Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana Based on the ed. by Amarendramohan Tarkatirtha, Calcutta 1944 (Calcutta Sanskrit Series, 29) Input by Takuya Ono PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ NySBh_5,1.0 sĂdharmyavaidharmyĂbhyĂć pratyavasthĂnasya vikalpĂj jĂtibahutvam iti saćk«epeďoktać, tad vistareďa vibhajyate tĂ÷ khalv imĂ jĂtaya÷ sthĂpanĂhetau prayukte caturvićÓati÷ prati«edhahetava÷ / NyS_5,1.1 sĂdharmyavaidharmyotkar«Ăpakar«avarďyĂvarďyavikalpasĂdhyaprĂptyaprĂptiprasaÇgapratid­«ÂĂntĂnutpattisaćÓayaprakaraďĂhetvarthĂpattyaviÓe«opapattyupalabdhyanupalabdhyanityanityakĂryasamĂ÷ // NySBh_5,1.1 jĂte÷ saćk«epeďoktĂyĂ vistaro vaktavya itĹdĂnĹm Ărabhyate sĂdharmyĂdisĆtram sĂdharmyavaidharmyotkar«Ăpakar«avarďyĂvarďyavikalpasĂdhyaprĂptyaprĂptiprasaÇgapratid­«ÂĂntĂnutpattisaćÓayaprakaraďĂhetvarthĂpattyaviÓe«opapattyupalabdhyanupalabdhyanityanityakĂryasamĂ÷ / sĂdharmyeďa pratyavasthĂnam aviÓi«yamĂďać sthĂpanĂhetuta÷ sĂdharmyasama÷ / aviÓe«ać tatra tatrodĂhari«yĂma÷ / evać vaidharmyasamaprabh­tayo 'pi nirvaktavyĂ÷ // NySBh_20// NyS_5,1.2 sĂdharmyavaidharmyĂbhyĂm upasaćhĂre taddharmaviparyayopapatte÷ sĂdharmyavaidharmyasamau // NySBh_5,1.2 sĂdharmyeďopasaćhĂre sĂdhyadharmaviparyayopapatte÷ sĂdharmyeďaiva pratyavasthĂnam aviÓi«yamĂďać sthĂpanĂhetuta÷ sĂdharmyasama÷ prati«edha÷ / nidarÓanać kriyĂvĂn ĂtmĂ dravyasya kriyĂhetuguďayogĂt / dravyać lo«Âa÷ kriyĂhetuguďayukta÷ kriyĂvĂćs tathĂ cĂtmĂ tasmĂt kriyĂvĂn iti / evam upasaćh­te para÷ sĂdharmyeďaiva pratyavati«Âhate ni«kriya ĂtmĂ vibhuno dravyasya ni«kriyatvĂd vibhu cĂkĂÓać ni«kriyać ca tathĂ cĂtmĂ tasmĂn ni«kriya iti / na cĂsti viÓe«ahetu÷ kriyĂvatsĂdharmyĂt kriyĂvatĂ bhavitavyać na punar akriyasĂdharmyĂd ni«kriyeďeti / viÓe«ahetvabhĂvĂt sĂdharmyasama÷ prati«edho bhavati / atha vaidharmyasama÷ kriyĂhetuguďayukto lo«Âa÷ paricchinno d­«Âo na ca tathĂtmĂ tasmĂn na lo«Âavat kriyĂvĂn iti / na cĂsti viÓe«ahetu÷ kriyĂvatsĂdharmyĂt kriyĂvatĂ bhavitavyać na puna÷ kriyĂvadvaidharmyĂd akriyeďeti viÓe«ahetvabhĂvĂd vaidharmyasama÷ / vaidharmyeďa copasaćhĂra÷ ni«kriya ĂtmĂ vibhutvĂt kriyĂvad dravyam avibhu d­«Âać ni«kriyać lo«Âa÷ na ca tathĂtmĂ tasmĂn ni«kriya iti / vaidharmyeďa pratyavasthĂnać ni«kriyać dravyam ĂkĂÓać kriyĂhetuguďarahitać d­«Âać na ca tathĂtmĂ tasmĂn na ni«kriya iti / na cĂsti viÓe«ahetu÷ kriyĂvadvaidharmyĂn ni«kriyeďa bhavitavyać na punar akriyavaidharmyĂt kriyĂvateti viÓe«ahetvabhĂvĂd vaidharmyasama÷ / atha sĂdharmyasama÷ kriyĂvĂćl lo«Âa÷ kriyĂhetuguďayukto d­«Âa÷ tathĂ cĂtmĂ tasmĂt kriyĂvĂn iti na cĂsti viÓe«ahetu÷ kriyĂvadvaidharmyĂn ni«kriyo na puna÷ kriyĂvatsĂdharmyĂt kriyĂvĂn iti viÓe«ahetvabhĂvĂt sĂdharmyasama÷ // NyS_5,1.3 gotvĂd gosiddhivat tatsiddhi÷ // NySBh_5,1.3 sĂdharmyamĂtreďa vaidharmyamĂtreďa ca sĂdhyasĂdhane pratij¤ĂyamĂne syĂd avyavasthĂ sĂ tu dharmaviÓe«e nopapadyate gosĂdharmyĂd gotvĂj jĂtiviÓe«Ăd gau÷ sidhyati na tu sĂsnĂdisambandhĂt / aÓvĂdivaidharmyĂd gotvĂd eva gau÷ sidhyati na guďĂdibhedĂt / tac caitat k­tavyĂkhyĂnam avayavaprakaraďe