Gautama: Nyayasutra 5.1,
with Nyayasutrabhasya by Vatsyayana
Based on the ed. by Amarendramohan Tarkatirtha, Calcutta 1944
(Calcutta Sanskrit Series, 29)


Input by Takuya Ono


ANALYTIC TEXT (BHELA conventions)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






NySBh_5,1.0 sādharmya-vaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam iti saṃkṣepeṇo7ktaṃ, tad vistareṇa vibhajyate --- tāḥ khalv imā jātayaḥ sthāpanā-hetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ /


NyS_5,1.1 sādharmya-vaidharmyo1tkarṣā1pakarṣa-varṇyā1varṇya-vikalpa-sādhya-prāpty-aprāpti-prasaṅga-pratidṛṣṭāntā1nutpatti-saṃśaya-prakaraṇā1hetv-arthāpatty-aviśeṣo1papatty-upalabdhy-anupalabdhy-anitya-nitya-kāryasamāḥ //
NySBh_5,1.1 jāteḥ saṃkṣepeṇo7ktāyā vistaro vaktavya itī7dānīm ārabhyate sādharmyā3di-sūtram --- sādharmya-vaidharmyo1tkarṣā1pakarṣa-varṇyā1varṇya-vikalpa-sādhya-prāpty-aprāpti-prasaṅga-pratidṛṣṭāntā1nutpatti-saṃśaya-prakaraṇā1hetv-arthāpatty-aviśeṣo1papatty-upalabdhy-anupalabdhy-anitya-nitya-kāryasamāḥ / sādharmyeṇa pratyavasthānam aviśiṣyamāṇaṃ sthāpanā-hetutaḥ sādharmyasamaḥ / aviśeṣaṃ tatra tatro7dāhariṣyāmaḥ / evaṃ vaidharmyasama-prabhṛtayo 'pi nirvaktavyāḥ // NySBh_20//


NyS_5,1.2 sādharmya-vaidharmyābhyām upasaṃhāre tad-dharma-viparyayo1papatteḥ sādharmya-vaidharmyasamau //
NySBh_5,1.2 sādharmyeṇo7pasaṃhāre sādhyadharmaviparyayo1papatteḥ sādharmyeṇai7va pratyavasthānam aviśiṣyamāṇaṃ sthāpanā-hetutaḥ sādharmyasamaḥ pratiṣedhaḥ / nidarśanaṃ kriyāvān ātmā dravyasya kriyā-hetu-guṇa-yogāt / dravyaṃ loṣṭaḥ kriyā-hetu-guṇa-yuktaḥ kriyāvāṃs tathā cā8tmā tasmāt kriyāvān iti / evam upasaṃhṛte paraḥ sādharmyeṇai7va pratyavatiṣṭhate niṣkriya ātmā vibhuno dravyasya niṣkriyatvād vibhu cā8kāśaṃ niṣkriyaṃ ca tathā cā8tmā tasmān niṣkriya iti / na cā7sti viśeṣa-hetuḥ kriyāvat-sādharmyāt kriyāvatā bhavitavyaṃ na punar akriyasādharmyād niṣkriyeṇe7ti / viśeṣa-hetv-abhāvāt sādharmyasamaḥ pratiṣedho bhavati / atha vaidharmyasamaḥ kriyā-hetu-guṇa-yukto loṣṭaḥ paricchinno dṛṣṭo na ca tathā0tmā tasmān na loṣṭavat kriyāvān iti / na cā7sti viśeṣa-hetuḥ kriyāvat-sādharmyāt kriyāvatā bhavitavyaṃ na punaḥ kriyāvad-vaidharmyād akriyeṇe7ti viśeṣa-hetv-abhāvād vaidharmyasamaḥ / vaidharmyeṇa co7pasaṃhāraḥ niṣkriya ātmā vibhutvāt kriyāvad dravyam avibhu dṛṣṭaṃ niṣkriyaṃ loṣṭaḥ na ca tathā0tmā tasmān niṣkriya iti / vaidharmyeṇa pratyavasthānaṃ niṣkriyaṃ dravyam ākāśaṃ kriyā-hetu-guṇa-rahitaṃ dṛṣṭaṃ na ca tathā0tmā tasmān na niṣkriya iti / na cā7sti viśeṣa-hetuḥ kriyāvad-vaidharmyān niṣkriyeṇa bhavitavyaṃ na punar akriyavaidharmyāt kriyāvate9ti viśeṣa-hetv-abhāvād vaidharmyasamaḥ / atha sādharmyasamaḥ kriyāvāṃl loṣṭaḥ kriyā-hetu-guṇa-yukto dṛṣṭaḥ tathā cā8tmā tasmāt kriyāvān iti na cā7sti viśeṣa-hetuḥ kriyāvad-vaidharmyān niṣkriyo na punaḥ kriyāvat-sādharmyāt kriyāvān iti viśeṣa-hetv-abhāvāt sādharmyasamaḥ //


NyS_5,1.3 gotvād go-siddhivat tat-siddhiḥ //
NySBh_5,1.3 sādharmya-mātreṇa vaidharmya-mātreṇa ca sādhya-sādhane pratijñāyamāne syād avyavasthā sā tu dharma-viśeṣe no7papadyate go-sādharmyād gotvāj jāti-viśeṣād gauḥ sidhyati na tu sāsnā4di-sambandhāt / aśvā3di-vaidharmyād gotvād eva gauḥ sidhyati na guṇā3di-bhedāt / tac cai7tat kṛta-vyākhyānam avayava-prakaraṇe pramāṇānām abhisambandhāc cai7kā1rtha-kāritvaṃ samānaṃ vākye iti / hetv-ābhāsāśrayā khalv iyam avyavasthe9ti //


