Gautama: Nyayasutra

Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(atha prathamaḥ adhyāyaḥ)
[anubandhacatuṣṭayaprakaraṇam]

1.1.1: pramāṇa-prameya-saṃśaya-prayojana-dṛṣṭānta-siddhāntāvayava-tarka-nirṇaya-vāda-jalpa-vitaṇḍāhetvābhāsa-cchala-jāti-nigrahasthānānāmtattvajñānāt niḥśreyasādhigamaḥ

{padārthoddeśasūtram}

1.1.2: duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarā pāyāt apavargaḥ

{padārthoddeśasūtram}

[pramāṇaprakaraṇam]

1.1.3: pratyakṣānumānopamānaśabdāḥ pramāṇāni

{pramāṇa-uddeśa-sūtram}

1.1.4: indriyārthasannikarṣotpannam jñānam avyapadeśyam avyabhicāri vyavasāyātmakam pratyakṣam

{pratyakṣalakṣaṇam}


1.1.5: atha tatpūrvakaṃ trividham anumānaṃ pūrvavat śeṣavat sāmānyatodṛṣṭaṃ ca

{anumānalakṣaṇam}

1.1.6: prasiddhasādharmyāt sādhyasādhanam upamānam

{upamānalakṣaṇam}

1.1.7: āptopadeśaḥ śabdaḥ

{śabdalakṣaṇam}

1.1.8: saḥ dvividhaḥ dṛṣṭādṛṣṭārthatvāt

{śabdabhedaḥ}

[prameyaprakaraṇam]

1.1.9: ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam

{prameya-uddeśa-sūtram}

1.1.10: icchādveṣaprayatnasukhaduḥkhajñānāni ātmanaḥ liṅgam iti

{ātmalakṣaṇam}

1.1.11: ceṣṭendriyārthāśrayaḥ śarīram

{śarīralakṣaṇam}

1.1.12: ghrāṇarasanacakṣustvakśrotrāṇi indriyāṇi bhūtebhyaḥ

{indriyalakṣaṇam}

1.1.13: pṛthivī āpaḥ tejaḥ vāyuḥ ākāśam iti bhūtāni

{bhūtalakṣaṇam}

1.1.14: gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ

{artha(viṣaya)lakṣaṇam}

1.1.15: buddhiḥ upalabdhiḥ jñānam iti anarthāntaram

{buddhilakṣaṇam}

1.1.16: yugapat jñānānutpattiḥ manasaḥ liṅgam

{manolakṣaṇam}

1.1.17: pravṛttiḥ vāgbuddhiśarīrārambhaḥ

{pravṛttilakṣaṇam}

1.1.18: pravarttanālakṣaṇāḥ doṣāḥ

{doṣalakṣaṇam}

1.1.19: punarutpattiḥ pretyabhāvaḥ

{pretyabhāvalakṣaṇam}

1.1.20: pravṛttidoṣajanitaḥ arthaḥ phalam

{phalalakṣaṇam}

1.1.21: bādhanālakṣaṇam duḥkham

{duḥkhalakṣaṇam}

1.1.22: tadatyantavimokṣaḥ apavargaḥ

{apavargalakṣaṇam}

[nyāyapūrvāṅgalakṣaṇaprakaraṇam]

1.1.23: samānānekadharmopapatteḥ vipratipatteḥ upalabdhyanupalabdhyavyavasthātaḥ ca viśeṣāpekṣaḥ vimarśaḥ saṃśayaḥ

{saṃśayalakṣaṇam}

1.1.24: yam artham adhikṛtya pravartate tat prayojanam

{prayojanalakṣaṇam}

1.1.25: laukikaparīkṣakāṇāṃ yasmin arthe buddhisāmyam saḥ dṛṣṭāntaḥ

{dṛṣṭāntalakṣaṇam}

[nyāyāśrayasiddhāntalakṣaṇaprakaraṇam]

1.1.26: tantrādhikaraṇābhyupagamasaṃsthitiḥ siddhāntaḥ

{abhyupagamasiddhāntalakṣaṇam}

1.1.27: saḥ caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt

{tantrabheda-uddeśasūtram}

1.1.28: sarvatantrāviruddhaḥ tantre adhikṛtaḥ arthaḥ sarvatantrasiddhāntaḥ

{sarvatantrasiddhānta-lakṣaṇam}

1.1.29: samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ

{pratitantrasiddhānta-lakṣaṇam}

1.1.30: yatsiddhau anyaprakaraṇasiddhiḥ saḥ adhikaraṇasiddhāntaḥ

{adhikaraṇasiddhānta-lakṣaṇam}

1.1.31: aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇam abhyupagamasiddhāntaḥ

{abhyupagamasiddhānta-lakṣaṇam}

[nyāyaprakaraṇam]

1.1.32: pratijñāhetūdāharaṇopanayanigamanāni avayavāḥ

{avayava-uddeśasūtram}

1.1.33: sādhyanirdeśaḥ pratijñā

{pratijñā-lakṣaṇam}

1.1.34: udāharaṇasādharmyāt sādhyasādhanaṃ hetuḥ

{hetu-lakṣaṇam}

1.1.35: tathā vaidharmyāt

{hetu-lakṣaṇam}

1.1.36: sādhyasādharmyāt taddharmabhāvī dṛṣṭāntaḥ udāharaṇam

{udāharaṇa-lakṣaṇam}

1.1.37: tadviparyayāt vā viparītam

{udāharaṇa-lakṣaṇam}

1.1.38: udāharaṇāpekṣaḥ tathā iti upasaṃhāraḥ na tathā iti vā sādhyasya upanayaḥ

{upanaya-lakṣaṇam}

1.1.39: hetvapadeśāt pratijñāyāḥ punarvacanam nigamanam

{nigamana-lakṣaṇam}

[nyāyottarāṅgaprakaraṇam]

1.1.40: avijñātatatve arthe kāraṇopapattitaḥ tattvajñānārtham uhaḥ tarkaḥ

{tarka-lakṣaṇam}

1.1.41: vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇam nirṇayaḥ

{nirṇaya-lakṣaṇam}

(iti nyāyasūtre prathamādhyāyasya prathamam āhnikam)

(atha dvitīyam āhnikam)

[kathālakṣaṇaprakaraṇam]

1.2.1: pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigrahaḥ vādaḥ

{vāda-lakṣaṇam}

1.2.2: yathoktopapannaḥ chalajātinigrahasthānasādhanopālambhaḥ jalpaḥ

{jalpa-lakṣaṇam}

1.2.3: saḥ pratipakṣasthāpanāhīnaḥ vitaṇḍā

{vitaṇḍā-lakṣaṇam}

[hetvābhāsaprakaraṇam]

1.2.4: savyabhicāra-viruddha-prakaraṇasama-sādhyasama-kālātītāḥ hetvābhāsāḥ

{hetvābhāsa-uddeśa-sūtram}

1.2.5: anaikāntikaḥ savyabhicāraḥ

{savyabhicāra-lakṣaṇam}

1.2.6: siddhāntam abhyupetya tadvirodhī viruddhaḥ

{viruddha-lakṣaṇam}

1.2.7: yasmāt prakaraṇacintā saḥ nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ

{prakaraṇasama-lakṣaṇam}

1.2.8: sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ

{sādhyasama-lakṣaṇam}

1.2.9: kālātyayāpadiṣṭaḥ kālātītaḥ

{kālātīta-lakṣaṇam}

[chalaprakaraṇam]

1.2.10: vacanavighātaḥ arthavikalpopapattyā chalam

{chala-lakṣaṇam}

1.2.11: tat trividham - vākchalam sāmānyacchalam upacāracchalam ca iti

{chala-bheda-uddeśa-sūtram}

1.2.12: aviśeṣābhihite arthe vaktuḥ abhiprāyāt arthāntarakalpanā vākchalam

{vākchala-lakṣaṇam}

1.2.13: sambhavataḥ arthasya atisāmānyayogāt asambhūtārthakalpanā sāmānyacchalam

{sāmānyacchala-lakṣaṇam}

1.2.14: dharmavikalpanirdeśe arthasadbhāvapratiṣedhaḥ upacāracchalam

{upacāracchala-lakṣaṇam}

1.2.15: vākchalam eva upacāracchalam tat aviśeṣāt

{upacāracchala-pūrvapakṣa-lakṣaṇam}

1.2.16: na tat arthāntarabhāvāt

{upacāracchala-lakṣaṇam}

1.2.17: aviśeṣe vā kiñcitsādharmyāt ekacchalaprasaṅgaḥ

{upacāracchala-lakṣaṇam}

[liṅgadoṣasāmānyaprakaraṇam]

1.2.18: sādharmyavaidharmyābhyām pratyavasthānaṃ jātiḥ

{jāti-lakṣaṇam}

1.2.19: vipratipattiḥ apratipattiḥ ca nigrahasthānam

{nigrahasthāna-lakṣaṇam}

1.2.20: tadvikalpāt jātinigrahasthānabahutvam

{nigrahasthānabahutva-sūtram}


(iti nyāyasūtre prathamādhyāyasya dvitīyam āhnikam)

