Gautama: Nyayasutra Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (atha प्रथमः अध्यायः) [अनुबन्धचतुष्टयप्रकरणम्] 1.1.1: प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः {पदार्थोद्देशसूत्रम्} 1.1.2: दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा पायात् अपवर्गः {पदार्थोद्देशसूत्रम्} [प्रमाणप्रकरणम्] 1.1.3: प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि {प्रमाण-उद्देश-सूत्रम्} 1.1.4: इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम् {प्रत्यक्षलक्षणम्} 1.1.5: अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च {अनुमानलक्षणम्} 1.1.6: प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् {उपमानलक्षणम्} 1.1.7: आप्तोपदेशः शब्दः {शब्दलक्षणम्} 1.1.8: सः द्विविधः दृष्टादृष्टार्थत्वात् {शब्दभेदः} [प्रमेयप्रकरणम्] 1.1.9: आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम् {प्रमेय-उद्देश-सूत्रम्} 1.1.10: इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति {आत्मलक्षणम्} 1.1.11: चेष्टेन्द्रियार्थाश्रयः शरीरम् {शरीरलक्षणम्} 1.1.12: घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः {इन्द्रियलक्षणम्} 1.1.13: पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि {भूतलक्षणम्} 1.1.14: गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः {अर्थ(विषय)लक्षणम्} 1.1.15: बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम् {बुद्धिलक्षणम्} 1.1.16: युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम् {मनोलक्षणम्} 1.1.17: प्रवृत्तिः वाग्बुद्धिशरीरारम्भः {प्रवृत्तिलक्षणम्} 1.1.18: प्रवर्त्तनालक्षणाः दोषाः {दोषलक्षणम्} 1.1.19: पुनरुत्पत्तिः प्रेत्यभावः {प्रेत्यभावलक्षणम्} 1.1.20: प्रवृत्तिदोषजनितः अर्थः फलम् {फललक्षणम्} 1.1.21: बाधनालक्षणम् दुःखम् {दुःखलक्षणम्} 1.1.22: तदत्यन्तविमोक्षः अपवर्गः {अपवर्गलक्षणम्} [न्यायपूर्वाङ्गलक्षणप्रकरणम्] 1.1.23: समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः {संशयलक्षणम्} 1.1.24: यम् अर्थम् अधिकृत्य प्रवर्तते तत् प्रयोजनम् {प्रयोजनलक्षणम्} 1.1.25: लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः {दृष्टान्तलक्षणम्} [न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्] 1.1.26: तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः {अभ्युपगमसिद्धान्तलक्षणम्} 1.1.27: सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् {तन्त्रभेद-उद्देशसूत्रम्} 1.1.28: सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः {सर्वतन्त्रसिद्धान्त-लक्षणम्} 1.1.29: समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः {प्रतितन्त्रसिद्धान्त-लक्षणम्} 1.1.30: यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः {अधिकरणसिद्धान्त-लक्षणम्} 1.1.31: अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः {अभ्युपगमसिद्धान्त-लक्षणम्} [न्यायप्रकरणम्] 1.1.32: प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः {अवयव-उद्देशसूत्रम्} 1.1.33: साध्यनिर्देशः प्रतिज्ञा {प्रतिज्ञा-लक्षणम्} 1.1.34: उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः {हेतु-लक्षणम्} 1.1.35: तथा वैधर्म्यात् {हेतु-लक्षणम्} 1.1.36: साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम् {उदाहरण-लक्षणम्} 1.1.37: तद्विपर्ययात् वा विपरीतम् {उदाहरण-लक्षणम्} 1.1.38: उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः {उपनय-लक्षणम्} 1.1.39: हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम् निगमनम् {निगमन-लक्षणम्} [न्यायोत्तराङ्गप्रकरणम्] 1.1.40: अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः {तर्क-लक्षणम्} 1.1.41: विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः {निर्णय-लक्षणम्} (इति न्यायसूत्रे प्रथमाध्यायस्य प्रथमम् आह्निकम्) (अथ द्वितीयम् आह्निकम्) [कथालक्षणप्रकरणम्] 1.2.1: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः {वाद-लक्षणम्} 1.2.2: यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः {जल्प-लक्षणम्} 1.2.3: सः प्रतिपक्षस्थापनाहीनः वितण्डा {वितण्डा-लक्षणम्} [हेत्वाभासप्रकरणम्] 1.2.4: सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः {हेत्वाभास-उद्देश-सूत्रम्} 1.2.5: अनैकान्तिकः सव्यभिचारः {सव्यभिचार-लक्षणम्} 1.2.6: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः {विरुद्ध-लक्षणम्} 1.2.7: यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः {प्रकरणसम-लक्षणम्} 1.2.8: साध्याविशिष्टः साध्यत्वात् साध्यसमः {साध्यसम-लक्षणम्} 1.2.9: कालात्ययापदिष्टः कालातीतः {कालातीत-लक्षणम्} [छलप्रकरणम्] 1.2.10: वचनविघातः अर्थविकल्पोपपत्त्या छलम् {छल-लक्षणम्} 1.2.11: तत् त्रिविधम् - वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति {छल-भेद-उद्देश-सूत्रम्} 1.2.12: अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् अर्थान्तरकल्पना वाक्छलम् {वाक्छल-लक्षणम्} 1.2.13: सम्भवतः अर्थस्य अतिसामान्ययोगात् असम्भूतार्थकल्पना सामान्यच्छलम् {सामान्यच्छल-लक्षणम्} 1.2.14: धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् {उपचारच्छल-लक्षणम्} 1.2.15: वाक्छलम् एव उपचारच्छलम् तत् अविशेषात् {उपचारच्छल-पूर्वपक्ष-लक्षणम्} 1.2.16: न तत् अर्थान्तरभावात् {उपचारच्छल-लक्षणम्} 1.2.17: अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः {उपचारच्छल-लक्षणम्} [लिङ्गदोषसामान्यप्रकरणम्] 1.2.18: साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः {जाति-लक्षणम्} 1.2.19: विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् {निग्रहस्थान-लक्षणम्} 1.2.20: तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम् {निग्रहस्थानबहुत्व-सूत्रम्} (इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तः च अयम् प्रथमः अध्यायः) (अथ द्वितीयः अध्यायः) (प्रथमम् आह्निकम्) [संशयपरीक्षाप्रकरणम्] 2.1.1: