Gangesa: Tattvacintamani, Sabdakhanda from Sabdapramanyavada to Jatisaktivada (incomplete) (Text corresponds to Bibliotheca Indica edition, part IV, vol. I to part IV, vol. II, p. 599, line 2.) Pagination of Bibliotheca Indica-edition added: (Bibl. Ind. 98, IV, ...) Sections are devided by: ____________________________________________ Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 1) tattvacintĂmaďau ÓabdĂprĂmĂďyavĂda÷ atha Óabdo nirĆpyate / prayogahetubhĆtĂrthatattvaj¤Ănajanya÷ Óabda÷ pramĂďam / karaďa¤ca tat yasmin sati kriyĂ bhavatyeva / na ca Óabde sati pramĂ bhavatyeveti nĂyać Óabda÷ prĂmaďam / na ca Óabdo na pramĂďamiti vĂkyasya prĂmĂďyĂpramĂďyayorvyĂghĂta÷ , asyĂprĂmĂďye 'pi etadutthĂpyamĂnĂvisaćvĂdĂditi cet na, ĂkĂÇk«Ădimata÷ padĂrthasmaraďĂdivyĂpĂravata÷ pramĂďatvena tathĂbhĆtĂt pramotpatterĂvaÓyakatvĂt atathĂbhĆtatve ca phalĂjanakatvasya karaďĂntarasĂmyĂt / tathĂpi Óabdo na pramĂďĂntarać padĂrthasaćsargasyĂnumĂnĂdeva siddhe÷ / tathĂpi gĂmĂbhyĂja daď¬eti padĂni vaidikapadĂni vĂ tĂtparyyavi«ayasmĂritapadĂrthasaćsargaj¤ĂnapĆrvakĂďi ĂkĂÇk«ĂdimatpadakadambatvĂt ghaÂamĂnayetivat / yogyatĂsattimattve sati saćs­«ÂĂrthaparatvĂt tatparasannimattvĂddeti na hetu÷, saćs­«Âohi yor'thastatparatvać tatparasannidhimattvać vĂ asiddhać saćsarÇgasya prĂgapratĹte÷ / saćs­ć«ÂatvaprakĂrakapratĹtiparatvać tatprakĂrakapratĹtiparasannidhimattvać vĂ anĂptokte nirĂkĂÇk«e ca vyabhicĂri / saćsargasya bahuprakĂrakatve 'pi nĂnĂbhimatasaćsargasiddhistasya tĂtparyyĂvi«ayatvĂt / anyathĂ ÓabdĂdapyabhimatĂnvayabodho na syĂt / ata eva viÓe«aďa-viÓe«yabhĂvavadarthakĂni tadbodhapĆrvakĂďi veti na sĂdhyam / yattu smĂritĂrthasaćsargavantoti sĂdhyać, matvarthaÓca liÇgatayĂ j¤Ăpakatvać / na cĂnyonyĂÓraya÷, pĆrvapĆrvĂnumitihetutvena anĂditvĂt / tanna / j¤ĂpakatvamĂtreďĂrthĂsiddhe÷ / pramĂpakatve tenaiva vyabhicĂrĂt / j¤ĂnĂvacchedakatayĂ ca saćsargasiddhi÷ j¤Ănaj¤Ănasya tadvi«ayavi«ayakatvaniyamĂt / (Bibl. Ind. 98, IV,1, p. 39) saćsarge ca sambandhina eva viÓe«akatvĂt / pak«adharmatĂbalĂt vyapakatvenĂg­hĹtasyĂpi saćsargaviÓe«asya siddhi÷ / athaivać bhrĂntij¤Ănamapi bhrama÷ syĂt / na ce«ÂĂpatti÷., ĹÓvarasyĂpi srabhrĂntatvĂpatte÷ / idać rajatamiti bhramĂdiva Óuktau rajataj¤ĂnavĂnayamiti bhramasya j¤ĂnĂt bhrĂntij¤aprav­ttyĂpatteÓca / yattu bhramavi«ayakatvena na pramatvać bhramavi«ayĂďĂć siddhyasiddhiparĂhatatvĂt iti, tacca vak«yĂma÷ / maivać, asadvi«ayakatvena na bhramatvać bhramavi«ayĂďĂć sattvĂt kintu vyadhikaraďaprakĂrakatatvena / na ca bhramasya j¤Ăne vyadhikaraďać prakĂra÷, rajatatvaprakĂrakatva bhrame 'pi sattvĂt anyathĂ bhrĂntyuccheda÷ pramĂďĂbhĂvĂt / nanu prakĂrakavĂkye vyabhicĂra÷ viÓe«adarÓanena tacca saćsargaj¤ĂnĂbhĂvĂt / na ca saćsargamapratĹtya vĂkyaracanĂ na sambhavatĹtyĂhĂryyać tasya saćsargaj¤Ănać sambhavatĹti vĂcyam / tĂvatpadaj¤ĂnĂdeva ekasyeva vĂkyaracanopapatte÷ / anyaccĂpi tasyaiva tantratvĂditi cet , na, etadvĂkyametasya padĂrthasaćsargać bodhayi«yatĹtyĂÓayena vĂkyaprayogĂt tasyĂpi saćsargaj¤ĂnĂt yogyatĂvirahĂcca / ata eva visambĂdivĂkye ekavaduccarite na vyabhicĂra÷ / ÓabdĂt saćsargapratyayastu yogyatĂbhramĂt / atha saćsargaj¤Ănać vinĂ ekasyĂnyasya vĂ sambĂdivĂkye bhrĂntaprakĂrakavĂkye ca vyabhicĂra÷ kathać vĂ tacca saćsargapramĂ vakt­j¤ĂnĂnumĂnĂsambhavĂditi cet na / yadi tacca saćsargapramĂ tadĂ vedatulyatetyuktam / ĂkĂÇk«Ă - yogyatĂsattiÓca j¤Ătopayujyate, anyathĂ ÓĂbdabhramĂnupapatteriti / (Bibl. Ind. 98, IV,1, p. 50) ucyate / arthaj¤Ănać pravarttakać na tu tajj¤Ănaj¤Ănać gauravĂt vyabhicĂrĂcca, ato rajatavi«ayakamiti cet satyać, na tu rajatatvaprakĂrakać pravarttaka¤ca tathĂ, tadubhayasaÇkarĂpattiÓca / etena lak«aďĂdyanurodhĂttĂtparyyagraho vĂkyarthadhĹhetu÷ tĂtparya¤ca padĂrthasaćsargaviÓe«apratĹtyuddheÓyakatvać, tathĂca tadgrĂhakĂnumĂnĂdeva tĂtparyaj¤ĂnĂvacchedakatayĂ saćsargasiddhirityapĂstam / ki¤ca vyĂpakatĂvacchedakaprakĂrikĂnumitirata÷ smĂripadĂrthasaćsargaj¤ĂnapĆrvakĂďĹti tasmĂt pravarttakać j¤Ănać ÓabdĂdeva / ata eva prav­ttyarthamanuvĂdakatĂ ÓabdasyetyapĂstać / ÓĂbdĂnumityorbhinnaprakĂrakatvĂt ekavi«ayatvĂbhĂvena stĂtparyavi«ayamitha÷saćsargavanta÷ ĂkĂÇk«ĂdimatpadasmĂritatvĂt yogyatĂsattimattve sati sasarÇgaparapadasmĂritatvĂdvĂ, anĂptokte yogyatĂvirahĂt na vyabhicĂra÷, tacca bĂdhakasattvĂt, tajjanyaj¤Ănasya bhramatvĂt ekĂkĂravĂkyasyĂpi bĂdhakasattvĂsattvĂbhyĂć yogyĂyogyatvĂt / (Bibl. Ind. 98, IV,1, p. 64) atha pratipatturjij¤ĂsĂć prati yogyatĂ sĂ ca Órotari tadutpĂdyasaćsargĂvagamaprĂgabhĂvarĆpĂkĂÇkĂ bĂdhakapramĂvirahĂ yogyatĂ avyavahitasaćsargapratiyogij¤ĂnamĂsatti÷ tĂÓca svarĆpasatyo hetavo / na tu j¤ĂtĂ÷ gauravĂt tadbodhać vinĂnvayĂnubhave vilambĂbhĂvĂt saćsarganirĆpyatvena prathamać duravadhĂraďatvĂcceti na tĂni liÇgaviÓe«aďĂneti cet, na, yogyatĂdiÓĆnyatve 'pi tadabhimĂnena saćsargapratyayĂdanyathĂ ÓĂbdabhĂsocchedaprasaÇga÷ / rĂjĂ putramĂkĂÇk«ati puru«ać veti saćÓaye viparyaye ca vĂkyĂrthadhĹpratibandhĂcca, yogyatĂyĂÓca saćÓayasĂdhĂraďać j¤ĂnamĂtrać hetu÷, sva- parabĂdhakapramĂviraha÷ kvacit niÓcĹyate 'pi yatheha ghaÂo nastĹtyacca svayogyĂnupalabdhĂ ghaÂĂbhĂvaniÓcayenĂnyasasyĂpi ghaÂapramĂviraho niÓcĹyate / kvacidbĂdhakapramĂmĂtravirahasaćÓaye 'pyanvayabodha÷ bĂdhasaćÓayasyĂdĆ«aďatvĂt / (Bibl. Ind. 98, IV,1, p. 68) ki¤ca tavĂpi yogyatĂdikać pramĂďye prayojakać Ăptoktatvasya tathĂtve gauravĂt anĂpto 'kte 'pi saćvĂdena pramĂďyĂcca / eva¤ca j¤ĂyamĂnakaraďe pramĂďyaprayojanakatayĂ j¤ĂnamĂvaÓyakamiti tĂsĂć j¤Ănać hetu÷, tacca samabhivyĂhĂraviÓe«Ădineti / maivać / yatra vimalać jalać ityaÓrutvaiva nadyĂ÷ kacche mahi«aÓcaratĹti Ó­ďoti tatrĂkĂÇkĂdikamasti / na ca nadau-kacchayo÷ saćsarga iti, vyabhicĂrĂt / ata eva tanmĂtrać prayojakać pramĂďye / atha yĂvĂtsamabhivyĂh­tetyapi liÇgaviÓe«aďać katipayapadasmĂriďastu saćsargapratyayoliÇgĂbhimĂnĂditi cet / na / tatsandehe 'pi vĂkyĂrthĂvagamĂt / tatra saćsargabhrĂntiriti cet na / anyakĂraďĂbhĂvena padameva bhrĂntijanakać tathĂcĂdu«Âać sattadevĂbhrĂntić janayat kena vĂraďĹyam / asaćsargĂgrahastaceti cet / na / saćsarge bĂdhakĂbhĂvĂt / athĂptoktatvać liÇgaviÓe«aďać tadeva vĂ liÇgam / na ca nadĹ- kacchayo÷ saćsarge Ăptoktatvać, Ăptoktatva¤ca pramĂďye tantramiti taddhattayĂ j¤ĂyamĂnasya hetutvena tatra j¤ĂnamĂvaÓayakać vyĂptimattayĂ j¤Ătasyeva liÇgasya, tadavagamaÓca loke bhramĂdyamĆlakatayĂ mahĂjanaparigraheďa vede sm­tau ceti cet / na / yatra kutracidĂptatvamanĂptasyĂpi sarvacĂptamapramitać, bhrĂnte÷ puru«adharmatvĂt prak­tavĂkyĂrthayathĂrthaj¤Ănavattva¤cĂptatvać prathamać durgrahać, bhramĂdyamĆlakatvasya prav­ttisaćvĂdĂdeÓca tadgrĂhasyĂj¤ĂnĂt prav­ttiÓca sandehĂdapi / (Bibl. Ind. 98, IV,1, p. 77) ki¤ca pak­tasaćsarge ayamĂbhrĂnto yathĂrthaj¤ĂnavĂnveti saćsargamapratĹtya j¤ĂtumaÓakyać vĂkyĂrthasyĂpĆrvatvĂt / vayantu bĆma÷ bĂdhakapramĂďĂbhĂvo yogyatĂ sĂ ca na liÇgaviÓe«aďać bĂdhakapramĂďamĂtravirahasya sarvatra niÓcĂtumaÓakyatvĂt , tatsaćÓaye 'pi ÓabdĂdanvayabodhĂcca, ÓabdaprĂmĂďye tu yogyatĂyĂ÷ saćÓaya-niÓcayasĂdhĂraďać j¤ĂnamĂtrać prayojakamiti Óabda÷ pramĂďamiti / (Bibl. Ind. 98, IV,1, p. 83) jaranmĹmĂćsakĂstu loke vakt­j¤ĂnĂnumĂnĂttadupajĹvasaćsargĂnumĂnĂdvĂ vĂkyarthasiddhau ÓabdasyĂnuvĂdakatvać vede tu tadabhĂvĂt svĂtantreďa prĂmĂďyamiti vadanti / tanna / vede kĘptasĂmagrĹto loke 'pi saćsargapratyayĂdanyathĂnuvĂdakatĂpi na syĂt liÇgasya pĆrvatve 'pi vyĂptism­tivilambena tadvilambĂt / anĂptoktau vyabhicĂrĂt vedatulyĂpi sĂmagrau na niÓcĂyiketi cet / na / cak«urĂdestathĂtvena tacchaÇkĂyĂmapi pramĂpakatvĂt / j¤ĂyamĂnać karaďać sandehe na niÓcĂyakać liÇgavaditi cet / na / saćÓayo hi na vĂkye tasya niÓcayĂt, na tajjanayaj¤ĂnapramĂďye tasya taduttarakĂlĹnatvĂt , nĂptoktatve tanniÓcayasyĂnaÇgatvĂt / nanu loke Ăptoktatvasandehe vĂkyĂrthadhĹrneti tanniÓcayohetu÷ tathĂ ca vĂkyĂrtagocarayathĂrthaj¤ĂnajanyatvagrĂhakĂt / tadupajĹvino 'numĂnĂt vĂkyarthadhĹriti cet / na / vedetadrahitasyĂpi sĂmarthyĂvadhĂraďĂt tadaniÓcaye 'pi vedĂnukĂreďa paÂhyamĂnamanvĂdivĂkye 'pauru«eyatvĂbhimĂni nogau¬amĹmĂćsakasyĂrthaniÓcayĂt / na cĂsau bhrĂnti÷, bĂdhakĂbhĂvĂt pauru«eyatvaniÓcayadaÓĂyĂmapi tasya tathĂtvĂt / (Bibl. Ind. 98, IV,1, p. 89) na cĂsaćsargĂgrahamĂtrać tat arthasya tathĂbhĂve 'pi asaćsargĂhatve saćsargocchedĂpatte÷ / na cĂptoktatvanniÓcayarĆpakĂraďĂbĂdhĂt saćsargaj¤ĂnabĂdha÷, vyabhicĂreďa hetutĂyĂmeva bĂdhĂt laukikatvena j¤Ăte tadaÇgamiti cet / na / mĂnĂbhĂvĂt vĂkyĂrthasyĂpĆrvatvena liÇgĂbhĂvena tadgrahĂsambhĂt / yadi cĂpauru«eyatvaniÓcaye satyeva vedĂdarthapratyaya÷ tadĂ do«avatpuru«ĂpraďĹtatve satyĂkĂÇk«ĂdimatpadasmĂritatvena vede padĂrthasaćsargasiddhirastviti vede 'pyunuvĂdaka÷ syĂt / taduktać, ``vyastapundĆ«aďĂÓaÇkai÷ smĂritatatvĂt padairamĹ / anvitĂ iti nirďĹte vedasyĂpi na tat kuta÷'' / na caivać Óabdasya pramĂďatvamapi, anumĂnĂdeva vĂkyarthapramotpatteriti / prĂbhĂkarĂstu vyabhicĂriÓabdavyĂv­ttamavyabhicĂryanugatapramĂprayojakamupeyać yadabhĂvĂdanĂptoktavĂkyĂdapramĂ anyathĂ kĂryavaicitryać na syĂt, tacca j¤Ătamupayujyate j¤ĂmĂnakaraďe j¤anopayogivyabhicĂrivailak«aďyatvĂt pramĂhetutvĂdvĂ vyĂptivacchabdaÓaktivacceti, anyathĂ ÓabdĂbhĂsocchedaprasaÇga÷ / na cĂptoktatvać tathĂ, saćvĂdĂt pramĂďe ÓukodĹrite bhrĂntapratĂrakasaćvĂdivĂkye vede ca tadabhĂvĂdĂptoktatvĂnumĂne vyabhicĂrivyĂv­ttaliÇgĂbhĂvĂcca / bhĂve vĂ tadvata eva Óabdasya pratyĂyakatvĂt / (Bibl. Ind. 98, IV,1, p. 100) etenĂpramĂhetutvać na bhrama-pamĂda-vipralipsĂ-karaďĂpaÂavĂnĂć parasparać vyabhicĂrĂt militasyĂvyĂpakatvĂt / kintvĂptoktatvĂbhĂvasyĂpramĂhetutvać tadabhĂvaÓcĂptoktatvać pramĂheturityapĂstać / Ăptoktatvasya prathamać liÇgĂbhĂvena j¤ĂtumaÓakyatvĂt / ata eva vyabhicĂraÓaÇkĂviraho hetu÷ sĂ ca loke bhramĂdimĆletyĂptoktatvĂnumĂnĂducchidyate, vede ca pauru«eyatvaniÓcayeneti nirastać / abhimatavĂkyĂrthasyĂpĆrvatvena sĂdhyĂprasiddhe÷ vede sado«apuru«ĂpraďĹtapadasmĂritatvena saćsargasiddheranuvĂdakatĂpatteÓca / nĂpi do«ĂbhĂva÷ bhrĂntapratĂrakavĂkyajanyaj¤Ăne pratyak«eďĂg­hĹtasaćvĂde tadabhĂvĂt / do«abhĂvasya hetutvĂt tatra vĂkyać mĆkameva vyavahĂrastu pratyak«Ăditi cet / na / anubhavĂpalĂpĂpĂt taddhetutve vivĂdĂt vede 'pyanuvĂdakatĂpatteÓca / ki¤ca do«ĂbhĂvasya pramĂhetutve 'pramĂyĂć do«a÷ kĂraďać tasya ca pratyekać hetutve vyabhicĂra÷ militasya tattve ekasmĂdapramĂ na syĂt bhramĂdĹnĂć pratyekać do«atve 'nanugama÷ militasya tu tattve ekasmĂdapramĂnudayaprasaÇga÷ / tasmĂt lĂghavĂt yathĂrthatĂtparyakatvać ÓĂbdapramĂprayojakać tacca yathĂrthavĂkyarthavĂkyarthapratĹtiprayojanakatvać loka-vedasĂdhĂraďać tadabhĂvĂdapramĂ sa eva do«a÷, na hi jĂtyaiva kaÓciddo«a÷, tadvighĂtakatvĂcca bhramĂdĹnĂć do«atvać / ata eva bhrĂntapratĂrakavĂÇkyać ÓukĂdivĂkya¤ca pramĂďać saćvĂdĂt / ata evĂnyaghaÂĂbhiprĂyeďa gehe ghaÂo 'stĹtyukte yatra dhaÂĂntarać d­«ÂvĂ tamĂnayati tatrĂnyaparatvĂcchabdo na pramĂďać vyavĂrastu pratyak«Ădeva ya«ÂĹ÷ praveÓayeti ca mukhyĂrthabodhe tacca tĂtparyać j¤Ătamupayujyate j¤ĂyamĂnakaraďe j¤ĂnopayogivyabhicĂrivailak«aďyĂdvyĂptivacchaktivacca, anyathĂ anyaparĂdanyĂnvayabodhona syĂt iti ÓabdĂbhĂsocchedaprasaÇga÷, tadabhramĂcca ÓĂbdabhrama÷ / ata eva ya«ÂĹ÷ praveÓayetyaca lak«aďĂ nĂnĂrthe vinigamanĂ ca tayostĂtparyagrahamĆlakatvĂt / yadi ca yatra vĂstavać tĂtparyać tać ÓĂbdobodhayati tadĂ lak«aďĂnĂć mukhyĂrthĂnvayĂnupapattyupayogo na syĂt / (Bibl. Ind. 98, IV,1, p. 111) ata eva pacatĹtyukte 'yoktena svayać sm­tena vĂ kalĂyapadenopasthite kalĂyać pacatĹtyanvayabodho na bhavati tĂtparyĂniÓcayĂt / na ca tĂtparyagrĂhakasya prakaraďĂde÷ prĂthamyĂdĂvaÓyakatvĂcca ÓabdasahakĂritĂ na tu tĂtparyagrahasyeti vĂcyam / te«Ămananugatatvena parasparavyabhicĂrĂdahetutvĂt tĂtparyagrĂhakatĂtvananugatĂnĂmapi vyĂpyatvĂt dhĆmĂdĹnĂmiva / tacca tĂtparya vede nyĂyagamyać, yatra nyĂyĂt tĂtparyamavadhĂryate sa eva vedĂrtha÷, loke ca na kevalać nyĂyĂnusĂri tĂtparyać iti na nyĂyagamyać kintu pumabhiprĂyaniyantritać, nyĂyĂvi«aye 'pi puru«ecchĂvi«aye pratĹtijanakatvĂt pućvacasĂć / vaktĂ ca parakĹyavĂkyĂrthaj¤ĂnotpĂdanecchĂyĂ vĂkyamuccĂrayati / sĂ cecchĂ yadi vaktruryathĂrthavĂkyĂrthaj¤ĂnapĆrvikĂ bhavati tadaiva parać taduccĂraďasya tadaiva parać taduccĂraďasya pumabhipretayathĂrthavĂkyĂrthaj¤Ănaparatvać yathĂrthaj¤ĂnecchĂvyĂpyać nirvahatĹti vakturyathĂrthavĂkyĂrthaj¤ĂnavattĂmavij¤Ăya yathĂrthapratĹtiparatvać j¤Ătuć na Óakyata iti prathamamĂptavĂkyĂdvakt­j¤ĂnĂnumĂnapĆrvakamarthatathĂtvamanusandhĂya yathĂrthapratĹtiparatvać j¤Ătuć na Óakyata iti prathamamĂptavĂkyĂdvakt­j¤ĂnĂnumĂnapĆrvakamarthatathĂtvamanusandhĂya yathĂrthatĂtparyaniÓcaya÷ / anumĂnaccedać vĂkyać bhramĂdi-viÓi«Âaj¤Ănayoranyatarajanyać vĂkyatvĂditi / tato bhramĂdinirĂse sati pariÓe«ĂdvĂkyĂrthaj¤ĂnĂnumĂnać ayać svaprayuktavĂkyĂrtharyathĂrthaj¤ĂnavĂn bhramĂdyajanyavĂkyaprayoktutvĂt ahamiva, na tvĂptatvĂt sĂdhyaviÓe«Ăt / tata ete padĂrthĂ yathocitasaćsargavanta÷ yathĂrthaj¤Ănavi«ayatvĂt ĂptoktapadasmĂritatvĂdvĂ manduktapadĂrthavaditi / nanu vakturj¤ĂnaviÓe«o 'numeya÷ j¤Ăne cĂrtha eva viÓe«a÷ na tvarthĂdhĹno 'nya÷ arthenaiva viÓe«a÷ ityaupacĂriko t­tĹyĂ tathĂca vĂkyĂrthaj¤ĂnaviÓe«o 'numeya÷ tasya cĂprasiddhyĂ na vyĂptigraha÷ / ata evĂsmin vĂkyarthe ayamabhrĂnta Ăpto veti j¤ĂtumaÓakyamiti Óabda eva tamaryać bodhayediti cet, na, tĂtparyĂvadhĂraďĂrthać tvayĂpyaÓĂbdĂ eva saćsargaviÓe«apratĹteravaÓyĂbhyupeyatvĂt anyathĂ kva tĂtparyanirĆpaďać / ata eva ĂptotkatvabhramĂdyanyatvanirĆpaďamapi sukarać / ÓĂbdantu saćsargaj¤Ănać prathamać na bhavati j¤ĂnĂntarantu bhavatyeva / na caivać Óabdo na pramĂďać tadarthasya prĂgeva siddheriti vĂcyam / tavĂpi tulyatvĂt / nanu tathĂpi kathamarthaviÓe«asiddhi÷ viÓe«eďa vyĂptyagrahĂditi cet / na / yathĂ yo yatra pravarttate sa tajj¤ĂnĂtĹti sĂmĂnyatovyĂptij¤Ăne pĂkĂdau prav­ttidarÓanĂt pĂkavi«ayakĂryatĂj¤ĂnĂnumĂnać, yathĂ ce«ÂĂviÓe«adarÓanĂt daÓasaćkhyĂbhiprĂyamĂtraj¤Ăne ghaÂe tacce«ÂĂdarÓanĂt ghaÂe daÓatvaj¤Ănać tathĂ sĂmĂnyatovyĂptyĂvĂpi viÓe«asiddhi÷ / (Bibl. Ind. 98, IV,1, p. 126) yadvĂ idać vĂkyać sĂkĂÇk«aivatadarthavi«ayakaikaj¤Ănahetukać Ăptoktatve sati etadarthapratipĂdakatvĂt madvĂkyavat, tata ete padĂrthĂ÷ parasparasaćsargavanta÷ sĂkĂÇkatve satyekaj¤Ănavi«ayatvĂt satyarajataj¤Ănavi«ayavat, evać vakturyathĂrthavĂkyĂrthaj¤Ăne 'numite prakaraďĂdinĂ vaktrabhipretayathĂrthavĂkyĂrthaj¤Ăne 'numite prakaraďĂdinĂ vaktrabhipretayathĂrthapratĹtiparatvaj¤Ănać tato vedatulyatayĂ ÓabdĂdarthapratyaya ityanuvĂdaka Óabda÷ vakt­j¤ĂnĂvacchedakatayĂ saćsargaj¤ĂnĂnumĂnĂt tadupajĹvisaćsargĂnumĂnĂdvĂ vĂkyĂrthasya prĂgeva siddhe÷ / yattu saćsargĂgraho bhrama÷ tadabhĂvaÓca saćsargagraha eveti bhamĂbhĂve 'numĹyamĂne saćsargaj¤ĂnamevĂnumitać ityĂptatvĂnumĂnĂntargatameva vakt­j¤ĂnĂnumĂnać na tu vakt­j¤ĂnĂnumĂne taliÇgać iti / tanna, bhramohi j¤Ănadvayać ag­hĹtabhedać tadabhĂvaÓca g­hĹtabhedaj¤Ănać, na hi j¤ĂnĂbhĂve su«uptau bhramavyavahĂra÷, tato bhramĂbhĂvaniÓcayĂnantarać vakt­j¤ĂnĂnumĂnać, tarhi yĂd­Óać liÇgać tĂd­Óameva gamakamastviti / atrocyate / yathĂrthavĂkyarthadĹparatvać na j¤Ătać pramotpĂdakać gauravĂt vĂkyarthanirĆpyatvena prathamać j¤ĂtamaÓakyatvĂcca tasyĂpĆrvatvĂt / (Bibl. Ind. 98, IV,1, p. 137) yacca loke bhramĂdi nirĂsĂnantarać vakt­j¤ĂnĂcchedakatayĂ tadagre svĂtantreďa vĂ pumabhipretavĂkyĂrthaj¤Ăne tatpratĹtiparatvać prakaraďĂdinĂ j¤Ăyata ityuktać, tanna, vĂkyĂrthamaj¤ĂtvĂ atrĂyabhrĂnta iti j¤Ătuć puru«atvĂdvakturbhrama - pramĂdasambhavena prathamać bhramĂdyajanyatvasya grahĹtumaÓakyatvĂt prav­ttisaćvĂdĂderj¤ĂnottarakĂlĹnatvĂt bhramĂdijanyavilak«aďatvena ca ÓabdasyĂj¤ĂnĂt j¤Ăne vĂ yĂd­ÓoliÇgatvać tasyaiva pratyĂyakatvać avyabhicĂrĂt vede 'pi vĂkyĂrthamavij¤Ăya tadyathĂrthapratĹtiparatvać nyĂyenĂpi j¤ĂtumaÓakyać vi«ayanirĆpyatvĂt pratĹte÷ loke tĂtparyanirĆpaďĂrthamaÓĂbdavĂkyĂrthapratĹte÷ prathamać tvayĂpi svĹkĂrĂt / anyathĂ vakt­j¤ĂnĂnumĂnać na syĂt / na ca lokavatmĂnĂntarĂttadavagama÷, vedĂrthasya tadavi«ayatvĂt vedasya prathamać mĆkatvat, na ca nyĂyasiddhe vedĂrthe mĂnĂntarĂtĂtparyagraha÷, vedasyĂnuvĂdakatĂpatte÷ ÓabdasyĂpramĂďatvĂpattervĂ / aj¤Ăte vĂkyarthe tarka - saćÓayayorapyabhĂvĂt ayać padĂrtho 'parapadĂrthasaćs­«Âo na veti saćÓaye tarke vĂ ekakoÂau saćsarga upasthita iti cet, na, aniÓcite tĂtparyĂniÓcayĂt tayorag­hĹtatĂsaćsargavi«atvenĂsadarthavi«ayakatvena vĂ vĂkyarthĂvi«ayatvĂcca / anyathĂ lĂke 'pi tĂbhyĂmevopasthitiriti kić vakt­j¤ĂnĂnumĂnena / vastutastu yadi yathĂrthatĂtparyakatvać j¤Ănać ÓabdapramotpĂdakać tadĂ loka-vedayĂstĂd­ÓapadasmĂritatvena padĂrthasaćsargĂnumitisambhavĂt na Óabda÷ pramĂďać syĂt / api ca pućvĂkyasya do«a-viÓi«Âaj¤ĂnĂnyatarajanyatve 'numite pariÓe«Ăddo«ĂjanyatvaniÓcayadaÓĂyĂć vedatulyĂ sĂmĂgrĹ pućvĂkye 'pi v­tteti tata evĂrthaniÓcayĂt vedavattasyĂpi prĂmĂďyać, anumitĂnumĂnasya vyĂptism­tyĂdivilambitatvĂt / etenĂbĂdhitĂrthaparatvać loke vede ca pramĂpakać loke vĂkyartho bĂdhito 'pi d­«Âa iti Órotu÷ pramĂďĂvatĂrać vinĂ na bĂdhĂbhĂvaniÓcaya÷ sa ca kvacicch­turindriyeďa kvacidvakturĂptatvĂnumĂnena vede tu nyĂyĂttanniÓcaya÷ tadarthasya pramĂďĂntarĂvi«ayatvĂt na tatra ÓaÇketi sĂmĂgrĹbheda iti nirastać / prathamabhramĂdyabhĂvasyĂptasya vĂ niÓcetumaÓakyatvĂt vedasyĂnuvĂdakatĂpatteÓca / (Bibl. Ind. 98, IV,1, p. 148) tasmĂt bhramĂdyajanyatvać Ăptokatvać abĂdhitĂrthakatvać yathĂrthatĂtparyakatvać nirastavyabhicĂraÓaÇkatvać anyadvĂ vyabhicĂrivyĂv­ttać yatpramotpĂdakać tat svarĆpasat na j¤Ătać / anyathĂ tĂd­Óasya vĂkyĂrthĂvyabhicĂritayĂ tĂd­ÓapadasmĂritatvĂt liÇgĂdeva saćsargasiddhi÷ syĂditi jitać vaiÓi«ikai÷ / atha vyavahĂrĂnumitavyavahartt­kĂryĂnvitaj¤Ăne upasthitatvena padĂnĂć hetutvagrahĂdanvitĂbhidhĂyakatvać tadĂnĹć Óabdasya liÇgatvenonupasthiteriti cet / na / liÇgĂbhĂvenaiva ÓabdĂdanvitaj¤ĂnopapatternĂkĂÇk«Ădimacchabdena kĂraďatĂ gauravĂt / Óabdasya liÇgatvać sambhavadapi bĂlena na j¤Ătamiti cet, so 'yać bĂlasya do«o na vastuna ityĂdi vak«yate / ki¤caivać lokavadvede 'pi anuvĂdakatĂ syĂt / etena vĂkyĂrthatĂtparyagrĂhakĂnumĂnĂt tĂtparyĂvacchedakatayĂ tadupajĹvino 'numĂnĂt svĂtantreďa vĂkyĂrthasiddherna Óabda÷ pramĂďamiti vaiÓe«ikamatapĂstam / yathĂrthatĂtparyagrahasya vĂkyĂrthabodhĂhetutvĂt / yattu j¤ĂyamĂnakaraďe iti, tanna, yathĂrthatĂtparyakatvĂde÷ prathamać