(samāptaḥ ca ayam prathamaḥ adhyāyaḥ)

(atha dvitīyaḥ adhyāyaḥ)

(prathamam āhnikam)
[saṃśayaparīkṣāprakaraṇam]
2.1.1: samānānekadharmādhyavasāyāt anyataradharmādhyavasāyāt vā na saṃśayaḥ
{saṃśaya-}
2.1.2: viprattipattyavyavasthādhyavasāyāt ca
{saṃśaya-}
2.1.3: viprattipattau ca saṃprattipatteḥ
{saṃśaya-}
2.1.4: avyavasthā ātmani vyavasthitatvāt ca avyavasthāyāḥ
{saṃśaya-}
2.1.5: tathā atyantasaṃśayaḥ taddharmasātatyopapatteḥ
{saṃśaya-}
2.1.6: yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye na asaṃśayaḥ na atyantasaṃśayaḥ vā
{saṃśaya-}
2.1.7: yatra saṃśayaḥ tatra evam uttarottaraprasaṅgaḥ
{saṃśaya-}
[pramāṇasāmānyaparīkṣāprakaraṇam]
2.1.8: pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddheḥ
{pūrvapakṣasūtram}
2.1.9: pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ
{pūrvapakṣasūtram}
2.1.10: paścātsiddhau na pramāṇebhyaḥ prameyasiddhiḥ
{pūrvapakṣasūtram}
2.1.11: yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvaḥ buddhīnām
{pūrvapakṣasūtram}
2.1.12: traikālyāsiddheḥ pratiṣedhānupapattiḥ
{pūrvapakṣasūtram}
2.1.13: sarvapramāṇapratiṣedhāt ca pratiṣedhānupapattiḥ
{pūrvapakṣasūtram}
2.1.14: tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ
{pūrvapakṣasūtram}
2.1.15: traikālyāpratiṣedhaḥ ca śabdāt ātodyasiddhivat tatsiddheḥ
{pūrvapakṣasūtram}
2.1.16: prameyā ca tulāprāmāṇyavat
{pūrvapakṣasūtram}
2.1.17: pramāṇataḥ siddheḥ pramāṇānām pramāṇāntarasiddhiprasaṅgaḥ
{pūrvapakṣasūtram}
2.1.18: tadvinivṛtteḥ vā pramāṇasiddhivat prameyasiddhiḥ
{pūrvapakṣasūtram}
2.1.19: na, pradīpaprakāśasiddhivat tatsiddheḥ
{siddhāntalakṣaṇam}
2.1.20: kvacit nivṛttidarśanāt anivṛttidarśanāt ca kvacit anekāntaḥ
{siddhāntalakṣaṇam}
[pratyakṣaparīkṣāprakaraṇām]
2.1.21: pratyakṣalakṣaṇānupapattiḥ asamagravacanāt
{pratyakṣalakṣaṇa-}
{pratyakṣalakṣaṇaparīkṣā}
2.1.22: na ātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ
(do)
2.1.23: digdeśakālākāśeṣu api evaṃ prasaṅgaḥ
(do)
2.1.24: jñānaliṅgatvāt ātmanaḥ na anavarodhaḥ
{pratyakṣalakṣaṇa-siddhānta-sūtram}
2.1.25: tadayaugapadyaliṅgatvāt ca na manasaḥ
{pratyakṣalakṣaṇa-siddhānta-sūtra}
2.1.26: pratyakṣanimittatvāt ca indriyārthayoḥ sannikarṣasya svaśabdena vacanam
{pratyakṣalakṣaṇa-siddhānta-sūtra}
2.1.27: suptavyāsaktamanasāṃ ca indriyārthayoḥ sannikarṣanimittatvāt
{pratyakṣalakṣaṇa-siddhānta-sūtra}
2.1.28: taiḥ ca apadeśaḥ jñānaviśeṣāṇām
{pratyakṣalakṣaṇa-siddhānta-sūtra}
2.1.29: vyāhatatvāt ahetuḥ
{pratyakṣalakṣaṇa-siddhānta-sūtra}
2.1.30: na arthaviśeṣaprābalyāt
{pratyakṣalakṣaṇa-siddhānta-sūtra}

[viṣayaparīkṣā-prakaraṇām]
2.1.31: pratyakṣam anumānam ekadeśagrahaṇāt upalabdheḥ
{pūrvapakṣa-sūtra}
2.1.32: na, pratyakṣeṇa yāvat tāvat api upalambhāt
{siddhānta-sūtra}
2.1.33: na caikadeśopalabdhiravayavisadbhāvāt
{siddhānta-sūtra}
[prasaṅgopāttā avayaviparīkṣā]
2.1.34: sādhyatvāt avayavini sandehaḥ
{pūrvapakṣa-sūtra}
2.1.35: sarvāgrahaṇam avayavyasiddheḥ
{siddhānta-sūtra}
2.1.36: dhāraṇākarṣaṇopapatteḥ ca
{siddhānta-sūtra}
2.1.37: senāvanavat grahaṇam iti cet na atīndriyatvāt aṇūnām
{siddhānta-sūtra}

[anumānaparīkṣāprakaraṇam]

2.1.38: rodhopaghātasādṛśyebhyaḥ vyabhicārāt anumānam apramāṇam
{pūrvapakṣa-sūtra}
2.1.39: na, ekadeśatrāsasādṛśyebhyaḥ arthāntarabhāvāt
{siddhānta-sūtra}
{vartamānakālaparīkṣā}
2.1.40: vartamānābhāvaḥ, patataḥ patitapatitavyakālopapatteḥ
{pūrvapakṣa-sūtra}
2.1.41: tayoḥ api abhāvaḥ vartamānābhāve, tadapekṣatvāt
{siddhānta-sūtra}
2.1.42: na atītānāgatayoḥ itaretarāpekṣā siddhiḥ
{siddhānta-sūtra}
2.1.43: vartamānābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ
{siddhānta-sūtra}
2.1.44: kṛtatākarttavyatopapatteḥ tu ubhayathā grahaṇam
{siddhānta-sūtra}

[upamānaparīkṣāprakaraṇam]
2.1.45: atyantaprāyaikadeśasādharmyāt upamānāsiddhiḥ
{siddhānta-sūtra}
2.1.46: prasiddhasādharmyāt upamānasiddheḥ yathoktadoṣānupapattiḥ
{pūrvapakṣa-sūtra}
2.1.47: pratyakṣeṇa apratyakṣasiddheḥ
{siddhānta-sūtra}
2.1.48: na apratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ
{siddhānta-sūtra}
2.1.49: tathā iti upasaṃhārāt upamānasiddheḥ na aviśeṣaḥ
{siddhānta-sūtra}
[śabdasāmānyaparīkṣāprakaraṇam]
2.1.50: śabdaḥ anumānam arthasya anupalabdheḥ anumeyatvāt
{pūrvapakṣa-sūtra}
2.1.51: upalabdheḥ advipravṛttitvāt
{pūrvapakṣa-sūtra}
2.1.52: sambandhāt ca
{pūrvapakṣa-sūtra}
2.1.53: āptopadeśasāmarthyāt śabdāt arthasampratyayaḥ
{siddhānta-sūtra}
2.1.54: pūraṇapradāhapāṭanānupalabdheḥ ca sambandhābhāvaḥ
{siddhānta-sūtra}
2.1.55: śabdārthavyavasthānāt apratiṣedhaḥ
{siddhānta-sūtra}
2.1.56: na, sāmayikatvāt śabdārthasampratyayasya
{siddhānta-sūtra}
2.1.57: jātiviśeṣe ca aniyamāt
{siddhānta-sūtra}
[śabdaviśeṣaparīkṣāprakaraṇam]
2.1.58: tadaprāmāṇyam anṛtavyāghātapunaruktadoṣebhyaḥ
{siddhānta-sūtra}
2.1.59: na, karmakartṛsādhanavaiguṇyāt
{siddhānta-sūtra}
2.1.60: abhyupetya kālabhede doṣavacanāt
{siddhānta-sūtra}
2.1.61: anuvādopapatteḥ ca
{siddhānta-sūtra}
2.1.62: vākyavibhāgasya ca arthagrahaṇāt
{siddhānta-sūtra}
2.1.63: vidhyarthavādānuvādavacanaviniyogāt
{siddhānta-sūtra}
2.1.64: vidhiḥ vidhāyakaḥ
{siddhānta-sūtra}
2.1.65: stutiḥ nindā parakṛtiḥ purākalpaḥ iti arthavādaḥ
{siddhānta-sūtra}
{arthavāda-bhedaḥ}
2.1.66: vidhivihitasya anuvacanam anuvādaḥ
{arthavāda-}
2.1.67: na anuvādapunaruktayoḥ viśeṣaḥ, śabdābhyāsopapatteḥ
{siddhānta-sūtra}
2.1.68: śīghrataragamanopadeśavat abhyāsāt na aviśeṣaḥ
{siddhānta-sūtra}
2.1.69: mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam, āptaprāmāṇyāt
{siddhānta-sūtra}