NyS_5,1.4 sādhya-dṛṣṭāntayor dharma-vikalpād ubhaya-sādhyatvāc co7tkarśā1pakarśa-varṇyā1varṇya-vikalpa-sādhyasamāḥ //
NySBh_5,1.4 dṛṣṭāntadharmaṃ sādhye samāsañjayata utkarśasamaḥ / yadi kriyā-hetu-guṇa-yogāl loṣṭavat kriyāvān ātmā loṣṭavad eva sparśavān api prāpnoti / atha na sparśavāṃl loṣṭavat kriyāvān api na prāpnoti viparyaye vā viśeṣo vaktavya iti / sādhye dharmā1bhāvaṃ dṛṣṭāntāt prasañjayato 'pakarśasamaḥ / loṣṭaḥ khalu kriyāvān avibhur dṛṣṭaḥ kāmam ātmā9pi kriyāvān avibhur astu viparyaye vā viśeṣo vaktavya iti / khyāpanīyo varṇyo viparyayād avarṇyaḥ tāv etau sādhya-dṛṣṭānta-dharmau viparyasyato varṇyāvarṇyasamau bhavataḥ / sādhana-dharma-yukte dṛṣṭānte dharmā1ntara-vikalpāt sādhya-dharma-vikalpaṃ prasañjayato vikalpasamaḥ / kriyā-hetu-guṇa-yuktaṃ kiṃcid guru yathā loṣṭaḥ kiṃcil laghu yathā vāyuḥ evaṃ kriyā-hetu-guṇa-yuktaṃ kiṃcit kriyāvat syād yathā loṣṭaḥ kiṃcid akriyaṃ yathā0tmā viśeṣo vā vācya iti / hetv-ādy-avayava-sāmarthya-yogī dharmaḥ sādhyaḥ taṃ dṛṣṭānte prasañjayataḥ sādhyasamaḥ / yadi yathā loṣṭas tathā0tmā prāptas tarhi yathā0tmā tathā loṣṭa iti / sādhyaś cā7yam ātmā kriyāvān iti kāmaṃ loṣṭo 'pi sādhyaḥ atha nai7vaṃ na tarhi yathā loṣṭaḥ tathā0tmā //

eteṣām uttaram

NyS_5,1.5 kiṃcit-sādharmyād upasaṃhāra-siddher vaidharmyād apratiṣedhaḥ //
NySBh_5,1.5 alabhyaḥ siddhasya nihnavaḥ / siddhaṃ ca kiṃcit-sādhatmyād upamānaṃ yathā gaus tathā gavaya iti tatra na labhyo go-gavayayor dharma-vikalpaś codayitum / evaṃ sādhake dharme dṛṣṭāntā3di-sāmarthya-yukte na labhyaḥ sādhya-dṛṣṭāntayor dharma-vikalpād vaidharmyāt pratiṣedho vaktum iti //


NyS_5,1.6 sādhyā1tideśāc ca dṛṣṭānto1papatteḥ //
NySBh_5,1.6 yatra laukika-parīkṣakāṇāṃ buddhi-sāmyaṃ tenā7viparīto 'rtho 'tidiśyate prajñāpanā1rtham / evaṃ sādhyā1tideśād dṛṣṭānte upapadyamāne sādhyatvam anupapannam iti //


NyS_5,1.7 prāpya sādhyam aprāpya vā hetoḥ prāptyā9viśiṣṭatvād aprāptyā9sādhakatvāc ca prāpty-aprāptisamau //
NySBh_5,1.7 hetuḥ prāpya vā sādhyaṃ sādhayed aprāpya vā ? na tāvat prāpya prāptyām aviśiṣṭatvād asādhakaḥ / dvayor vidyamānayoḥ prāptau satyāṃ kiṃ kasya sādhakaṃ sādhyaṃ vā ? aprāpya sādhakaṃ na bhavati nā7prāptaḥ pradīpaḥ prakāśayatī7ti / prāptyā pratyavasthānaṃ prāptisamaḥ aprāptyā pratyavasthānam aprāptisamaḥ //

anayor uttaram


NyS_5,1.8 ghaṭā3di-niṣpatti-darśanāt pīḍane cā7bhicārād apratiṣedhaḥ //
NySBh_5,1.8 ubhayathā khalv ayuktaḥ pratiṣedhaḥ kartṛ-karaṇā1dhikaraṇāni prāpya mṛdaṃ ghaṭā3di-kāryaṃ niṣpādayanti abhicārāc ca pīḍane sati dṛṣṭam aprāpya sādhakatvam iti //


