Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana Based on the ed. by Amarendramohan Tarkatirtha, Calcutta 1944 (Calcutta Sanskrit Series, 29) Input by Takuya Ono PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ NySBh_5,1.0 साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज् जातिबहुत्वम् इति संक्षेपेणोक्तं, तद् विस्तरेण विभज्यते ताः खल्व् इमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः । NyS_5,1.1 साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः ॥ NySBh_5,1.1 जातेः संक्षेपेणोक्ताया विस्तरो वक्तव्य इतीदानीम् आरभ्यते साधर्म्यादिसूत्रम् साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः । साधर्म्येण प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः । अविशेषं तत्र तत्रोदाहरिष्यामः । एवं वैधर्म्यसमप्रभृतयो ऽपि निर्वक्तव्याः ॥ NySBh_20॥ NyS_5,1.2 साधर्म्यवैधर्म्याभ्याम् उपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥ NySBh_5,1.2 साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनं क्रियावान् आत्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावांस् तथा चात्मा तस्मात् क्रियावान् इति । एवम् उपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वाद् विभु चाकाशं निष्क्रियं च तथा चात्मा तस्मान् निष्क्रिय इति । न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनर् अक्रियसाधर्म्याद् निष्क्रियेणेति । विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति । अथ वैधर्म्यसमः क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथात्मा तस्मान् न लोष्टवत् क्रियावान् इति । न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनः क्रियावद्वैधर्म्याद् अक्रियेणेति विशेषहेत्वभावाद् वैधर्म्यसमः । वैधर्म्येण चोपसंहारः निष्क्रिय आत्मा विभुत्वात् क्रियावद् द्रव्यम् अविभु दृष्टं निष्क्रियं लोष्टः न च तथात्मा तस्मान् निष्क्रिय इति । वैधर्म्येण प्रत्यवस्थानं निष्क्रियं द्रव्यम् आकाशं क्रियाहेतुगुणरहितं दृष्टं न च तथात्मा तस्मान् न निष्क्रिय इति । न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियेण भवितव्यं न पुनर् अक्रियवैधर्म्यात् क्रियावतेति विशेषहेत्वभावाद् वैधर्म्यसमः । अथ साधर्म्यसमः क्रियावांल् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः तथा चात्मा तस्मात् क्रियावान् इति न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियो न पुनः क्रियावत्साधर्म्यात् क्रियावान् इति विशेषहेत्वभावात् साधर्म्यसमः ॥ NyS_5,1.3 गोत्वाद् गोसिद्धिवत् तत्सिद्धिः ॥ NySBh_5,1.3 साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्याद् अव्यवस्था सा तु धर्मविशेषे नोपपद्यते गोसाधर्म्याद् गोत्वाज् जातिविशेषाद् गौः सिध्यति न तु सास्नादिसम्बन्धात् । अश्वादिवैधर्म्याद् गोत्वाद् एव गौः सिध्यति न गुणादिभेदात् । तच् चैतत् कृतव्याख्यानम् अवयवप्रकरणे प्रमाणानाम् अभिसम्बन्धाच् चैकार्थकारित्वं समानं वाक्ये इति । हेत्वाभासाश्रया खल्व् इयम् अव्यवस्थेति ॥ NyS_5,1.4 साध्यदृष्टान्तयोर् धर्मविकल्पाद् उभयसाध्यत्वाच् चोत्कर्शापकर्शवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ NySBh_5,1.4 दृष्टान्तधर्मं साध्ये समासञ्जयत उत्कर्शसमः । यदि क्रियाहेतुगुणयोगाल् लोष्टवत् क्रियावान् आत्मा लोष्टवद् एव स्पर्शवान् अपि प्राप्नोति । अथ न स्पर्शवांल् लोष्टवत् क्रियावान् अपि न प्राप्नोति विपर्यये वा विशेषो वक्तव्य इति । साध्ये धर्माभावं दृष्टान्तात् प्रसञ्जयतो ऽपकर्शसमः । लोष्टः खलु क्रियावान् अविभुर् दृष्टः कामम् आत्मापि क्रियावान् अविभुर् अस्तु विपर्यये वा विशेषो वक्तव्य इति । ख्यापनीयो वर्ण्यो विपर्ययाद् अवर्ण्यः ताव् एतौ साध्यदृष्टान्तधर्मौ विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः । साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसञ्जयतो विकल्पसमः । क्रियाहेतुगुणयुक्तं किंचिद् गुरु यथा लोष्टः किंचिल् लघु यथा वायुः एवं क्रियाहेतुगुणयुक्तं किंचित् क्रियावत् स्याद् यथा लोष्टः किंचिद् अक्रियं यथात्मा विशेषो वा वाच्य इति । हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः तं दृष्टान्ते प्रसञ्जयतः साध्यसमः । यदि यथा लोष्टस् तथात्मा प्राप्तस् तर्हि यथात्मा तथा लोष्ट इति । साध्यश् चायम् आत्मा क्रियावान् इति कामं लोष्टो ऽपि साध्यः अथ नैवं न तर्हि यथा लोष्टः तथात्मा ॥ एतेषाम् उत्तरम् NyS_5,1.5 किंचित्साधर्म्याद् उपसंहारसिद्धेर् वैधर्म्याद् अप्रतिषेधः ॥ NySBh_5,1.5 अलभ्यः सिद्धस्य निह्नवः । सिद्धं च किंचित्साधत्म्याद् उपमानं यथा गौस् तथा गवय इति तत्र न लभ्यो गोगवययोर् धर्मविकल्पश् चोदयितुम् । एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोर् धर्मविकल्पाद् वैधर्म्यात् प्रतिषेधो वक्तुम् इति ॥ NyS_5,1.6 साध्यातिदेशाच् च दृष्टान्तोपपत्तेः ॥ NySBh_5,1.6 यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतो ऽर्थो ऽतिदिश्यते प्रज्ञापनार्थम् । एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वम् अनुपपन्नम् इति ॥ NyS_5,1.7 प्राप्य साध्यम् अप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच् च प्राप्त्यप्राप्तिसमौ ॥ NySBh_5,1.7 हेतुः प्राप्य वा साध्यं साधयेद् अप्राप्य वा ? न तावत् प्राप्य प्राप्त्याम् अविशिष्टत्वाद् असाधकः । द्वयोर् विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा ? अप्राप्य साधकं न भवति नाप्राप्तः प्रदीपः प्रकाशयतीति । प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः अप्राप्त्या प्रत्यवस्थानम् अप्राप्तिसमः ॥ अनयोर् उत्तरम् NyS_5,1.8 घटादिनिष्पत्तिदर्शनात् पीडने चाभिचाराद् अप्रतिषेधः ॥ NySBh_5,1.8 उभयथा खल्व् अयुक्तः प्रतिषेधः कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति अभिचाराच् च पीडने सति दृष्टम् अप्राप्य साधकत्वम् इति ॥ NyS_5,1.9 दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच् च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ॥ NySBh_5,1.9 साधनस्यापि साधनं वक्तव्यम् इति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । क्रियाहेतुगुणयोगी क्रियावांल् लोष्ट इति हेतुर् नापदिश्यते न च हेतुम् अन्तेरेण सिद्धिर् अस्तीति । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । क्रियावान् आत्मा क्रियाहेतुगुणयोगाद् लोष्टवद् इत्य् उक्ते प्रतिदृष्टान्त उपादीयते क्रियाहेतुगुणयुक्तम् आकाशं निष्क्रियं दृष्टम् इति कः पुनर् आकाशस्य क्रियाहेतुगुणः ? वायुना संयोगः संस्कारापेक्षः वायुवनस्पतिसंयोगवद् इति ॥ अनयोर् उत्तरम् NyS_5,1.10 प्रदीपोपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥ NySBh_5,1.10 इदं तावद् अयं पृष्टो वक्तुम् अर्हति अथ के प्रदीपम् उपाददते किमर्थं वेति ? दिदृक्षमाणा दृश्यदर्शनार्थम् इति । अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान् नोपाददते ? अन्तरेणापि प्रदीपान्ततं दृश्यते प्रदीपः तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम् । अथ दृष्टान्तः किमर्थम् उच्यत इति अप्रज्ञातस्य ज्ञापनार्थम् इति । अथ दृष्टान्ते कारणापदेशः किमर्थं देश्यते[मृग्यते] ? यदि प्रज्ञापनार्थं प्रज्ञातो दृष्टान्तः । स खलु "लौकिकपरीक्षकाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टान्त" इति तत्प्रज्ञापनार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम् ॥ अथ प्रतिदृष्टान्तसमस्योत्तरम् NyS_5,1.11 प्रतिदृष्टान्तहेतुत्वे च नाहेतुर् दृष्टान्तः ॥ NySBh_5,1.11 प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुर् अपदिश्यते अनेन प्रकारेण प्रतिदृष्टानतः साधको न दृष्टान्त इति । एवं प्रतिदृष्टान्तहेतुत्वे नाहेतुर् दृष्टान्त इत्य् उपपद्यते । स च कथं हेतुर् न स्यात् ? यद्य् अप्रतिषिद्धः साधकः स्याद् इति ॥ NyS_5,1.12 प्राग् उत्पत्तेः कारणाभावाद् अनुत्पत्तिसमः ॥ NySBh_5,1.12 अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते अपर आह प्राग् उत्पत्तेर् अनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणं नास्ति, तदभावान् नित्यत्वं प्राप्तं, नित्यस्य चोत्पत्तिर् नास्ति । अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमः ॥ अस्योत्तरम् NyS_5,1.13 तथाभावाद् उत्पन्नस्य कारणोपपत्तेर् न कारणप्रतिषेधः ॥ NySBh_5,1.13 तथाभावाद् उत्पन्नस्येति । उत्पन्नः खल्व् अयं शब्द इति भवति । प्राग् उतपत्तेः शब्द एव नास्ति, उत्पन्नस्य शब्दभावाच् छब्दस्य सतः प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणम् उपपद्यते, कारणोपपत्तेर् अयुक्तो ऽयं दोषः "प्राग् उत्पत्तेः कारणाभावाद्" इति ॥ NyS_5,1.14 सामान्य+दृष्टान्तयोर् ऐन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ॥ NySBh_5,1.14 अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते हेतौ संशयेन प्रत्यवतिष्टते सति प्रयत्नानन्तरीयकत्वे अस्त्य् एवास्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वम्, अस्ति च घटेनानित्येन, अतो नित्यानित्यसाधर्म्याद् अनिवृत्तिः संशय इति ॥ अस्योत्तरम् NyS_5,1.15 साधर्म्यात् संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच् च सामान्य्स्याप्रतिषेधः ॥ NySBh_5,1.15 विशेषाद् वैधर्म्याद् अवधार्यमाणे ऽर्थे पुरुष इति, न स्थाणुपुरुषसाधर्म्यात् संशयो ऽवकाशं लभते । एवं वैधर्म्याद् विशेषात् प्रयत्नानन्तरीयकत्वाद् अवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधर्म्यात् संशयो ऽवकाशं न लभते । यदि वै लभते, ततः स्थाणुपुरुषसाधर्म्यानुच्छेदाद् अत्यन्तं संशयः स्यात् । गृह्यमाणे च विशेषे नित्यं साधर्म्यं संशयहेतुर् इति नाभ्युपगम्यते । न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्यं संशयहेतुर् भवति ॥ NyS_5,1.16 उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः ॥ NySBh_5,1.16 उभयेन नित्येन चानित्येन च साधर्म्यात् पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् एकः पक्षं प्रवर्त्तयति, द्वितीयश् च नित्यसाधर्म्यात् प्रतिपक्षं प्रवर्त्तयति नित्यः शब्दः श्रावणत्वाच् छब्दत्ववद् इति । एवं च सति प्रयत्नानन्तरीयकत्वाद् इति हेतुर् अनित्यसाधर्म्येण उच्यमानो न प्रकरणम् अतिवर्त्तते , प्रकरणानतिवृत्तेर् निर्णयानतिवर्तनम् । समानं चैतन् नित्यसाधर्म्येणोच्यमाणे हेतौ । तद् इदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः । समानं चैतद् वैधर्म्ये ऽपि, उभयवैधर्म्यात् प्रक्रियासिद्धेः प्रकरणसम इति ॥ NyS_5,1.17 प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ॥ NySBh_5,1.17 उभयसाधर्म्यात् प्रक्रियासिद्धं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिर् उक्ता भवति । यद्य् उभयसाधर्म्यं, तत्र एकतरः प्रतिपक्ष इत्य् एवं सत्य् उपपन्नः प्रतिपक्षो भवति । प्रतिपक्षोपपत्तेर् अनुपपन्नः प्रतिषेधः, यदि प्रतिपक्षोपपत्तिः प्रतिषेधो नोपपद्यते, अथ प्रतिषेधोपपत्तिः प्रतिपक्षो नोपपद्यते, प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश् चेति विप्रतिषिद्धम् इति । तत्त्वानवधारणाच् च प्रक्रियासिद्धिर् विपर्यये प्रकरणावसानात्, तत्त्वावधारणे ह्य् अवसितं प्रकरणं भवतीति ॥ NyS_5,1.18 त्रैकाल्यासिद्धेर् हेतोर् अहेतुसमः ॥ NySBh_5,1.18 हेतुः साधनम्, तत् साध्यात् पूर्वं पश्चात् सह वा भवेत् । यदि पूर्वं साधनम्, असति साध्ये कस्य साधनम् ? अथ पश्चाद्, असति साधने कस्येदं साध्यम् ? अथ युगपत् साध्यसादने, द्वयोर् विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम् इति हेतुर् अहेतुना न विशिष्यते । अहेतुना साधर्म्यात् प्रयवस्थानम् अहेतुसमः ॥ NyS_5,1.19 न हेतुतः साध्यसिद्धेस् त्रैकाल्यासिद्धिः ॥ NySBh_5,1.19 न त्रैकाल्यासिद्धिः । कस्मात् ? हेतुतः साध्यसिद्धेः । निर्वर्तनीयस्य निर्वृत्तिर् विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते, सो ऽयं महान् प्रत्यक्षविषय उदाहरणम् इति । यत् तु खलूक्तम् असति साध्ये कस्य साधनम् इति ? यत् तु निर्वत्यते यच् च विज्ञाप्यते तस्येति ॥ NyS_5,1.20 प्रतिषेदानुपपत्तेश् च प्रतिषेद्धव्याप्रतिषेधः ॥ NySBh_5,1.20 पूर्वं पश्चाद् युगपद् वा प्रतिषेध इति नोपपद्यते, प्रतिषेधानुपपत्तेः स्थापनाहेतुः सिद्ध इति ॥ NyS_5,1.21 अर्थापत्तितः प्रतिपक्षसिद्धेर् अर्थापत्तिसमः ॥ NySBh_5,1.21 अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतो ऽर्थापत्तिसमः । यदि प्रयत्नानन्तरीयकत्वाद् अनित्यसाधर्म्याद् अनित्यः शब्द इति, अर्थाद् आपद्यते नित्यसाधर्म्यान् नित्य इति, अस्ति चास्य नित्येन साधर्म्यम् अस्पर्शत्वम् इति ॥ अस्योत्तरम् NyS_5,1.22 अनुक्तस्यार्थापत्तेः पक्षहानेर् उपपत्तिर् अनुक्तत्वाद् अनैकानतिकत्वाच् चार्थापत्तेः ॥ NySBh_5,1.22 अनुपपाद्य सामर्थ्यम् अनुक्तम् अर्थाद् आपद्यते इति ब्रुवतः पक्षहानेर् उपपत्तिर् अनुक्तत्वात्, अनित्यपक्षसिद्धाव् अर्थाद् आपन्नं नित्यपक्षस्य हानिर् इति । अनैकानतिकत्वाच् चार्थापत्तेः । उभयपक्षसमा चेयम् अर्थापत्तिः । यदि नित्यसाधर्म्याद् अस्पर्शत्वाद् आकाशवच् च नित्यः शब्दः, अर्थाद् आपन्न, अनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वाद् अनित्य इति । न चेयं विपर्ययमात्राद् एकान्तेनार्थापत्तिः । न खलु वै घणस्य ग्राव्णः पतनम् इत्य् अर्थाद् आपद्यते द्रवाणाम् अपां पतनाभाव इति ॥ NyS_5,1.23 एकधर्मोपपत्तेर् अविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेर् अविशेषसमः ॥ NySBh_5,1.23 एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोर् उपपद्यत इत्य् अविशेषे उभयोर् अनित्यत्वे, सर्वाविशेषः प्रसज्यते । कथम् ? सद्भावोपपत्तेः । एको धर्मः सद्भावः सर्वस्योपपद्यते, सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानम् अविशेषसमः ॥ NyS_5,1.24 क्वचित् तद्धर्मोपपत्तेः क्वचिच् चानुपपत्तेः प्रतिषेधाभावः ॥ NySBh_5,1.24 यथा साध्यदृष्टान्तयोर् एकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेर् अनित्यत्वं धर्मान्तरम् अविशेषः, नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरम् अस्ति, येन अविशेषः स्यात् । अथ मतम् अनित्यत्वम् एव धर्मानतरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्याद् इति, एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्भावोपपत्तेर् इति पक्षः प्राप्नोति । तत्र प्रतिज्ञार्थव्यतिरिक्तम् अन्यद् उदाहरणं नास्ति, अनुदाहरणश् च हेतुर् नास्तीति । प्रतिज्ञैकदेशस्य चोदाहरणत्वम् अनुपपन्नम्, न हि साध्यम् उदाहरणं भवति । सतश् च नित्यानित्यभावाद् अनित्यत्वानुपपत्तिः । तस्मात् सद्भावोपपत्तेः सर्वाविशेषप्रसङ्ग इति निरभिधेयम् एतद् वाक्यम् इति । सर्वभावानां सद्भावोपपत्तेर् अनित्यत्वम् इति ब्रुवतानुज्ञातं शब्दस्यानित्यत्वं, तत्रानुपपन्नः प्रतिषेध इति ॥ NyS_5,1.25 उभयकारणोपपत्तेर् उपपत्तिसमः ॥ NySBh_5,1.25 यद्य् अनित्यत्वकारणम् उपपद्यते शब्दस्येत्य् अनित्यः शब्दो नित्यत्वकारणम् अप्य् उपपद्यते ऽस्यास्पर्शत्वम् इति नित्यत्वम् अप्य् उपपद्यते । उभयस्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानम् उपपत्तिसमः ॥ NyS_5,1.26 उपपत्तिकारणाभ्यनुज्ञानाद् अप्रतिषेधः ॥ NySBh_5,1.26 उभयकारणोपपत्तेर् इति ब्रुवता नानित्यत्वकारणोपपत्तेर् अनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते नोभयकारणोपपत्तिः स्यात् । उभयकारणोपपत्तिवचनाद् अनित्यत्वकारणोपपत्तिर् अभ्यनुज्ञायते, अभ्यनुज्ञानाद् अनुपपन्नः प्रतिषेधः । व्याघातात् प्रतिषेध इति चेत्, समानो व्याघातः । एकस्य नित्यत्वानित्यत्वप्रसङ्गं व्याहतं ब्रुवतोक्तं प्रतिषेध इति चेत् ? स्वपक्षपरपक्षयोः समानो व्याघातः, स च नैकतरस्य साधक इति ॥ NyS_5,1.27 निर्दिष्टकारणाभावे ऽप्य् उपलम्भाद् उपलब्धिसमः ॥ NySBh_5,1.27 निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावे ऽपि वायुनोदनाद् वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वम् उपलभ्यते । निर्दिष्टस्य साधनस्याभावे ऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानम् उपलब्धिसमः ॥ अस्योत्तरम् NyS_5,1.28 कारणान्तराद् अपि तद्धर्मोपपत्तेर् अप्रतिषेधः ॥ NySBh_5,1.28 प्रयत्नानन्तरीयकत्वाद् इति ब्रुवता कारणत उत्पत्तिर् अभिधीयते, न कार्यस्य कारणनियमः । यदि च कारणान्तराद् अप्य् उत्पद्यमानस्य शब्दस्य तद् अनित्यत्वम् उपपद्यते, किम् अत्र प्रतिषिध्यत इति ॥ न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात् ? आवरणाद्यनुपलब्धेः । यथा विद्यमानस्योदकादेर् अर्थस्यावरणादेर् अनुपलब्धिः नैवं शब्दस्याग्रहणकारणेनावरनादिनानुपलब्धिः । गृह्येत चैतद् अस्याग्रहणकारणम् उदकादिवत्, न गृह्यते । तस्माद् उदकादिविपरीतः शब्दो ऽनुपलभ्यमान इति । NyS_5,1.29 तदनुपलब्धेर् अनुपलम्भाद् अभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ॥ NySBh_5,1.29 तेषाम् आवरणादीनाम् अनुपलब्धिर् नोपलभ्यते । अनुपलम्भान् नास्तीत्य् अभावो ऽस्याः सिध्यति । अभावसिद्धौ हेत्वभावात् तद्विपरीतम् अस्तित्वम् आवरणादीनाम् अवधार्यते । तद्विपरीतोपपत्तेर् यत्प्रतिज्ञातं "न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिर् इत्य्" एतन् न सिध्यति । सो ऽयं "हेतुर् आवरणाद्यनुपलब्धेर्" इत्य् आवरणादिषु चावरणाद्यनुपलब्धौ च समयानुपलब्ध्या प्रत्यवस्थितो ऽनुपलब्धिसमो भवति ॥ अस्य उत्तरम् NyS_5,1.30 अनुपलम्भात्मकत्वाद् अनुपलब्धेर् अहेतुः ॥ NySBh_5,1.30 आवरणाद्यनुपलब्धिर् नास्ति, अनुपलम्भाद् इत्य् अहेतुः । कस्मात् ? अनुपलम्भात्मकत्वाद् अनुपलब्धेः । उपलम्भाभावमात्रत्वाद् अनुपलब्धेः । यद् अस्ति तद् उपलब्धेर् विषयः, उपलब्ध्या तद् अस्तीति प्रतिज्ञायते । यन् नास्ति तद् अनुपलब्धेर् विषयः, अनुपलभ्यमानं नास्तीति प्रतिज्ञायते । सो ऽयम् आवरणाद्यनुपलभेः अनुपलम्भ उपलब्ध्यभावे ऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति । अप्रतिषिद्धा चावरणाद्यनुपलब्धि हेतुत्वाय कल्पते । आवरणादीनि तु विद्यमानत्वाद् उपलब्धेर् विषयाः, तेषाम् उपलब्ध्या भवितव्यम् । यत् तानि नोपलभ्यन्ते, तदुपलब्धेः स्वविषयप्रतिपादिकाया अभावाद् अनुपलम्भाद् अनुपलब्धेर् विषयो गम्यते न सन्त्य् आवरणादीनि शब्दस्याग्रहणकारणानीति । अनुपलम्भात् त्व् अनुपलभिः सिध्यति, विषयः स तस्येति ॥ NyS_5,1.31 ज्ञानविकल्पानां च भावाभावसंवेदनाद् अध्यात्मम् ॥ NySBh_5,1.31 अहेतुर् इति वर्त्तते । शरीरे शरीरे ज्ञानविकल्पानां भावाभावौ संवेदनीयौ । अस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानम् इति । एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु । सेयम् आवरणाद्यनुपलब्धिर् उपलब्ध्यभावः स्वसंवेद्यः नास्ति मे शब्दस्यावरणाद्युपलब्धिर् इति नोपलब्ध्यन्ते शब्दस्याग्रहणकारणान्य् आवरणादीनीति । तत्र यद् उक्तं तदनुपलब्धेर् अनुपलम्भाद् अभावसिद्धिर् इति, एतन् नोपपद्यते ॥ NyS_5,1.32 साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसमः ॥ NySBh_5,1.32 साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसमः ॥5,1.32 अनित्येन घटेन साधर्म्याद् अनित्यः शब्द इति ब्रुवतो ऽस्ति घटेनानित्येन सर्वभावानां साधर्म्यम् इति सर्वस्यानित्यत्वम् अनिष्टं सम्पद्यते । सो ऽयम् अनित्यत्वेन प्रत्यवस्थानाद् अनित्यसम इति ॥ न्य्स्भ्_ अस्योत्तरम् NyS_5,1.33 साधर्म्याद् असिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥ NySBh_5,1.33 प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः । तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः । तद् यद्य् अनित्यसाधर्म्याद् अनित्यत्वस्यासिद्धिः, साधर्म्याद् असिद्धेः प्रतिषेधस्याप्य् असिद्धिः, प्रतिषेध्येन साधर्म्याद् इति ॥ NyS_5,1.34 दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथाभावान् नाविशेषः ॥ NySBh_5,1.34 दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते, स हेतुत्वेनाभिधीयते । स चोभयथा भवति, केनचित् समानः कुतश्चिद् विशिष्टः । सामान्यात् साधर्म्यं विशेषाच् च वैधर्म्यम् । एवं साधर्म्यविशेषो हेतुः, नाविशेषेण साधर्म्यमात्रं वैधर्म्यमात्रं वा । साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्य भवान् आह "साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसम" इति, एतद् अयुक्तम् इति । अविशेषसमप्रतिषेधे च यद् उक्तं तद् अपि वेदितव्यम् ॥ NyS_5,1.35 नित्यम् अनित्यभावाद् अनित्ये नित्यत्वोपपत्तेर् नित्यसमः ॥ NySBh_5,1.35 अनित्यः शब्द इति प्रतिज्ञायते । तद् अनित्यत्वं किं शब्दे नित्यम् अथानित्यम् ? यदि तावत् सर्वदा भवति ? धर्मस्य सदा भावाद् धर्मिणो ऽपि सदा भाव इति नित्यः शब्द इति । अथ न सर्वदा भवति ? अनित्यत्वस्याभावान् नित्यः शब्दः । एवं नित्यत्वेन प्रत्यवस्थानान् नित्यसमः ॥ अस्योत्तरम् NyS_5,1.36 प्रतिषेध्ये नित्यम् अनित्यभावाद् अनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥ NySBh_5,1.36 प्रतिषेध्ये शब्दे नित्यम् अनित्यत्वस्य भावाद् इत्य् उच्यमाने ऽनुज्ञातं शब्दस्यानित्यत्वम्, अनित्यत्वोपपत्तेश् च "नानित्यः शब्द" इति प्रतिषेधो नोपपद्यते । अथ नाभ्युपगम्यते, नित्यम् अनित्यत्वस्य भावाद् इति हेतुर् न भवतीति हेत्वभावात् प्रतिषेधानुपपत्तिर् इति । उतपन्नस्य निरोधाद् अभावः शब्दस्यानित्यत्वं, तत्र परिप्रश्नानुपपत्तिः । यो ऽयं परिपश्नः तद् अनित्यत्वं किं शब्दे सर्वदा भवति अथ नेति, अयम् अनुपपन्नः । कस्मात् ? उत्पन्नस्य यो निरोधाद् अभावः शब्दस्य तद् अनित्यत्वम् ; एवं च सत्य् अधिकरणाधेयविभागो व्याघातान् नास्तीति । नित्यानित्यत्वविरोधाच् च । नित्यत्वम् अनित्यत्वं च एकस्य धर्मिणो धर्माव् इति विरुध्येते, न सम्भवतः । तत्र यद् उक्तं नित्यम् अनित्यत्वस्य भावान् नित्य एव, तद् अवर्तमानार्थम् उक्तम् इति ॥ NyS_5,1.37 प्रयत्नकार्यानेकत्वात् कार्यसमः ॥ NySBh_5,1.37 प्रयत्नानन्तरीयकत्वाद् अनित्यः शब्द इति । यस्य प्रयत्नानन्तरम् आत्मलाभः तत् खल्व् अभूत्वा भवति, यथा घटादिकार्यम् ; अनित्यम् इति च भूत्वा न भवतीत्य् एतद् विज्ञायते । एवम् अवस्थिते प्रयत्नकार्यानेकत्वाद् इति प्रतिषेध उच्यते । प्रयत्नानन्तरम् आत्मलाभश् च दृष्टो घटादीनाम्, व्यवधानापोहाच् चाभिव्यक्तिर् व्यवहितानाम् । तत् किं प्रयत्नानन्तरम् आत्मलाभः शब्दस्याहो ऽभिव्यक्तिर् इति विशेषो नास्ति । कार्याविशेषेण प्रत्यवस्थानं कार्यसमः ॥ अस्योत्तरम् NyS_5,1.38 कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः ॥ NySBh_5,1.38 सति कार्यान्यत्वे अनुपलब्धिकारणोपपत्तेः प्रयत्नस्याहेतुत्वं शब्दस्याभिव्यक्तौ । यत्र प्रयत्नानन्तरम् अभिव्यक्तिस् तत्रानुपलब्धिकारणं व्यवधानम् उपपद्यते, व्यवधानापोहाच् च प्रयत्नानन्तरभाविनो ऽर्थस्योपलब्धिलक्षणाभिव्यक्तिर् भवतीति, न तु शब्दस्यानुपलब्धिकारणं किंचिद् उपपद्यते, यस्य प्रयत्नानन्तरम् अपोहाच् छब्दस्योपलभिलक्षणाभिव्यक्तिर् भवतीति, तस्माद् उत्पद्यते शब्दो नाभिव्यज्यते इति ॥ हेतोश् चेद् अनैकान्तिकत्वम् उपपद्यते अनैकातिकत्वाद् असाधकः स्याद् इति । यदि चानैकान्तिकत्वाद् असाधकत्वम् NyS_5,1.39 प्रतिषेधे ऽपि समानो दोषः ॥ NySBh_5,1.39 प्रतिषेधो ऽप्य् अनैकान्तिकः, किंचित् प्रतिषेधति किंचिन् नेति अनैकान्तिकत्वाद् असाधक इति । अथ वा शब्दस्यानित्यत्वपक्षे प्रयत्नानन्तरम् उत्पादो नाभिव्यक्तिर् इति विशेषहेत्वभावः, नित्यत्वपक्षे ऽपि प्रयत्नानन्तरम् अभिव्यक्तिर् नोत्पाद इति विशेषहेत्वभावः । सो ऽयम् उभयपक्षसमो विशेषहेत्वभाव इत्य् उभयम् अप्य् अनैकातिकम् इति ॥ NyS_5,1.40 सर्वत्रैवम् ॥ NySBh_5,1.40 सर्वेषु साधर्म्यप्रभृतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यत इति ॥ NyS_5,1.41 प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ॥ NySBh_5,1.41 यो ऽयं प्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वम् आपद्यते सो ऽयं प्रतिषेधस्य विप्रतिषेधे ऽपि समानः । तत्रानित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् इति साधनवादिनः स्थापना प्रथमः पक्षः । "प्रयत्नकार्यानेकत्वात् कार्यसम" इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः । स च प्रतिषेध इत्य् उच्यते । तस्यास्य प्रतिषेधे ऽपि समानो दोष इति तृतीयः पक्षः विप्रतिषेध उच्यते । तस्मिन् प्रतिषेधविप्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वं चतुर्थः पक्षः ॥ NyS_5,1.42 प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥ NySBh_5,1.42 प्रतिषेधं द्वितीयं पक्षं सदोषम् अभ्युपेत्य तदुद्धारम् अकृत्वानुज्ञाय प्रतिषेधविप्रतिषेधे तृतीयपक्षे समानम् अनैकान्तिकत्वम् इति समानं दूषणं प्रसञ्जयतो दूषणवादिनो मतानुज्ञा प्रसज्यत इति पञ्चमः पक्षः ॥ NyS_5,1.43 स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥ NySBh_5,1.43 स्थापनापक्षे प्रयत्नकार्यानेकत्वाद् इति दोषः स्थापनाहेतुवादिनः स्वपक्षलक्षणो भवति । कस्मात् ? स्वपक्षसमुत्थत्वात् । सो ऽयं स्वपक्षलक्षणं दोषम् अपेक्षमाणो ऽनुद्धृत्यानुज्ञाय प्रतिषेधे ऽपि समानो दोष इत्य् उपपद्यमानं दोषं परपक्षे उपसंहरति । इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति । तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सत्य् अनेन परपक्षदोषो ऽभ्युपगतो भवति । कथं कृत्वा ? यः परेण प्रयत्नकार्यानेकत्वादित्यादिनानैकान्तिकदोष उक्तः, तम् अनुद्धृत्य प्रतिषेधे ऽपि समानो दोष इत्य् आह । एवं स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतः परपक्षाभ्युपगमात् समानो दोषो भवति । यथा परस्य प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे ऽपि समानो दोषप्रसङ्गो मतानुज्ञा प्रसज्यत इति, तथास्यापि स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतो मतानुज्ञा प्रसज्यत इति । स खल्व् अयं षष्टः पक्षः । तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः, प्रतिषेधहेतुवादिनः द्वितीयचतुर्थषष्टपक्षाः तेषां साध्वसाधुतायां मीमांस्यमानायां चतुर्थषष्टयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः । चतुर्थपक्षे समानदोषत्वं परस्योच्यते "प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोष" इति । षष्टे ऽपि "परपक्षदोषाभ्युपगमात् समानो दोष" इति समानदोषत्वम् एवोच्यते, नार्थविशेषः कश्चिद् अस्ति । समानस् तृटीयपञ्चमयोः पुनरुक्तदोषप्रसङ्गः, तृटीयपक्षे ऽपि "प्रतिषेधे ऽपि समानो दोष" इति समानत्वम् अभ्युपगम्यते । पञ्चमपक्षे ऽपि "प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो"+अभ्युपगम्यते, नार्थविशेषः कश्चिद् उच्यत इति । तत्र पञ्चमषष्टपक्षयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः, तृतीयचतुर्थयोर् मतानुज्ञा, प्रथमद्वितीययोर् विशेषहेत्वभाव इति षट्पक्ष्याम् उभयोर् असिद्धिः । कदा षट्पक्षी ? यदा "प्रतिषेधे ऽपि समानो दोष" इत्य् एवं प्रवर्त्तते । तदोभयोः पक्षयोर् असिद्धिः । यदा तु "कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेर्" इत्य् अनेन तृटीयपक्षो यज्यते, तदा विशेषहेतुवचनात् "प्रयत्नानन्तरम् आत्मलाभः शब्दस्य, नाभिव्यक्तिर्" इति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्तत इति ॥