समानानेकधर्माध्यवसायात् अन्यतरधर्माध्यवसायात् वा न संशयः {संशय-} 2.1.2: विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च {संशय-} 2.1.3: विप्रत्तिपत्तौ च संप्रत्तिपत्तेः {संशय-} 2.1.4: अव्यवस्था आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः {संशय-} 2.1.5: तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः {संशय-} 2.1.6: यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः वा {संशय-} 2.1.7: यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः {संशय-} [प्रमाणसामान्यपरीक्षाप्रकरणम्] 2.1.8: प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः {पूर्वपक्षसूत्रम्} 2.1.9: पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः {पूर्वपक्षसूत्रम्} 2.1.10: पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} 2.1.11: युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम् {पूर्वपक्षसूत्रम्} 2.1.12: त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} 2.1.13: सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} 2.1.14: तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः {पूर्वपक्षसूत्रम्} 2.1.15: त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः {पूर्वपक्षसूत्रम्} 2.1.16: प्रमेया च तुलाप्रामाण्यवत् {पूर्वपक्षसूत्रम्} 2.1.17: प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः {पूर्वपक्षसूत्रम्} 2.1.18: तद्विनिवृत्तेः वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} 2.1.19: न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः {सिद्धान्तलक्षणम्} 2.1.20: क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः {सिद्धान्तलक्षणम्} [प्रत्यक्षपरीक्षाप्रकरणाम्] 2.1.21: प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात् {प्रत्यक्षलक्षण-} {प्रत्यक्षलक्षणपरीक्षा} 2.1.22: न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो) 2.1.23: दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो) 2.1.24: ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्रम्} 2.1.25: तदयौगपद्यलिङ्गत्वात् च न मनसः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.26: प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.27: सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.28: तैः च अपदेशः ज्ञानविशेषाणाम् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.29: व्याहतत्वात् अहेतुः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} 2.1.30: न अर्थविशेषप्राबल्यात् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} [विषयपरीक्षा-प्रकरणाम्] 2.1.31: प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः {पूर्वपक्ष-सूत्र} 2.1.32: न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात् {सिद्धान्त-सूत्र} 2.1.33: न चैकदेशोपलब्धिरवयविसद्भावात् {सिद्धान्त-सूत्र} [प्रसङ्गोपात्ता अवयविपरीक्षा] 2.1.34: साध्यत्वात् अवयविनि सन्देहः {पूर्वपक्ष-सूत्र} 2.1.35: सर्वाग्रहणम् अवयव्यसिद्धेः {सिद्धान्त-सूत्र} 2.1.36: धारणाकर्षणोपपत्तेः च {सिद्धान्त-सूत्र} 2.1.37: सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम् {सिद्धान्त-सूत्र} [अनुमानपरीक्षाप्रकरणम्] 2.1.38: रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम् {पूर्वपक्ष-सूत्र} 2.1.39: न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात् {सिद्धान्त-सूत्र} {वर्तमानकालपरीक्षा} 2.1.40: वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः {पूर्वपक्ष-सूत्र} 2.1.41: तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात् {सिद्धान्त-सूत्र} 2.1.42: न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः {सिद्धान्त-सूत्र} 2.1.43: वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः {सिद्धान्त-सूत्र} 2.1.44: कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम् {सिद्धान्त-सूत्र} [उपमानपरीक्षाप्रकरणम्] 2.1.45: अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः {सिद्धान्त-सूत्र} 2.1.46: प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः {पूर्वपक्ष-सूत्र} 2.1.47: प्रत्यक्षेण अप्रत्यक्षसिद्धेः {सिद्धान्त-सूत्र} 2.1.48: न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः {सिद्धान्त-सूत्र} 2.1.49: तथा इति उपसंहारात् उपमानसिद्धेः न अविशेषः {सिद्धान्त-सूत्र} [शब्दसामान्यपरीक्षाप्रकरणम्] 2.1.50: शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात् {पूर्वपक्ष-सूत्र} 2.1.51: उपलब्धेः अद्विप्रवृत्तित्वात् {पूर्वपक्ष-सूत्र} 2.1.52: सम्बन्धात् च {पूर्वपक्ष-सूत्र} 2.1.53: आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः {सिद्धान्त-सूत्र} 2.1.54: पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः {सिद्धान्त-सूत्र} 2.1.55: शब्दार्थव्यवस्थानात् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.1.56: न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य {सिद्धान्त-सूत्र} 2.1.57: जातिविशेषे च अनियमात् {सिद्धान्त-सूत्र} [शब्दविशेषपरीक्षाप्रकरणम्] 2.1.58: तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः {सिद्धान्त-सूत्र} 2.1.59: न, कर्मकर्तृसाधनवैगुण्यात् {सिद्धान्त-सूत्र} 2.1.60: अभ्युपेत्य कालभेदे दोषवचनात् {सिद्धान्त-सूत्र} 2.1.61: अनुवादोपपत्तेः च {सिद्धान्त-सूत्र} 2.1.62: वाक्यविभागस्य च अर्थग्रहणात् {सिद्धान्त-सूत्र} 2.1.63: विध्यर्थवादानुवादवचनविनियोगात् {सिद्धान्त-सूत्र} 2.1.64: विधिः विधायकः {सिद्धान्त-सूत्र} 2.1.65: स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः {सिद्धान्त-सूत्र} {अर्थवाद-भेदः} 2.1.66: विधिविहितस्य अनुवचनम् अनुवादः {अर्थवाद-} 2.1.67: न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः {सिद्धान्त-सूत्र} 2.1.68: शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः {सिद्धान्त-सूत्र} 2.1.69: मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम्) (द्वितीयम् आह्निकम्) [प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्] 2.2.1: न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् {पूर्वपक्ष-सूत्र} 2.2.2: शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.3: अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात् {अर्थापत्तिप्रामाण्यपरीक्षा} 2.2.4: अनर्थापत्तौ अर्थापत्त्यभिमानात् {नानैकान्तिकत्वमर्थापत्तेः} 2.2.5: प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् (-) 2.2.6: तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम् {सिद्धान्त-सूत्र} [अभावप्रामाण्यसिद्धिः - अवान्तरप्रकरणम्] 2.2.7: न अभावप्रामाण्यं प्रमेयासिद्धेः {पूर्वपक्ष-सूत्र} 2.2.8: लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः {उदाहरण सूत्र} 2.2.9: असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः {सिद्धान्त-सूत्र} 2.2.10: तत्सिद्धेः अलक्षितेषु अहेतुः {पूर्वपक्ष-सूत्र} 2.2.11: न, लक्षणावस्थितापेक्षसिद्धेः {सिद्धान्त-सूत्र} 2.2.12: प्राक् उत्पत्तेः अभावोपपत्तेः च {सिद्धान्त-सूत्र} [शब्दानित्यत्वपरीक्षाप्रकरणम्(13-39)] 2.2.13: आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च {शब्दानित्यत्व-प्रतिपादन-सूत्र} 2.2.14: न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च {सिद्धान्त-सूत्र} 2.2.15: तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} 2.2.16: सन्तानानुमानविशेषणात् {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} 2.2.17: कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} 2.2.18: प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च {शब्दानित्यत्व-प्रतिपादन-सूत्र} 2.2.19: तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः {शब्दानित्यत्व-प्रतिपादन-सूत्र} 2.2.20: अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात् {सिद्धान्त-सूत्र} 2.2.21: अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} 2.2.22: अस्पर्शत्वात् {सिद्धान्त-सूत्र} 2.2.23: न, कर्मानित्यत्वात् {सिद्धान्त-सूत्र} 2.2.24: न, अणुनित्यत्वात् {सिद्धान्त-सूत्र} 2.2.25: सम्प्रदानात् {सिद्धान्त-सूत्र} 2.2.26: तदन्तरालानुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} 2.2.27: अध्यापनात् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.28: उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.29: अभ्यासात् {सिद्धान्त-सूत्र} 2.2.30: न अन्यत्वे अपि अभ्यासस्य उपचारात् {सिद्धान्त-सूत्र} 2.2.31: अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः {सिद्धान्त-सूत्र} 2.2.32: तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः {सिद्धान्त-सूत्र} 2.2.33: विनाशकारणानुपलब्धेः {सिद्धान्त-सूत्र} 2.2.34: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः {सिद्धान्त-सूत्र} 2.2.35: उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः {सिद्धान्त-सूत्र} 2.2.36: पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः {सिद्धान्त-सूत्र} 2.2.37: विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः {सिद्धान्त-सूत्र} 2.2.38: अस्पर्शत्वात् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.39: विभक्त्यन्तरोपपत्तेः च समासे {सिद्धान्त-सूत्र} [शब्दपरिणामपरीक्षाप्रकरणम्(40-56)] 2.2.40: विकारादेशोपदेशात् संशयः {पूर्वपक्ष-सूत्र} 2.2.41: प्रकृतिविवृद्धौ विकारविवृद्धेः {सिद्धान्त-सूत्र} 2.2.42: न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः {सिद्धान्त-सूत्र} 2.2.43: द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः {उदाहरणसूत्र} 2.2.44: न, अतुल्यप्रकृतीनाम् विकारविकल्पात् {सिद्धान्त-सूत्र} 2.2.45: द्रव्यविकारवैषम्यवत् वर्णविकारविकलः {पूर्वपक्ष-सूत्र} 2.2.46: न, विकारधर्मानुपपत्तेः {सिद्धान्त-सूत्र} 2.2.47: विकारप्राप्तानाम् अपुनरापत्तेः {सिद्धान्त-सूत्र} 2.2.48: सुवर्णादीनां पुनरापत्तेः अहेतुः {पूर्वपक्ष-सूत्र} 2.2.49: न, तद्विकाराणां सुवर्णभावाव्यतिरेकात् {सिद्धान्त-सूत्र} 2.2.50: वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.51: सामान्यवतो धर्मयोगो न सामान्यस्य {सिद्धान्त-सूत्र} 2.2.52: नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात् {सिद्धान्त-सूत्र} 2.2.53: नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः {पूर्वपक्ष-सूत्र} 2.2.54: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः {पूर्वपक्ष-सूत्र} 2.2.55: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.56: प्रकृत्यनियमात् {सिद्धान्त-सूत्र} 2.2.57: अनियमे नियमात् न अनियमः {पूर्वपक्ष-सूत्र} 2.2.58: नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः {सिद्धान्त-सूत्र} 2.2.59: गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः {सिद्धान्त-सूत्र} [शब्दशक्तिपरीक्षाप्रकरणम्] 2.2.60: ते विभक्त्यन्ताः पदम् {पद-लक्षण-सूत्रम्} 2.2.61: व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः {पूर्वपक्ष-सूत्र} [व्यक्तिवाद-अवान्तरप्रकरणम्] 2.2.62: याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः {पूर्वपक्ष-सूत्र} 2.2.63: न, तत् अनवस्थानात् {सिद्धान्त-सूत्र} 2.2.64: सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः {सिद्धान्त-सूत्र} [आकृतिवाद-अवान्तरप्रकरणम्] 2.2.65: आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः {पूर्वपक्ष-सूत्र} [जातिवाद-अवान्तरप्रकरणम्] 2.2.66: व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः {पूर्वपक्ष-सूत्र} 2.2.67: न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः {सिद्धान्त-सूत्र} [सिद्धान्तवाद-अवान्तरप्रकरणम्] 2.2.68: व्यक्त्याकृतिजातयः तु पदार्थः {सिद्धान्त-सूत्र} 2.2.69: व्यक्तिः गुणविशेषाश्रयः मूर्तिः {सिद्धान्त-सूत्र} 2.2.70: आकृतिः जातिलिङ्गाख्या {सिद्धान्त-सूत्र} 2.2.71: समानप्रसवात्मिका जातिः {सिद्धान्त-सूत्र} (इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयम् आह्निकम्) समाप्तः