j¤ĂtumaÓakyatvenĂnumĂnasya bĂdhitatvĂt vyĂptyasiddheÓca / na hi vyĂpti÷ ÓabdaÓaktiÓca kĂraďać, kintu taddhĹ÷, atĹte 'numitidarÓanĂt / apabhraćÓĂdau ÓaktibhramĂdanvayabodhĂcca / na ca saivĂpayujyata iti sĂdhyać, prathamać tadasambhavĂt / tasmĂt yat arthĂvyabhicĂritvena j¤Ătać kĂraďać tatra vyabhicĂrivailak«aďyaj¤Ănamupayujanyate anyathĂ ÓabdasyĂrthavyabhicĂritayĂ j¤Ătasya j¤Ăpakatve liÇgatĂpattervajjalepĂyamĂnatvĂt / syĂdetadanĂptokte bĂdhakenĂrthĂbhĂvadarÓanĂt ĂkĂÇk«ĂdimadvĂkyatvena sadarthakać bĂdhitĂrthakać veti saćÓayĂnna tĂvanmĂtrĂdarthaniÓcaya÷, na hi saćÓĂyakameva niÓcĂyakać, ityadhikamapek«aďĹyamiti cet / (Bibl. Ind. 98, IV,1, p. 156) na / arthasaćÓayasya tadbĂdhasaćÓayasya vĂ pramĂďĂpratibandhakatvĂt / vahni-tadbĂdhayo÷ saćÓaye 'pi pratyak«ĂnumĂnĂdinĂ arthaniÓcayĂt anyathĂ pramĂďamĂtroccheda÷, tatpĆrvamartha-tadbĂdhasaćÓayĂt / vinĂpyarthać vĂkyaracanĂ sambhatyata etasyĂyamartho na vĂ, etatsadarthakać na vĂ, etajjanyaj¤Ănać sadvi«ayakać na veti saćÓayasyĂrthĂvagamottarakĂlĹnatvĂcca / tasmĂdĂptoktatvać bhramĂdyajanyatvać abĂdhitĂrthakatvać yathĂrthavĂkyĂrthapratĹtiparatvać vĂ j¤Ătać anugatamapi na hetu÷ prathamać grahĹtumaÓakyatvĂt, kintu tĂtparyagrĂhakatvenĂbhimatĂnĂć nyĂyajanyaj¤Ăna-prakaraďĂdĹnĂmanyatarat tĂtparyavyĂpyatvenĂnugatać, tathĂkĂÇk«ĂsattiniÓcaya÷, tadviparyaye saćÓaye ca ÓĂbdaj¤ĂnĂbhĂvĂt / yogyatĂyĂÓca j¤Ănamatrać hetu÷ tatsaćÓaye viparyaye pramĂyäca vĂkyĂrthaj¤ĂnĂt , tathĂ vibhaktyĂdisamabhivyĂhara÷ sambhĆyoccĂraďa¤ca ÓĂbdaj¤ĂnamĂtre kĂraďĂni nĂnĂrthe Órli«Âe cĂnekopasthitĂvapi prakaraďĂdivaÓĂdekamarthamĂdayĂnvayabodha÷ / lak«aďĂ ca na tĂtparyĂnupapattyĂ kintvanvayĂnupapattyaiva prakaraďĂdbhojanaprajanakatvenĂvagatapraveÓanasya ya«ÂyanvayĂnupapatte÷ / ajahatsvĂrthĂyĂć prakaraďĂdeva chatri taditarasya yĂntĹtyanena gamanakartt­tvamavagatać tadanvayĂnupapatticchatrimĂtre, pacatĹtyasya kalĂyamityanyoktena samać nĂrthapratyĂkatvać samabhivyĂhĂrĂbhĂvĂt, tavĂpi tasya tĂtparyagrĂhakatvĂt sahoccaritĂnĂć sambhĆyĂrthapratyĂyakatvasya vyutpattisiddhatvĂt / anye tu nĂnĂrthe lak«aďĂyäca niyatopasthityarthać padĂrthe tĂtparyagrahĂpek«Ă tena vinĂ tadabhĂvĂt na vĂkyĂrthe, tadaj¤Ăne 'pi prakaraďĂdinĂ saindhavapadać turagaparać kĂkapadać upaghĂtakaparamiti hi pratiyanti / anyatrĂnvayapratiyogyupasthiti÷ tĂtparyagrahać vinaiveti na tadapek«Ă / vastutastu itarapadasya itarapadĂrthasaćsargaj¤Ănaparatvać tĂtparyać tacca vede nyĂyĂdavadhĂryate loke nyĂyĂt prakaraďĂdervĂ / ata eva ÓĂbdabodhe nĂniyatahetukatvać taccetarapadĂrthasaćsargaj¤Ănać vĂkyarthaj¤Ănameveti sĂmĂnyakĂreďa tatparatvagraha÷ heturna tu viÓi«ya, tacca svaparapadĂrthayo÷ saćsargĂnubhavajananać vinĂ anupapannamiti padĂni sambhĆya janayanti, ata eva nĂnĂrthe vinigamanĂ, tadanupapattireva lak«aďĂbĹjać tadabhĂvĂdeva pacatipade na sm­takalĂyĂnvayabodha iti siddhać Óabdasya pramĂďĂntaratvać / tasya ca nirĂkĂÇk«Ădau saćsargaj¤ĂnĂjanakatvĂt ĂÇk«Ădikać sahakĂrĹti / _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 185) tattvacintĂmaďau ÓabdĂkĂÇk«ĂvĂdapĆrvapak«a÷ atha keyamĂkaÇk«Ă, na tĂvadavinĂbhĂva÷, nĹlać sarojamityĂdĂvabhĂvĂt / vimalać jalać nadyĂ÷ kacche mahi«a ityatra jalĂnvitanadyĂ avinĂbhĂvĂt kacche sĂkĂÇk«atĂpatte÷ / nĂpi samabhivyĂh­tapadasmĂritapadĂrthajij¤ĂsĂ, ajij¤Ăsorapi vĂkyarthabodhĂt viÓvajitĂ yajeta dvĂrać ityatrĂpadĂrthayopyadhikĂriďo 'pyĂh­tasya pidhĂnasya cĂkĂÇk«itatvĂcca, tatra Óabdakalpanapak«e 'pi ghaÂa÷ karmatvamĂnayanać k­tirityatra jij¤ĂsitasyĂnayanĂderĂkĂÇk«itatvĂpatte÷ / atha jij¤ĂsĂyogyatĂ, sĂ jij¤ĂsĂ ca viÓe«Ăj¤Ăne bhavati, yogyatĂ ca Órotari taduccĂraďajanyasaćsargĂvagamaprĂgabhĂva÷, vimalać jalać nadyĂ÷ kacche mahi«a ityatra tĂtparyavaÓĂt kadĂcit nadyĂ÷ kacche saćsargĂvagamĂt tatprĂgabhĂvasattve 'pi Órotari taduccĂraďena tĂtparyavaÓĂt jalĂnvitanadyĂ÷ kacche saćsargĂvagamoneti na tatpragĂbhĂva÷, ghaÂa÷ karmatvamĂnayanamityatrĂpi tatheti cet / na / nirĂkĂÇk«e taduccĂraďajanyasaćsargĂvagamaprĂgabhĂvasya siddhyasiddhiparĂhatatvĂt / ki¤ca yatraikovimalać jalamityaÓrutvaiva tĂtparyabhrameďĂ vĂ nadyĂ÷ kacchĂnvayaparatvamavaiti, apara÷ samastena ÓrutvĂ nadyĂ jalĂnvayaparatvamavadhĂrayati, tatrobhayarapi taduccĂraďajanyasaćsargĂvagamĂt nadyĂ ityubhayasĂkĂÇk«ać syĂt / api ca pragĂbhĂvĂbhĂvasya kĂraďĂntarĂbhĂvavyĂptatvĂt tata eva kĂryĂbhĂva iti kimĂkĂÇk«ayĂ / eva¤ca yogyatĂsattĹ api na hetĆ ayogye anĂsanne ca taduccĂraďajanyasaćsargaj¤ĂnĂbhĂvena tatprĂgabhĂvĂbhĂvĂt / na caivać bĂdhĂbhĂvasyĂnumityĂdĂvapi hetutvać, prĂgabhĂvĂbhĂvenaiva kĂryĂbhĂvĂt prĂgabhĂvasya ca kĂryamĂtrahetutvĂt / Óabde nĂsĂdhĂraďyać utthitotthĂpyĂkĂÇk«ayorutkar«Ăpakar«au na syĂtĂć prĂgabhĂve tadabhĂvĂt / atha j¤Ăpya-taditarĂnvayaprakĂrakajij¤ĂsĂnukĆlapadĂrthopasthitijanakatve satyajanitatĂtparyavi«ayĂnvayabodhatvamĂkĂÇk«Ă, ghaÂamĂnayatĹtyatra ghaÂamityukte kimĂnayati paÓyati vĂ, ĂnayatĹtyukte kić ghaÂać anyadveti jij¤ĂsĂ bhavati / ghaÂa÷ karmatvamĂnanayanać k­tirityatrĂbhedena nĂnvayo 'yogyatvĂt, ghaÂasyĂnayanamiti tu nĂnvayabodha÷ ghaÂa itipadĂt sambandhitvena ghaÂasyĂnupasthite÷ / rĂj¤a iti putreďa janitĂnvayabodhatvĂt na puru«amĂkĂÇk«atĹti cet, tarhi nĂma-vibhakti-dhĂtvĂkhyĂtĂrthĂnĂć ghaÂa-karmatvĂnayana-k­tĹnĂć svarĆpeďopasthitirnĂnvayanvayaprakĂrakajij¤ĂsĂnukĆleti tatra nĂkĂÇk«Ă syĂt / ghaÂa÷ karmatvamĂnayanać k­tirityatra ghaÂamĂnayatĹtyatrevĂnvayabodha÷ syĂt, na hi tatra padĂrthasvarĆpĂďĂć etadvailak«aďyenopasthiti÷, trayĂďĂć tulyavat smaraďe prathamać yato rĂj¤a iti puru«eďa nĂnveti kintu putreďa tata evĂgrre 'pi vyarthamajanitĂnvayabodhatvamiti / _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 208) ÓabdĂkĂÇk«ĂvĂdasiddhĂnta÷ ucyate / abhidhĂnĂparyavasĂnamĂkĂÇk«Ă yasya yena vinĂ na svĂrthĂnvayĂnubhĂvakatvać tasya tadaparyavasĂnać, nĂma-vibhaki-dhatvĂkhyĂta-kriyĂ-kĂrakapadĂnĂć parasparać vinĂ na parasparasya svĂrthĂnvayĂnubhavajanakatvać / paramate nĹlaghaÂo 'sti nĹlać ghaÂamĂnayetyĂdau nĂmĂrthĂnĂć kĂrakĂďäca na parasparamanvayabodha÷ viÓe«aďĂnvitavibhaktyarthĂnanvayĂditi na viÓi«ÂavaiÓi«ÂyenĂnvaya÷ kintvĂrtha÷ samĂja÷ / asmĂkantu nĹla-ghaÂayorabhedĂnubhavabalĂdabheda eva saćsarga÷ viÓe«avibhakti÷ sĂdhutvĂrthać / yadvĂ samĂnavibhaktikayorabhedĂnubhavabalĂt viÓe«aďĂnvitavibhakterabhedĂrthakatvać ato viÓe«aďa-viÓe«yabhĂvĂnubhĂvakatvać tatpadayo÷, na parasparać vinĂ / dvĂramityatrĂdhyĂhĂrać vinĂ pratiyogyalĂbhĂt na svĂrthĂnvayĂnubhĂvakatvać, viÓvajitĂ yajetetyatra mamedać kĂryamiti pravarttakatĂtparyavi«ayaj¤Ănać nĂdhikĂriďĂć vineti tadĂkĂÇk«Ă / yadvĂ kartturivĂdhikĂriďo 'pi Ăk«epĂdeva lĂbha iti tadanvayo na ÓĂbda÷ kintvĂnumĂnika÷, gauďalĂk«aďikayorananubhĂvakatvapak«e tadupasthĂpitasyĂdhyĂh­tasyevetarapadać vinĂ nĂnubhĂvakatvać / ghaÂa÷ karmatvać Ănayanać k­tirityĂdau abhedena nĂnvayabodho 'yogyatvĂt tattatpadebhyastĂtparyavi«ayatattatpadĂrthasvarĆpaj¤Ăna¤ca padĂntarać vinaiva / ghaÂamĂnayatĹtyatreva bhrameďa tathĂnvayatĂtparye 'pi kriyĂ -kĂrakabhĂvena nĂnvaya÷ nĂma-vibhaki-dhĂtvĂkhyĂta-kriyĂ-kĂrakapadĂnĂć anvayabodhe tĂnyeva padĂni samarthĂni na tu tadarthakĂni padĂntarĂďi / agni÷ karaďatvać odana÷ karmatĂ pĂka÷ k­ti÷ i«ÂasĂdhanatĂ ityĂdipadebhya÷ agnirnodanać pacetetyatreva anvayĂbodhĂt, agnikaraďakaudanakarmakapĂkavi«ayakak­tiri«ÂasĂdhanać iti tu vĂkyać na padać, ata eva dvĂramityatra pidhehipadĂdhyĂhĂra÷, kriyĂpadĂrthasyĂnyata upasthitau api kĂrakĂnanvayĂt asĂmarthya¤ca svabhĂvĂt / anĂsannamapi ĂsannatĂdaÓĂyĂć Ăsannatvabhrameďa vĂ anvayabodhasamarthameva / vahninĂ si¤catĹtyatra kriyĂ-kĂrakapadayoranvayabodhe sĂmarthye 'pi ayogyatĂj¤Ănać pratibandhakać dĂhe samarthasyĂpyagnermaďiriva / ata eva yogyatĂbhramĂt pratibandhakĂbhĂve tato 'pyanvayabodha÷ / nahi svabhĂvato 'samarthać ĂropitasĂmarthyać vĂ dahati pacati veti, prak­te tu padĂrthasvarĆpaj¤Ănać na tvanvayabhramo 'pi / purĆ«apadać vinĂpi rĂj¤Ă ityasya putreďa samać svĂrthĂnvayĂnubhĂvakatvać iti na tadĂkĂÇk«Ă / yadvĂ trayĂďĂć smaraďo 'janitĂnvayabodhadaÓĂyĂć puru«Ănvaye tĂtparyĂbhĂvĂt nĂnvayabodha ityagre 'pi tathĂ / na ca putrasyotthitĂkĂÇk«atvĂt tenaivĂnvayabodha iti / vĂcyam / tĂtparyavaÓĂt puru«eďaiva prathamamanvayabodhĂt / ata evĂnvayabodhasamarthatve sati ajanitatĂtparyavi«ayĂnvayabodhatvamĂkĂÇk«eti kecit / prak­ti-pratyayĂbhyĂmanvayabodhe janite 'pi vĂkyaikavĂkyatĂvat kriyĂ-kĂrakapadayorajanitĂnvayabodhatvamĂkĂÇk«Ă / navyĂstu padaviÓe«ajanyapadĂrthopasthiti÷ ghaÂa÷ karmatvać Ănayanać k­tirityevambidhapadĂjanyapadĂrthopasthitirvĂ ĂsattiranvayabodhĂÇgamityĂsattyabhĂvĂdevambidhaÓabdĂnnĂnvayabodha÷ tvayĂpyevambipadĂrthopasthite rĂkĂÇk«ĂhetutvenĂvaÓyamabhyupeyatvĂt, janitĂnvayabodhĂt nĂnvayĂntarabodha÷ tĂtparyĂbhĂvĂdityĂkĂÇk«ĂyĂ÷ kĂraďatvameva nĂsti, kintu svajanakopasthite÷ paricĂyakatvamĂtramiti / _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 245) tattvacintĂmaďau yogyatĂvĂda÷ pĆrvapak«a÷ nanu kĂ yogyatĂ, na tĂvat sajĂtĹye 'nvayadarÓanać, yathĂkatha¤cit sĂjĂtyasyĂvyĂvarttakatvĂt / padĂrthatĂvacchedakena sĂjĂtyasyĂdyajĂta÷ paya÷ pibatĹtyadĂvabhĂvĂt vĂkyĂrthasyĂpĆrvatvĂcca / nĂpi samabhivyĂh­tapadĂrthasaćsargavyĂpyadharmavattvać, vĂkyĂrthasyĂnumeyatvĂpatte÷ / na ca vastugatyĂ saćsargavyĂpyo yo dharmastadvastać tacca na j¤Ătumupayujyate iti nĂnumeya÷ saćsarga iti vĂcyam / yogyatĂbhramĂcchĂbdabhramĂnupapatte÷ / ata evĂnvayaniÓcayaviraha eva yogyatĂ svarĆpasattĹ hetu÷ tatra taddharmĂbhĂvaniÓcaye tatprakĂrakaÓĂbdaj¤ĂnĂnudayĂt iti parĂstam / nĂpi samabhivyĂh­tapadĂrthasaćsargĂbhĂvavyĂpyadharmaÓrĆnyatvam, prameyamabhidheyamityĂdau saćsargĂbhĂvasyĂprasiddhyĂ tadanirĆpaďĂt gehani«ÂhaghaÂĂbhĂve pramite ghaÂo 'stĹtivĂkyĂttanniÓcaye 'pyanvayaj¤ĂnĂnudayĂcca / nĂpi bĂdhakapramĂďĂbhĂva÷, anyacca yadbĂdhakać tadabhĂvasyĂyogye 'pi sattvĂt / nĂpi prak­tasaćsargabĂdhakasyĂbhĂva÷, pratiyogisiddhyasiddhivyĂghĂtĂt / na ca prak­tasaćsarge anyatra siddhasya bĂdhakapramĂďasyĂbhĂva÷, prak­tasaćsargasya prathamapratĹte÷ ayogye 'pi tatsatvĂcca / (Bibl. Ind. 98, IV,1, p. 256) tatra bĂdhakamapyastĹti cet, tarhi prak­tasaćsargabĂdhakasyĂbhĂva÷ taccĂprasiddham / ata eva tatra bĂdhakasyĂpyanirĆpaďam / nĂpĹtarapadĂrthasaćsargĂbhĂvapramĂvi«ayatvĂbhĂvo 'padapadĂrthe, kevalĂnvayinyaprasiddhe÷ / etena yatrĂsambandhagrĂhakać pramĂďać nĂsti tadyogyamiti nirastam / nĂpi bodhanĹyasaćsargĂbhĂvapramĂviraha÷, pratiyogyaprasiddhe÷, bodhanĹyasaćsargasya prĂgapratĹte÷ yogyatĂ ca na svarĆpasatyupayujyate ityuktam, ayogye tat sattvasyĂnirĆpaďĂcca / api ca svĹyabĂdhakapramĂvirahasyĂyogye 'pi sattvĂt bĂdhakapramĂmĂtravirahasya yogye 'pi j¤ĂtumaÓakyatvĂt parapramĂyĂ ayogyatvĂt / na ca svarĆpasannevĂyać hetu÷, svĹyabĂdhakapramĂvirahadĂÓĂyĂć yogyatĂbhrameďa ÓĂbdabhramĂnupapatte÷, anvayaprayojakarĆpavattvena bĂdhakapramĂmĂtraviraho 'numeya iti cet / na / sekĂnĂnvitatoye dravadravyatve satyapi bĂdhakasattvena vyabhicĂrĂt upajĹvyatvena tasyaiva yogyatĂtvĂpatteÓca / na caivameveti vĂcyam / ĂkĂÇk«ĂsattyanvayaprayojakarĆpavattve satyapyanĂptavĂkye bĂdhakapramĂyĂmanvĂbodhĂt, bĂdhakapramĂviraho heturiti cettarhyĂvaÓyakatvĂt saiva yogyatĂ / _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 262) yogyatĂvĂdasiddhĂnta÷ ucyate bĂdhakapramĂviraho yogyatĂ, sĂ cetarapadĂrthasaćsarge 'parapadĂrthani«ÂhĂtyantĂbhĂvapratiyogitvapramĂviÓe«yatvĂbhĂva÷ / prameyać vĂcyamityatra prameyani«ÂhĂtyantĂbhĂvapratiyogitvapramĂviÓe«yatvać gotve prasiddhać vĂcyatvasaćsarge tadabhĂva÷ / vastutastvitarapadĂrthasaćsarge 'parapadĂrthani«ÂhĂtyantĂbhĂvapratiyog itĂvacchedakadharmaÓĆnyatvać yogyatĂ lĂghavĂt Óakyaj¤Ănatväca / (Bibl. Ind. 98, IV,1, p. 274) na ca naraÓira÷ÓaucĂnumĂnabĂdhĂt tadaÓaucabodhakaÓabdĂt anvayĂbodha iti vĂcyam / upajĹvyajĂtĹyatvena Óabdasya balavattvĂt tenaiva tadanumĂnabĂdhĂt / nanvĂkĂÇk«Ăsattimattvena Óabdasya pramĂďatĂ na tu yogyatĂpi tanniveÓino bĂdhĂbhĂvasya pramĂmĂtrahetutvĂditi cet / na / bĂdhe hi pramĂďado«o 'vaÓyać vaktavya÷, anyathĂ pramĂďavi«aye bĂdhĂsambhavĂt yathĂnumĂne bĂdhĂdupĂdhikalpanadvĂrĂ vyĂptivighĂta÷, nirĆpĂdhau bĂdhĂnavakĂÓĂt / seyać na svarĆpasato prayojikĂ ÓĂbdabhĂsocchedaprasaÇgĂt / tanniÓcayaÓca na bhavatyupĂyĂbhĂvĂt iti cet / na / saćÓaya-viparya-pramĂsĂdhĂraďasya yogyatĂj¤ĂnamĂtrasya kĂraďatvĂt / ayogyatĂj¤Ănasya pratibandhakasya sarvatrĂbhĂvĂt kvacittanniÓcayo 'pi yogyatĂnupalabdhĂ yatheha ghaÂo nĂstĹti / _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 286) ĂsattivĂdaparvapak«a÷ ĂsattiÓcĂvyavadhĂnenĂnvayapratiyogyupasthiti÷, sĂ ca sm­tirnĂnubhavo 'tonĂnyonyĂÓraya÷ / atha nĂnĂviÓe«aďaka-karma-kartt­-karaďĂdhikaraďa-kriyĂdikramikapadaj¤ĂnajanyakramikapadĂrthasm­tĹnĂć na yaugapadyać sambhavati ĂÓutaravinĂÓinĂć kramikĂďĂć malakĂnupapatteriti kathać tĂvatpadĂrthĂnvayabodha÷ viÓe«aďaj¤ĂnasĂdhyatvĂdviÓi«Âaj¤Ănasyeti cet, ÓrautrapratyekapadĂnubhavajanyasaćskĂramelakĂdekadaiva tĂvatpadasm­ti÷ tata ekadaiva tĂvatpadĂrthasm­tau satyĂć vĂkyĂrthĂnubhava÷ / na cĂnyavi«ayakasaćskĂreďa nĂnyatra smaraďamiti vĂcyam / vakyĂrthĂnupapattyĂ phalabalena saćskĂrĂďĂć parasparasahakĂreďa tatraikasmaraďakalpanĂt / pratyekavarďasaćskĂrĂďĂmivĂnanyagatikatayĂ padasmaraďe / atha ``yadyadĂkĂÇk«itać yogyać sannidhĂnać prapadyate / tena tenĂnvita÷ svĂrtha÷ padairevĂvagamyate'' / na caivamanvayĂntarĂbhidhĂnać na syĂt viramya vyĂpĂrĂbhĂvĂditi vĂcyam / evamapi prathamamananvaye hetvanupanyĂsĂt uttarasya hĹdać sĂmagrĹvaikalyać na pĆrvasyeti cet, astu tĂvadevać tathĂpi caramać tĂvatpadĂrthaghaÂitavĂkyĂrthĂnubhave uktaiva gatirananyagatikatvĂt / atra vadanti, sannidhirna padajanyaivĂnyavabodhahetu÷ dvĂramityĂdau adhyĂh­tenĂpi pidhĂnĂdinĂ anvayabodhadarÓanĂt / na ca pidhehĹti Óabda evĂdhyĂhriyate, anupayogĂt / arthasyaivĂnvayapratiyogitvenopayogitvĂt ĂvaÓyakatvĂcca / arthĂpatterupapĂdakavi«ayatvĂt / na ca ÓabdamĂtramupapĂdakać, api tu tadartha÷, avaÓyakalpyĂrthasĂhacaryeďa daivavaÓasampannaÓabdasm­teranyathĂsiddhe÷, anyathĂ padabodhitasyaivĂrthasyĂnvayabodhakatvamiti niyamaÓakikalpanĂpatte÷ / svĂrthĂnvayaparatvĂcchabdĂnĂć dvĂramiti na pidhĂnĂnvayabodhakamiti tadanvayabodhĂrthamavaÓyać Óabdakalpanamiti cet / na / lak«aďĂnĂć vyabhicĂrĂt tavĂpyĂk«iptena kartrĂnvayabodhĂcca / atha dvĂrapadasahabhĂvamĂtrać pidhehiÓabdasya kalpyate lĂghavĂt / na ca pidhĂnĂbhidhĂyakĂnekaÓabdopasthitau vinigamakaviraha÷, saćskĂratĂratamyĂt padaviÓe«asm­teriti cet / na / ĂkĂÇk«ĂdimatpratiyogyanvitasvĂrthaparatvasya kr­ptatvĂt lĂghavenĂrthĂdhyĂhĂrĂt / na ca ÓrutapadĂni labdhaprayojanĂnĹti kathamapyadhyĂh­te te«Ăć tĂtparyamiti vĂcyam / ÓrutĂrthĂnvayĂnupapattyĂ adhyĂh­te tĂtparyĂt / kathać tarhyedanać pacatĹtyatra samabhivyĂh­tamĂtrĂnvaya÷ kalĂyĂderapi sm­tatvĂt iti cet / na / tĂtparyaniyamĂdityavehi yatpara÷ Óabda÷ sa hi ÓabdĂrtha÷, anyathĂ tavĂpi daivavaÓasm­takalĂyapadopasthĂpitenĂnvayabodha÷ syĂt ayać devadatta odanamityĂdivĂkye kriyĂpadĂdhyĂhĂrabhĂvena kartturanabhidhĂnĂt t­tĹyĂ syĂt iti cet / na / adhyĂh­tapacatipadenĂpi kartturanabhidhĂnĂt, karttusaćkhyĂbhihiteti cet / na / devadattasya pĂka ityatrĂpi t­tĹyĂpatte÷, tĂtparyatastacca vyavastheti cet, tulyam / nanu dvĂrać pidhehĹtyĂdau pidhĂnaÓabdĂnubhave pidhĂnopasthĂpakapadatvena janakatvamiti cet / na / anvayapratiyogyupasthĂpakapadatvena janakatvĂt na tu tadupasthĂpakayĂvatatpadatvena gauravĂt / evać pidhĂnĂnvayabodhe 'pi / anyathĂ gauďa-lĂk«aďikayoranvayabodho na syĂt tayorananubhĂvakatvĂditi // _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 311) ĂsattivĂdasiddhĂnta÷ ucyate, kriyĂpadopasthĂpitĂ kriyĂ, kĂrakapadopasthĂpita¤ca kĂrakać parasparamĂkĂÇk«ati na tĆpasthitimĂtrać anyathĂ dvĂrać karmatĂ pidhehi, dvĂrać pidhĂnać k­tirityatrĂpi kriyĂ-karmĂdhyĂhĂra ivĂnvayabodhaprasaÇga÷ kriyĂyĂ÷ karmaďaÓcopasthitestulyatvĂt / evać vidhapadopasthĂpite parasparamĂkĂÇk«Ă nastĹti cet, tarhyĂkĂÇk«ĂyĂć padaviÓe«opasthĂpitatvać tantrać na tĆpasthitimĂtrać, arthaviÓe«e 'sĂdhutvĂnnĂtrĂnvayabodha iti cet, na, pidhehĹti padać vinĂ dvĂramityasyĂpyasĂdhutvĂt tadarthayoge sĂdhutvasya tulyatvĂt sĂdhutvaj¤ĂnasyĂnvayabodhe 'prayojakatvĂcca gauravĂdapabhraćÓĂdapyanvayabodhĂcca / na cĂtrĂsaćsargĂgraha÷, bĂdhakĂbhĂvĂt / tasmĂt kriyĂ padasya kĂrakapadena kĂrakapadasya kriyĂpadena sahĂnvayabodhakatvać na tvekać vinĂ t­tĹyĂnupapatti÷, nahi kriyĂpadĂrthayoge dvitĹyĂ, ghaÂa Ănayanać k­tirityatrĂpi dvitĹyĂpatte÷, tathĂ ca pu«pebhya ityatra sp­hayatipadĂdhyĂhĂrać vinĂ caturthyanupapatti÷ / yadi sp­hayati padĂrthayoge caturtho tadĂ pu«pamicchatĹtyatrĂpi syĂt sp­hayatĹcchatipadayorekĂrthatvĂt / atha sĂdhutvĂrtha dvĂrać pu«pebhya ityatra pidhehi-sp­hayatipadĂdhyĂhĂro 'numanyate na tvanvayabodhĂrthać tasyĂnvayapratiyogivij¤ĂnĂdevopapatteriti cet, tarhi kriyĂpadayogać vinĂ na kĂrakavibhaki÷, kĂrakapadayogać vinĂ na tadanvayayogyać kriyĂpadamiti kevalakĂrakapade kriyĂpadĂdhyĂhĂra÷, kevalakriyĂyäca kĂrakapadĂdhyĂhĂra÷ sĂdhutvĂrthamĂvaÓyaka iti tajjanyopasthitiranvayabodhaupayiko tasmĂt kriyĂ-kĂrakapadopasthĂpitayoreva kriyĂ-kĂrakayo÷ parasparamanvaya iti ÓabdĂdhyĂhĂra eva / kartrĂk«epe tu vak«yĂma÷ // _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 319) tĂtparyavĂda÷ tĂtparyadhĹnać ÓabdapramĂďyać tatra tatparatvać na tatsĂdhyakatvać padĂrtha-tatsaćsargayo÷ ÓabdĂsĂdhyatvĂt / atha taÇgocaraprav­ttiniv­ttisĂdhyakatvać tatparatvać, tacca bhĂvyĂrthasya sĂk«Ăt bhĆtĂrthasya tu praÓaćsĂ-nindĂvĂkyasya praÓastaninditĂrthapratipĂdanadvĂrĂ lĂk«aďikasya lak«aďĹyavi«ayaprav­tti-niv­ttijanakatvać tatparatvamiti cet, na, tatparatve tajj¤Ănać janayitvĂ tatra pravarttakatvać tatpravarttakatva¤ca tatparatvamiti parasparĂÓrayĂt / lĂk«aďikasyĂnanubhĂvakatve 'pi lak«aďĹyaparatvĂt kĂvyĂde÷ svarĆpĂkhyĂnamĂtraparatvenĂpi paryavasĂnäca / nanu tatbuddhijanakatvać tatparatvać praÓaćsĂ-nindĂvĂkyamapi praÓasta-ninditasvĂrthadhĹhetutvena tatparameva, tacca j¤Ănać praÓaste sarva÷ pravartate ninditäca nivartate iti svavi«aye prav­ttiniv­ttau janayatĹti tatparamucyata iti cet / na / gauďa-lĂk«aďikayoranubhĂvakatvĂt tadbuddhijanane tatparatvamityanyonyĂÓrayĂcca / tajjananayogyatvamiti cet, tarhyekatroccĂraďe nĂnĂrthe nĂnĂrthaparatvać lak«aďĂyäca mukhyĂrthaparatvać syĂt yogyatĂyĂ÷ sattvĂt / nĂpi tatpratipĂdyakatvać, tĂtparyać