NyS_5,1.9 dṛṣṭāntasya kāraṇā1napadeśāt pratyavasthānāc ca pratidṛṣṭāntena prasaṅga-pratidṛṣṭāntasamau//
NySBh_5,1.9 sādhanasyā7pi sādhanaṃ vaktavyam iti prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ pratiṣedhaḥ / kriyā-hetu-guṇa-yogī kriyāvāṃl loṣṭa iti hetur nā7padiśyate na ca hetum antereṇa siddhir astī7ti / pratidṛṣṭāntena pratyavasthānaṃ pratidṛṣṭāntasamaḥ / kriyāvān ātmā kriyā-hetu-guṇa-yogād loṣṭavad ity ukte pratidṛṣṭānta upādīyate --- kriyā-hetu-guṇa-yuktam ākāśaṃ niṣkriyaṃ dṛṣṭam iti kaḥ punar ākāśasya kriyā-hetu-guṇaḥ ? vāyunā saṃyogaḥ saṃskārā1pekṣaḥ vāyu-vanaspati-saṃyogavad iti //

anayor uttaram


NyS_5,1.10 pradīpo1pādāna-prasaṅga-vinivṛttivat tad-vinivṛttiḥ //
NySBh_5,1.10 idaṃ tāvad ayaṃ pṛṣṭo vaktum arhati atha ke pradīpam upādadate kim-arthaṃ ve9ti ? didṛkṣamāṇā dṛśya-darśanā1rtham iti / atha pradīpaṃ didṛkṣamāṇāḥ pradīpā1ntaraṃ kasmān no7pādadate ? antareṇā7pi pradīpā1ntataṃ dṛśyate pradīpaḥ tatra pradīpa-darśanā1rthaṃ pradīpo1pādānaṃ nirarthakam / atha dṛṣṭāntaḥ kim-artham ucyata iti aprajñātasya jñāpanā1rtham iti / atha dṛṣṭānte kāraṇā1padeśaḥ kim-arthaṃ deśyate[mṛgyate] ? yadi prajñāpanā1rthaṃ prajñāto dṛṣṭāntaḥ / sa khalu "laukika-parīkṣakāṇāṃ yasminn arthe buddhi-sāmyaṃ sa dṛṣṭānta" iti tat-prajñāpanā1rthaḥ kāraṇā1padeśo nirarthaka iti prasaṅgasamasyo7ttaram //

atha pratidṛṣṭāntasamasyo7ttaram


NyS_5,1.11 pratidṛṣṭānta-hetutve ca nā7hetur dṛṣṭāntaḥ //
NySBh_5,1.11 pratidṛṣṭāntaṃ bruvatā na viśeṣahetur apadiśyate anena prakāreṇa pratidṛṣṭānataḥ sādhako na dṛṣṭānta iti / evaṃ pratidṛṣṭānta-hetutve nā7hetur dṛṣṭānta ity upapadyate / sa ca kathaṃ hetur na syāt ? yady apratiṣiddhaḥ sādhakaḥ syād iti //


NyS_5,1.12 prāg utpatteḥ kāraṇā1bhāvād anutpattisamaḥ //
NySBh_5,1.12 anityaḥ śabdaḥ prayatnā3nantarīyakatvād ghaṭavad ity ukte apara āha --- prāg utpatter anutpanne śabde prayatnā3nantarīyakatvam anityatva-kāraṇaṃ nā7sti, tad-abhāvān nityatvaṃ prāptaṃ, nityasya co7tpattir nā7sti / anutpattyā pratyavasthānam anutpattisamaḥ //

asyo7ttaram


NyS_5,1.13 tathā-bhāvād utpannasya kāraṇo1papatter na kāraṇa-pratiṣedhaḥ //
NySBh_5,1.13 tathā-bhāvād utpannasye7ti / utpannaḥ khalv ayaṃ śabda iti bhavati / prāg utapatteḥ śabda eva nā7sti, utpannasya śabda-bhāvāc chabdasya sataḥ prayatnā3nantarīyakatvam anityatva-kāraṇam upapadyate, kāraṇo7papatter ayukto 'yaṃ doṣaḥ "prāg utpatteḥ kāraṇā1bhāvād" iti //


NyS_5,1.14 sāmānya+dṛṣṭāntayor aindriyakatve samāne nityā1nitya-sādharmyāt saṃśayasamaḥ //
NySBh_5,1.14 anityaḥ śabdaḥ prayatnā3nantarīyakatvād ghaṭavad ity ukte hetau saṃśayena pratyavatiṣṭate --- sati prayatnā3nantarīyakatve asty evā7sya nityena sāmānyena sādharmyam aindriyakatvam, asti ca ghaṭenā7nityena, ato nityā1nitya-sādharmyād anivṛttiḥ saṃśaya iti //

asyo7ttaram


NyS_5,1.15 sādharmyāt saṃśaye na saṃśayo vaidharmyād ubhayathā vā saṃśaye 'tyanta-saṃśaya-prasaṅgo nityatvā1nabhyupagamāc ca sāmānysyā7pratiṣedhaḥ //
NySBh_5,1.15 viśeṣād vaidharmyād avadhāryamāṇe 'rthe puruṣa iti, na sthāṇu-puruṣa-sādharmyāt saṃśayo 'vakāśaṃ labhate / evaṃ vaidharmyād viśeṣāt prayatnā3nantarīyakatvād avadhāryamāṇe śabdasyā7nityatve nityā7nitya-sādharmyāt saṃśayo 'vakāśaṃ na labhate / yadi vai labhate, tataḥ sthāṇu-puruṣa-sādharmyā1nucchedād atyantaṃ saṃśayaḥ syāt / gṛhyamāṇe ca viśeṣe nityaṃ sādharmyaṃ saṃśaya-hetur iti nā7bhyupagamyate / na hi gṛhyamāṇe puruṣasya viśeṣe sthāṇu-puruṣa-sādharmyaṃ saṃśaya-hetur bhavati //