च अयम् द्वितीयाध्यायः (अथ तृतीयः अध्यायः) (प्रथमम् आह्निकम्) [इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं(1-3)] 3.1.1: दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात् {पूर्वपक्ष-सूत्र} 3.1.2: न, विषयव्यवस्थानात् {पूर्वपक्ष-सूत्र} 3.1.3: तद्व्यवस्थानात् एव आत्मसद्भावात् अप्रतिषेधः {सिद्धान्त-सूत्र} [शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्] 3.1.4: शरीरदाहे पातकाभावात् {सिद्धान्त-सूत्र} 3.1.5: तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात् {पूर्वपक्ष-सूत्र} 3.1.6: न, कार्याश्रयकर्तृवधात् {सिद्धान्त-सूत्र} [प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम्(7-14)] 3.1.7: सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात् {सिद्धान्त-सूत्र} 3.1.8: न एकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् {पूर्वपक्ष-सूत्र} 3.1.9: एकविनाशे द्वितीयाविनाशात् न एकत्वम् {सिद्धान्त-सूत्र} 3.1.10: अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः {पूर्वपक्ष-सूत्र} 3.1.11: दृष्टान्तविरोधात् अप्रतिषेधः {सिद्धान्त-सूत्र} 3.1.12: इन्द्रियान्तरविकारात् {सिद्धान्त-सूत्र} 3.1.13: न, स्मृतेः स्मर्त्तव्यविषयत्वात् {पूर्वपक्ष-सूत्र} 3.1.14: तदात्मगुणसद्भावात् अप्रतिषेधः {सिद्धान्त-सूत्र} [आत्ममनोभेदपरीक्षाप्रकरणम्(15-17)] 3.1.15: न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् {पूर्वपक्ष-सूत्र} 3.1.16: ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् {सिद्धान्त-सूत्र} 3.1.17: नियमः च निरनुमानः {सिद्धान्त-सूत्र} [आत्मनित्यत्वपरीक्षाप्रकरणम्(18-26)] 3.1.18: पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः {सिद्धान्त-सूत्र} 3.1.19: पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः {पूर्वपक्ष-सूत्र} 3.1.20: न, उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् {सिद्धान्त-सूत्र} 3.1.21: प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् {सिद्धान्त-सूत्र} 3.1.22: अयसः अयस्कान्ताभिगमनवत् तदुपसर्पणम् {पूर्वपक्ष-सूत्र} 3.1.23: न, अन्यत्र प्रवृत्त्यभावात् {सिद्धान्त-सूत्र} 3.1.24: वीतरागजन्मादर्शनात् {सिद्धान्त-सूत्र} 3.1.25: सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः {पूर्वपक्ष-सूत्र} 3.1.26: न, सङ्कल्पनिमित्तत्वात् रागादीनाम् {सिद्धान्त-सूत्र} [शरीरपरीक्षाप्रकरणम्(27-31)] 3.1.27: पार्थिवं गुणान्तरोपलब्धेः {सिद्धान्त-सूत्र} 3.1.28: पार्थिवाप्यतैजसं तद्गुणोपलब्धेः {सिद्धान्त-सूत्र} 3.1.29: निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम् {पूर्वपक्ष-सूत्र} 3.1.30: गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् {पूर्वपक्ष-सूत्र} 3.1.31: श्रुतिप्रामाण्यात् च {सिद्धान्त-सूत्र} [इन्द्रियपरीक्षाप्रकरणम्(32-51)] 3.1.32: कृष्णसारे सति उपलम्भात् व्यतिरिच्य च उपलम्भात् संशयः {सिद्धान्त-सूत्र} 3.1.33: महदणुग्रहणात् {साङ्ख्यमतखण्डनम्} 3.1.34: रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् {सिद्धान्त-सूत्र} 3.1.35: तदनुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} 3.1.36: न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः {सिद्धान्त-सूत्र} 3.1.37: द्रव्यगुणधर्मभेदात् च उपलब्धिनियमः {सिद्धान्त-सूत्र} 3.1.38: अनेकद्रव्यसमवायात् रूपविशेषात् च रूपोपलब्धिः {सिद्धान्त-सूत्र} 3.1.39: कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः {सिद्धान्त-सूत्र} 3.1.40: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः {सिद्धान्त-सूत्र} 3.1.41: न, रात्रौ अपि अनुपलब्धेः {सिद्धान्त-सूत्र} 3.1.42: बाह्यप्रकाशानुग्रहात् विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः {सिद्धान्त-सूत्र} 3.1.43: अभिव्यक्तौ च अभिभवात् {सिद्धान्त-सूत्र} 3.1.44: नक्तञ्चरनयनरश्मिदर्शनात् च {सिद्धान्त-सूत्र} 3.1.45: अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः {पूर्वपक्ष-सूत्र} 3.1.46: कुड्यान्तरितानुपलब्धेः अप्रतिषेधः {सिद्धान्त-सूत्र} 3.1.47: अप्रतीघातात् सन्निकर्षोपपत्तिः {सिद्धान्त-सूत्र} 3.1.48: आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात् {सिद्धान्त-सूत्र} 3.1.49: न इतरेतरधर्मप्रसङ्गात् {पूर्वपक्ष-सूत्र} 3.1.50: आदर्शोदकयोः प्रसादस्वाभाव्यात् रूपोपलब्धिः {सिद्धान्त-सूत्र} 3.1.51: दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः {सिद्धान्त-सूत्र} [इन्द्रियनानात्वपरीक्षाप्रकरणम्(52-62)] 3.1.52: स्थानान्यत्वे नानात्वात् अवयविनानास्थानत्वात् च संशयः {सिद्धान्त-सूत्र} 3.1.53: त्वक् अव्यतिरेकात् {पूर्वपक्ष-सूत्र} 3.1.54: न युगपत् अर्थानुपलब्धेः {सिद्धान्त-सूत्र} 3.1.55: विप्रतिषेधात् च न त्वक् एका {सिद्धान्त-सूत्र} 3.1.56: इन्द्रियार्थपञ्चत्वात् {सिद्धान्त-सूत्र} 3.1.57: न, तदर्थबहुत्वात् {पूर्वपक्ष-सूत्र} 3.1.58: गन्धत्वाद्यव्यतिरेकात् गन्धादीनामप्रतिषेधः {सिद्धान्त-सूत्र} 3.1.59: विषयत्वाव्यतिरेकात् एकत्वम् {सिद्धान्त-सूत्र} 3.1.60: न, बुद्धिलक्षणाधिष्ठान-गत्याकृति-जातिपञ्चत्वेभ्यः {सिद्धान्त-सूत्र} 3.1.61: भूतगुणविशेषोपलब्धेः तादात्म्यम् {सिद्धान्त-सूत्र} [अर्थपरीक्षाप्रकरणम्(62-74)] 3.1.62: गन्ध-रस-रूप-स्पर्श-शब्दानां स्पर्शपर्यन्ताः पृथिव्याः {सिद्धान्त-सूत्र} 3.1.63: अप्-तेजो-वायूनां पूर्वं पूर्वम् अपोह्य आकाशस्य उत्तरः {पूर्वपक्ष-सूत्र} 3.1.64: न, सर्वगुणानुपलब्धेः {सिद्धान्त-सूत्र} 3.1.65: एकैकश्येन उत्तरगुणासद्भावात् उत्तरोत्तराणां तदनुपलब्धिः {पूर्वपक्ष-सूत्र} 3.1.66: विष्टं हि अपरं परेण {पूर्वपक्ष-सूत्र} 3.1.67: न, पार्थिवाप्ययोः प्रत्यक्षत्वात् {सिद्धान्त-सूत्र} 3.1.68: पूर्वपूर्वगुणोत्कर्षात् तत्तत् प्रधानम् {सिद्धान्त-सूत्र} 3.1.69: तद्ध्यवस्थानं तु भूयस्त्वात् {सिद्धान्त-सूत्र} 3.1.70: सगुणानाम् इन्द्रियभावात् {सिद्धान्त-सूत्र} 3.1.71: तेन एव तस्य अग्रहणात् च {सिद्धान्त-सूत्र} 3.1.72: न, शब्दगुणोपलब्धेः {पूर्वपक्ष-सूत्र} 