(iti nyāyasūtre dvitīyādhyāyasya prathamam āhnikam)

(dvitīyam āhnikam)
[pramāṇacatuṣṭvaparīkṣāprakaraṇam]

2.2.1: na catuṣṭvam, aitihyārthāpattisambhavābhāvaprāmāṇyāt
{pūrvapakṣa-sūtra}
2.2.2: śabde aitihyānarthāntarabhāvāt anumāne arthāpattisambhavābhāvānarthāntara bhāvāt ca apratiṣedhaḥ
{siddhānta-sūtra}
2.2.3: arthāpattiḥ apramāṇam anaikāntikatvāt
{arthāpattiprāmāṇyaparīkṣā}
2.2.4: anarthāpattau arthāpattyabhimānāt
{nānaikāntikatvamarthāpatteḥ}
2.2.5: pratiṣedhāprāmāṇyaṃ ca anaikāntikatvāt
(-)
2.2.6: tatprāmāṇye vā na arthāpattyaprāmāṇyam
{siddhānta-sūtra}
[abhāvaprāmāṇyasiddhiḥ - avāntaraprakaraṇam]
2.2.7: na abhāvaprāmāṇyaṃ prameyāsiddheḥ
{pūrvapakṣa-sūtra}
2.2.8: lakṣiteṣvalakṣaṇalakṣitatvāt alakṣitānāṃ tatprameyasiddheḥ
{udāharaṇa sūtra}
2.2.9: asati arthe na abhāvaḥ iti cet na, anyalakṣaṇopapatteḥ
{siddhānta-sūtra}
2.2.10: tatsiddheḥ alakṣiteṣu ahetuḥ
{pūrvapakṣa-sūtra}
2.2.11: na, lakṣaṇāvasthitāpekṣasiddheḥ
{siddhānta-sūtra}
2.2.12: prāk utpatteḥ abhāvopapatteḥ ca
{siddhānta-sūtra}

[śabdānityatvaparīkṣāprakaraṇam(13-39)]
2.2.13: ādimatvāt aindriyakatvāt kṛtakavat upacārāt ca
{śabdānityatva-pratipādana-sūtra}
2.2.14: na, ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca
{siddhānta-sūtra}
2.2.15: tattvabhāktayoḥ nānātvavibhāgāt avyabhicāraḥ
{śabdānityatva-pratipādana-sūtra}
{siddhānta-sūtra}
2.2.16: santānānumānaviśeṣaṇāt
{śabdānityatva-pratipādana-sūtra}
{siddhānta-sūtra}
2.2.17: kāraṇadravyasya pradeśaśabdenābhidhānāt
{śabdānityatva-pratipādana-sūtra}
{siddhānta-sūtra}
2.2.18: prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheḥ ca
{śabdānityatva-pratipādana-sūtra}
2.2.19: tadanupalabdheḥ anupalambhāt āvaraṇopapattiḥ
{śabdānityatva-pratipādana-sūtra}
2.2.20: anupalambhāt anupalabdhisadbhāvāt na āvaraṇānupapattiḥ anupalambhāt
{siddhānta-sūtra}
2.2.21: anupalambhātmakatvāt anupalabdheḥ ahetuḥ
{siddhānta-sūtra}
2.2.22: asparśatvāt
{siddhānta-sūtra}
2.2.23: na, karmānityatvāt
{siddhānta-sūtra}
2.2.24: na, aṇunityatvāt
{siddhānta-sūtra}
2.2.25: sampradānāt
{siddhānta-sūtra}
2.2.26: tadantarālānupalabdheḥ ahetuḥ
{siddhānta-sūtra}
2.2.27: adhyāpanāt apratiṣedhaḥ
{siddhānta-sūtra}
2.2.28: ubhayoḥ pakṣayoḥ anyatarasya adhyāpanāt apratiṣedhaḥ
{siddhānta-sūtra}
2.2.29: abhyāsāt
{siddhānta-sūtra}
2.2.30: na anyatve api abhyāsasya upacārāt
{siddhānta-sūtra}
2.2.31: anyat anyasmāt ananyatvāt ananyat iti anyatābhāvaḥ
{siddhānta-sūtra}
2.2.32: tadabhāve na asti ananyatā, tayoḥ itaretarāpekṣasiddheḥ
{siddhānta-sūtra}
2.2.33: vināśakāraṇānupalabdheḥ
{siddhānta-sūtra}
2.2.34: aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ
{siddhānta-sūtra}
2.2.35: upalabhyamāne ca anupalabdheḥ asattvāt anapadeśaḥ
{siddhānta-sūtra}
2.2.36: pāṇinimittapraśleṣāt śabdābhāve na anupalabdhiḥ
{siddhānta-sūtra}
2.2.37: vināśakāraṇānupalabdheḥ ca avasthāne tannityatvaprasaṅgaḥ
{siddhānta-sūtra}
2.2.38: asparśatvāt apratiṣedhaḥ
{siddhānta-sūtra}
2.2.39: vibhaktyantaropapatteḥ ca samāse
{siddhānta-sūtra}

[śabdapariṇāmaparīkṣāprakaraṇam(40-56)]
2.2.40: vikārādeśopadeśāt saṃśayaḥ
{pūrvapakṣa-sūtra}
2.2.41: prakṛtivivṛddhau vikāravivṛddheḥ
{siddhānta-sūtra}
2.2.42: nyūnasamādhikopalabdheḥ vikārāṇām ahetuḥ
{siddhānta-sūtra}
2.2.43: dvividhasya api hetoḥ abhāvāt asādhanaṃ dṛṣṭāntaḥ
{udāharaṇasūtra}
2.2.44: na, atulyaprakṛtīnām vikāravikalpāt
{siddhānta-sūtra}
2.2.45: dravyavikāravaiṣamyavat varṇavikāravikalaḥ
{pūrvapakṣa-sūtra}
2.2.46: na, vikāradharmānupapatteḥ
{siddhānta-sūtra}
2.2.47: vikāraprāptānām apunarāpatteḥ
{siddhānta-sūtra}
2.2.48: suvarṇādīnāṃ punarāpatteḥ ahetuḥ
{pūrvapakṣa-sūtra}
2.2.49: na, tadvikārāṇāṃ suvarṇabhāvāvyatirekāt
{siddhānta-sūtra}
2.2.50: varṇatvāvyatirekāt varṇavikārāṇām apratiṣedhaḥ
{siddhānta-sūtra}
2.2.51: sāmānyavato dharmayogo na sāmānyasya
{siddhānta-sūtra}
2.2.52: nityatve avikārāt anityatve ca anavasthānāt
{siddhānta-sūtra}
2.2.53: nityānām atīndriyatvāt taddharmavikalpāt ca varṇavikārāṇām apratiṣedhaḥ
{pūrvapakṣa-sūtra}
2.2.54: anavasthāyitve ca varṇopalabdhivat tadvikāropapattiḥ
{pūrvapakṣa-sūtra}
2.2.55: vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteḥ ca apratiṣedhaḥ
{siddhānta-sūtra}
2.2.56: prakṛtyaniyamāt
{siddhānta-sūtra}
2.2.57: aniyame niyamāt na aniyamaḥ
{pūrvapakṣa-sūtra}
2.2.58: niyamāniyamavirodhāt aniyame niyamāt ca apratiṣedhaḥ
{siddhānta-sūtra}
2.2.59: guṇāntarāpattyupamarda-hrāsa-vṛddhi-śleṣebhyaḥ tu vikāropapatteḥ varṇavikārāḥ
{siddhānta-sūtra}

[śabdaśaktiparīkṣāprakaraṇam]
2.2.60: te vibhaktyantāḥ padam
{pada-lakṣaṇa-sūtram}
2.2.61: vyaktyākṛtijātisannidhau upacārāt saṃśayaḥ
{pūrvapakṣa-sūtra}

[vyaktivāda-avāntaraprakaraṇam]
2.2.62: yāśabda-samūha-tyāga-parigraha-saṅkhyā-vṛddhyapacaya-varṇa-samāsānubandhānām vyaktau upacārāt vyaktiḥ
{pūrvapakṣa-sūtra}
2.2.63: na, tat anavasthānāt
{siddhānta-sūtra}
2.2.64: sahacaraṇa-sthāna-tādarthya-vṛtta-māna-dhāraṇa-sāmīpya-yoga-sādhanādhipatyebhyaḥ brāhmaṇa-mañca-kaṭa-rāja-saktu-candana-gaṅgā-śāṭakānna-puruṣeṣvatadbhāve api tadupacāraḥ
{siddhānta-sūtra}

[ākṛtivāda-avāntaraprakaraṇam]
2.2.65: ākṛtiḥ, tadapekṣatvāt sattvavyavasthānasiddheḥ
{pūrvapakṣa-sūtra}

