Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,2 Input by members of the Sansknet Project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries are not marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ // प्रथमाध्याये द्वितीयाह्निकम् ॥ ॥ कथालक्षणप्रकरणम् ॥ ______________________________________________________________________ // परिशुद्धिः ॥ एवं प्रथमाह्निके साङ्गोपाङ्गो न्यायस्तावल्लक्षितः । स च परार्थो ऽपि पृच्छोपक्रमप्रतियोगिन्येकवक्तृके विचारे विविच्य प्रवर्त्तनीयः । तत्र च सिद्धिपरत्वम् । न्यायस्य दूषणोपक्रमप्रतियोगिनी तु नानाप्रवक्तृके कथानाम्नि क्रियाव्यतिहारे प्रवर्त्यं विवेचनीयः । तत्र चोपालम्भपरत्वं तस्य । एवं च प्रवर्तनीयविवेचनीयसिद्धिपरसाङ्गन्यायलक्षणं प्रथमाह्निकार्थः । द्वितीयाह्निकार्थस्तु प्रवर्तनविवेचन उपालम्भपरपदार्थलक्षणमिति युक्त इदानीं तस्यारम्भः । तत्रापि प्रवर्त्यविवेचनीयद्वारेण प्रवृत्तिप्रकारत्वाच्च कथायाः प्रथमं कथाप्रकरणमारभ्यते । यद्यपि च कथा साक्षात् नोद्दिष्टा, तथाप्यसंगतिभिता bhëyakÃra÷ तदुपसंग्रहेणैव वादादीन् विभजते । अन्यथा हि वादादिलक्षणस्य पूर्वापरप्रकरणाप्रवेशात् आह्निकाप्रवेशे शास्त्रबहिर्भावप्रसङ्गः । अथ सूत्रकृतैव कथा कथं साक्षात् नोद्दिष्ट, विवक्षितफले एकानेकत्वानुरोधेन सामान्यविशेषयोर्यथायथमुद्देशात्? तद् यथा चतुर्षु प्रमैव विवक्षितं फलमिति प्रमाणत्वेन, सैव द्वादशविषयिणी विवक्षितेति प्रमेयत्वेन, हानमेव विवक्षितमिति सुखं दुःखत्वेन । इह तु तत्त्वनिर्णयः, जल्पे स्वशक्तिपराशक्तिख्यापनम्, वितण्डायां पराशक्तिमात्रप्रख्यापनं च फलानि विवक्षितानि । तानि च न कथामात्रसाध्यानीति विशेषत एवोद्देशः । तत्र यौगिकं कथाशब्दमुपादायानवसरदुस्थतया bhëyam आक्षिप्य वार्त्तिकेन समाधत्ते---तदयुक्तमित्यादिना । नायं कथाशब्दो योगमात्रानुरोधी, अपि तु सत्येव तस्मिन् rƬhiniyata इति । अनवसरदोषं परिहरन्नाह---अपि त्विति । ननु पूर्वपक्षोत्तरपक्षबलाबलनिरूपणं विचारः, स च न कथाया आश्रयः किं तु विषय इत्यत आह---विचारविषयेति । प्रौढगौडनैयायिकमते चतस्रः कथाः । स प्रतिपक्षस्थापनाहीनो वितण्डा । इत्यत्र जल्पवद् वादस्यापि परामर्शात् । पुरुषाभिप्रायानुरोधेन चतुर्थोदाहरणस्याप्युपपत्तेरिति सानातनिः । एक एवायं कथामार्ग इति बाह्याः । ते द्वे अपि तिस्र एवेति नियमयता निराकृते । तत्त्वबुभुत्सुकथा च वितण्डा चेति व्याहतम् । न हि प्रथमसाधननिवृत्तावेव तत्त्वनिर्णयः, निःसाधनस्य तस्यानुपपत्तेः । नापि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य साधनत्वावस्थितिः, शङ्कितप्रतिपक्षत्वात् । यदि तु प्रतिपक्षसाधनमनिरूप्यैव विजिगीषुवितण्डावत् तावतैव वादिनौ कृतिनौ, न तर्हि तत्त्वबुभूत्सू । एवं च यदि विजिगीषुः, कथमप्रतिभाद्यनुद्भावनम् । न च विजयतत्त्वनिर्णयाभ्यां फलान्तरमवशिष्यते कथायाः, यदर्थं वादवितण्डा । अनुत्पन्नस्य हि तत्त्वनिर्णयस्योत्पादनम्, उत्पन्नस्य पालनम्, पालितस्य च विनियोगः । स च स्वयमभ्यासः, कारुणिकतया परव्युत्पादनम् । एतच्च सर्वं कथात्रयपर्यवसितम्, नाप्येककथानिर्वाह्यमिति ॥ नन्वेतावतापि न सामान्यलक्षणं विभावितमित्यत आह---तथा चेति । नानाप्रवक्तृका मिथः कर्मतया युद्धवदालिङ्गनवच्च । एतेन वाक्यसंदृब्धिर्महावाक्यमुक्तं स्यात्, मिथः कर्मतया साकाङ्क्षत्वात्, विजयाद्यनेकप्रयोजनवत्त्वाच्चेति । वक्त्रोश्च प्रशब्देन प्रकर्षो दर्शितः । स च कथारूपमहावाक्यनिर्वाहकत्वम् । तथा च स्वस्थः सर्वञ्जनप्रत्ययानपलापी मतमात्रावलम्बी अवहितो ऽकलहकारश्चेति कथाधिकारिणो दर्शिताः । विपर्ययेण हेया इति । वसतीति निरुक्तिभङ्गभयादाह---अर्थाभिधानेति वादेति । अनधिकारिणो हातुमिति भावः । ते ऽपि प्रकृतोक्तिको ऽविप्रलम्भको यथाकालस्फूर्तिकः अनाक्षेपको युक्तिसिद्धसंप्रत्ययी चेति पञ्च वादे उपादेयाः विपर्ययेण हेयाः । एवं भूताश्च विष्यादय एव प्रायेणेति त एवोक्ताः । एवं च सति हेयान् विहाय यो यथाभूतः स तथाभूतेन वक्तुमर्हति । तथा सति कथा महावाक्यसिद्धौ फलसिद्धेः । न हि युयुत्सुरिरंसू प्रतिपद्य चिरं असिद्धं संभूय समीहितं साधयतः । यथोद्देशमिति । तत्त्वप्रतिपत्तिहेतुत्वाद् वादस्यादावुद्देशः ॥ वार्त्तिकमुपवेशयितुं पीठमारचयति---तदनवसायादिति । एवमिति । अतिदेशार्थमाह---न विचारमिति । श्रुतिव्यवच्छेद्यतया वितण्डां तावद् व्यवच्छिनत्तियद्यपीति । तात्पर्यव्यवच्छेद्यतया इदानीं जल्पं व्यवच्छिनत्ति---यद्यपि चेति । प्रमाणमूलैः प्रमाणमूलाभिमतैर्नियमेनेति शेषः । नाभिप्रायनियमः श्रूयत इत्यत आह---यथा चैतदिति । साधने च तर्कस्य प्रमाणापेक्षा, उपालम्भे तु केवलो ऽपि समर्थः, प्रतितर्कप्रतिहतस्यासाधनत्वात् । आगामिनं भावसाधनत्वस्वीकारमिव दृष्ट्वा प्राह---उभयथेति । तद्गताक्षेपस्तु उद्देश एव प्रमाणतर्कशब्दस्य साधनोपालम्भशब्दवत् स्ववाचकलक्षणया वा, शब्दावान्तरव्यापारतया वा शब्दप्रतिपादिततया वा समर्थितप्रायः । ततः सिद्धवदाह---यद त्विति । अपराधप्रतिपादनं ह्युपालम्भः । न च अचेतनो ऽपराध्यति, नापि प्रतिपाद्यते, किं पुरुषः । तदिदमुक्तम्---पुरुषधर्मोपालम्भेति । कर्मकरणयोर्हि प्रधानव्यापारः, फलमेकमेव । तद्द्वारा च विषयः । प्रकृते कर्मकरणयोरपि कर्मैव । इयांस्तु विशेषः, यत् कर्मत्वदशायां शब्दादेरनित्यत्वं धर्मो कर्मकरणयोरपि कर्मैव । इयांस्तु विशेषः, यत् कर्मत्वदशायां शब्दादेरनित्यत्वं धर्मो जिज्ञासिततया, विषयत्वदशायां तु वस्तुतयेत्याशयवान् यथाश्रुतवार्त्तिकानुरोधेन व्याचष्टे---धर्मीति । अन्यथा तु विषयः शक्तिविषयः शक्यं कार्यमिति यावदित्येवमपि सुगममेतत् । अत्र हि जल्पे nigrahasthÃnaviniyogÃdityÃdibhëye न हिंस्यात् सर्वभूतानि । इतिवद् वादे सर्वनिग्रहस्थानप्रतिषेधे अग्नीषोमीयं पशुमालभेत इतिवत् सिद्धान्ताविरुद्ध इत्यादिविशेषविधिरित्यर्थः । स्फुटः प्रतीयते । वार्तिककारस्तु रागतः सर्वपञ्चनखभक्षणप्राप्तिवत् उपालम्भग्रहणात् सर्वनिग्रहस्थानप्राप्तौ पञ्च पञ्चनखा भक्ष्याः इतिवत् परिसंख्यानार्थमुत्तरपदारम्भ इति व्याख्यातवान् । तदेतदतिकुशलतया मिथः अविरोधयन्नाह---जल्प इति । तथापि नियमार्थे इत्यसंगतम् । पाक्षिकव्यवच्छेदफलो हि नियमः । न चात्राप्रतिभादि पाक्षिकम्, उपालम्भपदेन निराशङ्कमेव प्रतिपादितत्वात् इत्यत आह---नियमः परिसंख्येति । अयमर्थः, यद्यपि विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति कीर्त्यते ॥ इति भेदो दर्शितः, तथाप्यल्पीयानयमिति मन्यमानेन परिसंख्यायामपि नियमपदं प्रयुज्यते, इतरव्यवच्छेदलक्षणस्य फलस्याविशिष्टत्वादिति । इह वादे चतुर्धा निग्रहस्थानगतिः । किञ्चिदसंभावनीयमेव यथा, हानिः सन्न्यासो निरर्थकमर्थान्तरमविज्ञातार्थमपार्थकमिति षट्कम् । किञ्चित् संभवदप्यनुद्भाव्यमेव यथा, प्रतिज्ञान्तरं हेत्वन्तरमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमिति सप्तकम् । किञ्चित् तूद्भाव्यमात्रं यथा, विरोधो ऽप्राप्तकालं न्यूनमधिकं punaruktamayathÃnubhëaïamapasiddhÃnta इति सप्तकम् । किञ्चिच्च कथावसानिकं यथा, हेत्वाभासो निरनुयोज्यानुयोगश्चेति द्वयमिति । तत्र हान्यादीनामशक्तिसंगुहनप्रकारत्वात्, तत्त्वबुभुत्सुतया च वादे तदभावात् तेषामसंभवः । संभवतामनुद्भावने हेतुमाह---न खल्विति । कथामपर्यवसाययतामप्युद्भावने हेतुमाह---अधिकं त्विति । तत्त्वप्रतिपत्तेः साक्षाद् व्याघातो विपरीतप्रतिपत्तिर्यथा, हेत्वाभासानुद्भावने निरनुयोज्यानुयोगानुद्भावने च पारम्पर्यव्याघातो व्यासङ्गादीना तत्सामग्रीप्रतिरोधः । तत्राधिकानुद्भावने प्रथमो यदि न स्यात्, तथापि द्वितीयः स्यादेव । तथा हि, विरोधे योग्यताविरहः । अप्राप्तकाले आकाङ्क्षाविरहः । न्यूने आकाङ्क्षितासमभिव्याहारः । स चानासक्तिविशेषः । अधिके अनाकाङ्क्षितसमभिव्याहारः । पुनरुक्ते ऽप्येवम् । सो ऽप्याकाङ्क्षाविरहविशेषः । ayathÃnubhëaïe उक्ताप्रतिसन्धानम् । अपसिद्धान्ते संमुखप्रमाणबाधाक्रान्तिरिति आकाङ्क्षायोग्यतासत्तिमत्तया प्रतिसंहितं प्रमाणान्तराप्रतिहतं च वाक्यं तत्त्वप्रतिपत्तेरङ्गम्, नान्यथा । तस्मादेतदर्थमिदमुद्भाव्यमिति ॥ तदेतत् सर्वमभिप्रायं नियमयतः सूत्रकारस्य संमतं सूत्रादेव च लभ्यते । वार्त्तिककृता तु न्यूनादिचतुष्टयमुदाहरणार्थं दर्शितम्, न तु नियमः कृत इति व्याजेन दर्शयति---तथा चेति । ननु व्यतिसङ्गो व्यतिहारः । स च साधनोपलम्भवानित्येतावतैवोक्ते गम्यते । ततः प्रमाणतर्कग्रहणमतिरिच्यत इत्यत आह---पूर्वस्मिन्निति । तथाप्यस्मिन् पक्षे किमस्य प्रयोजनमित्यत आह---साधनोपालम्भविशेषणाय चेति । अनुविधेयस्थेयसभ्यपुरुषवती जनता सभेत्युच्यते । तत्रानुविधेयस्य यथाशक्ति यथानियमं संमानासंमानव्यञ्जकं कर्म । नैतद् वादे । तत्र हि तत्त्वबुभुत्सुतया स्वयमवातत्त्वज्ञः तत्त्वज्ञानिनमुपासीत । स्थेयानां तु वादस्थानकथाविशेषव्यवस्थापनं पूर्वोत्तरवादस्थापनं विवदमानयोर्गुणदोषावधारणं भग्नप्रतिवादिप्रबोधनं लोके निष्पन्नकथाफलप्रतिपादनं च कर्माणि । एतदर्थं च तत्र प्राश्निकोपयोगो यद् वादिनौ कारणग्रहेण एवं कर्तुमशक्तौ । न चैवं वादे । तत्र तयोरेव वीतरागतया शक्तत्वादित्याशयवानाह---न वादे प्राश्निकानामिति । तत् किं परिवर्जनमेव तत्र तेषाम्? नेत्याह---दैवागतानां त्विति । सवादेनप्रामादिककथाभासशङ्कामपनेतुं नतूक्तकर्माणि कारयितुमिति भावः ॥1 ॥ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥1 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ उभयसाधनवत्त्वसाधर्म्याद् वादानन्तरं जल्पोद्देशसिद्धिः । तत्सिद्धौ सत्यां संगतिम् आह---उद्देशेति । ननु जल्पस्योभयसाधनवत्त्वासंभवान्न वितण्डाव्यवच्छेदः । तथा हि यदि पूर्वसाधनं दूषितम्, निगृहीतस्तर्हि वादी, जितं द्वितीयेन । निवृत्ता कथा । न दूषितं चेत्---उत्तराभासवचनेन चावचनेन च निगृहीतस्तर्हि द्वितीयो, जितं प्रथमेन, निवृत्ता कथेति नास्ति द्वितीयसाधनावसर इति । नैतदेवम् । यथा हि वादे स्वसाधनस्थितौ परसाधननिवृत्तौ च तत्त्वनिर्णयो न विपर्यये, तथा जल्पे ऽपि स्वसाधनस्थितौ परसाधननिवृत्तौ च विजयो विपर्यये भङ्गः । उभयस्थितिनिवृत्त्योः परिषदेव विजयते । तदयं जल्प्रपवृत्तिक्रमः वादिनि साधनमात्रं प्रयुज्य संक्षेपतो विस्तरतो वा आभासान् उद्धृत्य विरते सति उच्यमानग्राह्यनिग्रहाप्राप्तौ आभासबहिरुक्तग्राह्यनिग्रहालाभे तद्वचनार्थमवगम्यानूद्य दूषयित्वा प्रतिवादीस्वपक्षे स्थापनां प्रयुञ्जीत । अप्रयुञ्जानस्तु दूषितपरपक्षो ऽपि नविजयी । श्लाध्यस्तु स्यादात्मानमरक्षन् परघातीव वीरः । तस्मिन्नप्येवं विरते सति अनुक्तोच्यमानग्राह्यनिग्रहालाभे तद्ववचनमवगम्यानूद्य दूषणाङ्गं प्रति दूष्याभासबहिरुक्तग्राह्यनिग्रहालाभेद प्रथमवादी स्थापनांशं दूषयेत् । अदूषयंसतु रक्षितस्वपक्षो ऽपि न विजयी । श्लाध्यस्तु स्यात् वञ्चितपरप्रहार इव तमप्रहरमाणः । अनुक्तोच्यमानग्राह्याभासबहिरुक्तग्राह्यनिग्रहलाभे तु तावतैव कथाविरतिर्न साधनविचारावकार्शः । शरसन्धानसमय एव यो मूर्च्छितः तद्वाणवारणतत्प्रहरणानुष्ठानवद् विफलत्वात् । तत्रानुक्तग्राह्यमप्रतिभादि । उच्यमानग्राह्यमप्राप्तकालादि । आभासबहिरुक्तग्राह्यं प्रतिज्ञाविरोधादि । एष्वसत्सु आभासचिन्ता । ततः पुनः प्रतिदूषणोक्तौ आभासबहिःप्रतिज्ञाहान्यादि । एतच्च पञ्चमे प्रपञ्चनीयमिति ॥ यद्यपि निग्रहस्थानपदेनाविशेषात् सर्वप्राप्तौ सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति पदद्वयातिदेशो मन्दः, तथापि गोर्बलीवर्दन्यायेनापि yathÃÓrutabhëyopapattau कृतं तद्भाङ्गेनेति मन्यमानो bhëyaæ वार्त्तिकेन समञ्जसयन्नाह---उक्तमात्रमित्यादि । यद्यप्यपराधसंगूहनार्थं प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञासंन्यासहेत्वन्तरार्थान्तरनिरर्थकाविज्ञातार्थविक्षेपापसिद्धान्तानामुपादानं संभवति, तथापि न सर्वनिग्रहोपादानसंभवः । अपि च प्रमादस्खलिते ऽपि छलादिभिरेव प्रत्यवस्थातुमुचितम्, निग्रहस्थानापेक्षया तेषामनुद्भटापराधत्वात् । तस्मादुद्भाव्यतयैवामीषां सर्वेषामवतारः । तथा च नायुक्तत्वमित्यभिप्रायवानाह---तत् किमिति । साधुसाधनोपादाने च वादिना कृत इत्युपलक्षणम् । परेण साधुसाधनोपादाने च कृत इत्यपि द्रष्टव्यम् । ननु bhëyaæ दूषयित्वा किमधिकममिहितम्? तेनापि तत्त्वरक्षणार्थत्वप्रतिपादनादित्यत आह---तदनेन प्रकारेणेति । प्रकारे bhëyam असंगतम्, न तु प्रयोजने । ततस्तदप्येवमेव नेयमिति । छलादिव्युत्पादनं प्रयोज्यतयेति शेषः ॥2 ॥ स प्रतिपक्षस्थापनाहीनो वितण्डा ॥