Gautama: Nyayasutra Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (atha प्रथमः अध्यायः) [अनुबन्धचतुष्टयप्रकरणम्] 1.1.1: प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः {पदार्थोद्देशसूत्रम्} 1.1.2: दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये tadanantarà पायात् अपवर्गः {पदार्थोद्देशसूत्रम्} [प्रमाणप्रकरणम्] 1.1.3: प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि {प्रमाण-उद्देश-सूत्रम्} 1.1.4: इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम् {प्रत्यक्षलक्षणम्} 1.1.5: अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च {अनुमानलक्षणम्} 1.1.6: प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् {उपमानलक्षणम्} 1.1.7: आप्तोपदेशः शब्दः {शब्दलक्षणम्} 1.1.8: सः द्विविधः दृष्टादृष्टार्थत्वात् {शब्दभेदः} [प्रमेयप्रकरणम्] 1.1.9: आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम् {प्रमेय-उद्देश-सूत्रम्} 1.1.10: इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति {आत्मलक्षणम्} 1.1.11: चेष्टेन्द्रियार्थाश्रयः शरीरम् {शरीरलक्षणम्} 1.1.12: घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः {इन्द्रियलक्षणम्} 1.1.13: पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि {भूतलक्षणम्} 1.1.14: गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः {अर्थ(विषय)लक्षणम्} 1.1.15: बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम् {बुद्धिलक्षणम्} 1.1.16: युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम् {मनोलक्षणम्} 1.1.17: प्रवृत्तिः वाग्बुद्धिशरीरारम्भः {प्रवृत्तिलक्षणम्} 1.1.18: प्रवर्त्तनालक्षणाः दोषाः {दोषलक्षणम्} 1.1.19: पुनरुत्पत्तिः प्रेत्यभावः {प्रेत्यभावलक्षणम्} 1.1.20: प्रवृत्तिदोषजनितः अर्थः फलम् {फललक्षणम्} 1.1.21: बाधनालक्षणम् दुःखम् {दुःखलक्षणम्} 1.1.22: तदत्यन्तविमोक्षः अपवर्गः {अपवर्गलक्षणम्} [न्यायपूर्वाङ्गलक्षणप्रकरणम्] 1.1.23: समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः {संशयलक्षणम्} 1.1.24: यम् अर्थम् अधिकृत्य प्रवर्तते तत् प्रयोजनम् {प्रयोजनलक्षणम्} 1.1.25: लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः {दृष्टान्तलक्षणम्} [न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्] 1.1.26: तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः {अभ्युपगमसिद्धान्तलक्षणम्} 1.1.27: सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् {तन्त्रभेद-उद्देशसूत्रम्} 1.1.28: सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः {सर्वतन्त्रसिद्धान्त-लक्षणम्} 1.1.29: समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः {प्रतितन्त्रसिद्धान्त-लक्षणम्} 1.1.30: यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः {अधिकरणसिद्धान्त-लक्षणम्} 1.1.31: अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः {अभ्युपगमसिद्धान्त-लक्षणम्} [न्यायप्रकरणम्] 1.1.32: प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः {अवयव-उद्देशसूत्रम्} 1.1.33: साध्यनिर्देशः प्रतिज्ञा {प्रतिज्ञा-लक्षणम्} 1.1.34: उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः {हेतु-लक्षणम्} 1.1.35: tathà वैधर्म्यात् {हेतु-लक्षणम्} 1.1.36: साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम् {उदाहरण-लक्षणम्} 1.1.37: तद्विपर्ययात् và विपरीतम् {उदाहरण-लक्षणम्} 1.1.38: उदाहरणापेक्षः tathà इति उपसंहारः न tathà इति và साध्यस्य उपनयः {उपनय-लक्षणम्} 1.1.39: हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम् निगमनम् {निगमन-लक्षणम्} [न्यायोत्तराङ्गप्रकरणम्] 1.1.40: अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः {तर्क-लक्षणम्} 1.1.41: विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः {निर्णय-लक्षणम्} (इति न्यायसूत्रे प्रथमाध्यायस्य प्रथमम् आह्निकम्) (अथ द्वितीयम् आह्निकम्) [कथालक्षणप्रकरणम्] 1.2.1: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः {वाद-लक्षणम्} 1.2.2: यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः {जल्प-लक्षणम्} 1.2.3: सः प्रतिपक्षस्थापनाहीनः वितण्डा {वितण्डा-लक्षणम्} [हेत्वाभासप्रकरणम्] 1.2.4: सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः {हेत्वाभास-उद्देश-सूत्रम्} 1.2.5: अनैकान्तिकः सव्यभिचारः {सव्यभिचार-लक्षणम्} 1.2.6: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः {विरुद्ध-लक्षणम्} 1.2.7: यस्मात् prakaraïacintà सः निर्णयार्थमपदिष्टः प्रकरणसमः {प्रकरणसम-लक्षणम्} 1.2.8: साध्याविशिष्टः साध्यत्वात् साध्यसमः {साध्यसम-लक्षणम्} 1.2.9: कालात्ययापदिष्टः कालातीतः {कालातीत-लक्षणम्} [छलप्रकरणम्] 1.2.10: वचनविघातः arthavikalpopapattyà छलम् {छल-लक्षणम्} 1.2.11: तत् त्रिविधम् - वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति {छल-भेद-उद्देश-सूत्रम्} 1.2.12: अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् arthÃntarakalpanà वाक्छलम् {वाक्छल-लक्षणम्} 1.2.13: सम्भवतः अर्थस्य अतिसामान्ययोगात् asambhÆtÃrthakalpanà सामान्यच्छलम् {सामान्यच्छल-लक्षणम्} 1.2.14: धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् {उपचारच्छल-लक्षणम्} 1.2.15: वाक्छलम् एव उपचारच्छलम् तत् अविशेषात् {उपचारच्छल-पूर्वपक्ष-लक्षणम्} 1.2.16: न तत् अर्थान्तरभावात् {उपचारच्छल-लक्षणम्} 1.2.17: अविशेषे và किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः {उपचारच्छल-लक्षणम्} [लिङ्गदोषसामान्यप्रकरणम्] 1.2.18: साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः {जाति-लक्षणम्} 1.2.19: विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् {निग्रहस्थान-लक्षणम्} 1.2.20: तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम् {निग्रहस्थानबहुत्व-सूत्रम्} (इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तः च अयम् प्रथमः अध्यायः) (अथ द्वितीयः अध्यायः) (प्रथमम् आह्निकम्) [संशयपरीक्षाप्रकरणम्] 2.1.1: समानानेकधर्माध्यवसायात् अन्यतरधर्माध्यवसायात् và न संशयः {संशय-} 2.1.2: विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च {संशय-} 2.1.3: विप्रत्तिपत्तौ च संप्रत्तिपत्तेः {संशय-} 2.1.4: avyavasthà आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः {संशय-} 2.1.5: tathà अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः {संशय-} 2.1.6: यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः và {संशय-} 2.1.7: यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः {संशय-} [प्रमाणसामान्यपरीक्षाप्रकरणम्] 2.1.8: प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः {पूर्वपक्षसूत्रम्} 2.1.9: पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः {पूर्वपक्षसूत्रम्} 2.1.10: पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} 2.1.11: युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम् {पूर्वपक्षसूत्रम्} 2.1.12: त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} 2.1.13: सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} 2.1.14: तत्प्रामाण्ये và न सर्वप्रमाणविप्रतिषेधः {पूर्वपक्षसूत्रम्} 2.1.15: त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः {पूर्वपक्षसूत्रम्} 2.1.16: prameyà च तुलाप्रामाण्यवत् {पूर्वपक्षसूत्रम्} 2.1.17: प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः {पूर्वपक्षसूत्रम्} 2.1.18: तद्विनिवृत्तेः và प्रमाणसिद्धिवत् प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} 2.1.19: न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः {सिद्धान्तलक्षणम्} 2.1.20: क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः {सिद्धान्तलक्षणम्} [प्रत्यक्षपरीक्षाप्रकरणाम्] 2.1.21: प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात् {प्रत्यक्षलक्षण-} {प्रत्यक्षलक्षणपरीक्षा} 2.1.22: न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो) 2.1.23: दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो) 2.1.24: ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्रम्} 2.1.25: तदयौगपद्यलिङ्गत्वात् च न मनसः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.26: प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.27: सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.28: तैः च अपदेशः ज्ञानविशेषाणाम् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.29: व्याहतत्वात् अहेतुः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.30: न अर्थविशेषप्राबल्यात् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} [विषयपरीक्षा-प्रकरणाम्] 2.1.31: प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः {पूर्वपक्ष-सूत्र} 2.1.32: न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात् {सिद्धान्त-सूत्र} 2.1.33: न चैकदेशोपलब्धिरवयविसद्भावात् {सिद्धान्त-सूत्र} [prasaÇgopÃttà अवयविपरीक्षा] 2.1.34: साध्यत्वात् अवयविनि सन्देहः {पूर्वपक्ष-सूत्र} 2.1.35: सर्वाग्रहणम् अवयव्यसिद्धेः {सिद्धान्त-सूत्र} 2.1.36: धारणाकर्षणोपपत्तेः च {सिद्धान्त-सूत्र} 2.1.37: सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम् {सिद्धान्त-सूत्र} [अनुमानपरीक्षाप्रकरणम्] 2.1.38: रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम् {पूर्वपक्ष-सूत्र} 2.1.39: न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात् {सिद्धान्त-सूत्र} {वर्तमानकालपरीक्षा} 2.1.40: वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः {पूर्वपक्ष-सूत्र} 2.1.41: तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात् {सिद्धान्त-सूत्र} 2.1.42: न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः {सिद्धान्त-सूत्र} 2.1.43: वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः {सिद्धान्त-सूत्र} 2.1.44: कृतताकर्त्तव्यतोपपत्तेः तु ubhayathà ग्रहणम् {सिद्धान्त-सूत्र} [उपमानपरीक्षाप्रकरणम्] 2.1.45: अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः {सिद्धान्त-सूत्र} 2.1.46: प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः {पूर्वपक्ष-सूत्र} 2.1.47: प्रत्यक्षेण अप्रत्यक्षसिद्धेः {सिद्धान्त-सूत्र} 2.1.48: न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः {सिद्धान्त-सूत्र} 2.1.49: tathà इति उपसंहारात् उपमानसिद्धेः न अविशेषः {सिद्धान्त-सूत्र} [शब्दसामान्यपरीक्षाप्रकरणम्] 2.1.50: शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात् {पूर्वपक्ष-सूत्र} 2.1.51: उपलब्धेः अद्विप्रवृत्तित्वात् {पूर्वपक्ष-सूत्र} 2.1.52: सम्बन्धात् च {पूर्वपक्ष-सूत्र} 2.1.53: आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः {सिद्धान्त-सूत्र} 2.1.54: पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः {सिद्धान्त-सूत्र} 2.1.55: शब्दार्थव्यवस्थानात् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.1.56: न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य {सिद्धान्त-सूत्र} 2.1.57: जातिविशेषे च अनियमात् {सिद्धान्त-सूत्र} [शब्दविशेषपरीक्षाप्रकरणम्] 2.1.58: तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः {सिद्धान्त-सूत्र} 2.1.59: न, कर्मकर्तृसाधनवैगुण्यात् {सिद्धान्त-सूत्र} 2.1.60: अभ्युपेत्य कालभेदे दोषवचनात् {सिद्धान्त-सूत्र} 2.1.61: अनुवादोपपत्तेः च {सिद्धान्त-सूत्र} 2.1.62: वाक्यविभागस्य च अर्थग्रहणात् {सिद्धान्त-सूत्र} 2.1.63: विध्यर्थवादानुवादवचनविनियोगात् {सिद्धान्त-सूत्र} 2.1.64: विधिः विधायकः {सिद्धान्त-सूत्र} 2.1.65: स्तुतिः nindà परकृतिः पुराकल्पः इति अर्थवादः {सिद्धान्त-सूत्र} {अर्थवाद-भेदः} 2.1.66: विधिविहितस्य अनुवचनम् अनुवादः {अर्थवाद-} 2.1.67: न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः {सिद्धान्त-सूत्र} 2.1.68: शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः {सिद्धान्त-सूत्र} 2.1.69: मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम्) (द्वितीयम् आह्निकम्) [प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्] 2.2.1: न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् {पूर्वपक्ष-सूत्र} 2.2.2: शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.3: अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात् {अर्थापत्तिप्रामाण्यपरीक्षा} 2.2.4: अनर्थापत्तौ अर्थापत्त्यभिमानात् {नानैकान्तिकत्वमर्थापत्तेः} 2.2.5: प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् (-) 2.2.6: तत्प्रामाण्ये và न अर्थापत्त्यप्रामाण्यम् {सिद्धान्त-सूत्र} [अभावप्रामाण्यसिद्धिः - अवान्तरप्रकरणम्] 2.2.7: न अभावप्रामाण्यं प्रमेयासिद्धेः {पूर्वपक्ष-सूत्र} 2.2.8: लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः {उदाहरण सूत्र} 2.2.9: असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः {सिद्धान्त-सूत्र} 2.2.10: तत्सिद्धेः अलक्षितेषु अहेतुः {पूर्वपक्ष-सूत्र} 2.2.11: न, लक्षणावस्थितापेक्षसिद्धेः {सिद्धान्त-सूत्र} 2.2.12: प्राक् उत्पत्तेः अभावोपपत्तेः च {सिद्धान्त-सूत्र} [शब्दानित्यत्वपरीक्षाप्रकरणम्(13-39)] 2.2.13: आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च {शब्दानित्यत्व-प्रतिपादन-सूत्र} 2.2.14: न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च {सिद्धान्त-सूत्र} 2.2.15: तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} 2.2.16: सन्तानानुमानविशेषणात् {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} 2.2.17: कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} 2.2.18: प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च {शब्दानित्यत्व-प्रतिपादन-सूत्र} 2.2.19: तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः {शब्दानित्यत्व-प्रतिपादन-सूत्र} 2.2.20: अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात् {सिद्धान्त-सूत्र} 2.2.21: अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} 2.2.22: अस्पर्शत्वात् {सिद्धान्त-सूत्र} 2.2.23: न, कर्मानित्यत्वात् {सिद्धान्त-सूत्र} 2.2.24: न, अणुनित्यत्वात् {सिद्धान्त-सूत्र} 2.2.25: सम्प्रदानात् {सिद्धान्त-सूत्र} 2.2.26: तदन्तरालानुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} 2.2.27: अध्यापनात् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.28: उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.29: अभ्यासात् {सिद्धान्त-सूत्र} 2.2.30: न अन्यत्वे अपि अभ्यासस्य उपचारात् {सिद्धान्त-सूत्र} 2.2.31: अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः {सिद्धान्त-सूत्र} 2.2.32: तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः {सिद्धान्त-सूत्र} 2.2.33: विनाशकारणानुपलब्धेः {सिद्धान्त-सूत्र} 2.2.34: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः {सिद्धान्त-सूत्र} 2.2.35: उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः {सिद्धान्त-सूत्र} 2.2.36: पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः {सिद्धान्त-सूत्र} 2.2.37: विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः {सिद्धान्त-सूत्र} 2.2.38: अस्पर्शत्वात् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.39: विभक्त्यन्तरोपपत्तेः च समासे {सिद्धान्त-सूत्र} [शब्दपरिणामपरीक्षाप्रकरणम्(40-56)] 2.2.40: विकारादेशोपदेशात् संशयः {पूर्वपक्ष-सूत्र} 2.2.41: प्रकृतिविवृद्धौ विकारविवृद्धेः {सिद्धान्त-सूत्र} 2.2.42: न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः {सिद्धान्त-सूत्र} 2.2.43: द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः {उदाहरणसूत्र} 2.2.44: न, अतुल्यप्रकृतीनाम् विकारविकल्पात् {सिद्धान्त-सूत्र} 2.2.45: द्रव्यविकारवैषम्यवत् वर्णविकारविकलः {पूर्वपक्ष-सूत्र} 2.2.46: न, विकारधर्मानुपपत्तेः {सिद्धान्त-सूत्र} 2.2.47: विकारप्राप्तानाम् अपुनरापत्तेः {सिद्धान्त-सूत्र} 2.2.48: सुवर्णादीनां पुनरापत्तेः अहेतुः {पूर्वपक्ष-सूत्र} 2.2.49: न, तद्विकाराणां सुवर्णभावाव्यतिरेकात् {सिद्धान्त-सूत्र} 2.2.50: वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.51: सामान्यवतो धर्मयोगो न सामान्यस्य {सिद्धान्त-सूत्र} 2.2.52: नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात् {सिद्धान्त-सूत्र} 2.2.53: नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः {पूर्वपक्ष-सूत्र} 2.2.54: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः {पूर्वपक्ष-सूत्र} 2.2.55: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.56: प्रकृत्यनियमात् {सिद्धान्त-सूत्र} 2.2.57: अनियमे नियमात् न अनियमः {पूर्वपक्ष-सूत्र} 2.2.58: नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.59: गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः {सिद्धान्त-सूत्र} [शब्दशक्तिपरीक्षाप्रकरणम्] 2.2.60: ते विभक्त्यन्ताः पदम् {पद-लक्षण-सूत्रम्} 2.2.61: व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः {पूर्वपक्ष-सूत्र} [व्यक्तिवाद-अवान्तरप्रकरणम्] 2.2.62: याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः {पूर्वपक्ष-सूत्र} 2.2.63: न, तत् अनवस्थानात् {सिद्धान्त-सूत्र} 2.2.64: सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः {सिद्धान्त-सूत्र} [आकृतिवाद-अवान्तरप्रकरणम्] 2.2.65: आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः {पूर्वपक्ष-सूत्र} [जातिवाद-अवान्तरप्रकरणम्] 2.2.66: व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः {पूर्वपक्ष-सूत्र} 2.2.67: न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः {सिद्धान्त-सूत्र} [सिद्धान्तवाद-अवान्तरप्रकरणम्] 2.2.68: व्यक्त्याकृतिजातयः तु पदार्थः {सिद्धान्त-सूत्र} 2.2.69: व्यक्तिः गुणविशेषाश्रयः मूर्तिः {सिद्धान्त-सूत्र} 2.2.70: आकृतिः jÃtiliÇgÃkhyà {सिद्धान्त-सूत्र} 2.2.71: samÃnaprasavÃtmikà जातिः {सिद्धान्त-सूत्र} (इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयम् आह्निकम्) समाप्तः च अयम् द्वितीयाध्यायः (अथ तृतीयः