Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,2 Input by members of the Sansknet Project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries are not marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ // प्रथमाध्याये द्वितीयाह्निकम् ॥ ॥ कथालक्षणप्रकरणम् ॥ ______________________________________________________________________ // परिशुद्धिः ॥ एवं प्रथमाह्निके साङ्गोपाङ्गो न्यायस्तावल्लक्षितः । स च परार्थो ऽपि पृच्छोपक्रमप्रतियोगिन्येकवक्तृके विचारे विविच्य प्रवर्त्तनीयः । तत्र च सिद्धिपरत्वम् । न्यायस्य दूषणोपक्रमप्रतियोगिनी तु नानाप्रवक्तृके कथानाम्नि क्रियाव्यतिहारे प्रवर्त्यं विवेचनीयः । तत्र चोपालम्भपरत्वं तस्य । एवं च प्रवर्तनीयविवेचनीयसिद्धिपरसाङ्गन्यायलक्षणं प्रथमाह्निकार्थः । द्वितीयाह्निकार्थस्तु प्रवर्तनविवेचन उपालम्भपरपदार्थलक्षणमिति युक्त इदानीं तस्यारम्भः । तत्रापि प्रवर्त्यविवेचनीयद्वारेण प्रवृत्तिप्रकारत्वाच्च कथायाः प्रथमं कथाप्रकरणमारभ्यते । यद्यपि च कथा साक्षात् नोद्दिष्टा, तथाप्यसंगतिभिता भाष्यकारः तदुपसंग्रहेणैव वादादीन् विभजते । अन्यथा हि वादादिलक्षणस्य पूर्वापरप्रकरणाप्रवेशात् आह्निकाप्रवेशे शास्त्रबहिर्भावप्रसङ्गः । अथ सूत्रकृतैव कथा कथं साक्षात् नोद्दिष्ट, विवक्षितफले एकानेकत्वानुरोधेन सामान्यविशेषयोर्यथायथमुद्देशात्? तद् यथा चतुर्षु प्रमैव विवक्षितं फलमिति प्रमाणत्वेन, सैव द्वादशविषयिणी विवक्षितेति प्रमेयत्वेन, हानमेव विवक्षितमिति सुखं दुःखत्वेन । इह तु तत्त्वनिर्णयः, जल्पे स्वशक्तिपराशक्तिख्यापनम्, वितण्डायां पराशक्तिमात्रप्रख्यापनं च फलानि विवक्षितानि । तानि च न कथामात्रसाध्यानीति विशेषत एवोद्देशः । तत्र यौगिकं कथाशब्दमुपादायानवसरदुस्थतया भाष्यम् आक्षिप्य वार्त्तिकेन समाधत्ते---तदयुक्तमित्यादिना । नायं कथाशब्दो योगमात्रानुरोधी, अपि तु सत्येव तस्मिन् रूढिनियत इति । अनवसरदोषं परिहरन्नाह---अपि त्विति । ननु पूर्वपक्षोत्तरपक्षबलाबलनिरूपणं विचारः, स च न कथाया आश्रयः किं तु विषय इत्यत आह---विचारविषयेति । प्रौढगौडनैयायिकमते चतस्रः कथाः । स प्रतिपक्षस्थापनाहीनो वितण्डा । इत्यत्र जल्पवद् वादस्यापि परामर्शात् । पुरुषाभिप्रायानुरोधेन चतुर्थोदाहरणस्याप्युपपत्तेरिति सानातनिः । एक एवायं कथामार्ग इति बाह्याः । ते द्वे अपि तिस्र एवेति नियमयता निराकृते । तत्त्वबुभुत्सुकथा च वितण्डा चेति व्याहतम् । न हि प्रथमसाधननिवृत्तावेव तत्त्वनिर्णयः, निःसाधनस्य तस्यानुपपत्तेः । नापि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य साधनत्वावस्थितिः, शङ्कितप्रतिपक्षत्वात् । यदि तु प्रतिपक्षसाधनमनिरूप्यैव विजिगीषुवितण्डावत् तावतैव वादिनौ कृतिनौ, न तर्हि तत्त्वबुभूत्सू । एवं च यदि विजिगीषुः, कथमप्रतिभाद्यनुद्भावनम् । न च विजयतत्त्वनिर्णयाभ्यां फलान्तरमवशिष्यते कथायाः, यदर्थं वादवितण्डा । अनुत्पन्नस्य हि तत्त्वनिर्णयस्योत्पादनम्, उत्पन्नस्य पालनम्, पालितस्य च विनियोगः । स च स्वयमभ्यासः, कारुणिकतया परव्युत्पादनम् । एतच्च सर्वं कथात्रयपर्यवसितम्, नाप्येककथानिर्वाह्यमिति ॥ नन्वेतावतापि न सामान्यलक्षणं विभावितमित्यत आह---तथा चेति । नानाप्रवक्तृका मिथः कर्मतया युद्धवदालिङ्गनवच्च । एतेन वाक्यसंदृब्धिर्महावाक्यमुक्तं स्यात्, मिथः कर्मतया साकाङ्क्षत्वात्, विजयाद्यनेकप्रयोजनवत्त्वाच्चेति । वक्त्रोश्च प्रशब्देन प्रकर्षो दर्शितः । स च कथारूपमहावाक्यनिर्वाहकत्वम् । तथा च स्वस्थः सर्वञ्जनप्रत्ययानपलापी मतमात्रावलम्बी अवहितो ऽकलहकारश्चेति कथाधिकारिणो दर्शिताः । विपर्ययेण हेया इति । वसतीति निरुक्तिभङ्गभयादाह---अर्थाभिधानेति वादेति । अनधिकारिणो हातुमिति भावः । ते ऽपि प्रकृतोक्तिको ऽविप्रलम्भको यथाकालस्फूर्तिकः अनाक्षेपको युक्तिसिद्धसंप्रत्ययी चेति पञ्च वादे उपादेयाः विपर्ययेण हेयाः । एवं भूताश्च विष्यादय एव प्रायेणेति त एवोक्ताः । एवं च सति हेयान् विहाय यो यथाभूतः स तथाभूतेन वक्तुमर्हति । तथा सति कथा महावाक्यसिद्धौ फलसिद्धेः । न हि युयुत्सुरिरंसू प्रतिपद्य चिरं असिद्धं संभूय समीहितं साधयतः । यथोद्देशमिति । तत्त्वप्रतिपत्तिहेतुत्वाद् वादस्यादावुद्देशः ॥ वार्त्तिकमुपवेशयितुं पीठमारचयति---तदनवसायादिति । एवमिति । अतिदेशार्थमाह---न विचारमिति । श्रुतिव्यवच्छेद्यतया वितण्डां तावद् व्यवच्छिनत्तियद्यपीति । तात्पर्यव्यवच्छेद्यतया इदानीं जल्पं व्यवच्छिनत्ति---यद्यपि चेति । प्रमाणमूलैः प्रमाणमूलाभिमतैर्नियमेनेति शेषः । नाभिप्रायनियमः श्रूयत इत्यत आह---यथा चैतदिति । साधने च तर्कस्य प्रमाणापेक्षा, उपालम्भे तु केवलो ऽपि समर्थः, प्रतितर्कप्रतिहतस्यासाधनत्वात् । आगामिनं भावसाधनत्वस्वीकारमिव दृष्ट्वा प्राह---उभयथेति । तद्गताक्षेपस्तु उद्देश एव प्रमाणतर्कशब्दस्य साधनोपालम्भशब्दवत् स्ववाचकलक्षणया वा, शब्दावान्तरव्यापारतया वा शब्दप्रतिपादिततया वा समर्थितप्रायः । ततः सिद्धवदाह---यद त्विति । अपराधप्रतिपादनं ह्युपालम्भः । न च अचेतनो ऽपराध्यति, नापि प्रतिपाद्यते, किं पुरुषः । तदिदमुक्तम्---पुरुषधर्मोपालम्भेति । कर्मकरणयोर्हि प्रधानव्यापारः, फलमेकमेव । तद्द्वारा च विषयः । प्रकृते कर्मकरणयोरपि कर्मैव । इयांस्तु विशेषः, यत् कर्मत्वदशायां शब्दादेरनित्यत्वं धर्मो कर्मकरणयोरपि कर्मैव । इयांस्तु विशेषः, यत् कर्मत्वदशायां शब्दादेरनित्यत्वं धर्मो जिज्ञासिततया, विषयत्वदशायां तु वस्तुतयेत्याशयवान् यथाश्रुतवार्त्तिकानुरोधेन व्याचष्टे---धर्मीति । अन्यथा तु विषयः शक्तिविषयः शक्यं कार्यमिति यावदित्येवमपि सुगममेतत् । अत्र हि जल्पे निग्रहस्थानविनियोगादित्यादिभाष्ये न हिंस्यात् सर्वभूतानि । इतिवद् वादे सर्वनिग्रहस्थानप्रतिषेधे अग्नीषोमीयं पशुमालभेत इतिवत् सिद्धान्ताविरुद्ध इत्यादिविशेषविधिरित्यर्थः । स्फुटः प्रतीयते । वार्तिककारस्तु रागतः सर्वपञ्चनखभक्षणप्राप्तिवत् उपालम्भग्रहणात् सर्वनिग्रहस्थानप्राप्तौ पञ्च पञ्चनखा भक्ष्याः इतिवत् परिसंख्यानार्थमुत्तरपदारम्भ इति व्याख्यातवान् । तदेतदतिकुशलतया मिथः अविरोधयन्नाह---जल्प इति । तथापि नियमार्थे इत्यसंगतम् । पाक्षिकव्यवच्छेदफलो हि नियमः । न चात्राप्रतिभादि पाक्षिकम्, उपालम्भपदेन निराशङ्कमेव प्रतिपादितत्वात् इत्यत आह---नियमः परिसंख्येति । अयमर्थः, यद्यपि विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति कीर्त्यते ॥ इति भेदो दर्शितः, तथाप्यल्पीयानयमिति मन्यमानेन परिसंख्यायामपि नियमपदं प्रयुज्यते, इतरव्यवच्छेदलक्षणस्य फलस्याविशिष्टत्वादिति । इह वादे चतुर्धा निग्रहस्थानगतिः । किञ्चिदसंभावनीयमेव यथा, हानिः सन्न्यासो निरर्थकमर्थान्तरमविज्ञातार्थमपार्थकमिति षट्कम् । किञ्चित् संभवदप्यनुद्भाव्यमेव यथा, प्रतिज्ञान्तरं हेत्वन्तरमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमिति सप्तकम् । किञ्चित् तूद्भाव्यमात्रं यथा, विरोधो ऽप्राप्तकालं न्यूनमधिकं पुनरुक्तमयथानुभाषणमपसिद्धान्त इति सप्तकम् । किञ्चिच्च कथावसानिकं यथा, हेत्वाभासो निरनुयोज्यानुयोगश्चेति द्वयमिति । तत्र हान्यादीनामशक्तिसंगुहनप्रकारत्वात्, तत्त्वबुभुत्सुतया च वादे तदभावात् तेषामसंभवः । संभवतामनुद्भावने हेतुमाह---न खल्विति । कथामपर्यवसाययतामप्युद्भावने हेतुमाह---अधिकं त्विति । तत्त्वप्रतिपत्तेः साक्षाद् व्याघातो विपरीतप्रतिपत्तिर्यथा, हेत्वाभासानुद्भावने निरनुयोज्यानुयोगानुद्भावने च पारम्पर्यव्याघातो व्यासङ्गादीना तत्सामग्रीप्रतिरोधः । तत्राधिकानुद्भावने प्रथमो यदि न स्यात्, तथापि द्वितीयः स्यादेव । तथा हि, विरोधे योग्यताविरहः । अप्राप्तकाले आकाङ्क्षाविरहः । न्यूने आकाङ्क्षितासमभिव्याहारः । स चानासक्तिविशेषः । अधिके अनाकाङ्क्षितसमभिव्याहारः । पुनरुक्ते ऽप्येवम् । सो ऽप्याकाङ्क्षाविरहविशेषः । अयथानुभाषणे उक्ताप्रतिसन्धानम् । अपसिद्धान्ते संमुखप्रमाणबाधाक्रान्तिरिति आकाङ्क्षायोग्यतासत्तिमत्तया प्रतिसंहितं प्रमाणान्तराप्रतिहतं च वाक्यं तत्त्वप्रतिपत्तेरङ्गम्, नान्यथा । तस्मादेतदर्थमिदमुद्भाव्यमिति ॥ तदेतत् सर्वमभिप्रायं नियमयतः सूत्रकारस्य संमतं सूत्रादेव च लभ्यते । वार्त्तिककृता तु न्यूनादिचतुष्टयमुदाहरणार्थं दर्शितम्, न तु नियमः कृत इति व्याजेन दर्शयति---तथा चेति । ननु व्यतिसङ्गो व्यतिहारः । स च साधनोपलम्भवानित्येतावतैवोक्ते गम्यते । ततः प्रमाणतर्कग्रहणमतिरिच्यत इत्यत आह---पूर्वस्मिन्निति । तथाप्यस्मिन् पक्षे किमस्य प्रयोजनमित्यत आह---साधनोपालम्भविशेषणाय चेति । अनुविधेयस्थेयसभ्यपुरुषवती जनता सभेत्युच्यते । तत्रानुविधेयस्य यथाशक्ति यथानियमं संमानासंमानव्यञ्जकं कर्म । नैतद् वादे । तत्र हि तत्त्वबुभुत्सुतया स्वयमवातत्त्वज्ञः तत्त्वज्ञानिनमुपासीत । स्थेयानां तु वादस्थानकथाविशेषव्यवस्थापनं पूर्वोत्तरवादस्थापनं विवदमानयोर्गुणदोषावधारणं भग्नप्रतिवादिप्रबोधनं लोके निष्पन्नकथाफलप्रतिपादनं च कर्माणि । एतदर्थं च तत्र प्राश्निकोपयोगो यद् वादिनौ कारणग्रहेण एवं कर्तुमशक्तौ । न चैवं वादे । तत्र तयोरेव वीतरागतया शक्तत्वादित्याशयवानाह---न वादे प्राश्निकानामिति । तत् किं परिवर्जनमेव तत्र तेषाम्? नेत्याह---दैवागतानां त्विति । सवादेनप्रामादिककथाभासशङ्कामपनेतुं नतूक्तकर्माणि कारयितुमिति भावः ॥1 ॥ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥1 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ उभयसाधनवत्त्वसाधर्म्याद् वादानन्तरं जल्पोद्देशसिद्धिः । तत्सिद्धौ सत्यां संगतिम् आह---उद्देशेति । ननु जल्पस्योभयसाधनवत्त्वासंभवान्न वितण्डाव्यवच्छेदः । तथा हि यदि पूर्वसाधनं दूषितम्, निगृहीतस्तर्हि वादी, जितं द्वितीयेन । निवृत्ता कथा । न दूषितं चेत्---उत्तराभासवचनेन चावचनेन च निगृहीतस्तर्हि द्वितीयो, जितं प्रथमेन, निवृत्ता कथेति नास्ति द्वितीयसाधनावसर इति । नैतदेवम् । यथा हि वादे स्वसाधनस्थितौ परसाधननिवृत्तौ च तत्त्वनिर्णयो न विपर्यये, तथा जल्पे ऽपि स्वसाधनस्थितौ परसाधननिवृत्तौ च विजयो विपर्यये भङ्गः । उभयस्थितिनिवृत्त्योः परिषदेव विजयते । तदयं जल्प्रपवृत्तिक्रमः वादिनि साधनमात्रं प्रयुज्य संक्षेपतो विस्तरतो वा आभासान् उद्धृत्य विरते सति उच्यमानग्राह्यनिग्रहाप्राप्तौ आभासबहिरुक्तग्राह्यनिग्रहालाभे तद्वचनार्थमवगम्यानूद्य दूषयित्वा प्रतिवादीस्वपक्षे स्थापनां प्रयुञ्जीत । अप्रयुञ्जानस्तु दूषितपरपक्षो ऽपि नविजयी । श्लाध्यस्तु स्यादात्मानमरक्षन् परघातीव वीरः । तस्मिन्नप्येवं विरते सति अनुक्तोच्यमानग्राह्यनिग्रहालाभे तद्ववचनमवगम्यानूद्य दूषणाङ्गं प्रति दूष्याभासबहिरुक्तग्राह्यनिग्रहालाभेद प्रथमवादी स्थापनांशं दूषयेत् । अदूषयंसतु रक्षितस्वपक्षो ऽपि न विजयी । श्लाध्यस्तु स्यात् वञ्चितपरप्रहार इव तमप्रहरमाणः । अनुक्तोच्यमानग्राह्याभासबहिरुक्तग्राह्यनिग्रहलाभे तु तावतैव कथाविरतिर्न साधनविचारावकार्शः । शरसन्धानसमय एव यो मूर्च्छितः तद्वाणवारणतत्प्रहरणानुष्ठानवद् विफलत्वात् । तत्रानुक्तग्राह्यमप्रतिभादि । उच्यमानग्राह्यमप्राप्तकालादि । आभासबहिरुक्तग्राह्यं प्रतिज्ञाविरोधादि । एष्वसत्सु आभासचिन्ता । ततः पुनः प्रतिदूषणोक्तौ आभासबहिःप्रतिज्ञाहान्यादि । एतच्च पञ्चमे प्रपञ्चनीयमिति ॥ यद्यपि निग्रहस्थानपदेनाविशेषात् सर्वप्राप्तौ सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति पदद्वयातिदेशो मन्दः, तथापि गोर्बलीवर्दन्यायेनापि यथाश्रुतभाष्योपपत्तौ कृतं तद्भाङ्गेनेति मन्यमानो भाष्यं वार्त्तिकेन समञ्जसयन्नाह---उक्तमात्रमित्यादि । यद्यप्यपराधसंगूहनार्थं प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञासंन्यासहेत्वन्तरार्थान्तरनिरर्थकाविज्ञातार्थविक्षेपापसिद्धान्तानामुपादानं संभवति, तथापि न सर्वनिग्रहोपादानसंभवः । अपि च प्रमादस्खलिते ऽपि छलादिभिरेव प्रत्यवस्थातुमुचितम्, निग्रहस्थानापेक्षया तेषामनुद्भटापराधत्वात् । तस्मादुद्भाव्यतयैवामीषां सर्वेषामवतारः । तथा च नायुक्तत्वमित्यभिप्रायवानाह---तत् किमिति । साधुसाधनोपादाने च वादिना कृत इत्युपलक्षणम् । परेण साधुसाधनोपादाने च कृत इत्यपि द्रष्टव्यम् । ननु भाष्यं दूषयित्वा किमधिकममिहितम्? तेनापि तत्त्वरक्षणार्थत्वप्रतिपादनादित्यत आह---तदनेन प्रकारेणेति । प्रकारे भाष्यम् असंगतम्, न तु प्रयोजने । ततस्तदप्येवमेव नेयमिति । छलादिव्युत्पादनं प्रयोज्यतयेति शेषः ॥2 ॥ स प्रतिपक्षस्थापनाहीनो वितण्डा ॥