vinĂ na tathetyanyonyĂÓrayĂt / praÓaćsĂ-nindĂvĂkyasya prav­ttyĂdyapratipĂdakatvĂt lĂk«aďikasyĂpratipĂdakatvĂcca / atha gaÇgĂpadać svĂrthĂvinĂbhĂvi tĹrać pratipĂdayattatparamiti cet / na / ma¤cĂ÷ kroÓantĹtyatra tena vinĂpi puru«e tĂtparyĂt gaÇgĂdipadać matsyĂdiparać mukhye tĹrapara¤ca syĂt avinĂbhĂvasya tĂdavasthyĂt / mukhye bĂdhake satĹti cet, tarhi mukhyĂrthaparataiva na syĂt na syĂcca gaccha gacchasĹtyatra gamanĂbhĂvaparatvać / ucyate / tatprayojanakatvać tatparatvać tadarthaÓca pratĹti÷ prav­tti-niv­ttĹ ca, prayojanatva¤ca na sĂdhyatvaćanyonyĂÓrayĂt / nĂpi pratipĂdyecchĂvi«ayatvać, yasya yadicchĂvi«aya÷ tać pratitatparatvĂpatte÷ / tadarthasĂthyatvena icchĂniyama iti cet / na / iha dhĆma ityatra janya-j¤Ăpyabhedena sĂdhyasya bahu vidhatayĂ vĂkyabhedaprasaÇgĂt pumicchayĂ niyantumaÓakyatvĂt, kintu pratipĂdakecchĂvi«ayatvać tatparatvać, ya÷ Óabda÷ vaktĂ yadicchayĂ prayukta÷ sa tatpara÷, sĂ cecchĂ pratipĂdyadhĹ-prav­tti-niv­ttivi«ayeti tatparatvać / nĂnĂrthĂt Órli«ÂĂdanekapadĂrthĂnvitaikakriyĂpadĂt mukhyalĂk«aďikaparĂccĂv­ttyĂ krameďĂnekapadĂrthaj¤Ănać na tvekadaiva, sak­duccaritasya sak­darthaparatvaniyamenaikatroccaraďe anekĂrthaparatvĂbhĂvĂditi sakalatĂntrikaikavĂkyatayĂ vadanti / vayantu brĆma÷ / anĂkapadĂrthapratĹtĹcchayĂ ekamuccĂraďać bhavatyeva pumicchĂyĂniyantumaÓakyatvĂt / yadi ca taduccĂraďać nĂnekĂrthaparać tadĂv­ttirapi na syĂt tĂtparyanirvĂhĂrthamĂtrav­ttikalpanĂt / anyathaikapare 'pi tadĂpatte÷ / ata eva taduccĂraďasya ubhayaparatĂyĂć nĂv­ttikalpaďać tasmĂttulyavadanekĂrthopasthitau tĂtparyĂdij¤Ăne yugapadanekĂnvayabodho bhavati sĂmagrayĂstulyatvĂt prathamamekasyĂnvayabodho na tadanyasyeti niyantumaÓakyatvacca / atha vivĂdadhyĂsitamak«apadoccĂraďać ekapadaikaÓaktivi«ayamekamevĂnubhĂvati ekatroccĂraďe nĂnĂÓaktyĂ nĂnĂrthĂnanubhĂvakać nĂnĂrthatvĂt ekaparanĂnĂrthapadavaditi cet / na / anekĂrthĂnubhavasĂmargrĹvasattvena bĂdhitatvĂt sĂmagrĹrahasyopĂdhitvĂcca / ata evĂk«amĂnayetyukte bhinnaprakaraďĂdinĂ bhinne tĂtparyapramĂyĂć bhrame vĂ pratipĂdyayorekadaivĂv­ttić vinĂnekĂrthapratĹtirna tu tatraiko vilambate, evać ghaÂać paÂać vĂ ĂnayetyatrĂnayanasyobhayaparatve ekadaivĂnvayabodho natvĂv­tti÷ vĂkyabhedastvarthabhedĂt na j¤ĂnabhedĂt / gaÇgĂyĂć jalać gho«aÓca prativasatĹtyatra gaÇgĂpadasya yugapatpravĂha-tĹrayostĂtparyagrahe tayordvayorapyekadopesthitau jala-gho«ayorekadaivĂnvayabodha÷ / na ca yugapadv­ttidvayĂpatti÷, i«ÂatvĂt, tĂtparyĂdvi v­tti÷, na tu v­ttyanurodhĂt tĂtparyać, gauďalĂk«aďikayorucchedĂpatte÷ tĂtparyanirvĂharthać v­ttitvena tayo÷ kalpanĂt / mukhya-lĂk«iďikayorekaikamĂtraparatve tu yugapadv­ttidvayavirodha÷ / anekĂnvayabodhaparatve v­ttidvayavirodhasya do«atve paribhĂ«Ăpatte÷, yatra mukhyĂrthe ÓĹghratvena prathamamanvayabodha÷ anantarać lĂk«aďikĂnvayabodha÷ tatrĂv­ttireva tasmĂt yugapattĂtparyagrahe sati nĂv­tti÷ kintvanekĂrthaparatve satyeva yatra tĂtparyagrahakamĂdanvayabodhakrama÷ tatrĂv­tti÷ prathamoccĂraďasya paryavasitatvĂditi / eva¤ca loke kĘptatvĂt vede 'podać tĂtparyamiti tasya pauru«eyatvam / (Bibl. Ind. 98, IV,1, p. 340) atra mĹmĂćsakĂ÷ yathoccĂraďapĆrvatvĂt uccĂraďać vede paratantrać tathĂ tĂtparyamapi tĂtparyapĆrvakameveti paratantrać na tu kasyĂpi prathamać tĂtparyać anĂditvĂt pĆrvapĆrvavĂkyĂrthaj¤ĂnecchayoccĂraďamupajĹvyĂgrimasya tadicchayoccĂraďĂt tadicchayĂ taduccĂraďameva hi tatparatvać loka-vedasĂdhĂraďać, sĂ cecchĂ svatantrĂ paratantrĂ veti na kaÓcidviÓe«a÷, tadavadhĂraďäcĂnĂdimĹmĂćsĂpariÓodhitanyĂyĂdveda ityubhayavĂdisiddhać, atastĂtparyĂnurodhena vedasya na pauru«eyatvam / nanvarthaj¤Ănać vinoccaritavedĂt kathamarthayo÷ vĂkyĂrthaj¤Ănać vinĂ tadicchayoccĂraďĂbhĂvĂt, pratipuru«amuccĂraďabhedĂditi cet, tarhi paÂhyamĂnabhĂratĂdapi tathĂbhĆtĂdarthadhĹrna syĂt vyĂsena yatpratĹtĹcchayĂ uccĂraďać k­tać tajjĂtĹyatvĂt arthaj¤Ănać vinĂpi paÂhyamĂnabhĂratĂrthadhĹriti cet, tarhi vede 'pi tulya, tattĂtparyakajĂtĹyatvasya niyĂmakatvĂt anyathĂ paÂhyamĂnavedĂttavĂpyarthadhĹrna syĂt ĹÓvarĂpraďĹtatvĂt / atha veda÷ pauru«eya÷ vĂkyatvĂt bhĂratĂdivat iti cet, ko veda÷, anugatadharmĂbhĂvena tasya ÓĂkhĂsu nĂnĂrthatvĂt, tathĂhi na mukhyavedapaprayogavi«ayoveda÷ mukhyĂrthĂkathanĂt / nĂpi ÓĂkhĂsamudĂya÷, tasya vedanirĆpyatvĂt samudĂyasyĂpratipĂdakatvena vĂkyatvĂsiddheÓca / nĂpi svargakĂmĂdivĂkyać, sm­ti-bhĂratĂderapi tathĂtvĂt / (Bibl. Ind. 98, IV,1, p. 344) nĂpi sandigdhakart­kavĂkyać, vĂdinorniÓcayĂt, / vĂdyanumĂnayostulyatvena madhyasthasya saćÓaya iti cet, tarhyanumĂnĂbhyĂć tasya saćÓayomadhyasthasaćÓayapraÓrnĂnantara¤cĂnumĂnamityanyonyĂÓraya÷ / nĂpi vivĂdĂdhyĂsitać vĂkyać, anugatadharmać vinĂ vivĂdasyĂpyabhĂvĂt bhĂratĂdĂvapi tatsamĂväca / nĂpi mahĂnajanĂnĂć vedĂkĂrĂnugatavyavahĂrĂt vedatvać jĂti÷, devadattĹyatvĂdyanumĂpakaÓabdav­ttijĂtibhi÷ saÇkaraprasaÇgĂt / ki¤ca pauru«eyatvać na tadarthadhĹjanyatvać taduccĂraďadhĹprabhavatvać vĂ, adhyĂpaka-tadubhayadhĹjanyatvena siddhasĂdhanĂt / nĂpyuccĂraďasya sĂditvać, pratyuccĂraďasya sĂditvĂt / nĂpi svatantrapuru«apraďĹtatvać, paÂhyamĂnavedabhĂratayostadabhĂvĂt / tajjĂtĹya÷ svatantrapuru«apraďĹta iti cet, tarhi paÂhyamĂnabhĂratać vyĂsasya na mameti kathać syĂt, svĂtantrya¤ca yadyuccĂraďavyaktau tadĂ mamĂpyuccĂraďasamĂnye na vyĂsasyĂpi / ki¤ca svatantrapuru«apraďĹtajĂtĹyatvać yadi sĂdhyate tadĂdyabhĂrate sm­tau ca vĂkyatvamanaikĂntikać, na hi tajjĂtĹyać svatantrapuru«apraďĹtamiti sĂdhyamanirdhĂritaviÓe«ać jĹvĹ kvacidastĹti vaditi cet / (Bibl. Ind. 98, IV,1, p. 348) na / paÂhyamĂnabhĂrate vyabhicĂrĂt / athĂrthać pratĹtya tadarthaparatayĂ pratisandhĹyamĂnapadatvać pauru«eyatvać tasya prathamamĂvaÓyakatvĂt, ata evĂnuccĂrito 'pi sau mauniÓrloka÷ pauru«eya iti cet / na / arthaj¤ĂnavatĂdhyapakena siddhasĂdhanĂt, anyathĂ paÂhyamĂnaveda-bhĂratĂbhyĂć vyabhicĂrĂt / ata eva vedatvać svatantrapuru«apraďĹtav­tti vĂkyav­ttidharmatvĂt bhĂratatvavaditi nirastam / svatantrapraďĹtatvać hi vĂkyĂrthagocarayathĂrthaj¤ĂnacikhyĂpayi«ayoccaraďać tathĂ ca tathĂvidhĂdhyĂpakena siddhasĂdhanam / etena vakt­tvĂnuvakt­tvayorbhedasya lokasiddhatvĂt savakt­katvać sĂdhyamiti nirastać / nĂpi sajĂtĹyayoccĂďĂnapek«occĂraďać pauru«eyatvać paÂhyamĂnavede bĂdhĂt bhĂrate vyabhicĂrĂt / ucyate, Óabda-tadupajĹvipramĂďĂtirikapramĂďajanyapramityavi«ayĂrthakatve sati ÓabdajanyavĂkyĂrthaj¤ĂnajanyapramĂďaÓabdatvać vedatvam, ĹÓvarĹyapramĂyĂ÷ ajanyatvĂt, vedĂrthasyĂnumĂnĂdivi«ayatve 'pi anumĂnĂdervedopajĹvakatvĂt / (Bibl. Ind. 98, IV,1, p. 364) sm­tĹnĂć bhĂratĂdibhĂgasya ca vedasamĂnĂrthakatve 'pi ÓabdajanyadhĹjanyatvĂt vedĂrthać pratĹtya tat praďayanĂt / sajĂtĹyoccĂraďanapek«occĂritajĂtĹyatvać pauru«eyatvać, ĂdyabhĂrate 'pi tajjatĹyatvĂnna vyabhicĂra÷ / athavĂ vedatvać sajĹtĹyoccĂďĂnapek«occaritav­tti pramĂďatĂvacchedakavĂkyav­ttidharmatvĂt sm­titvavat / yadvĂ vedĂ÷ ÓabdĂjanyavĂkyĂrthagocarayathĂrthaj¤ĂnajanyĂ÷ pramĂďaÓabdatvĂt bhĂratavat / na ca paÂhyamĂne vede bĂdha÷ bhĂrate manvĂdism­tau ca vyabhicĂra÷ te«Ăć dvikart­katvĂt tĂd­Óaj¤ĂnajanyajĂtĹyatvać vĂ sĂdhyać, tavĂpyetadabhĂvĂdeva vede 'pauru«eyatvavyavahĂra÷ / nanvaprayojakamidać vĂkyĂrthagocarayathĂrthaj¤ĂnapĆrvakatvameva ÓabdapramĂďye tantrać na tu tĂd­Óaj¤Ănasya ÓabdĂjanyatvamapi gauravĂt , anyathĂ vede 'pi tava dvikart­katvena pramĂďyać syĂt loke tathĂ darÓanĂt, eva¤ca anĂdimĹmĂćsĂsiddhanyĂyenĂvagatatĂtparyĂt vedĂrthać pratĹtya pĆrvapĆrvĂdhyapakena uccaritĂdvedaduttarottarasyĂpyadhyayanatadarthapratĹtirityanĂditaivĂta÷ kić svatantrapuru«eďa tatprayojanasya paratantrĂdeva siddhe÷ / ki¤ca pĆrvakalo na vedaÓĆnya ityuddeÓyapratĹterasiddhe÷ nĂćÓata÷ siddhasĂdhanać, tathĂ pĆrvakĂlĹnać vedĂdhyayanać gurvadhyayanapĆrvakać adhyayanatvĂt idĂnĹntanĂdhyĂyanavat / na ca lipyanumitavedĂdhyayanena vyabhicĂra÷, liperadhyayanapĆrvakatvĂt / na caivać bhĂratĂdhyayanamapi tathĂ syĂt, tasya bhĂratĂdĂveva vyĂsĂdikart­katvena kathanĂditi / ucyate / vedaprĂmĂďyĂdhĹnać tatprĂmĂďyamityatmĂÓraya÷ / (Bibl. Ind. 98, IV,1, p. 369) na ca pĆrvavedaprĂmĂďyĂdhĹnamuttaravedapramĂďyamiti vyaktibhedamĂdĂya nĂtmĂÓraya iti vĂcyam / evać tatpĆrvasyĂpi tatpĆrvaprĂmĂďyĂt prĂmĂďyamityanavasthĂnĂt / anĂditvĂdayamado«a iti cet / na / mĆlabhĆtapramĂďĂntarĂbhĂvĂt andhaparamparĂpĂtĂt / svata÷ pramĂďać veda eva sarvatra vede mĆlamiti cet / na / sarve«Ămeva paravedĂpek«atvena svata÷ pramĂďatvĂbhĂvĂt / ata evĂcĂrĂt sm­ti÷ sm­terĂcĂra ityatra viÓvĂsavĹjaparĂnapek«amĆlabhĆtapramĂďĂbhĂvĂdandhaparamparĂbhayena tatra vedamĆlakatvakalpanĂ / anĂdimahĂjanaparigrahĂdanĂdivedapravĂhaprĂmĂďyĂvadhĂraďe 'pi tannirvĂhaketarĂnapek«amĆlabhĆtapramĂďĂbhĂvenĂnĂÓvĂsa eva anyathĂ sm­tyĂcĂrayorapyevać pramĂďaďyĂvadhĂraďe pramĂďamĆlakatvakalpanĂ na syĂt / tasmĂdĂÓvĂsavĹjaparĂnapek«eÓvarapratyak«amĆlakatvĂdeva vedasya prĂmĂďyać mahĂjanaprarigrahĂdavadharyate / etenĂnumĂnamapi nirastam / mĆlabhĆtapratyak«ać vinĂ vedaprĂmĂďyĂnupapattyĂ sĂdhyĂbhĂvasiddhau bĂdhĂt / (Bibl. Ind. 98, IV,1, p. 371) nanu vedo na pauru«eya÷ asmaryamĂďakart­katvĂditi bĂdhakamastviti cet / na / kapila-kaďĂda-gautamaistacchi«yaiÓcĂdyaparyantać vede sakart­katvasmaraďasya pratĹyamĂnatvĂt / na ca mĆlabhĆtĂnubhavĂbhĂvĂt smaraďĂnupapatti÷, pauru«eyatvĂnumĂnĂdevĂnubhavĂt / asmaraďameva tatra bĂdhakamiti cet / na / evać satyasmaraďĂnanubhavayoranyonyĂÓrayĂt / (Bibl. Ind. 98, IV,1, p. 372) agre tadarthasmaraďĂbhĂve 'pi pramĂďasyĂnubhĂvakam / ''tasmĂttapastepĂnĂccatvĂro vedĂ ajĂyanta ­ca÷ sĂmĂni jaj¤ire'' iti kart­ÓravaďĂt ``pratimanvantara¤cai«Ă ÓrutiranyĂ vidhĹyate'' ityĂdikart­smaraďĂcca / pauru«eyatve bĂdhakać vinĂ arthavĂdamĂtratvasya vakt­maÓakyatvĂt / ''svayambhĆre«a bhagavĂn vedo gĹtastvayĂ purĂ / ÓivĂdyĂ ­«iparyantĂ÷ smarttĂro 'sya na kĂrakĂ÷'' iti mahĂbhĂgavatapurĂďĹyavĂkyasya ÓrutivirodhenĂnyacca tĂtparyĂt / na ca kĂryaparameva pramĂďać, kart­smaraďasya sarvatrĂvidhyarthatvĂt sakart­katvĂrthavĂdasya svarga-narakĂrthavĂdasyeva ``ĹÓvaramupĂsĹta'' iti vidhiÓe«atvĂcca / sĂdhayi«yate siddhĂrthasya prĂmĂďyam / na caivamĂnando 'pĹÓvare syĂditi vĂcyam / tatra mĂnĂntaravirodhĂt / puru«asya bhrama-pramĂdĂdibhĆyi«Âhatvena vede nĂÓvĂsa iti cet / na / dharmigrĂhakamĂnena nityasarvaj¤atvena siddhe tatra do«ĂbhĂvĂditi / _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 375) ÓabdanityatĂvĂdapĆrvapak«a÷ nanu tathĂpyaprayojakać pauru«eyatvĂnumĂnać nityanirde«atvenaiva tatprĂmĂďyopapatteriti cet / na / varďĂnĂć anityatvena tatsamĆhasya sutarĂmanityatvĂt / na ca tadasiddhać, tathĂhi varďĂtmaka÷ Óabdo 'nitya÷ samavetatve satyutpattimattvĂt ghaÂavat / na ca hetvasiddhi÷, utpanno gakĂra÷ haÂÂĂyĂmutpadyamĂno 'sti kolĂhala iti pratyayĂt / na ca vya¤jakĂbhĂvĂt prĂganupalabdhasyopalabdhimĂtrać tasya, utpanno gakĂra iti pratyayĂt / na cĂyamaupĂdhika÷, anyotpattĂvag­hyamĂďĂyĂmapi tadanubhavĂt / na ca smaryamĂďĂropa÷, bĂdhakĂbhĂvĂt / anyathĂ ghaÂotpattirapi na siddhyet / yattu ÓrotrĂnuvidhĂnĂt padać Ó­ďomĹtyabĂdhitĂnuvyavasĂyĂt ÓrotrĂdanyena grahĹtumaÓakyatväca ÓrotragrĂhyaivĂnupĆrvĹ sĂ ca dhamamĂnakĂlĹnaprĂgabhĂvapratiyogitvać Âasyeti prĂgabhĂvapratiyogitvamutpattimattvać varďasya pratyak«amiti, tanna, ghaj¤ĂnĂnantaraj¤Ănavi«ayatva ÂasyĂnantaryać tayorĂnupĆrvĹ sĂ ca manasaiva g­hyate ghaÂapaÂaj¤Ănayoriva / tadupanĹtĂ ca Órotravi«aya÷ / nanu sa evĂyać gakĂra iti pratyabhij¤ĂbĂdhitamidamityekaikĂ eva gakĂrĂdivyaktaya÷ / yadyapi pratyabhij¤ĂyĂć nityatvać na vi«ayastathĂpi nĂÓakatvĂbhimataÓabdĂntarĂdĹnĂć antarĂsambhave 'pi tĂvat kĂlĹnatĂć gakĂrasya g­hďĂtĹti ``tĂvatkĂlać sthira¤cainać ka÷ paÓcĂnnĂÓayi«yatĹti parĂbhimatĂÓuvinĂÓitvatirekĂnnityatĂyĂmeva paryavasyati / na ca dharmiďo gakĂrasya bhede 'pi ekajĂtĹyatvena pratyabhij¤Ă, tathĂ sati tajjĂtĹyopamiti÷ syĂnna tu sa evĂyamiti / atha tĂratva-mandatva-viruddhadharmĂdhyastavi«ayatvena sĂ na pramĂďam / na ca tĂratvĂdĹnĂć svĂbhĂvikatvać viruddhatva¤cĂsiddhać, mandastĂro gakĂrastĂrĂnmando 'nya ityananyathĂsiddhapratyak«Ăt tatsiddhe÷ / na hyapĂć Óaitya-dravatve svĂbhĂvike ityatra pratyak«Ădanyat pramĂďam / tat kić yo yadgatatvena bhĂsate sa taddharma eva tathĂ sati rakta÷ paÂa÷ lohita÷ sphaÂika÷ ityĂdĂvapi tathĂ syĂdaviÓe«Ăt, na, raktatvĂdĹnĂmanyadharmatvasthitau sphaÂikĂdĹnäca tadviruddhadharmatve sthite japĂkusumĂderanvaya - vyatirekĂnuvidhĂnĂd bĂdhena tatra bhrĂntatvĂt / na ceha tĂratvĂderanyadharmatvenopasthiti÷ / nĂpi gakĂrĂdĹnĂć tadviruddhadharmavattvam, nĂpyanyasya tĂratvĂdidharmaďo 'nuvidhĂnam / na cĂvaÓyać svĹk­tavĂyoreva dharmĂstĂratvĂdayogakĂrĂdigatatvena bhĂsante iti vĂcyam / sparÓĂgrahe tvaco vyĂpĂrĂbhĂvena tvacĂ tadagrahĂt / na ca ÓravasĂ tadgaha÷, avĂyavĹyatvena vĂyumĂtradharmĂgrĂhakatvĂccak«urvat / tĂratvĂdayo vĂ na vĂyudharmĂ÷ ÓravaďatvĂt kĂdivĂt, vĂyurvĂ na ÓravaďamĂtragrĂhyadharmomĆrttatvĂt paÂavat, ata eva na tĂratvĂdayo vĂyudharmadhvanidharmĂ÷ vĂyudharmasya dhvaneragrahĂt / na ca dhvanirĆpa÷ Óabdo nabhov­ttireva tathĂ sati taddharmatĂratvĂdigraha÷ Óravaseti vĂcyam / tĂro 'yać gakĂra ityatra dhyanĹnĂmasphuraďać, tatkĂraďĂbhĂvĂcca / na ca vyaktyĂ vinĂ jĂtisphuraďać, tasyĂ vyaktisamĂnasaćvit saćvedyatvĂt / na ca smaryamĂďatĂratvĂdyĂropa÷, bĂdhakĂbhĂvĂt prathamatastĂratvĂdyagrahaprasaÇgĂcceti / maivać / tĂratvĂdayo na gakĂrĂdijĂtaya÷ gatvĂdinĂ saÇkaraprasaÇgĂt / na ca nĂnaiva tĂratvać, tĂrĂkarĂnugatapratyayĂbhĂvaprasaÇgĂt / na ca sajĂtĹyasĂk«ĂtkĂrapratibandhakatĂvacchedakaÓabdav­ttijĂtitvena nĂnĂtaratve«Âhanugama÷, tadapratisandhĂne 'pi tĂratvĂnugatapratyayĂt / tĂratva-mandatve ca na Óabdav­ttijĂtĹ sapratiyogikatvĂt / nĂpi tĂratva-mandatvayorvirodha÷, ya eva gakĂrastĂra ĂsĹt sa evedĂnĹć manda iti samayabhedena vakt­bhedena ca tayorekatvapratĹte÷ / tĂro 'yać na tĂratarastĂrĂnmando 'nya iti bhedapratĹtirastĹti cet na, dharmiďo 'bhede bhĂsamĂne viÓi«ÂadharmibhedapratĹterdharmabhedavi«ayatvĂt / ekatra ghaÂe lohito 'yać na ÓyĂmaidĂnĹmiti pratĹtivat / na ca tĹvreďa gakĂreďa mandagakĂrĂbhibhĂvĂt tayorbheda÷ na hi tadeva tadabhibhĂvakać,tasyaiva tenaiva tadaiva grahaďĂgrahaďayorvirodhĂt iti vĂcyam / tĂratvavya¤jakavĂyorbalavattvena mandatvavya¤jakavĂyvabhibhĂvĂt mandatvasyĂgrahaďĂt / santu vĂ tĂra-mandarĆpĂdayobhinnĂ eva gakĂrĂstatpratyayabhij¤Ăne bĂdhakĂbhĂvĂt / tasmĂt vĂyudharmĂ eva tĂratvĂdaya÷ Óabdagatatvena bhĂsante darpaďadharmĂ iva sukhĂdau tadgrahaďa¤ca sparÓapuraskĂreďa karďaÓa«kulĹtvagindriyeďa tĂra-mandajanakavĂyĆnać tvayĂpyutkar«Ăpakar«asyodbhĆtasparÓasya ca svĹkĂrĂt Órotreďaiva vĂ / cak«urĂderyanna vĂyudharmagrahastatrĂyogyatvamupĂdhi÷, anyathĂ Órotreďa svaguďo na g­hyeta indriye tathĂ darÓanĂt, cak«urvĂ na pĂrthivarĆpagrĂhakać apĂrthivendriyatvĂt rasanavat ityadyapi syĂt / atha yogyo yogyena g­hyate svaguďa÷ paraguraďo vĂ, yogyatĂ ca phalabalena kalpate, tarhi ÓrotrasyĂpi vĂyudharmagrahe tulyam / na ca tĂro gakĂra ityatra vĂyorapratĹti÷, vĂyutvenĂpratĹtĂvapi tĂratvĂdinaiva tatpratĹte÷, yathĂ agnitvenapratĹtĂvapi ayogolake lohita iti pratĹti÷ / nanu vĂyu-ÓabdayostvacĂ Órotreďa vĂ grahe kena tĂro 'yać gakĂraityĂropa iti cet, na, ubhayendriyagrĂhyayorasaćsargĂgrahĂt saćsargavyavahĂra÷ / astu vĂ tvagindriyopanĹtasya ÓrotreďĂropa÷ Órotreďaiva vĂ tĂratvagraho 'pĹtyuktać, utpattimattva¤cĂsiddhać tatpratĹte÷ ÓrutapĆrvo 'yać gakĂra iti pratyabhij¤ĂnabĂdhitatvĂt / nanu pratyabhij¤aiva tayĂ bĂdhitĂ gatvajĂtyaupadhiko 'bhedapratyayo gakĂre sambhavatĹtyuktamiti cet, na, gatvajĂterasiddhe÷ bhede bhĂsamĂne hyabhedapratĹtirjĂtimĂlambate / na ca gakĂrabhedapratĹtirasti, tĂratva-mandatve api na bhedahetĆ ya eva tĂra÷ sa evedĂnĹć manda iti pratyabhij¤ĂnĂt, gakĂrĂnityatve 'pi tathĂ sambhavatĹti cet, tarhi nityatve 'pi karďaÓa«kulĹtvagindriyopanĹtavĂyudharmotpatterupĂdhitvać sambhavati / na ca vĂyorapratĹti÷, utpannatvenaiva tatpratĹte÷ lohitatveneva japĂkusumasya sphaÂike / 51 astu vĂ prĂganulabhyamĂnatve sati upalabhyamĂnatvena utpannasya sĂd­Óyena sm­totpattimattvĂropa÷ / na caivać ghaÂĂdĂvapi notpatte÷ siddhyediti vĂcyam / kulĂlavyĂpĂrĂnantaramanubhĆyamĂnadhaÂasya tadvyĂpĂrĂt prĂganubhĆyamĂnena ghaÂena nĂbhedobhĂsate kintu bheda eveti tatra prĂgasattve sattvać sidhyati, gakĂre tĆtpattipratĹtyanantarać kaďÂhatĂlvĂdivyĂpĂrĂt pĆrvamanubhĆyamĂnagakĂreďĂbhedapratyayĂt pĆrvamanubhĆyagakĂreďĂbhedapratyayĂt dĹpavat sa vya¤jaka eva / atha Óabda utpadyate utkar«avattve sati apakar«avattvĂt mĂdhuryavat ata evĂnityatvamiti cet / na / tĂratva-mandatvayorutkar«Ăpakar«ayorgakĂre pĆrvanyĂyenĂsiddhe÷ siddhau vĂ jĂtisaÇkarabhayenotkar«Ăpakar«ayorjĂtyo÷ rasatva-ÓabdatvavyĂpyayornĂnĂtvena rasaÓabdasĂdhĂraďyĂbhĂvĂt / ata eva sajĂtĹyasĂk«ĂtkĂrapratibandhakatĂvacchedakasĂmĂnyamutkar«a÷ tatpratibadhyasĂk«ĂtkĂravi«ayatĂvacchedakasĂmĂnyamapakar«a iti sĂdhĂraďo heturapĂsta÷ / tĂratvĂdergakĂrajĂtitvĂsiddhe÷ / sĂdhanĂvacchinnasĂdhyavyĂpakapĆrttaguďatatvasyĂÓrautratvasya copĂdhitvĂt aprayojakatvĂcca / na hi kĂraďĂdhĹna eva utkar«o 'pakar«aÓca, paramamahati paramĂďau ca parimĂďe pratyekać sattvĂt / na cobhayasyaikatra sattvać kĂraďaprayojyać, ekaikavaddvayorapi pratyekamekatvĂt / syĂdetat / ÓrotravyĂpĂrĂnantaramidĂnĹć ÓrutapĆrvo gakĂro nĂsti vina«Âa÷ kolĂhala iti pratĹte÷ pratyak«ameva ÓabdĂnityatvać vinĂÓibhĂvatvenotpattimattvĂnumĂnadvĂ, pratyak«rapratiyogikĂbhĂvatvena hi pratyak«atvać dhvaćsasya ghaÂadhvaćsavat na tu vinĂÓagrahe pratiyogisamavĂyipratyak«atvać tantrać dharmĂbhĂvasya pratyak«atvĂpatte÷ / tadindriyĂgrĂhye 'pi pratiyogisamavĂyini gandha-rasĂbhĂvayograhaďĂcca / nobhayać gauravĂt sm­taghaÂasaćyogadhvaćsapratyak«atvĂpĂtĂcca / na ca pratiyogiyogyatvasya tantratve vĂyusparÓadhvaćso 'pi pratyak«a÷ syĂt iti vĂcyam / ĂÓrayanĂÓajanyasya tasya grĂhakendriyasannikar«ĂbhĂvĂt / ki¤ca yasya sattvać yatrĂnupalabdhĂrtha÷ / ata eva p­thivĹtvĂbhĂvo jalĹyaparamĂďau na pratyak«a÷ pratyak«aÓca vĂyau rĆpĂbhĂva÷ / asti ca tathĂ Óabde tasya sattve samavadhĂne ca pratĹtiprasaÇgĂt / niradhikaraďĂbhĂvapratĹtirnĂstĹti cet, na, ihedĂnĹć Óabdo nĂstĹti pratĹte÷ / tasmĂt yatrĂdhikaraďe deÓe samaye vĂ pratiyogyatra vartate tatra tadabhĂvo nirĆpyate / ata eva sadbhyĂmabhĂvo nirĆpyate ityuktać, ÓabdĂbhĂvasya ca svata evendriyasannik­«ÂatvĂt nĂÓraye sannikar«Ăpek«Ă / indriyaviÓe«aďatayĂ nĂbhĂvagrahaďamiti cet / na / ayogyatvasyĂpadhitvĂt / anyathĂ guďasya saćyuktasamavĂyena grahaďadarÓanĂt na samavĂyena Óabdagraha÷ syĂditi / maivać / sata eva hi Óabdasya vya¤jakavirahĂdanupalabdhimĂtrać na tu dhvaćsa÷, tattadvayĂpetarasakalatadupalambhakasamavadhĂne tadanupalabdhirĆpayogyĂnupalabdherabhĂvĂt / pratiyogyupalambhakavya¤jakavĂyusparÓadhvaćsopĂdhikaiva / vĂyurnotpĂdaka÷ kintu vya¤jaka÷ ityatra kić vinigamakamiti cet / na / idĂnĹć ÓrutapĆrvo gakĂro nĂsti vina«Âa÷ kolĂhalaiti pratĹtyanantarać puna÷ Óravaďe ÓrutapĆrvo 'yać gakĂra÷ puna÷ sa evĂyać kolĂhala iti pratyabhij¤Ănameva, ghaÂadhvaćsapratĹtyanantara¤ca sa evĂyać ghaÂa iti na pratyabhij¤Ănamiti tatra vina«ÂapratĹtyĂdhvaćsa eva sidhyati / ata eva tĂratva-tĂrataratva-mandatva-mandataratvapratĹtĹnĂć bhramatvakalpanamityapĂstam / etĂsu satĹ«pyabhedapratyabhij¤ĂnĂt / syĂdetat / Óabda÷ prayatnasĂdhya÷ tadanabhivya¤jakatvać hi indriyasambandhapratibandhakĂpanĂyakatvĂdindriyasannidhĂpakatvĂdvĂ ku¬yotsĂraďeneva paÂĂdĹnĂć, tadubhayamapi Óabde na sambhavati nityasamavetatvenĂvaraďĂpanayana-sannidhĂnapanayorabhĂvĂt / nĂpi ÓrotrasaćskĂrĂt, indriyasaćskĂrasya unmĹlanĂlokĂde÷ sak­dindrayasambandhayogyasarvĂrthopalabdhyanukĆlasaćskĂrajanakatvać d­«Âać tadvadvĂyurapi sak­deva sarvaÓabdopalabdhyanukĆlalać Órotre saćskĂramĂdadhyĂt, tathĂca sarvaÓabdopalabdhi÷ syĂt / taduktać ``sak­cca saćsk­tać Órotrać sarvaÓabdĂn prakĂÓyet / ghaÂĂyonmĹlitać cak«u÷ paÂać na hi na budhyate'' / athĂnvaya - vyatirekĂbhyĂć kĂrye pratiniyatajanakajanyatvavacchabde 'pi pratiniyatavya¤jakavyaÇyĂ÷ ekĂvacchedena samĂnadeÓatve sati samĂnendriyagrĂhyatvĂt ghaÂaikatvaparimĂďavat / na cĂvayavasaćyoga-bahutvavya¤ajakĂvyaÇyenĂvayavinotpalatvavya¤jakadĹpĂvyaÇyena tannĹlimnĂ ghaÂav­ttip­thaktvavya¤jakĂvyaÇyenaikatvena vĂ vyabhicĂra÷ / avayavasaćyogĂvayavinornĹlatvotpalatvayoÓcĂvyĂpyavyĂpyav­ttinorutpalatvasya cĂdhikav­ttitvenaikĂvacchedena v­ttyabhĂvĂt / bahutva-p­thaktvavya¤jakavyaÇyatvać, ata eva nĹlĂ balĂketyatra rĆpa-parimĂďayorarddhanikhĂtavaćÓasaÇkhyĂ-parimĂďayorvĂ na vyabhicĂra iti / maivać / varďĂ÷ pratiniyatavya¤jakavyaÇyĂ÷ ĂÓrayeďa saha samĂnendriyĂgrĂhyatvĂt gandhavat ityĂpĂtata÷ satpratipak«atvĂt / (Bibl. Ind. 98, IV,1, p. 423) vastutastu ananyathĂsiddhapratyabhij¤ĂnabalenanĂbhedasiddhau pratiniyatavya¤jakavyaÇyatvasĂdhakasyai balavattvać, Óabdasya Óabdajanakatva¤ca ÓabdanĂÓakatvać vĹcĹtaraÇganyĂyenotpattikalpana¤ca kalpanameva Óabdasya Óabde 'janakatvĂdanĂÓakatväca antyĂdyaÓabdavat / etena sĂmĂnyavattve satyasmadĂdivahirindriyajapratyak«atvĂt ityapĂstać, pratyabhij¤ĂnabĂdhĂt Óabdatva-gatvĂderasiddheÓca, tasmĂcchabdo nitya÷ vyomaikaguďatvĂt tatparimĂďavat, ÓrotragrĂhyatvĂt Óabdatvavat, viÓe«aguďĂntarĂsamĂnĂdhikaraďaikav­ttiguďatvĂt samayaparimĂďavat, p­thivĹtaranityabhĆtaviÓe«aguďatvĂt apĂkajatve sati nityaikasamavetatvĂt jalaparamĂďurĆpavat, avyĂsajyav­ttitve sati anĂtmavibhuguďatvĂt kĂlaparimĂďavat, vipak«e bĂdhaka¤ca pratyabhij¤Ănameveti / _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 434) ÓabdĂnityatĂvĂdasiddhĂnta÷ atrocyate / gakĂrĂdivyaktayonaikaikĂ÷,asti ca Óuka-sĂrikĂ-manu«yaprabhave«u strĹ-pućsatadviÓe«aprabhave«u ca gakĂrĂdi«u sphuÂataravailak«aďyĂt svarĆpatobhedaprathĂ ik«uk«ĹrĂdimĂdhuryavat / na ceyamaupĂdhiko bhedapratĹti÷, na hi viditakuÇkumasya kuÇkumĂruďĂ taruďĹti vat strĹ-pućsaprabhavatvamĂnubhavikamupĂdhi÷, indriyĂsannikar«eďa strĹ-pućsĂdibhedamavidu«o 'pi ÓabdabhedapratyayĂt, yato 'numĂpayanti ÓukaÓabdo 'yać strĹÓabdo 'yamityĂdi anyathĂnyonyĂÓrayĂt, tatprabhavatve j¤Ăte bhedapratyayastasmĂcca tadanumĂnamiti / na ca k­pĂďĂnvaya-vyatirekĂnuvidhĂnĂt k­pĂďe mukhadĹrghatvavat aupapattikamaupĂdhikatvać, anyĂnuvidhĂnĂbhĂvĂt / atha vya¤jakĂvĂyoreva vailak«aďyać ÓukĂdigakĂragatatvena bhĂsate vĂyorupalabdhistenaiva rĆpeďeti cet / na / gakĂragatatve bĂdhakĂbhĂvĂt / na cĂbhedapratyabhij¤Ănać bĂdhakać, na hi ya eva ÓukaÓabda÷ sa eva strĹÓabda iti pratyabhij¤Ănać, anyathĂ te«u bhedaj¤ĂnĂbhĂvena vakt­viÓe«ĂnumĂnać na syĂt / na cĂbhivya¤jakavĂyoreva vailak«aďyać ÓukĂdyanumĂpakać, tasya gakĂrĂv­ttitvĂt tatra cĂrope anumiterbhrĂntatvĂpĂtĂt / tasmĂt yathĂ k­«ďĂ gau÷ ÓuklĂ gauriti bhede bhĂsamĂne gakĂrĂnugatapratĹtirgotvamĂlambate tathĂ ÓukĂdigakĂre«u bhede bhĂsamĂne 'yać gakĂro 'yamapi gakĂra iti buddhirgatvamĂlambate iti pratyabhij¤Ă ca bhedaprathĂ copapadyate / ki¤ca gatvĂdikać yadi na jĂtistadĂ kolĂhalapratyayo na syĂt tathĂ hi nagarĂdau bahubhirvarďĂnĂmekadoccĂraďe dĆrasthenĂnabhivyaktagakĂrĂdivarďavibhĂgać kolĂhalamĂtrać ÓrĆyate / na ca tatra varďĂnyasya dhvanirĆpasya Óabdasya Óruti÷ sambhavati, tadabhivya¤jakabherĹtìanĂderabhĂvĂt / na ca varďĂbhivya¤jakĂ eva dhvanivya¤jakĂ÷, sannidhĂne 'pi ÓrĆyamĂďe varďe tacchravaďaprasaÇgĂt / na ca varďĂbhivya¤jakavĂyubhireva dĆre dhvanimĂtramabhivyajyate, kavya¤jakasya gavya¤jana iva varďavya¤jakasya dhvanivya¤jane 'sĂmarthyĂt tatsamarthaÓaÇkhĂderabhĂvĂcca / na ca tatra ÓabdatvamevapratĹyate na Óabda÷, vyaktyagrahe jĂtyagrahĂt / na cĂbhivya¤jako vĂyureva kolĂhalatvena pratĹyate, Óabdatvena pratyayĂt sannidhĂvapi tathĂ pratyayaprasaÇgĂcca / gakĂrĂdigrahe 'pi te«Ăć parasparabhedĂgrahĂt kolĂhaladhĹriti cet, na, te«u vaidharmyĂbhĂvĂt tadabhĂve 'nyonyĂbhĂvasyĂbhĂvĂt svarĆpagrahaďĂt samĹpe bahugakĂre«u bhedĂbhĂvena tadagrahe kolĂhaladhĹprasaÇgĂcca / anekavarďoccĂraďasya taddhetutve dĆre 'pi tadapratyayĂpatte÷ / tasmĂdavaÓyać gatvĂdijĂtirĆpeyĂ yadagrahe gakĂrĂdigrahe 'pi kolĂhalabuddhivyapadeÓau / asti ca Óabdasya ko 'pi ca jĂtiviÓe«a÷ ÓrotragrĂhya÷ yasmĂt prĂcyĂdidigdeÓaviÓi«ÂaÓaÇkhaprabhavatvamanumĹyate, avyapadeÓasyatve 'pi ik«uk«ĹrĂdimĂdhuryĂvĂntaravattatsattvĂt / anyathĂ digdaÓaviÓi«ÂaÓaÇkhĂdĹnĂć grahe ÓrotraÓyĂsĂmarthyĂt tatpratĹtirna syĂdeva / tathĂpi gatvĂdinĂ parĂparabhĂvĂnupapattyĂ ÓukĂdigakĂrĂdi«u na jĂtiviÓe«Ă iti cet, ÓukakĂrĂdi«u katvĂdivyĂpyĂ nĂnĂjĂtirbhinnĂ tayĂ pratyekać ÓukakĂrĂdi«u ekĂ jĂtirasti ÓukaprabhavatvĂdyanumĂpikĂ tadvyavahĂrakĂrikĂ vĂ, gatvĂdinĂ saÇkaraprasaÇgĂt, gatvantu na nĂnĂ ananugatatvena tato 'nugatavyavahĂrĂnupapatte÷ / ata eva tĂratvamapi gatvĂdivyĂpyać nĂnĂ na tu gatvać, tanniÓcaye 'pi gatvasandehaÓca vyĂpyatĂvacchedakatvenĂnugatena nĂnĂtĂratve«ÂhanugatavyavahĂrasambhavĂt, tadaj¤Ăne vyavahĂrĂsiddhe÷ / tĂratva-mandatve na jĂtĹ sapratiyogikatvĂt iti cet, na tĂratva,tĂrataratvĂdayautkar«ĂdirĆpĂ jĂtiviÓe«Ă eva te cĂÓraye g­hyamĂďa eva g­hyante na tĆtkar«Ăvadhyapek«Ă÷ yathĂ madhurataratvĂdaya utkar«avyavahĂrać itarasĂpek«Ă÷ kurvanti tathĂ mandĂdyapek«ayĂ tĂratvĂdivyavahĂrać, utkar«astu jĂtirĆpĂdanyo 'sambhĂvita eva gakĂre tu naivać, ananyathĂsiddhabhedapratyayabalena vakt­viÓe«ĂnumĂnabalena ca tatsiddhergatva-katvavyĂpyatannĂnĂtvasvĹkĂrĂt / tavĂpi vĂyuv­ttitve ÓukĂdikakĂra-gakĂrĂdivya¤jakavĂyĆnĂć vijĂtĹyatvać vĂcyać tathĂ ca kakĂravya¤jakavĂyutvavyĂpyać yadi ÓukavarďĂbhivya¤jakavĂyutvać tadĂ ÓukagakĂravya¤jakavĂyau na syĂt,atha vyĂpakać tadĂ sarva eva kavya¤jakavĂyava÷ ÓukavarďĂbhivya¤jakavĂyava÷ syustasmĂdvĂyuv­ttitve 'pi tĂsĂć nĂnĂtvamĂvaÓyakać / athĂstu strĹ-pućsĂdigakĂrabhedastathĂpi yĂvadvakt­bhedamanantĂ eva nityĂ varďĂ÷ pratyabhij¤ĂnĂditi cet, atyutpĂda-vinĂÓapratĹtau satyĂmapi sa evĂyać gakĂra iti pratyabhij¤Ă, asti hi tadanantaramapyutpĂda-vinĂÓaprathĂ / na cotpĂdapratĹtyabhedapratyabhij¤ayoranyatarasya parasparać vihĂyĂnyadbĂdhakamasti, na vĂnayo÷ parasparać bĂdhya-bĂdhakabhĂve vinigamakać yenaikabhrĂntatvenĂvirodha÷ syĂt / kathać vĂ bhedĂbhedaj¤ĂnayoranyatrĂvadhĂritać parasparapratibandhakatvać paribhĆya prathamać tayorekasattve 'pyaparotpattiprasaÇga iti saÇkaÂapravi«Âatvena pratyabhij¤Ănać Óabdanityatve pramĂďayituć na Óakyate / nanvevamutpatti / nanvevamutpattimattvĂdinĂpyanityatvasiddhi÷ kathać, itthać, utpĂdĂdibuddhi-pratyabhij¤ayorapyavaÓyać vi«ayabheda÷, ekavi«ayatve virodhenaikĂnantaramaparĂnutpattiprasaÇgĂt / eva¤ca bhede bhĂsamĂne pratyabhij¤ĂyĂ÷ sajĂtĹtvać vi«ayo na vyaktyabheda÷ / na caivać tajjĂtĹyo 'miti syĂt na tu so 'yamiti vĂcyam / tajjĂtĹyatvapratĹterapi so 'yamityĂkĂradarÓanĂt yathĂ saiveyać gĂthĂ tadevedamau«adhać bahubhi÷ k­tać mayĂpi pratyahać kriyamĂďamastĹtyĂdau / na hi tĂvadvarďamĂtramĂnupĆrvĹ, jarĂ-rĂja-nadĹ-dĹnĂdi«u tannĂnĂtvĂt, kintu taduccĂraďĂnantaramuccĂraďać tajj¤ĂnĂnantarać j¤Ănać vĂ tacca nĂneti tadvatĹ gĂthĂpi nĂnaiva / nacĂbhede bhĂsamĂne utpĂdĂdibuddhirevĂnyasyotpĂdĂdikamavagĂhate, gĂkĂragatatvapratĹterbhrĂntatva prasaÇgĂt / na ce«ÂĂpatti÷, abhede bhĂsamĂne tadviruddhadharmavattvabhramĂnudayĂt vinigamakĂbhĂvenobhayasyĂpi yathĂrthatväca, kutastarhi tasyĂ abhedo vi«aya÷, yatra prathamać na bhedaprathĂ ata eva bhedasattve tadaj¤ĂnĂt kvacit sĂ bhrĂntĂ, tasmĂd yatra bhedapratĹtistaditarabĂdhakĂbĂdhyĂ tatra pratyabhij¤aiva na bhavati bhavantĹ vĂ tajjĂtĹyatvamĂlambate, na tu bhrĂntĂ, viÓe«adarÓane bhramĂnudayĂt / api ca yathĂ ÓaÇkhĂdidhvanĹnĂć utpatti-vinĂÓapratyayĂt tĂratvĂdiviruddhadharmasaćsargĂccĂnityatve saiveyaÇgurjarĹtyĂdipratyabhij¤Ă tajjatĹyatvavi«ayĂ tathĂ varďapratyabhimĂpi / anyathĂ dhvanayo 'pi nityĂ÷ syu÷ utpatti-vinĂÓa-tĂratvĂdipratĹtĹnĂć pratyabhij¤ĂnabalenaupĂdhikatvĂt / na ca varďe«u tĂratvenaiva bhĂsamĂnĂ dhvanayaupĂdhaya÷ sambhanti, na tu dhvani«u varďĂstajjanakakaďÂhatĂlvĂdyabhighĂtĂbhĂvĂditi vĂcyam / varďoccĂraďadaÓĂyĂmapi gurjarĹkĂdijanakĂnĂmabhĂvĂt / tasmĂt utpatti-vinĂÓa-tĂratvĂdipratyayasya pratyabhij¤Ănasya ca tulyatve dvayorapi nityatvamanityatvać vĂ / na cobhayorapi nityatvameva, uktanyĂyena pratyabhij¤ĂyĂstajjĂtĹtvavi«ayatvĂt / ki¤ca yadi vyaÇya÷ Óabda÷ syĂt tadĂ bĂhyĂlokĂbhĂve ghaÂasyeva vya¤jakĂbhĂve ÓabdasyĂnupalambhĂt tatsaćÓaya÷ syĂt, na tvihedĂnĹć Óabdo nĂstĹti niÓcaya÷ tasmĂdvarďo na nityo 'nityo vĂ sattve satyutpattimattvĂt, asmadĂdibahirindriya-grĂhyatve sati jĂtimattvĂt, asmadĂdipratyak«aguďatvĂdvĂ, Ătmaikatvapratyak«apak«e pratyak«aviÓe«aguďatvĂt, vyĂpakasamavetapratyak«aviÓe«aguďatvĂt, anĂtmapratyak«aguďatvĂt, avyĂpyav­ttitvĂt, ĹÓvaraj¤Ăna¤ca na tathĂ, tatprayokakĂraďĂbhĂvĂt, bahirindriyavyavasthĂhetuguďatvĂt, bhĆtapratyak«aguďatvĂt, utkar«Ăpakar«arpaÓabdaprav­ttinimittajĂtimattvĂdvetyĂdi, rasatvĂdivyĂpyajĂternĂnĂtve 'pi tĂd­Óaprav­ttinimittatvasya sĂdhĂraďyĂt / na cĂtra sĂdhanĂvacchinnasya pak«adharmĂvavicchannasya vĂ sĂdhyasya vyĂpaka÷ sparÓavatsamavetatvać upĂdhi÷, sarvatra varďĂtmakaÓabdapak«Ĺkaraďe vyomaguďe«Âhanitye«u dhvani«u sĂdhyĂvyĂpakatvĂt sparÓavat padasya pak«amĂtravyĂvartakatvena pak«etaratvĂcceti / yadĂ ca varďĂ eva na nityĂstadĂ kaiva kathĂ puru«avivak«ĂdhĹnĂnupĆrvyĂdiviÓi«ÂavarďasamuharĆpĂďĂć padĂnĂć, kutastaräca tatsamĆharĆpasya vĂkyasya kutastamäca tatsamĆhasya vedasyeti / _________________________________________________________________________ (Bibl. Ind. 98, IV,1, p. 465) ucchanna-pracchannavĂda÷ tathĂpi paratantrapura«aparamparĂdhĹnatayĂ pravĂhĂvicchedameva nityatvać brĆma÷ iti cet, na, sm­tyĂcĂrĂnumitĂnĂć ÓĂkhĂnĂmucchedadarÓanĂt / syĂdetat, vivĂdapadamapĆrvavodhikĂ sm­ti÷ sm­tyarthĂnubhavajanakavedamĆlĂ avigĹta-mahĂjanaparig­hĹtasm­titvĂt pratyak«avedamĆlakasm­tivat, vedamĆlakatva¤ca vedajanyĂnubhavajanyatvać j¤ĂnĂdvĂrĂ j¤ĂyamĂnasyaiva vedasya sm­tihetutayĂnumĂnać, kuvindasyeva j¤ĂnĂdivyavahitasya paÂe, na tu kĂraďĂkĂraďatĂ, vede satyeva tatpratisandhĂne sm­tipraďayanĂt, vedĂrthasm­titĂ ca prasiddhisiddhĂ, sm­tyarthaÓca sm­tita eva upasthita÷ / na ca sm­tyarthabodhakavedĂnumĂne sm­tyartharĆpavedĂrthasya vi«ayatvĂt vedo 'nuvĂdaka÷ j¤ĂnĂntaropanĹtasya viÓe«aďatvena viÓi«ÂabuddhisambhavĂt, pĂkak­tau mĂnasapratyak«ĂyĂć pĂkasya saćj¤Ăsaćj¤ij¤Ăne saćj¤ĂyĂj¤ĂnayathĂrthatve tadanuvyavasĂye bhramavi«ayasyeva, anyathĂ bhrĂnta-bhrĂntij¤asaÇkarĂpatti÷ na tu ÓabdĂrtho 'numĂnasya vi«aya÷ tasyĂsiddhatvenĂjanakatĂ sm­tyavyĂpakatvĂt / sa ca vedo nityamanumeya evĂnumitĂdevĂrthamavadhĂrya sm­tipraďayanasambhavĂt / nanvĂsaćsĂramapaÂhitasya na vedatvać utpattito 'bhivyaktito mauniÓrlokavadabhiprĂyato vĂnupĆrvĹhĹnavarďamĂtrasya nirarthakatvĂt / j¤ĂnajanakasamabhivyĂhĂrasyĂnekatve viÓe«ĂnanumĂnäceti cet / na / sm­tyarthaj¤Ăpakatvenaiva j¤Ătasya vedasya sm­tyarthĂnubhĂvakatvĂt / (Bibl. Ind. 98, IV,1, p. 475) na hi ÓĂbdabodhe niyatapadĂnupĆrvĹ hetu÷, vyabhicĂrĂt / padasya varďĂviÓe«ĂnupĆrvĹniyame 'pi tattadvarďĂnupĆrvĹkapadaviÓe«atvena hetutvać hasta-karĂdipadĂnĂć pratyekać vyabhicĂrĂt / kintvavyabhicĂritadarthaj¤Ăpakatvena j¤Ătasya lĂghavĂdĂvaÓyakatvĂcca, tadarthaj¤Ăpakatvaj¤ĂnĂrthameva kvacidvarďakramasvaraviÓe«ĂďĂmupayoga÷ / ata eva varďalopĂdau kuÓamĂnayeti sakĂrasandehe lipĂvuccĂraďe vĂ hasta-karasandehe 'pi vĂkyĂrthabodha÷ / nanu kramikapadavattvać vĂkyatvam / na cĂtra padakrama÷, anuccĂryamĂďatayoccĂraďĂdhĹnasya yugapadanumĹyamĂnatayĂ budyadhĹnasya vĂ tasyĂbhĂvĂditi cet, na hi kramikapadavattvać vĂkyatvać, gaurava ityĂdĂvabhĂvĂt kintu viÓi«ÂĂrthaparaÓabdatvać taccĂtrĂpyastyeva / athĂnuccĂryamĂďasya na vĂkyatvać na vĂ arthĂnubhĂvakatvamiti cet, na, lipyanumitĂnĂmapi vĂkyatvĂt arthabodhakatvĂcca, lipitulyĂ ca sm­ti÷ / ki¤ca vĂkyamuccĂryate na tĆccĂraďĂdvĂkyatvać, anyathĂ vĂkyamuccĂrayetyatrĂnanvayĂpatti÷, anuccĂritamauniÓrlokaÓca vĂkyać na syĂduccĂraďadaÓĂyäca vĂkyatve vĂkyasyĂsattvameva syĂt ekadĂ tĂvatpadĂnĂć uccĂraďĂbhĂvĂt / (Bibl. Ind. 98, IV,1, p. 478) na ca k­ta-kriyamĂďa-kari«yamĂďoccĂraďasya vĂkyatvać, samudĂye pratyekasyĂbhĂvĂt / tasmĂdarthaviÓe«aj¤Ăpakatvenaiva j¤ĂtĂdarthaviÓe«adhĹ÷ / ata evĂsti vahniliÇgamitiÓabdĂt pratĹte÷ dhĆme vahneranumĂnać, na tu tadarthaj¤Ăpakatvena j¤ĂtĂt padĂdarthaj¤ĂnamĂtrać syĂt na tu saćsargadhĹ÷, ghaÂa÷ karmatvamĂnayanać bhĂvanĂ tadbodhakamiti j¤Ăne 'pi ghaÂamĂnayetivĂkyĂdivĂnvayabodhĂbhĂvĂt / eva¤cĂnvayaprakĂrakarmatvĂdyupasthĂpakavibhaktyĂdimatpadaviÓe«asya tadutthĂpitĂkĂÇk«ĂdeÓca j¤Ănać vĂkyĂrthadĹheturato na tairvinĂ j¤ĂpakatvamĂtreďa j¤ĂtĂdarthadhĹ÷, hasta-karĂdisandehe kuÓamĂnayetyĂdau vibhaktyĂdij¤ĂnĂdeva vĂkyĂrthĂnubhava iti, maivać, na hi tattadvibhaktyĂdimatpadaviÓe«atvena vĂkyĂrthadhĹhetutvać, ananugamĂt, kintu ghaÂa÷ karmatvamityĂdyanvayavirodhipadĂjanyapadĂrthopasthitistathĂ sĂ cehĂpyasti / vastutastu nĂnĂpadĂt padĂrthopasthityanantarać vĂkyĂrthabodhe tathaiva sĂmĂgrĹ anumitavedĂdvĂkyĂrthĂnubhave vilak«aďaiva sĂ sm­tyarthaj¤Ăpakatvenaiva j¤Ătasya sm­tyarthĂnubhĂvakatvĂt dharmigrĂhakapramĂďena tasya tathaiva siddhatvĂt / taveÓvarasyevĂÓarĹrasya kart­tve / ata eva varďapada vibhaktyĂdiviÓe«aghaÂitatvenĂj¤ĂtasyĂkhaď¬asya sakhaď¬asya vĂ vĂkyĂrthĂnubhĂvakatvĂt padĂrthasthanĹyastasya vĂkyĂrthastatra varďasamĆha÷ padać padasamĆhovĂkyamityatrĂpi tato graha÷ pramĂďaÓabdatvamĂtreďa tasya siddhe÷ anyathĂ kĘptahetuć vinĂ so 'nubhĂvaka ityĂdau tadasiddhĂvĂÓrayĂsiddhi÷ siddhau vĂ bĂdha÷ tena vinaiva sarvĂnupapattić paribhĆya tadanubhĂvakatvasya dharmigrĂhakamĂnasiddhatvĂt / ata eva kvacit stuti-nindĂbhyĂć kalpitavidhi-ni«edhakavedĂrthamadhigatya prav­tti-niv­ttĹ / anyathĂ vidhi-ni«edakĂnĂć nĂnĂprakĂrakatvena vibhaktyĂdiviÓe«avat padasyĂnumĂtumaÓakyatvĂt na tator'thadhĹ÷ syĂt / tathĂpi vakt­j¤ĂnĂnumĂnĂnantaramivĂnumitĂnumĂnĂdeva vĂkyĂrthasiddhalaukikavĂkyavadvedasyĂnuvĂdakatvać syĂditi cet, na, dharmigrĂhakamĂnena sm­tyarthaj¤ĂpakatayĂ j¤ĂtĂt sambhĆtasĂmagrĹkatvenĂbhĂvĂt, anumĂnasya vyĂptyĂdij¤ĂnĂpek«itatvena vilambitatvĂt / na ca vedasyĂpi yogyatĂdij¤ĂnĂpek«itatayĂ vilamba÷, tannirapek«abodhakasyaiva dharmigrĂhakamĂnasiddhatvĂt yogyatĂdi viÓi«ÂasyaivĂnumĂnĂdvĂ, evać maÇgalĂcĂrasyĂvigĹtaÓi«ÂĂcĂratvena kartavyatĂmanumĂya sĂ kartavyatĂ vedabodhitĂ alaukikĂvigĹtaÓi«ÂĂcĂrakartavyatĂtvĂditi tadbodhakatvenĂnumitavedĂt kartavyatĂdhĹstata÷ prav­tti÷ / nanu sa ĂcĂrovedabodhitakartavyatĂka÷ tĂd­ÓĂcĂratvĂdityanumitavedĂt tatkartavyatĂdhĹ÷, vibhaktyĂdikavinĂnumitavedĂt tatkartavyatĂj¤ĂnĂbhĂvĂt maÇgalamĂcaredityevaćrĆpasya ca vedasya nĂnumĂnać tathĂ vyĂptyabhĂvĂt, tasmĂt tasya kartavyatĂmanumĂnaya tadbodhakavedĂnumĂnać, prathamać kartavyatĂj¤Ăne 'pi vedĂnumĂnać avinĂbhĂvĂt / na ca tata eva pratyak«avedĂnumĂnać, pratyak«atve ucchedĂnupapatte÷ ÓĂkhĂntaravat / (Bibl. Ind. 98, IV,1, p. 487) yattu a«ÂakĂ÷ kartavyĂ÷ kĂryĂ a«ÂakĂ ityevać rĆpameva vĂkyamanumeyać upasthitatvĂt, eva¤ca tatraivĂrthe pratipuru«amanyĂnyavedĂnumĂnać, pratyak«atve ucchedanupapatte÷ ÓĂkhĂntaravat / yattu a«ÂakĂ÷ kartavyĂ÷ kĂryĂ a«ÂakĂ ityevać rĆpameva vĂkyamanumeyać upasthitatvĂt, tatraivĂrthe pratipuru«amanyĂnyavedĂnumĂnać na do«Ăya ekĂrthĂnekapadopasthitau vĂnekavĂkyĂnumĂnameveti, tanna, ĂcĂrato vedĂnumĂne maÇgalamĂcaredityĂdyanyataropasthitau niyamĂbhĂvĂt / anekavedakalpane ca svĂnubhavavirodha÷, manusm­timĆla¤cĂnekać vĂkyać nĂvaÓyakamiti kathamĂdhuniko 'nekamanuminuyĂt / na ca sm­tyarthabodhakoveda÷ sm­tisad­Óa evĂnumeya÷ niyamata÷ sm­terupasthitatvĂt iti vĂcyam / tadarthasm­terapi nĂnĂprakĂrakatvĂt tasya ca prado«Ădau anuccaritavedasyeva vedatvać ÓrotragrahĂďĂrhatayĂ ca Óabdatvać vĂkyatvamarthabodhakatvĂdityetadeva yuktać sm­tyĂcĂreďa cĂnumitau vedor'thać bodhayatĹti pĆrvapĆrveďĂnumitavedĂt uttarottarasm­tyĂcĂrĂviti nĂndhaparamparĂ ÓabdĂrthaÓaktigrahavat svata÷ pramĂďamĆlakatvĂt / tasmĂnnityĂnumeyatvać vedasya na tĆccheda iti / atrocyate / ucchinnavedĂdarthać pratĹtya sm­tyĂcĂrayorupapatte÷ na sĂmag«antarakalpanać ata eva nĂÓrayĂsiddhibodho vĂ sm­tyĂcĂrĂnumitavedasyĂsmĂbhirabhyupagamĂt / idĂnŤca sm­terarthać pratĹtyĂcĂräca kartavyatĂmanumĂya prav­tti÷ / na caivać kić vedeneti vĂcyam / tulyatvĂt avinĂbhĂvĂcca tatkalpanać tulyać tathĂca sm­tyĂcĂrayorvedajanyĂnubhavamĆlakatvĂnumĂnĂdeva pak«adharmatĂbalĂt pratyak«avedamĆlakatvasiddhi÷ / anyathĂ tasyĂnubhĂvakatvĂbhĂvena mĆlatvĂnupapatte÷ / tasmĂt sm­tyĂcĂrĂnumito veda÷ pratyak«o 'dhyayanavi«ayaÓca vedatvĂt saćmatavat, anyathĂ sĂmagrayantarakalpane gauravaprasaÇga÷ / nanu stuti-nindĂrthavĂdena kalpitĂt vidhi-ni«edhakavĂkyĂt kathamarthamavagamya prav­tti-niv­ttĹ, na hi tatra varďa-pada-vibhakti-vidhipratyayakramaviÓe«ĂďĂmanumĂnać sambhavati, vyabhicĂrĂditi cet, na, stuti-nindĂvĂkyĂbhyĂć prav­tti-niv­ttiheturartha eva kalpate / lĂghĂvĂt / na tu vidhĂyaka-ni«edhakavĂkyać gauravĂt uktado«Ăcca, yatra