3.1.73: तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे तृतीयाध्यायस्य प्रथमम् आह्निकम्) (द्वितीयम् आह्निकम्) [बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(1-9)] 3.2.1: कर्माकाशसाधर्म्यात् संशयः {सिद्धान्त-सूत्र} 3.2.2: विषयप्रत्यभिज्ञानात् {सिद्धान्त-सूत्र} 3.2.3: साध्यसमत्वात् अहेतुः {सिद्धान्त-सूत्र} 3.2.4: न, युगपत् अग्रहणात् {सिद्धान्त-सूत्र} 3.2.5: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः {सिद्धान्त-सूत्र} 3.2.6: क्रमवृत्तित्वात् अयुगपत् ग्रहणम् {सिद्धान्त-सूत्र} 3.2.7: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् {सिद्धान्त-सूत्र} 3.2.8: न, गत्यभावात् {सिद्धान्त-सूत्र} 3.2.9: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः {सिद्धान्त-सूत्र} [क्षणभङ्गपरीक्षाप्रकरणम्(10-17)] 3.2.10: स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात् व्यक्तीनाम् अहेतुः {सिद्धान्त-सूत्र} 3.2.11: नियमहेत्वभावात् यथादर्शनम् अभ्यनुज्ञा {सिद्धान्त-सूत्र} 3.2.12: न, उत्पत्तिविनाशकारणोपलब्धेः {सिद्धान्त-सूत्र} 3.2.13: क्षीरविनाशे कारणानुपलब्धिवत् दध्युत्पत्तिवत् च तदुत्पत्तिः {पूर्वपक्ष-सूत्र} 3.2.14: लिङ्गतः ग्रहणात् न अनुपलब्धिः {सिद्धान्त-सूत्र} 3.2.15: न पयसः परिणाम-गुणान्तरप्रादुर्भावात् {सिद्धान्त-सूत्र} 3.2.16: व्यूहान्तरात् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम् {सिद्धान्त-सूत्र} 3.2.17: क्वचित् विनाशकारणानुपलब्धेः क्वचित् च उपलब्धेः अनेकान्तः {सिद्धान्त-सूत्र} [बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम्(18-41)] 3.2.18: न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात् {सिद्धान्त-सूत्र} 3.2.19: युगपत् ज्ञानानुपलब्धेः च न मनसः {सिद्धान्त-सूत्र} 3.2.20: तत् आत्मगुणत्वे अपि तुल्यम् {पूर्वपक्ष-सूत्र} 3.2.21: इन्द्रियैः मनसः सन्निकर्षाभावात् तदनुत्पत्तिः {पूर्वपक्ष-सूत्र} 3.2.22: न, उत्पत्तिकारणानपदेशात् {सिद्धान्त-सूत्र} 3.2.23: विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः {पूर्वपक्ष-सूत्र} 3.2.24: अनित्यत्वग्रहात् बुद्धेः बुद्ध्यन्तरात् विनाशः शब्दवत् {सिद्धान्त-सूत्र} 3.2.25: ज्ञानसमवेतात्मप्रदेशसन्निकर्षात् मनसः स्मृत्युत्पत्तेः न युगपत् उत्पत्तिः {पूर्वपक्ष-सूत्र} 3.2.26: न, अन्तः-शरीरवृत्तित्वात् मनसः {सिद्धान्त-सूत्र} 3.2.27: साध्यत्वात् अहेतुः {पूर्वपक्ष-सूत्र} 3.2.28: स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः {सिद्धान्त-सूत्र} 3.2.29: न, तदाशुगतित्वान्मनसः {पूर्वपक्ष-सूत्र} 3.2.30: न, स्मरणकालानियमात् {सिद्धान्त-सूत्र} 3.2.31: आत्मप्रेरण-यदृच्छा-ज्ञताभिः च न संयोगविशेषः {पूर्वपक्ष-सूत्र} 3.2.32: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् {सिद्धान्त-सूत्र} 3.2.33: प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावात् अयुगपत्स्मरणम् {सिद्धान्त-सूत्र} 3.2.34: ज्ञस्य इच्छाद्वेषनिमित्तत्वात् आरम्भनिवृत्त्योः {सिद्धान्त-सूत्र} 3.2.35: तल्लिङ्गत्वात् इच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः {पूर्वपक्ष-सूत्र} 3.2.36: परश्वादिषु आरम्भनिवृत्तिदर्शनात् {सिद्धान्त-सूत्र} 3.2.37: नियमानियमौ तु तद्विशेषकौ {सिद्धान्त-सूत्र} 3.2.38: यथोक्तहेतुत्वात् पारतन्त्र्यात् अकृताभ्यागमात् च न मनसः {सिद्धान्त-सूत्र} 3.2.39: परिशेषात् यथोक्तहेतूपपत्तेः च {सिद्धान्त-सूत्र} 3.2.40: स्मरणं तु आत्मनः ज्ञस्वाभाव्यात् {सिद्धान्त-सूत्र} 3.2.41: प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षण-सादृश्य-परिग्रहाश्रयाश्रित सम्बन्धानन्तर्य-वियोगैककार्य-विरोधातिशय-प्राप्ति-व्यवधान-सुख-दुःखेच्छा द्वेष-भयार्थित्व-क्रियाराग-धर्माधर्मनिमित्तेभ्यः {सिद्धान्त-सूत्र} [बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम्(42-45)] 3.2.42: कर्मानवस्थायिग्रहणात् {सिद्धान्त-सूत्र} 3.2.43: अव्यक्तग्रहणम् अनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् {सिद्धान्त-सूत्र} 3.2.44: हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा {सिद्धान्त-सूत्र} 3.2.45: न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् {सिद्धान्त-सूत्र} [बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम्(46-55)] 3.2.46: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः {सिद्धान्त-सूत्र} 3.2.47: यावच्छरीरभावित्वात् रूपादीनाम् {सिद्धान्त-सूत्र} 3.2.48: न, पाकजगुणान्तरोत्पत्तेः {सिद्धान्त-सूत्र} 3.2.49: प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः {सिद्धान्त-सूत्र} 3.2.50: शरीरव्यापित्वात् {सिद्धान्त-सूत्र} 3.2.51: न, केशनखादिषु अनुपलब्धेः {पूर्वपक्ष-सूत्र} 3.2.52: त्वक्पर्यन्तत्वात् शरीरस्य केशनखादिषु अप्रसङ्गः {सिद्धान्त-सूत्र} 3.2.53: शरीरगुणवैधर्म्यात् {सिद्धान्त-सूत्र} 3.2.54: न, रूपादीनाम् इतरेतरवैधर्म्यात् {पूर्वपक्ष-सूत्र} 3.2.55: ऐन्द्रियकत्वात् रूपादीनाम् अप्रतिषेधः {सिद्धान्त-सूत्र} [मनःपरीक्षाप्रकरणम्(56-59)] 3.2.56: ज्ञानायौगपद्यात् एकम् मनः {सिद्धान्त-सूत्र} 3.2.57: न, युगपत् अनेकक्रियोपलब्धेः {पूर्वपक्ष-सूत्र} 3.2.58: अलातचक्रदर्शनवत् तदुपलब्धिः आशुसञ्चारात् {सिद्धान्त-सूत्र} 3.2.59: यथोक्तहेतुत्वात् च अणु {सिद्धान्त-सूत्र} [अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम्(60-72)] 3.2.60: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः {सिद्धान्त-सूत्र} 3.2.61: भूतेभ्यः मूर्त्युपादानवत् तदुपादानम् {पूर्वपक्ष-सूत्र} 3.2.62: न, साध्यसमत्वात् {सिद्धान्त-सूत्र} 3.2.63: न, उत्पत्तिनिमित्तत्वात् मातापित्रोः {सिद्धान्त-सूत्र} 3.2.64: तथा आहारस्य {सिद्धान्त-सूत्र} 3.2.65: प्राप्तौ च अनियमात् {सिद्धान्त-सूत्र} 3.2.66: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म {सिद्धान्त-सूत्र} 3.2.67: एतेन अनियमः प्रत्युक्तः {सिद्धान्त-सूत्र} 3.2.68: तत् अदृष्टकारितम् इति चेत् पुनः तत्प्रसङ्गः अपवर्गे {सिद्धान्त-सूत्र} 3.2.69: मनःकर्मनिमित्तत्वात् च संयोगाव्युच्छेदः {सिद्धान्त-सूत्र} 3.2.70: नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः {सिद्धान्त-सूत्र} 3.2.71: अणुश्यामतानित्यत्ववत् एतत् स्यात् {पूर्वपक्ष-सूत्र} 3.2.72: न, अकृताभ्यागमप्रसङ्गात् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तः च अयम् तृतीयः अध्यायः) (अथ चतुर्थः अध्यायः) (प्रथमम् आह्निकम्) [प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(1-2)] 4.1.1: प्रवृत्तिर्यथोक्ता {सिद्धान्त-सूत्र} 4.1.2: तथा दोषाः {सिद्धान्त-सूत्र} [दोषत्रैराश्यपरीक्षाप्रकरणम्(3-8)] 4.1.3: त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात् {सिद्धान्त-सूत्र} 4.1.4: न, एकप्रत्यनीकभावात् {पूर्वपक्ष-सूत्र} 4.1.5: व्यभिचारादहेतुः {सिद्धान्त-सूत्र} 4.1.6: तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः {सिद्धान्त-सूत्र} 4.1.7: निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः {पूर्वपक्ष-सूत्र} 4.1.8: न दोषलक्षणावरोधान्मोहस्य {सिद्धान्त-सूत्र} 4.1.9: निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः {सिद्धान्त-सूत्र} [प्रेत्यभावपरीक्षाप्रकरणम्(10-13)] 4.1.10: आत्मनित्यत्वे प्रेत्यभावसिद्धिः {सिद्धान्त-सूत्र} 4.1.11: व्यक्ताद् व्यक्तानाम्, प्रत्यक्षप्रामाण्यात् {सिद्धान्त-सूत्र} 4.1.12: न, घटाद् घटनिष्पत्तेः {पूर्वपक्ष-सूत्र} 4.1.13: व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः {सिद्धान्त-सूत्र} [शून्यतोपादाननिराकरणप्रकरणम्(14-18)] 4.1.14: अभावाद् भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात् {पूर्वपक्ष-सूत्र} 4.1.15: व्याघातादप्रयोगः {सिद्धान्त-सूत्र} 4.1.16: न, अतीतानागतयोः कारकशब्दप्रयोगात् {पूर्वपक्ष-सूत्र} 4.1.17: न, विनष्टेभ्यो ऽनिष्पत्तेः {सिद्धान्त-सूत्र} 4.1.18: क्रमनिर्देशादप्रतिषेधः {सिद्धान्त-सूत्र} [ईश्वरोपादानाताप्रकरणम्(19-21)] 4.1.19: ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात् {सिद्धान्त-सूत्र} 4.1.20: न, पुरुषकर्माभावे फ्लानिष्पत्तेः {पूर्वपक्ष-सूत्र} 4.1.21: तत्कारितत्वाद् अहेतुः {सिद्धान्त-सूत्र} [आकस्मिकत्वनिराकरणप्रकरणम्(22-24)] 4.1.22: अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात् {पूर्वपक्ष-सूत्र} 4.1.23: अनिमित्तनिमित्तत्वान्ननिमित्ततः {सिद्धान्त-सूत्र} 4.1.24: निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः {सिद्धान्त-सूत्र} [सर्वानित्यत्वनिराकरणप्रकरणम्(25-28)] 4.1.25: सर्वम् अनित्यम्, उत्पत्तिविनाशधर्मकत्वात् {पूर्वपक्ष-सूत्र} 4.1.26: न, अनित्यतानित्यत्वात् {सिद्धान्त-सूत्र} 4.1.27: तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् {सिद्धान्त-सूत्र} 4.1.28: नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात् {सिद्धान्त-सूत्र} [सर्वनित्यत्वनिराकरणम्(29-33)] 4.1.29: सर्वं नित्यम्, पञ्चभूतनित्यत्वात् {पूर्वपक्ष-सूत्र} 4.1.30: न, उत्पत्तिविनाशकारणोपलब्धेः {सिद्धान्त-सूत्र} 4.1.31: तल्लक्षणावरोधादप्रतिषेधः {पूर्वपक्ष-सूत्र} 4.1.32: न, उत्पत्तितत्कारणोपलब्धेः {सिद्धान्त-सूत्र} 4.1.33: न, व्यवस्थानुपपत्तेः {सिद्धान्त-सूत्र} [सर्वपृथक्त्वनिराकरणप्रकरणम्(34-36)] 4.1.34: सर्वं पृथग्, भावलक्षणपृथक्त्वात् {पूर्वपक्ष-सूत्र} 4.1.35: न, अनेकलक्षणैरेकभावनिष्पत्तेः {सिद्धान्त-सूत्र} 4.1.36: लक्षणव्यवस्थानादेवाप्रतिषेधः {सिद्धान्त-सूत्र} [सर्वशून्यतानिराकरणप्रकरणम्(37-40)] 4.1.37: सर्वम् अभावो भावेष्वितरेतराभावसिद्धेः {पूर्वपक्ष-सूत्र} 4.1.38: न, स्वभावसिद्धेर्भावानाम् {सिद्धान्त-सूत्र} 4.1.39: न स्वभावसिद्धिः, आपेक्षिकत्वात् {पूर्वपक्ष-सूत्र} 4.1.40: व्याहतत्वादयुक्तम् {सिद्धान्त-सूत्र} [संख्यैकान्तवादप्रकरणम्(41-43)] 4.1.41: संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम् {सिद्धान्त-सूत्र} 4.1.42: न, कारणवयवाभावात् {पूर्वपक्ष-सूत्र} 4.1.43: निरवयवत्वादहेतुः {सिद्धान्त-सूत्र} [फलपरीक्षाप्रकरणम्(44-54)] 4.1.44: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः {सिद्धान्त-सूत्र} 4.1.45: न सद्यः, कालान्तरोपभोग्यत्वात् {सिद्धान्त-सूत्र} 4.1.46: कालान्तरेणानिष्पत्तिहेतुर्विनाशात् {पूर्वपक्ष-सूत्र} 4.1.47: प्राङ्निष्पत्तेर्वृक्षफलवत् तत्स्यात् {सिद्धान्त-सूत्र} 4.1.48: नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात् {पूर्वपक्ष-सूत्र} 4.1.49: उत्पादव्ययदर्शनात् {सिद्धान्त-सूत्र} 4.1.50: बुद्धिसिद्धं तु तदसत् {सिद्धान्त-सूत्र} 4.1.51: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्यहेतुः {पूर्वपक्ष-सूत्र} 4.1.52: प्रीतेरात्माश्रयत्वादप्रतिषेधः {सिद्धान्त-सूत्र} 4.1.53: न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात् {पूर्वपक्ष-सूत्र} 4.1.54: तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः {सिद्धान्त-सूत्र} [दुःखपरीक्षाप्रकरणम्(55-58)] 4.1.55: विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः {सिद्धान्त-सूत्र} 4.1.56: न, सुखस्याप्यन्तरालनिष्पत्तेः {सिद्धान्त-सूत्र} 4.1.57: भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः {सिद्धान्त-सूत्र} 4.1.58: दुःखविकल्पे सुखाभिमानाच्च {सिद्धान्त-सूत्र} [अपवर्गपरीक्षाप्रकरणम्(59-68)] 4.1.59: ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः {पूर्वपक्ष-सूत्र} 4.1.60: प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः {सिद्धान्त-सूत्र} 4.1.61: समारोपणादात्मन्यप्रतिषेधः {सिद्धान्त-सूत्र} 4.1.62: पात्रचयान्तानुपपत्तेश्च फलाभावः {सिद्धान्त-सूत्र} 4.1.63: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः {सिद्धान्त-सूत्र} 4.1.64: न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य {सिद्धान्त-सूत्र} 4.1.65: न, क्लेशसन्ततेः स्वाभाविकत्वात् {पूर्वपक्ष-सूत्र} 4.1.66: प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविके ऽप्यनित्यत्वम् {सिद्धान्त-सूत्र} 4.1.67: अणुश्यामतानित्यत्ववद् वा {सिद्धान्त-सूत्र} 4.1.68: न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथमम् आह्निकम्) (द्वितीयम् आह्निकम्) [तत्त्वज्ञानोत्पत्तिप्रकरणम्(1-3)] 4.2.1: दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः {सिद्धान्त-सूत्र} 4.2.2: दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः {सिद्धान्त-सूत्र} 4.2.3: तन्निमित्तं त्ववयव्यभिमानः {सिद्धान्त-सूत्र} [प्रासङ्गिकम् अवयविप्रकरणम्(4-17)] 4.2.4: विद्याविद्याद्वैविध्यात् संशयः {पूर्वपक्ष-सूत्र} 4.2.5: तदसंशयः, पूर्वहेतुप्रसिद्धत्वात् {सिद्धान्त-सूत्र} 4.2.6: वृत्त्यनुपपत्तेरपि तर्हि न संशयः {पूर्वपक्ष-सूत्र} 4.2.7: कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः {पूर्वपक्ष-सूत्र} 4.2.8: तेषु चावृत्तेरवयव्यभावः {पूर्वपक्ष-सूत्र} 4.2.9: पृथक् चावयवेभ्यो ऽवृत्तेः {सिद्धान्त-सूत्र} 4.2.10: न चावयव्यवयवाः {पूर्वपक्ष-सूत्र} 4.2.11: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः {सिद्धान्त-सूत्र} 4.2.12: अवयवान्तरभावे ऽप्यवृत्तेरहेतुः {सिद्धान्त-सूत्र} 4.2.13: केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः {पूर्वपक्ष-सूत्र} 4.2.14: स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः {सिद्धान्त-सूत्र} 4.2.15: अवयवावयविप्रसङ्गश्चैवमाप्रलयात् {सिद्धान्त-सूत्र} 4.2.16: न प्रलयो ऽणुसद्भावात् {सिद्धान्त-सूत्र} 4.2.17: परं वा त्रुटेः {सिद्धान्त-सूत्र} [औपोद्घातिकं निरवयवप्रकरणम्(18-25)] 4.2.18: आकाशव्यतिभेदात् तदनुपपत्तिः {सिद्धान्त-सूत्र} 4.2.19: आकाशासर्वगतत्वं वा {पूर्वपक्ष-सूत्र} 4.2.20: अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः {सिद्धान्त-सूत्र} 4.2.21: शब्दसंयोगविभावाच्च सर्वगतम् {सिद्धान्त-सूत्र} 4.2.22: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः {सिद्धान्त-सूत्र} 4.2.23: मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः {पूर्वपक्ष-सूत्र} 4.2.24: संयोगोपपत्तेश्च {पूर्वपक्ष-सूत्र} 4.2.25: अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः {सिद्धान्त-सूत्र} [बाह्यार्थभङ्गनिराकरणप्रकरणम्(26-37)] 4.2.26: बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः {पूर्वपक्ष-सूत्र} 4.2.27: व्याहतत्वादहेतुः {सिद्धान्त-सूत्र} 4.2.28: तदाश्रयत्वादपृथग्ग्रहणम् {सिद्धान्त-सूत्र} 4.2.29: प्रमाणतश्चार्थप्रतिपत्तेः {सिद्धान्त-सूत्र} 4.2.30: प्रमाणानुपपत्त्युपपत्तिभ्याम् {सिद्धान्त-सूत्र} 4.2.31: स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः {पूर्वपक्ष-सूत्र} 4.2.32: मायागन्धर्वनगरमृगतृष्णिकावद्वा {पूर्वपक्ष-सूत्र} 4.2.33: हेत्वभावादसिद्धिः {सिद्धान्त-सूत्र} 4.2.34: स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः {सिद्धान्त-सूत्र} 4.2.35: मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे {सिद्धान्त-सूत्र} 4.2.36: बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् {सिद्धान्त-सूत्र} 4.2.37: तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः {सिद्धान्त-सूत्र} [तत्त्वज्ञानविवृद्धिप्रकरणम्(38-49)] 4.2.38: समाधिविशेषाभ्यासात् {सिद्धान्त-सूत्र} 4.2.39: न, अर्थविशेषप्रावल्यात् {पूर्वपक्ष-सूत्र} 4.2.40: क्षुदादिभिः प्रवर्तनाच्च {पूर्वपक्ष-सूत्र} 4.2.41: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः {सिद्धान्त-सूत्र} 4.2.42: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः {सिद्धान्त-सूत्र} 4.2.43: अपवर्गे ऽप्येवं प्रसङ्गः {पूर्वपक्ष-सूत्र} 4.2.44: न, निष्पन्नावश्यम्भावित्वात् {सिद्धान्त-सूत्र} 4.2.45: तदभावश्चापवर्गे {सिद्धान्त-सूत्र} 4.2.46: तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः {सिद्धान्त-सूत्र} 4.2.47: ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः {सिद्धान्त-सूत्र} 4.2.48: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयो ऽर्थिभिरनसूयिभिरभ्युपेयात् {सिद्धान्त-सूत्र} 4.2.49: प्रतिपक्षहीनम् अपि वा प्रयोजनार्थमर्थित्वे [तत्त्वज्ञानपरिपालनप्रकरणम्(50-51)] 4.2.50: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत् {सिद्धान्त-सूत्र} 4.2.51: ताभ्यां विगृह्यकथनम् {सिद्धान्त-सूत्र} (इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तश्च चतुर्थः अध्यायः) (अथ पञ्चमः अध्यायः) (प्रथमम् आह्निकम्) [सत्प्रतिपक्षदेशनाभासप्रकर्णम्(1-3)] 5.1.1: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य् apràptipraùaïgapratidççùñàntànutpattisaü÷ayaprakaraõahetvarthà पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः {सिद्धान्त-सूत्र} 5.1.2: साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ {सिद्धान्त-सूत्र} 5.1.3: गोत्वाद् गोसिद्धिवत् तत्सिद्धिः {सिद्धान्त-सूत्र} उत्कर्षसमादिजातिषट्कप्रकरणम्(4-6)ट 5.1.4: साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः {सिद्धान्त-सूत्र} 5.1.5: किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः {सिद्धान्त-सूत्र} 5.1.6: साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः {सिद्धान्त-सूत्र} [प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(7-8)] 5.1.7: प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ {सिद्धान्त-सूत्र} 5.1.8: घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः {सिद्धान्त-सूत्र} [प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(9-11)] 5.1.9: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ {सिद्धान्त-सूत्र} 5.1.10: प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः {सिद्धान्त-सूत्र} 5.1.11: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः {सिद्धान्त-सूत्र} [अनुत्पत्तिसमप्रकरणम्(12-13)] 5.1.12: प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः {सिद्धान्त-सूत्र} 5.1.13: तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः {सिद्धान्त-सूत्र} [संशयसमप्रकरणम्(14-15)] 5.1.14: सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः {सिद्धान्त-सूत्र} 5.1.15: साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः {सिद्धान्त-सूत्र} [प्रकरणसमप्रकरणम्(16-17)] 5.1.16: उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः {सिद्धान्त-सूत्र} 5.1.17: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः {सिद्धान्त-सूत्र} [अहेतुसमप्रकरणम्(18-20)] 5.1.18: त्रैकाल्यासिद्धेर्हेतोरहेतुसमः {सिद्धान्त-सूत्र} 5.1.19: न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः {सिद्धान्त-सूत्र} 5.1.20: प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः {सिद्धान्त-सूत्र} [अर्थापत्तिसमप्रकरणम्(21-22)] 5.1.21: अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः {सिद्धान्त-सूत्र} 5.1.22: अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः {सिद्धान्त-सूत्र} [अविशेषसमप्रकरणम्(23-24)] 5.1.23: एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्- अविशेषसमः {सिद्धान्त-सूत्र} 5.1.24: क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः {सिद्धान्त-सूत्र} [उअपपत्तिसमप्रकरणम्(25-26)] 5.1.25: उभयोकारणोपपत्तेरुपपत्तिसमः {सिद्धान्त-सूत्र} 5.1.26: उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः {सिद्धान्त-सूत्र} [उपलब्धिसमप्रकरणम्(27-28)] 5.1.27: निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः {सिद्धान्त-सूत्र} 5.1.28: कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः {सिद्धान्त-सूत्र} [अनुपलब्धिसमप्रकरणम्(29-31)] 5.1.29: तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः {सिद्धान्त-सूत्र} 5.1.30: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः {सिद्धान्त-सूत्र} 5.1.31: ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् {सिद्धान्त-सूत्र} [अनित्यसमप्रकरणम्(32-34) 5.1.32: साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः {सिद्धान्त-सूत्र} 5.1.33: साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च {सिद्धान्त-सूत्र} 5.1.34: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः {सिद्धान्त-सूत्र} [अनित्यसमप्रकरणम्(35-36)] 5.1.35: नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः {सिद्धान्त-सूत्र} 5.1.36: प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः {सिद्धान्त-सूत्र} [कार्यसमप्रकरणम्(37-38)] 5.1.37: प्रयत्नकार्यानेकत्वात् कार्यसमः {सिद्धान्त-सूत्र} 5.1.38: कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः {सिद्धान्त-सूत्र} [षट्पक्षीप्रकरणम्(39-40)] 5.1.39: प्रतिषेधे ऽपि समानदोषः {सिद्धान्त-सूत्र} 5.1.40: सर्वत्रैवम् {सिद्धान्त-सूत्र} 5.1.41: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः {सिद्धान्त-सूत्र} 5.1.42: प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा {सिद्धान्त-सूत्र} 5.1.43: स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति {सिद्धान्त-सूत्र} (इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम्) (द्वितीयम् आह्निकम्) 5.2.1: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्त कालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वा भासाश्च निग्रहस्थानानि {निग्रहस्थान-उद्देश-सूत्रम्} [निग्रहस्थानपञ्चकप्रकरणम्(2-6)] 5.2.2: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः {प्रतिज्ञाहानिः लक्षण-सूत्रम्} 5.2.3: प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर. {प्रतिज्ञान्तर-लक्षण-सूत्रम्} 5.2.4: प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः {प्रतिज्ञाविरोधः लक्षण-सूत्रम्} 5.2.5: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः {प्रतिज्ञासन्न्यासः लक्षण-सूत्रम्} 5.2.6: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् {हेत्वन्तरम् लक्षण-सूत्रम्} [निग्रहस्थानचतुष्कप्रकरणम्(7-10)] 5.2.7: प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम् {अर्थान्तरम् लक्षण-सूत्रम्} 5.2.8: वर्णक्रमनिर्देशवन्निरर्थकम् {निरर्थकम् लक्षण-सूत्रम्} 5.2.9: परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् {अविज्ञातार्थम् लक्षण-सूत्रम्} 5.2.10: पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् {अपार्थकम् लक्षण-सूत्रम्} [निग्रहस्थानत्रिकप्रकरणम्(11-13)] 5.2.11: अवयवविपर्यासवचनमप्राप्तकालम् {अप्राप्तकालम् लक्षण-सूत्रम्} 5.2.12: हीनमन्यतमेनाप्यवयवेन न्यूनम् {न्यूनम् लक्षण-सूत्रम्} 5.2.13: हेतूदाहरणाधिकम् अधिकम् {अधिकम् लक्षण-सूत्रम्} [पुनरुक्तिनिग्रहस्थानप्रकरणम्(14-16)] 5.2.14: शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात् {पुनरुक्तम् लक्षण-सूत्रम्} 5.2.15: अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः {पुनरुक्तम् लक्षणापवादसूत्रम्} 5.2.16: अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम् {पुनरुक्तम् लक्षणापवादसूत्रम्} [उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(17-20)] 5.2.17: विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् अननुभाषणम् {अननुभाषणम् लक्षण-सूत्रम्} 5.2.18: अविज्ञातम् च अज्ञानम् {अज्ञानम् लक्षण-सूत्रम्} 5.2.19: उत्तरस्य अप्रतिपत्तिः अप्रतिभा {अप्रतिभा लक्षण-सूत्रम्} 5.2.20: कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः {विक्षेपः लक्षण-सूत्रम्} [मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(21-23)] 5.2.21: स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा {मतानुज्ञा लक्षण-सूत्रम्} 5.2.22: निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम् {पर्यनुयोज्योपेक्षणम् लक्षण-सूत्रम्} 5.2.23: अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः {निरनुयोज्यानुयोग लक्षण-सूत्रम्} [कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्(24-25)] 5.2.24: सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः {अपसिद्धान्त लक्षण-सूत्रम्} 5.2.25: हेत्वाभासाः च यथोक्ताः {हेत्वाभास निरूपणम्} (इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तश्चायम् पञ्चमाध्यायः) न्यायदर्शनं समाप्तम्