3 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ ननु वितण्डायाः प्रतिपक्षस्थापनाहीनत्वमसंगतम्, एकसाधनतायां पुरुषशक्तेरप्यनिरूपणात् । तथात्वे वा कृतं जल्पेन प्रयासबहुलेन, अन्ततः सत्प्रतिपक्षतयापि द्वितीयसाधनप्रवेशात् । नैतदेवम्, पुरुषशक्तिनिरूपणाविशेषे ऽपि जल्पे प्रत्यवेक्षापराघातोभयगोचरशक्तिनिरूपणात्, कृतविद्यक्षत्रियद्वययुद्धवत् । वितण्डायां तु दशरथदशाननतनयतमसिवमीयुद्धवत्, काकोलूकयुद्धवद् वा । एकस्य स्वप्रत्यवेक्षाशक्तिरपरस्य पराघातनैपुणं निरूप्यते । कथमयं विशेष इति चेत्? वादिनोरभिप्रायवशादनुविधेयस्थेयानुरोधात् वेति न किञ्चिदेतत् द्वितीयसाधनप्रवेशसतु दूषणतया न प्रतिषिध्यते । अपि तु स्थापनात्वेन । न चायं नियमः, असिद्धत्वादुद्भावनेनापि कथापर्यवसानादिति, समाख्यानिर्वचनसामर्थ्यात् एव गम्यत इति । न चैवमस्त्विति वाच्यम्, जल्पे ऽपि परपक्षाघातस्य गतत्वेनातिव्यापकत्वात् । मात्रग्रहणात् तु तन्निवृत्तिरिति चेत्---न, तेन साधनानिवृत्तेः । तत्र साधनोपालम्भसमुदाये दूषणमात्रं वितण्डेत्येवमप्युपपत्तेरिति ॥3 ॥ ॥ इति कथालक्षणप्रकरणम् ॥ ॥ हेत्वाभासलक्षणप्रकरणम् ॥ ______________________________________________________________________ // परिशुद्धि ॥ एवं कथाप्रकरणं समर्थिमतम् । तस्याश्च शरीरं साधनं दूषणं च । तत्र साधनवादिना प्रथमतस्तदाभासपरिहारे दूषणवादिनापि सदुत्तरपरिग्रहे यत्नवता भवितव्यम् । सदुत्तरालाभे हि असदुत्तरावतार इति शिक्षार्थं हेत्वाभासाः प्रथमं छलादिभ्य उद्दिष्टा इति सैव संगतिरिहापीत्याह---उद्देशेति । अत्र त्रिषोडश्यां व्यापकाव्यापकभेदेन या द्विषोडशी सा असिद्धविशेषणासिद्धविशेष्या समर्थविशेषणा समर्थविशेष्यसन्दिग्धविशेषणसन्दिग्धविशेष्यभेदेन विवक्षिता द्वानवतं शतं भवतीति । सैवासिद्धिसन्देहयोर्वादिप्रतिवादिसंबन्धादष्टाविंशतं शतं भवेत् । सैवान्यतरासिद्ध्या व्यधिकरणसमर्थसन्दिग्धविशेषणविशेष्यभेदात् द्वावनतं शतमपरं स्यात् । सैवोमयान्यतराश्रयासिद्धविशेषणविशेष्यसंबन्धादपरमष्टाविंशतं शतं भवेत् । सैवाश्रयासिद्धविशेषणाव्यधिकरणासमर्थसन्दिग्धविशेषणविशेष्यसंबन्धादपरं द्वानवतं शतम् । सैव सन्दिग्धव्यधिकरणासमर्थसन्दिग्धविशेषणविशेष्यसंबन्धादपरं द्वानवतं शतम् । इयमेवाश्रयासिद्धिप्रक्षेपेणापरं द्वानवतं शतम् । सैव सन्दिग्धतां परित्यज्यान्यथासिद्धिमुपादायापरं द्वानवतं शतम् । इयमेवाश्रयासिद्धिप्रक्षेपेणापरं द्वानवतं शन्तम् । सैवान्यथासिद्धिं विहाय विरुद्धतामुपादायापरं द्वानवतं शतम् । अत्रैव पुनराश्रयासिद्धिं प्रक्षिप्यापरं द्वानवतं शतम् इति । सो ऽयमसिद्धविरुद्धानैकान्तिकानां प्रपञ्चः । प्रकरणसमं प्रपञ्चयितुं वस्तुगतिं तावदाहेत्याह---तन्नेति । अन्तत इति । अगृह्यमाणविशेषदशायामित्यर्थः । कालात्ययापदिष्टस्तूद्देश एव प्रपञ्चितः इति ॥ अत्र चातीतकालो मन्दतमप्रयोगः, कालाभावात् । यस्य ह्यवसरो नास्ति, तस्यार्थक्रिया प्रति विचारतः सत्त्वं नास्तीति । मन्दतरप्रयोगस्त्वसिद्धः, सति स्वकाले स्वयमेवाभावात् । यस्तु स्वयमेव नास्ति, तस्य देशकालावस्थाविरोधसामर्थानां नावकाशः । मन्दप्रयोगस्तु सत्प्रतिपक्षः, सतोः कालदेशवत्त्वयोरवस्थाभावात् । अवस्थाभावे ऽविरोधसामर्थ्ययोरनवकाशात् । सावकाशप्रयोगस्तु विरुद्धः, कालदेशावस्थासु सतीषु विरोधात् । यस्त्वेवं तस्य कुतः सामर्थ्यम्? प्रायःप्रयोगस्तु सव्यभिचारः, कालदेशावस्थाविरोधेषु सत्सु सामर्थ्यमात्राभावादित्यनेन हेतुना सव्यभिचारादिक्रमोद्देशः । यद् वा सुग्रहः सव्यभिचारः, विच्छेदमात्रसिद्धौ तत्सिद्धेः, उपदर्शितविपरीतग्रहणे तत्सिद्धिः । यत्नग्राह्यो विरेद्धः । अतियत्नग्राह्यः प्रकरणसमः, तदितरसमस्तरूपसम्पन्नमन्यदपनीय तत्सिद्धेः । दुर्ग्रहो ऽसिद्धः, असिद्धाश्रयो ऽपि कश्चित् हेतुरिति परमतनिराकरणावष्टम्भेन तत्सिद्धेः । दुर्ग्रहतरः कालात्ययापदिष्टः, बाधकस्यानन्यथासिद्ध्या प्रामाण्यं व्यवस्थाप्य तत्सिद्धेरिति । तद्विवक्षया क्रमनियम इति ॥4 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ ननु विभागसूत्रे सव्यभिचार इत्युद्दिष्टं पदमिह mëyakÃro लक्षणत्वेनैव व्याचष्टे । एवं चोद्दिष्टं न लक्षितम्, लक्षितं च नोद्दिष्टमित्यत आह---अत्र चेति । तथापि लक्षणे वक्तव्ये पदनिरुक्तिः क्वोपयुज्यते इत्यत आह---एतदुक्तं भवतीति । किं त्वेकस्मिन्नन्ते यो नियत इति अन्वयतो व्यतिरेकतो वा साध्येनैव सहचरितो दृष्ट इत्यर्थः । तद्विपर्ययादनैकान्तिको ऽनियतः साध्येनैव सहितो न दृष्टः । उभयपक्षगामीति यावदिति उभयपक्षप्रसञ्जक इत्यर्थः । एतेन साधारणासाधारणानुपसंहार्याः संगृहीता इति स्फुटम् । बोधाभासप्रसञ्जितामतिव्याप्तिमनेन व्याख्यानेन व्युदस्तामाह---न चैवंभूता । एतच्च तत्र तत्र वक्ष्यते । तदेवमिति । अनैकान्तिकपदवत् सव्यभिचारपदमपि व्याख्येयमित्यर्थः । नन्वेतावतैव सर्वं व्याख्यातम्, तत् किमपरमवशिष्यते यदर्थं सर्वो ऽयमित्यादि वार्तिकमित्यत आह---अवगतम् इति । न नु अन्यत्र प्रमेयादिति असंगतम् । साध्यतद्विपर्ययौ ह्यन्तद्वयम् । न च तदस्य नास्ति । अथायमर्थः, न तत्रायमन्वयतो व्यतिरेकतो वा नियत इति । तथापि नायमेवैवंभूतः, सर्वेषामेवानैकान्तिकानामेवंरूपत्वात् । तदस्यैव वर्जनमनुपपन्नम् । उदाहरणमात्रार्थत्वान्न दोष इत्यपि न युक्तम्, नित्यश्चानित्यश्चेत्यादिसंग्राह्यकोटावनैकान्तिकस्याप्रदर्शनादित्यत आह---प्रमेयपदार्थस्य त्विति । तदयं वार्त्तिकार्थः, कश्चिद् धर्मः सर्वस्यप्रमेयत्वादिलक्षणः, कश्चित् कस्यचिदेव नित्यत्वादिलक्षणः । तत्र सर्वस्य वा कस्यचिद् वा यो धर्मो हेतुतयोपात्त उभावन्तौ साध्यधर्मतद्विपर्ययौ आश्रित्य प्रसज्य प्रवर्तते धर्मिणि सो ऽनैकान्तिक इति । व्यतिरेक्यव्यतिरेकितया धर्मद्वैविध्यप्रदर्शनेनानैकान्तिकस्य विषयविवेचनं सूचितम् । व्यतिरेकिण्येव हि धर्मे साध्ये ऽनैकान्तिकः संभवत्प्रयोगो न त्वव्यतिरेकिणि । न नु पर्युदासाभिप्रायेणैव प्राक् व्याख्यातम् । तत् कथं तत्प्रतिषेध इत्यत आह---पर्युदासपक्ष इति । तथापि नाब्राह्मण इति प्रसज्यप्रतिषेधोदाहरणम् । न हि गोघटादावब्राह्मण इति वक्तारो भवन्ति, अपि तु क्षत्रियादावित्याह---न पुनरित्यादि सुबोधम् ॥5 ॥ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥6 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ सूत्रे समानकर्तृकत्वाभावात् क्त्वाप्रत्ययानुपपत्त्या शब्ददोषमाह---न खल्विति । अर्थदोषमाह---न च पक्ष इति । उपलक्षण चैतत् । एतस्मिन् सति विरोधापसिद्धान्तौ निग्रहस्थाने निरवकाशे । तयोः सतोरयं वा मीमांसकाभिमतो विशेषविरोधो ऽपि विरुद्ध स्यादित्यपि । अभ्युपगमेति । सिद्धान्तशब्देनात्र पक्षो विवक्षितो ऽतो न प्रकृतहानं नाप्यपसिद्धान्तवैयर्थ्यमित्यर्थः । विशेषविरुद्धप्रसङ्गनिवारयति---विशेषेति । अभ्युपेत्य इत्यनेन प्रतिज्ञायेति विवक्षितम्, न त्वभिप्रेत्येति । न च विशेषः प्रतिज्ञायते ऽपि तु अभिप्रेयते न च तथाभूतेन विरोधोपलम्भसंभवो ऽसिद्धिदशायामनुपम्भेन सिद्धिदशायां सहोपलम्भेनानवसरपराहतत्वात् । एवंभूतस्याभिप्रायगोचरत्वमपि कथमित्यपि न युक्तम्, स्वार्थानुमानसमये प्रकृतोपपादकतया तत्सिद्धेः अनुपपादकस्तु विशेषो न सिध्यति । अत एव नाभिप्रायगोचरो ऽपि । तदापि कथं सर्वथानुपलब्धचरः सिध्यतीत्यपि न वाच्यम्, आकाङ्क्षादिसंपत्तौ पदार्थानामिवापूर्वार्थप्रतिपादने व्याप्तिपक्षधर्मतामाहात्म्यस्यापह्नोतुमशक्यत्वात् । तस्माद् ययोरेव परस्परधर्मिपरिहारेण नियमवतोः स्थितिरूपलभ्यते, तयोरेव विरोधो नान्यथेत्यर्थः । अनुक्तश्च संगृहीतश्चेति विप्रतिषिद्धमित्यत आहर्---इदृशं व्याख्यानमिति ॥ स्यादेतत्, विरोधे हि हेतुर्न स्यात् साध्य वा । आद्ये ऽसिद्ध एव । द्वितीये तु कालात्ययापदिष्टः । क्वेदानीं विरुद्धः? अन्यतरानिश्चये ऽपि सन्दिग्धासिद्ध इत्याशक्ङ्क्योक्तं वार्त्तिककृता यस्मादम्युपगतं बाधत इति । नासिद्धः, पक्षे निश्चितत्वात् । नापि कालातीतः, प्रमाणान्तरेण बलवता अबाधनात्, किं त्वयमेव सिसाधयिपितं बाधत इति वार्त्तिकार्थः सुगम एव । द्वितीयं वार्त्तिकमभ्युपगतेन बाध्यते इति । तदपि यद्यपि प्रतिज्ञार्थेन तद्बाधने ऽसिद्धः स्यात्, तथापि विरोधस्यैव यत्रोद्भटत्वम्, तत्र तदुल्लङ्घनेन प्रयत्नसाध्यमसिद्धत्वं नोद्भाव्यमेव, दैवतस्तत्प्रतीकारे निरनुयोज्यानुयोगापत्तेः, विरुद्धद्वारेणैवासिद्धेरपि व्यवस्थापने तदुद्भावनस्यावश्यकत्वाच्चेति । सुगमम् । उत्तरवार्त्तिकानुरोधेन तु व्याचष्टे---स्वरूपेण हेतुत्वेन वेत्यर्थः । atrodÃharaïabhëyamityÃdi / उक्तमित्यर्थ इति । अन्तष्टीकायां bhëyasyeti शेषः । विरोधनिग्रहस्थानादेतस्यामेदमाशङ्क्य यथा परिहृतं वार्त्तिककृता, तदनुरोधेन व्याख्यातम् । प्रतिज्ञाश्रितत्वमिति । विरोधवैभवेन चोदाहरणानि वार्त्तिके । वस्तुतस्तु स्वमते मानान्तरसिद्धस्यार्थस्यान्यथावचनमपसिद्धान्तः । वाक्यांशयोरेकार्थभावाभावविषयत्वेन व्याधाती विरोधः । विपर्ययव्याप्तत्वेन निश्चितो विरुद्धो हेत्वाभासः । स च विधिसाधने स्वभावानुपलब्धिर्व्यापकानुपलब्धिर्व्यापकविरुद्धोपलब्धिरिति त्रिविधः । तद्यथा धूमवानयं योग्यस्य सतस्तद्वत्तया अनुपलभ्यमानत्वात्, निरग्निकत्वात्, जलाशयत्वादिति । निषेधसाधने ऽपि स्वभावोपलब्धिर्व्याप्योपलब्धिरिति द्विविधः । तद्यथा निरग्निको ऽयम्, तद्वत्तयोपलभ्यमानत्वात्, धूमवत्तवादिति । सर्वश्चायं विशेषणद्वारापि प्रतिसन्धेयः । यथा कृष्णागुरुरारुप्रभववह्निमानयम्, कटुकासुरभिविपाण्डुरधूमवत्त्वादिति संक्षेपः ॥ 6 ॥ यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ 7 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ इह खलु हेत्वाभासानां तत्त्यानुसंहितानां यथासंख्यं संशयो विवक्षितविपरीतज्ञानं जिज्ञासा अज्ञानं व्याप्तिबाधश्चेति फलानि । तत्र फलद्वारकं प्रकरणसमलक्षणमुपक्रम्यतेयस्मादित्यादि । तदेतद् bhëyamukhane व्याचष्टे---प्रकरणेति । यस्मात् प्रक्रियमाणार्थजिज्ञासामात्रं भवति स प्रकरसम इति संक्षेपः । तथाहि, पक्षे समबलबाधकसहप्रवृत्तेर्न तत्त्वनिर्णयः, प्रतिबलेन प्रतिरुद्धत्वात् । नापि ततो ऽनुसन्धानेनापि सहसा व्याप्तिबाधो ऽनुगृह्यमाणविशेषतया समबलत्वात् । नाप्यज्ञानमेव पक्षे विद्यमानतयैककोटिप्रसञ्जकत्वात् । नापि विपरीतज्ञानम्, तेनाव्याप्तेः । नापि सन्देहः कोटिद्वयानुपनायकत्वात् । तस्मादेकां कोटिमुपनयन् समबलेन प्रतिरुद्धः कथमत्र निर्णयो भवत्विति जिज्ञासां जनयन् प्रकरणसम इतरेभ्यो भिद्यत इति । तच्च सत्प्रतिपक्षत्वं सिद्धोभयहेतुकमसिद्धोभयहेतुकं सिद्धसाध्योभयहेतुकं च । प्रथममरूपद्रव्यत्वोलभ्यमानस्पर्शाधिष्ठानत्वयोः । तृतीयं श्रावणत्वकृतकत्वयोः । मध्यममिहोदाहरिष्यते । तदनुरोधेन व्याचष्टे---स खल्विति । यद्यपि जिज्ञासामात्रमत्रोपयोति, तथापि संशयानुवृत्तिनिवृत्त्योः जिज्ञासानुवृत्तिनिवृत्ती इति मत्त्वोक्तम्---तत्र सन्दिग्धे तद्वा जिज्ञासते इति । ननु यत एव जिज्ञासा कथं तमेव प्रेक्षावान् तत्त्वनिर्णयाय प्रयोक्ष्यत इत्यत आह---विचित्राभिसन्धितयेति । पूर्वसमयो दुष्प्रत्ययो जातु प्रयोज्यबुद्धिरिति हि साधनोत्तराभासप्रयोगे हेतव इत्यर्थः । नन्वेकैकपक्षनियततया कथमुभयपक्षसाम्यमनुपलब्धेरित्यत आह---सेयमिति । ननु व्युत्पत्तिमाश्रित्य चेत् प्रकरणसमपदं प्रवर्तते कृतं तर्हि यस्मादित्यादिलक्षणान्तरेणेत्यत आह---व्युत्पत्तीति । अथैतदेव प्रवृत्तिनिमित्तं किं न स्यादित्यत आह---अन्यथेति । अत्र bhëyakÃreïa सव्यभिचारात् प्रकरणसमं भेदयता तस्य संशयहेतुत्वमस्य च प्रकरणप्रवृत्तिहेतुत्वमुक्तम् । तच्च संमुग्धम्, पक्षप्रतिपक्षौ प्रकरणम् इति प्राग्व्याख्यानात्, सूत्रविरोधाच्च । न हि यस्मात् प्रकरणमिति सूत्रमपि तु यस्मात् प्रकरणचिन्तेति । अत आह---एतदुक्तं भवतीति । अपि तु सत्प्रतिपक्षतयैव हेत्वाभासत्वमिति । जिज्ञासामात्रहेतुतया निर्णयानुत्पादकत्वादिति भावः । एतेन bhëye प्रकरणशब्दो जिज्ञासापर इत्युक्तम् । ननु नित्यधर्मानुपलब्धिः कादाचित्की विवक्षिता, सदातनी वा? आद्या अनैकान्तिक्येव, आकाशादावपि कदाचिन्नित्यधर्मानुपलब्धेः । द्वितीया त्वसिद्धैव । न हि नित्यधर्मोपलब्ध्या शब्दे कदाचिदपि न भवितव्यम् इति प्रमाणमस्ति । तथा चासिद्धत्वं विहाय कुतः प्रकरणसमत्वमुद्भावयतीत्यत आह---न च तत्त्वानुपलब्धिरिति । अयमर्थः, यस्यैवं विशेषग्रहः, तस्य तावदसिद्ध एवायमित्यस्तु, यस्तूपलम्भाभावेन सुलभामनुपलब्धिं मत्वा विशेषमप्रतिसन्धाय प्रतिबलेन च प्रतिबन्धमुपन्यस्यति, तं प्रति किमयमाभासतां यातु न वा? न तावन्न याति । तथा सति साधयेत् । एवं च ततो ऽगृहीतविशेषा द्वितीयापि साधयेदेव । न चैवम्, न चानाभासमसाधकमतिप्रसङ्गात् । न च तदानीं दोषान्तरमत्र परिस्फुरति, अन्यत्र प्रतिबलेन प्रतिबन्धादिति । यत्रापि युगपदनेकदोषपरिस्फुरणम्, तत्रापि सत्प्रतिपक्षत्वम् अप्युद्भाव्य विरम्यते । न हि यावदस्ति तावदुद्भाव्यम्, अन्यत्र संभूय प्रतिज्ञायां सर्वत्रोद्भावननियमादिति । यद्यपि प्रत्यक्षवत् तत्त्वानुपलब्धिरपि न केवला, अपि तु समानधर्मदर्शनादिसहितैव