cĂrthavĂdĂdeva tadarthĂvagama÷ ``tarati m­tyumi''tyĂdau tatra na kalpanĂpi / atha tasyĂdhyayanavi«ayatve ÓĂkhĂntaravat bahubhirmeghĂvibhirĂdhyĂtmikaÓaktisampannairghiyamĂďaÓĂkhĂyĂ ucchedĂsambhava iti cet, na, ekasya na sakalaÓĂkhĂdhyayane ÓaktirityekenevĂparairapi tadanadhyayane ÓĂkhocchedasambhavĂdekĂnĂdhĹtĂyĂ aparĂdhyayanavi«ayatvaniyame mĂnĂbhĂvĂt / yadyapi vedasahasraÓĂkhĂvido vyasĂdaya÷ santyeva, tathĂpyadhyayanĂbhĂva eva ÓĂkhocceda÷ / nanu ÓĂkhocchede varďa-padavĂkyahĂniÓaÇkayĂ pratyak«avedĂdapi vĂkyĂrtha-prayogayoraniÓcaye vaidikavyavahĂramĂtrać lupyeteti cet, na, ÓrĆyamĂďamĂtrasyaiva mahĂnajaparig­hĹtatvĂt tanmĂtrabodhitĂÇgatikartavyatayaiva Ói«Âairanu«ÂhĹyamĂnatvĂcca tadarthaniÓcayĂt / na ca ucchinnaÓĂkhĂbodhitekartavyatĂÓaÇkayĂ ekasminnapi karmaďyanĂÓvasaprasaÇga÷, nĂnĂÓĂkhetikartavyatĂpĆraďĹyatvĂt tasyeti sĂmpratać, santi hi tattatkarmaďi nĂnĂÓĂkhĂbodhitasakaletikartavyatĂbodhanĂyainameva kĂlakramabhĂvinamanĂÓvĂsamaÓaÇkamĂnairmar«ibhi÷ praďĹtĂ mahĂjanaparigrahĹtĂ÷ sm­tayaiti nĂnĂÓvĂsa÷ / anyathĂ ekasya sakalaÓĂkhĂnavagamĂt ÓĂkhĂntarabodhitetikartavyatĂsaćÓayenaikaÓĂkhĂto nĂrthaniÓcaya÷ syĂt / yattu vibhaktyĂdimattatpadĂnĂć tatsamudĂyĂnäca pratyak«atvante«Âhapi kaÓcidveda÷ tatrĂyać samudĂyo veda ityaniÓcaya eva nityĂnumeyĂrtha÷, vedatvać vĂ tatrĂnumeyamiti, tanna pratyak«avedĂtiriktavĂkye tadabhiyuktĂnĂć mahĂjanĂnĂć vedatvĂbhĂvaniÓcayĂt / ata eva vedatvać tatranĂnumeyać bĂdhĂt viÓi«ya pak«Ăj¤Ănäca dharmavedanĂjanakatva¤ca vedatvać nĂnumeyać tajjanakatvasya pratyak«atvĂt, nĂdhyayanavi«ayatvać tadabhĂvĂt, najĂtiranabhyugamĂditi / (Bibl. Ind. 98, IV,1, p. 498) syĂdetat / sm­tyĂcĂrayorvedamĆlatve tatrocchedĂdivivĂdastadeva tvasiddhać, tathĂ hi vedasamĂnĂrthĂ mahĂjanaparig­hĹtĂ ca sm­ti÷ svĂrthosthityanantarać sm­tyarthĂnubhĂvakavedĂnumĂne liÇgać tathĂca prĂthamyĂt sĂdhyaprasidhyarthasupajĹvyatväca sm­terevĂpĆrvĂdivĂkyĂrthaj¤Ănamastu kić vedana tadarthasya sm­tita eva siddhe÷ apĆrvasyĂpi Óabdaikagamyatvena sm­titoj¤Ătasya j¤ĂpakatvenĂnuvĂdakatĂpatteÓca, sĂ ca sm­tyantarĂdityanĂdireva sm­tidhĂrĂvaÓyikĹ / anyathĂ manusm­te÷ pĆrvantavĂpi vedĂnumĂnać na syĂt / sarvĂ ca sm­ti÷ sm­tijanyavĂkyĂrthapramĂjanyatvena mahĂjanaparigrahĹtatvena ca pramĂďamiti nĂndhaparamparĂ, pratyak«Ă ca sm­ti÷ sm­timĆlać nĂnumitĂ anumitavedavattasyĂnanubhĂvakatvĂt / vedĂrthasm­titĂprasiddhistu pratyak«avedamĆlasm­tisĂhacaryeďa bhramĂt pratyak«avedĂbodhitalobha-nyĂyamĆlasm­tĂviva tĂntrikĂďĂć liÇgĂbhĂsajanyavedamĆlakatvać kalpayati / atha sm­tiriva tadvedamĆlakatvaprasiddhirapi mahĂjanaparigrahĹtĂ eva¤ca sĂ vedamĆlatvanibandhanĂ avigĹtamahĂjanaparig­hĹtavedamĆlatvaprasiddhitvĂt pratyak«avedamĆlasm­tau tatprasiddhivat, evać vedĂrthatĂprasiddhirapi / anyathĂ mahĂjanaparig­hĹtĂnĂdare veda-sm­tyorapi prĂmĂďyać na syĂditi cet, na, yĆpahastyĂdism­testatprasiddhau vyabhicĂrĂt, kĘptalobhĂdita eva tatsambhavĂt vicĂrakĂďĂć vipratipatteÓca tatra tatprasiddhau vigĂnać mahĂjanĂnĂmiti cet, na, atrĂpi mĆlĂntarasambhavĂdviprattipatteÓca vigĂnameva te«Ăć / ata eva sm­tĹnĂć nyĂyamĆlatve sambhavati vedamĆlatvaprasiddhĂvapi na vedamĆlatvać / na ca vedamĆle 'yamiti k­tvĂ sm­termahĂjanaparigrahĂt tanmĆlatvać, vedamĆleyamiti prathamać j¤ĂtumaÓakyatvĂt Óakyatve vĂ kimanumĂnena / na ca vedamĆlatvena prakĂreďa mahĂjanaparigraha÷, asiddhe÷ manvĂdism­titvena pĆrvamahĂjanaparigraheďottarottare«Ăć parigrahĂdanu«ÂhĂnĂdyupapatte÷, evać holĂkĂdyĂcĂre 'pi vedaliÇgenaiva kartavyatĂj¤Ănopapatte÷ kić vedena, tadarthasya liÇgĂdevopapatte÷ / avigĹtĂlaukikavi«ayakaÓi«ÂĂcĂrasya vedamĆlatvadarÓanĂt vedĂnumĂne cĂvigĹtaÓi«ÂĂcĂratvena bhojanĂdyĂcĂro 'pi vedamĆla÷ syĂt, vedać vinĂpi tatkartavyatĂdhĹsambhavĂt na tadarthać veda iti ihĂpi tulyam / acĂra-kartavyatĂnumĂnayoranĂditvenĂcĂrĂďĂć kartavyatvĂnumĂnamĆlakatvĂt nĂndhaparamparĂ / na ca pĆrvĂnumĂnasĂpek«amuttarĂnumĂnamiti svatantrapramĂďamĆlakatvĂbhĂvĂt sĂ, vyĂpti -pak«adharmatĂvattvena sarve«Ăć svatantrapramĂďatvĂt / nĂpĹtaraprĂmĂnyĂdhĹnać sarvasya prĂmĂďyamiti na nirapek«atvać, pratyak«Ăderapi tathĂtvĂpatte÷ / etena vivĂdapadamĂcĂro nirapek«apramĂďamĆlaka÷ avigĹtamahĂjanĂjĂratvĂt pratyak«avedamĆlĂcĂravaditi nirastać / anumĂnasya nirapek«apramaďatvĂt pramĂďamĆlatvanaiva hetorupapatte÷ nirapek«atvasya gauraveďĂprayojakatvĂcca / na ca sĂpek«atvena na pramĂďatĂ, vyĂptyĂdisattvĂt / na ca sĂpek«atvena na pramĂďatĂ, vyĂptyĂdisattvĂt , / anyathĂ pramĂďe nairapek«asya vaiyarthyĂt / na cĂcĂre vedamĆlatvaprasiddhestadanumĂnać, asiddhe÷ vyabhicĂrĂdanyathopapatteÓca / na ca vedamĆlatvenaiva mahĂjanaparigrahĂttathĂ, na hi vedamĆlo 'yamiti k­tvĂ mahĂjanĂnĂć tatparigraha÷, vedamĆlatvasya prathamać j¤ĂtumaÓakyatvĂcchakyatve vĂ kimanumĂnena / na ca vedamĆlatvenaiva mahĂjanaparig­hĹto 'yamĂcĂra iti j¤ĂtvĂ tatra mahĂjanaparigraha÷, gauravĂdasiddheÓca / pĆrvamahĂjanaparigrahĂdevottarottare«Ăć parigrahĂdanu«ÂhĂnopapatte÷ / tĂd­Óasm­tyĂcĂrayorvedamalatvena vyĂptervedasiddhiriti cet, na, asambhavanmĆlĂntaratvasyopĂdhitvĂt / anyathĂ lobha-nyĂyamĆlasm­terapi vedamĆlatvaprasaÇga÷ / astu vĂ sm­tyĂcĂrayoranĂditvać / na cĂcĂrĂt sm­ti÷ sm­terĂcĂra ityandhaparamparĂ mĆlabhĆtapramĂďĂbhĂvĂt iti vacyam / sm­tyĂcĂrayorubhayorapi pramĂďatvĂt / anyathĂ na tato vedĂnumĂnamapĹti / ucyate / pralaye pĆrvasm­tyĂcĂrayorucchedĂt sargĂdau nityasarvaj¤eÓvarapraďĹtavedamĆlatvać sm­tyĂcĂrayo÷ / anyathĂ mĆlĂbhĂvenĂndha-paramparĂprasaÇga÷ / na ca manvĂdĹnĂmatĹndriyĂrthadarÓitvać, tadupĂyaÓravaďĂdestadĂnĹmabhavĂt / pĆrvasargasiddhasarvaj¤amanvĂdaya eva te iti cet, na pramĂďĂbhĂvĂt / sm­tyĂcĂrayo÷ pramĂďamĆlatvameva tatkalpanamiti cet, na, pratisargać te«Ămanyonyatvakalpane gauravamityekasyaiva nityasarvaj¤asya kalpanĂt / na ca sm­taya eva tatpraďĹtĂ÷, tĂsĂć manvĂdikart­katvena sm­tau bodhanĂt sm­tĂveva sm­tĹnĂć vedamĆlatvasmaraďäca / eva¤ca sm­tyĂcĂrayormahĂjanaparigrahĂdvedamĆlatvasĂdhakamapi bhagavati pramĂďam / ata eva ``pratimanvantara¤cai«Ă ÓrutiranyĂ vidhĹyate'' ityĂgamo 'pi / eva¤ca pĆrvać pratyak«amĆlĂveva sm­tyĂcĂrau, agre ca kĂlakrameďĂyurĂrogya-bala-ÓraddhĂ-grahaďa-dhĂraďĂdiÓakteraharapacĹyamĂnatvĂt tadadhyayanavicchedana ÓĂkhocchedĂt sm­tyĂcĂrabhyĂmeva kartavyatĂmadhigatya prav­tti÷ / nanvevać sm­tirastu vedamĆlĂmaÇgalĂdyĂcĂrastvĹÓvarĂdeva bhavi«yati ghaÂa-lipyĂdisamprĂdayavaditi cet, na, bahuvyĂpĂraghaÂitasya tattadĂcĂrasya gurutvena maÇgalamĂcaredityĂdivĂkyasyaiva lĂghavena kalpanĂt / na ca maÇgalĂdipadaÓaktigrahĂrthe tadupapatte÷ / ata eva yatra vacanamĂtrĂt parapratipattistatra nĂcĂra÷ parĹk«akĂďĂć, tasya ca vedatvać neÓvarapraďĹtatvena ÓaktigrahaďĂrthatadvacane vyabhicĂrĂt, kintu tĂd­ÓĂcĂrĂsya vedamĆlatvaniyamĂditi / syĂdet, pralaye satyevameva tat sa eva tu nĂsti pramĂďĂbhĂvat iti cet, na, kĂla-kapĂlĂnyĂv­ttighaÂaprĂgabhĂva÷ kĂryadravyĂnĂdhĂrĂdhĂra÷ kĂryadravyĂnadhikaraďakĂryĂdhikaraďav­ttirvĂ abhĂvatvĂt ĂkĂÓav­ttyanyonyĂbhĂvavaditi v­ttapralayasĂdhanĂt / evameva ghaÂadhvaćsać pak«Ĺk­tyĂgĂmipralayasĂdhanam / yadvĂ ghaÂa÷ kĂryadravyĂnadhikaraďakĂryĂdhikaraďav­ttidhvaćsapratiyogĹ kĂryatvĂcchabdavat / yadvĂ kĂryadravyatvać kĂryadravyĂnadhikaraďakĂryĂdhikaraďav­ttidhvaćsapratiyogiv­tti kĂryamĂtrav­ttitvĂt Óabdatvavat / yadvĂ ekakĂlĹnĂ÷ sarve paramĂďava÷ samagrĹpĂdeyaprabandhaÓĆnyĂ ĂrambhakatvĂt na«ÂapavanĂrambhakaparamĂďuvat / sarvatra pak«atĂvacchedakĂvacchinnać sĂdhyać pratĹyate iti ekakĂle ÓĆnyate labhyate / na ca pavanaparamĂďĆnĂmapi pak«atvenĂćÓata÷ siddhasĂdhanać, pak«adharmatĂbalalabhyasĂdhyĂpratĹte÷, abhedĂnumĂnavacca pak«asya d­«ÂĂntatvĂvirodha÷ / yadvĂ paramĂďava÷ kĂryadravyĂnadhikaraďav­ttikĂryavanta÷ nityadravyatvĂt ĂkĂÓavat, bhĆgolakasantĂno 'yać bhĆgolakasantĂnĂnadhikaraďav­ttidhvaćsapratiyogĹ kĂryatvĂt ghaÂavat / yadvĂ etatkarmĂtiktĂni karmĂďi etatpratibandhakapratibadhyĂni karmatvĂt etatkarmavat / na cĂtra vyabhicĂraÓaÇkĂ, sarve«ĂmevaćrĆpatvĂdanevambhĂve ca svabhĂvapracyavĂt / anyathĂ niyame 'pi niyamĂntarĂpek«ĂyĂmanavasthite÷ / Ăgamo 'pyamumevĂrthać saćvatadĹti k­tać prasaktĂnuprasaktyĂ // _________________________________________________________________________ (Bibl. Ind. 98, IV,2, p. 1) vidhivĂdapĆrvapak«a÷ ĂcĂramĆlatvać vedasya pravartakaj¤Ănajanakatvena bhavatĹti pravartakaj¤Ănać nirĆpyate / tatrĂbhidhĂ-saÇkalpĂpĆrva-bhĂvanĂj¤Ănać na pravartakać, tasmin satyapi aprav­tte÷ asatyapi prav­tteÓca / kĂryatvaj¤Ănać pravartakamiti gurava÷ / tathĂ hi j¤Ănasya k­tau janyĂyĂć cikĹr«Ătiriktać na kartavyamasti tatsattve k­tivilambohetvantarĂbhĂvĂt, cikĹr«Ă ca k­tisĂdhyatvaprakĂrikĂ k­tisĂdhyakriyĂvi«ayecchĂ pĂkać k­tyĂ sĂdhayĂmĹti tadanubhavĂt, sĂ ca svak­tisĂdhyatĂj¤ĂnasĂdhyĂ icchĂyĂ÷ svaprakĂrakadhĹsĂdhyatvaniyamĂt / ata eva svak­tisĂdhye pĂke pravartate, na tvi«ÂasĂdhanatĂj¤ĂnasĂdhyĂ svak­tyasadhye cikĹr«Ăpatte÷, svak­tyasĂdhyatvaj¤Ănać pratibandhakamiti cet, na, tadabhĂvakĂraďatve gauravĂt / athĂbhĂva ubhayasiddha÷ k­tisĂdhyatĂdhĹrasiddhetyato na lĂghavĂvasara iti cet, na, yatra ÓabdĂdanumĂnadvĂ daivĂt sĂ tatra lĂghavĂvatĂrĂdicchĂyĂ÷ svaprakĂrakaj¤ĂnasĂdhyatvaniyamena k­tisĂdhyatvaj¤ĂnasyĂvaÓyakatvĂcca janakaj¤Ănać vighaÂayata eva j¤Ănasya pratibandhakatvĂcca / vyĂptij¤ĂnavighaÂanadvĂrĂ anumitipratibandhakĂnaikĂntikaj¤Ănavat / (Bibl. Ind. 98, IV,2, p. 23) anyathĂ svak­tyasĂdhyatvĂni«ÂasĂdhanatvopek«aďĹtvani«phalatvaj¤Ănać pratibandhakać kriyĂj¤Ănameva pravartakać kalpeta / nanu sanodhĂtvarthagocarecchĂvĂcitvĂt lĂghaväca k­tĂvicchĂ cikĹr«Ă sĂ ca v­«ÂĂvive«ÂasĂdhanatĂj¤ĂnĂditi cet, na, vahninĂ sĂdhayĂmĹtivat k­tyĂsĂdhayĂmĹtĹcchĂyĂ÷ k­te÷ pĆrvamanubhĆyamĂnĂyĂ÷ sanantĂvĂcyatvena gauraveďa ca pratyĂkhyĂtumaÓakyatvĂt / ki¤ca pĂkać cikĹr«atĹtyatra prĂdhĂnyena pĂkasyecchĂvi«ayatvamanubhĆyate na tu k­te÷, dhĂtoÓca sanpratyayĂbhidheyecchĂprakĂravĂcitvać, odanać bubhuk«ata ityatra bhojanaviÓe«yatayaudanasyecchĂvi«ayatvĂnubhavĂt / i«ÂasĂdhanatvena v­«ÂĂviva k­tĂvicchĂsambhave 'pi k­tĹcchĂ na pravartikĂ kintu svak­tisĂdhyecchaiva, ghaÂać jĂnĂti cikĹr«ati karotĹj¤Ăna-cikĹr«Ă-k­tĹnĂmekavi«ayatvĂnubhavĂt / atha yadi k­tyĂ sĂdhayitumicchĂ sĂ tadĂ cikĹr«itasya pĂkasyĂnyata÷ siddhau sĂ nĂpagacchet, na hyupĂyaviÓe«asĂdhyatvenecchopĂyĂntarĂdhĹnaphalalĂbhena nivĂryate, prĹtyĂ dhanalĂbhe 'pi pratigraheďa tallipsĂyĂ aniv­tteriti cet, na, svavi«ayasiddhatvasya phalecchĂvicchedasya copĂyecchĂvirodhatvĂt / asti ca tatra pĂkaudanayo÷ siddhatvać, anyaudanecchĂyĂć pĂkacikĹr«Ă bhavatyeva, pratyutĂsiddhatvĂt k­tĂvevecchĂ na vicchidyeta yadi k­tivi«ayasiddhatva-phalecchĂvicchedau na virodhinau / prĹtyĂ dhanalĂbhe ca tadadhikadhanecchĂ na vicchidyate tasyĂsiddhatvĂt tatphalecchĂyĂÓca sattvĂt dhanamĂtrĂrthinaÓca prĹtyĂ dhanalĂbhe 'pi pratigraheďa tallipsĂ nĂstyeva dhanamĂtrasya siddhatvĂt / ki¤cidviÓe«asiddhyaiva hi sĂmĂnyecchĂviccheda÷ / anyathĂ sakalasvavi«ayasiddherasambhavena tadvicchedo na syĂdeva / vastutastu kriyĂnukĆlĂ k­tiri«ÂopĂya iti j¤Ăne kriyĂyĂ÷ k­tisĂdhyatvami«ÂopĂyatva¤ca bhĂtać kriyĂdvĂraiva k­teri«ÂasĂdhanatvĂditi tadbodhĂt k­tĂviva k­tisĂdhyatvena kriyĂyĂmapi saiveccheti cikĹr«ĂyĂć k­tisĂdhyatvaprakĂranaiyatyamata÷ k­tisamĂnavi«ayacikĹr«Ătvena cikĹr«ĂyĂ÷ k­tikĂraďatvać na tu k­tĹcchĂtvena bhinnavi«ayatayĂ gauravĂt / tathĂpi yena rĆpeďa yasye«ÂasĂdhanatvać tena prakĂreďa tatrecchĂ yathĂ svakedĂrav­«Âitvena i«ÂasĂdhanatvĂt tathaivaicchĂ tathĂ k­tisĂdhyatvena pĂkasye«ÂasĂdhanatvamata÷ k­tisĂdhyatvena tatrecchĂ bhavatĹti, k­tau k­tivi«aye vĂ cikĹr«ĂyĂć na v­«ÂĹcchĂ, vilak«aďasĂmagrayantarakalpanamiti cet, bhavedevać, yadi k­tisĂdhyatvena pĂkasya odanasĂdhanatĂ syĂt, na caivać gauravĂt kintu pĂkatvena, sa tu k­tić vinĂ netyanyadetat / vahninĂ sĂdhayĂmĹtivat k­tyĂ sĂdhayĂmĹtĹcchĂ i«ÂasĂdhanatĂj¤ĂnĂdeveti cet, tarhi tatra vahnisĂdhyatĂj¤ĂnavadatrĂpi k­tisĂdhyatvaj¤Ănać kĂraďamĂvaÓyakać k­tau cĂnubhavasiddhacikĹr«ĂdhĹnatatvać viÓe«a÷ tena prĂďapa¤cakasa¤cĂre jĹvanayonik­tisĂdhye na prav­tti÷, anyathĂ k­tisĂdhye«ÂasĂdhanatĂpak«e 'pi tatra pravarteta / nanu cikĹr«ĂdhĹnatvasyopalak«aďatve upalak«yamĂtragatĂnatiprasaktadharmĂbhĂvĂt k­timĂtrasya cĂtiprasaÇgĂt tattatk­tiviÓe«Ă upalak«yĂ÷ tathĂca tadananugamĂt prav­ttyananugama÷, viÓe«aďatve cikĹr«ĂyĂć prav­ttau ca cikĹr«Ăj¤ĂnakĂraďatve gauravać pramĂďĂbhĂvaÓca / ki¤ca cikĹr«ĂsĂdhyĂvasthĂyĂ÷ k­te÷ siddhĂvasthasĂdhanatvavirodhena k­tisĂdhyatĂ pĂkĂdau na j¤Ăyeteti cet, na, asti hi k­tiviÓe«omĂnasapratyak«asiddhojĹvanayoniprayatnavyĂv­ttaÓcikĹr«opalak«ya÷ yatra cikĹr«ĂkĂraďatvagraha÷ sa ca tava jĂtirĆpo mama tvanugatakĂraďopĂdhirĆpa÷, eva¤ca cikĹr«ĂdhĹnatvenĂnugatena k­tiviÓe«ĂďĂmupalak«yĂďĂć anugatatvamapi / yathĂ gotveďa taÂasthe nopalak«itĂ mahi«yĂdivyĂv­ttadhĂnakarmavyaktiviÓe«Ă÷ dhenupadenocyate na tu gotvamapi, tathĂ cikĹr«Ăpi, evać jĹvanayoniyatnavyĂv­ttak­tiviÓe«ĂďĂć k­titvena j¤Ănać kĂraďamiti nĂnanugama÷ / nanu k­tisĂdhye na k­tirviÓe«aďamasattvĂt sattve vĂ k­tau satyĂć j¤Ănać j¤Ăne ca k­tirityanyonyĂÓraya÷, nopalak«aďamatiprasaÇgĂditi cet, na, k­tirhi j¤Ăne vi«ayatayĂ viÓe«aďameva sĂdhye ca paricĂyakatayopalak«aďać anyathĂ i«ÂasĂdhane 'pĹ«Âać na viÓe«aďamasattvĂt nopalak«aďamatiprasaÇgĂt, liÇgaj¤ĂnĂdau vĂ kĂ gati÷ / nanvevać Órame 'pi cikĹr«Ă syĂttasyĂpi cikĹr«ĂdhĹnak­tisĂdhyatvĂt atra vadanti / Óramastu bhojanĂdikriyĂsĂdhyo na tatk­tisĂdhya÷ acikĹr«itatvĂt k­te÷ svadhvaćsasĂk«ĂtkĂrĂtirikte cikĹr«Ăvi«ayamĂtre janakatvĂt, na hi bhojanacikĹr«Ăvi«ayamĂtre janakatvĂt, na hi bhojanacikĹr«ĂdhĹnak­tyĂ gamanać sĂdhyate iti kecit, tanna, gurutarabhĂrottolane k­tyasĂdhye bhramĂt prav­ttasya niga¬aniÓcaladehasya vĂ k­tau satyĂmuttolana-calanakriyĂnutpĂde 'pi ÓramĂnubhavĂt k­tereva kĂraďatvĂt / na tu tajjanyakriyĂyĂ÷ sukhe vyabhicĂrĂcca / na hi sukhać k­tikĂraďacikĹr«Ăvi«aya÷, upĂyacikĹr«ĂjanyĂ hi k­ti÷ na tu sukhacikĹr«ĂjanyĂ / cikĹr«Ăjanyak­tisĂdhyatvać na Órame dve«ayoniprayatnĂdapi tadutpatterityapare / tanna / Óatrubadhasye«ÂasĂdhatanatvena cikĹr«Ăjanyak­tisĂdhyatvĂt dve«asya yatnĂjanakatvĂt, dve«asiddhistu Óatruć dve«mĹtyanubhavabalĂt / yattu Órama÷ k­titvena k­tisĂdhyo na cikĹr«ĂdhĹnak­titvena, yadyacikĹr«i'tepi Órame cikĹr«ĂdhĹna k­titvena kĂraďatĂ syĂt tadĂ cikĹr«itameva bhojanać k­tyĂ sĂdhyate nĂcikĹr«itać gamanĂdĹti na syĂt, ÓramavaÇgamane 'pi tajjanyatvaprasaÇgĂt, bhojanĂdiÓca cikĹr«ĂdhĹnak­tiviÓe«Ăt, sa hi k­timĂtrać vyabhicĂrati jĹvanayok­testadanutpĂdĂt / yadvĂ Óramo na bhojanak­tisĂdhya÷ kintu tannirantarotpannajjĹvanayoniprayatnĂdeveti / tanna / na hi / k­titvena tacchramajanakatvać, nĂpi k­tyantarĂdeva Óramotpatti÷, jĹvanayoniprayatne satyapi bhĂrodvahanĂdikamakurvatastĂd­ÓanamĂnanubhavena tasya ÓramĂjanakatvĂt tasmĂt bhojanĂdivat ÓramaviÓe«aďĂmapi bhojanĂdik­tisĂdhyatvamananyagatikatvĂt / suptasya svedĂdyanumita÷ Órama÷ tajjanya iti cet, na, svedĂde÷ ÓramĂnyahetukatvĂt anyathĂ jĂgare 'pi tadanuv­ttau ÓramĂnuv­ttiprasaÇgĂt iti maivać svecchĂdhĹnak­tiÓe«aďatvĂt, ÓramaÓca niyamato 'nyecchĂdhĹnak­tisĂdhya÷ Órame du÷khatvenecchĂvirahĂd ata evĂnyecchĂjanyak­tisĂdhyatvena Óramo nĂntarĹyaka ityucyate / svacikĹr«ĂdhĹnatvantu na k­tau viÓe«aďać gauravĂt / (Bibl. Ind. 98, IV,2, p. 60) anye tu k­tigatać dharmĂntarameva uddeÓyatvać tadviÓi«Âak­tisĂdhyaÓca na Órama÷ acikĹr«itatvĂt kintu k­timĂtrasĂdhya÷ / ata eva ka«Âać karmetyanubhavolokĂnĂć / evać cikĹr«ĂyĂć mamaikać k­tisĂdhyatvać prayojakać tava tu k­tisĂdhyatve satĹ«ÂasĂdhanatvać sukhatvać du÷khĂbhĂvatva¤ceti catu«Âayać, icchĂprayojakantu mama sukhatvać du÷khĂbhĂvatva¤ceti dvayać, v­«ÂisĂdhnatvena tatrecchĂ sĂdhanatvasyecchĂvirodhitvĂt / tava tu cayać, vi«abhak«aďe tu k­tisĂdhyatve 'pi balavadani«ÂasĂdhanatvena cikĹr«Ă nĂstĹti k­tau cikĹr«Ăjanyatvać viÓe«aďamiti kaÓcit, tattucchać, evać hi vi«abhak«aďać k­tisĂdhyameva na syĂt jĹvanayonik­te stasyĂnutpatteriti vyarthać viÓe«aďam / syĂdetat i«ÂasĂdhanatĂbhramĂd vi«abhak«aďe caityavandane ca cikĹr«Ăjanyak­tisĂdhyatvamasti j¤ĂnaprayuktatvĂt kĂryatvasya tathĂca sa¤jĂtabĂdho 'pi tatra kĂryać tvaj¤ĂnĂt pravarteta tathĂ t­pto 'pi bhojane / nanu svak­tisĂdhyatĂnubhavastathĂ, anyathe«ÂasĂdhanatĂsmaraďe vi«abhak«aďe 'pi pravarteta, na ce«ÂasĂdhanatĂj¤Ănać vedovĂnubhĂvakamastĹti cet, na, vastutastatra k­tisĂdhyatve liÇgĂntareďĂptavĂkyena vĂ tadanubhavasambhavĂt liÇgĂbhĂsĂcchabdĂbhĂsĂdvĂ aprav­ttiprasaÇgĂcca, bhedĂgrahavĂdinastacca tava tadanubhavĂbhĂvĂt, maivać, svaviÓe«aďavattĂpratisandhĂnajanyać hi kĂryatĂj¤Ănać pravartakać tathĂ hi kĂmye puru«aviÓe«aďać kĂmanĂ tata÷ kĂmyasĂdhanatĂj¤Ănena yĂga-pĂkĂdau kĂryatĂj¤Ănać, nitye ca kĂla-ÓaucĂdi svaviÓe«aďać, tathĂcaitatsandhyĂyĂmahać k­tisĂdhyasaćdhyĂvandana÷ saćdhyĂsamaye ÓaucĂdisvaviÓe«aďaj¤Ănajanyać, taduktać, sa ca kĂryaviÓe«a÷ puru«aviÓe«aďĂvagata÷ prav­ttiheturiti / saćjĂtabĂdhasya ca vi«abhak«aďe caityavandane ca bhramadaÓĂyĂmiva ne«ÂasĂdhanatĂj¤Ănamasti yena tajjanyakĂryatĂj¤ĂnĂt pravarteta t­ptasya ca kĂmanĂviraheďa i«ÂasĂdhanatĂj¤ĂnĂbhĂva na tathĂ bodha÷ / anye tvĂtmano jĹvitvapratisandhĂnajanyać Órame k­tisĂdhyatĂj¤Ănać sambhavatĹti jĹvanavyatiriktatvać svaviÓe«aďe viÓe«aďamiti, tanna, Órame svecchĂdhĹnak­tisĂdhyatvĂbhĂvĂt / i«ÂasĂdhanatĂliÇgakać kĂryatĂj¤Ănać pravartakać ityapare, tanna, nitye tadabhĂvĂt / (Bibl. Ind. 98, IV,2, p. 79) nanu vi«abhak«aďavyĂv­ttami«ÂasĂdhanatvameva k­tisĂdhyatĂj¤Ăne vi«ayatayĂ viÓe«aďamastu svaviÓe«aďavattĂj¤ĂnajanyatvĂpek«ayĂ laghutvĂt / ki¤copĂyavi«ayĂ cikĹr«Ă i«ÂasĂdhanatĂj¤ĂnasĂdhyĂ upĂyecchĂtvĂt v­«ÂĹcchĂvat / (Bibl. Ind. 98, IV,2, p. 81) bhogacikĹr«ĂyĂć tadabhĂvĂvaprayojakami«ÂasĂdhanatvamiti cet, na, tavĂpi svaviÓe«aďadhĹjanyatvĂbhĂvena tatra tasyĂprayojakatvĂt / k­tihetucikĹr«ĂyĂć tat prayojakać, na ca bhogacikĹr«Ă tathĂ, upĂyacikĹr«Ăta eva k­tisambhavĂt, iti cet, tulyamiti, maivać, sĂdhyatva-sĂdhanatvayorvirodhenaikatra j¤ĂtumaÓakyatvĂt / asiddhĂvasthasya hi sĂdhyatvać siddhatĂdaÓĂyĂć tadabhĂvĂt siddhatĂdaÓĂyäca sĂdhanatvać asiddhĂvasthĂvata÷ kĂryĂnutpatte÷ tathĂca pĂkĂderasiddhatva-siddhatvaj¤Ăne sĂdhyatva-sĂdhanatvagraha÷ / na caikamekenaikadĂ siddhamamasiddha¤ca iti j¤Ăyate / na ca svarĆpagatatĂsĂdhyatva-sĂdhanatvayorato na virodha iti vĂcyam / yadi