[jātivāda-avāntaraprakaraṇam]
2.2.66: vyaktyākṛtiyukte api aprasaṅgāt prokṣaṇādināṃ mṛdgavake jātiḥ
{pūrvapakṣa-sūtra}
2.2.67: na, ākṛtivyaktyapekṣatvāt jātyabhivyakteḥ
{siddhānta-sūtra}

[siddhāntavāda-avāntaraprakaraṇam]
2.2.68: vyaktyākṛtijātayaḥ tu padārthaḥ
{siddhānta-sūtra}
2.2.69: vyaktiḥ guṇaviśeṣāśrayaḥ mūrtiḥ
{siddhānta-sūtra}
2.2.70: ākṛtiḥ jātiliṅgākhyā
{siddhānta-sūtra}
2.2.71: samānaprasavātmikā jātiḥ
{siddhānta-sūtra}

(iti nyāyasūtre dvitīyādhyāyasya dvitīyam āhnikam)

samāptaḥ ca ayam dvitīyādhyāyaḥ

(atha tṛtīyaḥ adhyāyaḥ)
(prathamam āhnikam)
[indriyavyatiriktātmaparīkṣāprakaraṇaṃ(1-3)]
3.1.1: darśanasparśanābhyām ekārthagrahaṇāt
{pūrvapakṣa-sūtra}
3.1.2: na, viṣayavyavasthānāt
{pūrvapakṣa-sūtra}
3.1.3: tadvyavasthānāt eva ātmasadbhāvāt apratiṣedhaḥ
{siddhānta-sūtra}
[śarīravyatiriktātmaparīkṣāprakaraṇam]
3.1.4: śarīradāhe pātakābhāvāt
{siddhānta-sūtra}
3.1.5: tadabhāvaḥ sātmakapradāhe api, tannityatvāt
{pūrvapakṣa-sūtra}
3.1.6: na, kāryāśrayakartṛvadhāt
{siddhānta-sūtra}

[prāsaṅgikaṃ cakṣuradvaitaparīkṣāprakaraṇam(7-14)]
3.1.7: savyadṛṣṭasya itareṇa pratyabhijñānāt
{siddhānta-sūtra}
3.1.8: na ekasmin nāsāsthivyavahite dvitvābhimānāt
{pūrvapakṣa-sūtra}
3.1.9: ekavināśe dvitīyāvināśāt na ekatvam
{siddhānta-sūtra}
3.1.10: avayavanāśe api avayavyupalabdheḥ ahetuḥ
{pūrvapakṣa-sūtra}
3.1.11: dṛṣṭāntavirodhāt apratiṣedhaḥ
{siddhānta-sūtra}
3.1.12: indriyāntaravikārāt
{siddhānta-sūtra}
3.1.13: na, smṛteḥ smarttavyaviṣayatvāt
{pūrvapakṣa-sūtra}
3.1.14: tadātmaguṇasadbhāvāt apratiṣedhaḥ
{siddhānta-sūtra}

[ātmamanobhedaparīkṣāprakaraṇam(15-17)]
3.1.15: na, ātmapratipattihetūnāṃ manasi sambhavāt
{pūrvapakṣa-sūtra}
3.1.16: jñātuḥ jñānasādhanopapatteḥ saṃjñābhedamātram
{siddhānta-sūtra}
3.1.17: niyamaḥ ca niranumānaḥ
{siddhānta-sūtra}
[ātmanityatvaparīkṣāprakaraṇam(18-26)]
3.1.18: pūrvābhyastasmṛtyanubandhāt jātasya harṣabhayaśokasampratipatteḥ
{siddhānta-sūtra}
3.1.19: padmādiṣu prabodhasammīlanavikāravat tadvikāraḥ
{pūrvapakṣa-sūtra}
3.1.20: na, uṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām
{siddhānta-sūtra}
3.1.21: pretyāhārābhyāsakṛtāt stanyābhilāṣāt
{siddhānta-sūtra}
3.1.22: ayasaḥ ayaskāntābhigamanavat tadupasarpaṇam
{pūrvapakṣa-sūtra}
3.1.23: na, anyatra pravṛttyabhāvāt
{siddhānta-sūtra}
3.1.24: vītarāgajanmādarśanāt
{siddhānta-sūtra}
3.1.25: saguṇadravyotpattivat tadutpattiḥ
{pūrvapakṣa-sūtra}
3.1.26: na, saṅkalpanimittatvāt rāgādīnām
{siddhānta-sūtra}

[śarīraparīkṣāprakaraṇam(27-31)]
3.1.27: pārthivaṃ guṇāntaropalabdheḥ
{siddhānta-sūtra}
3.1.28: pārthivāpyataijasaṃ tadguṇopalabdheḥ
{siddhānta-sūtra}
3.1.29: niḥśvāsocchvāsopalabdheḥ cāturbhauntikam
{pūrvapakṣa-sūtra}
3.1.30: gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikam
{pūrvapakṣa-sūtra}
3.1.31: śrutiprāmāṇyāt ca
{siddhānta-sūtra}

[indriyaparīkṣāprakaraṇam(32-51)]
3.1.32: kṛṣṇasāre sati upalambhāt vyatiricya ca upalambhāt saṃśayaḥ
{siddhānta-sūtra}
3.1.33: mahadaṇugrahaṇāt
{sāṅkhyamatakhaṇḍanam}
3.1.34: raśmyarthasannikarṣaviśeṣāt tadgrahaṇam
{siddhānta-sūtra}
3.1.35: tadanupalabdheḥ ahetuḥ
{siddhānta-sūtra}
3.1.36: na anumīyamānasya pratyakṣataḥ anupalabdhiḥ abhāvahetuḥ
{siddhānta-sūtra}
3.1.37: dravyaguṇadharmabhedāt ca upalabdhiniyamaḥ
{siddhānta-sūtra}
3.1.38: anekadravyasamavāyāt rūpaviśeṣāt ca rūpopalabdhiḥ
{siddhānta-sūtra}
3.1.39: karmakāritaḥ ca indriyāṇāṃ vyūhaḥ puruṣārthatantraḥ
{siddhānta-sūtra}
3.1.40: madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ
{siddhānta-sūtra}
3.1.41: na, rātrau api anupalabdheḥ
{siddhānta-sūtra}
3.1.42: bāhyaprakāśānugrahāt viṣayopalabdheḥ anabhivyaktitaḥ anupalabdhiḥ
{siddhānta-sūtra}
3.1.43: abhivyaktau ca abhibhavāt
{siddhānta-sūtra}
3.1.44: naktañcaranayanaraśmidarśanāt ca
{siddhānta-sūtra}
3.1.45: aprāpyagrahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ
{pūrvapakṣa-sūtra}
3.1.46: kuḍyāntaritānupalabdheḥ apratiṣedhaḥ
{siddhānta-sūtra}
3.1.47: apratīghātāt sannikarṣopapattiḥ
{siddhānta-sūtra}
3.1.48: ādityaraśmeḥ sphaṭikāntarite api dāhye avighātāt
{siddhānta-sūtra}
3.1.49: na itaretaradharmaprasaṅgāt
{pūrvapakṣa-sūtra}
3.1.50: ādarśodakayoḥ prasādasvābhāvyāt rūpopalabdhiḥ
{siddhānta-sūtra}
3.1.51: dṛṣṭānumitānāṃ hi niyogapratiṣedhānupapattiḥ
{siddhānta-sūtra}

[indriyanānātvaparīkṣāprakaraṇam(52-62)]
3.1.52: sthānānyatve nānātvāt avayavinānāsthānatvāt ca saṃśayaḥ
{siddhānta-sūtra}
3.1.53: tvak avyatirekāt
{pūrvapakṣa-sūtra}
3.1.54: na yugapat arthānupalabdheḥ
{siddhānta-sūtra}
3.1.55: vipratiṣedhāt ca na tvak ekā
{siddhānta-sūtra}
3.1.56: indriyārthapañcatvāt
{siddhānta-sūtra}
3.1.57: na, tadarthabahutvāt
{pūrvapakṣa-sūtra}
3.1.58: gandhatvādyavyatirekāt gandhādīnāmapratiṣedhaḥ
{siddhānta-sūtra}
3.1.59: viṣayatvāvyatirekāt ekatvam
{siddhānta-sūtra}
3.1.60: na, buddhilakṣaṇādhiṣṭhāna-gatyākṛti-jātipañcatvebhyaḥ
{siddhānta-sūtra}
3.1.61: bhūtaguṇaviśeṣopalabdheḥ tādātmyam
{siddhānta-sūtra}