pramĂďĂnĂm abhisambandhĂc caikĂrthakĂritvać samĂnać vĂkye iti / hetvĂbhĂsĂÓrayĂ khalv iyam avyavastheti // NyS_5,1.4 sĂdhyad­«ÂĂntayor dharmavikalpĂd ubhayasĂdhyatvĂc cotkarÓĂpakarÓavarďyĂvarďyavikalpasĂdhyasamĂ÷ // NySBh_5,1.4 d­«ÂĂntadharmać sĂdhye samĂsa¤jayata utkarÓasama÷ / yadi kriyĂhetuguďayogĂl lo«Âavat kriyĂvĂn ĂtmĂ lo«Âavad eva sparÓavĂn api prĂpnoti / atha na sparÓavĂćl lo«Âavat kriyĂvĂn api na prĂpnoti viparyaye vĂ viÓe«o vaktavya iti / sĂdhye dharmĂbhĂvać d­«ÂĂntĂt prasa¤jayato 'pakarÓasama÷ / lo«Âa÷ khalu kriyĂvĂn avibhur d­«Âa÷ kĂmam ĂtmĂpi kriyĂvĂn avibhur astu viparyaye vĂ viÓe«o vaktavya iti / khyĂpanĹyo varďyo viparyayĂd avarďya÷ tĂv etau sĂdhyad­«ÂĂntadharmau viparyasyato varďyĂvarďyasamau bhavata÷ / sĂdhanadharmayukte d­«ÂĂnte dharmĂntaravikalpĂt sĂdhyadharmavikalpać prasa¤jayato vikalpasama÷ / kriyĂhetuguďayuktać kićcid guru yathĂ lo«Âa÷ kićcil laghu yathĂ vĂyu÷ evać kriyĂhetuguďayuktać kićcit kriyĂvat syĂd yathĂ lo«Âa÷ kićcid akriyać yathĂtmĂ viÓe«o vĂ vĂcya iti / hetvĂdyavayavasĂmarthyayogĹ dharma÷ sĂdhya÷ tać d­«ÂĂnte prasa¤jayata÷ sĂdhyasama÷ / yadi yathĂ lo«Âas tathĂtmĂ prĂptas tarhi yathĂtmĂ tathĂ lo«Âa iti / sĂdhyaÓ cĂyam ĂtmĂ kriyĂvĂn iti kĂmać lo«Âo 'pi sĂdhya÷ atha naivać na tarhi yathĂ lo«Âa÷ tathĂtmĂ // ete«Ăm uttaram NyS_5,1.5 kićcitsĂdharmyĂd upasaćhĂrasiddher vaidharmyĂd aprati«edha÷ // NySBh_5,1.5 alabhya÷ siddhasya nihnava÷ / siddhać ca kićcitsĂdhatmyĂd upamĂnać yathĂ gaus tathĂ gavaya iti tatra na labhyo gogavayayor dharmavikalpaÓ codayitum / evać sĂdhake dharme d­«ÂĂntĂdisĂmarthyayukte na labhya÷ sĂdhyad­«ÂĂntayor dharmavikalpĂd vaidharmyĂt prati«edho vaktum iti // NyS_5,1.6 sĂdhyĂtideÓĂc ca d­«ÂĂntopapatte÷ // NySBh_5,1.6 yatra laukikaparĹk«akĂďĂć buddhisĂmyać tenĂviparĹto 'rtho 'tidiÓyate praj¤ĂpanĂrtham / evać sĂdhyĂtideÓĂd d­«ÂĂnte upapadyamĂne sĂdhyatvam anupapannam iti // NyS_5,1.7 prĂpya sĂdhyam aprĂpya vĂ heto÷ prĂptyĂviÓi«ÂatvĂd aprĂptyĂsĂdhakatvĂc ca prĂptyaprĂptisamau // NySBh_5,1.7 hetu÷ prĂpya vĂ sĂdhyać sĂdhayed aprĂpya vĂ ? na tĂvat prĂpya prĂptyĂm aviÓi«ÂatvĂd asĂdhaka÷ / dvayor vidyamĂnayo÷ prĂptau satyĂć kić kasya sĂdhakać sĂdhyać vĂ ? aprĂpya sĂdhakać na bhavati nĂprĂpta÷ pradĹpa÷ prakĂÓayatĹti / prĂptyĂ pratyavasthĂnać prĂptisama÷ aprĂptyĂ pratyavasthĂnam aprĂptisama÷ // anayor uttaram NyS_5,1.8 ghaÂĂdini«pattidarÓanĂt pŬane cĂbhicĂrĂd aprati«edha÷ // NySBh_5,1.8 ubhayathĂ khalv ayukta÷ prati«edha÷ kart­karaďĂdhikaraďĂni prĂpya m­dać ghaÂĂdikĂryać ni«pĂdayanti abhicĂrĂc ca pŬane sati d­«Âam aprĂpya sĂdhakatvam iti // NyS_5,1.9 d­«ÂĂntasya kĂraďĂnapadeÓĂt pratyavasthĂnĂc ca pratid­«ÂĂntena prasaÇgapratid­«ÂĂntasamau// NySBh_5,1.9 sĂdhanasyĂpi sĂdhanać vaktavyam iti prasaÇgena pratyavasthĂnać prasaÇgasama÷ prati«edha÷ / kriyĂhetuguďayogĹ kriyĂvĂćl lo«Âa iti hetur nĂpadiÓyate na ca hetum antereďa siddhir astĹti / pratid­«ÂĂntena pratyavasthĂnać pratid­«ÂĂntasama÷ / kriyĂvĂn ĂtmĂ kriyĂhetuguďayogĂd lo«Âavad ity ukte pratid­«ÂĂnta upĂdĹyate kriyĂhetuguďayuktam ĂkĂÓać ni«kriyać d­«Âam iti