NyS_5,1.16 ubhaya-sādharmyāt prakriyā-siddheḥ prakaraṇasamaḥ //
NySBh_5,1.16 ubhayena nityena cā7nityena ca sādharmyāt pakṣa-pratipakṣayoḥ pravṛttiḥ prakriyā / anityaḥ śabdaḥ prayatnā3nantarīyakatvād ghaṭavad ity ekaḥ pakṣaṃ pravarttayati, dvitīyaś ca nitya-sādharmyāt pratipakṣaṃ pravarttayati --- nityaḥ śabdaḥ śrāvaṇatvāc chabdatvavad iti / evaṃ ca sati prayatnā3nantarīyakatvād iti hetur anitya-sādharmyeṇa ucyamāno na prakaraṇam ativarttate , prakaraṇā1nativṛtter nirṇayā1nativartanam / samānaṃ cai7tan nitya-sādharmyeṇo7cyamāṇe hetau / tad idaṃ prakaraṇā1nativṛttyā pratyavasthānaṃ prakaraṇasamaḥ / samānaṃ cai7tad vaidharmye 'pi, ubhaya-vaidharmyāt prakriyā-siddheḥ prakaraṇasama iti //


NyS_5,1.17 pratipakṣāt prakaraṇa-siddheḥ pratiṣedhā1nupapattiḥ pratipakṣo7papatteḥ //
NySBh_5,1.17 ubhaya-sādharmyāt prakriyā-siddhaṃ bruvatā pratipakṣāt prakriyā-siddhir uktā bhavati / yady ubhaya-sādharmyaṃ, tatra ekataraḥ pratipakṣa ity evaṃ saty upapannaḥ pratipakṣo bhavati / pratipakṣo1papatter anupapannaḥ pratiṣedhaḥ, yadi pratipakṣo1papattiḥ pratiṣedho no7papadyate, atha pratiṣedho1papattiḥ pratipakṣo no7papadyate, pratipakṣo1papattiḥ pratiṣedho1papattiś ce7ti vipratiṣiddham iti / tattvā7navadhāraṇāc ca prakriyā-siddhir viparyaye prakaraṇā7vasānāt, tattvā1vadhāraṇe hy avasitaṃ prakaraṇaṃ bhavatī7ti //


NyS_5,1.18 traikālyā1siddher hetor ahetusamaḥ //
NySBh_5,1.18 hetuḥ sādhanam, tat sādhyāt pūrvaṃ paścāt saha vā bhavet / yadi pūrvaṃ sādhanam, asati sādhye kasya sādhanam ? atha paścād, asati sādhane kasye7daṃ sādhyam ? atha yugapat sādhya-sādane, dvayor vidyamānayoḥ kiṃ kasya sādhanaṃ kiṃ kasya sādhyam iti hetur ahetunā na viśiṣyate / ahetunā sādharmyāt prayavasthānam ahetusamaḥ //


NyS_5,1.19 na hetutaḥ sādhya-siddhes traikālyā1siddhiḥ //
NySBh_5,1.19 na traikālyā1siddhiḥ / kasmāt ? hetutaḥ sādhya-siddheḥ / nirvartanīyasya nirvṛttir vijñeyasya vijñānam ubhayaṃ kāraṇato dṛśyate, so 'yaṃ mahān pratyakṣa-viṣaya udāharaṇam iti / yat tu khalū7ktam asati sādhye kasya sādhanam iti ? yat tu nirvatyate yac ca vijñāpyate tasye7ti //


NyS_5,1.20 pratiṣedā1nupapatteś ca pratiṣeddhavyā7pratiṣedhaḥ //
NySBh_5,1.20 pūrvaṃ paścād yugapad vā pratiṣedha iti no7papadyate, pratiṣedhā7nupapatteḥ sthāpanā-hetuḥ siddha iti //


NyS_5,1.21 arthā3pattitaḥ pratipakṣa-siddher arthāpattisamaḥ //
NySBh_5,1.21 anityaḥ śabdaḥ prayatnā3nantarīyakatvād ghaṭavad iti sthāpite pakṣe arthā3pattyā pratipakṣaṃ sādhayato 'rthāpattisamaḥ / yadi prayatnā3nantarīyakatvād anitya-sādharmyād anityaḥ śabda iti, arthād āpadyate nitya-sādharmyān nitya iti, asti cā7sya nityena sādharmyam asparśatvam iti //

asyo7ttaram


NyS_5,1.22 anuktasyā7rthā3patteḥ pakṣa-hāner upapattir anuktatvād anaikānatikatvāc cā7rthā3patteḥ //
NySBh_5,1.22 anupapādya sāmarthyam anuktam arthād āpadyate iti bruvataḥ pakṣa-hāner upapattir anuktatvāt, anitya-pakṣa-siddhāv arthād āpannaṃ nitya-pakṣasya hānir iti / anaikānatikatvāc cā7rthā3patteḥ / ubhaya-pakṣa-samā ce7yam arthāpattiḥ / yadi nitya-sādharmyād asparśatvād ākāśavac ca nityaḥ śabdaḥ, arthād āpanna, anitya-sādharmyāt prayatnā3nantarīyakatvād anitya iti / na ce7yaṃ viparyaya-mātrād ekāntenā7rthā3pattiḥ / na khalu vai ghaṇasya grāvṇaḥ patanam ity arthād āpadyate --- dravāṇām apāṃ patanā1bhāva iti //