[arthaparīkṣāprakaraṇam(62-74)]
3.1.62: gandha-rasa-rūpa-sparśa-śabdānāṃ sparśaparyantāḥ pṛthivyāḥ
{siddhānta-sūtra}
3.1.63: ap-tejo-vāyūnāṃ pūrvaṃ pūrvam apohya ākāśasya uttaraḥ
{pūrvapakṣa-sūtra}
3.1.64: na, sarvaguṇānupalabdheḥ
{siddhānta-sūtra}
3.1.65: ekaikaśyena uttaraguṇāsadbhāvāt uttarottarāṇāṃ tadanupalabdhiḥ
{pūrvapakṣa-sūtra}
3.1.66: viṣṭaṃ hi aparaṃ pareṇa
{pūrvapakṣa-sūtra}
3.1.67: na, pārthivāpyayoḥ pratyakṣatvāt
{siddhānta-sūtra}
3.1.68: pūrvapūrvaguṇotkarṣāt tattat pradhānam
{siddhānta-sūtra}
3.1.69: taddhyavasthānaṃ tu bhūyastvāt
{siddhānta-sūtra}
3.1.70: saguṇānām indriyabhāvāt
{siddhānta-sūtra}
3.1.71: tena eva tasya agrahaṇāt ca
{siddhānta-sūtra}
3.1.72: na, śabdaguṇopalabdheḥ
{pūrvapakṣa-sūtra}
3.1.73: tadupalabdhiḥ itaretaradravyaguṇavaidharmyāt
{siddhānta-sūtra}

(iti nyāyasūtre tṛtīyādhyāyasya prathamam āhnikam)

(dvitīyam āhnikam)

[buddheranityatvaparīkṣāprakaraṇam(1-9)]
3.2.1: karmākāśasādharmyāt saṃśayaḥ
{siddhānta-sūtra}
3.2.2: viṣayapratyabhijñānāt
{siddhānta-sūtra}
3.2.3: sādhyasamatvāt ahetuḥ
{siddhānta-sūtra}
3.2.4: na, yugapat agrahaṇāt
{siddhānta-sūtra}
3.2.5: apratyabhijñāne ca vināśaprasaṅgaḥ
{siddhānta-sūtra}
3.2.6: kramavṛttitvāt ayugapat grahaṇam
{siddhānta-sūtra}
3.2.7: apratyabhijñānaṃ ca viṣayāntaravyāsaṅgāt
{siddhānta-sūtra}
3.2.8: na, gatyabhāvāt
{siddhānta-sūtra}
3.2.9: sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ
{siddhānta-sūtra}

[kṣaṇabhaṅgaparīkṣāprakaraṇam(10-17)]
3.2.10: sphaṭike api aparāparotpatteḥ kṣaṇikatvāt vyaktīnām ahetuḥ
{siddhānta-sūtra}
3.2.11: niyamahetvabhāvāt yathādarśanam abhyanujñā
{siddhānta-sūtra}
3.2.12: na, utpattivināśakāraṇopalabdheḥ
{siddhānta-sūtra}
3.2.13: kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ
{pūrvapakṣa-sūtra}
3.2.14: liṅgataḥ grahaṇāt na anupalabdhiḥ
{siddhānta-sūtra}
3.2.15: na payasaḥ pariṇāma-guṇāntaraprādurbhāvāt
{siddhānta-sūtra}
3.2.16: vyūhāntarāt dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteḥ anumānam
{siddhānta-sūtra}
3.2.17: kvacit vināśakāraṇānupalabdheḥ kvacit ca upalabdheḥ anekāntaḥ
{siddhānta-sūtra}

[buddherātmaguṇatvaparīkṣāprakaraṇām(18-41)]
3.2.18: na indriyārthayoḥ, tadvināśe api jñānāvasthānāt
{siddhānta-sūtra}
3.2.19: yugapat jñānānupalabdheḥ ca na manasaḥ
{siddhānta-sūtra}
3.2.20: tat ātmaguṇatve api tulyam
{pūrvapakṣa-sūtra}
3.2.21: indriyaiḥ manasaḥ sannikarṣābhāvāt tadanutpattiḥ
{pūrvapakṣa-sūtra}
3.2.22: na, utpattikāraṇānapadeśāt
{siddhānta-sūtra}
3.2.23: vināśakāraṇānupalabdheḥ ca avasthāne tannityatvaprasaṅgaḥ
{pūrvapakṣa-sūtra}
3.2.24: anityatvagrahāt buddheḥ buddhyantarāt vināśaḥ śabdavat
{siddhānta-sūtra}
3.2.25: jñānasamavetātmapradeśasannikarṣāt manasaḥ smṛtyutpatteḥ na yugapat utpattiḥ
{pūrvapakṣa-sūtra}
3.2.26: na, antaḥ-śarīravṛttitvāt manasaḥ
{siddhānta-sūtra}
3.2.27: sādhyatvāt ahetuḥ
{pūrvapakṣa-sūtra}
3.2.28: smarataḥ śarīradhāraṇopapatteḥ apratiṣedhaḥ
{siddhānta-sūtra}
3.2.29: na, tadāśugatitvānmanasaḥ
{pūrvapakṣa-sūtra}
3.2.30: na, smaraṇakālāniyamāt
{siddhānta-sūtra}
3.2.31: ātmapreraṇa-yadṛcchā-jñatābhiḥ ca na saṃyogaviśeṣaḥ
{pūrvapakṣa-sūtra}
3.2.32: vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam
{siddhānta-sūtra}
3.2.33: praṇidhānaliṅgādijñānānām ayugapadbhāvāt ayugapatsmaraṇam
{siddhānta-sūtra}
3.2.34: jñasya icchādveṣanimittatvāt ārambhanivṛttyoḥ
{siddhānta-sūtra}
3.2.35: talliṅgatvāt icchādveṣayoḥ pārthivādyeṣu apratiṣedhaḥ
{pūrvapakṣa-sūtra}
3.2.36: paraśvādiṣu ārambhanivṛttidarśanāt
{siddhānta-sūtra}
3.2.37: niyamāniyamau tu tadviśeṣakau
{siddhānta-sūtra}
3.2.38: yathoktahetutvāt pāratantryāt akṛtābhyāgamāt ca na manasaḥ
{siddhānta-sūtra}
3.2.39: pariśeṣāt yathoktahetūpapatteḥ ca
{siddhānta-sūtra}
3.2.40: smaraṇaṃ tu ātmanaḥ jñasvābhāvyāt
{siddhānta-sūtra}
3.2.41: praṇidhāna-nibandhābhyāsa-liṅga-lakṣaṇa-sādṛśya-parigrahāśrayāśrita sambandhānantarya-viyogaikakārya-virodhātiśaya-prāpti-vyavadhāna-sukha-duḥkhecchā dveṣa-bhayārthitva-kriyārāga-dharmādharmanimittebhyaḥ
{siddhānta-sūtra}

[buddherutpannāpavargitvaparīkṣāprakaraṇam(42-45)]
3.2.42: karmānavasthāyigrahaṇāt
{siddhānta-sūtra}
3.2.43: avyaktagrahaṇam anavasthāyitvāt vidyutsampāte rūpāvyaktagrahaṇavat
{siddhānta-sūtra}
3.2.44: hetūpādānāt pratiṣeddhavyābhyanujñā
{siddhānta-sūtra}
3.2.45: na pradīpārciḥsantatyabhivyaktagrahaṇavat tadgrahaṇam
{siddhānta-sūtra}

[buddheḥ śarīraguṇavyatirekaparīkṣāprakaraṇam(46-55)]
3.2.46: dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ
{siddhānta-sūtra}
3.2.47: yāvaccharīrabhāvitvāt rūpādīnām
{siddhānta-sūtra}
3.2.48: na, pākajaguṇāntarotpatteḥ
{siddhānta-sūtra}
3.2.49: pratidvandvisiddheḥ pākajānām apratiṣedhaḥ
{siddhānta-sūtra}
3.2.50: śarīravyāpitvāt
{siddhānta-sūtra}
3.2.51: na, keśanakhādiṣu anupalabdheḥ
{pūrvapakṣa-sūtra}
3.2.52: tvakparyantatvāt śarīrasya keśanakhādiṣu aprasaṅgaḥ
{siddhānta-sūtra}
3.2.53: śarīraguṇavaidharmyāt
{siddhānta-sūtra}
3.2.54: na, rūpādīnām itaretaravaidharmyāt
{pūrvapakṣa-sūtra}
3.2.55: aindriyakatvāt rūpādīnām apratiṣedhaḥ
{siddhānta-sūtra}

[manaḥparīkṣāprakaraṇam(56-59)]
3.2.56: jñānāyaugapadyāt ekam manaḥ
{siddhānta-sūtra}
3.2.57: na, yugapat anekakriyopalabdheḥ
{pūrvapakṣa-sūtra}
3.2.58: alātacakradarśanavat tadupalabdhiḥ āśusañcārāt
{siddhānta-sūtra}
3.2.59: yathoktahetutvāt ca aṇu
{siddhānta-sūtra}