अध्यायः) (प्रथमम् आह्निकम्) [इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं(1-3)] 3.1.1: दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात् {पूर्वपक्ष-सूत्र} 3.1.2: न, विषयव्यवस्थानात् {पूर्वपक्ष-सूत्र} 3.1.3: तद्व्यवस्थानात् एव आत्मसद्भावात् अप्रतिषेधः {सिद्धान्त-सूत्र} [शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्] 3.1.4: शरीरदाहे पातकाभावात् {सिद्धान्त-सूत्र} 3.1.5: तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात् {पूर्वपक्ष-सूत्र} 3.1.6: न, कार्याश्रयकर्तृवधात् {सिद्धान्त-सूत्र} [प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम्(7-14)] 3.1.7: सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात् {सिद्धान्त-सूत्र} 3.1.8: न एकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् {पूर्वपक्ष-सूत्र} 3.1.9: एकविनाशे द्वितीयाविनाशात् न एकत्वम् {सिद्धान्त-सूत्र} 3.1.10: अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः {पूर्वपक्ष-सूत्र} 3.1.11: दृष्टान्तविरोधात् अप्रतिषेधः {सिद्धान्त-सूत्र} 3.1.12: इन्द्रियान्तरविकारात् {सिद्धान्त-सूत्र} 3.1.13: न, स्मृतेः स्मर्त्तव्यविषयत्वात् {पूर्वपक्ष-सूत्र} 3.1.14: तदात्मगुणसद्भावात् अप्रतिषेधः {सिद्धान्त-सूत्र} [आत्ममनोभेदपरीक्षाप्रकरणम्(15-17)] 3.1.15: न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् {पूर्वपक्ष-सूत्र} 3.1.16: ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् {सिद्धान्त-सूत्र} 3.1.17: नियमः च निरनुमानः {सिद्धान्त-सूत्र} [आत्मनित्यत्वपरीक्षाप्रकरणम्(18-26)] 3.1.18: पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः {सिद्धान्त-सूत्र} 3.1.19: पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः {पूर्वपक्ष-सूत्र} 3.1.20: न, उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् {सिद्धान्त-सूत्र} 3.1.21: प्रेत्याहाराभ्यासकृतात् stanyÃbhilëÃt {सिद्धान्त-सूत्र} 3.1.22: अयसः अयस्कान्ताभिगमनवत् तदुपसर्पणम् {पूर्वपक्ष-सूत्र} 3.1.23: न, अन्यत्र प्रवृत्त्यभावात् {सिद्धान्त-सूत्र} 3.1.24: वीतरागजन्मादर्शनात् {सिद्धान्त-सूत्र} 3.1.25: सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः {पूर्वपक्ष-सूत्र} 3.1.26: न, सङ्कल्पनिमित्तत्वात् रागादीनाम् {सिद्धान्त-सूत्र} [शरीरपरीक्षाप्रकरणम्(27-31)] 3.1.27: पार्थिवं गुणान्तरोपलब्धेः {सिद्धान्त-सूत्र} 3.1.28: पार्थिवाप्यतैजसं तद्गुणोपलब्धेः {सिद्धान्त-सूत्र} 3.1.29: निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम् {पूर्वपक्ष-सूत्र} 3.1.30: गन्धक्लेदपाकव्यूहावकाशदानेभ्यः päcabhautikam {पूर्वपक्ष-सूत्र} 3.1.31: श्रुतिप्रामाण्यात् च {सिद्धान्त-सूत्र} [इन्द्रियपरीक्षाप्रकरणम्(32-51)] 3.1.32: कृष्णसारे सति उपलम्भात् व्यतिरिच्य च उपलम्भात् संशयः {सिद्धान्त-सूत्र} 3.1.33: महदणुग्रहणात् {साङ्ख्यमतखण्डनम्} 3.1.34: रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् {सिद्धान्त-सूत्र} 3.1.35: तदनुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} 3.1.36: न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः {सिद्धान्त-सूत्र} 3.1.37: द्रव्यगुणधर्मभेदात् च उपलब्धिनियमः {सिद्धान्त-सूत्र} 3.1.38: अनेकद्रव्यसमवायात् रूपविशेषात् च रूपोपलब्धिः {सिद्धान्त-सूत्र} 3.1.39: कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः {सिद्धान्त-सूत्र} 3.1.40: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः {सिद्धान्त-सूत्र} 3.1.41: न, रात्रौ अपि अनुपलब्धेः {सिद्धान्त-सूत्र} 3.1.42: बाह्यप्रकाशानुग्रहात् विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः {सिद्धान्त-सूत्र} 3.1.43: अभिव्यक्तौ च अभिभवात् {सिद्धान्त-सूत्र} 3.1.44: नक्तञ्चरनयनरश्मिदर्शनात् च {सिद्धान्त-सूत्र} 3.1.45: अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः {पूर्वपक्ष-सूत्र} 3.1.46: कुड्यान्तरितानुपलब्धेः अप्रतिषेधः {सिद्धान्त-सूत्र} 3.1.47: अप्रतीघातात् सन्निकर्षोपपत्तिः {सिद्धान्त-सूत्र} 3.1.48: आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात् {सिद्धान्त-सूत्र} 3.1.49: न इतरेतरधर्मप्रसङ्गात् {पूर्वपक्ष-सूत्र} 3.1.50: आदर्शोदकयोः प्रसादस्वाभाव्यात् रूपोपलब्धिः {सिद्धान्त-सूत्र} 3.1.51: दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः {सिद्धान्त-सूत्र} [इन्द्रियनानात्वपरीक्षाप्रकरणम्(52-62)] 3.1.52: स्थानान्यत्वे नानात्वात् अवयविनानास्थानत्वात् च संशयः {सिद्धान्त-सूत्र} 3.1.53: त्वक् अव्यतिरेकात् {पूर्वपक्ष-सूत्र} 3.1.54: न युगपत् अर्थानुपलब्धेः {सिद्धान्त-सूत्र} 3.1.55: विप्रतिषेधात् च न त्वक् ekà {सिद्धान्त-सूत्र} 3.1.56: इन्द्रियार्थपञ्चत्वात् {सिद्धान्त-सूत्र} 3.1.57: न, तदर्थबहुत्वात् {पूर्वपक्ष-सूत्र} 3.1.58: गन्धत्वाद्यव्यतिरेकात् गन्धादीनामप्रतिषेधः {सिद्धान्त-सूत्र} 3.1.59: विषयत्वाव्यतिरेकात् एकत्वम् {सिद्धान्त-सूत्र} 3.1.60: न, बुद्धिलक्षणाधिष्ठान-गत्याकृति-जातिपञ्चत्वेभ्यः {सिद्धान्त-सूत्र} 3.1.61: भूतगुणविशेषोपलब्धेः तादात्म्यम् {सिद्धान्त-सूत्र} [अर्थपरीक्षाप्रकरणम्(62-74)] 3.1.62: गन्ध-रस-रूप-स्पर्श-शब्दानां स्पर्शपर्यन्ताः पृथिव्याः {सिद्धान्त-सूत्र} 3.1.63: अप्-तेजो-वायूनां पूर्वं पूर्वम् अपोह्य आकाशस्य उत्तरः {पूर्वपक्ष-सूत्र} 3.1.64: न, सर्वगुणानुपलब्धेः {सिद्धान्त-सूत्र} 3.1.65: एकैकश्येन उत्तरगुणासद्भावात् उत्तरोत्तराणां तदनुपलब्धिः {पूर्वपक्ष-सूत्र} 3.1.66: विष्टं हि अपरं परेण {पूर्वपक्ष-सूत्र} 3.1.67: न, पार्थिवाप्ययोः प्रत्यक्षत्वात् {सिद्धान्त-सूत्र} 3.1.68: पूर्वपूर्वगुणोत्कर्षात् तत्तत् प्रधानम् {सिद्धान्त-सूत्र} 3.1.69: तद्ध्यवस्थानं तु भूयस्त्वात् {सिद्धान्त-सूत्र} 3.1.70: सगुणानाम् इन्द्रियभावात् {सिद्धान्त-सूत्र} 3.1.71: तेन एव तस्य अग्रहणात् च {सिद्धान्त-सूत्र} 3.1.72: न, शब्दगुणोपलब्धेः {पूर्वपक्ष-सूत्र} 3.1.73: तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे तृतीयाध्यायस्य