hi svarĆpanibandhanać tadubhayać tadĂ tatsvarĆpać sadaiva siddhamasiddha¤ca syĂt, bhinnanirĆpitatve 'pi tayo÷ siddhatvĂsiddhatve anavagamyĂj¤ĂnĂt, tasmĂt samayabhedopĂdhika eva tadubhayasambandha÷ pĂke / (Bibl. Ind. 98, IV,2, p. 86) idĂnĹć sĂdhyatvać agre sĂdhanatvać j¤Ăyata iti cet, na, idĂnĹmagrimapadĂrthayornĂnĂtvĂdananugamena vyĂptyagrahĂt Óabdena tathĂ pratipĂdayitumaÓakyatvĂt gauravĂcca / na ca k­tita÷ siddhami«ÂasĂdhanamitij¤ĂnĂt cikĹr«Ă, na hi siddhać kaÓcit cikĹr«ati, k­te÷ pĆrva k­tita÷ siddhamiti j¤ĂnĂbhavĂcca / na ca k­tisĂdhyatvena pĂkĂderi«ÂasĂdhatvĂt sĂdhanatvamapi sĂdhyam / na hi k­tisĂdhyatvena pĂkasyaudanasĂdhanatĂ, ityuktać tasmĂt k­ta -kriyamĂďavilak«aďać k­tyanantarabhavi«yattĂrĆpać k­tisĂdhyatvać cikĹr«Ăprayojakać tĂd­Óa¤ca sĂdhanatvavirodhyeva / ki¤ca sĂdhanatvasya siddhamĂtradharmatvĂt sĂdhanatvaj¤ĂnamicchĂvirodhi, na hi kaÓcit siddhamicchatĹtyuktam / etena v­«ÂyĂdĂvi«ÂasĂdhanatĂj¤ĂnamupĂyecchĂkĂraďatvena kĘptamiti nirastam / kathać tarhi svato 'sundare v­«ÂyĂdivicchĂ, tatsĂdhye«Âaj¤ĂnĂditi g­hĂďa / (Bibl. Ind. 98, IV,2, p. 90) anye tu sukha-du÷khĂbhĂva-tatsĂdhane«ÂicchĂprayojakamanugatamuddeÓyatvać puru«ĂrthapadavedanĹyać dharmĂntaramasti anugatakĂryasyĂnugatakĂraďaniyamyatvĂt / tadeva du÷kha-tatsĂdhanĂdau cikĹr«Ăprayojakamiti / na ca du÷khavirodhitvameva tathĂstĹti vĂcyam / sahĂnavasthĂnaniyamavirodhasyĂsambhavĂt, badhya-dhĂtaka bhĂvasyaikasamaye samĂnĂdhikaraďyĂbhĂvasya ca yatnĂdi sĂdhĂraďyĂditi / tanna / tadaj¤Ăne 'pi sukhatvaj¤ĂnĂdicchotpatte÷, na hi sukhatve j¤Ăte dharmĂntaraj¤Ănać vinĂ necchati, tathĂtve svata÷ prayojanahĂnyĂpatte÷, tadeva hi svata÷ prayojanać tadavagatać sat svav­ttitaye«yate / ki¤cĂnugatadharmakalpanĂpi kĂraďe / (Bibl. Ind. 98, IV,2, p. 93) na ca sukhĂdi icchĂkaraďać anĂgatatvĂt, kintu tadavagama÷, tarhi sukhĂdij¤Ăne tat svarĆpasadevecchĂprayojakamastviti cet, na, yathĂ hyuddeÓyatvać sukhaj¤ĂnĂdi«Ćtpadyate anyataratvĂt t­ďĂraďi-maďinyĂyĂdvĂ tathaivecchaiva jĂyatĂć, k­tisĂdhyatva¤ca k­tau satyĂć agrimak«aďe svarĆpać na k­tić vinĂ, k«emasĂdhĂraďa¤caitat / k­tisĂdhyatva¤ca na k­te÷ pĆrvać / nanu k­tau na«ÂĂyĂć sannapi dharmĹ na kĂrya÷ tathĂca kathać kĂrye 'pĆrve kĂmino 'nvaya÷k«aďikatvena kriyĂtulyatvĂditi cet, na, yadv­ttikĂmyasĂdhanatvać tatra kĂryatĂ buddhe÷ prayojakatvĂt na tu kĂryatĂviÓi«Âasya kĂmyasĂdhanateti vyĂpti÷ / nanu pĂkĂdau k­tisĂdhyatĂj¤Ănać na pratyak«eďa k­tyanantarać pĂke sati k­tisĂdhyatĂj¤Ănać tasmin sati k­tirityanyonyĂÓrayĂt k­tisĂdhyatotĹrďe cikĹr«Ă-k­tyorasambhavĂcceti cet, na, pĂko matk­tisĂdhya÷ matk­tić vinĂ asattve sati madi«ÂasĂdhanatvĂt daivĂdyanadhĹnatve sati madi«ÂasĂdhanatvĂdvĂ madbhojanavadityanumĂnĂt svak­tisĂdhyatĂj¤Ănać yasya yadi«ÂasĂdhanać yatk­tić vinĂ yadĂ na sambhavati tat tadĂ tatkatisĂdhyać iti vyĂpte÷ / asiddhasye«ÂasĂdhanatvĂbhĂvĂt, balavadani«ÂĂnanubandhitva¤ca liÇgaviÓe«aďać tena na madhu-vi«asaćmp­ktĂnnabhojane vyabhicĂra÷ sĂmĂnyatastasyĂpi k­tisĂdhyatotĹrďe na vyabhicĂra÷ sĂmĂnyatastasyĂpi k­tisĂdhyatvĂt, atĹtatĂdaÓĂyäcĂtĹtaudanecchĂviraheďe«ÂasĂdhanatvĂbhĂvĂt / ata eva nidĂghadĆnadehovar«ati vĂride toyadĂtoyalĂbhasambhĂvanĂyĂć vĂ saro 'vagĂhane na pravartate i«ÂasantĂpaÓĂntisĂdhanatoyasambandhasya svak­tić vinĂpi siddhipratisandhĂnena liÇgĂbhĂvena svak­tisĂdhyatvaj¤ĂnĂbhĂvĂt / yadĂ ca matk­tić vinĂ na sambhavatĹti pratisandhatte tadĂ pravartate / yasya santĂpaÓĂntimamĂtrami«Âać sa sato 'vagĂhanasye«ÂasĂdhanatvameva na pratisandhatte upasthitav­«Âito 'pi tatsambhavĂditi kaÓcit, tanna toyasambandhatvena santĂpaÓĂntisĂdhanatvać tasya ca saro 'vagĂhane 'pi sattvĂt anyathĂ v­«Âirapi tatsĂdhanać na syĂt saro 'vagĂhanĂdapi tatsiddhe÷ / kĂryasĂdhanatva¤ca k­tisĂdhyatve na liÇgać pĂkĂdivadodanĂderapi prav­tte÷ pĆrvać k­tisĂdhyatvaj¤Ăne hetvabhĂvĂt / (Bibl. Ind. 98, IV,2, p. 111) nanvevać liÇgaj¤Ănameva pravartakać astu prĂthamikatvĂt ĂvaÓyakatväca / na ca lĂghavĂt k­tisĂdhyatvaj¤Ănać tathĂ, k­tisĂdhyatĂnumitau tadĂ mĂnĂbhĂvena yugapadupasthityabhĂvĂt prav­ttisĂmag«Ănumitipravibandhäceti cet, na, liÇgaj¤Ăne k­tisĂdhyatvĂprakĂÓe tatprakĂrakacikĹr«ĂyĂć tasyĂhetutvĂt / ata eva liÇgĂntaraj¤Ănamapi na pravartakam / nanu pĂkĂdi÷ k­ta÷ kriyamĂďovĂ na pak«a÷ tasya k­tisĂdhyatve bĂdhĂt, nĂpyanĂgata÷, bhĂvipĂke mĂnĂbhĂvenĂÓrayĂsiddhe÷, pĂkatvać bhavi«yadv­tti sĂmĂnyatvĂt gotvavat iti mĂnamiti cet, na, mĂnĂbhĂvena gotve 'pi tasyĂprasiddhe÷ / pĂkamĂtrać pak«a iti cet, na, mĂtrĂrtho yadi pĂkatvać tadĂ bĂdholiÇgĂsiddhiÓca / sarvapĂkaparatve ca tasya siddhabhĂge bĂdho 'nĂgatabhĂge cĂÓrayĂsiddhi÷ / vartamĂnĂdyudĂsĹna÷ pĂka÷ pak«a÷ pĂkasĂmĂnye ca k­tisĂdhyatvać na bĂdhitamityapi na, siddhasya pak«atvać nĂsiddhasyetyanumite÷ siddhavi«ayatve bĂdhĂt bhinnavi«ayatve vĂ siddhavi«ayecchĂprav­ttyĂdyanutpĂdakatvĂcca / k­ta-kriyamĂďasĂdhĂraďak­ti sĂdhyatvaj¤ĂnĂdevĂsiddhavi«ayĂ cikĹr«Ă k­tiÓcotpadyate, ananyagatikatvena tathĂkĂraďasvabhĂvakalpanĂditi, cet, tarhi yĂd­Óać k­tisĂdhyatvać cikĹr«ĂyĂć prakĂra÷ tĂd­Óać j¤Ăne nĂstĹtyanyaprakĂrakaj¤ĂnĂdeva cikĹr«Ă syĂt / tathĂ ca liÇgaj¤Ănameva prav­ttiheturastu prĂthamikatvĂt / yattu sm­tapĂke k­tisĂdhyatvĂsaćsargĂgrahĂtprav­tti÷ sa cĂsaćsargĂgraha÷ i«ÂasĂdhanatĂgrahĂditi / tanna, sm­tapĂkasya siddhatvena tatra kĂryatvĂsaćsargagrahe 'numĂnabĂdhĂt / (Bibl. Ind. 98, IV,2, p. 117) sm­tapĂkasya siddhatvać tadĂ na g­hyate iti cet, tarhi sm­tapĂkasya siddhatvagrahe odanĂrthĹ pĂke na pravarteta, tatra pĂkĂdau siddhatvagrahĂttadasaćsargagraha iti cetulyam / api ca sm­tapĂke kĂryatvĂsaćsargĂdvidyamĂnĂsaćsargĂgrahĂdvisaćvĂdinĹ prav­tti÷ syĂt / ki¤caivać siddhapĂkaj¤ĂnĂdaj¤Ăte 'siddhe pĂke icchĂ-prav­ttĹ syĂtĂmiti / atra brĆma÷ / pĂke k­tisĂdhyatvać siddhat siddhe bĂdhĂt anĂgatapĂkamĂdĂya sidhyati / pak«atĂvacchedakadharmasĂmĂnĂdhikaraďyać sĂdhyamĂnasya liÇgena sidhyatĹtyanumĂne kĘtvĂt yathĂ prasiddhavahnibĂdhe 'pi vahnimĂtrać na bĂdhitać ityaprasiddho 'pi vahni÷ sidhyati tathĂ prasiddhapĂke k­tisĂdhyatvabĂdhe 'pi pĂkamĂtre na bĂdhitamityaprasiddhać pĂkamĂdĂya tatsidhyati, aprasiddhayo÷ pak«asĂdhyayo÷ siddhĂvaviÓe«Ăt, tasmĂt asiddhasya kvacit siddhe siddhe siddhasya ca kvacit / aprasiddhasya cĂsiddhe siddhistenĂnumĂ tridhĂ / anyathĂ k­tisĂdhye«ÂasĂdhanatĂpak«e 'pi pĂkĂdau k­tisĂdhyatvać kathamavagamyeta / ki¤ca tavĂpĹ«ÂasĂdhanatĂj¤ĂnĂt kathać v­«ÂyĂdĂvicchĂ siddhatvasyecchĂvirodhitvĂt anĂgatasya j¤ĂtumaÓakyatvĂt / ata eva siddhĂsiddhavi«ayatvanirĂsena sukhĂdij¤ĂnĂt phale 'pi neccheti na v­«ÂyĂdĂvi«ÂasĂdhanatĂpi / na ca v­«ÂyĂdisĂdhye«Âaj¤ĂnĂt v­«ÂyĂdĂvicchĂ, icchĂyĂ÷ siddhĂsiddhav­«ÂyĂditatphalavi«ayatvavikalpagrĂsĂt / atha sĂmĂnyalak«aďapratyĂsattyĂ v­«ÂyĂditvena sukhĂditvena ca siddhĂsiddhav­«ÂyĂdi-tatphalavi«ayakać j¤Ănamutpannać tena siddhać virodhinać tyaktva asiddhavi«ayecchotpadyate, yadi ca sĂmĂnyalak«aďĂ nĂsti tadĂ yena rĆpeďe«ÂasĂdhanatvagraha÷ tena rĆpeďa j¤Ăte siddhe vecchotpadyate, anvayavyatirekĂbhyĂć tĂd­Óaj¤Ănasya tĂd­ÓecchĂjanakatvĂvadhĂraďĂt sukhecchĂyĂmapyekać iti cet, tarhi mamĂpi pĂkatvĂcchedena k­tisĂdhyatĂj¤ĂnĂdanĂgate cikĹr«Ă tacca j¤Ănać sakalapĂkavi«ayać sannik­«ÂapĂkavi«ayać vetyanyadetat / bĂlasya vyĂptyĂdyagraheďĂdyĂ prav­ttirjĹvanĂd­«ÂodbodhitajanmĂntarasaćskĂrajanyĂt stanapĂnać kĂryamiti smaraďĂt tavĂpĹ«ÂasĂdhanatĂsmaraďĂt tatra prav­tti÷ ananyagatikatvĂt / na ca janmĂntare 'pi paryanuyoga÷ / janmadhĂrĂyĂ anĂditvĂt pratyak«ĂnumĂnamĆlakatvĂcca nĂndhaparamparĂ / vastutastu Óu«kakaďÂhatayĂ bĂlo du÷khamanubhavan virodhitayĂ sukhać smarati, tata÷ sukhatvaj¤ĂnĂt sukhav­ttikĂryatvać sukhav­ttitayĂ, antaraÇgatvĂt na tu stanapĂnami«ÂasĂdhanamiti smaraďać, sukhĂv­ttitvena vahiraÇgatvĂt sukhakĂryatva¤ca stanapĂnamapi vi«aya÷ tena stanapĂne kĂryatvaj¤ĂnĂdeva prav­tti÷, i«ÂasĂdhanatĂj¤Ănasya tadĂnĹć sĂmĂg«abhĂvĂt eva¤cĂdyaprav­ttau kĂryatvaj¤Ănać prayojakać kĘptamityagre 'pi tadeva pravartakać kĘptatvĂt / navĹnĂstu mamedać k­tisĂdhyamiti j¤Ănać na pravartakać anĂgatavi«aye pratyak«ĂnumĂnayorasambhavĂt, kintu yĂd­Óasya puru«asya k­tisĂdhyać yadd­«Âać tĂd­ÓatvamĂtmana÷ pratisandhĂya tatra pravartate, tathĂhyodanakĂmasya tatsĂdhanatĂj¤ĂnavataÓca taď¬ulĂdyupakaraďavata÷ pĂka÷ k­tisĂdhya÷ ahamapi ca tĂd­Óa iti j¤ĂnĂt pĂke pravartate / eva¤cĂnyak­tapĂke k­tisĂdhyatĂj¤Ănać Ătmana÷ pĂke k­tisĂdhyatvaprayojakaviÓe«aďavattvaj¤Ăna¤ca prapartakać / anyatrĂpi prav­ttirevamevetyanĂditaiva / ata eva sa¤cĂtabĂdhaÓcaityavandane vi«ayabhak«aďe ca na pravartate i«ÂasĂdhanatĂ j¤Ănavato hi tat k­tisĂdhyać / na ca sa¤jĂtabĂdhastatra i«ÂasĂdhanatĂj¤ĂnavĂn / evać t­ptĹcchĂvato 'pi bhojanać k­tisĂdhyać t­ptaÓca na t­ptĹcchĂvattvamĂtmanyavetĹti na bhojane pravartate / atinavĹnĂstu yĂd­ÓasyetyĂdau avigĹtatvać tatk­tau viÓe«aďamĂhu÷ / sa¤jĂtabĂdhastu vi«abhak«aďać caityavandana¤ca vigĹtak­titĂdhyatvenaiva jĂnĂtĹti tatra na pravartate / prav­ttivi«ayaÓca sĂmĂnyata÷ kĂlĂsambhinna÷ pĂkĂdirj¤Ăyate, prav­ttimahimnĂ cĂnĂgatapĂkasiddhi÷ , cikĹr«Ă ca kĂlĂsambhinnavi«ayĂ na tu bhĂvinać k­tyĂ sĂdhayĂmĹtyĂkĂraiveti / _________________________________________________________________________ (Bibl. Ind. 98, IV,2, p. 144) vidhivĂdasiddhĂnta÷ atrocyate / vi«abhak«aďĂdivyĂv­ttać k­tisĂdhyatvaj¤Ăne i«ÂasĂdhanatvać vi«ayatayĂvacchedakać lĂghavĂt, na tu svaviÓe«aďavattĂpratisandhĂnajanyatvać gauravĂt / na ca siddhĂsiddhĂvasthayo÷ sĂdhyatva-sĂdhanatvayorvirodha÷, nirviÓe«itayostayoravirodhĂt / pĂko 'siddha÷ sĂdhya÷ siddha÷ sĂdhana¤cetyunubhavĂt / tadĂ sĂdhyatvać hi tadĂ sĂdhanatvasya virodhi niyamatastenaiva tasya pratik«epeďa sahĂnavasthĂnaniyamĂt, na tu sĂdhanatvasyĂnyadĂ sĂdhanatvasya vĂ, tayorapratik«epĂt / anyadĂ sĂdhanatve 'pi sĂdhanatvamastyeva sĂmĂnyĂbhĂve viÓe«ĂbhĂvaprasaÇgĂt / evantadĂ asiddhatvasya tadĂ siddhatvać virodhi niyamatastasyaiva pratik«epĂt, na tu siddhatvamĂtrać, anyadapi tatra siddhatvĂbhĂvaprasaÇgĂt, nirviÓe«itayorvirodhe ca siddhatvayoÓcĂnyataradeva pĂkĂdau syĂnna tu samayabhede 'pyubhayam / na ca tadĂ k­tisĂdhyatve sati tade«ÂasĂdhanatvaj¤Ănać pravartakać, ata eva vĂjapeyena yajetetyatra yĂgasya karaďĂvasthĂyĂć siddhatvena na vĂjapeyasya sĂdhyatĂ ekadĂ tayorvirodhĂditi karmanĂmadheyatvać, na tu karaďasya siddhatvena sĂdhyatvavirodha÷ yogasvarĆpe tayo÷ sattvĂt / (Bibl. Ind. 98, IV,2, p. 150) atha viruddhayoravacchebhedamĂdaya ekatra pratĹti÷ syĂt / na ca k­tisĂdhyatve«ÂasĂdhanatvayo÷ samayabhedamĂdayaikatra pratĹtirasti, tathĂ liÇgĂbhĂvĂditi cet, na, sĂdhyatva-sĂdhanatvayoravirodhasyoktatvĂt, evać siddhatvĂsiddhatvayorbhĂvĂbhĂvarĆpatve 'pi na virodha÷ ekadharmigatvena mĂnasiddhatvĂt / tasmĂt saćyoga-tadabhĂvayoriva yena prakĂreďa yayorvirodha÷ tena tayorekadharmigatatvać na pratĹyate, na tu rĆpĂntareďĂpĹti / api ca yadi sĂdhyatva-sĂdhanatvayorvirodhastadĂ tavĂpĹ«ÂasĂdhanatvena kĂryasĂdhanatvena vĂ kĂryatvać nĂnumĹyate hetu-sĂdhyayorvirodhena sĂmĂnĂdhikaraďyĂbhĂvena vyĂptyasiddhe÷ pak«e sĂdhya-sĂdhanayoranyatarasattve bĂdhĂsidhyoranyataraprasaÇgĂcca / na ca vĂcyamidĂnĹć matk­tisĂdhyatvać sĂdhyamagre madi«ÂasĂdhanatvać hetu÷ daivĂdyanadhĹnatve sati yadagre madi«ÂĂsĂdhanać tadidĂnĹć matk­tisĂdhyamiti vyĂpti÷ tathĂca samayabhedamĂdĂya sĂdhyatva-sĂdhanatvayoravagama iti, idĂnĹmagrimapadĂrthayornĂnĂtvĂdanugatarĆpĂbhĂvena vyĂpteragrahĂt, pĂkanyĂyenĂnyatrĂpi tattatsamayĂntarbhĂvena sĂdhyatva-sĂdhanatvayorapratĹti÷, pratĹtau vĂ mamĂpĹdĂnĹć k­tisĂdhyatve satyagre i«ÂasĂdhanamiti j¤Ănać pravartakamastu / na ca pĂke sĂdhye«Âakatvena k­tisĂdhyatvamanumeyać, asiddhĂvasthĂvato hi pĂkĂdi«ÂĂnutpatte÷ pĂkasya siddhatvamavagamya tatsĂdhyatvami«ÂasyĂvagantavyamasiddhatva¤cĂvagamya k­tisĂdhyatvamiti siddhatvĂsiddhatvayorvirodho 'trĂpi durvĂra÷ / api ca svaviÓe«aďadhĹjanyakĂryatĂj¤ĂnĂbhĂvĂt sukhe kathać cikĹr«Ă, na hi k­tisĂdhyatĂj¤ĂnamĂtrĂt, sĂ, sa¤jĂtabĂdhasya vi«abhak«aďĂdau cikĹr«ĂprasaÇgĂt / athopĂyacikĹr«ĂyĂć tatkĂraďać icchĂkaraďasukhatvaj¤Ăne k­tisĂdhyatvać yadĂ vi«ayastadĂ sukhe cikĹr«Ă no cedicchĂmĂtramiti dvayameva cikĹr«Ăheturiti cet, tarhĹcchĂhetuj¤Ăne yadĂ k­tisĂdhyatvać bhĂsate tĂda cikĹr«Ă no cedicchĂmĂtramityeva sukha-tadupĂyacikĹr«ĂkĂraďamastu lĂghavĂt, sukhatvaj¤Ănavadi«ÂasĂdhanatĂj¤ĂnasyĂpĹcchĂkĂraďatvĂt / ata eva pĂke i«ÂasĂdhanatĂj¤Ăne k­tisĂdhyatvać vi«aya iti tatra cikĹr«Ă na tu v­«ÂyĂdij¤Ăne tadvi«ayatvamitĹcchĂmĂtrać, sukhacikĹr«ĂyĂmicchĂkĂraďaj¤Ăne k­tisĂdhyatĂvi«ayake cikĹr«ĂjanakatvĂvadhĂraďĂt / anyathĂ tatra cikĹr«Ănutpatte÷ / vastutastĆpĂyacikĹr«Ă i«ÂasĂdhanatĂj¤ĂnasĂdhyĂ upĂyecchĂtvĂt v­«ÂĹcchĂvat / na ca bhogacikĹr«Ăvattena vinĂpi syĂdityaprayo¤jakatvać, upĂyecchĂyĂstadanvaya-vyatirekĂnuvidhĂnĂt v­«ÂeÓca svato 'sundaratvenecchĂnutpatte÷ anugatopĂyecchĂyĂć anugatasya prayojakatve sambhavati bĂdhakać vinĂ tyĂgĂyogĂcca / na ca cikĹr«Ănyatve sati upĂyecchĂtvać icchĂtvać vĂ / tajjanyatve prayojakać, gauravĂt sukhecchĂyĂć tadabhĂvĂcca / eva¤copĂyacikĹr«ĂyĂmi«ÂasĂdhanatvaj¤Ăne dhruve 'tiprasaÇgavĂraďĂrthać k­tisĂdhyatvanirvĂhĂrtha¤ca k­tisĂdhyatvamapi vi«ayatayĂvacchedakamastu na tu tadvihĂya tanmĂtrać, kĘptakĂraďać vinĂ kĂryĂnupapatte÷ / ata eva stanapĂnaprav­ttĂvapyupĂyecchĂkĂraďatvena g­hĹtasye«ÂasĂdhanatvaj¤ĂnasyĂpi kalpanać d­«ÂĂnurodhitvĂt kalpanĂyĂ÷ / nanu sĂdhanatvamicchĂvirodhi tasya siddhadharmatvĂt v­«ÂyĂdau tatsĂdhye«Âaj¤ĂnĂdiccheti cet na, nirviÓe«itayo÷ siddhatvĂsiddhatvayoravirodhenecchĂsĂdhanatvayoravirodhĂt / tadĂsiddhatvać tadĂ siddhatva¤ca necchĂsĂdhanatvayo÷ prayojakamiti tathĂ na j¤Ăyata eva / yattu tatsĂdhye«Âaj¤ĂnĂd v­«ÂyĂdĂviccheti, tattucchać, asiddhĂvasthĂdv­«ÂyĂderi«eÂĂnutpattestasyĂvaÓyać siddhatvamavagantavyamicchĂnurodhitvĂccĂsiddhatvamiti, tatrĂpi virodha eva / v­«Âau satyĂmi«Âać tayĂ vinĂ netyanvaya-vyatirekagrahasya v­«ÂisiddhatvamĂdĂya v­«ÂinirĆpite«ÂasĂdhyakatvagrĂhakatvĂt / ki¤ca cikĹr«Ăjanyak­tisĂdhyać maď¬alĹkaraďamityarthapratipĂdakać 'maď¬alĹć kuryĂditi vĂkyać pramĂďać syĂtvi«ayĂbĂdhĂt / etena navĹnamatamapyapĂstać, parasya hi k­tisĂdhyatvaudanakĂmanĂvattve«ÂasĂdhanatĂj¤ĂnĂnĂć j¤Ănać tathĂ Ătmana odanakĂmĂnĂvatteva«ÂasĂdhanatĂj¤Ănasya j¤Ănać na prav­ttikĂraďać gauravĂt, kintu matk­tisĂdhyatve sati madi«ÂasĂdhanatĂj¤Ănameva lĂghavĂt, yathĂ ca sĂdhyatva-sĂdhanatvayoravirodha÷ anĂgatasya pĂkĂde÷ k­tisĂdhyatvaj¤Ăna¤ca tathopapĂditameva ki¤ca parak­tisĂdhyatvamaj¤ĂtvĂpi svak­tisĂdhye«ÂasĂdhanatĂj¤ĂnĂt svakalpitalipyĂdau yauvane kĂmodrekĂt sambhogĂdau prav­tteÓca tadeva pravartakam / vastutastu siddhavi«ayakak­tisĂdhyatĂj¤ĂnĂt kathać k­tyĂ sĂdhayĂmĹtĹcchĂ siddhe icchĂvirahĂt asiddhasyĂj¤ĂnĂt / atha siddhavi«ayĂdeva k­tisĂdhyatĂj¤ĂnĂt asiddhavi«ayĂ k­tisĂdhyatvenecchĂ j¤Ăyate icchĂyĂ asiddhavi«ayatvasvabhĂvatvĂdekaprakĂrakatvena j¤Ăna-cikĹr«ayo÷ kĂrya-kĂraďabhĂvo na tvekavi«ayatve sati gauravĂt, icchĂyĂ anĂgatavi«ayatvĂt tasya cĂj¤ĂnĂt tathĂtvadarÓanĂt sukhĂdĹcchĂyĂmapyevamiti cet, na, asiddhavi«ayecchĂnurodhenĂnĂgataj¤ĂnopĂyasya darÓitatvĂt / astu caivać, tathĂpi k­tisĂdhyatĂj¤Ăne i«ÂasĂdhanatvameva vyĂvartakamastu sva-parakĹye«ÂasĂdhanatĂj¤Ăna-phalakĂmanĂj¤ĂnĂpek«ayĂ laghutvĂt i«ÂasĂdhanatĂj¤Ănaj¤Ănasya phalakĂmanĂj¤Ănasya ca hetutve mĂnĂbhĂvĂcca / (Bibl. Ind. 98, IV,2, p. 166) navyĂstu svak­tisĂdhyatĂj¤Ănameva pravartakać tena svak­tyasĂdhye v­«ÂyĂdau kĂrĹryäca k­«Ĺvalasya na prav­tti÷ / na ca sa¤jĂtabĂdhasya vi«abhak«aďe prav­ttiprasaÇga÷, svak­tisĂdhyatĂj¤Ănavi«aye i«Âatvasya svarĆpasata÷ prav­ttau sahakĂritvĂt / na ca sa¤jĂtabĂdhasya vi«abhak«aďĂdĂvicchĂsti, i«ÂasĂdhanatvenĂj¤ĂnĂt atĹtabhojane 'pyata eva na pravartate t­pte÷ siddhatayĂ icchĂviraheďa bhojane tadupĂdhike«ÂatvĂbhĂvĂdatĹtat­ptĂvicchĂ nĂstĹti tatsĂdhane 'pĹ«ÂatvĂbhĂvĂdeva na prav­tti÷ / na caivać pĂke na pravarteta tasya svarasatai«ÂatvĂbhĂvĂditi vĂcyam / i«ÂasĂdhanatvaj¤Ănena tasyĂpĹ«ÂatvĂt / hantaivać prĂthamikatvĂdi«ÂatvĂrthamavaÓyĂpek«aďĹyatvĂcca k­tisĂdhyatve satĹ«ÂasĂdhanatĂj¤Ănameva cikĹr«ĂkĂraďamastviti cet, na, i«ÂĂsĂdhanatvĂbhĂve 'pi bhoge cikĹr«ĂsattvĂt tasyĂć svak­tisĂdhanatvĂbhĂve 'pi bhoge cikĹr«ĂsattvĂt tasyĂć svak­tisĂdhyatvaj¤Ăne satĹ«Âatvameva kĂraďać na tvi«ÂasĂdhanatvać vyabhicĂrĂt / pĂkĂdau tadanvaya-vyatirekĂvapĹ«Âatvopak«Ăďau, evać bhoge 'pi pravarteteti cet, na, i«ÂasĂdhanatĂpak«e 'pi muktirĆpe«ÂasĂdhane sukhe pravarteteti tulyam / sukhe cikĹr«Ă bhavatyeva k­tistu na bhavati k­te÷ / siddhav­ttyasiddhakriyĂvi«ayatvaniyamĂditi cettulyam / tasmĂt svak­tisĂdhyatvać vidhiri«Âatvać sahakĂrĹti, maivać, i«ÂasĂdhanatĂj¤ĂnasyopĂyecchĂyĂć hetutvĂvadhĂraďĂttasyĂstajjanyatvaniyamĂdicchĂyĂ÷ svavi«ayecchĂnutpĂdakatvaniyamĂcca / nanu siddhaudana÷ kuta÷ pĂke na pravartate, odanamĂtrasya siddhatvene«ÂatvĂbhĂvĂt / ata evĂtĹtabhojanĂdau na pravartate atĹtat­«ďĂdĂvicchĂvirahĂt / nanu sĂmudrakavikhyĂte bhĂviyauvanarojye bhogasĂdhane svak­tisĂdhyatve satĹ«ÂasĂdhanatvaj¤ĂnĂt kuto na pravartate, bhĂvirĂjyasyĂsiddhatvĂt pravatte÷ siddhavi«ayatvaniyamĂt rĂjyopĂyĂparicayĂcca / tatparicaye ca pravartata eva devatĂrĂdhanĂdĂviti cet, na, siddhe cikĹr«Ăviraheďa yĂgĂdĂvapyaprav­ttiprasaÇgĂt devatĂrĂdhanĂderapyasiddhatve na tatrĂpyaprav­ttiprasaÇgĂcca / ki¤ca rĂjyopayĂparicaye tatra mĂ pravartti«Âa svak­tisĂdhye«ÂasĂdhanatvena j¤Ăne rĂjye prav­ttiprasaÇge kimĂyĂtać / na hi k­tisĂdhye«ÂasĂdhanatvena j¤Ăne 'pi tadupĂyaj¤Ănać tatra pravartakać gauravĂt bhinnavi«ayatvĂcceti cet maivać yauvane hi yĂvat pravartata eva rĂjye bĂlye tu rĂjyopĂyamak­tvĂ matk­tyedĂnĹć rĂjyać na siddhyatĹti svak­tyasĂdhyatĂj¤ĂnĂdeva na pravartate yathĂ taď¬ulać vinĂ pĂke svak­tyasĂdhyatĂj¤ĂnĂt rĂjyopĂye tu svak­tisĂdhye«ÂasĂdhanatvena j¤Ăte devatĂrĂdhanĂdau pravartata eva / ata eva vrĹhyavaghĂtamak­tvĂ puro¬ĂÓastamak­tvĂ yĂgastamak­tvĂpavĆrvać sĂdhayituć na Óakyata iti kramaÓo 'vaghĂtĂdau pravartate na yugapat siddhav­ttyasiddhakriyĂvi«ayĂvi«ayasvabhĂvatvĂt prav­tte÷ yĂgĂnantara¤ca nĂpĆrve pravartate / k­tyantarać vinaiva yĂgak­titastatsambhavĂt / i«ÂasĂdhane ce«ÂotpattinĂntarĹyakadu÷khĂjanakatvać viÓe«aďać na tu tajj¤ĂnĂbhĂva÷ kĂraďać kintu tadeva vi«ayatayĂ kĂraďatĂvacchedakać lĂghavĂt tena madhu-vi«asamp­ktĂnnabhojane na prav­tti÷, pareďĂpi prav­ttipĆrvać liÇgaviÓe«aďatvena