NyS_5,1.23 eka-dharmo1papatter aviśeṣe sarvā1viśeṣa-prasaṅgāt sad-bhāvo1papatter aviśeṣasamaḥ //
NySBh_5,1.23 eko dharmaḥ prayatnā3nantarīyakatvaṃ śabda-ghaṭayor upapadyata ity aviśeṣe ubhayor anityatve, sarvā1viśeṣaḥ prasajyate / katham ? sad-bhāvo1papatteḥ / eko dharmaḥ sad-bhāvaḥ sarvasyo7papadyate, sad-bhāvo1papatteḥ sarvā1viśeṣa-prasaṅgāt pratyavasthānam aviśeṣasamaḥ //


NyS_5,1.24 kvacit tad-dharmo7papatteḥ kvacic cā7nupapatteḥ pratiṣedhā1bhāvaḥ //
NySBh_5,1.24 yathā sādhya-dṛṣṭāntayor eka-dharmasya prayatnā3nantarīyakatvasyo7papatter anityatvaṃ dharmā1ntaram aviśeṣaḥ, nai7vaṃ sarva-bhāvānāṃ sad-bhāvo7papatti-nimittaṃ dharmā1ntaram asti, yena aviśeṣaḥ syāt / atha matam anityatvam eva dharmā1nataraṃ sad-bhāvo1papatti-nimittaṃ bhāvānāṃ sarvatra syād iti, evaṃ khalu vai kalpyamāne anityāḥ sarve bhāvāḥ sad-bhāvo1papatter iti pakṣaḥ prāpnoti / tatra pratijñā2rtha-vyatiriktam anyad udāharaṇaṃ nā7sti, anudāharaṇaś ca hetur nā7stī7ti / pratijñai2ka-deśasya co7dāharaṇatvam anupapannam, na hi sādhyam udāharaṇaṃ bhavati / sataś ca nityā7nitya-bhāvād anityatvā1nupapattiḥ / tasmāt sad-bhāvo1papatteḥ sarvā1viśeṣa-prasaṅga iti nirabhidheyam etad vākyam iti / sarva-bhāvānāṃ sad-bhāvo1papatter anityatvam iti bruvatā9nujñātaṃ śabdasyā7nityatvaṃ, tatrā7nupapannaḥ pratiṣedha iti //


NyS_5,1.25 ubhaya-kāraṇo1papatter upapattisamaḥ //
NySBh_5,1.25 yady anityatva-kāraṇam upapadyate śabdasye7ty anityaḥ śabdo nityatva-kāraṇam apy upapadyate 'syā7sparśatvam iti nityatvam apy upapadyate / ubhayasyā7nityatvasya nityatvasya ca kāraṇo1papattyā pratyavasthānam upapattisamaḥ //


NyS_5,1.26 upapatti-kāraṇā1bhyanujñānād apratiṣedhaḥ //
NySBh_5,1.26 ubhaya-kāraṇo1papatter iti bruvatā nā7nityatva-kāraṇo7papatter anityatvaṃ pratiṣidhyate, yadi pratiṣidhyate no7bhaya-kāraṇo1papattiḥ syāt / ubhaya-kāraṇo1papatti-vacanād anityatva-kāraṇo1papattir abhyanujñāyate, abhyanujñānād anupapannaḥ pratiṣedhaḥ / vyāghātāt pratiṣedha iti cet, samāno vyāghātaḥ / ekasya nityatvā1nityatva-prasaṅgaṃ vyāhataṃ bruvato9ktaṃ pratiṣedha iti cet ? sva-pakṣa-para-pakṣayoḥ samāno vyāghātaḥ, sa ca nai7katarasya sādhaka iti //


NyS_5,1.27 nirdiṣṭa-kāraṇā1bhāve 'py upalambhād upalabdhisamaḥ //
NySBh_5,1.27 nirdiṣṭasya prayatnā3nantarīyakatvasyā7nityatva-kāraṇasyā7bhāve 'pi vāyu-nodanād vṛkṣa-śākhā-bhaṅga-jasya śabdasyā7nityatvam upalabhyate / nirdiṣṭasya sādhanasyā7bhāve 'pi sādhya-dharmo7palabdhyā pratyavasthānam upalabdhisamaḥ //

asyo7ttaram


NyS_5,1.28 kāraṇā1ntarād api tad-dharmo1papatter apratiṣedhaḥ //
NySBh_5,1.28 prayatnā3nantarīyakatvād iti bruvatā kāraṇata utpattir abhidhīyate, na kāryasya kāraṇa-niyamaḥ / yadi ca kāraṇā1ntarād apy utpadyamānasya śabdasya tad anityatvam upapadyate, kim atra pratiṣidhyata iti //

na prāg uccāraṇād vidyamānasya śabdasyā7nupalabdhiḥ, kasmāt ? āvaraṇā3dy-anupalabdheḥ / yathā vidyamānasyo7dakā3der arthasyā8varaṇā3der anupalabdhiḥ nai7vaṃ śabdasyā7grahaṇa-kāraṇenā8varanā3dinā9nupalabdhiḥ / gṛhyeta cai7tad asyā7grahaṇa-kāraṇam udakā3divat, na gṛhyate / tasmād udakā3di-viparītaḥ śabdo 'nupalabhyamāna iti /