ka÷ punar ĂkĂÓasya kriyĂhetuguďa÷ ? vĂyunĂ saćyoga÷ saćskĂrĂpek«a÷ vĂyuvanaspatisaćyogavad iti // anayor uttaram NyS_5,1.10 pradĹpopĂdĂnaprasaÇgaviniv­ttivat tadviniv­tti÷ // NySBh_5,1.10 idać tĂvad ayać p­«Âo vaktum arhati atha ke pradĹpam upĂdadate kimarthać veti ? did­k«amĂďĂ d­ÓyadarÓanĂrtham iti / atha pradĹpać did­k«amĂďĂ÷ pradĹpĂntarać kasmĂn nopĂdadate ? antareďĂpi pradĹpĂntatać d­Óyate pradĹpa÷ tatra pradĹpadarÓanĂrthać pradĹpopĂdĂnać nirarthakam / atha d­«ÂĂnta÷ kimartham ucyata iti apraj¤Ătasya j¤ĂpanĂrtham iti / atha d­«ÂĂnte kĂraďĂpadeÓa÷ kimarthać deÓyate[m­gyate] ? yadi praj¤ĂpanĂrthać praj¤Ăto d­«ÂĂnta÷ / sa khalu "laukikaparĹk«akĂďĂć yasminn arthe buddhisĂmyać sa d­«ÂĂnta" iti tatpraj¤ĂpanĂrtha÷ kĂraďĂpadeÓo nirarthaka iti prasaÇgasamasyottaram // atha pratid­«ÂĂntasamasyottaram NyS_5,1.11 pratid­«ÂĂntahetutve ca nĂhetur d­«ÂĂnta÷ // NySBh_5,1.11 pratid­«ÂĂntać bruvatĂ na viÓe«ahetur apadiÓyate anena prakĂreďa pratid­«ÂĂnata÷ sĂdhako na d­«ÂĂnta iti / evać pratid­«ÂĂntahetutve nĂhetur d­«ÂĂnta ity upapadyate / sa ca kathać hetur na syĂt ? yady aprati«iddha÷ sĂdhaka÷ syĂd iti // NyS_5,1.12 prĂg utpatte÷ kĂraďĂbhĂvĂd anutpattisama÷ // NySBh_5,1.12 anitya÷ Óabda÷ prayatnĂnantarĹyakatvĂd ghaÂavad ity ukte apara Ăha prĂg utpatter anutpanne Óabde prayatnĂnantarĹyakatvam anityatvakĂraďać nĂsti, tadabhĂvĂn nityatvać prĂptać, nityasya cotpattir nĂsti / anutpattyĂ pratyavasthĂnam anutpattisama÷ // asyottaram NyS_5,1.13 tathĂbhĂvĂd utpannasya kĂraďopapatter na kĂraďaprati«edha÷ // NySBh_5,1.13 tathĂbhĂvĂd utpannasyeti / utpanna÷ khalv ayać Óabda iti bhavati / prĂg utapatte÷ Óabda eva nĂsti, utpannasya ÓabdabhĂvĂc chabdasya sata÷ prayatnĂnantarĹyakatvam anityatvakĂraďam upapadyate, kĂraďopapatter ayukto 'yać do«a÷ "prĂg utpatte÷ kĂraďĂbhĂvĂd" iti // NyS_5,1.14 sĂmĂnya+d­«ÂĂntayor aindriyakatve samĂne nityĂnityasĂdharmyĂt saćÓayasama÷ // NySBh_5,1.14 anitya÷ Óabda÷ prayatnĂnantarĹyakatvĂd ghaÂavad ity ukte hetau saćÓayena pratyavati«Âate sati prayatnĂnantarĹyakatve asty evĂsya nityena sĂmĂnyena sĂdharmyam aindriyakatvam, asti ca ghaÂenĂnityena, ato nityĂnityasĂdharmyĂd aniv­tti÷ saćÓaya iti // asyottaram NyS_5,1.15 sĂdharmyĂt saćÓaye na saćÓayo vaidharmyĂd ubhayathĂ vĂ saćÓaye 'tyantasaćÓayaprasaÇgo nityatvĂnabhyupagamĂc ca sĂmĂnysyĂprati«edha÷ // NySBh_5,1.15 viÓe«Ăd vaidharmyĂd avadhĂryamĂďe 'rthe puru«a iti, na sthĂďupuru«asĂdharmyĂt saćÓayo 'vakĂÓać labhate / evać vaidharmyĂd viÓe«Ăt prayatnĂnantarĹyakatvĂd avadhĂryamĂďe ÓabdasyĂnityatve nityĂnityasĂdharmyĂt saćÓayo 'vakĂÓać na labhate / yadi vai labhate, tata÷ sthĂďupuru«asĂdharmyĂnucchedĂd atyantać saćÓaya÷ syĂt / g­hyamĂďe ca viÓe«e nityać sĂdharmyać saćÓayahetur iti nĂbhyupagamyate / na hi g­hyamĂďe puru«asya viÓe«e sthĂďupuru«asĂdharmyać saćÓayahetur bhavati // NyS_5,1.16 ubhayasĂdharmyĂt prakriyĂsiddhe÷ prakaraďasama÷ // NySBh_5,1.16 ubhayena nityena cĂnityena ca sĂdharmyĂt pak«apratipak«ayo÷ prav­tti÷ prakriyĂ / anitya÷ Óabda÷ prayatnĂnantarĹyakatvĂd ghaÂavad ity eka÷ pak«ać