प्रथमम् आह्निकम्) (द्वितीयम् आह्निकम्) [बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(1-9)] 3.2.1: कर्माकाशसाधर्म्यात् संशयः {सिद्धान्त-सूत्र} 3.2.2: विषयप्रत्यभिज्ञानात् {सिद्धान्त-सूत्र} 3.2.3: साध्यसमत्वात् अहेतुः {सिद्धान्त-सूत्र} 3.2.4: न, युगपत् अग्रहणात् {सिद्धान्त-सूत्र} 3.2.5: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः {सिद्धान्त-सूत्र} 3.2.6: क्रमवृत्तित्वात् अयुगपत् ग्रहणम् {सिद्धान्त-सूत्र} 3.2.7: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् {सिद्धान्त-सूत्र} 3.2.8: न, गत्यभावात् {सिद्धान्त-सूत्र} 3.2.9: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः {सिद्धान्त-सूत्र} [क्षणभङ्गपरीक्षाप्रकरणम्(10-17)] 3.2.10: स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात् व्यक्तीनाम् अहेतुः {सिद्धान्त-सूत्र} 3.2.11: नियमहेत्वभावात् यथादर्शनम् अभ्यनुज्ञा {सिद्धान्त-सूत्र} 3.2.12: न, उत्पत्तिविनाशकारणोपलब्धेः {सिद्धान्त-सूत्र} 3.2.13: क्षीरविनाशे कारणानुपलब्धिवत् दध्युत्पत्तिवत् च तदुत्पत्तिः {पूर्वपक्ष-सूत्र} 3.2.14: लिङ्गतः ग्रहणात् न अनुपलब्धिः {सिद्धान्त-सूत्र} 3.2.15: न पयसः परिणाम-गुणान्तरप्रादुर्भावात् {सिद्धान्त-सूत्र} 3.2.16: व्यूहान्तरात् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम् {सिद्धान्त-सूत्र} 3.2.17: क्वचित् विनाशकारणानुपलब्धेः क्वचित् च उपलब्धेः अनेकान्तः {सिद्धान्त-सूत्र} [बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम्(18-41)] 3.2.18: न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात् {सिद्धान्त-सूत्र} 3.2.19: युगपत् ज्ञानानुपलब्धेः च न मनसः {सिद्धान्त-सूत्र} 3.2.20: तत् आत्मगुणत्वे अपि तुल्यम् {पूर्वपक्ष-सूत्र} 3.2.21: इन्द्रियैः मनसः सन्निकर्षाभावात् तदनुत्पत्तिः {पूर्वपक्ष-सूत्र} 3.2.22: न, उत्पत्तिकारणानपदेशात् {सिद्धान्त-सूत्र} 3.2.23: विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः {पूर्वपक्ष-सूत्र} 3.2.24: अनित्यत्वग्रहात् बुद्धेः बुद्ध्यन्तरात् विनाशः शब्दवत् {सिद्धान्त-सूत्र} 3.2.25: ज्ञानसमवेतात्मप्रदेशसन्निकर्षात् मनसः स्मृत्युत्पत्तेः न युगपत् उत्पत्तिः {पूर्वपक्ष-सूत्र} 3.2.26: न, अन्तः-शरीरवृत्तित्वात् मनसः {सिद्धान्त-सूत्र} 3.2.27: साध्यत्वात् अहेतुः {पूर्वपक्ष-सूत्र} 3.2.28: स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः {सिद्धान्त-सूत्र} 3.2.29: न, तदाशुगतित्वान्मनसः {पूर्वपक्ष-सूत्र} 3.2.30: न, स्मरणकालानियमात् {सिद्धान्त-सूत्र} 3.2.31: आत्मप्रेरण-यदृच्छा-ज्ञताभिः च न संयोगविशेषः {पूर्वपक्ष-सूत्र} 3.2.32: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् {सिद्धान्त-सूत्र} 3.2.33: प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावात् अयुगपत्स्मरणम् {सिद्धान्त-सूत्र} 3.2.34: ज्ञस्य इच्छाद्वेषनिमित्तत्वात् आरम्भनिवृत्त्योः {सिद्धान्त-सूत्र} 3.2.35: तल्लिङ्गत्वात् इच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः {पूर्वपक्ष-सूत्र} 3.2.36: परश्वादिषु आरम्भनिवृत्तिदर्शनात् {सिद्धान्त-सूत्र} 3.2.37: नियमानियमौ तु तद्विशेषकौ {सिद्धान्त-सूत्र} 3.2.38: यथोक्तहेतुत्वात् पारतन्त्र्यात् अकृताभ्यागमात् च न मनसः {सिद्धान्त-सूत्र} 3.2.39: परिशेषात् यथोक्तहेतूपपत्तेः च {सिद्धान्त-सूत्र} 3.2.40: स्मरणं तु आत्मनः ज्ञस्वाभाव्यात् {सिद्धान्त-सूत्र} 3.2.41: प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षण-सादृश्य-परिग्रहाश्रयाश्रित सम्बन्धानन्तर्य-वियोगैककार्य-विरोधातिशय-प्राप्ति-व्यवधान-सुख-du÷khecchà द्वेष-भयार्थित्व-क्रियाराग-धर्माधर्मनिमित्तेभ्यः {सिद्धान्त-सूत्र} [बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम्(42-45)] 3.2.42: कर्मानवस्थायिग्रहणात् {सिद्धान्त-सूत्र} 3.2.43: अव्यक्तग्रहणम् अनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् {सिद्धान्त-सूत्र} 3.2.44: हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा {सिद्धान्त-सूत्र} 3.2.45: न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् {सिद्धान्त-सूत्र} [बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम्(46-55)] 3.2.46: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः {सिद्धान्त-सूत्र} 3.2.47: यावच्छरीरभावित्वात् रूपादीनाम् {सिद्धान्त-सूत्र} 3.2.48: न, पाकजगुणान्तरोत्पत्तेः {सिद्धान्त-सूत्र} 3.2.49: प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः {सिद्धान्त-सूत्र} 3.2.50: शरीरव्यापित्वात् {सिद्धान्त-सूत्र} 3.2.51: न, केशनखादिषु अनुपलब्धेः {पूर्वपक्ष-सूत्र} 3.2.52: त्वक्पर्यन्तत्वात् शरीरस्य केशनखादिषु अप्रसङ्गः {सिद्धान्त-सूत्र} 3.2.53: शरीरगुणवैधर्म्यात् {सिद्धान्त-सूत्र} 3.2.54: न, रूपादीनाम् इतरेतरवैधर्म्यात् {पूर्वपक्ष-सूत्र} 3.2.55: ऐन्द्रियकत्वात् रूपादीनाम् अप्रतिषेधः {सिद्धान्त-सूत्र} [मनःपरीक्षाप्रकरणम्(56-59)] 3.2.56: ज्ञानायौगपद्यात् एकम् मनः {सिद्धान्त-सूत्र} 3.2.57: न, युगपत् अनेकक्रियोपलब्धेः {पूर्वपक्ष-सूत्र} 3.2.58: अलातचक्रदर्शनवत् तदुपलब्धिः आशुसञ्चारात् {सिद्धान्त-सूत्र} 3.2.59: यथोक्तहेतुत्वात् च अणु {सिद्धान्त-सूत्र} [अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम्(60-72)] 3.2.60: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः {सिद्धान्त-सूत्र} 3.2.61: भूतेभ्यः मूर्त्युपादानवत् तदुपादानम् {पूर्वपक्ष-सूत्र} 3.2.62: न, साध्यसमत्वात् {सिद्धान्त-सूत्र} 3.2.63: न, उत्पत्तिनिमित्तत्वात् मातापित्रोः {सिद्धान्त-सूत्र} 3.2.64: tathà आहारस्य {सिद्धान्त-सूत्र} 3.2.65: प्राप्तौ च अनियमात् {सिद्धान्त-सूत्र} 3.2.66: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म {सिद्धान्त-सूत्र} 3.2.67: एतेन अनियमः प्रत्युक्तः {सिद्धान्त-सूत्र} 3.2.68: तत् अदृष्टकारितम् इति चेत् पुनः तत्प्रसङ्गः अपवर्गे {सिद्धान्त-सूत्र} 3.2.69: मनःकर्मनिमित्तत्वात् च संयोगाव्युच्छेदः {सिद्धान्त-सूत्र} 3.2.70: नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः {सिद्धान्त-सूत्र} 3.2.71: अणुश्यामतानित्यत्ववत् एतत् स्यात् {पूर्वपक्ष-सूत्र} 3.2.72: न, अकृताभ्यागमप्रसङ्गात् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तः च अयम् तृतीयः अध्यायः) (अथ चतुर्थः अध्यायः) (प्रथमम् आह्निकम्) [प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(1-2)] 4.1.1: prav­ttiryathoktà {सिद्धान्त-सूत्र} 4.1.2: tathà दोषाः {सिद्धान्त-सूत्र} [दोषत्रैराश्यपरीक्षाप्रकरणम्(3-8)] 4.1.3: त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात् {सिद्धान्त-सूत्र} 4.1.4: न, एकप्रत्यनीकभावात् {पूर्वपक्ष-सूत्र} 4.1.5: व्यभिचारादहेतुः {सिद्धान्त-सूत्र} 4.1.6: तेषां मोहः पापीयान्, nÃmƬhasyetarotpatte÷ {सिद्धान्त-सूत्र} 4.1.7: निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः {पूर्वपक्ष-सूत्र} 4.1.8: न दोषलक्षणावरोधान्मोहस्य {सिद्धान्त-सूत्र} 4.1.9: निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः {सिद्धान्त-सूत्र} [प्रेत्यभावपरीक्षाप्रकरणम्(10-13)] 4.1.10: आत्मनित्यत्वे प्रेत्यभावसिद्धिः {सिद्धान्त-सूत्र} 4.1.11: व्यक्ताद् व्यक्तानाम्, प्रत्यक्षप्रामाण्यात् {सिद्धान्त-सूत्र} 4.1.12: न, घटाद् घटनिष्पत्तेः {पूर्वपक्ष-सूत्र} 4.1.13: व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः {सिद्धान्त-सूत्र} [शून्यतोपादाननिराकरणप्रकरणम्(14-18)] 4.1.14: अभावाद् भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात् {पूर्वपक्ष-सूत्र} 4.1.15: व्याघातादप्रयोगः {सिद्धान्त-सूत्र} 4.1.16: न, अतीतानागतयोः कारकशब्दप्रयोगात् {पूर्वपक्ष-सूत्र} 4.1.17: न, विनष्टेभ्यो ऽनिष्पत्तेः {सिद्धान्त-सूत्र} 4.1.18: क्रमनिर्देशादप्रतिषेधः {सिद्धान्त-सूत्र} [ईश्वरोपादानाताप्रकरणम्(19-21)] 4.1.19: ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात् {सिद्धान्त-सूत्र} 4.1.20: न, पुरुषकर्माभावे फ्लानिष्पत्तेः {पूर्वपक्ष-सूत्र} 4.1.21: तत्कारितत्वाद् अहेतुः {सिद्धान्त-सूत्र} [आकस्मिकत्वनिराकरणप्रकरणम्(22-24)] 4.1.22: अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात् {पूर्वपक्ष-सूत्र} 4.1.23: अनिमित्तनिमित्तत्वान्ननिमित्ततः {सिद्धान्त-सूत्र} 4.1.24: निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः {सिद्धान्त-सूत्र} [सर्वानित्यत्वनिराकरणप्रकरणम्(25-28)] 4.1.25: सर्वम् अनित्यम्, उत्पत्तिविनाशधर्मकत्वात् {पूर्वपक्ष-सूत्र} 4.1.26: न, अनित्यतानित्यत्वात् {सिद्धान्त-सूत्र} 4.1.27: तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् {सिद्धान्त-सूत्र} 4.1.28: नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात् {सिद्धान्त-सूत्र} [सर्वनित्यत्वनिराकरणम्(29-33)] 4.1.29: सर्वं नित्यम्, पञ्चभूतनित्यत्वात् {पूर्वपक्ष-सूत्र} 4.1.30: न, उत्पत्तिविनाशकारणोपलब्धेः {सिद्धान्त-सूत्र} 4.1.31: तल्लक्षणावरोधादप्रतिषेधः {पूर्वपक्ष-सूत्र} 4.1.32: न, उत्पत्तितत्कारणोपलब्धेः {सिद्धान्त-सूत्र} 4.1.33: न, व्यवस्थानुपपत्तेः {सिद्धान्त-सूत्र} [सर्वपृथक्त्वनिराकरणप्रकरणम्(34-36)] 4.1.34: सर्वं पृथग्, भावलक्षणपृथक्त्वात् {पूर्वपक्ष-सूत्र} 4.1.35: न, अनेकलक्षणैरेकभावनिष्पत्तेः {सिद्धान्त-सूत्र} 4.1.36: लक्षणव्यवस्थानादेवाप्रतिषेधः {सिद्धान्त-सूत्र} [सर्वशून्यतानिराकरणप्रकरणम्(37-40)] 4.1.37: सर्वम् अभावो भावेष्वितरेतराभावसिद्धेः {पूर्वपक्ष-सूत्र} 4.1.38: न, स्वभावसिद्धेर्भावानाम् {सिद्धान्त-सूत्र} 4.1.39: न स्वभावसिद्धिः, आपेक्षिकत्वात् {पूर्वपक्ष-सूत्र} 4.1.40: व्याहतत्वादयुक्तम् {सिद्धान्त-सूत्र} [संख्यैकान्तवादप्रकरणम्(41-43)] 4.1.41: संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम् {सिद्धान्त-सूत्र} 4.1.42: न, कारणवयवाभावात् {पूर्वपक्ष-सूत्र} 4.1.43: निरवयवत्वादहेतुः {सिद्धान्त-सूत्र} [फलपरीक्षाप्रकरणम्(44-54)] 4.1.44: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः {सिद्धान्त-सूत्र} 4.1.45: न सद्यः, कालान्तरोपभोग्यत्वात् {सिद्धान्त-सूत्र} 4.1.46: कालान्तरेणानिष्पत्तिहेतुर्विनाशात् {पूर्वपक्ष-सूत्र} 4.1.47: प्राङ्निष्पत्तेर्वृक्षफलवत् तत्स्यात् {सिद्धान्त-सूत्र} 4.1.48: नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात् {पूर्वपक्ष-सूत्र} 4.1.49: उत्पादव्ययदर्शनात् {सिद्धान्त-सूत्र} 4.1.50: बुद्धिसिद्धं तु तदसत् {सिद्धान्त-सूत्र} 4.1.51: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्यहेतुः {पूर्वपक्ष-सूत्र} 4.1.52: प्रीतेरात्माश्रयत्वादप्रतिषेधः {सिद्धान्त-सूत्र} 4.1.53: न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात् {पूर्वपक्ष-सूत्र} 4.1.54: तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः {सिद्धान्त-सूत्र} [दुःखपरीक्षाप्रकरणम्(55-58)] 4.1.55: विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः {सिद्धान्त-सूत्र} 4.1.56: न, सुखस्याप्यन्तरालनिष्पत्तेः {सिद्धान्त-सूत्र} 4.1.57: भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः {सिद्धान्त-सूत्र} 4.1.58: दुःखविकल्पे सुखाभिमानाच्च {सिद्धान्त-सूत्र} [अपवर्गपरीक्षाप्रकरणम्(59-68)] 4.1.59: ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः {पूर्वपक्ष-सूत्र} 4.1.60: प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः {सिद्धान्त-सूत्र} 4.1.61: समारोपणादात्मन्यप्रतिषेधः {सिद्धान्त-सूत्र} 4.1.62: पात्रचयान्तानुपपत्तेश्च फलाभावः {सिद्धान्त-सूत्र} 4.1.63: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः {सिद्धान्त-सूत्र} 4.1.64: न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य {सिद्धान्त-सूत्र} 4.1.65: न, क्लेशसन्ततेः स्वाभाविकत्वात् {पूर्वपक्ष-सूत्र} 4.1.66: प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविके ऽप्यनित्यत्वम् {सिद्धान्त-सूत्र} 4.1.67: अणुश्यामतानित्यत्ववद् và {सिद्धान्त-सूत्र} 4.1.68: न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथमम् आह्निकम्) (द्वितीयम् आह्निकम्) [तत्त्वज्ञानोत्पत्तिप्रकरणम्(1-3)] 4.2.1: दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः {सिद्धान्त-सूत्र} 