[adṛṣṭaniṣpādyatvaparīkṣāprakaraṇam(60-72)]
3.2.60: pūrvakṛtaphalānubandhāt tadutpattiḥ
{siddhānta-sūtra}
3.2.61: bhūtebhyaḥ mūrtyupādānavat tadupādānam
{pūrvapakṣa-sūtra}
3.2.62: na, sādhyasamatvāt
{siddhānta-sūtra}
3.2.63: na, utpattinimittatvāt mātāpitroḥ
{siddhānta-sūtra}
3.2.64: tathā āhārasya
{siddhānta-sūtra}
3.2.65: prāptau ca aniyamāt
{siddhānta-sūtra}
3.2.66: śarīrotpattinimittavat saṃyogotpattinimittaṃ karma
{siddhānta-sūtra}
3.2.67: etena aniyamaḥ pratyuktaḥ
{siddhānta-sūtra}
3.2.68: tat adṛṣṭakāritam iti cet punaḥ tatprasaṅgaḥ apavarge
{siddhānta-sūtra}
3.2.69: manaḥkarmanimittatvāt ca saṃyogāvyucchedaḥ
{siddhānta-sūtra}
3.2.70: nityatvaprasaṅgaḥ ca prāyaṇānupapatteḥ
{siddhānta-sūtra}
3.2.71: aṇuśyāmatānityatvavat etat syāt
{pūrvapakṣa-sūtra}
3.2.72: na, akṛtābhyāgamaprasaṅgāt
{siddhānta-sūtra}

(iti nyāyasūtre tṛtīyādhyāyasya dvitīyam āhnikam)

(samāptaḥ ca ayam tṛtīyaḥ adhyāyaḥ)

(atha caturthaḥ adhyāyaḥ)
(prathamam āhnikam)
[pravṛttidoṣasāmānyaparīkṣāprakaraṇam(1-2)]

4.1.1: pravṛttiryathoktā
{siddhānta-sūtra}
4.1.2: tathā doṣāḥ
{siddhānta-sūtra}

[doṣatrairāśyaparīkṣāprakaraṇam(3-8)]
4.1.3: trairāśyaṃ rāgadveṣamohārthāntarbhāvāt
{siddhānta-sūtra}
4.1.4: na, ekapratyanīkabhāvāt
{pūrvapakṣa-sūtra}
4.1.5: vyabhicārādahetuḥ
{siddhānta-sūtra}
4.1.6: teṣāṃ mohaḥ pāpīyān, nāmūḍhasyetarotpatteḥ
{siddhānta-sūtra}
4.1.7: nimittanaimittikabhāvādarthāntarabhāvo doṣebhyaḥ
{pūrvapakṣa-sūtra}
4.1.8: na doṣalakṣaṇāvarodhānmohasya
{siddhānta-sūtra}
4.1.9: nimittanaimittikopapatteśca tulyajātīyānāmapratiṣedhaḥ
{siddhānta-sūtra}

[pretyabhāvaparīkṣāprakaraṇam(10-13)]
4.1.10: ātmanityatve pretyabhāvasiddhiḥ
{siddhānta-sūtra}
4.1.11: vyaktād vyaktānām, pratyakṣaprāmāṇyāt
{siddhānta-sūtra}
4.1.12: na, ghaṭād ghaṭaniṣpatteḥ
{pūrvapakṣa-sūtra}
4.1.13: vyaktād ghaṭaniṣpatterapratiṣedhaḥ
{siddhānta-sūtra}

[śūnyatopādānanirākaraṇaprakaraṇam(14-18)]
4.1.14: abhāvād bhāvotpattiḥ, nānupamṛdya prādurbhāvāt
{pūrvapakṣa-sūtra}
4.1.15: vyāghātādaprayogaḥ
{siddhānta-sūtra}
4.1.16: na, atītānāgatayoḥ kārakaśabdaprayogāt
{pūrvapakṣa-sūtra}
4.1.17: na, vinaṣṭebhyo 'niṣpatteḥ
{siddhānta-sūtra}
4.1.18: kramanirdeśādapratiṣedhaḥ
{siddhānta-sūtra}

[īśvaropādānātāprakaraṇam(19-21)]
4.1.19: īśvaraḥ kāraṇam, puruṣakarmāphalyadarśanāt
{siddhānta-sūtra}
4.1.20: na, puruṣakarmābhāve phlāniṣpatteḥ
{pūrvapakṣa-sūtra}
4.1.21: tatkāritatvād ahetuḥ
{siddhānta-sūtra}

[ākasmikatvanirākaraṇaprakaraṇam(22-24)]
4.1.22: animittato bhāvotpattiḥ, kaṇṭakataikṣṇyādidarśanāt
{pūrvapakṣa-sūtra}
4.1.23: animittanimittatvānnanimittataḥ
{siddhānta-sūtra}
4.1.24: nimittanimittayorarthāntarabhāvādapratiṣedhaḥ
{siddhānta-sūtra}

[sarvānityatvanirākaraṇaprakaraṇam(25-28)]
4.1.25: sarvam anityam, utpattivināśadharmakatvāt
{pūrvapakṣa-sūtra}
4.1.26: na, anityatānityatvāt
{siddhānta-sūtra}
4.1.27: tadanityatvamagnerdāhyaṃ vināśyānuvināśavat
{siddhānta-sūtra}
4.1.28: nityasyāpratyākhyānam, yathopalabdhi vyavasthānāt
{siddhānta-sūtra}

[sarvanityatvanirākaraṇam(29-33)]
4.1.29: sarvaṃ nityam, pañcabhūtanityatvāt
{pūrvapakṣa-sūtra}
4.1.30: na, utpattivināśakāraṇopalabdheḥ
{siddhānta-sūtra}
4.1.31: tallakṣaṇāvarodhādapratiṣedhaḥ
{pūrvapakṣa-sūtra}
4.1.32: na, utpattitatkāraṇopalabdheḥ
{siddhānta-sūtra}
4.1.33: na, vyavasthānupapatteḥ
{siddhānta-sūtra}

[sarvapṛthaktvanirākaraṇaprakaraṇam(34-36)]
4.1.34: sarvaṃ pṛthag, bhāvalakṣaṇapṛthaktvāt
{pūrvapakṣa-sūtra}
4.1.35: na, anekalakṣaṇairekabhāvaniṣpatteḥ
{siddhānta-sūtra}
4.1.36: lakṣaṇavyavasthānādevāpratiṣedhaḥ
{siddhānta-sūtra}

[sarvaśūnyatānirākaraṇaprakaraṇam(37-40)]
4.1.37: sarvam abhāvo bhāveṣvitaretarābhāvasiddheḥ
{pūrvapakṣa-sūtra}
4.1.38: na, svabhāvasiddherbhāvānām
{siddhānta-sūtra}
4.1.39: na svabhāvasiddhiḥ, āpekṣikatvāt
{pūrvapakṣa-sūtra}
4.1.40: vyāhatatvādayuktam
{siddhānta-sūtra}

[saṃkhyaikāntavādaprakaraṇam(41-43)]
4.1.41: saṃkhyaikāntāsiddhiḥ, kāraṇānupapattyupapattibhyām
{siddhānta-sūtra}
4.1.42: na, kāraṇavayavābhāvāt
{pūrvapakṣa-sūtra}
4.1.43: niravayavatvādahetuḥ
{siddhānta-sūtra}

[phalaparīkṣāprakaraṇam(44-54)]
4.1.44: sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ
{siddhānta-sūtra}
4.1.45: na sadyaḥ, kālāntaropabhogyatvāt
{siddhānta-sūtra}
4.1.46: kālāntareṇāniṣpattiheturvināśāt
{pūrvapakṣa-sūtra}
4.1.47: prāṅniṣpattervṛkṣaphalavat tatsyāt
{siddhānta-sūtra}
4.1.48: nāsanna sanna sadasat, sadasatorvaidharmayāt
{pūrvapakṣa-sūtra}
4.1.49: utpādavyayadarśanāt
{siddhānta-sūtra}
4.1.50: buddhisiddhaṃ tu tadasat
{siddhānta-sūtra}
4.1.51: āśrayavyatirekād vṛkṣaphalotpattivad ityahetuḥ
{pūrvapakṣa-sūtra}
4.1.52: prīterātmāśrayatvādapratiṣedhaḥ
{siddhānta-sūtra}
4.1.53: na putrapaśustrīparicchedahiraṇyānnādiphalanirddeśāt
{pūrvapakṣa-sūtra}
4.1.54: tatsambandhāt phalaniṣpattesteṣu phalavadupacāraḥ
{siddhānta-sūtra}

[duḥkhaparīkṣāprakaraṇam(55-58)]
4.1.55: vividhavādhanāyogād duḥkhameva janmotpattiḥ
{siddhānta-sūtra}
4.1.56: na, sukhasyāpyantarālaniṣpatteḥ
{siddhānta-sūtra}
4.1.57: bhādhanānivṛttervedayataḥ pryeṣaṇadoṣādapratiṣedhaḥ
{siddhānta-sūtra}
4.1.58: duḥkhavikalpe sukhābhimānācca
{siddhānta-sūtra}