pravarttayati, dvitĹyaÓ ca nityasĂdharmyĂt pratipak«ać pravarttayati nitya÷ Óabda÷ ÓrĂvaďatvĂc chabdatvavad iti / evać ca sati prayatnĂnantarĹyakatvĂd iti hetur anityasĂdharmyeďa ucyamĂno na prakaraďam ativarttate , prakaraďĂnativ­tter nirďayĂnativartanam / samĂnać caitan nityasĂdharmyeďocyamĂďe hetau / tad idać prakaraďĂnativ­ttyĂ pratyavasthĂnać prakaraďasama÷ / samĂnać caitad vaidharmye 'pi, ubhayavaidharmyĂt prakriyĂsiddhe÷ prakaraďasama iti // NyS_5,1.17 pratipak«Ăt prakaraďasiddhe÷ prati«edhĂnupapatti÷ pratipak«opapatte÷ // NySBh_5,1.17 ubhayasĂdharmyĂt prakriyĂsiddhać bruvatĂ pratipak«Ăt prakriyĂsiddhir uktĂ bhavati / yady ubhayasĂdharmyać, tatra ekatara÷ pratipak«a ity evać saty upapanna÷ pratipak«o bhavati / pratipak«opapatter anupapanna÷ prati«edha÷, yadi pratipak«opapatti÷ prati«edho nopapadyate, atha prati«edhopapatti÷ pratipak«o nopapadyate, pratipak«opapatti÷ prati«edhopapattiÓ ceti viprati«iddham iti / tattvĂnavadhĂraďĂc ca prakriyĂsiddhir viparyaye prakaraďĂvasĂnĂt, tattvĂvadhĂraďe hy avasitać prakaraďać bhavatĹti // NyS_5,1.18 traikĂlyĂsiddher hetor ahetusama÷ // NySBh_5,1.18 hetu÷ sĂdhanam, tat sĂdhyĂt pĆrvać paÓcĂt saha vĂ bhavet / yadi pĆrvać sĂdhanam, asati sĂdhye kasya sĂdhanam ? atha paÓcĂd, asati sĂdhane kasyedać sĂdhyam ? atha yugapat sĂdhyasĂdane, dvayor vidyamĂnayo÷ kić kasya sĂdhanać kić kasya sĂdhyam iti hetur ahetunĂ na viÓi«yate / ahetunĂ sĂdharmyĂt prayavasthĂnam ahetusama÷ // NyS_5,1.19 na hetuta÷ sĂdhyasiddhes traikĂlyĂsiddhi÷ // NySBh_5,1.19 na traikĂlyĂsiddhi÷ / kasmĂt ? hetuta÷ sĂdhyasiddhe÷ / nirvartanĹyasya nirv­ttir vij¤eyasya vij¤Ănam ubhayać kĂraďato d­Óyate, so 'yać mahĂn pratyak«avi«aya udĂharaďam iti / yat tu khalĆktam asati sĂdhye kasya sĂdhanam iti ? yat tu nirvatyate yac ca vij¤Ăpyate tasyeti // NyS_5,1.20 prati«edĂnupapatteÓ ca prati«eddhavyĂprati«edha÷ // NySBh_5,1.20 pĆrvać paÓcĂd yugapad vĂ prati«edha iti nopapadyate, prati«edhĂnupapatte÷ sthĂpanĂhetu÷ siddha iti // NyS_5,1.21 arthĂpattita÷ pratipak«asiddher arthĂpattisama÷ // NySBh_5,1.21 anitya÷ Óabda÷ prayatnĂnantarĹyakatvĂd ghaÂavad iti sthĂpite pak«e arthĂpattyĂ pratipak«ać sĂdhayato 'rthĂpattisama÷ / yadi prayatnĂnantarĹyakatvĂd anityasĂdharmyĂd anitya÷ Óabda iti, arthĂd Ăpadyate nityasĂdharmyĂn nitya iti, asti cĂsya nityena sĂdharmyam asparÓatvam iti // asyottaram NyS_5,1.22 anuktasyĂrthĂpatte÷ pak«ahĂner upapattir anuktatvĂd anaikĂnatikatvĂc cĂrthĂpatte÷ // NySBh_5,1.22 anupapĂdya sĂmarthyam anuktam arthĂd Ăpadyate iti bruvata÷ pak«ahĂner upapattir anuktatvĂt, anityapak«asiddhĂv arthĂd Ăpannać nityapak«asya hĂnir iti / anaikĂnatikatvĂc cĂrthĂpatte÷ / ubhayapak«asamĂ ceyam arthĂpatti÷ / yadi nityasĂdharmyĂd asparÓatvĂd ĂkĂÓavac ca nitya÷ Óabda÷, arthĂd Ăpanna, anityasĂdharmyĂt prayatnĂnantarĹyakatvĂd anitya iti / na ceyać viparyayamĂtrĂd ekĂntenĂrthĂpatti÷ / na khalu vai ghaďasya grĂvďa÷ patanam ity arthĂd Ăpadyate dravĂďĂm apĂć patanĂbhĂva iti // NyS_5,1.23 ekadharmopapatter aviÓe«e sarvĂviÓe«aprasaÇgĂt sadbhĂvopapatter aviÓe«asama÷ // NySBh_5,1.23 eko dharma÷ prayatnĂnantarĹyakatvać ÓabdaghaÂayor upapadyata ity aviÓe«e ubhayor anityatve, sarvĂviÓe«a÷ prasajyate / katham ? sadbhĂvopapatte÷ / eko dharma÷ sadbhĂva÷ sarvasyopapadyate, sadbhĂvopapatte÷ sarvĂviÓe«aprasaÇgĂt pratyavasthĂnam aviÓe«asama÷ // NyS_5,1.24 kvacit taddharmopapatte÷ kvacic cĂnupapatte÷ prati«edhĂbhĂva÷ // NySBh_5,1.24 yathĂ sĂdhyad­«ÂĂntayor ekadharmasya prayatnĂnantarĹyakatvasyopapatter anityatvać dharmĂntaram aviÓe«a÷, naivać sarvabhĂvĂnĂć sadbhĂvopapattinimittać dharmĂntaram asti, yena aviÓe«a÷ syĂt / atha matam anityatvam eva dharmĂnatarać sadbhĂvopapattinimittać bhĂvĂnĂć sarvatra syĂd iti, evać khalu vai kalpyamĂne anityĂ÷ sarve bhĂvĂ÷ sadbhĂvopapatter iti pak«a÷ prĂpnoti / tatra pratij¤Ărthavyatiriktam anyad udĂharaďać nĂsti, anudĂharaďaÓ ca hetur nĂstĹti / pratij¤aikadeÓasya codĂharaďatvam anupapannam, na hi sĂdhyam udĂharaďać bhavati / sataÓ ca nityĂnityabhĂvĂd anityatvĂnupapatti÷ / tasmĂt sadbhĂvopapatte÷ sarvĂviÓe«aprasaÇga iti nirabhidheyam etad vĂkyam iti / sarvabhĂvĂnĂć sadbhĂvopapatter anityatvam iti bruvatĂnuj¤Ătać ÓabdasyĂnityatvać, tatrĂnupapanna÷ prati«edha iti // NyS_5,1.25 ubhayakĂraďopapatter upapattisama÷ // NySBh_5,1.25 yady anityatvakĂraďam upapadyate Óabdasyety anitya÷ Óabdo nityatvakĂraďam apy upapadyate 'syĂsparÓatvam iti nityatvam apy upapadyate / ubhayasyĂnityatvasya nityatvasya ca kĂraďopapattyĂ pratyavasthĂnam upapattisama÷ // NyS_5,1.26 upapattikĂraďĂbhyanuj¤ĂnĂd aprati«edha÷ // NySBh_5,1.26 ubhayakĂraďopapatter iti bruvatĂ nĂnityatvakĂraďopapatter anityatvać prati«idhyate, yadi prati«idhyate nobhayakĂraďopapatti÷ syĂt / ubhayakĂraďopapattivacanĂd anityatvakĂraďopapattir abhyanuj¤Ăyate, abhyanuj¤ĂnĂd anupapanna÷ prati«edha÷ / vyĂghĂtĂt prati«edha iti cet, samĂno vyĂghĂta÷ / ekasya nityatvĂnityatvaprasaÇgać vyĂhatać bruvatoktać prati«edha iti cet ? svapak«aparapak«ayo÷ samĂno vyĂghĂta÷, sa ca naikatarasya sĂdhaka iti // NyS_5,1.27 nirdi«ÂakĂraďĂbhĂve 'py upalambhĂd upalabdhisama÷ // NySBh_5,1.27 nirdi«Âasya prayatnĂnantarĹyakatvasyĂnityatvakĂraďasyĂbhĂve 'pi vĂyunodanĂd v­k«aÓĂkhĂbhaÇgajasya ÓabdasyĂnityatvam upalabhyate / nirdi«Âasya sĂdhanasyĂbhĂve 'pi sĂdhyadharmopalabdhyĂ pratyavasthĂnam upalabdhisama÷ // asyottaram NyS_5,1.28 kĂraďĂntarĂd api taddharmopapatter aprati«edha÷ // NySBh_5,1.28 prayatnĂnantarĹyakatvĂd iti bruvatĂ kĂraďata utpattir abhidhĹyate, na kĂryasya kĂraďaniyama÷ / yadi ca kĂraďĂntarĂd apy utpadyamĂnasya Óabdasya tad anityatvam upapadyate, kim atra prati«idhyata iti // na prĂg uccĂraďĂd vidyamĂnasya ÓabdasyĂnupalabdhi÷, kasmĂt ? ĂvaraďĂdyanupalabdhe÷ / yathĂ vidyamĂnasyodakĂder arthasyĂvaraďĂder anupalabdhi÷ naivać ÓabdasyĂgrahaďakĂraďenĂvaranĂdinĂnupalabdhi÷ / g­hyeta caitad asyĂgrahaďakĂraďam udakĂdivat, na g­hyate / tasmĂd udakĂdiviparĹta÷ Óabdo 'nupalabhyamĂna iti / NyS_5,1.29 tadanupalabdher anupalambhĂd abhĂvasiddhau tadviparĹtopapatter anupalabdhisama÷ // NySBh_5,1.29 te«Ăm ĂvaraďĂdĹnĂm anupalabdhir nopalabhyate / anupalambhĂn nĂstĹty