Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana Based on the ed. by Amarendramohan Tarkatirtha, Calcutta 1944 (Calcutta Sanskrit Series, 29) Input by Takuya Ono ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // NySBh_5,1.0 साधर्म्य-वैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज् जातिबहुत्वम् इति संक्षेपेणो7क्तं, तद् विस्तरेण विभज्यते --- ताः खल्व् इमा जातयः स्थापना-हेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः । NyS_5,1.1 साधर्म्य-वैधर्म्यो1त्कर्षा1पकर्ष-वर्ण्या1वर्ण्य-विकल्प-साध्य-प्राप्त्य्-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्ता1नुत्पत्ति-संशय-प्रकरणा1हेत्व्-अर्थापत्त्य्-अविशेषो1पपत्त्य्-उपलब्ध्य्-अनुपलब्ध्य्-अनित्य-नित्य-कार्यसमाः ॥ NySBh_5,1.1 जातेः संक्षेपेणो7क्ताया विस्तरो वक्तव्य itã7दानीम् आरभ्यते साधर्म्या3दि-सूत्रम् --- साधर्म्य-वैधर्म्यो1त्कर्षा1पकर्ष-वर्ण्या1वर्ण्य-विकल्प-साध्य-प्राप्त्य्-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्ता1नुत्पत्ति-संशय-प्रकरणा1हेत्व्-अर्थापत्त्य्-अविशेषो1पपत्त्य्-उपलब्ध्य्-अनुपलब्ध्य्-अनित्य-नित्य-कार्यसमाः । साधर्म्येण प्रत्यवस्थानम् अविशिष्यमाणं स्थापना-हेतुतः साधर्म्यसमः । अविशेषं तत्र तत्रो7दाहरिष्यामः । एवं वैधर्म्यसम-प्रभृतयो ऽपि निर्वक्तव्याः ॥ NySBh_20॥ NyS_5,1.2 साधर्म्य-वैधर्म्याभ्याम् उपसंहारे तद्-धर्म-विपर्ययो1पपत्तेः साधर्म्य-वैधर्म्यसमौ ॥ NySBh_5,1.2 साधर्म्येणो7पसंहारे साध्यधर्मविपर्ययो1पपत्तेः साधर्म्येणै7व प्रत्यवस्थानम् अविशिष्यमाणं स्थापना-हेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनं क्रियावान् आत्मा द्रव्यस्य क्रिया-हेतु-गुण-योगात् । द्रव्यं लोष्टः क्रिया-हेतु-गुण-युक्तः क्रियावांस् तथा cà8त्मा तस्मात् क्रियावान् इति । एवम् उपसंहृते परः साधर्म्येणै7व प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वाद् विभु cà8काशं निष्क्रियं च तथा cà8त्मा तस्मान् निष्क्रिय इति । न cà7स्ति विशेष-हेतुः क्रियावत्-साधर्म्यात् क्रियावता भवितव्यं न पुनर् अक्रियसाधर्म्याद् निष्क्रियेणे7ति । विशेष-हेत्व्-अभावात् साधर्म्यसमः प्रतिषेधो भवति । अथ वैधर्म्यसमः क्रिया-हेतु-गुण-युक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथा0त्मा तस्मान् न लोष्टवत् क्रियावान् इति । न cà7स्ति विशेष-हेतुः क्रियावत्-साधर्म्यात् क्रियावता भवितव्यं न पुनः क्रियावद्-वैधर्म्याद् अक्रियेणे7ति विशेष-हेत्व्-अभावाद् वैधर्म्यसमः । वैधर्म्येण co7पसंहारः निष्क्रिय आत्मा विभुत्वात् क्रियावद् द्रव्यम् अविभु दृष्टं निष्क्रियं लोष्टः न च तथा0त्मा तस्मान् निष्क्रिय इति । वैधर्म्येण प्रत्यवस्थानं निष्क्रियं द्रव्यम् आकाशं क्रिया-हेतु-गुण-रहितं दृष्टं न च तथा0त्मा तस्मान् न निष्क्रिय इति । न cà7स्ति विशेष-हेतुः क्रियावद्-वैधर्म्यान् निष्क्रियेण भवितव्यं न पुनर् अक्रियवैधर्म्यात् क्रियावते9ति विशेष-हेत्व्-अभावाद् वैधर्म्यसमः । अथ साधर्म्यसमः क्रियावांल् लोष्टः क्रिया-हेतु-गुण-युक्तो दृष्टः तथा cà8त्मा तस्मात् क्रियावान् इति न cà7स्ति विशेष-हेतुः क्रियावद्-वैधर्म्यान् निष्क्रियो न पुनः क्रियावत्-साधर्म्यात् क्रियावान् इति विशेष-हेत्व्-अभावात् साधर्म्यसमः ॥ NyS_5,1.3 गोत्वाद् गो-सिद्धिवत् तत्-सिद्धिः ॥ NySBh_5,1.3 साधर्म्य-मात्रेण वैधर्म्य-मात्रेण च साध्य-साधने प्रतिज्ञायमाने स्याद् अव्यवस्था सा तु धर्म-विशेषे no7पपद्यते गो-साधर्म्याद् गोत्वाज् जाति-विशेषाद् गौः सिध्यति न तु सास्ना4दि-सम्बन्धात् । अश्वा3दि-वैधर्म्याद् गोत्वाद् एव गौः सिध्यति न गुणा3दि-भेदात् । तच् cai7तत् कृत-व्याख्यानम् अवयव-प्रकरणे प्रमाणानाम् अभिसम्बन्धाच् cai7kà1र्थ-कारित्वं समानं वाक्ये इति । हेत्व्-आभासाश्रया खल्व् इयम् अव्यवस्थे9ति ॥ NyS_5,1.4 साध्य-दृष्टान्तयोर् धर्म-विकल्पाद् उभय-साध्यत्वाच् co7त्कर्शा1पकर्श-वर्ण्या1वर्ण्य-विकल्प-साध्यसमाः ॥ NySBh_5,1.4 दृष्टान्तधर्मं साध्ये समासञ्जयत उत्कर्शसमः । यदि क्रिया-हेतु-गुण-योगाल् लोष्टवत् क्रियावान् आत्मा लोष्टवद् एव स्पर्शवान् अपि प्राप्नोति । अथ न स्पर्शवांल् लोष्टवत् क्रियावान् अपि न प्राप्नोति विपर्यये वा विशेषो वक्तव्य इति । साध्ये धर्मा1भावं दृष्टान्तात् प्रसञ्जयतो ऽपकर्शसमः । लोष्टः खलु क्रियावान् अविभुर् दृष्टः कामम् आत्मा9पि क्रियावान् अविभुर् अस्तु विपर्यये वा विशेषो वक्तव्य इति । ख्यापनीयो वर्ण्यो विपर्ययाद् अवर्ण्यः ताव् एतौ साध्य-दृष्टान्त-धर्मौ विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः । साधन-धर्म-युक्ते दृष्टान्ते धर्मा1न्तर-विकल्पात् साध्य-धर्म-विकल्पं प्रसञ्जयतो विकल्पसमः । क्रिया-हेतु-गुण-युक्तं किंचिद् गुरु यथा लोष्टः किंचिल् लघु यथा वायुः एवं क्रिया-हेतु-गुण-युक्तं किंचित् क्रियावत् स्याद् यथा लोष्टः किंचिद् अक्रियं यथा0त्मा विशेषो वा वाच्य इति । हेत्व्-आद्य्-अवयव-सामर्थ्य-योगी धर्मः साध्यः तं दृष्टान्ते प्रसञ्जयतः साध्यसमः । यदि यथा लोष्टस् तथा0त्मा प्राप्तस् तर्हि यथा0त्मा तथा लोष्ट इति । साध्यश् cà7यम् आत्मा क्रियावान् इति कामं लोष्टो ऽपि साध्यः अथ nai7वं न तर्हि यथा लोष्टः तथा0त्मा ॥ एतेषाम् उत्तरम् NyS_5,1.5 किंचित्-साधर्म्याद् उपसंहार-सिद्धेर् वैधर्म्याद् अप्रतिषेधः ॥ NySBh_5,1.5 अलभ्यः सिद्धस्य निह्नवः । सिद्धं च किंचित्-साधत्म्याद् उपमानं यथा गौस् तथा गवय इति तत्र न लभ्यो गो-गवययोर् धर्म-विकल्पश् चोदयितुम् । एवं साधके धर्मे दृष्टान्ता3दि-सामर्थ्य-युक्ते न लभ्यः साध्य-दृष्टान्तयोर् धर्म-विकल्पाद् वैधर्म्यात् प्रतिषेधो वक्तुम् इति ॥ NyS_5,1.6 साध्या1तिदेशाच् च दृष्टान्तो1पपत्तेः ॥ NySBh_5,1.6 यत्र लौकिक-परीक्षकाणां बुद्धि-साम्यं तेना7विपरीतो ऽर्थो ऽतिदिश्यते प्रज्ञापना1र्थम् । एवं साध्या1तिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वम् अनुपपन्नम् इति ॥ NyS_5,1.7 प्राप्य साध्यम् अप्राप्य वा हेतोः प्राप्त्या9विशिष्टत्वाद् अप्राप्त्या9साधकत्वाच् च प्राप्त्य्-अप्राप्तिसमौ ॥ NySBh_5,1.7 हेतुः प्राप्य वा साध्यं साधयेद् अप्राप्य वा ? न तावत् प्राप्य प्राप्त्याम् अविशिष्टत्वाद् असाधकः । द्वयोर् विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा ? अप्राप्य साधकं न भवति nà7प्राप्तः प्रदीपः प्रकाशयती7ति । प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः अप्राप्त्या प्रत्यवस्थानम् अप्राप्तिसमः ॥ अनयोर् उत्तरम् NyS_5,1.8 घटा3दि-निष्पत्ति-दर्शनात् पीडने cà7भिचाराद् अप्रतिषेधः ॥ NySBh_5,1.8 उभयथा खल्व् अयुक्तः प्रतिषेधः कर्तृ-करणा1धिकरणानि प्राप्य मृदं घटा3दि-कार्यं निष्पादयन्ति अभिचाराच् च पीडने सति दृष्टम् अप्राप्य साधकत्वम् इति ॥ NyS_5,1.9 दृष्टान्तस्य कारणा1नपदेशात् प्रत्यवस्थानाच् च प्रतिदृष्टान्तेन प्रसङ्ग-प्रतिदृष्टान्तसमौ॥ NySBh_5,1.9 साधनस्या7पि साधनं वक्तव्यम् इति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । क्रिया-हेतु-गुण-योगी क्रियावांल् लोष्ट इति हेतुर् nà7पदिश्यते न च हेतुम् अन्तेरेण सिद्धिर् अस्ती7ति । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । क्रियावान् आत्मा क्रिया-हेतु-गुण-योगाद् लोष्टवद् इत्य् उक्ते प्रतिदृष्टान्त उपादीयते --- क्रिया-हेतु-गुण-युक्तम् आकाशं निष्क्रियं दृष्टम् इति कः पुनर् आकाशस्य क्रिया-हेतु-गुणः ? वायुना संयोगः संस्कारा1पेक्षः वायु-वनस्पति-संयोगवद् इति ॥ अनयोर् उत्तरम् NyS_5,1.10 प्रदीपो1पादान-प्रसङ्ग-विनिवृत्तिवत् तद्-विनिवृत्तिः ॥ NySBh_5,1.10 इदं तावद् अयं पृष्टो वक्तुम् अर्हति अथ के प्रदीपम् उपाददते किम्-अर्थं ve9ति ? दिदृक्षमाणा दृश्य-दर्शना1र्थम् इति । अथ प्रदीपं दिदृक्षमाणाः प्रदीपा1न्तरं कस्मान् no7पाददते ? अन्तरेणा7पि प्रदीपा1न्ततं दृश्यते प्रदीपः तत्र प्रदीप-दर्शना1र्थं प्रदीपो1पादानं निरर्थकम् । अथ दृष्टान्तः किम्-अर्थम् उच्यत इति अप्रज्ञातस्य ज्ञापना1र्थम् इति । अथ दृष्टान्ते कारणा1पदेशः किम्-अर्थं देश्यते[मृग्यते] ? यदि प्रज्ञापना1र्थं प्रज्ञातो दृष्टान्तः । स खलु "लौकिक-परीक्षकाणां यस्मिन्न् अर्थे बुद्धि-साम्यं स दृष्टान्त" इति तत्-प्रज्ञापना1र्थः कारणा1पदेशो निरर्थक इति प्रसङ्गसमस्यो7त्तरम् ॥ अथ प्रतिदृष्टान्तसमस्यो7त्तरम् NyS_5,1.11 प्रतिदृष्टान्त-हेतुत्वे च nà7हेतुर् दृष्टान्तः ॥ NySBh_5,1.11 प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुर् अपदिश्यते अनेन प्रकारेण प्रतिदृष्टानतः साधको न दृष्टान्त इति । एवं प्रतिदृष्टान्त-हेतुत्वे nà7हेतुर् दृष्टान्त इत्य् उपपद्यते । स च कथं हेतुर् न स्यात् ? यद्य् अप्रतिषिद्धः साधकः स्याद् इति ॥ NyS_5,1.12 प्राग् उत्पत्तेः कारणा1भावाद् अनुत्पत्तिसमः ॥ NySBh_5,1.12 अनित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् घटवद् इत्य् उक्ते अपर आह --- प्राग् उत्पत्तेर् अनुत्पन्ने शब्दे प्रयत्ना3नन्तरीयकत्वम् अनित्यत्व-कारणं nà7स्ति, तद्-अभावान् नित्यत्वं प्राप्तं, नित्यस्य co7त्पत्तिर् nà7स्ति । अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमः ॥ अस्यो7त्तरम् NyS_5,1.13 तथा-भावाद् उत्पन्नस्य कारणो1पपत्तेर् न कारण-प्रतिषेधः ॥ NySBh_5,1.13 तथा-भावाद् उत्पन्नस्ये7ति । उत्पन्नः खल्व् अयं शब्द इति भवति । प्राग् उतपत्तेः शब्द एव nà7स्ति, उत्पन्नस्य शब्द-भावाच् छब्दस्य सतः प्रयत्ना3नन्तरीयकत्वम् अनित्यत्व-कारणम् उपपद्यते, कारणो7पपत्तेर् अयुक्तो ऽयं दोषः "प्राग् उत्पत्तेः कारणा1भावाद्" इति ॥ NyS_5,1.14 सामान्य+दृष्टान्तयोर् ऐन्द्रियकत्वे समाने नित्या1नित्य-साधर्म्यात् संशयसमः ॥ NySBh_5,1.14 अनित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् घटवद् इत्य् उक्ते हेतौ संशयेन प्रत्यवतिष्टते --- सति प्रयत्ना3नन्तरीयकत्वे अस्त्य् evà7स्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वम्, अस्ति च घटेना7नित्येन, अतो नित्या1नित्य-साधर्म्याद् अनिवृत्तिः संशय इति ॥ अस्यो7त्तरम् NyS_5,1.15 साधर्म्यात् संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्त-संशय-प्रसङ्गो नित्यत्वा1नभ्युपगमाच् च सामान्य्स्या7प्रतिषेधः ॥ NySBh_5,1.15 विशेषाद् वैधर्म्याद् अवधार्यमाणे ऽर्थे पुरुष इति, न स्थाणु-पुरुष-साधर्म्यात् संशयो ऽवकाशं लभते । एवं वैधर्म्याद् विशेषात् प्रयत्ना3नन्तरीयकत्वाद् अवधार्यमाणे शब्दस्या7नित्यत्वे नित्या7नित्य-साधर्म्यात् संशयो ऽवकाशं न लभते । यदि वै लभते, ततः स्थाणु-पुरुष-साधर्म्या1नुच्छेदाद् अत्यन्तं संशयः स्यात् । गृह्यमाणे च विशेषे नित्यं साधर्म्यं संशय-हेतुर् इति nà7भ्युपगम्यते । न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणु-पुरुष-साधर्म्यं संशय-हेतुर् भवति ॥ NyS_5,1.16 उभय-साधर्म्यात् प्रक्रिया-सिद्धेः प्रकरणसमः ॥ NySBh_5,1.16 उभयेन नित्येन cà7नित्येन च साधर्म्यात् पक्ष-प्रतिपक्षयोः प्रवृत्तिः प्रक्रिया । अनित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् घटवद् इत्य् एकः पक्षं प्रवर्त्तयति, द्वितीयश् च नित्य-साधर्म्यात् प्रतिपक्षं प्रवर्त्तयति --- नित्यः शब्दः श्रावणत्वाच् छब्दत्ववद् इति । एवं च सति प्रयत्ना3नन्तरीयकत्वाद् इति हेतुर् अनित्य-साधर्म्येण उच्यमानो न प्रकरणम् अतिवर्त्तते , प्रकरणा1नतिवृत्तेर् निर्णया1नतिवर्तनम् । समानं cai7तन् नित्य-साधर्म्येणो7च्यमाणे हेतौ । तद् इदं प्रकरणा1नतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः । समानं cai7तद् वैधर्म्ये ऽपि, उभय-वैधर्म्यात् प्रक्रिया-सिद्धेः प्रकरणसम इति ॥ NyS_5,1.17 प्रतिपक्षात् प्रकरण-सिद्धेः प्रतिषेधा1नुपपत्तिः प्रतिपक्षो7पपत्तेः ॥ NySBh_5,1.17 उभय-साधर्म्यात् प्रक्रिया-सिद्धं ब्रुवता प्रतिपक्षात् प्रक्रिया-सिद्धिर् उक्ता भवति । यद्य् उभय-साधर्म्यं, तत्र एकतरः प्रतिपक्ष इत्य् एवं सत्य् उपपन्नः प्रतिपक्षो भवति । प्रतिपक्षो1पपत्तेर् अनुपपन्नः प्रतिषेधः, यदि प्रतिपक्षो1पपत्तिः प्रतिषेधो no7पपद्यते, अथ प्रतिषेधो1पपत्तिः प्रतिपक्षो no7पपद्यते, प्रतिपक्षो1पपत्तिः प्रतिषेधो1पपत्तिश् ce7ति विप्रतिषिद्धम् इति । तत्त्वा7नवधारणाच् च प्रक्रिया-सिद्धिर् विपर्यये प्रकरणा7वसानात्, तत्त्वा1वधारणे ह्य् अवसितं प्रकरणं भवती7ति ॥ NyS_5,1.18 त्रैकाल्या1सिद्धेर् हेतोर् अहेतुसमः ॥ NySBh_5,1.18 हेतुः साधनम्, तत् साध्यात् पूर्वं पश्चात् सह वा भवेत् । यदि पूर्वं साधनम्, असति साध्ये कस्य साधनम् ? अथ पश्चाद्, असति साधने कस्ये7दं साध्यम् ? अथ युगपत् साध्य-सादने, द्वयोर् विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम् इति हेतुर् अहेतुना न विशिष्यते । अहेतुना साधर्म्यात् प्रयवस्थानम् अहेतुसमः ॥ NyS_5,1.19 न हेतुतः साध्य-सिद्धेस् त्रैकाल्या1सिद्धिः ॥ NySBh_5,1.19 न त्रैकाल्या1सिद्धिः । कस्मात् ? हेतुतः साध्य-सिद्धेः । निर्वर्तनीयस्य निर्वृत्तिर् विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते, सो ऽयं महान् प्रत्यक्ष-विषय उदाहरणम् इति । यत् तु खलू7क्तम् असति साध्ये कस्य साधनम् इति ? यत् तु निर्वत्यते यच् च विज्ञाप्यते तस्ये7ति ॥ NyS_5,1.20 प्रतिषेदा1नुपपत्तेश् च प्रतिषेद्धव्या7प्रतिषेधः ॥ NySBh_5,1.20 पूर्वं पश्चाद् युगपद् वा प्रतिषेध इति no7पपद्यते, प्रतिषेधा7नुपपत्तेः स्थापना-हेतुः सिद्ध इति ॥ NyS_5,1.21 अर्था3पत्तितः प्रतिपक्ष-सिद्धेर् अर्थापत्तिसमः ॥ NySBh_5,1.21 अनित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् घटवद् इति स्थापिते पक्षे अर्था3पत्त्या प्रतिपक्षं साधयतो ऽर्थापत्तिसमः । यदि प्रयत्ना3नन्तरीयकत्वाद् अनित्य-साधर्म्याद् अनित्यः शब्द इति, अर्थाद् आपद्यते नित्य-साधर्म्यान् नित्य इति, अस्ति cà7स्य नित्येन साधर्म्यम् अस्पर्शत्वम् इति ॥ अस्यो7त्तरम् NyS_5,1.22 अनुक्तस्या7र्था3पत्तेः पक्ष-हानेर् उपपत्तिर् अनुक्तत्वाद् अनैकानतिकत्वाच् cà7र्था3पत्तेः ॥ NySBh_5,1.22 अनुपपाद्य सामर्थ्यम् अनुक्तम् अर्थाद् आपद्यते इति ब्रुवतः पक्ष-हानेर् उपपत्तिर् अनुक्तत्वात्, अनित्य-पक्ष-सिद्धाव् अर्थाद् आपन्नं नित्य-पक्षस्य हानिर् इति । अनैकानतिकत्वाच् cà7र्था3पत्तेः । उभय-पक्ष-समा ce7यम् अर्थापत्तिः । यदि नित्य-साधर्म्याद् अस्पर्शत्वाद् आकाशवच् च नित्यः शब्दः, अर्थाद् आपन्न, अनित्य-साधर्म्यात् प्रयत्ना3नन्तरीयकत्वाद् अनित्य इति । न ce7यं विपर्यय-मात्राद् एकान्तेना7र्था3पत्तिः । न खलु वै घणस्य ग्राव्णः पतनम् इत्य् अर्थाद् आपद्यते --- द्रवाणाम् अपां पतना1भाव इति ॥ NyS_5,1.23 एक-धर्मो1पपत्तेर् अविशेषे सर्वा1विशेष-प्रसङ्गात् सद्-भावो1पपत्तेर् अविशेषसमः ॥ NySBh_5,1.23 एको धर्मः प्रयत्ना3नन्तरीयकत्वं शब्द-घटयोर् उपपद्यत इत्य् अविशेषे उभयोर् अनित्यत्वे, सर्वा1विशेषः प्रसज्यते । कथम् ? सद्-भावो1पपत्तेः । एको धर्मः सद्-भावः सर्वस्यो7पपद्यते, सद्-भावो1पपत्तेः सर्वा1विशेष-प्रसङ्गात् प्रत्यवस्थानम् अविशेषसमः ॥ NyS_5,1.24 क्वचित् तद्-धर्मो7पपत्तेः क्वचिच् cà7नुपपत्तेः प्रतिषेधा1भावः ॥ NySBh_5,1.24 यथा साध्य-दृष्टान्तयोर् एक-धर्मस्य प्रयत्ना3नन्तरीयकत्वस्यो7पपत्तेर् अनित्यत्वं धर्मा1न्तरम् अविशेषः, nai7वं सर्व-भावानां सद्-भावो7पपत्ति-निमित्तं धर्मा1न्तरम् अस्ति, येन अविशेषः स्यात् । अथ मतम् अनित्यत्वम् एव धर्मा1नतरं सद्-भावो1पपत्ति-निमित्तं भावानां सर्वत्र स्याद् इति, एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्-भावो1पपत्तेर् इति पक्षः प्राप्नोति । तत्र प्रतिज्ञा2र्थ-व्यतिरिक्तम् अन्यद् उदाहरणं nà7स्ति, अनुदाहरणश् च हेतुर् nà7stã7ति । प्रतिज्ञै2क-देशस्य co7दाहरणत्वम् अनुपपन्नम्, न हि साध्यम् उदाहरणं भवति । सतश् च नित्या7नित्य-भावाद् अनित्यत्वा1नुपपत्तिः । तस्मात् सद्-भावो1पपत्तेः सर्वा1विशेष-प्रसङ्ग इति निरभिधेयम् एतद् वाक्यम् इति । सर्व-भावानां सद्-भावो1पपत्तेर् अनित्यत्वम् इति ब्रुवता9नुज्ञातं शब्दस्या7नित्यत्वं, तत्रा7नुपपन्नः प्रतिषेध इति ॥ NyS_5,1.25 उभय-कारणो1पपत्तेर् उपपत्तिसमः ॥ NySBh_5,1.25 यद्य् अनित्यत्व-कारणम् उपपद्यते शब्दस्ये7त्य् अनित्यः शब्दो नित्यत्व-कारणम् अप्य् उपपद्यते ऽस्या7स्पर्शत्वम् इति नित्यत्वम् अप्य् उपपद्यते । उभयस्या7नित्यत्वस्य नित्यत्वस्य च कारणो1पपत्त्या प्रत्यवस्थानम् उपपत्तिसमः ॥ NyS_5,1.26 उपपत्ति-कारणा1भ्यनुज्ञानाद् अप्रतिषेधः ॥ NySBh_5,1.26 उभय-कारणो1पपत्तेर् इति ब्रुवता nà7नित्यत्व-कारणो7पपत्तेर् अनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते no7भय-कारणो1पपत्तिः स्यात् । उभय-कारणो1पपत्ति-वचनाद् अनित्यत्व-कारणो1पपत्तिर् अभ्यनुज्ञायते, अभ्यनुज्ञानाद् अनुपपन्नः प्रतिषेधः । व्याघातात् प्रतिषेध इति चेत्, समानो व्याघातः । एकस्य नित्यत्वा1नित्यत्व-प्रसङ्गं व्याहतं ब्रुवतो9क्तं प्रतिषेध इति चेत् ? स्व-पक्ष-पर-पक्षयोः समानो व्याघातः, स च nai7कतरस्य साधक इति ॥ NyS_5,1.27 निर्दिष्ट-कारणा1भावे ऽप्य् उपलम्भाद् उपलब्धिसमः ॥ NySBh_5,1.27 निर्दिष्टस्य प्रयत्ना3नन्तरीयकत्वस्या7नित्यत्व-कारणस्या7भावे ऽपि वायु-नोदनाद् वृक्ष-शाखा-भङ्ग-जस्य शब्दस्या7नित्यत्वम् उपलभ्यते । निर्दिष्टस्य साधनस्या7भावे ऽपि साध्य-धर्मो7पलब्ध्या प्रत्यवस्थानम् उपलब्धिसमः ॥ अस्यो7त्तरम् NyS_5,1.28 कारणा1न्तराद् अपि तद्-धर्मो1पपत्तेर् अप्रतिषेधः ॥ NySBh_5,1.28 प्रयत्ना3नन्तरीयकत्वाद् इति ब्रुवता कारणत उत्पत्तिर् अभिधीयते, न कार्यस्य कारण-नियमः । यदि च कारणा1न्तराद् अप्य् उत्पद्यमानस्य शब्दस्य तद् अनित्यत्वम् उपपद्यते, किम् अत्र प्रतिषिध्यत इति ॥ न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्या7नुपलब्धिः, कस्मात् ? आवरणा3द्य्-अनुपलब्धेः । यथा विद्यमानस्यो7दका3der arthasyà8varaõà3der अनुपलब्धिः nai7वं शब्दस्या7ग्रहण-कारणेना8वरना3दिना9नुपलब्धिः । गृह्येत cai7तद् अस्या7ग्रहण-कारणम् उदका3दिवत्, न गृह्यते । तस्माद् उदका3दि-विपरीतः शब्दो ऽनुपलभ्यमान इति । NyS_5,1.29 तद्-अनुपलब्धेर् अनुपलम्भाद् अभाव-सिद्धौ तद्-विपरीतो7पपत्तेर् अनुपलब्धिसमः ॥ NySBh_5,1.29 तेषाम् आवरणा3दीनाम् अनुपलब्धिर् no7पलभ्यते । अनुपलम्भान् nà7stã7त्य् अभावो ऽस्याः सिध्यति । अभाव-सिद्धौ हेत्व्-अभावात् तद्-विपरीतम् अस्तित्वम् आवरणा3दीनाम् अवधार्यते । तद्-विपरीतो1पपत्तेर् यत्-प्रतिज्ञातं "न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्या7नुपलब्धिर् इत्य्" एतन् न सिध्यति । सो ऽयं "हेतुर् आवरणा3द्य्-अनुपलब्धेर्" इत्य् आवरणा8दिषु cà8वरणा3द्य्-अनुपलब्धौ च समया1नुपलब्ध्या प्रत्यवस्थितो ऽनुपलब्धिसमो भवति ॥ अस्य उत्तरम् NyS_5,1.30 अनुपलम्भा3त्मकत्वाद् अनुपलब्धेर् अहेतुः ॥ NySBh_5,1.30 आवरणा3द्य्-अनुपलब्धिर् nà7स्ति, अनुपलम्भाद् इत्य् अहेतुः । कस्मात् ? अनुपलम्भा3त्मकत्वाद् अनुपलब्धेः । उपलम्भा1भाव-मात्रत्वाद् अनुपलब्धेः । यद् अस्ति तद् उपलब्धेर् विषयः, उपलब्ध्या तद् अस्ती7ति प्रतिज्ञायते । यन् nà7स्ति तद् अनुपलब्धेर् विषयः, अनुपलभ्यमानं nà7stã7ति प्रतिज्ञायते । सो ऽयम् आवरणा3द्य्-अनुपलभेः अनुपलम्भ उपलब्ध्य्-अभावे ऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति । अप्रतिषिद्धा cà8वरणा3द्य्-अनुपलब्धि हेतुत्वाय कल्पते । आवरणा3दीनि तु विद्यमानत्वाद् उपलब्धेर् विषयाः, तेषाम् उपलब्ध्या भवितव्यम् । यत् तानि no7पलभ्यन्ते, तद्-उपलब्धेः स्वविषय-प्रतिपादिकाया अभावाद् अनुपलम्भाद् अनुपलब्धेर् विषयो गम्यते --- न सन्त्य् आवरणा3दीनि शब्दस्या7ग्रहण-कारणानी7ति । अनुपलम्भात् त्व् अनुपलभिः सिध्यति, विषयः स तस्ये7ति ॥ NyS_5,1.31 ज्ञान-विकल्पानां च भावा1भाव-संवेदनाद् अध्यात्मम् ॥ NySBh_5,1.31 अहेतुर् इति वर्त्तते । शरीरे शरीरे ज्ञान-विकल्पानां भावा1भावौ संवेदनीयौ । अस्ति मे संशयज्ञानं nà7स्ति मे संशयज्ञानम् इति । एवं प्रत्यक्षा1नुमाना3गम-स्मृति-ज्ञानेषु । se9यम् आवरणा3द्य्-अनुपलब्धिर् उपलब्ध्य्-अभावः स्वसंवेद्यः --- nà7स्ति मे शब्दस्या8वरणा3द्य्-उपलब्धिर् इति no7पलब्ध्यन्ते शब्दस्या7ग्रहण-कारणान्य् आवरणा3दीनी7ति । तत्र यद् उक्तं तद्-अनुपलब्धेर् अनुपलम्भाद् अभाव-सिद्धिर् इति, एतन् no7पपद्यते ॥ NyS_5,1.32 साधर्म्यात् तुल्य-धर्मो7पपत्तेः सर्वा1नित्यत्व-प्रसङ्गाद् अनित्यसमः ॥ NySBh_5,1.32 साधर्म्यात् तुल्य-धर्मो7पपत्तेः सर्वा1नित्यत्व-प्रसङ्गाद् अनित्यसमः ॥5,1.32 अनित्येन घटेन साधर्म्याद् अनित्यः शब्द इति ब्रुवतो ऽस्ति घटेना7नित्येन सर्वभावानां साधर्म्यम् इति सर्वस्या7नित्यत्वम् अनिष्टं सम्पद्यते । सो ऽयम् अनित्यत्वेन प्रत्यवस्थानाद् अनित्यसम इति ॥ न्य्स्भ्_ अस्यो7त्तरम् NyS_5,1.33 साधर्म्याद् असिद्धेः प्रतिषेधा1सिद्धिः प्रतिषेध्य-साधर्म्यात् ॥ NySBh_5,1.33 प्रतिज्ञा4द्य्-अवयव-युक्तं वाक्यं पक्ष-निवर्तकं प्रतिपक्ष-लक्षणं प्रतिषेधः । तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञा4दि-योगः । तद् यद्य् अनित्य-साधर्म्याद् अनित्यत्वस्या7सिद्धिः, साधर्म्याद् असिद्धेः प्रतिषेधस्या7प्य् असिद्धिः, प्रतिषेध्येन साधर्म्याद् इति ॥ NyS_5,1.34 दृष्टान्ते च साध्य-साधन-भावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य co7भयथा-भावान् nà7विशेषः ॥ NySBh_5,1.34 दृष्टान्ते यः खलु धर्मः साध्य-साधन-भावेन प्रज्ञायते, स हेतुत्वेना7भिधीयते । स co7भयथा भवति, केनचित् समानः कुतश्चिद् विशिष्टः । सामान्यात् साधर्म्यं विशेषाच् च वैधर्म्यम् । एवं साधर्म्य-विशेषो हेतुः, nà7विशेषेण साधर्म्य-मात्रं वैधर्म्य-मात्रं वा । साधर्म्य-मात्रं वैधर्म्य-मात्रं cà8श्रित्य भवान् आह ---"साधर्म्यात् तुल्य-धर्मो1पपत्तेः सर्वा1नित्यत्व-प्रसङ्गाद् अनित्यसम" इति, एतद् अयुक्तम् इति । अविशेषसम-प्रतिषेधे च यद् उक्तं तद् अपि वेदितव्यम् ॥ NyS_5,1.35 नित्यम् अनित्य-भावाद् अनित्ये नित्यत्वो1पपत्तेर् नित्यसमः ॥ NySBh_5,1.35 अनित्यः शब्द इति प्रतिज्ञायते । तद् अनित्यत्वं किं शब्दे नित्यम् अथा7नित्यम् ? यदि तावत् सर्वदा भवति ? धर्मस्य सदा भावाद् धर्मिणो ऽपि सदा भाव इति नित्यः शब्द इति । अथ न सर्वदा भवति ? अनित्यत्वस्या7भावान् नित्यः शब्दः । एवं नित्यत्वेन प्रत्यवस्थानान् नित्यसमः ॥ अस्यो7त्तरम् NyS_5,1.36 प्रतिषेध्ये नित्यम् अनित्य-भावाद् अनित्ये ऽनित्यत्वो1पपत्तेः प्रतिषेधा1भावः ॥ NySBh_5,1.36 प्रतिषेध्ये शब्दे नित्यम् अनित्यत्वस्य भावाद् इत्य् उच्यमाने ऽनुज्ञातं शब्दस्या7नित्यत्वम्, अनित्यत्वो1पपत्तेश् च "nà7नित्यः शब्द" इति प्रतिषेधो no7पपद्यते । अथ nà7भ्युपगम्यते, नित्यम् अनित्यत्वस्य भावाद् इति हेतुर् न भवती7ति हेत्व्-अभावात् प्रतिषेधा1नुपपत्तिर् इति । उतपन्नस्य निरोधाद् अभावः शब्दस्या7नित्यत्वं, तत्र परिप्रश्ना1नुपपत्तिः । यो ऽयं परिपश्नः --- तद् अनित्यत्वं किं शब्दे सर्वदा भवति अथ ne7ति, अयम् अनुपपन्नः । कस्मात् ? उत्पन्नस्य यो निरोधाद् अभावः शब्दस्य तद् अनित्यत्वम् ; एवं च सत्य् अधिकरणा3धेय-विभागो व्याघातान् nà7stã7ति । नित्या1नित्यत्व-विरोधाच् च । नित्यत्वम् अनित्यत्वं च एकस्य धर्मिणो धर्माव् इति विरुध्येते, न सम्भवतः । तत्र यद् उक्तं --- नित्यम् अनित्यत्वस्य भावान् नित्य एव, तद् अवर्तमाना1र्थम् उक्तम् इति ॥ NyS_5,1.37 प्रयत्न-कार्या1नेकत्वात् कार्यसमः ॥ NySBh_5,1.37 प्रयत्ना3नन्तरीयकत्वाद् अनित्यः शब्द इति । यस्य प्रयत्ना1नन्तरम् आत्म-लाभः तत् खल्व् अभूत्वा भवति, यथा घटा3दि-कार्यम् ; अनित्यम् इति च भूत्वा न भवती7त्य् एतद् विज्ञायते । एवम् अवस्थिते प्रयत्न-कार्या1नेकत्वाद् इति प्रतिषेध उच्यते । प्रयत्ना1नन्तरम् आत्म-लाभश् च दृष्टो घटा3दीनाम्, व्यवधाना1पोहाच् cà7भिव्यक्तिर् व्यवहितानाम् । तत् किं प्रयत्ना1नन्तरम् आत्म-लाभः शब्दस्या7हो ऽभिव्यक्तिर् इति विशेषो nà7स्ति । कार्या1विशेषेण प्रत्यवस्थानं कार्यसमः ॥ अस्यो7त्तरम् NyS_5,1.38 कार्या1न्यत्वे प्रयत्ना1हेतुत्वम् अनुपलब्धि-कारणो1पपत्तेः ॥ NySBh_5,1.38 सति कार्या1न्यत्वे अनुपलब्धि-कारणो1पपत्तेः प्रयत्नस्या7हेतुत्वं शब्दस्या7भिव्यक्तौ । यत्र प्रयत्ना1नन्तरम् अभिव्यक्तिस् तत्रा7नुपलब्धि-कारणं व्यवधानम् उपपद्यते, व्यवधाना1पोहाच् च प्रयत्ना1नन्तर-भाविनो ऽर्थस्यो7पलब्धिलक्षणा9भिव्यक्तिर् भवती7ति, न तु शब्दस्या7नुपलब्धि-कारणं किंचिद् उपपद्यते, यस्य प्रयत्ना1नन्तरम् अपोहाच् छब्दस्यो7पलभि-लक्षणा9भिव्यक्तिर् भवती7ति, तस्माद् उत्पद्यते शब्दो nà7भिव्यज्यते इति ॥ हेतोश् चेद् अनैकान्तिकत्वम् उपपद्यते अनैकातिकत्वाद् असाधकः स्याद् इति । यदि cà7नैकान्तिकत्वाद् असाधकत्वम् --- NyS_5,1.39 प्रतिषेधे ऽपि समानो दोषः ॥ NySBh_5,1.39 प्रतिषेधो ऽप्य् अनैकान्तिकः, किंचित् प्रतिषेधति किंचिन् ne7ति अनैकान्तिकत्वाद् असाधक इति । अथ वा शब्दस्या7नित्यत्व-पक्षे प्रयत्ना1नन्तरम् उत्पादो nà7भिव्यक्तिर् इति विशेष-हेत्व्-अभावः, नित्यत्व-पक्षे ऽपि प्रयत्ना1नन्तरम् अभिव्यक्तिर् no7त्पाद इति विशेष-हेत्व्-अभावः । सो ऽयम् उभय-पक्ष-समो विशेष-हेत्व्-अभाव इत्य् उभयम् अप्य् अनैकातिकम् इति ॥ NyS_5,1.40 सर्वत्रै7वम् ॥ NySBh_5,1.40 सर्वेषु साधर्म्य-प्रभृतिषु प्रतिषेध-हेतुषु यत्र यत्रा7विशेषो दृश्यते तत्रो7भयोः पक्षयोः समः प्रसज्यत इति ॥ NyS_5,1.41 प्रतिषेध-विप्रतिषेधे प्रतिषेध-दोषवद् दोषः ॥ NySBh_5,1.41 यो ऽयं प्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वम् आपद्यते सो ऽयं प्रतिषेधस्य विप्रतिषेधे ऽपि समानः । तत्रा7नित्यः शब्दः प्रयत्ना3नन्तरीयकत्वाद् इति साधन-वादिनः स्थापना प्रथमः पक्षः । "प्रयत्न-कार्या1नेकत्वात् कार्यसम" इति दूषण-वादिनः प्रतिषेध-हेतुना द्वितीयः पक्षः । स च प्रतिषेध इत्य् उच्यते । तस्या7स्य प्रतिषेधे ऽपि समानो दोष इति तृतीयः पक्षः विप्रतिषेध उच्यते । तस्मिन् प्रतिषेध-विप्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वं चतुर्थः पक्षः ॥ NyS_5,1.42 प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेध-विप्रतिषेधे समानो दोष-प्रसङ्गो मता1नुज्ञा ॥ NySBh_5,1.42 प्रतिषेधं द्वितीयं पक्षं सदोषम् अभ्युपेत्य तद्-उद्धारम् अकृत्वा9नुज्ञाय प्रतिषेध-विप्रतिषेधे तृतीय-पक्षे समानम् अनैकान्तिकत्वम् इति समानं दूषणं प्रसञ्जयतो दूषण-वादिनो मता1नुज्ञा प्रसज्यत इति पञ्चमः पक्षः ॥ NyS_5,1.43 स्व-पक्ष-लक्षणा1पेक्षो2पपत्त्य्-उपसंहारे हेतु-निर्देशे पर-पक्ष-दोषा1भ्युपगमात् समानो दोषः ॥ NySBh_5,1.43 स्थापना-पक्षे प्रयत्न-कार्या1नेकत्वाद् इति दोषः स्थापना-हेतु-वादिनः स्व-पक्ष-लक्षणो भवति । कस्मात् ? स्व-पक्ष-समुत्थत्वात् । सो ऽयं स्व-पक्ष-लक्षणं दोषम् अपेक्षमाणो ऽनुद्धृत्या7नुज्ञाय प्रतिषेधे ऽपि समानो दोष इत्य् उपपद्यमानं दोषं पर-पक्षे उपसंहरति । इत्थं cà7नैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति । तत्र स्व-पक्ष-लक्षणा1पेक्षयो9पपद्यमान-दोषो1पसंहारे हेतु-निर्देशे च सत्य् अनेन पर-पक्ष-दोषो ऽभ्युपगतो भवति । कथं कृत्वा ? यः परेण प्रयत्न-कार्या1नेकत्वाद्-इत्य्-आदिना9नैकान्तिक-दोष उक्तः, तम् अनुद्धृत्य प्रतिषेधे ऽपि समानो दोष इत्य् आह । एवं स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतः पर-पक्षा1भ्युपगमात् समानो दोषो भवति । यथा परस्य प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेध-विप्रतिषेधे ऽपि समानो दोषप्रसङ्गो मता1नुज्ञा प्रसज्यत इति, तथा9syà7पि स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतो मता1नुज्ञा प्रसज्यत इति । स खल्व् अयं षष्टः पक्षः । तत्र खलु स्थापना-हेतु-वादिनः प्रथम-तृतीय-पञ्चम-पक्षाः, प्रतिषेध-हेतु-वादिनः द्वितीय-चतुर्थ-षष्ट-पक्षाः तेषां साध्व्-असाधुतायां मीमांस्यमानायां चतुर्थ-षष्टयोर् अर्था1विशेषात् पुनर्-उक्त-दोष-प्रसङ्गः । चतुर्थ-पक्षे समान-दोषत्वं परस्यो7च्यते ---"प्रतिषेध-विप्रतिषेधे प्रतिषेध-दोषवद् दोष" इति । षष्टे ऽपि "पर-पक्ष-दोषा1भ्युपगमात् समानो दोष" इति समान-दोषत्वम् evo7च्यते, nà7र्थ-विशेषः कश्चिद् अस्ति । समानस् तृटीय-पञ्चमयोः पुनर्-उक्त-दोष-प्रसङ्गः, तृटीय-पक्षे ऽपि "प्रतिषेधे ऽपि समानो दोष" इति समानत्वम् अभ्युपगम्यते । पञ्चम-पक्षे ऽपि "प्रतिषेध-विप्रतिषेधे समानो दोष-प्रसङ्गो"+अभ्युपगम्यते, nà7र्थ-विशेषः कश्चिद् उच्यत इति । तत्र पञ्चम-षष्ट-पक्षयोर् अर्था1विशेषात् पुनर्-उक्त-दोष-प्रसङ्गः, तृतीय-चतुर्थयोर् मता1नुज्ञा, प्रथम-द्वितीययोर् विशेष-हेत्व्-अभाव इति षट्पक्ष्याम् उभयोर् असिद्धिः । कदा षट्पक्षी ? यदा "प्रतिषेधे ऽपि समानो दोष" इत्य् एवं प्रवर्त्तते । तदो9भयोः पक्षयोर् असिद्धिः । यदा तु "कार्या1न्यत्वे प्रयत्ना1हेतुत्वम् अनुपलब्धि-कारणो1पपत्तेर्" इत्य् अनेन तृटीय-पक्षो यज्यते, तदा विशेष-हेतु-वचनात् "प्रयत्ना1नन्तरम् आत्म-लाभः शब्दस्य, nà7भिव्यक्तिर्" इति सिद्धः प्रथम-पक्षो न षट्पक्षी प्रवर्तत इति ॥