[apavargaparīkṣāprakaraṇam(59-68)]
4.1.59: ṛṇakleśapravṛttyanubndhādapavargābhāvaḥ
{pūrvapakṣa-sūtra}
4.1.60: pradhānaśabdānupapatterguṇaśabdenānuvādo nindāpraśaṃsopapatteḥ
{siddhānta-sūtra}
4.1.61: samāropaṇādātmanyapratiṣedhaḥ
{siddhānta-sūtra}
4.1.62: pātracayāntānupapatteśca phalābhāvaḥ
{siddhānta-sūtra}
4.1.63: suṣuptasya svapnādarśane kleśābhāvādapavargaḥ
{siddhānta-sūtra}
4.1.64: na pravṛttiḥ pratisandhānāya hīnakleśasya
{siddhānta-sūtra}
4.1.65: na, kleśasantateḥ svābhāvikatvāt
{pūrvapakṣa-sūtra}
4.1.66: prāgutpatterabhāvānityatvavat svābhāvike 'pyanityatvam
{siddhānta-sūtra}
4.1.67: aṇuśyāmatānityatvavad vā
{siddhānta-sūtra}
4.1.68: na, saṅkalpanimittatvācca rāgādīnām
{siddhānta-sūtra}

(iti nyāyasūtre caturthādhyāyasya prathamam āhnikam)

(dvitīyam āhnikam)
[tattvajñānotpattiprakaraṇam(1-3)]
4.2.1: doṣanimittānāṃ tattvajñānādahaṅkāranivṛttiḥ
{siddhānta-sūtra}
4.2.2: doṣanimittaṃ rūpādayo viṣayaḥ saṅkalpakṛtāḥ
{siddhānta-sūtra}
4.2.3: tannimittaṃ tvavayavyabhimānaḥ
{siddhānta-sūtra}

[prāsaṅgikam avayaviprakaraṇam(4-17)]
4.2.4: vidyāvidyādvaividhyāt saṃśayaḥ
{pūrvapakṣa-sūtra}
4.2.5: tadasaṃśayaḥ, pūrvahetuprasiddhatvāt
{siddhānta-sūtra}
4.2.6: vṛttyanupapatterapi tarhi na saṃśayaḥ
{pūrvapakṣa-sūtra}
4.2.7: kṛtsnaikadeśāvṛttitvādavayavānāmavayavyabhāvaḥ
{pūrvapakṣa-sūtra}
4.2.8: teṣu cāvṛtteravayavyabhāvaḥ
{pūrvapakṣa-sūtra}
4.2.9: pṛthak cāvayavebhyo 'vṛtteḥ
{siddhānta-sūtra}
4.2.10: na cāvayavyavayavāḥ
{pūrvapakṣa-sūtra}
4.2.11: ekasmin bhedābhāvād bhedaśabdaprayogānupapatterapraśnaḥ
{siddhānta-sūtra}
4.2.12: avayavāntarabhāve 'pyavṛtterahetuḥ
{siddhānta-sūtra}
4.2.13: keśasamūhe taimirikopalabdhivat tadupalabdhiḥ
{pūrvapakṣa-sūtra}
4.2.14: svaviṣayānatikrameṇendriyasya paṭumandabhāvādviṣayagrahaṇasya tathābhābo nāviṣaye pravṛttiḥ
{siddhānta-sūtra}
4.2.15: avayavāvayaviprasaṅgaścaivamāpralayāt
{siddhānta-sūtra}
4.2.16: na pralayo 'ṇusadbhāvāt
{siddhānta-sūtra}
4.2.17: paraṃ vā truṭeḥ
{siddhānta-sūtra}

[aupodghātikaṃ niravayavaprakaraṇam(18-25)]
4.2.18: ākāśavyatibhedāt tadanupapattiḥ
{siddhānta-sūtra}
4.2.19: ākāśāsarvagatatvaṃ vā
{pūrvapakṣa-sūtra}
4.2.20: antarbahiśca kāryadravyasya kāraṇāntaravacanādakārye tadabhāvaḥ
{siddhānta-sūtra}
4.2.21: śabdasaṃyogavibhāvācca sarvagatam
{siddhānta-sūtra}
4.2.22: avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ
{siddhānta-sūtra}
4.2.23: mūrtimatāṃ ca saṃsthānopapatteravayavasadbhāvaḥ
{pūrvapakṣa-sūtra}
4.2.24: saṃyogopapatteśca
{pūrvapakṣa-sūtra}
4.2.25: anavasthākāritvādanavasthānupapatteścāpratiṣedhaḥ
{siddhānta-sūtra}

[bāhyārthabhaṅganirākaraṇaprakaraṇam(26-37)]
4.2.26: buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ
{pūrvapakṣa-sūtra}
4.2.27: vyāhatatvādahetuḥ
{siddhānta-sūtra}
4.2.28: tadāśrayatvādapṛthaggrahaṇam
{siddhānta-sūtra}
4.2.29: pramāṇataścārthapratipatteḥ
{siddhānta-sūtra}
4.2.30: pramāṇānupapattyupapattibhyām
{siddhānta-sūtra}
4.2.31: svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ
{pūrvapakṣa-sūtra}
4.2.32: māyāgandharvanagaramṛgatṛṣṇikāvadvā
{pūrvapakṣa-sūtra}
4.2.33: hetvabhāvādasiddhiḥ
{siddhānta-sūtra}
4.2.34: smṛtisaṃkalpavacca svapnaviṣayābhimānaḥ
{siddhānta-sūtra}
4.2.35: mithyopalabdhervināśastattvajñānātsvapnaviṣayābhimānapraṇāśavat pratibodhe
{siddhānta-sūtra}
4.2.36: buddheścaivaṃ nimittasadbhāvopalambhāt
{siddhānta-sūtra}
4.2.37: tattvapradhānabhedācca mithyābuddherdvaividhyopapattiḥ
{siddhānta-sūtra}

[tattvajñānavivṛddhiprakaraṇam(38-49)]
4.2.38: samādhiviśeṣābhyāsāt
{siddhānta-sūtra}
4.2.39: na, arthaviśeṣaprāvalyāt
{pūrvapakṣa-sūtra}
4.2.40: kṣudādibhiḥ pravartanācca
{pūrvapakṣa-sūtra}
4.2.41: pūrvakṛtaphalānubandhāt tadutpattiḥ
{siddhānta-sūtra}
4.2.42: araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ
{siddhānta-sūtra}
4.2.43: apavarge 'pyevaṃ prasaṅgaḥ
{pūrvapakṣa-sūtra}
4.2.44: na, niṣpannāvaśyambhāvitvāt
{siddhānta-sūtra}
4.2.45: tadabhāvaścāpavarge
{siddhānta-sūtra}
4.2.46: tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ
{siddhānta-sūtra}
4.2.47: jñānagrahaṇābhyāsastadvidyaiśca saha saṃvādaḥ
{siddhānta-sūtra}
4.2.48: taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo 'rthibhiranasūyibhirabhyupeyāt
{siddhānta-sūtra}
4.2.49: pratipakṣahīnam api vā prayojanārthamarthitve

[tattvajñānaparipālanaprakaraṇam(50-51)]
4.2.50: tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe, bījaprarohasaṃrakṣṇārthaṃ kaṇṭakaśākhāvaraṇavat
{siddhānta-sūtra}
4.2.51: tābhyāṃ vigṛhyakathanam
{siddhānta-sūtra}

(iti nyāyasūtre caturthādhyāyasya dvitīyam āhnikam)

(samāptaśca caturthaḥ adhyāyaḥ)

(atha pañcamaḥ adhyāyaḥ)
(prathamam āhnikam)
[satpratipakṣadeśanābhāsaprakarṇam(1-3)]
5.1.1: sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāpty aprāptipraṣaṅgapratidṛṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthā pattyaviśeṣopapattyupalabdhyanupalabdhinityānityakaāryasamāḥ
{siddhānta-sūtra}
5.1.2: sādharmyavaidharmyābhyāmupasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau
{siddhānta-sūtra}
5.1.3: gotvād gosiddhivat tatsiddhiḥ
{siddhānta-sūtra}

utkarṣasamādijātiṣaṭkaprakaraṇam(4-6)ṭa
5.1.4: sādhyadṛṣṭāntayordharmavikalpādubhayasādhyatvāccotkarṣāpakarṣa varṇyavikalpasādhyasamāḥ
{siddhānta-sūtra}
5.1.5: kiñcitsādharmyādupasaṃhārasiddhervaidharmyādapratiṣedhaḥ
{siddhānta-sūtra}
5.1.6: sādhyātideśācca dṛṣṭāntopaptteḥ
{siddhānta-sūtra}

[prāptyaprāptisamajātidvayaprakaraṇam(7-8)]
5.1.7: prāpya sādhyamaprāpya vā hetoḥ prāptyāviśiṣṭatvādaprāptyāsādhāka tvācca prāptyaprāptisamau
{siddhānta-sūtra}
5.1.8: ghaṭādiniṣpattidarśanāt pīḍane cābhicārādapratiṣedhaḥ
{siddhānta-sūtra}

[prasaṅgapratidṛṣṭāntasamaprakaraṇam(9-11)]
5.1.9: dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānācca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau
{siddhānta-sūtra}
5.1.10: pradīpopādānaprasaṅganivṛttivat tadvinivṛttiḥ
{siddhānta-sūtra}
5.1.11: pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ
{siddhānta-sūtra}

