ṣaṣṭaḥ pakṣaḥ / tatra khalu sthāpanāhetuvādinaḥ prathamatṛtīyapañcamapakṣāḥ, pratiṣedhahetuvādinaḥ dvitīyacaturthaṣaṣṭapakṣāḥ teṣāṃ sādhvasādhutāyāṃ mīmāṃsyamānāyāṃ caturthaṣaṣṭayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ / caturthapakṣe samānadoṣatvaṃ parasyocyate "pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣa" iti / ṣaṣṭe 'pi "parapakṣadoṣābhyupagamāt samāno doṣa" iti samānadoṣatvam evocyate, nārthaviśeṣaḥ kaścid asti / samānas tṛṭīyapañcamayoḥ punaruktadoṣaprasaṅgaḥ, tṛṭīyapakṣe 'pi "pratiṣedhe 'pi samāno doṣa" iti samānatvam abhyupagamyate / pañcamapakṣe 'pi "pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo"+abhyupagamyate, nārthaviśeṣaḥ kaścid ucyata iti / tatra pañcamaṣaṣṭapakṣayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ, tṛtīyacaturthayor matānujñā, prathamadvitīyayor viśeṣahetvabhāva iti ṣaṭpakṣyām ubhayor asiddhiḥ / kadā ṣaṭpakṣī ? yadā "pratiṣedhe 'pi samāno doṣa" ity evaṃ pravarttate / tadobhayoḥ pakṣayor asiddhiḥ / yadā tu "kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatter" ity anena tṛṭīyapakṣo yajyate, tadā viśeṣahetuvacanāt "prayatnānantaram ātmalābhaḥ śabdasya, nābhivyaktir" iti siddhaḥ prathamapakṣo na ṣaṭpakṣī pravartata iti //