4.2.2: दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः {सिद्धान्त-सूत्र} 4.2.3: तन्निमित्तं त्ववयव्यभिमानः {सिद्धान्त-सूत्र} [प्रासङ्गिकम् अवयविप्रकरणम्(4-17)] 4.2.4: विद्याविद्याद्वैविध्यात् संशयः {पूर्वपक्ष-सूत्र} 4.2.5: तदसंशयः, पूर्वहेतुप्रसिद्धत्वात् {सिद्धान्त-सूत्र} 4.2.6: वृत्त्यनुपपत्तेरपि तर्हि न संशयः {पूर्वपक्ष-सूत्र} 4.2.7: कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः {पूर्वपक्ष-सूत्र} 4.2.8: तेषु चावृत्तेरवयव्यभावः {पूर्वपक्ष-सूत्र} 4.2.9: पृथक् चावयवेभ्यो ऽवृत्तेः {सिद्धान्त-सूत्र} 4.2.10: न चावयव्यवयवाः {पूर्वपक्ष-सूत्र} 4.2.11: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः {सिद्धान्त-सूत्र} 4.2.12: अवयवान्तरभावे ऽप्यवृत्तेरहेतुः {सिद्धान्त-सूत्र} 4.2.13: केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः {पूर्वपक्ष-सूत्र} 4.2.14: स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः {सिद्धान्त-सूत्र} 4.2.15: अवयवावयविप्रसङ्गश्चैवमाप्रलयात् {सिद्धान्त-सूत्र} 4.2.16: न प्रलयो ऽणुसद्भावात् {सिद्धान्त-सूत्र} 4.2.17: परं và त्रुटेः {सिद्धान्त-सूत्र} [औपोद्घातिकं निरवयवप्रकरणम्(18-25)] 4.2.18: आकाशव्यतिभेदात् तदनुपपत्तिः {सिद्धान्त-सूत्र} 4.2.19: आकाशासर्वगतत्वं và {पूर्वपक्ष-सूत्र} 4.2.20: अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः {सिद्धान्त-सूत्र} 4.2.21: शब्दसंयोगविभावाच्च सर्वगतम् {सिद्धान्त-सूत्र} 4.2.22: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः {सिद्धान्त-सूत्र} 4.2.23: मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः {पूर्वपक्ष-सूत्र} 4.2.24: संयोगोपपत्तेश्च {पूर्वपक्ष-सूत्र} 4.2.25: अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः {सिद्धान्त-सूत्र} [बाह्यार्थभङ्गनिराकरणप्रकरणम्(26-37)] 4.2.26: buddhyà विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः {पूर्वपक्ष-सूत्र} 4.2.27: व्याहतत्वादहेतुः {सिद्धान्त-सूत्र} 4.2.28: तदाश्रयत्वादपृथग्ग्रहणम् {सिद्धान्त-सूत्र} 4.2.29: प्रमाणतश्चार्थप्रतिपत्तेः {सिद्धान्त-सूत्र} 4.2.30: प्रमाणानुपपत्त्युपपत्तिभ्याम् {सिद्धान्त-सूत्र} 4.2.31: स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः {पूर्वपक्ष-सूत्र} 4.2.32: mÃyÃgandharvanagaram­gat­«ïikÃvadvà {पूर्वपक्ष-सूत्र} 4.2.33: हेत्वभावादसिद्धिः {सिद्धान्त-सूत्र} 4.2.34: स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः {सिद्धान्त-सूत्र} 4.2.35: मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे {सिद्धान्त-सूत्र} 4.2.36: बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् {सिद्धान्त-सूत्र} 4.2.37: तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः {सिद्धान्त-सूत्र} [तत्त्वज्ञानविवृद्धिप्रकरणम्(38-49)] 4.2.38: समाधिविशेषाभ्यासात् {सिद्धान्त-सूत्र} 4.2.39: न, अर्थविशेषप्रावल्यात् {पूर्वपक्ष-सूत्र} 4.2.40: क्षुदादिभिः प्रवर्तनाच्च {पूर्वपक्ष-सूत्र} 4.2.41: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः {सिद्धान्त-सूत्र} 4.2.42: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः {सिद्धान्त-सूत्र} 4.2.43: अपवर्गे ऽप्येवं प्रसङ्गः {पूर्वपक्ष-सूत्र} 4.2.44: न, निष्पन्नावश्यम्भावित्वात् {सिद्धान्त-सूत्र} 4.2.45: तदभावश्चापवर्गे {सिद्धान्त-सूत्र} 4.2.46: तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः {सिद्धान्त-सूत्र} 4.2.47: ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः {सिद्धान्त-सूत्र} 4.2.48: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयो ऽर्थिभिरनसूयिभिरभ्युपेयात् {सिद्धान्त-सूत्र} 4.2.49: प्रतिपक्षहीनम् अपि và प्रयोजनार्थमर्थित्वे [तत्त्वज्ञानपरिपालनप्रकरणम्(50-51)] 4.2.50: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत् {सिद्धान्त-सूत्र} 4.2.51: ताभ्यां विगृह्यकथनम् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तश्च चतुर्थः अध्यायः) (अथ पञ्चमः अध्यायः) (प्रथमम् आह्निकम्) [सत्प्रतिपक्षदेशनाभासप्रकर्णम्(1-3)] 5.1.1: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य् aprÃptipra«aÇgapratid­­«ÂÃntÃnutpattisaæÓayaprakaraïahetvarthà पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः {सिद्धान्त-सूत्र} 5.1.2: साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ {सिद्धान्त-सूत्र} 5.1.3: गोत्वाद् गोसिद्धिवत् तत्सिद्धिः {सिद्धान्त-सूत्र} उत्कर्षसमादिजातिषट्कप्रकरणम्(4-6)Âa 5.1.4: साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः {सिद्धान्त-सूत्र} 5.1.5: किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः {सिद्धान्त-सूत्र} 5.1.6: साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः {सिद्धान्त-सूत्र} [प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(7-8)] 5.1.7: प्राप्य साध्यमप्राप्य và हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ {सिद्धान्त-सूत्र} 5.1.8: घटादिनिष्पत्तिदर्शनात् pŬane चाभिचारादप्रतिषेधः {सिद्धान्त-सूत्र} [प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(9-11)] 5.1.9: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ {सिद्धान्त-सूत्र} 5.1.10: प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः {सिद्धान्त-सूत्र} 5.1.11: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः {सिद्धान्त-सूत्र} [अनुत्पत्तिसमप्रकरणम्(12-13)] 5.1.12: प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः {सिद्धान्त-सूत्र} 5.1.13: तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः {सिद्धान्त-सूत्र} [संशयसमप्रकरणम्(14-15)] 5.1.14: सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः {सिद्धान्त-सूत्र} 5.1.15: साधर्म्यात्संशये न संशयो vaidharmyÃdubhayathà và संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः {सिद्धान्त-सूत्र} [प्रकरणसमप्रकरणम्(16-17)] 5.1.16: उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः {सिद्धान्त-सूत्र} 5.1.17: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः {सिद्धान्त-सूत्र} [अहेतुसमप्रकरणम्(18-20)] 5.1.18: त्रैकाल्यासिद्धेर्हेतोरहेतुसमः {सिद्धान्त-सूत्र} 5.1.19: न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः {सिद्धान्त-सूत्र} 5.1.20: प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः {सिद्धान्त-सूत्र} [अर्थापत्तिसमप्रकरणम्(21-22)] 5.1.21: अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः {सिद्धान्त-सूत्र} 5.1.22: अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः {सिद्धान्त-सूत्र} [अविशेषसमप्रकरणम्(23-24)] 5.1.23: एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्- अविशेषसमः {सिद्धान्त-सूत्र} 5.1.24: क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः {सिद्धान्त-सूत्र} [उअपपत्तिसमप्रकरणम्(25-26)] 5.1.25: उभयोकारणोपपत्तेरुपपत्तिसमः {सिद्धान्त-सूत्र} 5.1.26: उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः {सिद्धान्त-सूत्र} [उपलब्धिसमप्रकरणम्(27-28)] 5.1.27: निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः {सिद्धान्त-सूत्र} 5.1.28: कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः {सिद्धान्त-सूत्र} [अनुपलब्धिसमप्रकरणम्(29-31)] 5.1.29: तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः {सिद्धान्त-सूत्र} 5.1.30: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः {सिद्धान्त-सूत्र} 5.1.31: ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् {सिद्धान्त-सूत्र} [अनित्यसमप्रकरणम्(32-34) 5.1.32: साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः {सिद्धान्त-सूत्र} 5.1.33: साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च {सिद्धान्त-सूत्र} 5.1.34: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स cobhayathà भावान्नाविशेषः {सिद्धान्त-सूत्र} [अनित्यसमप्रकरणम्(35-36)] 5.1.35: नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः {सिद्धान्त-सूत्र} 5.1.36: प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः {सिद्धान्त-सूत्र} [कार्यसमप्रकरणम्(37-38)] 5.1.37: प्रयत्नकार्यानेकत्वात् कार्यसमः {सिद्धान्त-सूत्र} 5.1.38: कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः {सिद्धान्त-सूत्र} [षट्पक्षीप्रकरणम्(39-40)] 5.1.39: प्रतिषेधे ऽपि समानदोषः {सिद्धान्त-सूत्र} 5.1.40: सर्वत्रैवम् {सिद्धान्त-सूत्र} 5.1.41: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः {सिद्धान्त-सूत्र} 5.1.42: प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा {सिद्धान्त-सूत्र} 5.1.43: स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति {सिद्धान्त-सूत्र} (इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम्) (द्वितीयम् आह्निकम्) 5.2.1: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्त कालं न्यूनम् अधिकं पुनरुक्तम् ananubhëaïam अज्ञानम् apratibhà विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो hetvà भासाश्च निग्रहस्थानानि {निग्रहस्थान-उद्देश-सूत्रम्} [निग्रहस्थानपञ्चकप्रकरणम्(2-6)] 5.2.2: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः {प्रतिज्ञाहानिः लक्षण-सूत्रम्} 5.2.3: प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर. {प्रतिज्ञान्तर-लक्षण-सूत्रम्} 5.2.4: प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः {प्रतिज्ञाविरोधः लक्षण-सूत्रम्} 5.2.5: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः {प्रतिज्ञासन्न्यासः लक्षण-सूत्रम्} 5.2.6: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् {हेत्वन्तरम् लक्षण-सूत्रम्} [निग्रहस्थानचतुष्कप्रकरणम्(7-10)] 5.2.7: प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम् {अर्थान्तरम् लक्षण-सूत्रम्} 5.2.8: वर्णक्रमनिर्देशवन्निरर्थकम् {निरर्थकम् लक्षण-सूत्रम्} 5.2.9: परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् {अविज्ञातार्थम् लक्षण-सूत्रम्} 5.2.10: पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् {अपार्थकम् लक्षण-सूत्रम्} [निग्रहस्थानत्रिकप्रकरणम्(11-13)] 5.2.11: अवयवविपर्यासवचनमप्राप्तकालम् {अप्राप्तकालम् लक्षण-सूत्रम्} 5.2.12: हीनमन्यतमेनाप्यवयवेन न्यूनम् {न्यूनम् लक्षण-सूत्रम्} 5.2.13: हेतूदाहरणाधिकम् अधिकम् {अधिकम् लक्षण-सूत्रम्} [पुनरुक्तिनिग्रहस्थानप्रकरणम्(14-16)] 5.2.14: शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात् {पुनरुक्तम् लक्षण-सूत्रम्} 5.2.15: अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः {पुनरुक्तम् लक्षणापवादसूत्रम्} 5.2.16: अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम् {पुनरुक्तम् लक्षणापवादसूत्रम्} [उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(17-20)] 5.2.17: विज्ञातस्य pari«adà त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् ananubhëaïam {ananubhëaïam लक्षण-सूत्रम्} 5.2.18: अविज्ञातम् च अज्ञानम् {अज्ञानम् लक्षण-सूत्रम्} 5.2.19: उत्तरस्य अप्रतिपत्तिः apratibhà {apratibhà लक्षण-सूत्रम्} 5.2.20: कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः {विक्षेपः लक्षण-सूत्रम्} [मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(21-23)] 5.2.21: स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा {मतानुज्ञा लक्षण-सूत्रम्} 5.2.22: निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम् {पर्यनुयोज्योपेक्षणम् लक्षण-सूत्रम्} 5.2.23: अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः {निरनुयोज्यानुयोग लक्षण-सूत्रम्} [कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्(24-25)] 5.2.24: सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः {अपसिद्धान्त लक्षण-सूत्रम्} 5.2.25: हेत्वाभासाः च यथोक्ताः {हेत्वाभास निरूपणम्} (इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तश्चायम् पञ्चमाध्यायः) न्यायदर्शनं समाप्तम्