[anutpattisamaprakaraṇam(12-13)]
5.1.12: prāgutpatteḥ kāraṇābhāvādanutpattisamaḥ
{siddhānta-sūtra}
5.1.13: tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ
{siddhānta-sūtra}


[saṃśayasamaprakaraṇam(14-15)]
5.1.14: sāmānyadṛṣṭāntayoraindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ
{siddhānta-sūtra}
5.1.15: sādharmyātsaṃśaye na saṃśayo vaidharmyādubhayathā vā saṃśaye 'tyanta saṃśayaprasaṅgo nityatvānabhyūpagamācca sāmānyasyāpratiṣedhaḥ
{siddhānta-sūtra}

[prakaraṇasamaprakaraṇam(16-17)]
5.1.16: ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ
{siddhānta-sūtra}
5.1.17: pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ
{siddhānta-sūtra}

[ahetusamaprakaraṇam(18-20)]
5.1.18: traikālyāsiddherhetorahetusamaḥ
{siddhānta-sūtra}
5.1.19: na hetutaḥ sādhyasiddhestraikālyāssiddhiḥ
{siddhānta-sūtra}
5.1.20: pratiṣedhānupapatteśca pratiṣeddhavyāpratiṣedhaḥ
{siddhānta-sūtra}

[arthāpattisamaprakaraṇam(21-22)]
5.1.21: arthāpattitaḥ pratipakṣasiddherarthāpattisamaḥ
{siddhānta-sūtra}
5.1.22: anuktasyārthāpatteḥ pakṣahānerupapattiranuktatvādanaikāntikatvāc cārthāpatteḥ
{siddhānta-sūtra}

[aviśeṣasamaprakaraṇam(23-24)]
5.1.23: ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgātsadbhābopapatter-
aviśeṣasamaḥ
{siddhānta-sūtra}
5.1.24: kvaciddharmānupapatteḥ kvaciccopapatteḥ pratiṣedhābhāvaḥ
{siddhānta-sūtra}

[uapapattisamaprakaraṇam(25-26)]
5.1.25: ubhayokāraṇopapatterupapattisamaḥ
{siddhānta-sūtra}
5.1.26: uapapattikāraṇābhyaniñjānādapratiṣedhaḥ
{siddhānta-sūtra}

[upalabdhisamaprakaraṇam(27-28)]
5.1.27: nirdiṣṭakāraṇābhāve 'pyupalambhādupalabdhisamaḥ
{siddhānta-sūtra}
5.1.28: kāraṇāntarādapi taddharmopapatterapratiṣedhaḥ
{siddhānta-sūtra}

[anupalabdhisamaprakaraṇam(29-31)]
5.1.29: tadanupalabdheranupalambhādabhāvasiddhau tadviparītopapatter anupalabdhisamaḥ
{siddhānta-sūtra}
5.1.30: anupalambhātmakatvādanupalabdherahetuḥ
{siddhānta-sūtra}
5.1.31: jñānavikalpānāṃ ca bhāvābhāvasaṃvedanādadhyātmam
{siddhānta-sūtra}

[anityasamaprakaraṇam(32-34)
5.1.32: sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ
{siddhānta-sūtra}
5.1.33: sādharmyādasiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyācca
{siddhānta-sūtra}
5.1.34: dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasysa cobhayathā bhāvānnāviśeṣaḥ
{siddhānta-sūtra}

[anityasamaprakaraṇam(35-36)]
5.1.35: nityamanityabhāvādanitye nityatvopapatternityasamaḥ
{siddhānta-sūtra}
5.1.36: pratiṣedhye nityamanityabhāvādanitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ
{siddhānta-sūtra}

[kāryasamaprakaraṇam(37-38)]
5.1.37: prayatnakāryānekatvāt kāryasamaḥ
{siddhānta-sūtra}
5.1.38: kāryānyatve prayatnāhetutvamanupalabdhikāraṇopapatteḥ
{siddhānta-sūtra}

[ṣaṭpakṣīprakaraṇam(39-40)]
5.1.39: pratiṣedhe 'pi samānadoṣaḥ
{siddhānta-sūtra}
5.1.40: sarvatraivam
{siddhānta-sūtra}
5.1.41: pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ
{siddhānta-sūtra}
5.1.42: pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā
{siddhānta-sūtra}
5.1.43: svapakṣalakṣanāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣā bhyupagamāt samāno doṣa iti
{siddhānta-sūtra}

(iti nyāyasūtre pañcamādhyāyasya prathamam āhnikam)

(dvitīyam āhnikam)

5.2.1: pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsannyāso hetvantaram arthāntaraṃ nirarthakam avijñātārtham apārthakam aprāpta kālaṃ nyūnam adhikaṃ punaruktam ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogo 'pasiddhānto hetvā bhāsāśca nigrahasthānāni
{nigrahasthāna-uddeśa-sūtram}

[nigrahasthānapañcakaprakaraṇam(2-6)]
5.2.2: pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ
{pratijñāhāniḥ lakṣaṇa-sūtram}
5.2.3: pratijñātārthapratiṣedhadharmavikalpāt tadarthanirdeśaḥ pratijñāntara.
{pratijñāntara-lakṣaṇa-sūtram}
5.2.4: pratijñāhetvorvirodhaḥ pratijñāvirodhaḥ
{pratijñāvirodhaḥ lakṣaṇa-sūtram}
5.2.5: pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsannyāsaḥ
{pratijñāsannyāsaḥ lakṣaṇa-sūtram}
5.2.6: aviśeṣokte hetau pratiṣiddhe viśeṣamicchato hetvantaram
{hetvantaram lakṣaṇa-sūtram}

[nigrahasthānacatuṣkaprakaraṇam(7-10)]
5.2.7: prakṛtādarthādapratisambddhārthamarthāntaram
{arthāntaram lakṣaṇa-sūtram}
5.2.8: varṇakramanirdeśavannirarthakam
{nirarthakam lakṣaṇa-sūtram}
5.2.9: pariṣatprativādibhyāṃ trirabhihitamapyavijñātamavijñātārtham
{avijñātārtham lakṣaṇa-sūtram}
5.2.10: paurvāparyāyogādapratisambaddhārthamapārthakam
{apārthakam lakṣaṇa-sūtram}

[nigrahasthānatrikaprakaraṇam(11-13)]
5.2.11: avayavaviparyāsavacanamaprāptakālam
{aprāptakālam lakṣaṇa-sūtram}
5.2.12: hīnamanyatamenāpyavayavena nyūnam
{nyūnam lakṣaṇa-sūtram}
5.2.13: hetūdāharaṇādhikam adhikam
{adhikam lakṣaṇa-sūtram}

[punaruktinigrahasthānaprakaraṇam(14-16)]
5.2.14: śabdārthayoḥ punarvacanaṃ punaruktam anyatra anuvādāt
{punaruktam lakṣaṇa-sūtram}
5.2.15: anuvāde tu apunaruktaṃ śabdābhyāsāt arthaviśeṣopapatteḥ
{punaruktam lakṣaṇāpavādasūtram}
5.2.16: arthāt āpannasya svaśabdena punarvacanam
{punaruktam lakṣaṇāpavādasūtram}

[uttaravirodhinigrahasthānacatuṣkaprakaraṇam(17-20)]
5.2.17: vijñātasya pariṣadā triḥ abhihitasya api apratyuccāraṇam ananubhāṣaṇam
{ananubhāṣaṇam lakṣaṇa-sūtram}
5.2.18: avijñātam ca ajñānam
{ajñānam lakṣaṇa-sūtram}
5.2.19: uttarasya apratipattiḥ apratibhā
{apratibhā lakṣaṇa-sūtram}
5.2.20: kāryavyāsaṅgāt kathāvicchedaḥ vikṣepaḥ
{vikṣepaḥ lakṣaṇa-sūtram}

[matānujñādinigrahasthānatrikaprakaraṇam(21-23)]
5.2.21: svapakṣe doṣābhyupagamāt parapakṣe doṣaprasaṅgaḥ matānujñā
{matānujñā lakṣaṇa-sūtram}
5.2.22: nigrahasthānaprāptasya anigrahaḥ paryanuyojyopekṣaṇam
{paryanuyojyopekṣaṇam lakṣaṇa-sūtram}
5.2.23: anigrahasthāne nigrahasthānābhiyogaḥ niranuyojyānuyogaḥ
{niranuyojyānuyoga lakṣaṇa-sūtram}

[kathakānyoktinirūpyanigrahasthānadvayaprakaraṇam(24-25)]
5.2.24: siddhāntam abhyupetya aniyamāt kathāprasaṅgaḥ apasiddhāntaḥ
{apasiddhānta lakṣaṇa-sūtram}
5.2.25: hetvābhāsāḥ ca yathoktāḥ
{hetvābhāsa nirūpaṇam}

(iti nyāyasūtre pañcamādhyāyasya dvitīyam āhnikam)
(samāptaścāyam pañcamādhyāyaḥ)
nyāyadarśanaṃ samāptam