NyS_5,1.29 tad-anupalabdher anupalambhād abhāva-siddhau tad-viparīto7papatter anupalabdhisamaḥ //
NySBh_5,1.29 teṣām āvaraṇā3dīnām anupalabdhir no7palabhyate / anupalambhān nā7stī7ty abhāvo 'syāḥ sidhyati / abhāva-siddhau hetv-abhāvāt tad-viparītam astitvam āvaraṇā3dīnām avadhāryate / tad-viparīto1papatter yat-pratijñātaṃ "na prāg uccāraṇād vidyamānasya śabdasyā7nupalabdhir ity" etan na sidhyati / so 'yaṃ "hetur āvaraṇā3dy-anupalabdher" ity āvaraṇā8diṣu cā8varaṇā3dy-anupalabdhau ca samayā1nupalabdhyā pratyavasthito 'nupalabdhisamo bhavati //

asya uttaram


NyS_5,1.30 anupalambhā3tmakatvād anupalabdher ahetuḥ //
NySBh_5,1.30 āvaraṇā3dy-anupalabdhir nā7sti, anupalambhād ity ahetuḥ / kasmāt ? anupalambhā3tmakatvād anupalabdheḥ / upalambhā1bhāva-mātratvād anupalabdheḥ / yad asti tad upalabdher viṣayaḥ, upalabdhyā tad astī7ti pratijñāyate / yan nā7sti tad anupalabdher viṣayaḥ, anupalabhyamānaṃ nā7stī7ti pratijñāyate / so 'yam āvaraṇā3dy-anupalabheḥ anupalambha upalabdhy-abhāve 'nupalabdhau svaviṣaye pravarttamāno na svaviṣayaṃ pratiṣedhati / apratiṣiddhā cā8varaṇā3dy-anupalabdhi hetutvāya kalpate / āvaraṇā3dīni tu vidyamānatvād upalabdher viṣayāḥ, teṣām upalabdhyā bhavitavyam / yat tāni no7palabhyante, tad-upalabdheḥ svaviṣaya-pratipādikāyā abhāvād anupalambhād anupalabdher viṣayo gamyate --- na santy āvaraṇā3dīni śabdasyā7grahaṇa-kāraṇānī7ti / anupalambhāt tv anupalabhiḥ sidhyati, viṣayaḥ sa tasye7ti //


NyS_5,1.31 jñāna-vikalpānāṃ ca bhāvā1bhāva-saṃvedanād adhyātmam //
NySBh_5,1.31 ahetur iti varttate / śarīre śarīre jñāna-vikalpānāṃ bhāvā1bhāvau saṃvedanīyau / asti me saṃśayajñānaṃ nā7sti me saṃśayajñānam iti / evaṃ pratyakṣā1numānā3gama-smṛti-jñāneṣu / se9yam āvaraṇā3dy-anupalabdhir upalabdhy-abhāvaḥ svasaṃvedyaḥ --- nā7sti me śabdasyā8varaṇā3dy-upalabdhir iti no7palabdhyante śabdasyā7grahaṇa-kāraṇāny āvaraṇā3dīnī7ti / tatra yad uktaṃ tad-anupalabdher anupalambhād abhāva-siddhir iti, etan no7papadyate //


NyS_5,1.32 sādharmyāt tulya-dharmo7papatteḥ sarvā1nityatva-prasaṅgād anityasamaḥ // NySBh_5,1.32 sādharmyāt tulya-dharmo7papatteḥ sarvā1nityatva-prasaṅgād anityasamaḥ //5,1.32 anityena ghaṭena sādharmyād anityaḥ śabda iti bruvato 'sti ghaṭenā7nityena sarvabhāvānāṃ sādharmyam iti sarvasyā7nityatvam aniṣṭaṃ sampadyate / so 'yam anityatvena pratyavasthānād anityasama iti // NySBh_
asyo7ttaram


NyS_5,1.33 sādharmyād asiddheḥ pratiṣedhā1siddhiḥ pratiṣedhya-sādharmyāt //
NySBh_5,1.33 pratijñā4dy-avayava-yuktaṃ vākyaṃ pakṣa-nivartakaṃ pratipakṣa-lakṣaṇaṃ pratiṣedhaḥ / tasya pakṣeṇa pratiṣedhyena sādharmyaṃ pratijñā4di-yogaḥ / tad yady anitya-sādharmyād anityatvasyā7siddhiḥ, sādharmyād asiddheḥ pratiṣedhasyā7py asiddhiḥ, pratiṣedhyena sādharmyād iti //


NyS_5,1.34 dṛṣṭānte ca sādhya-sādhana-bhāvena prajñātasya dharmasya hetutvāt tasya co7bhayathā-bhāvān nā7viśeṣaḥ //
NySBh_5,1.34 dṛṣṭānte yaḥ khalu dharmaḥ sādhya-sādhana-bhāvena prajñāyate, sa hetutvenā7bhidhīyate / sa co7bhayathā bhavati, kenacit samānaḥ kutaścid viśiṣṭaḥ / sāmānyāt sādharmyaṃ viśeṣāc ca vaidharmyam / evaṃ sādharmya-viśeṣo hetuḥ, nā7viśeṣeṇa sādharmya-mātraṃ vaidharmya-mātraṃ vā / sādharmya-mātraṃ vaidharmya-mātraṃ cā8śritya bhavān āha ---"sādharmyāt tulya-dharmo1papatteḥ sarvā1nityatva-prasaṅgād anityasama" iti, etad ayuktam iti / aviśeṣasama-pratiṣedhe ca yad uktaṃ tad api veditavyam //