3 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ ननु वितण्डायाः प्रतिपक्षस्थापनाहीनत्वमसंगतम्, एकसाधनतायां पुरुषशक्तेरप्यनिरूपणात् । तथात्वे वा कृतं जल्पेन प्रयासबहुलेन, अन्ततः सत्प्रतिपक्षतयापि द्वितीयसाधनप्रवेशात् । नैतदेवम्, पुरुषशक्तिनिरूपणाविशेषे ऽपि जल्पे प्रत्यवेक्षापराघातोभयगोचरशक्तिनिरूपणात्, कृतविद्यक्षत्रियद्वययुद्धवत् । वितण्डायां तु दशरथदशाननतनयतमसिवमीयुद्धवत्, काकोलूकयुद्धवद् वा । एकस्य स्वप्रत्यवेक्षाशक्तिरपरस्य पराघातनैपुणं निरूप्यते । कथमयं विशेष इति चेत्? वादिनोरभिप्रायवशादनुविधेयस्थेयानुरोधात् वेति न किञ्चिदेतत् द्वितीयसाधनप्रवेशसतु दूषणतया न प्रतिषिध्यते । अपि तु स्थापनात्वेन । न चायं नियमः, असिद्धत्वादुद्भावनेनापि कथापर्यवसानादिति, समाख्यानिर्वचनसामर्थ्यात् एव गम्यत इति । न चैवमस्त्विति वाच्यम्, जल्पे ऽपि परपक्षाघातस्य गतत्वेनातिव्यापकत्वात् । मात्रग्रहणात् तु तन्निवृत्तिरिति चेत्---न, तेन साधनानिवृत्तेः । तत्र साधनोपालम्भसमुदाये दूषणमात्रं वितण्डेत्येवमप्युपपत्तेरिति ॥3 ॥ ॥ इति कथालक्षणप्रकरणम् ॥ ॥ हेत्वाभासलक्षणप्रकरणम् ॥ ______________________________________________________________________ // परिशुद्धि ॥ एवं कथाप्रकरणं समर्थिमतम् । तस्याश्च शरीरं साधनं दूषणं च । तत्र साधनवादिना प्रथमतस्तदाभासपरिहारे दूषणवादिनापि सदुत्तरपरिग्रहे यत्नवता भवितव्यम् । सदुत्तरालाभे हि असदुत्तरावतार इति शिक्षार्थं हेत्वाभासाः प्रथमं छलादिभ्य उद्दिष्टा इति सैव संगतिरिहापीत्याह---उद्देशेति । अत्र त्रिषोडश्यां व्यापकाव्यापकभेदेन या द्विषोडशी सा असिद्धविशेषणासिद्धविशेष्या समर्थविशेषणा समर्थविशेष्यसन्दिग्धविशेषणसन्दिग्धविशेष्यभेदेन विवक्षिता द्वानवतं शतं भवतीति । सैवासिद्धिसन्देहयोर्वादिप्रतिवादिसंबन्धादष्टाविंशतं शतं भवेत् । सैवान्यतरासिद्ध्या व्यधिकरणसमर्थसन्दिग्धविशेषणविशेष्यभेदात् द्वावनतं शतमपरं स्यात् । सैवोमयान्यतराश्रयासिद्धविशेषणविशेष्यसंबन्धादपरमष्टाविंशतं शतं भवेत् । सैवाश्रयासिद्धविशेषणाव्यधिकरणासमर्थसन्दिग्धविशेषणविशेष्यसंबन्धादपरं द्वानवतं शतम् । सैव सन्दिग्धव्यधिकरणासमर्थसन्दिग्धविशेषणविशेष्यसंबन्धादपरं द्वानवतं शतम् । इयमेवाश्रयासिद्धिप्रक्षेपेणापरं द्वानवतं शतम् । सैव सन्दिग्धतां परित्यज्यान्यथासिद्धिमुपादायापरं द्वानवतं शतम् । इयमेवाश्रयासिद्धिप्रक्षेपेणापरं द्वानवतं शन्तम् । सैवान्यथासिद्धिं विहाय विरुद्धतामुपादायापरं द्वानवतं शतम् । अत्रैव पुनराश्रयासिद्धिं प्रक्षिप्यापरं द्वानवतं शतम् इति । सो ऽयमसिद्धविरुद्धानैकान्तिकानां प्रपञ्चः । प्रकरणसमं प्रपञ्चयितुं वस्तुगतिं तावदाहेत्याह---तन्नेति । अन्तत इति । अगृह्यमाणविशेषदशायामित्यर्थः । कालात्ययापदिष्टस्तूद्देश एव प्रपञ्चितः इति ॥ अत्र चातीतकालो मन्दतमप्रयोगः, कालाभावात् । यस्य ह्यवसरो नास्ति, तस्यार्थक्रिया प्रति विचारतः सत्त्वं नास्तीति । मन्दतरप्रयोगस्त्वसिद्धः, सति स्वकाले स्वयमेवाभावात् । यस्तु स्वयमेव नास्ति, तस्य देशकालावस्थाविरोधसामर्थानां नावकाशः । मन्दप्रयोगस्तु सत्प्रतिपक्षः, सतोः कालदेशवत्त्वयोरवस्थाभावात् । अवस्थाभावे ऽविरोधसामर्थ्ययोरनवकाशात् । सावकाशप्रयोगस्तु विरुद्धः, कालदेशावस्थासु सतीषु विरोधात् । यस्त्वेवं तस्य कुतः सामर्थ्यम्? प्रायःप्रयोगस्तु सव्यभिचारः, कालदेशावस्थाविरोधेषु सत्सु सामर्थ्यमात्राभावादित्यनेन हेतुना सव्यभिचारादिक्रमोद्देशः । यद् वा सुग्रहः सव्यभिचारः, विच्छेदमात्रसिद्धौ तत्सिद्धेः, उपदर्शितविपरीतग्रहणे तत्सिद्धिः । यत्नग्राह्यो विरेद्धः । अतियत्नग्राह्यः प्रकरणसमः, तदितरसमस्तरूपसम्पन्नमन्यदपनीय तत्सिद्धेः । दुर्ग्रहो ऽसिद्धः, असिद्धाश्रयो ऽपि कश्चित् हेतुरिति परमतनिराकरणावष्टम्भेन तत्सिद्धेः । दुर्ग्रहतरः कालात्ययापदिष्टः, बाधकस्यानन्यथासिद्ध्या प्रामाण्यं व्यवस्थाप्य तत्सिद्धेरिति । तद्विवक्षया क्रमनियम इति ॥4 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ ननु विभागसूत्रे सव्यभिचार इत्युद्दिष्टं पदमिह माष्यकारो लक्षणत्वेनैव व्याचष्टे । एवं चोद्दिष्टं न लक्षितम्, लक्षितं च नोद्दिष्टमित्यत आह---अत्र चेति । तथापि लक्षणे वक्तव्ये पदनिरुक्तिः क्वोपयुज्यते इत्यत आह---एतदुक्तं भवतीति । किं त्वेकस्मिन्नन्ते यो नियत इति अन्वयतो व्यतिरेकतो वा साध्येनैव सहचरितो दृष्ट इत्यर्थः । तद्विपर्ययादनैकान्तिको ऽनियतः साध्येनैव सहितो न दृष्टः । उभयपक्षगामीति यावदिति उभयपक्षप्रसञ्जक इत्यर्थः । एतेन साधारणासाधारणानुपसंहार्याः संगृहीता इति स्फुटम् । बोधाभासप्रसञ्जितामतिव्याप्तिमनेन व्याख्यानेन व्युदस्तामाह---न चैवंभूता । एतच्च तत्र तत्र वक्ष्यते । तदेवमिति । अनैकान्तिकपदवत् सव्यभिचारपदमपि व्याख्येयमित्यर्थः । नन्वेतावतैव सर्वं व्याख्यातम्, तत् किमपरमवशिष्यते यदर्थं सर्वो ऽयमित्यादि वार्तिकमित्यत आह---अवगतम् इति । न नु अन्यत्र प्रमेयादिति असंगतम् । साध्यतद्विपर्ययौ ह्यन्तद्वयम् । न च तदस्य नास्ति । अथायमर्थः, न तत्रायमन्वयतो व्यतिरेकतो वा नियत इति । तथापि नायमेवैवंभूतः, सर्वेषामेवानैकान्तिकानामेवंरूपत्वात् । तदस्यैव वर्जनमनुपपन्नम् । उदाहरणमात्रार्थत्वान्न दोष इत्यपि न युक्तम्, नित्यश्चानित्यश्चेत्यादिसंग्राह्यकोटावनैकान्तिकस्याप्रदर्शनादित्यत आह---प्रमेयपदार्थस्य त्विति । तदयं वार्त्तिकार्थः, कश्चिद् धर्मः सर्वस्यप्रमेयत्वादिलक्षणः, कश्चित् कस्यचिदेव नित्यत्वादिलक्षणः । तत्र सर्वस्य वा कस्यचिद् वा यो धर्मो हेतुतयोपात्त उभावन्तौ साध्यधर्मतद्विपर्ययौ आश्रित्य प्रसज्य प्रवर्तते धर्मिणि सो ऽनैकान्तिक इति । व्यतिरेक्यव्यतिरेकितया धर्मद्वैविध्यप्रदर्शनेनानैकान्तिकस्य विषयविवेचनं सूचितम् । व्यतिरेकिण्येव हि धर्मे साध्ये ऽनैकान्तिकः संभवत्प्रयोगो न त्वव्यतिरेकिणि । न नु पर्युदासाभिप्रायेणैव प्राक् व्याख्यातम् । तत् कथं तत्प्रतिषेध इत्यत आह---पर्युदासपक्ष इति । तथापि नाब्राह्मण इति प्रसज्यप्रतिषेधोदाहरणम् । न हि गोघटादावब्राह्मण इति वक्तारो भवन्ति, अपि तु क्षत्रियादावित्याह---न पुनरित्यादि सुबोधम् ॥5 ॥ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥6 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ सूत्रे समानकर्तृकत्वाभावात् क्त्वाप्रत्ययानुपपत्त्या शब्ददोषमाह---न खल्विति । अर्थदोषमाह---न च पक्ष इति । उपलक्षण चैतत् । एतस्मिन् सति विरोधापसिद्धान्तौ निग्रहस्थाने निरवकाशे । तयोः सतोरयं वा मीमांसकाभिमतो विशेषविरोधो ऽपि विरुद्ध स्यादित्यपि । अभ्युपगमेति । सिद्धान्तशब्देनात्र पक्षो विवक्षितो ऽतो न प्रकृतहानं नाप्यपसिद्धान्तवैयर्थ्यमित्यर्थः । विशेषविरुद्धप्रसङ्गनिवारयति---विशेषेति । अभ्युपेत्य इत्यनेन प्रतिज्ञायेति विवक्षितम्, न त्वभिप्रेत्येति । न च विशेषः प्रतिज्ञायते ऽपि तु अभिप्रेयते न च तथाभूतेन विरोधोपलम्भसंभवो ऽसिद्धिदशायामनुपम्भेन सिद्धिदशायां सहोपलम्भेनानवसरपराहतत्वात् । एवंभूतस्याभिप्रायगोचरत्वमपि कथमित्यपि न युक्तम्, स्वार्थानुमानसमये प्रकृतोपपादकतया तत्सिद्धेः अनुपपादकस्तु विशेषो न सिध्यति । अत एव नाभिप्रायगोचरो ऽपि । तदापि कथं सर्वथानुपलब्धचरः सिध्यतीत्यपि न वाच्यम्, आकाङ्क्षादिसंपत्तौ पदार्थानामिवापूर्वार्थप्रतिपादने व्याप्तिपक्षधर्मतामाहात्म्यस्यापह्नोतुमशक्यत्वात् । तस्माद् ययोरेव परस्परधर्मिपरिहारेण नियमवतोः स्थितिरूपलभ्यते, तयोरेव विरोधो नान्यथेत्यर्थः । अनुक्तश्च संगृहीतश्चेति विप्रतिषिद्धमित्यत आहर्---इदृशं व्याख्यानमिति ॥ स्यादेतत्, विरोधे हि हेतुर्न स्यात् साध्य वा । आद्ये ऽसिद्ध एव । द्वितीये तु कालात्ययापदिष्टः । क्वेदानीं विरुद्धः? अन्यतरानिश्चये ऽपि सन्दिग्धासिद्ध इत्याशक्ङ्क्योक्तं वार्त्तिककृता यस्मादम्युपगतं बाधत इति । नासिद्धः, पक्षे निश्चितत्वात् । नापि कालातीतः, प्रमाणान्तरेण बलवता अबाधनात्, किं त्वयमेव सिसाधयिपितं बाधत इति वार्त्तिकार्थः सुगम एव । द्वितीयं वार्त्तिकमभ्युपगतेन बाध्यते इति । तदपि यद्यपि प्रतिज्ञार्थेन तद्बाधने ऽसिद्धः स्यात्, तथापि विरोधस्यैव यत्रोद्भटत्वम्, तत्र तदुल्लङ्घनेन प्रयत्नसाध्यमसिद्धत्वं नोद्भाव्यमेव, दैवतस्तत्प्रतीकारे निरनुयोज्यानुयोगापत्तेः, विरुद्धद्वारेणैवासिद्धेरपि व्यवस्थापने तदुद्भावनस्यावश्यकत्वाच्चेति । सुगमम् । उत्तरवार्त्तिकानुरोधेन तु व्याचष्टे---स्वरूपेण हेतुत्वेन वेत्यर्थः । अत्रोदाहरणभाष्यमित्यादि । उक्तमित्यर्थ इति । अन्तष्टीकायां भाष्यस्येति शेषः । विरोधनिग्रहस्थानादेतस्यामेदमाशङ्क्य यथा परिहृतं वार्त्तिककृता, तदनुरोधेन व्याख्यातम् । प्रतिज्ञाश्रितत्वमिति । विरोधवैभवेन चोदाहरणानि वार्त्तिके । वस्तुतस्तु स्वमते मानान्तरसिद्धस्यार्थस्यान्यथावचनमपसिद्धान्तः । वाक्यांशयोरेकार्थभावाभावविषयत्वेन व्याधाती विरोधः । विपर्ययव्याप्तत्वेन निश्चितो विरुद्धो हेत्वाभासः । स च विधिसाधने स्वभावानुपलब्धिर्व्यापकानुपलब्धिर्व्यापकविरुद्धोपलब्धिरिति त्रिविधः । तद्यथा धूमवानयं योग्यस्य सतस्तद्वत्तया अनुपलभ्यमानत्वात्, निरग्निकत्वात्, जलाशयत्वादिति । निषेधसाधने ऽपि स्वभावोपलब्धिर्व्याप्योपलब्धिरिति द्विविधः । तद्यथा निरग्निको ऽयम्, तद्वत्तयोपलभ्यमानत्वात्, धूमवत्तवादिति । सर्वश्चायं विशेषणद्वारापि प्रतिसन्धेयः । यथा कृष्णागुरुरारुप्रभववह्निमानयम्, कटुकासुरभिविपाण्डुरधूमवत्त्वादिति संक्षेपः ॥ 6 ॥ यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ 7 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ इह खलु हेत्वाभासानां तत्त्यानुसंहितानां यथासंख्यं संशयो विवक्षितविपरीतज्ञानं जिज्ञासा अज्ञानं व्याप्तिबाधश्चेति फलानि । तत्र फलद्वारकं प्रकरणसमलक्षणमुपक्रम्यतेयस्मादित्यादि । तदेतद् भाष्यमुखने व्याचष्टे---प्रकरणेति । यस्मात् प्रक्रियमाणार्थजिज्ञासामात्रं भवति स प्रकरसम इति संक्षेपः । तथाहि, पक्षे समबलबाधकसहप्रवृत्तेर्न तत्त्वनिर्णयः, प्रतिबलेन प्रतिरुद्धत्वात् । नापि ततो ऽनुसन्धानेनापि सहसा व्याप्तिबाधो ऽनुगृह्यमाणविशेषतया समबलत्वात् । नाप्यज्ञानमेव पक्षे विद्यमानतयैककोटिप्रसञ्जकत्वात् । नापि विपरीतज्ञानम्, तेनाव्याप्तेः । नापि सन्देहः कोटिद्वयानुपनायकत्वात् । तस्मादेकां कोटिमुपनयन् समबलेन प्रतिरुद्धः कथमत्र निर्णयो भवत्विति जिज्ञासां जनयन् प्रकरणसम इतरेभ्यो भिद्यत इति । तच्च सत्प्रतिपक्षत्वं सिद्धोभयहेतुकमसिद्धोभयहेतुकं सिद्धसाध्योभयहेतुकं च । प्रथममरूपद्रव्यत्वोलभ्यमानस्पर्शाधिष्ठानत्वयोः । तृतीयं श्रावणत्वकृतकत्वयोः । मध्यममिहोदाहरिष्यते । तदनुरोधेन व्याचष्टे---स खल्विति । यद्यपि जिज्ञासामात्रमत्रोपयोति, तथापि संशयानुवृत्तिनिवृत्त्योः जिज्ञासानुवृत्तिनिवृत्ती इति मत्त्वोक्तम्---तत्र सन्दिग्धे तद्वा जिज्ञासते इति । ननु यत एव जिज्ञासा कथं तमेव प्रेक्षावान् तत्त्वनिर्णयाय प्रयोक्ष्यत इत्यत आह---विचित्राभिसन्धितयेति । पूर्वसमयो दुष्प्रत्ययो जातु प्रयोज्यबुद्धिरिति हि साधनोत्तराभासप्रयोगे हेतव इत्यर्थः । नन्वेकैकपक्षनियततया कथमुभयपक्षसाम्यमनुपलब्धेरित्यत आह---सेयमिति । ननु व्युत्पत्तिमाश्रित्य चेत् प्रकरणसमपदं प्रवर्तते कृतं तर्हि यस्मादित्यादिलक्षणान्तरेणेत्यत आह---व्युत्पत्तीति । अथैतदेव प्रवृत्तिनिमित्तं किं न स्यादित्यत आह---अन्यथेति । अत्र भाष्यकारेण सव्यभिचारात् प्रकरणसमं भेदयता तस्य संशयहेतुत्वमस्य च प्रकरणप्रवृत्तिहेतुत्वमुक्तम् । तच्च संमुग्धम्, पक्षप्रतिपक्षौ प्रकरणम् इति प्राग्व्याख्यानात्, सूत्रविरोधाच्च । न हि यस्मात् प्रकरणमिति सूत्रमपि तु यस्मात् प्रकरणचिन्तेति । अत आह---एतदुक्तं भवतीति । अपि तु सत्प्रतिपक्षतयैव हेत्वाभासत्वमिति । जिज्ञासामात्रहेतुतया निर्णयानुत्पादकत्वादिति भावः । एतेन भाष्ये प्रकरणशब्दो जिज्ञासापर इत्युक्तम् । ननु नित्यधर्मानुपलब्धिः कादाचित्की विवक्षिता, सदातनी वा? आद्या अनैकान्तिक्येव, आकाशादावपि कदाचिन्नित्यधर्मानुपलब्धेः । द्वितीया त्वसिद्धैव । न हि नित्यधर्मोपलब्ध्या शब्दे कदाचिदपि न भवितव्यम् इति प्रमाणमस्ति । तथा चासिद्धत्वं विहाय कुतः प्रकरणसमत्वमुद्भावयतीत्यत आह---न च तत्त्वानुपलब्धिरिति । अयमर्थः, यस्यैवं विशेषग्रहः, तस्य तावदसिद्ध एवायमित्यस्तु, यस्तूपलम्भाभावेन सुलभामनुपलब्धिं मत्वा विशेषमप्रतिसन्धाय प्रतिबलेन च प्रतिबन्धमुपन्यस्यति, तं प्रति किमयमाभासतां यातु न वा? न तावन्न याति । तथा सति साधयेत् । एवं च ततो ऽगृहीतविशेषा द्वितीयापि साधयेदेव । न चैवम्, न चानाभासमसाधकमतिप्रसङ्गात् । न च तदानीं दोषान्तरमत्र परिस्फुरति, अन्यत्र प्रतिबलेन प्रतिबन्धादिति । यत्रापि युगपदनेकदोषपरिस्फुरणम्, तत्रापि सत्प्रतिपक्षत्वम् अप्युद्भाव्य विरम्यते । न हि यावदस्ति तावदुद्भाव्यम्, अन्यत्र संभूय प्रतिज्ञायां सर्वत्रोद्भावननियमादिति । यद्यपि प्रत्यक्षवत् तत्त्वानुपलब्धिरपि न केवला, अपि तु समानधर्मदर्शनादिसहितैव संशयकारणम् । तथा च