संशयकारणम् । तथा च चोद्यचुञ्चोरभिमतभ्रंसः, तथापि तमुपेक्ष्य स्वसिद्धान्तावरोधेन परिहरति---न ह्यकारणानामिति । ननूभयेति । एकस्मिन् पक्षे उभयपदं विहायापरस्मिन् व्यावृत्तिद्वारेति पदमध्याहृत्य फक्किकाबोधः, अपि तु तत्त्वानुपलब्धिरेवास्मदुक्ता प्रकरणसमोदाहरणमिति शेषः । एवं जिज्ञासाहेतुत्वाभावात् प्रकरणसमलक्षणायोगितया शरीरादन्यत्वं न तदुदाहरणमित्युक्तम् । इदानीं संशयहेतुतया अनैकान्तिकलक्षणायोगात् । तदुदाहरणमेवेदमित्याशयवानाहेत्याह---इतश्चेति । केचित् तु मन्यन्ते, तत्त्वानुपलब्धिरेव परं प्रकरणसमो हेत्वाभासस्तन्निराकरणं सूचयति---एवमन्यान्यपीति । नागृह्यमाणविशेषदशायामनुपलब्ध्योरन्ययोर्वा धर्मयोः कश्चित् विशेषो गृह्यमाणविशेषदशायां तु यथान्यस्यान्यत्र हेत्वाभासे ऽन्तर्भावः तथानुपलब्धेरपीति सापि त्याज्या । न चानुपलब्ध्योरात्यन्तिकमगृह्यमाणविशेषत्वम् । उभयोः सिद्धत्वे वस्तुन उभयानुभयात्मकत्वप्रसङ्गात् । एकस्यासिद्धत्वे वा कथमगृह्यमाणविशेषत्वमात्यन्तिकमुभयोरपि वास्तव्यामसिद्धौ पुनरुभयानुभयात्मकत्वप्रसङ्गादिति ॥ 7 ॥ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ 7 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ तस्मात् साध्यत्वादसिद्धतेति । साध्यतया असिद्धतया । साध्येनाविशिष्टः साध्याविशिष्टः । सा चासिद्धता कस्यचिदित्यादि सुगमम् । तदेवं शिष्यप्रतिपत्तिलाघवाय वाक्यगौरवम् । वस्तुतस्तु असिद्धः साध्यसम इत्येतावदेव लक्षणमुक्तम् । असिद्ध इत्यस्यापि पक्षधर्मतया न निश्चित इत्यर्थः । परामर्शविषयः पक्षधर्मता । सा च स्वसाध्येन निरुपाधिसंबन्धस्य पक्षसंबन्धः । तथापि च व्याप्तिनिश्चयसहितेन संबन्धिद्वयनिश्चयेन निश्चीयते । व्याप्तिलिङ्गपक्षेषु त्वेकतमानिश्चये ऽपि नेति । तत्र पक्षानिश्चयादाश्रयासिद्ध । लिङ्गस्यैवानिश्चयात् स्वरूपासिद्धः । व्याप्तेरनिश्चयादन्यथासिद्धः । एतेषां चानिश्चयः सन्देहाद् वा, अभावनिश्चयाद् वेति न कश्चित् फलं प्रति विशेषः । एतेन व्योमपद्मां सुगन्धि पद्मात्वात् इत्यादयो ऽपि संगृहीता भवन्ति । अन्यथा यः पक्षे ऽसन्निति लक्षणेनैतल्लभ्यते । यथा हि, असति सपक्षे विपक्षे च प्रतिषेधः कर्तु न शक्यते, तथा पक्षे ऽपीति । सत्या एवेति सत्येनाभ्युपगताया इत्यर्थः । तस्या नित्यत्वाभावादिति । तदसिद्धमिति चेत्---न, कदाचिदुपलम्भलक्षणेनापि अनित्यत्वेन साध्यसिद्धेः तेषां व्यञ्जकवैचित्र्ये ऽपि व्यक्त्याश्रयसंबन्धिनामुपलम्भमन्तरेणानुपलम्भनियमात् । उपलम्भे वा तत्त्वानुपपत्ते । सदोपलम्भप्रसङ्गाच्च । तेजसाभिभूतत्वात् न तथेति चेत्---न, आश्रयानभिभवे तेषामनभिभावात् । तदभिभवे तु तेषामुपलम्भे तदुपलम्भप्रसङ्गात् । अत एव न भाभावस्य तद्व्यञ्जकत्वम् । तस्मात् कदाचिदुपलम्भ एवास्याः सामान्याविरूपतां प्रतिक्षिपतीति । नापि कर्मेति । स्वाश्रयं प्राग्देशाद् विभज्य देशान्तरं प्रापयत् कर्म तत्तायां व्यवतिष्ठते । नातो ऽन्यथा, चलनव्यवहारस्यानाकस्मिकत्वात्, अन्यनिमित्ताभावात् । एवंभूतार्थान्वयव्यतिरेकानुविधानाच्च छायायास्त्वाश्रय एव तावन्नोपलभ्यते, प्रागेव तस्य विप्रयोजनसंप्रयोजने इत्यर्थः । न गुणो द्रव्यासमवायादिति । द्रव्यासमवेतं ह्यद्रव्यसमवेतं वा, असमवेतमेव वा स्यात्? उभयथापि गुणवे व्याघातः, सामान्यवतः स्वतन्त्रस्य द्रव्यत्वापत्तेः । निःसामान्यस्य गुणलक्षणव्याघातात् । सामान्यवानगुणः इत्यादि हि तत् । गुणकर्मणां निर्गुणतया गुणस्य तत्र समवायविरोधेन तत्समवाये सामान्यरूपत्वोपपत्तेरित्यर्थः । द्रव्यासमवायादिति । हेतुं साधयति---न मन इति तेषां विशेषगुणविरहात् सामान्यगुणो ऽयं भवेत् । तथा चाश्रयसहोपलम्भनियमे तदप्रत्यक्षतायां नियमादप्रत्यक्षत्वप्रसङ्ग इत्यर्थः ॥ नाप्यात्मगुण इति । इयं हि बाह्यकरणप्रत्यक्षता इदन्तासामानाधिकरण्येन व्याप्ता । तदात्मगुणतामादाय निवर्तमानमनात्मगुणतायां विश्राम्यतीत्यर्थः । नापि नभोनभस्वतोरिति । चाक्षुषतो हि गुणानां रूपिद्रव्यसमवायेन व्याप्ता । तच्च रूपित्वं गगनपवनाभ्यां व्यावर्तमानं चाक्षुषगुणसंबन्धमपि व्यावर्तयतीत्यर्थः । नापि तेजसः तद्गुणत्वं हि प्रतीतौ तदविरोधित्वेन व्याप्तम्, अन्यथा गुणिनः स्वगुणप्रतीतिपरिपन्थित्वे गुणस्य नित्यानुपलम्भप्रसङ्गात्, सति समवाये उपलम्भविरोधात्, असति समवाये चासत्त्वात् । तच्चातो निवर्तमानं तद्गुणत्वमपि निवर्तयतीत्यर्थः । तत्सहचरितगुणान्तरानुपलब्धेश्चेति । अयमर्थः, न तावत् छाया तेजसो रूपमेतद्रूपस्य शुक्लभास्वरत्वनियमातृ । न चेन्द्रनीलप्रभारूपवदाश्रयोविधानात् । तस्मात् गुणान्तरमेवेदं तस्येति वाच्यम् । तथा च चक्षुषोपलभ्यमानं न रूपमनन्तर्भाव्योपलब्धुं शक्यते, चक्षुषस्तथैव सामर्थ्याकलनादिति । अत एवेति । अयमर्थः, चक्षुर्मात्रग्राह्यतया तावच्छाया न गुणान्तरत्वेन शङ्कास्पदम्, रूपं तु संभाव्येत । तच्चोपलभ्यमानं पाथस उपलभ्य शैत्यद्रवत्वादिव्याप्तम्, अतादृशस्तोयत्वायोगात् । पृथिव्यास्तु उपलभ्यगन्धादिव्याप्तम्, अतथाभूतस्य पृथिवीत्वायोगात् । तच्च शैत्यगन्धादिसाहचर्यमतो निवर्तमानमनुपलम्भेन तद्गुणतामपि निवर्तयतीति । अपि चेति । अतैजसद्रव्यरूपग्रहणे हि बाह्यालोकव्याप्तस्यैव चक्षुषः सामर्थ्यमधिगतम् । न च यत्सहितस्य यस्य यत्र सामर्थ्यं तद्रहितेन तेन तत्करणम् । तथा सति वह्निरहितमप्यार्द्रमिन्धनं धूमं विदध्यादित्यर्थः ॥ विरोधकस्त्वधिक इत्याह---तस्मिस्त्विति । एतेन पार्थिवं रूपमारोपितं तम इति निरस्तम्, बाह्यालोकसहकारिविरहे चक्षुषस्तथारोपे ऽप्यसामर्थ्यात् तदेव हि धर्म्यन्तरे वा समारोप्येत पित्तपीतिमवत्, तत्रैव वा नियतदेशे ऽवगम्यमाने अनियतदेशत्वमिति नेदीयस्यणीयस्यपि महत्त्ववत् । उभयथापि तत्प्रथममन्तरेणानुपपत्तिरेकत्रारोप्यत्वादन्यत्रारोपविषयत्वात् तस्यैव । न चालोकमन्तरेण रूपग्रहणे चक्षुषः सामर्थ्यमित्युक्तम् । न चारोप्यारोपविषयाप्रथने भ्रान्तिसंभवः । न चोभयोरन्यतरस्मिन्नव्यापृतस्यैवचक्षुषो भ्रान्तिजनकत्वम्, न चायमचाक्षुषः प्रत्ययः, तदन्वयव्यतिरेकयोरनन्यथासिद्धत्वादिति । नापि द्रव्यमिति । न पृथिव्यगन्धत्वात् । न जलमरसत्वात् । न तेजः अनुष्णत्वात् । न वायुरस्पर्शत्वात् । नाकाशमशब्दसमवायिकारणत्वात् । न दिक्कालो परत्वापरत्वासमवायिकारणसंयोगानाधारत्वात् । नात्मा बुद्ध्यनाधारत्वात् । न मनो ज्ञानासमवायिकारणसंयोगानाधारत्वादित्यर्थः । नाप्यन्यदिति । नेदमद्रव्यं रूपिद्रव्यम्, अस्मदादिप्रत्यक्षत्वात् । अस्मदादिप्रत्यक्षं हीन्द्रियेण व्याप्तम् । तच्च नियतविषयसामर्थ्येन व्याप्तम् । तच्च विपक्षान्निवर्तमानमिन्द्रियं निवर्तयत् प्रत्यक्षत्वमपि निवर्तयतीत्यर्थः । अस्पर्शत्वादिति । नेदमनेकद्रव्यं द्रव्यमस्पर्शत्वात् । अस्पर्शता हि द्रव्यस्यानारभ्यतया व्याप्ता । स च निषेध्यादनेकद्रव्यान्निवर्तमाना स्वव्याप्यं स्पर्शरहितत्वं गृहीत्वा तद्विपरीते विश्राम्यतीत्यर्थः । अनारम्भकत्वेनेति । अविद्यमानमारभ्भकं यस्य तत् तथोक्तम् । तस्य भावस्तत्वत्त्वमिति । एतेनाश्रयासिद्धिः परिहृता ॥ यत् तूक्तम्, मनसा द्रव्यान्तरानारम्भे वैयर्थ्यमुपाधिः, न पुनरस्पर्शत्वम्, तत् किं वैयर्थ्यादनारम्भकत्वमुन्नीयते, अनारम्भकाद् वा वैयर्थ्यमिति? न तावदाद्यः, सर्वोत्पत्तिमत्प्रयोजनस्यास्मदादिभिः पिशितलोचनैरनाकलनात् । तस्माद् यद्यारम्भकस्वभावत्वं मनसस्तदा कदाचिदारम्भे प्रयोजनमपि किञ्चिद् भविष्यतीति । न चेत् तत्स्वभावकत्वं प्रयोजनसहस्रेणापि नारम्भः । स्वभावानुविधायीनि हि प्रयोजनानि । न तु प्रयोजनानुविधायिनः स्वभावाः । प्रत्यक्षबाधस्तु तदा स्यात् यदि तम एवापह्नूयेत । द्रव्यत्वे प्रत्यक्षस्याजागरुकत्वात्, नीलिमगुणशालिनः प्रतीतेः । कथमेवमेतदिति चेतृ---न, वस्तुतो ऽस्य नीलत्वे ऽचाक्षुषत्वप्रसङ्गात् । आलोकसहकारिण एव चक्षुषः तत्र सामर्थ्यावधारणादित्युक्तम् । शुक्लभास्वरविरोधितासाम्यात् तु तथा व्यवहारः । एवं तर्हि रक्तादिव्यवहारो ऽपि प्रसज्यत इति चेत्---न, व्यवहारे हि सति निमित्तानुस्मरणात् । न तु निमित्तामस्तीत्येव व्यवहारः यथा शषयोः शव्यवहारो गौडानां वर्णत्वनिमित्ताविशेषे ऽपि न कादिव्यवहारः । अदृष्टादिसामग्रीविशेषान्नियमो नात्रापि दण्डवारितः इति । तत् किं न किञ्चिदेवच् छायेत्यत आह---तस्माद् भाभाव एवच् छायेति । न च वाच्यम्, सो ऽपि कथमालोकमन्तरेण प्रतियोगिस्मरणाधिकरणग्रहणविरहे विधिमुखेन चाक्षुषो विषय इति । यद्ग्रहे हि यदपेक्षं चक्षुस्तदभावग्रहे ऽपि तदपेक्षमेव । एवं हि तदितरसामग्रहीसाकल्यं स्यात् । तदिहाप्यालोकाभावे तदालोकापेक्षा स्यात्, यद्यालोके ऽपि तदपेक्षा भवेत् । न चैतदस्ति । प्रत्युत विरोध एव तस्मिन् सति हि तदभाव एव न स्यात् । किं तत्सापेक्षेण चक्षुषा गृह्येत दिवा च प्रतियोगिनः प्रभामण्डलस्य ग्रहे एव प्रदेशान्तरे तद्ग्रहणमिति न किञ्चिदनुपपन्नम् । अन्यदापि न रात्रिमप्रतिसन्धायान्धकारग्रहः । रात्रिज्ञानं च न दिवसमप्रतिसन्धाय । तथा हि निरस्तैतद्द्वीपवर्तिरविरश्मिजालः कालविशेषो ऽत्र रात्रिरित्युच्यते । गिरिदरीविवरवर्तिनस्तु यदि योगिनो न तिमिरालोकिनः । तिमिरदर्शिनश्चेत्---नूनं स्मृतालोका इति । अधिकरणम् अपि दृष्टमनुमितं स्मृतं वा इहेदानीमन्धकार इति प्रत्ययात् । विधिमुखस्तु प्रत्ययो ऽसिद्धः । न हि नाप्रयोगमात्रेण विधित्वम्, प्रलयविनाशावस्थानादिषु व्यभिचारात् । नार्थान्तर्भावेन वाक्यार्थे पदप्रयोगाददोष इति चेत्? इहापि मात्सर्यमपनीय एषैव रीतिरनुगम्यतामिति सुष्ठूपसंहृतम्---तस्माद् भाभाव एवच् छायेति । देशान्तरप्राप्तिमत्त्वप्रयुक्तं हि गतिमत्त्वम् । न तु देशान्तरदर्शनप्रयुक्तम् तच्च प्रयोजकमिह निश्चितव्यावृत्ति । तथा हि स्वातन्त्रयेण देशान्तरप्राप्तौ वारकानुविधाननियमो न स्यात् । प्रभातुल्यत्वे तेजःप्रभाश्रयेषु रत्नविशेषेषुच् छाया दिवसे न स्यात् । छाययैवाभिभवे वा बहलतमे तमसि तेषामालोको न स्यात् । आलोकान्तरेणैवाभिभवे छायाया अप्युद्भावो न स्यादिति ॥ संकलयति---सेयमिति । असिद्धिः अनिरूपणम् । न चैतावतेति । वाच्यमिति शेषः । कुतः? सव्यभिचारत्वादिति । अयमर्थः, यद्यपि तत्रापि स्वाभाविकसंबन्धविरहादस्त्येव हेतुत्वासिद्धिः, न ह्यस्ति संभवः स्वभावप्रतिबद्धश्च सव्यभिचारादिश्चेति । तथापि न तावत् स्वरूपत आश्रयतो वा तत्रासिद्धिरुद्भावयितुं शक्यते, तयोर्निश्चितत्वात् । नाप्युपाधित उपाध्यपेक्षया व्यभिचारादेर्लघुप्रतिपत्तिकत्वात्, उपाधेस्तु तद्द्वारैव प्रतिपत्तेः । यदि च तेन दूषयितुं न शक्यते तद्द्वाराप्यपाधिरेवोद्भाव्येत । न चैतदस्ति । व्यभिचारादौ ह्युद्भाविते सुतरां निवर्तते । उपाधौ तु कदाचिद् विप्रतिपद्यते, तस्य दुरूहत्वादिति । अस्तु तर्हि सव्यभिचारवत् अप्रयोजको नाम षष्ठो हेत्वाभासः, तस्याप्येवंरूपविशेषशालित्वादित्यत आह---अन्यथासिद्धस्य त्विति । भवेदेवम्, यद्यौपाधिकत्वं स्वाभाविकसंबन्धविरहादन्यतृ । न त्वेतदस्ति । अनौपाधिकत्वं हि संबन्धस्य स्वाभाविकत्वम् । औपाधिकत्वं च तद्वरहः । तस्माद् विशेषान्तराभावात्, साध्यसमसमानलक्षणवत्त्वाच्च तत्रैव तस्यान्तर्भाव इत्यर्थः । bhëye गतिमत्त्वादिति सन्दिग्धः । वार्त्तिके सती छाया गतिमती देशान्तरे दर्शनादिति विशेषणद्वारा आश्रयासिद्धः । अयमेव सत्त्वं विहाय निश्चितोपाधिसहवृत्तिरन्यथासिद्धः । तदेतावन्त एवासिद्धभेदा इति भ्रमनिरासार्थमुदाहरति---त एत इति । चाक्षुषत्वादिति निश्चितासिद्धः । अशरीरत्वादिति धर्मित एवाश्रयासिद्धः । मैत्रतनयत्वादिति संन्दिग्धोपाधिसहवृत्तिरन्यथासिद्धः ॥ 8 ॥ कालात्ययापदिष्टः कालातीतः ॥ 9 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ अत्र yathÃÓrutabhëyavÃrttikadarÓanÃt सर्वमसमञ्जसमिति मत्त्वा स्वव्याख्यां sthÃnÃntarÅyabhëyÃdyupanyÃsena संवदन्नाह---अत्रेत्यादिना । अनुष्ण इत्यादिना प्रतिषेध्यविधेयधर्मग्राहकप्रमाणबाधो दर्शितः । धर्मिग्राहकप्रमाणबाधस्तु घटो व्यापकः सत्त्वादाकाशवदिति प्रत्यक्षेण । परमाणुः सावयवो मूर्तत्वाद् घटवदित्यनुमानेन । मेरुः pëÃïamaya÷ पर्वतत्वाद् विन्ध्यवदित्यागमेन । हेतुग्राहकप्रमाणबाधस्तु, जलानिलाविष्णौ पृथिवीतो विपरीतस्पर्शवत्वात् तेजोवदिति प्रत्यक्षेण । मनो विभुज्ञानासमवायिकारणसंयोगाधारत्वात् आत्मवदित्यनुमानेन । ब्राह्मणस्य राजसूयं कर्म, स्वर्गसाधनत्वात् अग्निष्टोमवदित्यागमेन । एवं नवविधो ऽयमेकविधोपमानबाधेन संक्षेपतो दशविध इति । ननु बाधो नाम नाविनाभावभङ्गादपरः कश्चित् । सो ऽपि न त्रैरूप्यप्रच्यवादन्य इत्यत आह---बाधेति । न हि बाधम् अव्यवस्थाप्यानैकान्तिकत्वमपक्षधर्मत्वं वावतारयितुं शक्यम् । अतो ऽस्यावश्योद्भाव्यतयावश्याभ्युपगन्तव्यः, अन्यथा विरोधमपि नाभ्युपगच्छेत् । विरोधे हि हेतोरभावे स्वरूपासिद्धिः । साध्याभावे ऽपक्षधर्मता दुर्निवारा । अथ विरोधस्यैव प्रथमं बुद्धावुपनिपातात् तदुद्भावनमन्तरेण पक्षधर्मत्वस्योद्भावयितुमशक्यत्वाच्च सो ऽवश्याभ्युपगन्तव्यः । तदेतत् समानमन्यत्रापीत्युक्तमित्यर्थः । यद्येवम्, bhëyamidÃnÅæ कथमित्यत आह---एवमिति । अथ यद्ययमर्थो bhëyakÃrasya विवक्षितः, किमिति नैतदनुरूपमुदाहरणमित्यत आह---अत्र चेति । तथाप्यैहिकमुदाहरणमसङ्गतमित्यत आह---परमतेनैवेति । अथैतदुदाहरणं स्वमते पञ्चकोटिषु क्वान्तर्भविष्यतीत्यत आह---स पुनरिति । तत् किमिति नोद्भावयांबभूव एवमित्यत आह---स्थूलतयेति । वार्त्तिकमिदानीं कथमित्यत आह---यस्यापदिश्यमानस्येत्यादि । भदन्तं प्रत्येकदेशिनः परीहारः---समीकृते ऽभिधानादिति । तद् विवृणोति---अयमर्थ इति ॥ 