NyS_5,1.35 nityam anitya-bhāvād anitye nityatvo1papatter nityasamaḥ //
NySBh_5,1.35 anityaḥ śabda iti pratijñāyate / tad anityatvaṃ kiṃ śabde nityam athā7nityam ? yadi tāvat sarvadā bhavati ? dharmasya sadā bhāvād dharmiṇo 'pi sadā bhāva iti nityaḥ śabda iti / atha na sarvadā bhavati ? anityatvasyā7bhāvān nityaḥ śabdaḥ / evaṃ nityatvena pratyavasthānān nityasamaḥ //

asyo7ttaram


NyS_5,1.36 pratiṣedhye nityam anitya-bhāvād anitye 'nityatvo1papatteḥ pratiṣedhā1bhāvaḥ //
NySBh_5,1.36 pratiṣedhye śabde nityam anityatvasya bhāvād ity ucyamāne 'nujñātaṃ śabdasyā7nityatvam, anityatvo1papatteś ca "nā7nityaḥ śabda" iti pratiṣedho no7papadyate / atha nā7bhyupagamyate, nityam anityatvasya bhāvād iti hetur na bhavatī7ti hetv-abhāvāt pratiṣedhā1nupapattir iti / utapannasya nirodhād abhāvaḥ śabdasyā7nityatvaṃ, tatra paripraśnā1nupapattiḥ / yo 'yaṃ paripaśnaḥ --- tad anityatvaṃ kiṃ śabde sarvadā bhavati atha ne7ti, ayam anupapannaḥ / kasmāt ? utpannasya yo nirodhād abhāvaḥ śabdasya tad anityatvam ; evaṃ ca saty adhikaraṇā3dheya-vibhāgo vyāghātān nā7stī7ti / nityā1nityatva-virodhāc ca / nityatvam anityatvaṃ ca ekasya dharmiṇo dharmāv iti virudhyete, na sambhavataḥ / tatra yad uktaṃ --- nityam anityatvasya bhāvān nitya eva, tad avartamānā1rtham uktam iti //


NyS_5,1.37 prayatna-kāryā1nekatvāt kāryasamaḥ //
NySBh_5,1.37 prayatnā3nantarīyakatvād anityaḥ śabda iti / yasya prayatnā1nantaram ātma-lābhaḥ tat khalv abhūtvā bhavati, yathā ghaṭā3di-kāryam ; anityam iti ca bhūtvā na bhavatī7ty etad vijñāyate / evam avasthite prayatna-kāryā1nekatvād iti pratiṣedha ucyate / prayatnā1nantaram ātma-lābhaś ca dṛṣṭo ghaṭā3dīnām, vyavadhānā1pohāc cā7bhivyaktir vyavahitānām / tat kiṃ prayatnā1nantaram ātma-lābhaḥ śabdasyā7ho 'bhivyaktir iti viśeṣo nā7sti / kāryā1viśeṣeṇa pratyavasthānaṃ kāryasamaḥ //

asyo7ttaram


NyS_5,1.38 kāryā1nyatve prayatnā1hetutvam anupalabdhi-kāraṇo1papatteḥ //
NySBh_5,1.38 sati kāryā1nyatve anupalabdhi-kāraṇo1papatteḥ prayatnasyā7hetutvaṃ śabdasyā7bhivyaktau / yatra prayatnā1nantaram abhivyaktis tatrā7nupalabdhi-kāraṇaṃ vyavadhānam upapadyate, vyavadhānā1pohāc ca prayatnā1nantara-bhāvino 'rthasyo7palabdhilakṣaṇā9bhivyaktir bhavatī7ti, na tu śabdasyā7nupalabdhi-kāraṇaṃ kiṃcid upapadyate, yasya prayatnā1nantaram apohāc chabdasyo7palabhi-lakṣaṇā9bhivyaktir bhavatī7ti, tasmād utpadyate śabdo nā7bhivyajyate iti //

hetoś ced anaikāntikatvam upapadyate anaikātikatvād asādhakaḥ syād iti / yadi cā7naikāntikatvād asādhakatvam ---


NyS_5,1.39 pratiṣedhe 'pi samāno doṣaḥ //
NySBh_5,1.39 pratiṣedho 'py anaikāntikaḥ, kiṃcit pratiṣedhati kiṃcin ne7ti anaikāntikatvād asādhaka iti / atha vā śabdasyā7nityatva-pakṣe prayatnā1nantaram utpādo nā7bhivyaktir iti viśeṣa-hetv-abhāvaḥ, nityatva-pakṣe 'pi prayatnā1nantaram abhivyaktir no7tpāda iti viśeṣa-hetv-abhāvaḥ / so 'yam ubhaya-pakṣa-samo viśeṣa-hetv-abhāva ity ubhayam apy anaikātikam iti //


NyS_5,1.40 sarvatrai7vam //
NySBh_5,1.40 sarveṣu sādharmya-prabhṛtiṣu pratiṣedha-hetuṣu yatra yatrā7viśeṣo dṛśyate tatro7bhayoḥ pakṣayoḥ samaḥ prasajyata iti //