चोद्यचुञ्चोरभिमतभ्रंसः, तथापि तमुपेक्ष्य स्वसिद्धान्तावरोधेन परिहरति---न ह्यकारणानामिति । ननूभयेति । एकस्मिन् पक्षे उभयपदं विहायापरस्मिन् व्यावृत्तिद्वारेति पदमध्याहृत्य फक्किकाबोधः, अपि तु तत्त्वानुपलब्धिरेवास्मदुक्ता प्रकरणसमोदाहरणमिति शेषः । एवं जिज्ञासाहेतुत्वाभावात् प्रकरणसमलक्षणायोगितया शरीरादन्यत्वं न तदुदाहरणमित्युक्तम् । इदानीं संशयहेतुतया अनैकान्तिकलक्षणायोगात् । तदुदाहरणमेवेदमित्याशयवानाहेत्याह---इतश्चेति । केचित् तु मन्यन्ते, तत्त्वानुपलब्धिरेव परं प्रकरणसमो हेत्वाभासस्तन्निराकरणं सूचयति---एवमन्यान्यपीति । नागृह्यमाणविशेषदशायामनुपलब्ध्योरन्ययोर्वा धर्मयोः कश्चित् विशेषो गृह्यमाणविशेषदशायां तु यथान्यस्यान्यत्र हेत्वाभासे ऽन्तर्भावः तथानुपलब्धेरपीति सापि त्याज्या । न चानुपलब्ध्योरात्यन्तिकमगृह्यमाणविशेषत्वम् । उभयोः सिद्धत्वे वस्तुन उभयानुभयात्मकत्वप्रसङ्गात् । एकस्यासिद्धत्वे वा कथमगृह्यमाणविशेषत्वमात्यन्तिकमुभयोरपि वास्तव्यामसिद्धौ पुनरुभयानुभयात्मकत्वप्रसङ्गादिति ॥ 7 ॥ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ 7 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ तस्मात् साध्यत्वादसिद्धतेति । साध्यतया असिद्धतया । साध्येनाविशिष्टः साध्याविशिष्टः । सा चासिद्धता कस्यचिदित्यादि सुगमम् । तदेवं शिष्यप्रतिपत्तिलाघवाय वाक्यगौरवम् । वस्तुतस्तु असिद्धः साध्यसम इत्येतावदेव लक्षणमुक्तम् । असिद्ध इत्यस्यापि पक्षधर्मतया न निश्चित इत्यर्थः । परामर्शविषयः पक्षधर्मता । सा च स्वसाध्येन निरुपाधिसंबन्धस्य पक्षसंबन्धः । तथापि च व्याप्तिनिश्चयसहितेन संबन्धिद्वयनिश्चयेन निश्चीयते । व्याप्तिलिङ्गपक्षेषु त्वेकतमानिश्चये ऽपि नेति । तत्र पक्षानिश्चयादाश्रयासिद्ध । लिङ्गस्यैवानिश्चयात् स्वरूपासिद्धः । व्याप्तेरनिश्चयादन्यथासिद्धः । एतेषां चानिश्चयः सन्देहाद् वा, अभावनिश्चयाद् वेति न कश्चित् फलं प्रति विशेषः । एतेन व्योमपद्मां सुगन्धि पद्मात्वात् इत्यादयो ऽपि संगृहीता भवन्ति । अन्यथा यः पक्षे ऽसन्निति लक्षणेनैतल्लभ्यते । यथा हि, असति सपक्षे विपक्षे च प्रतिषेधः कर्तु न शक्यते, तथा पक्षे ऽपीति । सत्या एवेति सत्येनाभ्युपगताया इत्यर्थः । तस्या नित्यत्वाभावादिति । तदसिद्धमिति चेत्---न, कदाचिदुपलम्भलक्षणेनापि अनित्यत्वेन साध्यसिद्धेः तेषां व्यञ्जकवैचित्र्ये ऽपि व्यक्त्याश्रयसंबन्धिनामुपलम्भमन्तरेणानुपलम्भनियमात् । उपलम्भे वा तत्त्वानुपपत्ते । सदोपलम्भप्रसङ्गाच्च । तेजसाभिभूतत्वात् न तथेति चेत्---न, आश्रयानभिभवे तेषामनभिभावात् । तदभिभवे तु तेषामुपलम्भे तदुपलम्भप्रसङ्गात् । अत एव न भाभावस्य तद्व्यञ्जकत्वम् । तस्मात् कदाचिदुपलम्भ एवास्याः सामान्याविरूपतां प्रतिक्षिपतीति । नापि कर्मेति । स्वाश्रयं प्राग्देशाद् विभज्य देशान्तरं प्रापयत् कर्म तत्तायां व्यवतिष्ठते । नातो ऽन्यथा, चलनव्यवहारस्यानाकस्मिकत्वात्, अन्यनिमित्ताभावात् । एवंभूतार्थान्वयव्यतिरेकानुविधानाच्च छायायास्त्वाश्रय एव तावन्नोपलभ्यते, प्रागेव तस्य विप्रयोजनसंप्रयोजने इत्यर्थः । न गुणो द्रव्यासमवायादिति । द्रव्यासमवेतं ह्यद्रव्यसमवेतं वा, असमवेतमेव वा स्यात्? उभयथापि गुणवे व्याघातः, सामान्यवतः स्वतन्त्रस्य द्रव्यत्वापत्तेः । निःसामान्यस्य गुणलक्षणव्याघातात् । सामान्यवानगुणः इत्यादि हि तत् । गुणकर्मणां निर्गुणतया गुणस्य तत्र समवायविरोधेन तत्समवाये सामान्यरूपत्वोपपत्तेरित्यर्थः । द्रव्यासमवायादिति । हेतुं साधयति---न मन इति तेषां विशेषगुणविरहात् सामान्यगुणो ऽयं भवेत् । तथा चाश्रयसहोपलम्भनियमे तदप्रत्यक्षतायां नियमादप्रत्यक्षत्वप्रसङ्ग इत्यर्थः ॥ नाप्यात्मगुण इति । इयं हि बाह्यकरणप्रत्यक्षता इदन्तासामानाधिकरण्येन व्याप्ता । तदात्मगुणतामादाय निवर्तमानमनात्मगुणतायां विश्राम्यतीत्यर्थः । नापि नभोनभस्वतोरिति । चाक्षुषतो हि गुणानां रूपिद्रव्यसमवायेन व्याप्ता । तच्च रूपित्वं गगनपवनाभ्यां व्यावर्तमानं चाक्षुषगुणसंबन्धमपि व्यावर्तयतीत्यर्थः । नापि तेजसः तद्गुणत्वं हि प्रतीतौ तदविरोधित्वेन व्याप्तम्, अन्यथा गुणिनः स्वगुणप्रतीतिपरिपन्थित्वे गुणस्य नित्यानुपलम्भप्रसङ्गात्, सति समवाये उपलम्भविरोधात्, असति समवाये चासत्त्वात् । तच्चातो निवर्तमानं तद्गुणत्वमपि निवर्तयतीत्यर्थः । तत्सहचरितगुणान्तरानुपलब्धेश्चेति । अयमर्थः, न तावत् छाया तेजसो रूपमेतद्रूपस्य शुक्लभास्वरत्वनियमातृ । न चेन्द्रनीलप्रभारूपवदाश्रयोविधानात् । तस्मात् गुणान्तरमेवेदं तस्येति वाच्यम् । तथा च चक्षुषोपलभ्यमानं न रूपमनन्तर्भाव्योपलब्धुं शक्यते, चक्षुषस्तथैव सामर्थ्याकलनादिति । अत एवेति । अयमर्थः, चक्षुर्मात्रग्राह्यतया तावच्छाया न गुणान्तरत्वेन शङ्कास्पदम्, रूपं तु संभाव्येत । तच्चोपलभ्यमानं पाथस उपलभ्य शैत्यद्रवत्वादिव्याप्तम्, अतादृशस्तोयत्वायोगात् । पृथिव्यास्तु उपलभ्यगन्धादिव्याप्तम्, अतथाभूतस्य पृथिवीत्वायोगात् । तच्च शैत्यगन्धादिसाहचर्यमतो निवर्तमानमनुपलम्भेन तद्गुणतामपि निवर्तयतीति । अपि चेति । अतैजसद्रव्यरूपग्रहणे हि बाह्यालोकव्याप्तस्यैव चक्षुषः सामर्थ्यमधिगतम् । न च यत्सहितस्य यस्य यत्र सामर्थ्यं तद्रहितेन तेन तत्करणम् । तथा सति वह्निरहितमप्यार्द्रमिन्धनं धूमं विदध्यादित्यर्थः ॥ विरोधकस्त्वधिक इत्याह---तस्मिस्त्विति । एतेन पार्थिवं रूपमारोपितं तम इति निरस्तम्, बाह्यालोकसहकारिविरहे चक्षुषस्तथारोपे ऽप्यसामर्थ्यात् तदेव हि धर्म्यन्तरे वा समारोप्येत पित्तपीतिमवत्, तत्रैव वा नियतदेशे ऽवगम्यमाने अनियतदेशत्वमिति नेदीयस्यणीयस्यपि महत्त्ववत् । उभयथापि तत्प्रथममन्तरेणानुपपत्तिरेकत्रारोप्यत्वादन्यत्रारोपविषयत्वात् तस्यैव । न चालोकमन्तरेण रूपग्रहणे चक्षुषः सामर्थ्यमित्युक्तम् । न चारोप्यारोपविषयाप्रथने भ्रान्तिसंभवः । न चोभयोरन्यतरस्मिन्नव्यापृतस्यैवचक्षुषो भ्रान्तिजनकत्वम्, न चायमचाक्षुषः प्रत्ययः, तदन्वयव्यतिरेकयोरनन्यथासिद्धत्वादिति । नापि द्रव्यमिति । न पृथिव्यगन्धत्वात् । न जलमरसत्वात् । न तेजः अनुष्णत्वात् । न वायुरस्पर्शत्वात् । नाकाशमशब्दसमवायिकारणत्वात् । न दिक्कालो परत्वापरत्वासमवायिकारणसंयोगानाधारत्वात् । नात्मा बुद्ध्यनाधारत्वात् । न मनो ज्ञानासमवायिकारणसंयोगानाधारत्वादित्यर्थः । नाप्यन्यदिति । नेदमद्रव्यं रूपिद्रव्यम्, अस्मदादिप्रत्यक्षत्वात् । अस्मदादिप्रत्यक्षं हीन्द्रियेण व्याप्तम् । तच्च नियतविषयसामर्थ्येन व्याप्तम् । तच्च विपक्षान्निवर्तमानमिन्द्रियं निवर्तयत् प्रत्यक्षत्वमपि निवर्तयतीत्यर्थः । अस्पर्शत्वादिति । नेदमनेकद्रव्यं द्रव्यमस्पर्शत्वात् । अस्पर्शता हि द्रव्यस्यानारभ्यतया व्याप्ता । स च निषेध्यादनेकद्रव्यान्निवर्तमाना स्वव्याप्यं स्पर्शरहितत्वं गृहीत्वा तद्विपरीते विश्राम्यतीत्यर्थः । अनारम्भकत्वेनेति । अविद्यमानमारभ्भकं यस्य तत् तथोक्तम् । तस्य भावस्तत्वत्त्वमिति । एतेनाश्रयासिद्धिः परिहृता ॥ यत् तूक्तम्, मनसा द्रव्यान्तरानारम्भे वैयर्थ्यमुपाधिः, न पुनरस्पर्शत्वम्, तत् किं वैयर्थ्यादनारम्भकत्वमुन्नीयते, अनारम्भकाद् वा वैयर्थ्यमिति? न तावदाद्यः, सर्वोत्पत्तिमत्प्रयोजनस्यास्मदादिभिः पिशितलोचनैरनाकलनात् । तस्माद् यद्यारम्भकस्वभावत्वं मनसस्तदा कदाचिदारम्भे प्रयोजनमपि किञ्चिद् भविष्यतीति । न चेत् तत्स्वभावकत्वं प्रयोजनसहस्रेणापि नारम्भः । स्वभावानुविधायीनि हि प्रयोजनानि । न तु प्रयोजनानुविधायिनः स्वभावाः । प्रत्यक्षबाधस्तु तदा स्यात् यदि तम एवापह्नूयेत । द्रव्यत्वे प्रत्यक्षस्याजागरुकत्वात्, नीलिमगुणशालिनः प्रतीतेः । कथमेवमेतदिति चेतृ---न, वस्तुतो ऽस्य नीलत्वे ऽचाक्षुषत्वप्रसङ्गात् । आलोकसहकारिण एव चक्षुषः तत्र सामर्थ्यावधारणादित्युक्तम् । शुक्लभास्वरविरोधितासाम्यात् तु तथा व्यवहारः । एवं तर्हि रक्तादिव्यवहारो ऽपि प्रसज्यत इति चेत्---न, व्यवहारे हि सति निमित्तानुस्मरणात् । न तु निमित्तामस्तीत्येव व्यवहारः यथा शषयोः शव्यवहारो गौडानां वर्णत्वनिमित्ताविशेषे ऽपि न कादिव्यवहारः । अदृष्टादिसामग्रीविशेषान्नियमो नात्रापि दण्डवारितः इति । तत् किं न किञ्चिदेवच् छायेत्यत आह---तस्माद् भाभाव एवच् छायेति । न च वाच्यम्, सो ऽपि कथमालोकमन्तरेण प्रतियोगिस्मरणाधिकरणग्रहणविरहे विधिमुखेन चाक्षुषो विषय इति । यद्ग्रहे हि यदपेक्षं चक्षुस्तदभावग्रहे ऽपि तदपेक्षमेव । एवं हि तदितरसामग्रहीसाकल्यं स्यात् । तदिहाप्यालोकाभावे तदालोकापेक्षा स्यात्, यद्यालोके ऽपि तदपेक्षा भवेत् । न चैतदस्ति । प्रत्युत विरोध एव तस्मिन् सति हि तदभाव एव न स्यात् । किं तत्सापेक्षेण चक्षुषा गृह्येत दिवा च प्रतियोगिनः प्रभामण्डलस्य ग्रहे एव प्रदेशान्तरे तद्ग्रहणमिति न किञ्चिदनुपपन्नम् । अन्यदापि न रात्रिमप्रतिसन्धायान्धकारग्रहः । रात्रिज्ञानं च न दिवसमप्रतिसन्धाय । तथा हि निरस्तैतद्द्वीपवर्तिरविरश्मिजालः कालविशेषो ऽत्र रात्रिरित्युच्यते । गिरिदरीविवरवर्तिनस्तु यदि योगिनो न तिमिरालोकिनः । तिमिरदर्शिनश्चेत्---नूनं स्मृतालोका इति । अधिकरणम् अपि दृष्टमनुमितं स्मृतं वा इहेदानीमन्धकार इति प्रत्ययात् । विधिमुखस्तु प्रत्ययो ऽसिद्धः । न हि नाप्रयोगमात्रेण विधित्वम्, प्रलयविनाशावस्थानादिषु व्यभिचारात् । नार्थान्तर्भावेन वाक्यार्थे पदप्रयोगाददोष इति चेत्? इहापि मात्सर्यमपनीय एषैव रीतिरनुगम्यतामिति सुष्ठूपसंहृतम्---तस्माद् भाभाव एवच् छायेति । देशान्तरप्राप्तिमत्त्वप्रयुक्तं हि गतिमत्त्वम् । न तु देशान्तरदर्शनप्रयुक्तम् तच्च प्रयोजकमिह निश्चितव्यावृत्ति । तथा हि स्वातन्त्रयेण देशान्तरप्राप्तौ वारकानुविधाननियमो न स्यात् । प्रभातुल्यत्वे तेजःप्रभाश्रयेषु रत्नविशेषेषुच् छाया दिवसे न स्यात् । छाययैवाभिभवे वा बहलतमे तमसि तेषामालोको न स्यात् । आलोकान्तरेणैवाभिभवे छायाया अप्युद्भावो न स्यादिति ॥ संकलयति---सेयमिति । असिद्धिः अनिरूपणम् । न चैतावतेति । वाच्यमिति शेषः । कुतः? सव्यभिचारत्वादिति । अयमर्थः, यद्यपि तत्रापि स्वाभाविकसंबन्धविरहादस्त्येव हेतुत्वासिद्धिः, न ह्यस्ति संभवः स्वभावप्रतिबद्धश्च सव्यभिचारादिश्चेति । तथापि न तावत् स्वरूपत आश्रयतो वा तत्रासिद्धिरुद्भावयितुं शक्यते, तयोर्निश्चितत्वात् । नाप्युपाधित उपाध्यपेक्षया व्यभिचारादेर्लघुप्रतिपत्तिकत्वात्, उपाधेस्तु तद्द्वारैव प्रतिपत्तेः । यदि च तेन दूषयितुं न शक्यते तद्द्वाराप्यपाधिरेवोद्भाव्येत । न चैतदस्ति । व्यभिचारादौ ह्युद्भाविते सुतरां निवर्तते । उपाधौ तु कदाचिद् विप्रतिपद्यते, तस्य दुरूहत्वादिति । अस्तु तर्हि सव्यभिचारवत् अप्रयोजको नाम षष्ठो हेत्वाभासः, तस्याप्येवंरूपविशेषशालित्वादित्यत आह---अन्यथासिद्धस्य त्विति । भवेदेवम्, यद्यौपाधिकत्वं स्वाभाविकसंबन्धविरहादन्यतृ । न त्वेतदस्ति । अनौपाधिकत्वं हि संबन्धस्य स्वाभाविकत्वम् । औपाधिकत्वं च तद्वरहः । तस्माद् विशेषान्तराभावात्, साध्यसमसमानलक्षणवत्त्वाच्च तत्रैव तस्यान्तर्भाव इत्यर्थः । भाष्ये गतिमत्त्वादिति सन्दिग्धः । वार्त्तिके सती छाया गतिमती देशान्तरे दर्शनादिति विशेषणद्वारा आश्रयासिद्धः । अयमेव सत्त्वं विहाय निश्चितोपाधिसहवृत्तिरन्यथासिद्धः । तदेतावन्त एवासिद्धभेदा इति भ्रमनिरासार्थमुदाहरति---त एत इति । चाक्षुषत्वादिति निश्चितासिद्धः । अशरीरत्वादिति धर्मित एवाश्रयासिद्धः । मैत्रतनयत्वादिति संन्दिग्धोपाधिसहवृत्तिरन्यथासिद्धः ॥ 8 ॥ कालात्ययापदिष्टः कालातीतः ॥ 9 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ अत्र यथाश्रुतभाष्यवार्त्तिकदर्शनात् सर्वमसमञ्जसमिति मत्त्वा स्वव्याख्यां स्थानान्तरीयभाष्याद्युपन्यासेन संवदन्नाह---अत्रेत्यादिना । अनुष्ण इत्यादिना प्रतिषेध्यविधेयधर्मग्राहकप्रमाणबाधो दर्शितः । धर्मिग्राहकप्रमाणबाधस्तु घटो व्यापकः सत्त्वादाकाशवदिति प्रत्यक्षेण । परमाणुः सावयवो मूर्तत्वाद् घटवदित्यनुमानेन । मेरुः पाषाणमयः पर्वतत्वाद् विन्ध्यवदित्यागमेन । हेतुग्राहकप्रमाणबाधस्तु, जलानिलाविष्णौ पृथिवीतो विपरीतस्पर्शवत्वात् तेजोवदिति प्रत्यक्षेण । मनो विभुज्ञानासमवायिकारणसंयोगाधारत्वात् आत्मवदित्यनुमानेन । ब्राह्मणस्य राजसूयं कर्म, स्वर्गसाधनत्वात् अग्निष्टोमवदित्यागमेन । एवं नवविधो ऽयमेकविधोपमानबाधेन संक्षेपतो दशविध इति । ननु बाधो नाम नाविनाभावभङ्गादपरः कश्चित् । सो ऽपि न त्रैरूप्यप्रच्यवादन्य इत्यत आह---बाधेति । न हि बाधम् अव्यवस्थाप्यानैकान्तिकत्वमपक्षधर्मत्वं वावतारयितुं शक्यम् । अतो ऽस्यावश्योद्भाव्यतयावश्याभ्युपगन्तव्यः, अन्यथा विरोधमपि नाभ्युपगच्छेत् । विरोधे हि हेतोरभावे स्वरूपासिद्धिः । साध्याभावे ऽपक्षधर्मता दुर्निवारा । अथ विरोधस्यैव प्रथमं बुद्धावुपनिपातात् तदुद्भावनमन्तरेण पक्षधर्मत्वस्योद्भावयितुमशक्यत्वाच्च सो ऽवश्याभ्युपगन्तव्यः । तदेतत् समानमन्यत्रापीत्युक्तमित्यर्थः । यद्येवम्, भाष्यमिदानीं कथमित्यत आह---एवमिति । अथ यद्ययमर्थो भाष्यकारस्य विवक्षितः, किमिति नैतदनुरूपमुदाहरणमित्यत आह---अत्र चेति । तथाप्यैहिकमुदाहरणमसङ्गतमित्यत आह---परमतेनैवेति । अथैतदुदाहरणं स्वमते पञ्चकोटिषु क्वान्तर्भविष्यतीत्यत आह---स पुनरिति । तत् किमिति नोद्भावयांबभूव एवमित्यत आह---स्थूलतयेति । वार्त्तिकमिदानीं कथमित्यत आह---यस्यापदिश्यमानस्येत्यादि । भदन्तं प्रत्येकदेशिनः परीहारः---समीकृते ऽभिधानादिति । तद् विवृणोति---अयमर्थ इति ॥ 