abhĂvo 'syĂ÷ sidhyati / abhĂvasiddhau hetvabhĂvĂt tadviparĹtam astitvam ĂvaraďĂdĹnĂm avadhĂryate / tadviparĹtopapatter yatpratij¤Ătać "na prĂg uccĂraďĂd vidyamĂnasya ÓabdasyĂnupalabdhir ity" etan na sidhyati / so 'yać "hetur ĂvaraďĂdyanupalabdher" ity ĂvaraďĂdi«u cĂvaraďĂdyanupalabdhau ca samayĂnupalabdhyĂ pratyavasthito 'nupalabdhisamo bhavati // asya uttaram NyS_5,1.30 anupalambhĂtmakatvĂd anupalabdher ahetu÷ // NySBh_5,1.30 ĂvaraďĂdyanupalabdhir nĂsti, anupalambhĂd ity ahetu÷ / kasmĂt ? anupalambhĂtmakatvĂd anupalabdhe÷ / upalambhĂbhĂvamĂtratvĂd anupalabdhe÷ / yad asti tad upalabdher vi«aya÷, upalabdhyĂ tad astĹti pratij¤Ăyate / yan nĂsti tad anupalabdher vi«aya÷, anupalabhyamĂnać nĂstĹti pratij¤Ăyate / so 'yam ĂvaraďĂdyanupalabhe÷ anupalambha upalabdhyabhĂve 'nupalabdhau svavi«aye pravarttamĂno na svavi«ayać prati«edhati / aprati«iddhĂ cĂvaraďĂdyanupalabdhi hetutvĂya kalpate / ĂvaraďĂdĹni tu vidyamĂnatvĂd upalabdher vi«ayĂ÷, te«Ăm upalabdhyĂ bhavitavyam / yat tĂni nopalabhyante, tadupalabdhe÷ svavi«ayapratipĂdikĂyĂ abhĂvĂd anupalambhĂd anupalabdher vi«ayo gamyate na santy ĂvaraďĂdĹni ÓabdasyĂgrahaďakĂraďĂnĹti / anupalambhĂt tv anupalabhi÷ sidhyati, vi«aya÷ sa tasyeti // NyS_5,1.31 j¤ĂnavikalpĂnĂć ca bhĂvĂbhĂvasaćvedanĂd adhyĂtmam // NySBh_5,1.31 ahetur iti varttate / ÓarĹre ÓarĹre j¤ĂnavikalpĂnĂć bhĂvĂbhĂvau saćvedanĹyau / asti me saćÓayaj¤Ănać nĂsti me saćÓayaj¤Ănam iti / evać pratyak«ĂnumĂnĂgamasm­tij¤Ăne«u / seyam ĂvaraďĂdyanupalabdhir upalabdhyabhĂva÷ svasaćvedya÷ nĂsti me ÓabdasyĂvaraďĂdyupalabdhir iti nopalabdhyante ÓabdasyĂgrahaďakĂraďĂny ĂvaraďĂdĹnĹti / tatra yad uktać tadanupalabdher anupalambhĂd abhĂvasiddhir iti, etan nopapadyate // NyS_5,1.32 sĂdharmyĂt tulyadharmopapatte÷ sarvĂnityatvaprasaÇgĂd anityasama÷ // NySBh_5,1.32 sĂdharmyĂt tulyadharmopapatte÷ sarvĂnityatvaprasaÇgĂd anityasama÷ //5,1.32 anityena ghaÂena sĂdharmyĂd anitya÷ Óabda iti bruvato 'sti ghaÂenĂnityena sarvabhĂvĂnĂć sĂdharmyam iti sarvasyĂnityatvam ani«Âać sampadyate / so 'yam anityatvena pratyavasthĂnĂd anityasama iti // NySBh_ asyottaram NyS_5,1.33 sĂdharmyĂd asiddhe÷ prati«edhĂsiddhi÷ prati«edhyasĂdharmyĂt // NySBh_5,1.33 pratij¤Ădyavayavayuktać vĂkyać pak«anivartakać pratipak«alak«aďać prati«edha÷ / tasya pak«eďa prati«edhyena sĂdharmyać pratij¤Ădiyoga÷ / tad yady anityasĂdharmyĂd anityatvasyĂsiddhi÷, sĂdharmyĂd asiddhe÷ prati«edhasyĂpy asiddhi÷, prati«edhyena sĂdharmyĂd iti // NyS_5,1.34 d­«ÂĂnte ca sĂdhyasĂdhanabhĂvena praj¤Ătasya dharmasya hetutvĂt tasya cobhayathĂbhĂvĂn nĂviÓe«a÷ // NySBh_5,1.34 d­«ÂĂnte ya÷ khalu dharma÷ sĂdhyasĂdhanabhĂvena praj¤Ăyate, sa hetutvenĂbhidhĹyate / sa cobhayathĂ bhavati, kenacit samĂna÷ kutaÓcid viÓi«Âa÷ / sĂmĂnyĂt sĂdharmyać viÓe«Ăc ca vaidharmyam / evać sĂdharmyaviÓe«o hetu÷, nĂviÓe«eďa sĂdharmyamĂtrać vaidharmyamĂtrać vĂ / sĂdharmyamĂtrać vaidharmyamĂtrać cĂÓritya bhavĂn Ăha "sĂdharmyĂt tulyadharmopapatte÷ sarvĂnityatvaprasaÇgĂd anityasama" iti, etad ayuktam iti / aviÓe«asamaprati«edhe ca yad uktać tad api veditavyam // NyS_5,1.35 nityam anityabhĂvĂd anitye nityatvopapatter nityasama÷ // NySBh_5,1.35 anitya÷ Óabda iti pratij¤Ăyate / tad anityatvać kić Óabde nityam athĂnityam ? yadi tĂvat sarvadĂ bhavati ? dharmasya sadĂ bhĂvĂd dharmiďo 'pi sadĂ bhĂva iti nitya÷ Óabda iti / atha na sarvadĂ bhavati ? anityatvasyĂbhĂvĂn nitya÷ Óabda÷ / evać nityatvena pratyavasthĂnĂn nityasama÷ // asyottaram NyS_5,1.36 prati«edhye nityam anityabhĂvĂd anitye 'nityatvopapatte÷ prati«edhĂbhĂva÷ // NySBh_5,1.36 prati«edhye Óabde nityam anityatvasya bhĂvĂd ity ucyamĂne 'nuj¤Ătać ÓabdasyĂnityatvam, anityatvopapatteÓ ca "nĂnitya÷ Óabda" iti prati«edho nopapadyate / atha nĂbhyupagamyate, nityam anityatvasya bhĂvĂd iti hetur na bhavatĹti hetvabhĂvĂt prati«edhĂnupapattir iti / utapannasya nirodhĂd abhĂva÷ ÓabdasyĂnityatvać, tatra paripraÓnĂnupapatti÷ / yo 'yać paripaÓna÷ tad anityatvać kić Óabde sarvadĂ bhavati atha neti, ayam anupapanna÷ / kasmĂt ? utpannasya yo nirodhĂd abhĂva÷ Óabdasya tad anityatvam ; evać ca saty adhikaraďĂdheyavibhĂgo vyĂghĂtĂn nĂstĹti / nityĂnityatvavirodhĂc ca / nityatvam anityatvać ca ekasya dharmiďo dharmĂv iti virudhyete, na sambhavata÷ / tatra yad uktać nityam anityatvasya bhĂvĂn nitya eva, tad avartamĂnĂrtham uktam iti // NyS_5,1.37 prayatnakĂryĂnekatvĂt kĂryasama÷ // NySBh_5,1.37 prayatnĂnantarĹyakatvĂd anitya÷ Óabda iti / yasya prayatnĂnantaram ĂtmalĂbha÷ tat khalv abhĆtvĂ bhavati, yathĂ ghaÂĂdikĂryam ; anityam iti ca bhĆtvĂ na bhavatĹty etad vij¤Ăyate / evam avasthite prayatnakĂryĂnekatvĂd iti prati«edha ucyate / prayatnĂnantaram ĂtmalĂbhaÓ ca d­«Âo ghaÂĂdĹnĂm, vyavadhĂnĂpohĂc cĂbhivyaktir vyavahitĂnĂm / tat kić prayatnĂnantaram ĂtmalĂbha÷ ÓabdasyĂho 'bhivyaktir iti viÓe«o nĂsti / kĂryĂviÓe«eďa pratyavasthĂnać kĂryasama÷ // asyottaram NyS_5,1.38 kĂryĂnyatve prayatnĂhetutvam anupalabdhikĂraďopapatte÷ // NySBh_5,1.38 sati kĂryĂnyatve anupalabdhikĂraďopapatte÷ prayatnasyĂhetutvać ÓabdasyĂbhivyaktau / yatra prayatnĂnantaram abhivyaktis tatrĂnupalabdhikĂraďać vyavadhĂnam upapadyate, vyavadhĂnĂpohĂc ca prayatnĂnantarabhĂvino 'rthasyopalabdhilak«aďĂbhivyaktir bhavatĹti, na tu ÓabdasyĂnupalabdhikĂraďać kićcid upapadyate, yasya prayatnĂnantaram apohĂc chabdasyopalabhilak«aďĂbhivyaktir bhavatĹti, tasmĂd utpadyate Óabdo nĂbhivyajyate iti // hetoÓ ced anaikĂntikatvam upapadyate anaikĂtikatvĂd asĂdhaka÷ syĂd iti / yadi cĂnaikĂntikatvĂd asĂdhakatvam NyS_5,1.39 prati«edhe 'pi samĂno do«a÷ // NySBh_5,1.39 prati«edho 'py anaikĂntika÷, kićcit prati«edhati kićcin neti anaikĂntikatvĂd asĂdhaka iti / atha vĂ ÓabdasyĂnityatvapak«e prayatnĂnantaram utpĂdo nĂbhivyaktir iti viÓe«ahetvabhĂva÷, nityatvapak«e 'pi prayatnĂnantaram abhivyaktir notpĂda iti viÓe«ahetvabhĂva÷ / so 'yam ubhayapak«asamo viÓe«ahetvabhĂva ity ubhayam apy anaikĂtikam iti // NyS_5,1.40 sarvatraivam // NySBh_5,1.40 sarve«u sĂdharmyaprabh­ti«u prati«edhahetu«u yatra yatrĂviÓe«o d­Óyate tatrobhayo÷ pak«ayo÷ sama÷ prasajyata iti // NyS_5,1.41 prati«edhaviprati«edhe prati«edhado«avad do«a÷ // NySBh_5,1.41 yo 