NyS_5,1.41 pratiṣedha-vipratiṣedhe pratiṣedha-doṣavad doṣaḥ //
NySBh_5,1.41 yo 'yaṃ pratiṣedhe 'pi samāno doṣo 'naikāntikatvam āpadyate so 'yaṃ pratiṣedhasya vipratiṣedhe 'pi samānaḥ / tatrā7nityaḥ śabdaḥ prayatnā3nantarīyakatvād iti sādhana-vādinaḥ sthāpanā prathamaḥ pakṣaḥ / "prayatna-kāryā1nekatvāt kāryasama" iti dūṣaṇa-vādinaḥ pratiṣedha-hetunā dvitīyaḥ pakṣaḥ / sa ca pratiṣedha ity ucyate / tasyā7sya pratiṣedhe 'pi samāno doṣa iti tṛtīyaḥ pakṣaḥ vipratiṣedha ucyate / tasmin pratiṣedha-vipratiṣedhe 'pi samāno doṣo 'naikāntikatvaṃ caturthaḥ pakṣaḥ //


NyS_5,1.42 pratiṣedhaṃ sadoṣam abhyupetya pratiṣedha-vipratiṣedhe samāno doṣa-prasaṅgo matā1nujñā //
NySBh_5,1.42 pratiṣedhaṃ dvitīyaṃ pakṣaṃ sadoṣam abhyupetya tad-uddhāram akṛtvā9nujñāya pratiṣedha-vipratiṣedhe tṛtīya-pakṣe samānam anaikāntikatvam iti samānaṃ dūṣaṇaṃ prasañjayato dūṣaṇa-vādino matā1nujñā prasajyata iti pañcamaḥ pakṣaḥ //


NyS_5,1.43 sva-pakṣa-lakṣaṇā1pekṣo2papatty-upasaṃhāre hetu-nirdeśe para-pakṣa-doṣā1bhyupagamāt samāno doṣaḥ //
NySBh_5,1.43 sthāpanā-pakṣe prayatna-kāryā1nekatvād iti doṣaḥ sthāpanā-hetu-vādinaḥ sva-pakṣa-lakṣaṇo bhavati / kasmāt ? sva-pakṣa-samutthatvāt / so 'yaṃ sva-pakṣa-lakṣaṇaṃ doṣam apekṣamāṇo 'nuddhṛtyā7nujñāya pratiṣedhe 'pi samāno doṣa ity upapadyamānaṃ doṣaṃ para-pakṣe upasaṃharati / itthaṃ cā7naikāntikaḥ pratiṣedha iti hetuṃ nirdiśati / tatra sva-pakṣa-lakṣaṇā1pekṣayo9papadyamāna-doṣo1pasaṃhāre hetu-nirdeśe ca saty anena para-pakṣa-doṣo 'bhyupagato bhavati / kathaṃ kṛtvā ? yaḥ pareṇa prayatna-kāryā1nekatvād-ity-ādinā9naikāntika-doṣa uktaḥ, tam anuddhṛtya pratiṣedhe 'pi samāno doṣa ity āha / evaṃ sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayataḥ para-pakṣā1bhyupagamāt samāno doṣo bhavati / yathā parasya pratiṣedhaṃ sadoṣam abhyupetya pratiṣedha-vipratiṣedhe 'pi samāno doṣaprasaṅgo matā1nujñā prasajyata iti, tathā9syā7pi sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayato matā1nujñā prasajyata iti / sa khalv ayaṃ ṣaṣṭaḥ pakṣaḥ / tatra khalu sthāpanā-hetu-vādinaḥ prathama-tṛtīya-pañcama-pakṣāḥ, pratiṣedha-hetu-vādinaḥ dvitīya-caturtha-ṣaṣṭa-pakṣāḥ teṣāṃ sādhv-asādhutāyāṃ mīmāṃsyamānāyāṃ caturtha-ṣaṣṭayor arthā1viśeṣāt punar-ukta-doṣa-prasaṅgaḥ / caturtha-pakṣe samāna-doṣatvaṃ parasyo7cyate ---"pratiṣedha-vipratiṣedhe pratiṣedha-doṣavad doṣa" iti / ṣaṣṭe 'pi "para-pakṣa-doṣā1bhyupagamāt samāno doṣa" iti samāna-doṣatvam evo7cyate, nā7rtha-viśeṣaḥ kaścid asti / samānas tṛṭīya-pañcamayoḥ punar-ukta-doṣa-prasaṅgaḥ, tṛṭīya-pakṣe 'pi "pratiṣedhe 'pi samāno doṣa" iti samānatvam abhyupagamyate / pañcama-pakṣe 'pi "pratiṣedha-vipratiṣedhe samāno doṣa-prasaṅgo"+abhyupagamyate, nā7rtha-viśeṣaḥ kaścid ucyata iti / tatra pañcama-ṣaṣṭa-pakṣayor arthā1viśeṣāt punar-ukta-doṣa-prasaṅgaḥ, tṛtīya-caturthayor matā1nujñā, prathama-dvitīyayor viśeṣa-hetv-abhāva iti ṣaṭpakṣyām ubhayor asiddhiḥ / kadā ṣaṭpakṣī ? yadā "pratiṣedhe 'pi samāno doṣa" ity evaṃ pravarttate / tado9bhayoḥ pakṣayor asiddhiḥ / yadā tu "kāryā1nyatve prayatnā1hetutvam anupalabdhi-kāraṇo1papatter" ity anena tṛṭīya-pakṣo yajyate, tadā viśeṣa-hetu-vacanāt "prayatnā1nantaram ātma-lābhaḥ śabdasya, nā7bhivyaktir" iti siddhaḥ prathama-pakṣo na ṣaṭpakṣī pravartata iti //