anyathĂ vĂ tajj¤ĂnaviniyogasvĹkĂrĂt / eva¤cĂlpĂyĂsasĂdhyĂdi«Âotpattisambhave bahvĂyĂsasĂdhye na prav­tti÷ / ata eva Órutasvargaphalakatve 'pi bahuvittavyayĂsasĂdhye jyoti«ÂomĂdau phalabhĆmĂ kalpane anyathĂlpĂyĂsĂsadhyĂdeva svargasiddhisambhave tatrĂprav­ttau ananu«ÂhĂnalak«aďamaprĂmĂďyać tadvidhe÷ syĂt / (Bibl. Ind. 98, IV,2, p. 196) balavadani«ÂĂnanubandhitva¤ca na viÓe«aďać bahuvittavyayĂyĂsasĂdhyabahutaradu÷khasyĂpyabalavattvać kvacidalpadu÷khasyĂpi balavattvać / tasyĂpyuktĂtiriktasyĂnanugamĂt / Ăstikasya ni«iddhatvena j¤Ăte 'pi prav­tti÷ rĂga-dve«ayorutkaÂatvena narakasĂdhanatvaj¤ĂnatirodhĂnĂt / nanu na kala¤jać bhak«ayedityatra vidhyarthani«edhĂnupapatti÷ tadbhak«aďasya t­ptirĆpe«ÂasĂdhanatvĂt / na cĂsurĂvidyĂdivat paryudĂsalak«aďayĂ virodhyani«ÂasĂdhanatvabodhanać na¤o 'samastatvĂt kriyĂsaÇgatatvena prati«adhavĂcakatvavyutpatteÓceti cet na viÓe«yavati viÓi«Âani«edhasya saviÓe«aďe hĹti nyĂyena viÓe«aďani«edhaparyavamĂyitayĂ kala¤jabhak«aďami«ÂotpattinĂntarĹyakadu÷khĂtiriktadu÷khasĂdhanamiti na kala¤jać bhak«ayedityanena bodhanĂt / i«ÂasĂdhanatĂvĂcakasya siddhe÷ sĂmĂnyato ni«edhĂnupapatterbalavadani«ÂĂnanubandhĹ«ÂasĂdhanatvaviÓe«ani«edhatĂtparyać tathĂcĂÓakyaviÓe«ani«edhaparatvać na¤a iti kaÓcit / tanna / yathĂ hyayogyatayĂ sacchidrać vihĂya ghaÂatvena taditarĂnvayo na tu chidretaratvena yugapadv­ttidvayavirodhĂt tathĂtrĂpi balavadani«ÂĂnanubandhitvenĂnupasthitau kathać tanni«edha÷ / ÓyenenĂbhicaran yajetetyatra kathać vidhiprav­tti÷ hićsĂyĂ balavadani«ÂĂnubandhitvĂt iti cet tatra k­tisĂdhyatve satĹ«ÂasĂdhantvameva yogyatayĂnveti na tu balavadani«ÂĂnanubandhitvamapi ayogyatvĂt / nindĂrthavĂdena prĂyaÓcittopadeÓena ca hićsĂyĂ balavadani«ÂĂnubandhitvĂvagamĂt / ata eva vihite 'piÓyene vigĂnĂnna tĂtvikaprav­tti÷ / rĂga-dve«ayorutkaÂatvenĂni«ÂĂnubandhyaćÓasya tiraskĂrĂt / kasyacit prav­ttirityeke / anye tvabhicĂrasya vairibadhaphalakatvena ÓrutatvĂt badhasĂdhanatvena Óyeno vidhĹyate na tu badhasĂdhyanarakasĂdhanatvena narakasya phalatvenĂÓrute÷ / na ca janakajanakasya janakatvaniyama÷ kumbhakĂrapit­paramparĂyĂ÷ kumbhajanakatvĂpatte÷ vidhinaiva Óyenasya balavadani«ÂĂnanubandhitvabodhanĂcca / na ca Óyenasya balavadani«ÂĂnanubandhitvabodhanĂcca / na ca Óyenasya narakĂhetutve apek«itavairibadhahetutve vĂ avigĂnena prav­tti÷ syĂditi vĂcyam / ÓyenĂdbadho badhĂccĂvaÓyać naraka iti pratisandhĂnena vigĂnĂt / (Bibl. Ind. 98, IV,2, p. 211) nanu ÓyenomaraďaphalakavyĂpĂratvena hićsĂ sĂ ca narakajaniketi cet na na hi sĂk«Ăt paramparĂsĂdhĂraďamaraďaphalakavyĂpĂro hićsĂ kĆpĂdau vina«Âe gavi tatkartturgobadhakarttutvĂpatte÷ badhyasyĂpi hanturm­tyĆtpĂdanadvĂreďĂtmahant­tvaprasaÇgĂcca / na hi anutpĂditamanyu÷ kaÓcit kamapi vyĂpĂdayati kintvanuni«pĂdimaraďaphalakovyĂpĂro hićsĂ yadanantarać maraďać bhavatyeva / na ca ÓyenastathĂ kintu khaÇgahananĂdikameva / atha maraďĂnuddeÓena k«iptanĂrĂcĂddhatabrĂhyaďe ca hićsĂ na syĂt / ki¤ca hinastidhĂtvarthe avacchedakać phalamavyavahitameva maraďać avyavahitaphalakasyaiva vyĂpĂrasya dhĂtuvĂcyatvĂt anyathĂ paramparayĂ vilkiptiphalakĂnnakĂme«Âataď¬ulakrayĂdĂvapi pacatĹtiprasaÇgĂt / evać khaÇgĂbhighĂtĂnantarać yatra vilambena maraďać vraďapĂkaparamparayĂ vĂ anne vi«aprayogeďa vĂ tatra hant­tvać prĂyaÓcittĂdi ca na syĂt iti cet na prĂyaÓcittatulyatĂrthać hi tatra hant­vyadeÓo gauďa÷ vinigamaka¤ca lĂghavameva / vastutastu maraďoddeÓena k­to 'd­«ÂĂdvĂrĂkastadanukĆla vyĂpĂro hićsĂ / kĆpĂdau vina«Âe gavi tatkarturgobadhakartutvĂpatte÷ badhyasyĂpi hanturmutyĆtpĂdanadvĂreďĂtmahant­tvaprasaÇgĂcca / na hi anutpĂditamanyu÷ kaÓcit kamapi vyĂpĂdayati kintvanuni«pĂdimaraďaphalakovyĂparo hićsĂ yadanantarać maraďać bhavatyeva / na ca ÓyenastathĂ kintu khaÇgahananĂdikameva / atha maraďĂnukĆlyavyĂpĂro maraďoddaÓenĂnu«ÂhĹyamĂno hićsĂ ÓyenaÓca tathĂ kĆpĂdau ca na maraďoddeÓenĂnu«ÂhĹyamĂnatvamiti cet na evać sati gauravĂt maraďĂnuddeÓena k«iptanĂrĂcĂddhatabrĂhmaďe ca hićsĂ na syĂt / (Bibl. Ind. 98, IV,2, p. 215) ki¤ca hinastidhĂtvarthe avacchedakać phalamavyavahitameva maraďać avyavahitaphalakasyaiva vyĂpĂrasya dhĂtuvĂcyatvĂt anyathĂ paramparayĂ viklittiphalakĂnnakĂme«Âataď¬ulakrayĂdĂvapi pacatĹtiprasaÇgĂt / evać khaÇgĂbhighĂtĂnantarać yatra vilambena maraďać vraďapĂkaparamparayĂ vĂ anne vi«aprayogeďa vĂ tatra hant­tvać prĂyaÓcittĂdi ca na syĂt iti cet prĂyaÓcittatulyatĂrthać hi tatra hant­vyapadeÓo gauďa÷ vinigamaka¤ca lĂghavameva / vastutastu maraďoddeÓena k­to 'd­«ÂĂdvĂrakastadanukĆlyavyĂpĂro hićsĂ ÓyenaÓcĂd­«ÂadvĂrakastanukĆlyavyĂpĂro hićsĂ ÓyenaÓcĂd­«ÂadvĂrĂ maraďasĂdhanamato na hićsĂ / yadi cĂd­«ÂadvĂrĂpi maraďasĂdhanać hićsĂ syĂt tadĂ saptamĹtailĂbhyaÇgasyĂd­«ÂadvĂrĂ i«ÂabhĂryavinĂÓahetutvĂdabhyaÇgakartuhićsakatvĂpatti÷ / ata eva kĆpĂdau gomaraďe 'pi na badhakartutvać tatkartu÷ galalagnĂnnamaraďe na bhokturna vĂ parive«ayiturĂtmahant­tvać brahmahant­tvać vĂ vraďapĂkaparamparayĂ vilambena vi«aprayogeďa ca hant­tvać mukhyameva na tvanuni«pĂdimaraďaphalakatvać galalagnĂnnamaraďe svahant­tvĂpatte÷ / anyoddaÓena k«iptanĂrĂcena hate brĂhmaďe brahmahant­tvać syĂditi cet, na, i«ÂĂpatte÷ vyapadeÓastu gauďa÷ prayogolak«aďayĂpi samarthayituć Óakyate tatpak«e 'tiprasaÇgovĂrayituć na Óakyata itĹdameva vinigamakać / ata eva ataduddeÓena k­te 'pi ni«iddhe prĂyaÓcittĂrddhamuktam / (Bibl. Ind. 98, IV,2, p. 222) apare tu anabhisaćhitanarĂntaravyĂpĂramadvĂrĹk­tyamaraďasĂdhanać hićsĂ khaÇgakĂrasyĂnabhisaćhitanarĂntaravyĂpĂradvĂrĂ maraďasĂdhanatvać tasya hi narĂntaravyĂpĂradvĂrĂ maraďasĂdhanatvać tasya hi narĂntaravyĂpĂro nĂbhisaćhita÷ kintu dhanalĂbha iti khaÇgakĂro na ghĂtaka÷ / vi«asyĂnne prak«epeďa narĂntaravyĂpĂro bhojanamevĂbhisaćhita÷ anenedać bhoktavyamityabhisandhĂya vi«aprayogĂditi hisaivĂnne vi«aprayoga iti / tanna / galalagnakavalĂdyatra maraďać tatra parive«ayiturghĂtakatĂpĂtĂt anenedać bhoktavyać ityabhisandhĂya pariva«aďĂdbhokturĂtmahant­tvĂpatteÓca anabhisaćhitanarĂntaravyĂpĂramadvĂrĹk­tya maraďĂnukĆlĂnnaćbhak«aďĂnu«ÂhĂnĂt / ata evĂvyavahitaprĂďaviyogaphalako vyĂpĂro hićsĂ vraďapĂkaparamparĂ m­te tu hant­tvać vyĂpĂrasyĂvyavadhĂyakatvĂditi nirastam / (Bibl. Ind. 98, IV,2, p. 224) syĂdetat ne«ÂasĂdhanatĂ vidhi÷ nitye sandhyopĂsanĂdau phalĂbhĂvĂt / atha nĂstyeva tat nityać yatrĂrthavĂdĂdikać vidhivĂkye vĂ na phalać Órutamasti ``sandhyĂmupĂsate ye tu satatać ÓaćsitavratĂ÷ / vidhĆtapĂpĂste yĂnti brahmalokać sanĂtanać'' ityĂdyarthavĂdĂt ``dadyĂdaharaha÷ ÓrĂddhać pit­bhya÷ prĹtimĂvahan'' ityĂdividhivĂkyaÓravaďĂcca, k­tvĂcintayĂtĆcyate , yatra na phalaÓrutistatra viÓvajinnayĂyĂt svarga÷ phalamiti cet, na, kĂmanopĂdhikĂryatvena yĂgavannityatĂbhaÇgaprasaÇgĂdaharaha÷ ÓrutyĂ hi tatkĂlajĹvimĂtrak­tisĂdhyać sandhyĂvandanamavagatać hi kĂmanopĂdhikĂryatve ca yadĂ phalakĂmanĂ nĂsti tadĂ tatsamaya eva tatkartavyatĂ na syĂt na hi tatkĂle phalakĂmanĂvaÓyambhĂva÷ pramĂďabhĂvĂt / ki¤ca prathamaprav­ttetaranirapek«Ăharaha÷ ÓrutyĂ jĹvimĂtrasyĂdhikĂro 'vagatastathĂca tatsĂpek«acaramaprav­ttyarthavĂdopanĹtaphalakĂmasya na tatrĂdhikĂra÷ prathamaprav­ttĂharaha÷ÓrutivirodhĂnnitye phalaÓruterarthavĂdasya ca stutau tĂtparyam / ata eva pratyavĂyaparihĂro 'pi na phalać tatkĂmanopĂdhikĂryatve nityatĂk«ate÷ / ki¤ca nitye kartavyatĂbodhanĂt prĂk na pratyavĂye pramĂďamasti vidhe÷ kartavyatvamavagamya kartavyĂkaraďe pratyavĂyakalpanać yenĂnyonyĂÓraya÷ kintu nindĂrthavĂdena prĂyaÓcittopadeÓena copĂsanasya prak­tyarthasya tĂvadvyĂpĂrasvarĆpasyĂbhĂva÷ pratyavĂyaheturavagata÷ tathĂca sandhyopĂsanĂbhĂva÷ pratyavĂyadvĂrĂ du÷khasĂdhanać tadabhĂva÷ sandhyopĂsanać du÷khasĂdhanĂbhavatvena phalać prĂyaÓcitte pĂpadhvaćsavaditi tatsĂdhanatvena k­tirbodhyate vidhinĂ / na caivać pratyavĂyaparihĂra eva phalamastviti vĂcyam / parihĂrasya prĂgabhĂvarĆpatvena anĂditayĂ asĂdhyatvĂt / na ca upĂsanĂkaraďać pratyavĂyaheturnopĂsanĂbhĂva÷ tathĂca du÷khasĂdhanĂbhĂvatvena k­tiri«ÂĂ na tĆpĂsanamiti vĂcyam / nindĂrthavĂdasyobhayatra sattvena ubhayasyĂpi tathĂtvĂditi tanna evamapi kĂmyatve nityatĂk«atiprasaÇgĂt / ki¤ca akurvan vihitać karmetyĂdinĂ nopĂste yaÓca paÓcimĂmityĂdinĂ ca karaďĂbhĂvasyaiva pratyavĂyahetutvać bodhyate na tu tadvi«ayĂbhĂvasya anyathĂ akartu÷ pratyavĂyo nĂnyasyeti kathać syĂt vi«ayĂbhĂvasya sĂdharaďyĂt / vastutastu k­tisĂdhyatve satĹ«ÂasĂdhanatĂj¤Ănać pravartakatvena nirvyƬhać / na ca k­tau k­tisĂdhyatvamastĹtyato na ki¤cidetat / navyĂstu nityĂpĆrvaprĂgabhĂvo duritadvĂrĂ du÷khasĂdhanać tadabhĂvo 'pĆrvać du÷khasĂdhanĂbhĂvatvene«Âać tatsĂdhanatvena k­tisĂdhyatvena ca sandhyopĂsanać vidhĹyate iti tanna nindĂrthavĂdĂdinĂ sandhyopĂsanĂbhĂvastadakaraďać vĂ pratyavĂyaheturavagato na tvapĆrvĂbhĂva÷ prathamać pramĂďĂbhĂvena tadanupasthite÷ vidhe÷ i«ÂasĂdhanatvabodhakatvĂt pariÓe«eďĂpĆrvami«Âać kalpyata iti cet tarhi viÓvajinnayĂyena svarga eva phalać kalpyatĂć kĂmyatvasya tvayĂpi svĹkĂrĂt ki¤ca vidhiprav­ttĂvapĆrvaj¤Ănać apĆrvaj¤Ăne ca vidhiprav­ttirityanyonyĂÓraya÷ / (Bibl. Ind. 98, IV,2, p. 238) yĂvannitya-naimittikanirvĂhasya tattadĂÓrayamavihitakarmaďĂć samyakparipĂlanasya ca brahmalokĂvĂpti÷ phalać ÓrĆyate tathĂca nityasya saphalatvamiti kecit / tanna / tasya vidhernityavidhimupajĹvya prav­ttistasya ca phalĂbhĂvena prathamać mĆkatvĂt anyathĂ parasparasĂpek«atvenĂnyonyĂÓraya÷ tasmĂt kĂryataiva vidhi÷ / nanu nitye vedĂt kĂryatĂj¤Ăne 'pi prayojanaj¤Ănać vinĂ kathać prav­tti÷ na hi prayojanamuddiÓya mando 'pi pravartate iti cet na nitye phalabĂdhena prav­ttimĂtre prayojanaj¤ĂnasyĂprayojakatvĂt kĂmye 'pi prayojanaj¤Ănać na sĂk«Ăt pravartakać upĂyavi«ayatvĂt prayojane 'prav­tteÓca kintvi«ÂasĂdhanatĂj¤ĂnadvĂrĂ kĂryatĂj¤Ăne upak«Ĺďameva kathamayać niÓcaya÷ nitye i«ÂasĂdhanatĂj¤ĂnĂsambhavĂt kĂryatĂj¤Ănasya vedĂdapi sambhavĂt / nanu ni«phale du÷khaikaphale vĂ prek«ĂvatĂć kathać prav­tti÷ vedĂdhĹnakĂryatĂj¤ĂnasattvĂt saphalaprav­ttĂvapi tasyaiva tantratvĂt / yattu laukike ni«phale du÷khaikaphale vĂ na pravartate tadi«ÂasĂdhanatĂliÇgakasya kĂryatĂj¤Ănasya vedĂdhĹnasya vĂ abhĂvĂt / na ca du÷khaikaphalatvaj¤Ănać prav­ttipratibandhakać sati kĂryatĂj¤Ăne tasya pratibandhakatvĂdarÓanĂt / atha vĂ kĂmye liÇgo 'pĆrvavĂcatvĂnnitye 'pi liÇgopĂsanĂdivi«ayakamapĆrvać bodhyate tacca ni«phalamapi stata eva sukhavatprayojanać nityamabhyarthyamĂna¤ceti / ucyate / sarvatra nitye phalaÓravaďajĹviphalakĂmasya sambalitĂdhikĂra÷ yathoparĂge naimittikać snĂna-ÓrĂddhĂdi phalaÓrute÷ kĂmyać akaraďe prĂyaÓcittĂdiÓruteÓca niyatakartavyatĂkać yathĂ vĂ «o¬aÓaÓrĂddhasya pretatvavimuktikĂmanĂÓrute÷ pretatvavimuktihetu«o¬aÓaÓrĂddhe saÇkalpać vidhĂya mahĂjanĂnĂmĂcĂrĂt kĂmyatvać nindĂrthavĂdenĂkaraďe pratyavĂyaÓruteravaÓyakartavyatvać tathĂ sandhyopĂsanamapi phalaÓrute÷ kĂmyać akaraďe narakaÓrute÷ prĂyaÓcittopadeÓĂcca niyatakartavyatĂkatvać tadakaraďe prĂyaÓcittĂnupadeÓĂt / na ca / nitye phalakĂmanĂyĂ asambhava÷ trikĂlakamyastavapĂÂhavat nitye phalakĂmanĂsambhavĂt / yattu prathamaprav­ttĂharaha÷ÓrutyĂ tatkĂlajĹvimĂtrasyĂdhikĂrabodhanĂt na phalakĂmasyĂdhikĂra iti tanna aharaha÷ÓrutyarthavĂdayo÷ prathamag­hĹtaikavĂkyatĂbalena tatkĂlajĹviphalĂnvayać vinaikavĂkyatĂÇgĂt / na cĂrthavĂdasya stutiparatvĂnnaikavĂkyatĂ bĂdhakać vinĂ svĂrthaparityĂgĂt vidhivĂvĂkyopasthite phale vidhivĂkyasthaphalamĂdĂyaivĂharaha÷ÓrutyĂ kĂryatĂbodhanĂt / nanvevać tatkĂlajĹvikĂmino 'dhikĂre yadĂ phalakĂmanĂvirahastadĂ aÓucerivĂdhikĂrĂbhĂvĂnniyatakartavyatĂ na syĂt adhik­tĂkaraďe pratyavĂyo na tvakaraďamĂtra iti cet na naimittike 'pi tatkĂle kasyacitkĂmanĂvirahiďo 'niyatakartavyatĂpatte÷ / athĂpavĂdĂbhĂvenautsikĹ phalakĂmanĂstyeva phalaj¤Ănasya svavi«ayakecchĂjanakasvabhĂvĂt yasya tu mumuk«ĂpavĂdena phalĂntare kĂmanĂ nĂsti tasyĂkaraďe 'pi na pratyavĂya iti na tanniyatakartavyatĂkatvać naimittike tathĂ nitye 'pi mumuk«ayĂ phalakĂmanĂbĂdhenĂkaraďe 'pi na pratyavĂya iti tulyam / ki¤cĂrthavĂdopasthitaphalopĂdhikartavyatve 'vagate akurvan vihitać karmetyĂdivĂkyĂcchauce sati sandhyĂvandhĂkaraďe nindĂrthavĂdena ca narakaÓrute÷ prĂyaÓcittopadeÓĂcca pratyavĂya÷ kalpyate tatphalakĂmanĂvirahe 'pi pratyavĂyaparihĂrĂrthać niyamata÷ pravartate vidhiprav­ttyanantarać pratyavĂyasya prĂmĂďikatvĂt akaraďonmukhasya karaďena pratyavĂyapragĂbhĂvasya sĂdhyatvĂt naimittike phalopĂdhikartavyatve kĂmanĂvirahe 'pi niyatakartavyatĂvat / yattu ni«phale 'pi nitye vedĂdĹnakĂryatĂj¤ĂnĂt pravartata iti tanna du÷khaikaphalatvena j¤ĂyamĂne prek«ĂvatĂć k­teranutpĂdaniyamĂt ayogyatayĂ nitye k­tisĂdhyatvasya bodhayitumaÓakyatvĂt / ata eva sandhyopĂsanaphalamapi kriyate vedabodhitakartavyatĂkatvĂdityĂÓaÇkya gurumatametanna gurormatamityabhiprĂyeďopek«itavĂnĂcĂrya÷ / yattu pĂď¬ĂpĆrvać svata eva prayojanać ityuktać tadapi na evać tavĂpi kĂmyatve nityatvahĂnyĂpatte÷ / ki¤ca sukhać du÷khĂbhĂvaÓca mukhyać prayojanać tatsĂdhana¤ca gauďać nityĂpĆrvantu prayojanać / pravartakavidhyanurodhena tadapi pravartakać kalpyata iti cet / na / pravartanĹyena lokena tasya prayojanatvenĂj¤ĂnĂt guruďĂ nityĂpĆrvać prayojanamuktać ityucyamĂne 'pi nĂdara÷ prek«ĂvatĂć / mukti-svargau cĂlaukikĂvapi sukha-du÷khĂbhĂvasajĂtĹyatayĂ prayojane tasmĂdevać vadan gururapi laghureva / tadayać saÇk«epa÷ nitye du÷khaikaphalatvena prav­ttyanupapatte÷ phalopĂdhikartavyatĂ tacca phalać du÷khasĂdhanĂbhĂva÷ pĂď¬ĂpĆrvać veti tadicchĂ prav­ttyarthać pratyahamupeyĂ tĂć vinĂ prav­ttyanupapatte÷ tathĂcĂrthavĂdikać vidhivĂkyaÓruta¤ca phalamastu k­tamanyena / na ca kĂmanĂvirahe niyatakartavyatĂ na syĂt apĆrvĂdĹcchĂvirahe 'pi tulyatvĂt pratyavĂyaparihĂrĂrthać niyamata÷ prav­ttistulyaiva / yatra ca na phalaÓrutistatra viÓvajinnayĂya iti / nanvidami«ÂasĂdhanamiti j¤ĂnĂdetatsĂdhyami«Âamiti j¤ĂnĂcca prav­ttidarÓanĂt prathamasyaiva pravartakatve kić vinigamakać ucyate phalecchĂyĂć svavi«ayaviÓe«yakaj¤Ănasya hetutvena kĘptatvĂt upĂyacikĹr«Ăpi bĂdhakać vinĂ tathĂ / vastutastu k­tisĂdhyayĂgasya sĂdhya i«Âa iti j¤Ănasya pravartakatve yajetetipadĂt prathamać k­tisĂdhyo yĂga iti j¤Ănać tata÷ k­tisĂdhyayĂgasya sĂdhya i«Âa iti j¤Ănać viÓe«aďaj¤ĂnasĂdhyatvĂt viÓi«Âaj¤Ănasyeti j¤Ănadvayać tava, mama tu yĂga÷ k­tisĂdhya i«ÂasĂdhanamityekameva j¤Ănać / na ca k­tisĂdhyatvać yĂge bodhayitvĂ k­tisĂdhyayĂgasya sĂdhya i«Âa iti liÇgĂ bodhayituć Óakyamapi ekasvĂrthĂnvayamaparapadĂrthe bodhayitvĂ tadanvitĂparasvĂrthĂnvayabodhakatvasya pade 'vyuptatte÷ yajipade ca k­tyĂ saha yĂgĂnvayać bodhayitvĂ tadanvitĂparasvĂrthĂnvayabodhakatvasya pade 'vyutpatte÷ yajipade ca k­tyĂ saha yĂgĂnvayać bodhayitvĂ paryavasite puna÷ svĂrthĂnvayabodhakatve Ăv­ttiprasaÇga÷ / atha sĂdhyami«Âać yasyeti sĂdhye«Âakatvać Óakyać tathĂca bahuvrrĹhyarthĂpek«ayĂ i«Âasya sĂdhanamiti padyarthasya laghutvĂttadeva Óakyam / ki¤ca tatsĂdhyatvać na niyamatastaduttarasattvać daď¬asĂdhye ghaÂe vyabhicĂrĂt nĂpi tadavacchinnak«aďottarak«aďa eva sattvać evakĂravyavacchedyatadanuttarasamayasyĂkĂÓe 'prasiddhe÷ Óabdasya tadasĂdhyatvĂpatte÷ / ata eva na tadabhĂvavyĂpakĂbhĂvapratiyĂgitvać rĆpe rasasĂdhyatvĂpatteÓca / nĂpi tadavadhikottaratvavyĂpyasamayasambandha÷ uttaratvavyĂpyatvać hyuttaratvĂnadhikaraďakĂlĂv­ttitvać taccĂkĂÓe 'prasiddhać gurutara¤ca / tasmĂt tatsĂdhanakatvameva tatsĂdhyatvać eva¤ca lĂghavĂt tatsĂdhanatvaj¤Ănameva pravartakać na tu tatsĂdhanakatvaj¤Ănamiti / syĂdetat i«Âatvaj¤Ănasya pravartakatve t­pto 'pi bhojane pravarteta manasĂ t­pteri«Âatvaj¤ĂnĂt / atha svarĆpasatyapi phalecchĂ kĂraďać sĂ ca siddhatayĂ t­ptau nĂstĹti cet tarhi hantaivamĂvaÓyakatvĂt phalecchaiva kĂraďać na tu tajj¤Ănać gauravĂt / ki¤ca icchĂj¤Ănasya kĂraďatve icchĂ kĂraďać na syĂt svaj¤Ănena tannĂÓĂt icchĂ tajj¤ĂnadhĂrĂkalpane 'navasthĂnĂt / api cecchĂvi«aya÷ sukhać iti j¤Ănać na mĂnasać sukhasyĂsiddhatayĂ tadviÓe«yakasĂk«ĂtkĂrasya tatsannikar«ać vinĂ abhĂvĂt odanĂdĂvapĹ«Âatvaj¤Ănać na sambhavati manĂsobahirasvĂtantrĂt / nĂpi cak«urĂdinĂ j¤Ăta÷ k­ta itivat i«Âatvaj¤Ănać tatra viÓe«yasannikar«Ăt / vastutastu i«Âasya viÓi«ya sukhatvĂdinĂ aj¤Ăne yĂga pĂkĂdĂvi«ÂasĂdhanatĂj¤Ănepyaprav­ttiprasaÇga÷ i«ÂasyĂpalpĂdhikabhĂvena nĂnĂprakĂratvena ca viÓi«yĂnadhyavasĂyĂt / na ce«Âavi«ayatĂvacchedakasukhatvĂderupalak«aďami«Âatvać sukha-du÷khĂbhĂva-tatsĂdhane«u anugatasyopalak«yasyĂbhĂvenĂnanugamĂditi / ucyate / yatrecchĂ tatsĂdhanatĂj¤Ănameva lokavedasĂdhĂraďać pravartakać te«Ăć sukha-du÷khĂbhĂva-tatsĂdhanatvenecchĂvi«ayĂďĂć ananugatĂnĂmapi vastusadicchĂvi«ayatvamevĂnugamakać evać yadĂ sukhĂdĂvicchĂ bhavati svak­tisĂdhyatve sati sukhĂdisĂdhanamiti j¤Ănać tadĂ pĂkĂdau pravartate / nanvevać pravartakaj¤Ănavi«asya nĂnĂtvena tacchaktasya vidhipratyayasya nĂnĂrthatvaprasaÇga iti cet na sukhatvĂdinĂnanugatać i«ÂatvenĂnugatać phalać prati sĂdhanatvasya yĂgĂderliÇgĂdinĂ bodhanĂt tathĂ ca phalĂnĂmanugamĂrthać phalecchĂ ÓakyĂ na tvicchĂ j¤ĂnakĂraďatvena / athaivać sukhĂdisĂdhanatvena j¤Ănać pravartakać tanna Óakyać ananugamĂt yacca Óakyami«ÂasĂdhanatvać tajj¤Ănać na pravartakać iti vidhe÷ pravartakatĂ na syĂt iti cet sĂk«Ădevameva kintvi«ÂasĂdhanać yĂgaiti liÇgĂ bodhite i«ÂĂkĂÇk«ĂyĂć kĂmyatvena Óruta÷ svarga eva i«ÂatvenĂvagamyate tadanantarać svargakĂmapadasamabhivyĂhĂrĂt svargasĂdhanać yĂga iti j¤Ănać pravartakamutpadyate / eva¤ca vidhijanyaj¤Ănajanyać j¤Ănać pravartakam / (Bibl. Ind. 98, IV,2, p. 269) yattu sarve«Ămeva vidherna sĂk«Ăt pravartakać vidhibodhakĂt svak­tisĂdhyatvĂderanavagamĂt sve«ÂasĂdhanatva¤ca ahać i«ÂasĂdhanayĂgaka÷ svargakĂmatvĂddarÓavĂkyĂvagatasvargakĂmavadityanantaramarthĂt pratĹyate / tanna / yatrecchĂ tatsĂdhanamiti ÓĂbdaj¤ĂnĂdeva prav­ttyupapattestatpratĹtirni«phalĂ / anye tu sĂdhanatvamĂtrać vidhyartha÷ svargĂdisĂdhanatĂlĂbhastu samabhivyĂhĂrĂt i«ÂasĂdhanatĂpak«e 'pi tasyopajĹvyatvĂt tathĂhi yajetetyanena yĂga÷ k­tisĂdhya÷ sĂdhana¤ceti bodhite sĂdhanasya sĂdhyĂkĂÇk«ĂyĂć kĂmanĂvi«ayatvena ÓrutĹ'siddha÷ svarga eva sĂdhanĂkĂÇk«o sĂdhyatvenĂvagamyate upasthitatvĂt / na ca yĂgasya sĂdhanĂkĂÇk«Ă k­tisĂdhyatvenaivopasthite÷ / ata eva viÓvajidĂdau svarga eva sĂdhyatvena kalpyata iti / i«ÂasĂdhanatĂvidhipak«e 'pi ``tarati m­tyuć tarati brahmahatyĂć yo 'Óvamedhena yajate'' ityĂdyarthavĂde vidhikalpanamiti cet / na / avinĂbhĂvĂt