'yać prati«edhe 'pi samĂno do«o 'naikĂntikatvam Ăpadyate so 'yać prati«edhasya viprati«edhe 'pi samĂna÷ / tatrĂnitya÷ Óabda÷ prayatnĂnantarĹyakatvĂd iti sĂdhanavĂdina÷ sthĂpanĂ prathama÷ pak«a÷ / "prayatnakĂryĂnekatvĂt kĂryasama" iti dĆ«aďavĂdina÷ prati«edhahetunĂ dvitĹya÷ pak«a÷ / sa ca prati«edha ity ucyate / tasyĂsya prati«edhe 'pi samĂno do«a iti t­tĹya÷ pak«a÷ viprati«edha ucyate / tasmin prati«edhaviprati«edhe 'pi samĂno do«o 'naikĂntikatvać caturtha÷ pak«a÷ // NyS_5,1.42 prati«edhać sado«am abhyupetya prati«edhaviprati«edhe samĂno do«aprasaÇgo matĂnuj¤Ă // NySBh_5,1.42 prati«edhać dvitĹyać pak«ać sado«am abhyupetya taduddhĂram ak­tvĂnuj¤Ăya prati«edhaviprati«edhe t­tĹyapak«e samĂnam anaikĂntikatvam iti samĂnać dĆ«aďać prasa¤jayato dĆ«aďavĂdino matĂnuj¤Ă prasajyata iti pa¤cama÷ pak«a÷ // NyS_5,1.43 svapak«alak«aďĂpek«opapattyupasaćhĂre hetunirdeÓe parapak«ado«ĂbhyupagamĂt samĂno do«a÷ // NySBh_5,1.43 sthĂpanĂpak«e prayatnakĂryĂnekatvĂd iti do«a÷ sthĂpanĂhetuvĂdina÷ svapak«alak«aďo bhavati / kasmĂt ? svapak«asamutthatvĂt / so 'yać svapak«alak«aďać do«am apek«amĂďo 'nuddh­tyĂnuj¤Ăya prati«edhe 'pi samĂno do«a ity upapadyamĂnać do«ać parapak«e upasaćharati / itthać cĂnaikĂntika÷ prati«edha iti hetuć nirdiÓati / tatra svapak«alak«aďĂpek«ayopapadyamĂnado«opasaćhĂre hetunirdeÓe ca saty anena parapak«ado«o 'bhyupagato bhavati / kathać k­tvĂ ? ya÷ pareďa prayatnakĂryĂnekatvĂdityĂdinĂnaikĂntikado«a ukta÷, tam anuddh­tya prati«edhe 'pi samĂno do«a ity Ăha / evać sthĂpanĂć sado«Ăm abhyupetya prati«edhe 'pi samĂnać do«ać prasa¤jayata÷ parapak«ĂbhyupagamĂt samĂno do«o bhavati / yathĂ parasya prati«edhać sado«am abhyupetya prati«edhaviprati«edhe 'pi samĂno do«aprasaÇgo matĂnuj¤Ă prasajyata iti, tathĂsyĂpi sthĂpanĂć sado«Ăm abhyupetya prati«edhe 'pi samĂnać do«ać prasa¤jayato matĂnuj¤Ă prasajyata iti / sa khalv ayać «a«Âa÷ pak«a÷ / tatra khalu sthĂpanĂhetuvĂdina÷ prathamat­tĹyapa¤camapak«Ă÷, prati«edhahetuvĂdina÷ dvitĹyacaturtha«a«Âapak«Ă÷ te«Ăć sĂdhvasĂdhutĂyĂć mĹmĂćsyamĂnĂyĂć caturtha«a«Âayor arthĂviÓe«Ăt punaruktado«aprasaÇga÷ / caturthapak«e samĂnado«atvać parasyocyate "prati«edhaviprati«edhe prati«edhado«avad do«a" iti / «a«Âe 'pi "parapak«ado«ĂbhyupagamĂt samĂno do«a" iti samĂnado«atvam evocyate, nĂrthaviÓe«a÷ kaÓcid asti / samĂnas t­ÂĹyapa¤camayo÷ punaruktado«aprasaÇga÷, t­ÂĹyapak«e 'pi "prati«edhe 'pi samĂno do«a" iti samĂnatvam abhyupagamyate / pa¤camapak«e 'pi "prati«edhaviprati«edhe samĂno do«aprasaÇgo"+abhyupagamyate, nĂrthaviÓe«a÷ kaÓcid ucyata iti / tatra pa¤cama«a«Âapak«ayor arthĂviÓe«Ăt punaruktado«aprasaÇga÷, t­tĹyacaturthayor matĂnuj¤Ă, prathamadvitĹyayor viÓe«ahetvabhĂva iti «aÂpak«yĂm ubhayor asiddhi÷ / kadĂ «aÂpak«Ĺ ? yadĂ "prati«edhe 'pi samĂno do«a" ity evać pravarttate / tadobhayo÷ pak«ayor asiddhi÷ / yadĂ tu "kĂryĂnyatve prayatnĂhetutvam anupalabdhikĂraďopapatter" ity anena t­ÂĹyapak«o yajyate, tadĂ viÓe«ahetuvacanĂt "prayatnĂnantaram ĂtmalĂbha÷ Óabdasya, nĂbhivyaktir" iti siddha÷ prathamapak«o na «aÂpak«Ĺ pravartata iti //