Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana Based on the ed. by Amarendramohan Tarkatirtha, Calcutta 1944 (Calcutta Sanskrit Series, 29) Input by Takuya Ono ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - NySBh_5,1.0 साधर्म्य-वैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज् जातिबहुत्वम् इति संक्षेपेणो7क्तं, तद् विस्तरेण विभज्यते --- ताः खल्व् इमा जातयः स्थापना-हेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः । NyS_5,1.1 साधर्म्य-वैधर्म्यो1त्कर्षा1पकर्ष-वर्ण्या1वर्ण्य-विकल्प-साध्य-प्राप्त्य्-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्ता1नुत्पत्ति-संशय-प्रकरणा1हेत्व्-अर्थापत्त्य्-अविशेषो1पपत्त्य्-उपलब्ध्य्-अनुपलब्ध्य्-अनित्य-नित्य-कार्यसमाः ॥ NySBh_5,1.1 जातेः संक्षेपेणो7क्ताया विस्तरो वक्तव्य itÅ7दानीम् आरभ्यते साधर्म्या3दि-सूत्रम् --- साधर्म्य-वैधर्म्यो1त्कर्षा1पकर्ष-वर्ण्या1वर्ण्य-विकल्प-साध्य-प्राप्त्य्-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्ता1नुत्पत्ति-संशय-प्रकरणा1हेत्व्-अर्थापत्त्य्-अविशेषो1पपत्त्य्-उपलब्ध्य्-अनुपलब्ध्य्-अनित्य-नित्य-कार्यसमाः । साधर्म्येण प्रत्यवस्थानम् अविशिष्यमाणं स्थापना-हेतुतः साधर्म्यसमः । अविशेषं तत्र तत्रो7दाहरिष्यामः । एवं वैधर्म्यसम-प्रभृतयो ऽपि निर्वक्तव्याः ॥ NySBh_20॥ NyS_5,1.2 साधर्म्य-वैधर्म्याभ्याम् उपसंहारे तद्-धर्म-विपर्ययो1पपत्तेः साधर्म्य-वैधर्म्यसमौ ॥ NySBh_5,1.2 साधर्म्येणो7पसंहारे साध्यधर्मविपर्ययो1पपत्तेः साधर्म्येणै7व प्रत्यवस्थानम् अविशिष्यमाणं स्थापना-हेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनं क्रियावान् आत्मा द्रव्यस्य क्रिया-हेतु-गुण-योगात् । द्रव्यं लोष्टः क्रिया-हेतु-गुण-युक्तः क्रियावांस् तथा cÃ8त्मा तस्मात् क्रियावान् इति । एवम् उपसंहृते परः साधर्म्येणै7व प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वाद् विभु cÃ8काशं निष्क्रियं च तथा cÃ8त्मा तस्मान् निष्क्रिय इति । न cÃ7स्ति विशेष-हेतुः क्रियावत्-साधर्म्यात् क्रियावता भवितव्यं न पुनर् अक्रियसाधर्म्याद् निष्क्रियेणे7ति । विशेष-हेत्व्-अभावात् साधर्म्यसमः प्रतिषेधो भवति । अथ वैधर्म्यसमः क्रिया-हेतु-गुण-युक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथा0त्मा तस्मान् न लोष्टवत् क्रियावान् इति । न cÃ7स्ति विशेष-हेतुः क्रियावत्-साधर्म्यात् क्रियावता भवितव्यं न पुनः क्रियावद्-वैधर्म्याद् अक्रियेणे7ति विशेष-हेत्व्-अभावाद् वैधर्म्यसमः । वैधर्म्येण co7पसंहारः निष्क्रिय आत्मा विभुत्वात् क्रियावद् द्रव्यम् अविभु दृष्टं निष्क्रियं लोष्टः न च तथा0त्मा तस्मान् निष्क्रिय इति । वैधर्म्येण प्रत्यवस्थानं निष्क्रियं द्रव्यम् आकाशं क्रिया-हेतु-गुण-रहितं दृष्टं न च तथा0त्मा तस्मान् न निष्क्रिय इति । न cÃ7स्ति विशेष-हेतुः क्रियावद्-वैधर्म्यान् निष्क्रियेण भवितव्यं न पुनर् अक्रियवैधर्म्यात् क्रियावते9ति विशेष-हेत्व्-अभावाद् वैधर्म्यसमः । अथ साधर्म्यसमः क्रियावांल् लोष्टः क्रिया-हेतु-गुण-युक्तो दृष्टः तथा cÃ8त्मा तस्मात् क्रियावान् इति न cÃ7स्ति विशेष-हेतुः क्रियावद्-वैधर्म्यान् निष्क्रियो न पुनः क्रियावत्-साधर्म्यात् क्रियावान् इति विशेष-हेत्व्-अभावात् साधर्म्यसमः ॥ NyS_5,1.3 गोत्वाद् गो-सिद्धिवत् तत्-सिद्धिः ॥ NySBh_5,1.3 साधर्म्य-मात्रेण वैधर्म्य-मात्रेण च साध्य-साधने प्रतिज्ञायमाने स्याद् अव्यवस्था सा तु धर्म-विशेषे no7पपद्यते गो-साधर्म्याद् गोत्वाज् जाति-विशेषाद् गौः सिध्यति न तु सास्ना4दि-सम्बन्धात् । अश्वा3दि-वैधर्म्याद् गोत्वाद् एव गौः सिध्यति न गुणा3दि-भेदात् । तच् cai7तत् कृत-व्याख्यानम् अवयव-प्रकरणे प्रमाणानाम् अभिसम्बन्धाच् cai7kÃ1र्थ-कारित्वं समानं वाक्ये इति । हेत्व्-आभासाश्रया खल्व् इयम् अव्यवस्थे9ति ॥ NyS_5,1.4 साध्य-दृष्टान्तयोर् धर्म-विकल्पाद् उभय-साध्यत्वाच् co7त्कर्शा1पकर्श-वर्ण्या1वर्ण्य-विकल्प-साध्यसमाः ॥ NySBh_5,1.4 दृष्टान्तधर्मं साध्ये समासञ्जयत उत्कर्शसमः । यदि क्रिया-हेतु-गुण-योगाल् लोष्टवत् क्रियावान् आत्मा लोष्टवद् एव स्पर्शवान् अपि प्राप्नोति । अथ न स्पर्शवांल् लोष्टवत् क्रियावान् अपि न प्राप्नोति विपर्यये वा विशेषो वक्तव्य इति । साध्ये धर्मा1भावं दृष्टान्तात् प्रसञ्जयतो ऽपकर्शसमः । लोष्टः खलु क्रियावान् अविभुर् दृष्टः कामम् आत्मा9पि क्रियावान् अविभुर् अस्तु विपर्यये वा विशेषो वक्तव्य इति । ख्यापनीयो वर्ण्यो विपर्ययाद् अवर्ण्यः ताव् एतौ साध्य-दृष्टान्त-धर्मौ विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः । साधन-धर्म-युक्ते दृष्टान्ते धर्मा1न्तर-विकल्पात् साध्य-धर्म-विकल्पं प्रसञ्जयतो विकल्पसमः । क्रिया-हेतु-गुण-युक्तं किंचिद् गुरु यथा लोष्टः किंचिल् लघु यथा वायुः एवं क्रिया-हेतु-गुण-युक्तं किंचित् क्रियावत् स्याद् यथा लोष्टः किंचिद् अक्रियं यथा0त्मा विशेषो वा वाच्य इति । हेत्व्-आद्य्-अवयव-सामर्थ्य-योगी धर्मः साध्यः तं दृष्टान्ते प्रसञ्जयतः साध्यसमः । यदि यथा लोष्टस् तथा0त्मा प्राप्तस् तर्हि यथा0त्मा तथा लोष्ट इति । साध्यश् cÃ7यम् आत्मा क्रियावान् इति कामं लोष्टो ऽपि साध्यः अथ nai7वं न तर्हि यथा लोष्टः तथा0त्मा ॥ एतेषाम् उत्तरम् NyS_5,1.5 किंचित्-साधर्म्याद् उपसंहार-सिद्धेर् वैधर्म्याद् अप्रतिषेधः ॥ NySBh_5,1.5 अलभ्यः सिद्धस्य निह्नवः । सिद्धं च किंचित्-साधत्म्याद् उपमानं यथा गौस् तथा गवय इति तत्र न लभ्यो गो-गवययोर् धर्म-विकल्पश् चोदयितुम् । एवं साधके धर्मे दृष्टान्ता3दि-सामर्थ्य-युक्ते न लभ्यः साध्य-दृष्टान्तयोर् धर्म-विकल्पाद् वैधर्म्यात् प्रतिषेधो वक्तुम् इति ॥ NyS_5,1.6 साध्या1तिदेशाच् च दृष्टान्तो1पपत्तेः ॥ NySBh_5,1.6 यत्र लौकिक-परीक्षकाणां बुद्धि-साम्यं तेना7विपरीतो ऽर्थो ऽतिदिश्यते प्रज्ञापना1र्थम् । एवं साध्या1तिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वम् अनुपपन्नम् इति ॥ NyS_5,1.7 प्राप्य साध्यम् अप्राप्य वा हेतोः प्राप्त्या9विशिष्टत्वाद् अप्राप्त्या9साधकत्वाच् च प्राप्त्य्-अप्राप्तिसमौ ॥ NySBh_5,1.7 हेतुः प्राप्य वा साध्यं साधयेद् अप्राप्य वा ? न तावत् प्राप्य प्राप्त्याम् अविशिष्टत्वाद् असाधकः । द्वयोर् विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा ? अप्राप्य साधकं न भवति nÃ7प्राप्तः प्रदीपः प्रकाशयती7ति । प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः अप्राप्त्या प्रत्यवस्थानम् अप्राप्तिसमः ॥ अनयोर् उत्तरम् NyS_5,1.8 घटा3दि-निष्पत्ति-दर्शनात् pŬane cÃ7भिचाराद् अप्रतिषेधः ॥ NySBh_5,1.8 उभयथा खल्व् अयुक्तः प्रतिषेधः कर्तृ-करणा1धिकरणानि प्राप्य मृदं घटा3दि-कार्यं निष्पादयन्ति अभिचाराच् च pŬane सति दृष्टम् अप्राप्य साधकत्वम् इति ॥ NyS_5,1.9 दृष्टान्तस्य कारणा1नपदेशात् प्रत्यवस्थानाच् च प्रतिदृष्टान्तेन प्रसङ्ग-प्रतिदृष्टान्तसमौ॥ NySBh_5,1.9 साधनस्या7पि साधनं वक्तव्यम् इति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । क्रिया-हेतु-गुण-योगी क्रियावांल् लोष्ट इति हेतुर् nÃ7पदिश्यते न च हेतुम् अन्तेरेण सिद्धिर् अस्ती7ति । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । क्रियावान् आत्मा क्रिया-हेतु-गुण-योगाद् लोष्टवद् इत्य् उक्ते प्रतिदृष्टान्त उपादीयते --- क्रिया-हेतु-गुण-युक्तम् आकाशं निष्क्रियं दृष्टम् इति कः पुनर् आकाशस्य क्रिया-हेतु-गुणः ? वायुना संयोगः संस्कारा1पेक्षः वायु-वनस्पति-संयोगवद् इति ॥ अनयोर् उत्तरम् NyS_5,1.10 प्रदीपो1पादान-प्रसङ्ग-विनिवृत्तिवत् तद्-विनिवृत्तिः ॥ NySBh_5,1.10 इदं तावद् अयं पृष्टो वक्तुम् अर्हति अथ के प्रदीपम् उपाददते किम्-अर्थं ve9ति ? दिदृक्षमाणा दृश्य-दर्शना1र्थम् इति । अथ प्रदीपं दिदृक्षमाणाः प्रदीपा1न्तरं कस्मान् no7पाददते ? अन्तरेणा7पि प्रदीपा1न्ततं दृश्यते प्रदीपः तत्र प्रदीप-दर्शना1र्थं प्रदीपो1पादानं निरर्थकम् । अथ दृष्टान्तः किम्-अर्थम् उच्यत इति अप्रज्ञातस्य ज्ञापना1र्थम् इति । अथ दृष्टान्ते कारणा1पदेशः किम्-अर्थं देश्यते[मृग्यते] ? यदि प्रज्ञापना1र्थं प्रज्ञातो दृष्टान्तः । स खलु "लौकिक-परीक्षकाणां यस्मिन्न् अर्थे बुद्धि-साम्यं स दृष्टान्त" इति तत्-प्रज्ञापना1र्थः कारणा1पदेशो निरर्थक इति प्रसङ्गसमस्यो7त्तरम् ॥ अथ प्रतिदृष्टान्तसमस्यो7त्तरम् NyS_5,1.11 प्रतिदृष्टान्त-हेतुत्वे च nÃ7हेतुर् दृष्टान्तः ॥ NySBh_5,1.11 प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुर् अपदिश्यते अनेन प्रकारेण प्रतिदृष्टानतः साधको न दृष्टान्त इति । एवं प्रतिदृष्टान्त-हेतुत्वे nÃ7हेतुर् दृष्टान्त इत्य् उपपद्यते । स च कथं हेतुर् न स्यात् ? यद्य् अप्रतिषिद्धः साधकः स्याद् इति ॥ NyS_5,1.12 प्राग् उत्पत्तेः कारणा1भावाद् अनुत्पत्तिसमः ॥ NySBh_5,1.12 अनित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् घटवद् इत्य् उक्ते अपर आह --- प्राग् उत्पत्तेर् अनुत्पन्ने शब्दे प्रयत्ना3नन्तरीयकत्वम् अनित्यत्व-कारणं nÃ7स्ति, तद्-अभावान् नित्यत्वं प्राप्तं, नित्यस्य co7त्पत्तिर् nÃ7स्ति । अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमः ॥ अस्यो7त्तरम् NyS_5,1.13 तथा-भावाद् उत्पन्नस्य कारणो1पपत्तेर् न कारण-प्रतिषेधः ॥ NySBh_5,1.13 तथा-भावाद् उत्पन्नस्ये7ति । उत्पन्नः खल्व् अयं शब्द इति भवति । प्राग् उतपत्तेः शब्द एव nÃ7स्ति, उत्पन्नस्य शब्द-भावाच् छब्दस्य सतः प्रयत्ना3नन्तरीयकत्वम् अनित्यत्व-कारणम् उपपद्यते, कारणो7पपत्तेर् अयुक्तो ऽयं दोषः "प्राग् उत्पत्तेः कारणा1भावाद्" इति ॥ NyS_5,1.14 सामान्य+दृष्टान्तयोर् ऐन्द्रियकत्वे समाने नित्या1नित्य-साधर्म्यात् संशयसमः ॥ NySBh_5,1.14 अनित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् घटवद् इत्य् उक्ते हेतौ संशयेन प्रत्यवतिष्टते --- सति प्रयत्ना3नन्तरीयकत्वे अस्त्य् evÃ7स्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वम्, अस्ति च घटेना7नित्येन, अतो नित्या1नित्य-साधर्म्याद् अनिवृत्तिः संशय इति ॥ अस्यो7त्तरम् NyS_5,1.15 साधर्म्यात् संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्त-संशय-प्रसङ्गो नित्यत्वा1नभ्युपगमाच् च सामान्य्स्या7प्रतिषेधः ॥ NySBh_5,1.15 विशेषाद् वैधर्म्याद् अवधार्यमाणे ऽर्थे पुरुष इति, न स्थाणु-पुरुष-साधर्म्यात् संशयो ऽवकाशं लभते । एवं वैधर्म्याद् विशेषात् प्रयत्ना3नन्तरीयकत्वाद् अवधार्यमाणे शब्दस्या7नित्यत्वे नित्या7नित्य-साधर्म्यात् संशयो ऽवकाशं न लभते । यदि वै लभते, ततः स्थाणु-पुरुष-साधर्म्या1नुच्छेदाद् अत्यन्तं संशयः स्यात् । गृह्यमाणे च विशेषे नित्यं साधर्म्यं संशय-हेतुर् इति nÃ7भ्युपगम्यते । न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणु-पुरुष-साधर्म्यं संशय-हेतुर् भवति ॥ NyS_5,1.16 उभय-साधर्म्यात् प्रक्रिया-सिद्धेः प्रकरणसमः ॥ NySBh_5,1.16 उभयेन नित्येन cÃ7नित्येन च साधर्म्यात् पक्ष-प्रतिपक्षयोः प्रवृत्तिः प्रक्रिया । अनित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् घटवद् इत्य् एकः पक्षं प्रवर्त्तयति, द्वितीयश् च नित्य-साधर्म्यात् प्रतिपक्षं प्रवर्त्तयति --- नित्यः शब्दः श्रावणत्वाच् छब्दत्ववद् इति । एवं च सति प्रयत्ना3नन्तरीयकत्वाद् इति हेतुर् अनित्य-साधर्म्येण उच्यमानो न प्रकरणम् अतिवर्त्तते , प्रकरणा1नतिवृत्तेर् निर्णया1नतिवर्तनम् । समानं cai7तन् नित्य-साधर्म्येणो7च्यमाणे हेतौ । तद् इदं प्रकरणा1नतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः । समानं cai7तद् वैधर्म्ये ऽपि, उभय-वैधर्म्यात् प्रक्रिया-सिद्धेः प्रकरणसम इति ॥ NyS_5,1.17 प्रतिपक्षात् प्रकरण-सिद्धेः प्रतिषेधा1नुपपत्तिः प्रतिपक्षो7पपत्तेः ॥ NySBh_5,1.17 उभय-साधर्म्यात् प्रक्रिया-सिद्धं ब्रुवता प्रतिपक्षात् प्रक्रिया-सिद्धिर् उक्ता भवति । यद्य् उभय-साधर्म्यं, तत्र एकतरः प्रतिपक्ष इत्य् एवं सत्य् उपपन्नः प्रतिपक्षो भवति । प्रतिपक्षो1पपत्तेर् अनुपपन्नः प्रतिषेधः, यदि प्रतिपक्षो1पपत्तिः प्रतिषेधो no7पपद्यते, अथ प्रतिषेधो1पपत्तिः प्रतिपक्षो no7पपद्यते, प्रतिपक्षो1पपत्तिः प्रतिषेधो1पपत्तिश् ce7ति विप्रतिषिद्धम् इति । तत्त्वा7नवधारणाच् च प्रक्रिया-सिद्धिर् विपर्यये प्रकरणा7वसानात्, तत्त्वा1वधारणे ह्य् अवसितं प्रकरणं भवती7ति ॥ NyS_5,1.18 त्रैकाल्या1सिद्धेर् हेतोर् अहेतुसमः ॥ NySBh_5,1.18 हेतुः साधनम्, तत् साध्यात् पूर्वं पश्चात् सह वा भवेत् । यदि पूर्वं साधनम्, असति साध्ये कस्य साधनम् ? अथ पश्चाद्, असति साधने कस्ये7दं साध्यम् ? अथ युगपत् साध्य-सादने, द्वयोर् विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम् इति हेतुर् अहेतुना न विशिष्यते । अहेतुना साधर्म्यात् प्रयवस्थानम् अहेतुसमः ॥ NyS_5,1.19 न हेतुतः साध्य-सिद्धेस् त्रैकाल्या1सिद्धिः ॥ NySBh_5,1.19 न त्रैकाल्या1सिद्धिः । कस्मात् ? हेतुतः साध्य-सिद्धेः । निर्वर्तनीयस्य निर्वृत्तिर् विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते, सो ऽयं महान् प्रत्यक्ष-विषय उदाहरणम् इति । यत् तु खलू7क्तम् असति साध्ये कस्य साधनम् इति ? यत् तु निर्वत्यते यच् च विज्ञाप्यते तस्ये7ति ॥ NyS_5,1.20 प्रतिषेदा1नुपपत्तेश् च प्रतिषेद्धव्या7प्रतिषेधः ॥ NySBh_5,1.20 पूर्वं पश्चाद् युगपद् वा प्रतिषेध इति no7पपद्यते, प्रतिषेधा7नुपपत्तेः स्थापना-हेतुः सिद्ध इति ॥ NyS_5,1.21 अर्था3पत्तितः प्रतिपक्ष-सिद्धेर् अर्थापत्तिसमः ॥ NySBh_5,1.21 अनित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् घटवद् इति स्थापिते पक्षे अर्था3पत्त्या प्रतिपक्षं साधयतो ऽर्थापत्तिसमः । यदि प्रयत्ना3नन्तरीयकत्वाद् अनित्य-साधर्म्याद् अनित्यः शब्द इति, अर्थाद् आपद्यते नित्य-साधर्म्यान् नित्य इति, अस्ति cÃ7स्य नित्येन साधर्म्यम् अस्पर्शत्वम् इति ॥ अस्यो7त्तरम् NyS_5,1.22 अनुक्तस्या7र्था3पत्तेः पक्ष-हानेर् उपपत्तिर् अनुक्तत्वाद् अनैकानतिकत्वाच् cÃ7र्था3पत्तेः ॥ NySBh_5,1.22 अनुपपाद्य सामर्थ्यम् अनुक्तम् अर्थाद् आपद्यते इति ब्रुवतः पक्ष-हानेर् उपपत्तिर् अनुक्तत्वात्, अनित्य-पक्ष-सिद्धाव् अर्थाद् आपन्नं नित्य-पक्षस्य हानिर् इति । अनैकानतिकत्वाच् cÃ7र्था3पत्तेः । उभय-पक्ष-समा ce7यम् अर्थापत्तिः । यदि नित्य-साधर्म्याद् अस्पर्शत्वाद् आकाशवच् च नित्यः शब्दः, अर्थाद् आपन्न, अनित्य-साधर्म्यात् प्रयत्ना3नन्तरीयकत्वाद् अनित्य इति । न ce7यं विपर्यय-मात्राद् एकान्तेना7र्था3पत्तिः । न खलु वै घणस्य ग्राव्णः पतनम् इत्य् अर्थाद् आपद्यते --- द्रवाणाम् अपां पतना1भाव इति ॥ NyS_5,1.23 एक-धर्मो1पपत्तेर् अविशेषे सर्वा1विशेष-प्रसङ्गात् सद्-भावो1पपत्तेर् अविशेषसमः ॥ NySBh_5,1.23 एको धर्मः प्रयत्ना3नन्तरीयकत्वं शब्द-घटयोर् उपपद्यत इत्य् अविशेषे उभयोर् अनित्यत्वे, सर्वा1विशेषः प्रसज्यते । कथम् ? सद्-भावो1पपत्तेः । एको धर्मः सद्-भावः सर्वस्यो7पपद्यते, सद्-भावो1पपत्तेः सर्वा1विशेष-प्रसङ्गात् प्रत्यवस्थानम् अविशेषसमः ॥ NyS_5,1.24 क्वचित् तद्-धर्मो7पपत्तेः क्वचिच् cÃ7नुपपत्तेः प्रतिषेधा1भावः ॥ NySBh_5,1.24 यथा साध्य-दृष्टान्तयोर् एक-धर्मस्य प्रयत्ना3नन्तरीयकत्वस्यो7पपत्तेर् अनित्यत्वं धर्मा1न्तरम् अविशेषः, nai7वं सर्व-भावानां सद्-भावो7पपत्ति-निमित्तं धर्मा1न्तरम् अस्ति, येन अविशेषः स्यात् । अथ मतम् अनित्यत्वम् एव धर्मा1नतरं सद्-भावो1पपत्ति-निमित्तं भावानां सर्वत्र स्याद् इति, एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्-भावो1पपत्तेर् इति पक्षः प्राप्नोति । तत्र प्रतिज्ञा2र्थ-व्यतिरिक्तम् अन्यद् उदाहरणं nÃ7स्ति, अनुदाहरणश् च हेतुर् nÃ7stÅ7ति । प्रतिज्ञै2क-देशस्य co7दाहरणत्वम् अनुपपन्नम्, न हि साध्यम् उदाहरणं भवति । सतश् च नित्या7नित्य-भावाद् अनित्यत्वा1नुपपत्तिः । तस्मात् सद्-भावो1पपत्तेः सर्वा1विशेष-प्रसङ्ग इति निरभिधेयम् एतद् वाक्यम् इति । सर्व-भावानां सद्-भावो1पपत्तेर् अनित्यत्वम् इति ब्रुवता9नुज्ञातं शब्दस्या7नित्यत्वं, तत्रा7नुपपन्नः प्रतिषेध इति ॥ NyS_5,1.25 उभय-कारणो1पपत्तेर् उपपत्तिसमः ॥ NySBh_5,1.25 यद्य् अनित्यत्व-कारणम् उपपद्यते शब्दस्ये7त्य् अनित्यः शब्दो नित्यत्व-कारणम् अप्य् उपपद्यते ऽस्या7स्पर्शत्वम् इति नित्यत्वम् अप्य् उपपद्यते । उभयस्या7नित्यत्वस्य नित्यत्वस्य च कारणो1पपत्त्या प्रत्यवस्थानम् उपपत्तिसमः ॥ NyS_5,1.26 उपपत्ति-कारणा1भ्यनुज्ञानाद् अप्रतिषेधः ॥ NySBh_5,1.26 उभय-कारणो1पपत्तेर् इति ब्रुवता nÃ7नित्यत्व-कारणो7पपत्तेर् अनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते no7भय-कारणो1पपत्तिः स्यात् । उभय-कारणो1पपत्ति-वचनाद् अनित्यत्व-कारणो1पपत्तिर् अभ्यनुज्ञायते, अभ्यनुज्ञानाद् अनुपपन्नः प्रतिषेधः । व्याघातात् प्रतिषेध इति चेत्, समानो व्याघातः । एकस्य नित्यत्वा1नित्यत्व-प्रसङ्गं व्याहतं ब्रुवतो9क्तं प्रतिषेध इति चेत् ? स्व-पक्ष-पर-पक्षयोः समानो व्याघातः, स च nai7कतरस्य साधक इति ॥ NyS_5,1.27 निर्दिष्ट-कारणा1भावे ऽप्य् उपलम्भाद् उपलब्धिसमः ॥ NySBh_5,1.27 निर्दिष्टस्य प्रयत्ना3नन्तरीयकत्वस्या7नित्यत्व-कारणस्या7भावे ऽपि वायु-नोदनाद् वृक्ष-शाखा-भङ्ग-जस्य शब्दस्या7नित्यत्वम् उपलभ्यते । निर्दिष्टस्य साधनस्या7भावे ऽपि साध्य-धर्मो7पलब्ध्या प्रत्यवस्थानम् उपलब्धिसमः ॥ अस्यो7त्तरम् NyS_5,1.28 कारणा1न्तराद् अपि तद्-धर्मो1पपत्तेर् अप्रतिषेधः ॥ NySBh_5,1.28 प्रयत्ना3नन्तरीयकत्वाद् इति ब्रुवता कारणत उत्पत्तिर् अभिधीयते, न कार्यस्य कारण-नियमः । यदि च कारणा1न्तराद् अप्य् उत्पद्यमानस्य शब्दस्य तद् अनित्यत्वम् उपपद्यते, किम् अत्र प्रतिषिध्यत इति ॥ न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्या7नुपलब्धिः, कस्मात् ? आवरणा3द्य्-अनुपलब्धेः । यथा विद्यमानस्यो7दका3der arthasyÃ8varaïÃ3der अनुपलब्धिः nai7वं शब्दस्या7ग्रहण-कारणेना8वरना3दिना9नुपलब्धिः । गृह्येत cai7तद् अस्या7ग्रहण-कारणम् उदका3दिवत्, न गृह्यते । तस्माद् उदका3दि-विपरीतः शब्दो ऽनुपलभ्यमान इति । NyS_5,1.29 तद्-अनुपलब्धेर् अनुपलम्भाद् अभाव-सिद्धौ तद्-विपरीतो7पपत्तेर् अनुपलब्धिसमः ॥ NySBh_5,1.29 तेषाम् आवरणा3दीनाम् अनुपलब्धिर् no7पलभ्यते । अनुपलम्भान् nÃ7stÅ7त्य् अभावो ऽस्याः सिध्यति । अभाव-सिद्धौ हेत्व्-अभावात् तद्-विपरीतम् अस्तित्वम् आवरणा3दीनाम् अवधार्यते । तद्-विपरीतो1पपत्तेर् यत्-प्रतिज्ञातं "न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्या7नुपलब्धिर् इत्य्" एतन् न सिध्यति । सो ऽयं "हेतुर् आवरणा3द्य्-अनुपलब्धेर्" इत्य् आवरणा8दिषु cÃ8वरणा3द्य्-अनुपलब्धौ च समया1नुपलब्ध्या प्रत्यवस्थितो ऽनुपलब्धिसमो भवति ॥ अस्य उत्तरम् NyS_5,1.30 अनुपलम्भा3त्मकत्वाद् अनुपलब्धेर् अहेतुः ॥ NySBh_5,1.30 आवरणा3द्य्-अनुपलब्धिर् nÃ7स्ति, अनुपलम्भाद् इत्य् अहेतुः । कस्मात् ? अनुपलम्भा3त्मकत्वाद् अनुपलब्धेः । उपलम्भा1भाव-मात्रत्वाद् अनुपलब्धेः । यद् अस्ति तद् उपलब्धेर् विषयः, उपलब्ध्या तद् अस्ती7ति प्रतिज्ञायते । यन् nÃ7स्ति तद् अनुपलब्धेर् विषयः, अनुपलभ्यमानं nÃ7stÅ7ति प्रतिज्ञायते । सो ऽयम् आवरणा3द्य्-अनुपलभेः अनुपलम्भ उपलब्ध्य्-अभावे ऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति । अप्रतिषिद्धा cÃ8वरणा3द्य्-अनुपलब्धि हेतुत्वाय कल्पते । आवरणा3दीनि तु विद्यमानत्वाद् उपलब्धेर् विषयाः, तेषाम् उपलब्ध्या भवितव्यम् । यत् तानि no7पलभ्यन्ते, तद्-उपलब्धेः स्वविषय-प्रतिपादिकाया अभावाद् अनुपलम्भाद् अनुपलब्धेर् विषयो गम्यते --- न सन्त्य् आवरणा3दीनि शब्दस्या7ग्रहण-कारणानी7ति । अनुपलम्भात् त्व् अनुपलभिः सिध्यति, विषयः स तस्ये7ति ॥ NyS_5,1.31 ज्ञान-विकल्पानां च भावा1भाव-संवेदनाद् अध्यात्मम् ॥ NySBh_5,1.31 अहेतुर् इति वर्त्तते । शरीरे शरीरे ज्ञान-विकल्पानां भावा1भावौ संवेदनीयौ । अस्ति मे संशयज्ञानं nÃ7स्ति मे संशयज्ञानम् इति । एवं प्रत्यक्षा1नुमाना3गम-स्मृति-ज्ञानेषु । se9यम् आवरणा3द्य्-अनुपलब्धिर् उपलब्ध्य्-अभावः स्वसंवेद्यः --- nÃ7स्ति मे शब्दस्या8वरणा3द्य्-उपलब्धिर् इति no7पलब्ध्यन्ते शब्दस्या7ग्रहण-कारणान्य् आवरणा3दीनी7ति । तत्र यद् उक्तं तद्-अनुपलब्धेर् अनुपलम्भाद् अभाव-सिद्धिर् इति, एतन् no7पपद्यते ॥ NyS_5,1.32 साधर्म्यात् तुल्य-धर्मो7पपत्तेः सर्वा1नित्यत्व-प्रसङ्गाद् अनित्यसमः ॥ NySBh_5,1.32 साधर्म्यात् तुल्य-धर्मो7पपत्तेः सर्वा1नित्यत्व-प्रसङ्गाद् अनित्यसमः ॥5,1.32 अनित्येन घटेन साधर्म्याद् अनित्यः शब्द इति ब्रुवतो ऽस्ति घटेना7नित्येन सर्वभावानां साधर्म्यम् इति सर्वस्या7नित्यत्वम् अनिष्टं सम्पद्यते । सो ऽयम् अनित्यत्वेन प्रत्यवस्थानाद् अनित्यसम इति ॥ न्य्स्भ्_ अस्यो7त्तरम् NyS_5,1.33 साधर्म्याद् असिद्धेः प्रतिषेधा1सिद्धिः प्रतिषेध्य-साधर्म्यात् ॥ NySBh_5,1.33 प्रतिज्ञा4द्य्-अवयव-युक्तं वाक्यं पक्ष-निवर्तकं प्रतिपक्ष-लक्षणं प्रतिषेधः । तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञा4दि-योगः । तद् यद्य् अनित्य-साधर्म्याद् अनित्यत्वस्या7सिद्धिः, साधर्म्याद् असिद्धेः प्रतिषेधस्या7प्य् असिद्धिः, प्रतिषेध्येन साधर्म्याद् इति ॥ NyS_5,1.34 दृष्टान्ते च साध्य-साधन-भावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य co7भयथा-भावान् nÃ7विशेषः ॥ NySBh_5,1.34 दृष्टान्ते यः खलु धर्मः साध्य-साधन-भावेन प्रज्ञायते, स हेतुत्वेना7भिधीयते । स co7भयथा भवति, केनचित् समानः कुतश्चिद् विशिष्टः । सामान्यात् साधर्म्यं विशेषाच् च वैधर्म्यम् । एवं साधर्म्य-विशेषो हेतुः, nÃ7विशेषेण साधर्म्य-मात्रं वैधर्म्य-मात्रं वा । साधर्म्य-मात्रं वैधर्म्य-मात्रं cÃ8श्रित्य भवान् आह ---"साधर्म्यात् तुल्य-धर्मो1पपत्तेः सर्वा1नित्यत्व-प्रसङ्गाद् अनित्यसम" इति, एतद् अयुक्तम् इति । अविशेषसम-प्रतिषेधे च यद् उक्तं तद् अपि वेदितव्यम् ॥ NyS_5,1.35 नित्यम् अनित्य-भावाद् अनित्ये नित्यत्वो1पपत्तेर् नित्यसमः ॥ NySBh_5,1.35 अनित्यः शब्द इति प्रतिज्ञायते । तद् अनित्यत्वं किं शब्दे नित्यम् अथा7नित्यम् ? यदि तावत् सर्वदा भवति ? धर्मस्य सदा भावाद् धर्मिणो ऽपि सदा भाव इति नित्यः शब्द इति । अथ न सर्वदा भवति ? अनित्यत्वस्या7भावान् नित्यः शब्दः । एवं नित्यत्वेन प्रत्यवस्थानान् नित्यसमः ॥ अस्यो7त्तरम् NyS_5,1.36 प्रतिषेध्ये नित्यम् अनित्य-भावाद् अनित्ये ऽनित्यत्वो1पपत्तेः प्रतिषेधा1भावः ॥ NySBh_5,1.36 प्रतिषेध्ये शब्दे नित्यम् अनित्यत्वस्य भावाद् इत्य् उच्यमाने ऽनुज्ञातं शब्दस्या7नित्यत्वम्, अनित्यत्वो1पपत्तेश् च "nÃ7नित्यः शब्द" इति प्रतिषेधो no7पपद्यते । अथ nÃ7भ्युपगम्यते, नित्यम् अनित्यत्वस्य भावाद् इति हेतुर् न भवती7ति हेत्व्-अभावात् प्रतिषेधा1नुपपत्तिर् इति । उतपन्नस्य निरोधाद् अभावः शब्दस्या7नित्यत्वं, तत्र परिप्रश्ना1नुपपत्तिः । यो ऽयं परिपश्नः --- तद् अनित्यत्वं किं शब्दे सर्वदा भवति अथ ne7ति, अयम् अनुपपन्नः । कस्मात् ? उत्पन्नस्य यो निरोधाद् अभावः शब्दस्य तद् अनित्यत्वम् ; एवं च सत्य् अधिकरणा3धेय-विभागो व्याघातान् nÃ7stÅ7ति । नित्या1नित्यत्व-विरोधाच् च । नित्यत्वम् अनित्यत्वं च एकस्य धर्मिणो धर्माव् इति विरुध्येते, न सम्भवतः । तत्र यद् उक्तं --- नित्यम् अनित्यत्वस्य भावान् नित्य एव, तद् अवर्तमाना1र्थम् उक्तम् इति ॥ NyS_5,1.37 प्रयत्न-कार्या1नेकत्वात् कार्यसमः ॥ NySBh_5,1.37 प्रयत्ना3नन्तरीयकत्वाद् अनित्यः शब्द इति । यस्य प्रयत्ना1नन्तरम् आत्म-लाभः तत् खल्व् अभूत्वा भवति, यथा घटा3दि-कार्यम् ; अनित्यम् इति च भूत्वा न भवती7त्य् एतद् विज्ञायते । एवम् अवस्थिते प्रयत्न-कार्या1नेकत्वाद् इति प्रतिषेध उच्यते । प्रयत्ना1नन्तरम् आत्म-लाभश् च दृष्टो घटा3दीनाम्, व्यवधाना1पोहाच् cÃ7भिव्यक्तिर् व्यवहितानाम् । तत् किं प्रयत्ना1नन्तरम् आत्म-लाभः शब्दस्या7हो ऽभिव्यक्तिर् इति विशेषो nÃ7स्ति । कार्या1विशेषेण प्रत्यवस्थानं कार्यसमः ॥ अस्यो7त्तरम् NyS_5,1.38 कार्या1न्यत्वे प्रयत्ना1हेतुत्वम् अनुपलब्धि-कारणो1पपत्तेः ॥ NySBh_5,1.38 सति कार्या1न्यत्वे अनुपलब्धि-कारणो1पपत्तेः प्रयत्नस्या7हेतुत्वं शब्दस्या7भिव्यक्तौ । यत्र प्रयत्ना1नन्तरम् अभिव्यक्तिस् तत्रा7नुपलब्धि-कारणं व्यवधानम् उपपद्यते, व्यवधाना1पोहाच् च प्रयत्ना1नन्तर-भाविनो ऽर्थस्यो7पलब्धिलक्षणा9भिव्यक्तिर् भवती7ति, न तु शब्दस्या7नुपलब्धि-कारणं किंचिद् उपपद्यते, यस्य प्रयत्ना1नन्तरम् अपोहाच् छब्दस्यो7पलभि-लक्षणा9भिव्यक्तिर् भवती7ति, तस्माद् उत्पद्यते शब्दो nÃ7भिव्यज्यते इति ॥ हेतोश् चेद् अनैकान्तिकत्वम् उपपद्यते अनैकातिकत्वाद् असाधकः स्याद् इति । यदि cÃ7नैकान्तिकत्वाद् असाधकत्वम् --- NyS_5,1.39 प्रतिषेधे ऽपि समानो दोषः ॥ NySBh_5,1.39 प्रतिषेधो ऽप्य् अनैकान्तिकः, किंचित् प्रतिषेधति किंचिन् ne7ति अनैकान्तिकत्वाद् असाधक इति । अथ वा शब्दस्या7नित्यत्व-पक्षे प्रयत्ना1नन्तरम् उत्पादो nÃ7भिव्यक्तिर् इति विशेष-हेत्व्-अभावः, नित्यत्व-पक्षे ऽपि प्रयत्ना1नन्तरम् अभिव्यक्तिर् no7त्पाद इति विशेष-हेत्व्-अभावः । सो ऽयम् उभय-पक्ष-समो विशेष-हेत्व्-अभाव इत्य् उभयम् अप्य् अनैकातिकम् इति ॥ NyS_5,1.40 सर्वत्रै7वम् ॥ NySBh_5,1.40 सर्वेषु साधर्म्य-प्रभृतिषु प्रतिषेध-हेतुषु यत्र यत्रा7विशेषो दृश्यते तत्रो7भयोः पक्षयोः समः प्रसज्यत इति ॥ NyS_5,1.41 प्रतिषेध-विप्रतिषेधे प्रतिषेध-दोषवद् दोषः ॥ NySBh_5,1.41 यो ऽयं प्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वम् आपद्यते सो ऽयं प्रतिषेधस्य विप्रतिषेधे ऽपि समानः । तत्रा7नित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् इति साधन-वादिनः स्थापना प्रथमः पक्षः । "प्रयत्न-कार्या1नेकत्वात् कार्यसम" इति दूषण-वादिनः प्रतिषेध-हेतुना द्वितीयः पक्षः । स च प्रतिषेध इत्य् उच्यते । तस्या7स्य प्रतिषेधे ऽपि समानो दोष इति तृतीयः पक्षः विप्रतिषेध उच्यते । तस्मिन् प्रतिषेध-विप्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वं चतुर्थः पक्षः ॥ NyS_5,1.42 प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेध-विप्रतिषेधे समानो दोष-प्रसङ्गो मता1नुज्ञा ॥ NySBh_5,1.42 प्रतिषेधं द्वितीयं पक्षं सदोषम् अभ्युपेत्य तद्-उद्धारम् अकृत्वा9नुज्ञाय प्रतिषेध-विप्रतिषेधे तृतीय-पक्षे समानम् अनैकान्तिकत्वम् इति समानं दूषणं प्रसञ्जयतो दूषण-वादिनो मता1नुज्ञा प्रसज्यत इति पञ्चमः पक्षः ॥ NyS_5,1.43 स्व-पक्ष-लक्षणा1पेक्षो2पपत्त्य्-उपसंहारे हेतु-निर्देशे पर-पक्ष-दोषा1भ्युपगमात् समानो दोषः ॥ NySBh_5,1.43 स्थापना-पक्षे प्रयत्न-कार्या1नेकत्वाद् इति दोषः स्थापना-हेतु-वादिनः स्व-पक्ष-लक्षणो भवति । कस्मात् ? स्व-पक्ष-समुत्थत्वात् । सो ऽयं स्व-पक्ष-लक्षणं दोषम् अपेक्षमाणो ऽनुद्धृत्या7नुज्ञाय प्रतिषेधे ऽपि समानो दोष इत्य् उपपद्यमानं दोषं पर-पक्षे उपसंहरति । इत्थं cÃ7नैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति । तत्र स्व-पक्ष-लक्षणा1पेक्षयो9पपद्यमान-दोषो1पसंहारे हेतु-निर्देशे च सत्य् अनेन पर-पक्ष-दोषो ऽभ्युपगतो भवति । कथं कृत्वा ? यः परेण प्रयत्न-कार्या1नेकत्वाद्-इत्य्-आदिना9नैकान्तिक-दोष उक्तः, तम् अनुद्धृत्य प्रतिषेधे ऽपि समानो दोष इत्य् आह । एवं स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतः पर-पक्षा1भ्युपगमात् समानो दोषो भवति । यथा परस्य प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेध-विप्रतिषेधे ऽपि समानो दोषप्रसङ्गो मता1नुज्ञा प्रसज्यत इति, तथा9syÃ7पि स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतो मता1नुज्ञा प्रसज्यत इति । स खल्व् अयं षष्टः पक्षः । तत्र खलु स्थापना-हेतु-वादिनः प्रथम-तृतीय-पञ्चम-पक्षाः, प्रतिषेध-हेतु-वादिनः द्वितीय-चतुर्थ-षष्ट-पक्षाः तेषां साध्व्-असाधुतायां मीमांस्यमानायां चतुर्थ-षष्टयोर् अर्था1विशेषात् पुनर्-उक्त-दोष-प्रसङ्गः । चतुर्थ-पक्षे समान-दोषत्वं परस्यो7च्यते ---"प्रतिषेध-विप्रतिषेधे प्रतिषेध-दोषवद् दोष" इति । षष्टे ऽपि "पर-पक्ष-दोषा1भ्युपगमात् समानो दोष" इति समान-दोषत्वम् evo7च्यते, nÃ7र्थ-विशेषः कश्चिद् अस्ति । समानस् तृटीय-पञ्चमयोः पुनर्-उक्त-दोष-प्रसङ्गः, तृटीय-पक्षे ऽपि "प्रतिषेधे ऽपि समानो दोष" इति समानत्वम् अभ्युपगम्यते । पञ्चम-पक्षे ऽपि "प्रतिषेध-विप्रतिषेधे समानो दोष-प्रसङ्गो"+अभ्युपगम्यते, nÃ7र्थ-विशेषः कश्चिद् उच्यत इति । तत्र पञ्चम-षष्ट-पक्षयोर् अर्था1विशेषात् पुनर्-उक्त-दोष-प्रसङ्गः, तृतीय-चतुर्थयोर् मता1नुज्ञा, प्रथम-द्वितीययोर् विशेष-हेत्व्-अभाव इति षट्पक्ष्याम् उभयोर् असिद्धिः । कदा षट्पक्षी ? यदा "प्रतिषेधे ऽपि समानो दोष" इत्य् एवं प्रवर्त्तते । तदो9भयोः पक्षयोर् असिद्धिः । यदा तु "कार्या1न्यत्वे प्रयत्ना1हेतुत्वम् अनुपलब्धि-कारणो1पपत्तेर्" इत्य् अनेन तृटीय-पक्षो यज्यते, तदा विशेष-हेतु-वचनात् "प्रयत्ना1नन्तरम् आत्म-लाभः शब्दस्य, nÃ7भिव्यक्तिर्" इति सिद्धः प्रथम-पक्षो न षट्पक्षी प्रवर्तत इति ॥