9 ॥ ॥ हेत्वाभासलक्षणप्रकरणम् ॥ ॥ छलप्रकरणम् ॥ ______________________________________________________________________ // परिशुद्धिः ॥ एवं यत्नेनोद्भावनीयपरिहरणीयहेत्वाभासवप्रकरणं समर्थितम् । अथ साधनवादी प्रमादी प्रतिवादी वा सदुत्तरसमाधानयोरपरिस्फूर्तौ तयोर्विजिगीषुः तदाभासमपि ब्रूयादिति तदाभासव्युत्पादनावसरः । तत्रापि जातेः स्वपक्षव्याघातापादकत्वेन जघन्यत्वात् छलस्य तु तात्पर्यतो दुष्टत्वे ऽपि वचनतो ऽदुष्टत्त्वादस्फूर्तिदशायामपि तदेव प्रयोक्तव्यम् । तस्याप्यस्फूर्तौ जातिरिति विशेषज्ञापनार्थं जातेः पूर्वं छलोद्देशः । सैव लक्षणे ऽपि संगतिरिति bhëyÃrthamÃha---उद्देशेति ॥ नन्वतिव्यापकमिदं लक्षणम् । अर्थवैचित्र्योपपत्त्या वचनविघातस्य जातावपि संभवादित्यत आह---यथा वक्तुरिति । इह वाग्वृत्तिविपर्यासेन प्रत्यवस्थानं न तु तत्रेति भेद इत्यर्थः । ननु विभागो नोदाहृतः तत्कथं विभागे तूदाहरणानीति bhëyamityata आह---विभज्यत इति ॥ 10 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ यद्येवं कथं विभागश्चेति कृत्वा विभागसूत्रमेव पठतीत्यत आह---विभज्यते ऽनेनेति । उक्तिपूर्वकत्वात् तात्पर्यस्य तदनुसंधानपूर्वकत्वादुपचारस्योद्देशकमनियमः । तदनुरोधाच्च लक्षणक्रमनियमः ॥ 1.1 ॥ ______________________________________________________________________ परिशुद्धिः अभिधावृत्तिसंचारो यत्रच् छले तद्वाक्छलमिति लक्षणार्थः, वाचीति विषयसप्तमी, भ्रमं निवारयति---वाचि निमित्त इति । नन्वेतत् सर्वच्छलसाधारणमित्यत आह---नवकम्बल इत्यादि । तदिदं वाक्छलमुत्तरदशायां नवविधम् । तद्यथा भूभृदयं वीर्यशाली महावयवत्त्वादित्यत्र धर्मिपदसंचारेण न nakhaprasÆnäcitakarapallavo ऽयं नित्यकर्मकरत्वादित्यत्र साध्यपदसंचारेण । अता गर्भवती रक्तविलोचनत्वादित्यत्रोभयपदसञ्चारेण । तदेतत् प्रतिज्ञाश्रयं त्रयम् । ìhyo ऽयं नवकम्बलत्वादित्यत्रासिद्धत्वोद्भावनेन । गजो ऽयं विषाणीत्वादित्यत्र विरोधोद्भावनेन । दुरालोको ऽसौ राजा तेजोमयत्वादित्यत्रानैकान्तिकत्वोद्भावनेन । तदेतत् हेत्वाश्रयं त्रयम् । दुव्यं वायुः सावयवत्वात् अम्बरवदित्यत्र साधनविकलत्वेन । अस्मदादिदुरासदाः तारका गगनेचरत्वात् पतङ्गवदित्यत्र साध्यविकलत्वेन । पशुरेष विषाणित्वाद् गोवदित्यत्रोभयविकलत्वेन । तदेतद् दृष्टन्ताश्र त्रयम् । प्रत्युत्तरदशायां तु प्रतिपक्षसाधने नवविधमेव । अन्यत्र तु यावद्दूषणभेदम् । तद् यथा, अन्यथासिद्धो ऽसिद्धश्चेति व्याघातः कथमपि सिद्धत्वात् । साध्यविपर्ययव्याप्तो ऽयमिति, गुण एवान्यथा साध्याभेदप्रसङ्गात् । अम्बरेणानैकान्तिकमित्यसङ्गतम्, तस्याप्यनित्यत्वात् । नायं पक्षी कुतो ऽस्य पक्षबाधसंभावनेत्यादि स्वयमूह्यम् । अस्य प्रत्यवस्थानमित्यादि bhëyaæ न पूर्वसूत्रव्याख्यानं नोत्तरसूत्रपरं वेत्यत आह---तदेतच्छलमिति ॥ 1.2 ॥ sambhavator'thasyÃtisÃmÃnyayogÃdasambhÆtÃrthakalpanà सामान्यच्छलम् ॥ 1.3 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ यत्र तात्पर्यसंक्रान्तिस्तत् सामान्यच्छलमिति सूत्रार्थः । तच्च क्वचित् संभवविधिविशेष्येषु । यथा संभवद्विद्याचरणसंपदयं ब्राह्मणत्वात् । अनित्यः शब्दः । शतं द्विजातयो भोजिता इति । क्वचित् तु हेतुत्वोद्देशविशेषणेषु यथा ब्राह्मणादुपजातो ऽयं ब्राह्मणत्वात् । अनित्यं कार्यं द्विजशतं भोजितमिति । तदेतत् सर्वं विवक्षितमाप्नोति चात्येति चोभयसमानं चेत्यतिसामान्यमुच्यते । एतन्निमित्तकं छलं सामान्यच्छलमिति । bhëyÃnurodhÃt विशेषनिष्ठं व्याचष्टे---संभवत इति । तत्राद्यमुदाहरणं स्फुटमेव । द्वितीयं तु, अनित्यः शब्दः कृतकत्वादित्युक्ते धटो ऽप्यनित्यः तर्हि कृतकत्वात् शब्दः स्यात् । तृतीयं तु, शतं द्विजातयो भोजिता इत्युक्ते शतसंख्यावच्छिन्ना अपि भोजिताः सनकादयो न द्विजातय इति । चतुर्थं तु, ब्राह्मणाज्जातो ऽयं ब्राह्मणत्वादित्युक्ते संभावनाविषयो ऽयमभिहितो न हेतुरिति । पञ्चमं तु, अनित्यं कार्यमनित्यत्वादित्युक्ते साध्याविशिष्टो हेतुरिति । षष्ठं तु, द्विजशतं भोजितमित्युक्ते द्विजा भोजिताः, न तु तद्मता शतसंख्येति । एवं प्रत्युत्तरदशायामप्येतत् षड्विधमेवेति ॥ 1.3 ॥ dharmavikalpanirdeÓer'thasadbhÃvaprati«edha उपचारच्छलम् ॥ 1.4 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ उपचारवृत्तिव्यत्ययो यत्र तदुपचारच्छलमिति लक्षणार्थः । एतदप्युत्तरे नजविधम् । तद् यथा, अयं माणवकः सिंहः, अयं सिंहो राज्ञः, अयं पुरुषसिंहो राजशार्दूलस्येति प्रतिज्ञामारित्य त्रयम् । वर्षाषु नौसंचार्येयं भूमिर्गङ्गात्वात्, घोषाणां सुखवसतिहेतवस्ते देशा गङ्गात्वात्, स प्रदेशो धनकाशादिवनो गङ्गात्वादिति हेतुमाश्रित्यत्रयम् । ये ध्वनिहेतवस्ते क्रोशन्ति यथा मञ्चाः, ये क्रोशन्ति ते ध्वनिहेतवो यथा मञ्चाः, ये क्रोशनप्रयोजनवन्तस्ते क्रोशन्ति यथा मञ्चाः, इति दृष्टान्तमाश्रित्य त्रयम् । प्रत्युत्तरे तु प्रतिसाधने तावदेव । अन्यत्र तु यावद्दोषभेदम् । तद्यथा, अशरीरत्वादिति हेतुरयमाश्रयासिद्ध इत्युक्ते नैवम्, हेत्वाश्रयस्याकाशस्य सिद्धत्वात् । न च हेतुरसिद्धत्वादीना दूष्यते अपि तु लिङ्गमेव । अतो निरनुयोज्यानुयोगो भवत इत्यादि धर्मविकल्पनिर्देशशब्देनाभिधानधर्मो द्वेधाभिधीयत इति वार्त्तिकैकवाक्यताम् आपादयितुं भूमिं रचयित्वा yathÃÓrutabhëyamupek«ya खण्डखण्डं व्याचष्टे---शब्दस्येति । द्ययपि नेह स्फुटम् तथाप्येकत्र वस्तुसद्भावः प्रतिषिध्यते । नैव क्रोष्टारो मञ्चा इति परीक्षावार्त्तिकमनागतमवेक्ष्याह---वार्त्तिकमते त्विति ॥ 1.4 ॥ वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ 1.5 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ संगतिर्हि द्वेधा भववति, अन्तर्भावलक्षणा आनन्तर्यलक्षणा च । तत्र न तावत् पूर्वा छलपरीक्षासूत्राणां लक्षणस्याध्यायार्थत्वात् । अध्यायानन्तर्भूतस्य चाह्निकप्रकरणयोः अन्तर्भावात्, परीक्षात्वेन द्वितीयादावेवान्तर्भावार्हत्वाच्च । नाप्युत्तरा षोढाप्यत्र संभाव्यते, स्मारकाभावेन प्रसङ्गाभावात्, तया विनैव प्रकृतसिद्धेः, उपोद्घाताभावात्, जातिनिग्रहस्थानलक्षणावरोधेनावसराभावात्, उत्तरप्रबन्धं प्रति अकारणत्वेन हेतुत्वायोगात्, छलपरीक्षाया उत्तरत्राव्यवहारेणानिर्वाहकत्वात्, छलपरीक्षाजात्यादिलक्षणसूत्राणां प्रकृतोपयोग्येककार्यायोगेन तन्निबन्धनाय अपि संगतेरभावादित्यत आह---परीक्षापर्वण इति । प्रासङ्गिकी संगतिः । प्रसङ्गाश्च परीक्षापर्वसन्निधानेनोपोद्वलित इत्यर्थः ॥ पृथक्सूत्रणात् साधर्म्यसहिताया विशेषानुपलब्धेश्च संशय । परीक्षितं सत्सु विवचितं सुग्रहं सुपरिहरं छलं भविष्यतीति परीक्षाप्रयोजनं स्फुटीकृत्य पूर्वपक्षमाह---यथा हीति । लक्षणाभेदादेकत्वमित्यर्थः ॥ 1.5 ॥ न तदर्थान्तरभावात् ॥ 1.6 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ न तदर्थान्तरभावादिति सिद्धान्तसूत्रम् । तत्र च bhëyam---अन्यार्थान्तरकल्पना, anyor'thasadbhÃvaprati«edha इति । तदेतदविशदम्, अर्थान्तरकल्पनाया उभयत्रापि पूर्वपक्षे दर्शितत्वात् । अर्थसद्भावप्रतिषेधस्तु यथाकथञ्चित् सर्वसाधारणः अन्यथा वचनविधातत्वलक्षणक्षतेः । परमार्थतस्तु न क्वचिदपि । वार्त्तिकं तु एकत्र धर्मः प्रतिषिध्यते ऽन्यत्र धर्मीति । एतच्चासिद्धम् । न ह्यत्र मञ्चा एव धर्मिणः प्रतिषिध्यन्ते । अपि तु कम्बलधर्मसंख्यावत् मञ्चधर्मः । क्रोशनमिहापि प्रतिषिध्यत इत्यत आह---विधेयं वस्त्विति । अत्रैवोत्तरशङ्कान्तरमपनयति---किं त्विति । तदेतत्समाधानं प्रकृतोदाहरणापेक्षं द्रष्टव्यम् । सर्वव्यापकं तु मुख्योपचारवृत्त्यनुगतत्वेन अनयोर्भेदकौ नियतौ धर्माविति ॥ 1.6 ॥ अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥17 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ अवि---ङ्गः ॥ 17 ॥ ॥ इति छलप्रकरणम् ॥ ॥ पुरूषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥ ______________________________________________________________________ // परिशुद्धिः ॥ यद्यप्यसदुत्तरतया जातेः छलप्रकरण एवान्तर्भावो युक्तः, तथापि प्रतिज्ञाहान्यादेर्निग्रहस्थानस्यापि तथाभावात् तां संगतिमुपेक्ष्यार्थदूषणत्वाभिप्रायेण प्रयोगस्य साम्यादुत्तरप्रकरण एवान्तर्भावः । तत्रान्तर्भूतायाश्च जातेः पृथक्करणे उद्देश एव प्रयोजनमुक्तम्, प्रतिज्ञाहान्याद्यपेक्षया चानुद्भटापराधतया परव्यामोहनहेतुत्वात्, पराजयदशायां प्रयोक्तव्यत्वज्ञापनार्थं तस्मात् प्रागुद्देशः । सैव संगतिरिहापीत्याह---उद्देशेति ॥ छलस्य सम्यग्दूषणस्य च इत्युपलक्षणम्, प्रतिज्ञाहान्यादेरित्यपि द्रष्टव्यम् । न च छले इत्युपलक्षणं तथैव, तथापि सम्यग्दूषणस्याव्युदासः, तस्यापि हेतुतो वैधर्म्येण हेत्वाभाससाधर्म्येण प्रत्यवस्थानरूपत्वादित्यत आह---न चेति । अयं च मात्रशब्दार्थो जातीनामवतारं वादे प्रतिषेधता असदुत्तरत्वख्यापनेनैव सूत्रकृता सूचितः । bhëye जातिपद व्युत्पादनप्रयोजनं दर्शयति---जल्पे हीति ॥18 ॥ वप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥19 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ निग्रहस्थानेनैव समस्तकथामुद्रणादर्थतो ऽस्य पश्चादभिधानम् । तत् किमित्यत्र संगत्यनुसरणेनेत्याशयवान् सूत्रं प्रत्याहरति---विप्र---नमिति ॥ 19 ॥ यद्यपि लोकव्यवहारकथाव्यवहारयोः पुरुषस्यापराध एव निग्रहस्थानम् । अपराद्धो हि निग्रहं शास्तिं खलीकारं प्राप्नोति । अन्यत्र लोके शरीरविडम्बना । कथायां त्वपराधमात्रोद्भावानमात्रम् । अन्यत्र वादिनोः कामचारः । अपराधश्च कथायां विप्रतिपत्त्यप्रतिपत्तिभागद्वयपर्यवसितं तात्कालिकमतत्त्वज्ञानमेव । तथापि तस्य स्वरूपेणोद्भावयितुम्---अशक्यत्वात्, निरर्थकापार्थकादिसामानाधिकरण्यानुपपत्तेश्च तदुन्नयनोपायोपलक्षणतया सूत्रं व्याख्यातम् । तेन कथायां प्रवृत्तयां वादिनोरतत्त्वज्ञानज्ञापिका क्रिया निग्रहस्थानमिति सूत्रार्थः । एतच्च प्रतिज्ञाहान्यादिसामानाधिकरण्येन प्रयुक्तनिग्रहस्थानपदपदार्थालोचनया । स्वरूपेण शक्योद्भावनप्रतिपादकवार्त्तिकदर्शनाच्च सुगमम्, bhëye ऽप्यनन्तरमेव स्फुटीभविष्यति ॥ स्यादेतत्, न प्रतिपत्तेर्विरीतत्वादन्यत् कृत्सितत्वमित्यत आह---सूक्ष्मेति । कथमसौ निग्रहस्थानमिति । कथमसौ स्वरूपतो ऽप्रतीयमानैव सत्तामात्रेण निग्रहस्थानं भविष्यति? न ह्यप्रतीतमेव परदारधर्षणं निग्रहाय पर्याप्तमित्यर्थः । विप्रतिपद्यमान इति । यतो विप्रतिपद्यमानः प्राप्तपराजयो भवति, अतः पराजयप्राप्तिद्वारेण उन्नेतुं शक्यते । अथ पराजयप्राप्तिरेव का इत्यत उक्तम्---निग्रहस्थानं प्रतिज्ञाहान्यादि खलु स्पष्टम् पराजयप्राप्तिरिति bhëyaæ स्फुटमित्यर्थः । यद्यप्यधिके विप्रतिपत्त्यप्रतिपत्ती संभवतस्तदसंभवे निग्रहस्थानत्वानुपपत्तेः, तथापि विप्रतिपन्नवस्तुगोचरत्वेन न तु तत्रेति तदनिग्रहस्थानत्वभ्रमनिवारणार्थमसमासकरणमित्यर्थः । अधिकं नामेत्युपलक्षणम्, पुनरुक्तमपि द्रष्टव्यम् । दूष्यं वा इत्यागामिपक्षापेक्षया वाशब्दः ॥ 19 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ यथोद्देशमिति---यथोद्देशक्रमं भवतु लक्षणम्, न तु लक्षणक्रमानतिक्रमेण परीक्षा भविष्यति, प्रथमत एव व्यतिक्रमादित्यत आह---यथालक्षणं यथास्वरूपमित्यर्थ इति । नन्वेवं सति प्रथमद्वितीयसूत्रे तात्पर्यान्तरेणावष्टब्धत्वान्न त्रिविधशास्त्रप्रवृत्त्यन्तर्भाविनी । आर्थ्या वृत्त्या प्रथमसूत्रस्य उद्देशान्तर्भावे ऽपि द्वितीयसूत्रमलग्नकम् असंगतिकत्वादित्यत आह---तस्मादिति । औपोद्घातिक्या संगत्या प्रथमोद्देशमङ्गतमेव द्वितोयसूत्रमर्थात् । श्रुत्या च प्रयोजनपरतयेति न प्रकरणासंगतिरित्यर्थः । शेषं सूबोधमिति । कीर्त्त्यत इति कीर्तितम् । तथा च यथायोगमभिसंबन्ध इति सुखबोधमित्यर्थः ॥ अनभ्यासज्ञेयाच्छ्रुतिविवरगर्भेषु लघुतः सुखग्राह्यान्मन्दैः कुसुमसुकुमारात् प्रथमतः । मनः श्रीमद्वाचस्पतिवचनविन्यासविसरात् त्रसत्यद्याप्येतन्मुहुरिव मुहुर्निर्वृतमपि ॥ 20 ॥ ॥ इति पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥ ॥ इत्यौदयनतात्पर्यपरिशुद्धौ प्रथमाध्यायस्य द्वितीयाह्निकम् समाप्तः प्रथमाध्यायः ॥