9 ॥ ॥ हेत्वाभासलक्षणप्रकरणम् ॥ ॥ छलप्रकरणम् ॥ ______________________________________________________________________ // परिशुद्धिः ॥ एवं यत्नेनोद्भावनीयपरिहरणीयहेत्वाभासवप्रकरणं समर्थितम् । अथ साधनवादी प्रमादी प्रतिवादी वा सदुत्तरसमाधानयोरपरिस्फूर्तौ तयोर्विजिगीषुः तदाभासमपि ब्रूयादिति तदाभासव्युत्पादनावसरः । तत्रापि जातेः स्वपक्षव्याघातापादकत्वेन जघन्यत्वात् छलस्य तु तात्पर्यतो दुष्टत्वे ऽपि वचनतो ऽदुष्टत्त्वादस्फूर्तिदशायामपि तदेव प्रयोक्तव्यम् । तस्याप्यस्फूर्तौ जातिरिति विशेषज्ञापनार्थं जातेः पूर्वं छलोद्देशः । सैव लक्षणे ऽपि संगतिरिति भाष्यार्थमाह---उद्देशेति ॥ नन्वतिव्यापकमिदं लक्षणम् । अर्थवैचित्र्योपपत्त्या वचनविघातस्य जातावपि संभवादित्यत आह---यथा वक्तुरिति । इह वाग्वृत्तिविपर्यासेन प्रत्यवस्थानं न तु तत्रेति भेद इत्यर्थः । ननु विभागो नोदाहृतः तत्कथं विभागे तूदाहरणानीति भाष्यमित्यत आह---विभज्यत इति ॥ 10 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ यद्येवं कथं विभागश्चेति कृत्वा विभागसूत्रमेव पठतीत्यत आह---विभज्यते ऽनेनेति । उक्तिपूर्वकत्वात् तात्पर्यस्य तदनुसंधानपूर्वकत्वादुपचारस्योद्देशकमनियमः । तदनुरोधाच्च लक्षणक्रमनियमः ॥ 1.1 ॥ ______________________________________________________________________ परिशुद्धिः अभिधावृत्तिसंचारो यत्रच् छले तद्वाक्छलमिति लक्षणार्थः, वाचीति विषयसप्तमी, भ्रमं निवारयति---वाचि निमित्त इति । नन्वेतत् सर्वच्छलसाधारणमित्यत आह---नवकम्बल इत्यादि । तदिदं वाक्छलमुत्तरदशायां नवविधम् । तद्यथा भूभृदयं वीर्यशाली महावयवत्त्वादित्यत्र धर्मिपदसंचारेण न नखप्रसूनाञ्चितकरपल्लवो ऽयं नित्यकर्मकरत्वादित्यत्र साध्यपदसंचारेण । अता गर्भवती रक्तविलोचनत्वादित्यत्रोभयपदसञ्चारेण । तदेतत् प्रतिज्ञाश्रयं त्रयम् । आढ्यो ऽयं नवकम्बलत्वादित्यत्रासिद्धत्वोद्भावनेन । गजो ऽयं विषाणीत्वादित्यत्र विरोधोद्भावनेन । दुरालोको ऽसौ राजा तेजोमयत्वादित्यत्रानैकान्तिकत्वोद्भावनेन । तदेतत् हेत्वाश्रयं त्रयम् । दुव्यं वायुः सावयवत्वात् अम्बरवदित्यत्र साधनविकलत्वेन । अस्मदादिदुरासदाः तारका गगनेचरत्वात् पतङ्गवदित्यत्र साध्यविकलत्वेन । पशुरेष विषाणित्वाद् गोवदित्यत्रोभयविकलत्वेन । तदेतद् दृष्टन्ताश्र त्रयम् । प्रत्युत्तरदशायां तु प्रतिपक्षसाधने नवविधमेव । अन्यत्र तु यावद्दूषणभेदम् । तद् यथा, अन्यथासिद्धो ऽसिद्धश्चेति व्याघातः कथमपि सिद्धत्वात् । साध्यविपर्ययव्याप्तो ऽयमिति, गुण एवान्यथा साध्याभेदप्रसङ्गात् । अम्बरेणानैकान्तिकमित्यसङ्गतम्, तस्याप्यनित्यत्वात् । नायं पक्षी कुतो ऽस्य पक्षबाधसंभावनेत्यादि स्वयमूह्यम् । अस्य प्रत्यवस्थानमित्यादि भाष्यं न पूर्वसूत्रव्याख्यानं नोत्तरसूत्रपरं वेत्यत आह---तदेतच्छलमिति ॥ 1.2 ॥ sambhavator'thasyàtisàmànyayogàdasambhåtàrthakalpanà सामान्यच्छलम् ॥ 1.3 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ यत्र तात्पर्यसंक्रान्तिस्तत् सामान्यच्छलमिति सूत्रार्थः । तच्च क्वचित् संभवविधिविशेष्येषु । यथा संभवद्विद्याचरणसंपदयं ब्राह्मणत्वात् । अनित्यः शब्दः । शतं द्विजातयो भोजिता इति । क्वचित् तु हेतुत्वोद्देशविशेषणेषु यथा ब्राह्मणादुपजातो ऽयं ब्राह्मणत्वात् । अनित्यं कार्यं द्विजशतं भोजितमिति । तदेतत् सर्वं विवक्षितमाप्नोति चात्येति चोभयसमानं चेत्यतिसामान्यमुच्यते । एतन्निमित्तकं छलं सामान्यच्छलमिति । भाष्यानुरोधात् विशेषनिष्ठं व्याचष्टे---संभवत इति । तत्राद्यमुदाहरणं स्फुटमेव । द्वितीयं तु, अनित्यः शब्दः कृतकत्वादित्युक्ते धटो ऽप्यनित्यः तर्हि कृतकत्वात् शब्दः स्यात् । तृतीयं तु, शतं द्विजातयो भोजिता इत्युक्ते शतसंख्यावच्छिन्ना अपि भोजिताः सनकादयो न द्विजातय इति । चतुर्थं तु, ब्राह्मणाज्जातो ऽयं ब्राह्मणत्वादित्युक्ते संभावनाविषयो ऽयमभिहितो न हेतुरिति । पञ्चमं तु, अनित्यं कार्यमनित्यत्वादित्युक्ते साध्याविशिष्टो हेतुरिति । षष्ठं तु, द्विजशतं भोजितमित्युक्ते द्विजा भोजिताः, न तु तद्मता शतसंख्येति । एवं प्रत्युत्तरदशायामप्येतत् षड्विधमेवेति ॥ 1.3 ॥ dharmavikalpanirde÷er'thasadbhàvapratiùedha उपचारच्छलम् ॥ 1.4 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ उपचारवृत्तिव्यत्ययो यत्र तदुपचारच्छलमिति लक्षणार्थः । एतदप्युत्तरे नजविधम् । तद् यथा, अयं माणवकः सिंहः, अयं सिंहो राज्ञः, अयं पुरुषसिंहो राजशार्दूलस्येति प्रतिज्ञामारित्य त्रयम् । वर्षाषु नौसंचार्येयं भूमिर्गङ्गात्वात्, घोषाणां सुखवसतिहेतवस्ते देशा गङ्गात्वात्, स प्रदेशो धनकाशादिवनो गङ्गात्वादिति हेतुमाश्रित्यत्रयम् । ये ध्वनिहेतवस्ते क्रोशन्ति यथा मञ्चाः, ये क्रोशन्ति ते ध्वनिहेतवो यथा मञ्चाः, ये क्रोशनप्रयोजनवन्तस्ते क्रोशन्ति यथा मञ्चाः, इति दृष्टान्तमाश्रित्य त्रयम् । प्रत्युत्तरे तु प्रतिसाधने तावदेव । अन्यत्र तु यावद्दोषभेदम् । तद्यथा, अशरीरत्वादिति हेतुरयमाश्रयासिद्ध इत्युक्ते नैवम्, हेत्वाश्रयस्याकाशस्य सिद्धत्वात् । न च हेतुरसिद्धत्वादीना दूष्यते अपि तु लिङ्गमेव । अतो निरनुयोज्यानुयोगो भवत इत्यादि धर्मविकल्पनिर्देशशब्देनाभिधानधर्मो द्वेधाभिधीयत इति वार्त्तिकैकवाक्यताम् आपादयितुं भूमिं रचयित्वा यथाश्रुतभाष्यमुपेक्ष्य खण्डखण्डं व्याचष्टे---शब्दस्येति । द्ययपि नेह स्फुटम् तथाप्येकत्र वस्तुसद्भावः प्रतिषिध्यते । नैव क्रोष्टारो मञ्चा इति परीक्षावार्त्तिकमनागतमवेक्ष्याह---वार्त्तिकमते त्विति ॥ 1.4 ॥ वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ 1.5 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ संगतिर्हि द्वेधा भववति, अन्तर्भावलक्षणा आनन्तर्यलक्षणा च । तत्र न तावत् पूर्वा छलपरीक्षासूत्राणां लक्षणस्याध्यायार्थत्वात् । अध्यायानन्तर्भूतस्य चाह्निकप्रकरणयोः अन्तर्भावात्, परीक्षात्वेन द्वितीयादावेवान्तर्भावार्हत्वाच्च । नाप्युत्तरा षोढाप्यत्र संभाव्यते, स्मारकाभावेन प्रसङ्गाभावात्, तया विनैव प्रकृतसिद्धेः, उपोद्घाताभावात्, जातिनिग्रहस्थानलक्षणावरोधेनावसराभावात्, उत्तरप्रबन्धं प्रति अकारणत्वेन हेतुत्वायोगात्, छलपरीक्षाया उत्तरत्राव्यवहारेणानिर्वाहकत्वात्, छलपरीक्षाजात्यादिलक्षणसूत्राणां प्रकृतोपयोग्येककार्यायोगेन तन्निबन्धनाय अपि संगतेरभावादित्यत आह---परीक्षापर्वण इति । प्रासङ्गिकी संगतिः । प्रसङ्गाश्च परीक्षापर्वसन्निधानेनोपोद्वलित इत्यर्थः ॥ पृथक्सूत्रणात् साधर्म्यसहिताया विशेषानुपलब्धेश्च संशय । परीक्षितं सत्सु विवचितं सुग्रहं सुपरिहरं छलं भविष्यतीति परीक्षाप्रयोजनं स्फुटीकृत्य पूर्वपक्षमाह---यथा हीति । लक्षणाभेदादेकत्वमित्यर्थः ॥ 1.5 ॥ न तदर्थान्तरभावात् ॥ 1.6 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ न तदर्थान्तरभावादिति सिद्धान्तसूत्रम् । तत्र च भाष्यम्---अन्यार्थान्तरकल्पना, anyor'thasadbhàvapratiùedha इति । तदेतदविशदम्, अर्थान्तरकल्पनाया उभयत्रापि पूर्वपक्षे दर्शितत्वात् । अर्थसद्भावप्रतिषेधस्तु यथाकथञ्चित् सर्वसाधारणः अन्यथा वचनविधातत्वलक्षणक्षतेः । परमार्थतस्तु न क्वचिदपि । वार्त्तिकं तु एकत्र धर्मः प्रतिषिध्यते ऽन्यत्र धर्मीति । एतच्चासिद्धम् । न ह्यत्र मञ्चा एव धर्मिणः प्रतिषिध्यन्ते । अपि तु कम्बलधर्मसंख्यावत् मञ्चधर्मः । क्रोशनमिहापि प्रतिषिध्यत इत्यत आह---विधेयं वस्त्विति । अत्रैवोत्तरशङ्कान्तरमपनयति---किं त्विति । तदेतत्समाधानं प्रकृतोदाहरणापेक्षं द्रष्टव्यम् । सर्वव्यापकं तु मुख्योपचारवृत्त्यनुगतत्वेन अनयोर्भेदकौ नियतौ धर्माविति ॥ 1.6 ॥ अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥17 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ अवि---ङ्गः ॥ 17 ॥ ॥ इति छलप्रकरणम् ॥ ॥ पुरूषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥ ______________________________________________________________________ // परिशुद्धिः ॥ यद्यप्यसदुत्तरतया जातेः छलप्रकरण एवान्तर्भावो युक्तः, तथापि प्रतिज्ञाहान्यादेर्निग्रहस्थानस्यापि तथाभावात् तां संगतिमुपेक्ष्यार्थदूषणत्वाभिप्रायेण प्रयोगस्य साम्यादुत्तरप्रकरण एवान्तर्भावः । तत्रान्तर्भूतायाश्च जातेः पृथक्करणे उद्देश एव प्रयोजनमुक्तम्, प्रतिज्ञाहान्याद्यपेक्षया चानुद्भटापराधतया परव्यामोहनहेतुत्वात्, पराजयदशायां प्रयोक्तव्यत्वज्ञापनार्थं तस्मात् प्रागुद्देशः । सैव संगतिरिहापीत्याह---उद्देशेति ॥ छलस्य सम्यग्दूषणस्य च इत्युपलक्षणम्, प्रतिज्ञाहान्यादेरित्यपि द्रष्टव्यम् । न च छले इत्युपलक्षणं तथैव, तथापि सम्यग्दूषणस्याव्युदासः, तस्यापि हेतुतो वैधर्म्येण हेत्वाभाससाधर्म्येण प्रत्यवस्थानरूपत्वादित्यत आह---न चेति । अयं च मात्रशब्दार्थो जातीनामवतारं वादे प्रतिषेधता असदुत्तरत्वख्यापनेनैव सूत्रकृता सूचितः । भाष्ये जातिपद व्युत्पादनप्रयोजनं दर्शयति---जल्पे हीति ॥18 ॥ वप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥19 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ निग्रहस्थानेनैव समस्तकथामुद्रणादर्थतो ऽस्य पश्चादभिधानम् । तत् किमित्यत्र संगत्यनुसरणेनेत्याशयवान् सूत्रं प्रत्याहरति---विप्र---नमिति ॥ 19 ॥ यद्यपि लोकव्यवहारकथाव्यवहारयोः पुरुषस्यापराध एव निग्रहस्थानम् । अपराद्धो हि निग्रहं शास्तिं खलीकारं प्राप्नोति । अन्यत्र लोके शरीरविडम्बना । कथायां त्वपराधमात्रोद्भावानमात्रम् । अन्यत्र वादिनोः कामचारः । अपराधश्च कथायां विप्रतिपत्त्यप्रतिपत्तिभागद्वयपर्यवसितं तात्कालिकमतत्त्वज्ञानमेव । तथापि तस्य स्वरूपेणोद्भावयितुम्---अशक्यत्वात्, निरर्थकापार्थकादिसामानाधिकरण्यानुपपत्तेश्च तदुन्नयनोपायोपलक्षणतया सूत्रं व्याख्यातम् । तेन कथायां प्रवृत्तयां वादिनोरतत्त्वज्ञानज्ञापिका क्रिया निग्रहस्थानमिति सूत्रार्थः । एतच्च प्रतिज्ञाहान्यादिसामानाधिकरण्येन प्रयुक्तनिग्रहस्थानपदपदार्थालोचनया । स्वरूपेण शक्योद्भावनप्रतिपादकवार्त्तिकदर्शनाच्च सुगमम्, भाष्ये ऽप्यनन्तरमेव स्फुटीभविष्यति ॥ स्यादेतत्, न प्रतिपत्तेर्विरीतत्वादन्यत् कृत्सितत्वमित्यत आह---सूक्ष्मेति । कथमसौ निग्रहस्थानमिति । कथमसौ स्वरूपतो ऽप्रतीयमानैव सत्तामात्रेण निग्रहस्थानं भविष्यति? न ह्यप्रतीतमेव परदारधर्षणं निग्रहाय पर्याप्तमित्यर्थः । विप्रतिपद्यमान इति । यतो विप्रतिपद्यमानः प्राप्तपराजयो भवति, अतः पराजयप्राप्तिद्वारेण उन्नेतुं शक्यते । अथ पराजयप्राप्तिरेव का इत्यत उक्तम्---निग्रहस्थानं प्रतिज्ञाहान्यादि खलु स्पष्टम् पराजयप्राप्तिरिति भाष्यं स्फुटमित्यर्थः । यद्यप्यधिके विप्रतिपत्त्यप्रतिपत्ती संभवतस्तदसंभवे निग्रहस्थानत्वानुपपत्तेः, तथापि विप्रतिपन्नवस्तुगोचरत्वेन न तु तत्रेति तदनिग्रहस्थानत्वभ्रमनिवारणार्थमसमासकरणमित्यर्थः । अधिकं नामेत्युपलक्षणम्, पुनरुक्तमपि द्रष्टव्यम् । दूष्यं वा इत्यागामिपक्षापेक्षया वाशब्दः ॥ 19 ॥ ______________________________________________________________________ // परिशुद्धिः ॥ यथोद्देशमिति---यथोद्देशक्रमं भवतु लक्षणम्, न तु लक्षणक्रमानतिक्रमेण परीक्षा भविष्यति, प्रथमत एव व्यतिक्रमादित्यत आह---यथालक्षणं यथास्वरूपमित्यर्थ इति । नन्वेवं सति प्रथमद्वितीयसूत्रे तात्पर्यान्तरेणावष्टब्धत्वान्न त्रिविधशास्त्रप्रवृत्त्यन्तर्भाविनी । आर्थ्या वृत्त्या प्रथमसूत्रस्य उद्देशान्तर्भावे ऽपि द्वितीयसूत्रमलग्नकम् असंगतिकत्वादित्यत आह---तस्मादिति । औपोद्घातिक्या संगत्या प्रथमोद्देशमङ्गतमेव द्वितोयसूत्रमर्थात् । श्रुत्या च प्रयोजनपरतयेति न प्रकरणासंगतिरित्यर्थः । शेषं सूबोधमिति । कीर्त्त्यत इति कीर्तितम् । तथा च यथायोगमभिसंबन्ध इति सुखबोधमित्यर्थः ॥ अनभ्यासज्ञेयाच्छ्रुतिविवरगर्भेषु लघुतः सुखग्राह्यान्मन्दैः कुसुमसुकुमारात् प्रथमतः । मनः श्रीमद्वाचस्पतिवचनविन्यासविसरात् त्रसत्यद्याप्येतन्मुहुरिव मुहुर्निर्वृतमपि ॥ 20 ॥ ॥ इति पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥ ॥ इत्यौदयनतात्पर्यपरिशुद्धौ प्रथमाध्यायस्य द्वितीयाह्निकम् समाप्तः प्रथमाध्यायः ॥