tathĂbhĆtasĂdhanatvasya vidheyatvavyĂptatvĂt vyĂpakĂnupalambhabĂdhodadvĂrĂya vĂ prayojanĂbhĂvĂnna tatkalpanać tatretyapyĂhu÷ / yattvi«ÂasĂdhanatvĂbhidhĂne karaďe liÇgo 'nuÓĂsanĂt darÓa-paurďamĂsĂbhyĂmityanabhihitĂdhikĂravihitĂ t­tĹyĂ na syĂditi / tanna / upĂyatĂmĂtrĂbhidhĂne 'pi tadviÓe«akaraďatvĂnabhidhĂnĂt / vastutastvabhihitĂnvayalabhyać yĂge«ÂasĂdhanatvać i«ÂasĂdhanatvamĂtrasya vidhyarthatvĂt / (Bibl. Ind. 98, IV,2, p. 276) navyĂstu cikĹr«ĂdvĂrĂ j¤Ănasya k­tau hetutĂ cikĹr«Ă ca k­tĂvicchĂ sana÷ prak­tyarthagocarecchĂvĂcitvĂt pipak«Ădivat / na tu k­tivi«ayapĂkĂdivi«aye k­tisĂdhyatvaprakĂrakecchĂbhidhĂyakatvać pĂkĂde÷ prak­tyanabhidheyatvĂt / na hi k­tivĂcakasya tadvi«ayavĂcakatvać karotĹtyukte tadvi«ayasaćÓayĂt / eva¤ca k­tĂvicche«ÂasĂdhanatĂj¤ĂnĂt tatsĂdhye«Âaj¤ĂnĂdvĂ v­«ÂyĂdau tathĂ kalpanĂt / yadĂ ca k­tĂvicchĂ tadĂ saiva cikĹr«Ă anyatrecchĂmĂtrać na tu k­tisĂdhyatĂj¤ĂnĂt k­tau k­tisĂdhyatvĂbhĂvĂt / atha pĂkać k­tyĂ sĂdhayĂmĹtĹcchĂnubhavasiddhĂ anubhavĂpalĂpe upek«aďĹyatvĂpatte÷ sĂ ca k­tisĂdhyatĂj¤ĂnĂt sĂ ca cikĹr«ĂpadĂpratipĂdyĂpi k­tihetu÷ samĂnavi«ayatvĂt na tu k­tĹcchĂ k­tihetu÷ k­tivi«ayĂvi«ayatvĂditi cet asti tĂvatpĂkak­tĂvicchĂ v­«ÂĹcchĂvat asti ca k­tisĂdhyatvaprakĂrikecchĂ pĂke tathĂpi k­tĹcchaiva k­tikĂraďać lĂghavĂt na tu k­tisĂdhyatvaprakĂrikecchĂ gauravĂt / dhĂtvarthĂnuparakte k­tisvarĆpe icchaiva nodetĹti cet na / pĂkĂdik­tĹ«ÂasĂdhanatĂj¤ĂnĂt pĂkak­tĂvicchĂ tata÷ k­tirityabhyupagamĂt / na cĂvagati -prav­ttyo÷ samĂnavi«ayatvać ubhayasiddhać tasyaiva vicĂryatvĂt / kathać tarhi pĂkać k­tyĂ sĂdhayĂmĹtĹcchĂ yathĂ vahnisĂdhyatvena i«ÂasĂdhanatĂvagamĂt vahninĂ pĂkać sĂdhayĂmĹtĹcchĂ tathĂ k­tisĂdhyatvena i«ÂasĂdhanatvĂt pĂkasya pĂkać k­tyĂ sĂdhayĂmĹtĹcchĂ anyathĂ tattadupĂyasĂdhyatvena icchĂ pĂkĂdau tattadupĂyasĂdhyatvaprakĂrakaj¤ĂnĂt syĂdityanantakĂraďakalpanĂ syĂt / mama tĆpĂyecchĂyĂmi«ÂasĂdhanatĂj¤Ănameva hetu÷ kriyĂdvĂrĂ k­teri«ÂasĂdhanatvaj¤Ăne kriyĂyĂ apĹ«ÂasĂdhanatvać vi«ayaiti k­tĹcchĂ bhavantĹ kriyĂvi«ayĂpi bhavatĹti j¤ĂnecchĂprayatnĂnĂć samĂnavi«ayatĂpi / ata eva pĂkać cikĹr«atĹti cikĹr«Ăvi«ayatayĂ pĂka÷ pratĹyate / yadvĂ icchĂvi«ayavi«ayatayĂ pĂka÷ pratĹyate ita tasya karmatĂ grĂmać jigami«ati Óatruć jighĂćsatĹtyatra grĂmĂderiva, na hi grĂmĂdĂvicchĂ siddhatvĂt / ata eva bhoge sukhe ca cikĹr«Ă tadanukulak­teri«ÂahetutvĂt anyathĂ k­tisĂdhye«ÂasĂdhanatĂpak«e taccikĹr«ĂsĂmag«antarać kalpyate / eva¤ca sandhyĂvandanać du÷khasĂdhanĂvandanĂbhĂvarĆpatvene«Âać tatsĂdhanać k­tiriti liÇgartha÷ anyathĂ k­tirna k­tisĂdhyĂ sandhyĂvandana¤ca ne«ÂasĂdhanamiti kasya k­tisĂdhyatve satĹ«ÂasĂdhanatvać vidhyartha÷ syĂt / ata evaikapratyayĂbhidheyatvapratyĂsatterantaraÇgatayĂ vidhipratyayĂbhidheye«ÂasĂdhanatvasya k­tĂvevĂnvayo na prak­tyarthe tathaiva cikĹr«ĂkĂraďaj¤ĂnajanakatvĂt prak­tyarthasya ca k­tau vi«ayatvenĂnvaya iti / (Bibl. Ind. 98, IV,2, p. 282) ucyate / vahnisĂdhyatvena k­tisĂdhyatvena vĂ na pĂkasyaudanasĂdhanatĂ ityuktam / kathać tarhi vahninĂ pĂkać sĂdhayĂmĹtĹcchĂ iti cet na i«ÂasĂdhanatvena j¤Ăte yatra yatsĂdhyatvać j¤Ăyate tatra tatsĂdhyatvenecchĂ bhavatĹti yathe«ÂasĂdhanatvena j¤Ăte pĂke vahnisĂdhyatvenĂvagate i«Âasya sĂdhanatĂj¤ĂnĂt k­tyĂ sĂdhayĂmĹtĹcchĂ tathĂce«ÂĂsĂdhanatvena k­tisĂdhyatvena ca j¤Ăte k­tisĂdhyatvaprakĂrikecchĂ na tvi«ÂasĂdhanatĂj¤ĂnamĂtrĂditi / acĂryĂstu pravartakami«ÂasĂdhanatĂj¤Ănameva liÇgartastvĂptabhiprĂyo lĂghavĂt pĂkać kuryĂ÷ kuryĂmityatra vidhiliÇga÷ sambodhya-svakart­kakriyecchĂbhidhĂyakatvenĂ j¤Ă-prĂrthanĂÓaćsanĂdiliÇgo vaktrĂdĹcchĂbhidhĂyakatvena liÇgamĂtrasyecchĂvĂcakatvakalpanĂcca / eva¤ca svargakĂmo yajetetyasya svargakĂmasya k­tisĂdhyatayĂ yĂgo yĂgayatno vĂ Ăpte«Âa ityartha÷ / tato yo vyĂpĂra÷ yasya k­tisĂdhyatayĂ yadvyĂpĂravi«ayaka÷ prayatno vĂ yasyĂptene«yate sa tasya balavadani«ÂĂnanubandhĹ«ÂasĂdhanamiti vyĂptigrahĂt yĂgasye«ÂasĂdhanatvamanuminoti / tathĂ hi yĂgo madi«ÂasĂdhanać matprayatnavi«ayatayĂ Ăptene«yamĂďatvĂt yathĂ matpitrĂ matprayatnavi«ayataye«yamĂďać madbhojanać madi«ÂasĂdhanać tathĂcedać tasmĂttathĂ / evać na kala¤jać bhak«ayedityasya mama kala¤jabhĂk«aprayatno nĂptecchĂvi«aya ityartha÷ / tata÷ kala¤jabhak«aďać mama balavadani«ÂasĂdhanać madi«ÂasĂdhanatve satyapyĂptena matprayatnavi«ayatayĂ ani«yamĂďatvĂt yathĂ matpitrĂ matprayatnavi«ayatayĂ ani«yamĂďaďać madhu-vi«asamp­ktĂnnabhojanać mama balavadani«ÂasĂdhanać tathĂcedać tasmĂttathĂ sa cĂpto vedavyĂkhyĂtĂ bhagavĂnĹÓvara eva / yastu vede pauru«eyatvać nopaiti tać prati vidhireva tĂvaÇgarbha iva ÓrutikumĂryĂ÷ pućyoge pramĂďam / na tarhi lĂghavać tĂtparyagauravĂdĹÓvarĂdyanantakalpanĂditi cet na lĂghavĂdinecchĂbodhakatvena loke liÇga÷ pramĂďasiddhatvena phalamukhagauravasyĂdo«atvĂt / na tu karturasmaraďać bĂdhakać prĂgeva nirĂsĂt t­ptikĂmanayĂ vi«abhak«aďaprav­ttasya vi«abhak«aďać tat k­tisĂdhyatayĂ neÓvareďe«yate tato vi«abhak«aďasya ĹÓvarecchĂvi«ayatve 'pi na tena vyabhicĂra÷ / yadvĂ ratkĂmak­tisĂdhyatvena yo vyĂpĂra Ăptene«yate sa tasye«ÂasĂdhanać vi«abhak«aďa¤ca t­ptikĂmak­tisĂdhyatvena neÓvarecchĂvi«aya÷ mĂnĂbhĂvĂt / ata eva na kala¤jać bhak«ayedityatra kala¤jabhak«aďać t­ptikĂmanayĂ bhak«aďaprav­ttasya k­tisĂdhyatvenĂptecchĂvi«ayo neti tasyeÓvarecchĂvi«ayatve 'pi viÓi«Âani«edha upapadyate abhiprĂyavidhipak«e balavadani«ÂĂnanubandhitvamĂnumĂnikać i«ÂasĂdhanatĂvidhipak«e tu tadapi Óakyamiti gauravamiti // _________________________________________________________________________ (Bibl. Ind. 98, IV,2, p. 297) apĆrvavĂdapĆrvapak«a÷ atha svargakĂmo yajetetyĂdĂvi«ÂasĂdhanatvać kĂryatvać vĂ yadvidhi÷ sa samabhivyĂh­takriyĂnvayĹ tadanyĂnvayĹ vĂ atra gurava÷ nĂhatya kriyĂkĂryatayĂ liÇgĂ bodhayituć Óakyate svargakĂmaniyojyĂnvayayogyatĂj¤ĂnavirahĂt , kĂmanĂviÓi«Âasya hi mamedać kĂryamiti boddh­tvać niyojyatvać tat kĂmanĂyĂstadbodhopayoge sati bhavati sa ca kĂmanĂnantarać kĂmyasĂdhanatĂbodhanĂt kĂryatĂ bodhe sati syĂt eva¤ca svargasĂdhanatĂbodhe sati svargakĂmaniyojyĂnvayayogyatĂ / na ca kĂlĂntarabhĂvisvarge kriyĂ sĂk«Ăt paramparayĂ vĂ sĂdhanamiti Óabdo bodhayitumarhati ĂÓuvinĂÓitvĂt paramparĂghaÂakĂnupasthiteÓca t­tĹyaprakĂrĂbhĂvĂcca / anyathĂ tamĂdĂya sĂdhanatvasambhavĂt kalpyamapyapĆrvać na syĂt i«ÂasĂdhanatĂvidhipak«e sphuÂaivĂnupapatti÷ / kĂryatĂvidhipak«e anvayaprakĂratayĂ sĂdhanatvać ÓĂbdamiti phalato na kaÓcidviÓe«a÷ / ata÷ kriyĂto 'nyat svargasĂdhanatĂrhać kriyĂkĂryatĂnirvĂhakać liÇgĂdyartha÷ / nanu svajĂtĹye 'nvayadarÓanać yogyatĂ d­«Âa¤ca gh­tapĂnasyĂÓuvinĂÓina÷ kĂlĂntare pu«Âihetutvamiti cet na yathĂkatha¤cit sĂjĂtyasyĂyogye 'pi sattvena yogyatayĂ avyĂvartakatvĂpatte÷ padĂrthatĂvacchedakena sĂjĂtyasyĂdyajĂta÷ paya÷ pibatĹtyĂdau prak­te cĂsambhavĂt tasmĂdanvayaprayojakarĆpavattvać sĂjĂtyam / ata eva dravadravyatvać sekakaraďatve prayojakać ityayogyovahni÷ tadihĂÓuvinĂÓina÷ kĂlĂntarabhĂviphalajanakatve phalasamayaparyantasthĂyivyĂpĂrajanakatvać prayojakamato 'pĆrvać vinĂ sĂjĂtyameva na g­hyate gh­tapĂnasya tu vaidyakopasthitadhĂtusĂmyamĂdĂya pu«ÂisĂdhanatvayogyatĂj¤Ănać vij¤asya / atha bĂdhakapramĂďĂbhĂvo yogyatĂ / na ca sĂdhanatvamĂtre bĂdhakać sĂk«Ătdbodhe 'pi paramparĂsĂdhanatvamĂdĂya tadviÓrĂntisambhavĂt / na ca yogyĂnupalabdhĂ dvĂrasya bĂdhĂt paramparĂsĂdhanatvamapi bĂdhitać saćskĂsyeva tasya sambhavĂt anyathĂ vĂcye 'pyapĆrve kriyĂ kĂmikĂryĂ na syĂt kĂmyĂsĂdhatvĂt / na hi yadevĂyogyać tatpaÓcĂt yogyać ayogyatve ca ni«phala÷ prayĂsa÷ / na ca kĂmikĂryamapĆrvać tadarthikĂryĂ ca kriyeti vĂcyam / yĂge rĂgĂdityanena virodhĂt / tathĂpi dvĂrĂnupasthityĂ paramparĂsĂdhanamiti j¤Ănać na bhavediti cet satyać kintu svargasĂdhanać yĂga iti j¤Ănać sĂk«ĂtparamparodĂsĹnać vastugatyĂ paramparĂsĂdhanatvavi«ayakamutpadyamĂnać nĂyogyatayĂ paribhavituć Óakyam / yadi ca sĂk«ĂtparamparĂviÓe«advayavyatiriktać sĂmĂnyać nĂstyeva tadĂ ananugama÷ kić vĂ viÓe«ayasi sĂk«ĂtparamparayĂ veti / na ca yĂvadviÓe«abĂdhe tadbidhitać paramparĂsĂdhanatve 'bĂdhĂditi / maivać / yogyatĂ hi svabĂdhakapramĂviraho vĂ sakalabĂdhakapramĂviraho vĂ Ădye vahninĂ si¤catĹtyĂdau svabĂdhakapramĂ-tadvirahau samayabhedena sta iti tadeva yogyamayogya¤ceti prĂptać dvitĹye tu yogyĂnupalabdhĂ tanniÓcayo 'Óakya÷ parapramĂyĂ ayogyatvĂt / na ca vĂcyać sakalabĂdhakapramĂviraha÷ svarĆpasanneva prayojaka iti ayogye yogyatĂmramĂdanvaya bodhĂbhĂvaprasaÇgĂt anyasya tatra bĂdhakapramĂsattvĂt / anvayaprayojakarĆpavattvena bĂdhakapramĂviraho niÓcĹyate iti cet tarhi prĂthamikatvĂt saiva yogyatĂ / na ca sĂ prak­te sambhavatĹtyuktać ki¤caikaviÓe«abĂdhe ÓĂbdasĂmĂnyaj¤Ănać taditaraviÓe«aprakĂratĂniyatać chidrabĂdhe chidretaraghaÂaj¤Ănavat / na ca dvĂrĂnupasthityĂ prak­te tathĂ ghaÂate / etena yaduktać praÓastarĆpavĂn caitra ityatra gaura-ÓyĂmaviÓe«Ănavagame 'pi rĆpamĂtramavagamyate tadvat viÓe«Ănavagame 'pi sĂdhanatvamĂtramiti tatpratyuktać tatraikaviÓe«abĂdhĂbhĂvenaudĂsĹnyasambhavĂt / (Bibl. Ind. 98, IV,2, p. 314) etena svargakĂmĂnvayabalĂt kriyĂyĂ÷ phalasĂdhanatvać tadbalĂcca paÂo÷ saćskĂsyeva sthĂyitvać kalpyatĂć kimapĆrveďa saÇkalpaviÓe«asya yĂgasyĂgre pratyak«Ănupalabdhi rĂtmaviÓe«aguďĂnĂć prathamak«aďa eva svavi«ayakapratyak«ajananasvabhĂvĂt astu na caivać kriyĂntaramapi tathĂ pramĂďĂbhĂvĂt evać lokaprasiddhakriyĂkĂryatvavyutpattirapi bhagnĂ na bhavatĹti parĂstam / svargasĂdhanatĂyogyatayĂ svargakĂmĂnvaya÷ tadanvaye ca sthĂyitvać ityanyonyĂÓrayĂt lĂke dharmigrĂhakamĂnena kriyĂyĂ÷ k«aďikatvaniÓcayĂcca / (Bibl. Ind. 98, IV,2, p. 317) nanu devapĆjĂrtho yaji÷ pĆjĂ cĂrĂdhanĂ gauravitaprĹtihetu÷ kriyĂ ato devatĂprĹtidvĂrĂ yĂgasya svargasĂdhanatvać prĹte÷ k«aďikatve 'pi prĹtyanubhavajanitasaćskĂradvĂrĂ tatsambhavĂt / ata evĂgneyĂdau prĹtibhĂgitayĂ agnagaderuddheÓyatvamiti cet na yaj devapĆjĂyĂć iti hi ÓĂbdikasm­ti÷ sm­titvĂdeva na svata÷ pramĂďam / na ca yĂgasya devatĂprĹtihetutve svargasya devatĂprĹtisĂdhyatve vĂ mĂnĂntaramasti / vastutastu cetane deve mĂnameva nĂsti yatra ca vi«ďuprĹtikĂmĂdivĂdo 'sti tatra vi«ďureva prĹti÷ na tu vi«ďo÷ «a«Âhyarthalak«aďĂdo«Ăt vi«ďuÓabdasya prĹtiviÓe«avĂcakatvać veda eva kalpyate / na ca devatĂpĆjĂrthayajyanvayabalĂttathĂ anyonyĂÓrayĂt / nanvevać ĂgneyĂndĹnĂć «aďĂć k«aďikatvĂt yogyatĂnavagatau paramĂpĆrvakĂraďatvĂnavagame kathamapĆrvakalpaneti cet na kĂmye apĆrvavĂcyatvasthitau ĂgneyĂdau tadvĂrĂ sĂdhanatvasya yogyatĂsambhavĂt na tu prathamam / (Bibl. Ind. 98, IV,2, p. 331) nanu yo brĂhmaďĂyĂvagurettać Óatena yĂtayedityatra brĂhmaďabadhodyamasya ÓatayĂtanĂhetutvĂvagame yathĂ duritĂpĆrvać kalpyate tathehĂpĹti cet na avaguret yĂtayet ityatra hetu-hetumatorliÇityanuÓĂsanĂt liÇgĂ avagoraďa ÓatayĂtanayoćrniyatać paurvĂparyać bodhyate pratyak«eďĂnubhava-smaraďayoriva tacca sĂdhanatve sĂdhanasĂdhanatve vĂ ubhayamapi madhyavartighaÂitamiti dĆritakalpanać saćskĂravat iha tu vidhyanuÓi«ÂĂ liÇg kĂryatĂmĂha / ki¤ca kĂmĹ kĂmyĂdanyat kĂmyĂvyavahitasĂdhanatayĂ j¤Ătameva kartavyatayĂvaitĹti niyamĂt na kriyĂyĂć kĂminonvayo yogya÷ / na ca t­ptikĂmasya pĂke prav­ttervyabhicĂra÷ odanakĂmasya tatra prav­tte÷ t­ptikĂmanĂ tu tatkĂmanopayogino na tu sĂk«Ăt anyathĂ sĂdhanasĂdhane prav­ttirna syĂt / kĂmyasĂdhanatvać pravartakać lĂghavĂditi cet na bhojanakĂmasya siddhaudanasya pĂke prav­ttiprasaÇgĂt tasyaudanadvĂrĂ bhojanasĂdhanatvĂviÓe«Ăt viÓe«aďe tu yatrĂvyavahitasĂdhanać pĂka÷ tat na kĂmyać yacca kĂmyać tatra nĂvyavahitasĂdhanać pĂkaiti na prav­tti÷ / nanu pĂkasya siddhaudanadvĂrĂ bhojanasĂdhanatvać na sambhavati dvĂrasyĂsĂdhyatvĂt odanĂntaradvĂrĂ ca tathĂ pratisandhĂne avyavahitaviÓe«aďe 'pi kuto na pĂke pravartate odanĂntare dvĂre sĂk«ĂtsĂdhanatvĂditi cet na pĂkasya bhojanasĂdhanatve viÓe«asyĂprayojakatayĂ odanamĂtrasya dvĂratvĂt tasya ca sĂdhyatvĂvivĂdĂt / odanaviÓe«e ca siddhe odanakĂmanĂvirahĂt na tulyatvam / nanvodane siddhatvĂt yathĂ na kĂmanĂ tata eva dvĂratĂpi na athaudanĂntarasyĂsiddhatvamĂdĂya dvĂratĂ tarhi kĂmanĂpi syĂt tasyĂsiddhatvamĂdĂya dvĂratĂ tarhi kĂmanĂpi syĂt tasyĂsiddhatvĂditi cet na pĂkasyaikaviÓe«advĂratĂ bĂdho na viÓe«ĂntaradvĂratĂvirodhĹ sakalaviÓe«asyaikatra dvĂratvĂsambhavĂt ekaviÓe«asiddhau tu tanmĂtrakĂmanĂ vicchidyate na hi sakalaviÓe«asiddhatvena sĂmĂnyakĂmanĂviccheda÷ sakalaviÓe«asiddherasambhavena tadanucchedaprasaÇgĂt / atha vĂ kĂmyĂdanyat sĂk«ĂdasĂdhanatvena j¤ĂyamĂnać yatkartavyatayĂ kĂmo budhyate tatkĂmyĂvyavahitasĂdhanamantarĂ k­tvaiva / yadvĂ kĂmyĂdanyat kĂmo prathamać kĂmyĂvyavahitasĂdhanać kartavyatayĂvaiti paÓcĂt tadvĂrĂ avyavahitasĂdhanamiti prathamać yĂge kĂmikĂryatĂbodho 'yogyatĂparĂhata eva / (Bibl. Ind. 98, IV,2, p. 339) uttĂnĂstu vivĂdavi«ayoliÇg samabhivyĂh­takriyĂnvitakĂryatĂbodhikĂ pramĂďaliÇgatvĂt laukikaliÇgavat liÇgapasthĂpyać kĂryatvać samabhivyĂh­takriyĂnvitać liÇupasthĂpyakĂryatvatvĂt pacetetikĂryatvavat yĂgo vĂ kĂryatvĂnvita÷ kriyĂkĂryatvĂvagamenĂpĆrvać kalpyamiti tatra prathame yĂgĂnvitakĂryatvabodhikatvać liÇgo bodhyate na tu kriyate / na ca yogyatĂj¤Ănać vinĂ tatsambhavatĹtyuktameva / na hi yogyatĂdikać vinaiva tadanumĂnaprĂmĂďyaprayojanamĂtrĂdanvitamabhidhĹyate Óabdena nĂntyau kuryĂdityatra vyabhicĂrĂt vedĂsyĂnuvĂdakatĂpĂtĂcca / (Bibl. Ind. 98, IV,2, p. 342) nanvapĆrve vyutpattiviraha÷ tathĂ hi prasiddhĂrthasvargakĂmapadasamabhivyĂhĂrĂnyathĂnupapattyĂ upasthite ÓaktirgrahĹtavyĂ / na ca ÓĂbdĂnubhavĂt pĆrvać apĆrvamupasthitać mĂnĂbhĂvĂt apĆrvatvavyĂghĂtĂt avĂcyatvĂpĂtĂcca / na ca liÇgĂdinĂ tadupasthiti÷ vyutpattyanantarać tatprav­ttĂvanyonyĂÓrayĂt / na ca kĂryatvenopalak«ite tatra Óaktigraha÷ upalak«aďać hi smaraďamanumĂnać vĂ ag­hĹte sambandhĂgrahĂdaÓakyamiti / maivać / kĂrye dharmiďi kĂryatvena ÓaktigrahĂt kĂryatvaviÓi«Âa¤copasthitameva tato 'nvitĂbhidhĂnadaÓĂyĂć yĂgavi«ayakać kĂryamityanubhava÷ svargakĂmĂnvayĂyogyatayĂ ghaÂĂdikać tirask­tya kriyĂćbhinne yogyatĂvaÓĂdyĂgavi«ayakĂpĆrve paryavasyati na tvapĆrvatvena Óaktigraha÷ / na cĂpĆrvać kĂryamityanubhava÷ bhavati ca sĂmĂnyata÷ sambandhabuddhi÷ sahakĂrivaÓĂt viÓe«abuddhyĂpaya÷ yathĂ tavaiva kart­viÓe«asiddhi÷ / nanu kĂryatvenĂpi kić ghaÂĂdau Óaktigraha÷ utĂpĆrve ubhayatra vĂ nĂdya÷ anyapratipattĂvanyaÓaktigrahĂnupayogĂt / nĂntyau prĂganupasthiteriti cet na yena hi rĆpeďa ÓabdenĂnubhavo janyate tena rĆpeďa Óaktigraha÷ padĂrthasmaraďa¤ca ÓĂbdĂnubhavahetu÷ na hi prameyatvena Óaktigraha÷ padĂrthasmaraďa¤ca ghaÂatvena ÓĂbdĂnubhavahetu÷ / eva¤ca ghaÂĂdĂveva kĂrye ÓaktĂ liÇgiti Óaktigrahastata÷ kĂryamiti smaraďać tato yogyatĂdivaÓĂt pracuradravya-guďa-karmĂďi kĂryĂďi vihĂya yĂgavi«ayakać kĂryamityunubhavo bhavannapĆrvamĂlambate yogyatvĂcca tasya sthĂyitvalĂbha÷ / ata eva vĂkyĂrthĂnubhavamĂtravi«ayatvĂttadapĆrvam / na ca sm­tĂnĂmĂkĂÇkĂdivaÓĂdanvayabodha÷ padena kriyate na cĂpĆrvać sm­tigocara iti vĂcyam / Óaktigraha-padĂrthasm­tiÓĂbdĂnubhavĂnĂć samĂnaprakĂrakatĂmĂtreďa hetu-hetumadbhĂvĂvadhĂraďĂt lĂghavĂdĂvaÓyakatvĂcca na tu kvacit sahacĂramĂtreďa anvayapratiyogina evopasthitistathĂ gauravĂt gopadĂdapĆrvagavĂnanubhavaprasaÇgĂcca / viÓi«Âa-vaiÓi«Âyabodhe sarvatra tathaiva anyathĂ parvatĹyavahnirvyĂpakatayĂ nĂvagata iti kathać tadanvayo 'numitau / nanu sĂmĂnyalak«aďĂ pratyĂsattyĂ sarvĂ eva vyaktayo vyĂptigrahe Óaktigrahe ca vi«ayĹbhavanti kathamanyathĂ parvatĹyadhĆmavyĂptyagrahe tasmĂdanumitiriti cet na yena rĆpeďa vyĂptigrahastena rĆpeďa vyĂpyatvena vĂ pak«adharmatĂgraho 'numitau kĂraďamastu kić tathĂ / api ca sĂ yadyasti mamĂpi nĂsti cetĂvĂpi / ki¤ca tava darÓane sĂstĹti sutarĂmapĆrvavĂcyatĂ kĂryatvena hi rĆpeďĂpĆrvasyĂpi Óaktigrahavi«ayatvać padĂrthasm­tivi«ayatva¤ca / na caivamapĆrvatvak«ati÷ yĂgavi«ayatvĂderviÓe«asya kĂrye liÇgać vinĂnupasthite÷ yathĂ parvatĹyatvabhĂnać vahnau nĂnumitić vinĂ / nanu kĂrye yadi kriyĂsĂdhĂraďena liÇgaÓakti÷ kriyĂ cĂyogyeti yogyapĆrvalĂbha÷ tadĂ nityani«edhĂpĆrvayoralĂbha÷ na hi tatrĂyogyatayĂ kriyĂ tyaktuć Óakyate phalĂÓravaďĂt kalpanĂyäca bĹjĂbhĂvĂt / na ca ekatra nirďĹta÷ ÓĂstrartho 'nyatra tathaiveti nyĂyĂt tatrĂpyapĆrvameva liÇgartha iti tyaktuć na hyapĆrvatvena Óaktigraha÷ kintu kĂryatvaviÓi«Âe dharmiďi kriyĂ ca tathĂ bhavatyeva / na ca kĂryeďa samać kriyĂyĂ anvayĂnupapattyĂ apĆrve paryavasĂnać abhedasyĂpyanvayĂditi / maivać / na hi loke pacetetyĂdau kĂrye dharmiďi Óakti÷ kalpitĂ kintvananyalabhye k­tirĆpe kĂryatvamĂtre dharmiďa÷ pĂkĂderdhĂtorevopasthitisambhavĂt kriyĂkĂryatvasyĂnvitĂbhidhĂnalabhyatvĂtathĂca dharmiďi vede Óakti÷ kalpanĹyĂ sĂ ca kriyĂnirĂsenaiva / na hi kriyĂyĂ÷ kĂryatvĂnvayayogyatve dharmiďi Óakti÷ kalpayituć Óakyate tasmĂdayogyatayĂ kriyĂnirĂsĂnantarać tadatirikta eva Óakti÷ kalpanĹyĂ / na ca kriyĂtiriktakĂryĂt kĂryamĂtrać laghu÷ tata÷ kriyĂpi Óakyaiveti vĂcyam / yato na brĆma÷ kriyĂtiriktakĂryatvena Óakti÷ kintvayogyatayĂ kriyĂyĂć nirastĂyĂć dharmiďi Óaktikalpanasamaye yat kriyĂtiriktać tatra Óakti÷ na tu Óaktigrahe kriyĂpraveÓa÷ na hi yatprayuktĂnupapattyĂ yatkalpanać tadeva tasya vi«aya÷ eva¤ca kĂryatvenĂpi tadatiriktakĂrye eva ÓaktikalpanĂnnitya ni«edhayorapi tadevopĂsanĂdyanvayayogyać liÇgĂbhidhĹyate na tu kĂryatvamĂtrać dharmiďi bĂdhakĂbhĂvĂt lak«aďĂprasaÇgĂcca / ghaÂĂdistu liÇgaÓaktigrahe na tiraskriyate na puraskriyate uyayathĂpi gauravĂt / anvitĂbhidhĂnadaÓĂyĂnvayogyatayĂ tasyĂpraveÓa÷ vidhipratyayasya ca tatrĂprayoga÷ kevalasya tasyĂsĂdhutvĂt / dhĂtusamabhivyĂhĂrasthale ca tadarthenĂnvayabodhajanananiyamena ghaÂĂdyapratipĂdakatvĂt / ata evĂprayogĂdevĂprayogo 'pĆrvatvać vĂ prayogopĂdhiriti vadanti / athĂpratipĂdyadhaÂĂdiv­ttitayĂ na kĂryatvać prav­ttinimittać pratipĂdyaghaÂĂdiv­ttitayĂ na kĂryatvać prav­ttinimittać pratipĂdyamĂtrav­ttereva tathĂtvĂt anyathĂ prameyatvameva tathĂstviti cet na yatprakĂrikĂ hi pratipatti÷ padajanyĂ tadeva tatra prav­ttinimittać phalakalpyatvĂt Óakte÷ na tu pratipĂdyamĂtrav­tti sĂsnĂdau vyabhicĂrĂt / na ca prameyatvać tathĂ tadbodhasyĂpravartakatvĂt / ata eva lĂke liÇg lĂk«aďiko kriyĂbhinne dharmiďi vede ÓaktikalpanĂt / na ca laukikĂnĂmapĆrve tĂtparyać sambhavati pĆrvać pramĂďĂntareďĂpratĹte kriyĂsĂdhĂraďaÓaktĂvapi loke lak«aďaiva pacetetyatra hi pĂkakĂryatĂvagamyate tatra kĂryatve liÇgastĂtparyać lĂghavĂt / na dharmiďi kriyĂyĂ dhĂtulabhyatvĂt / tadĂhu÷ tĂtparyĂddhi v­ttirna tu v­ttestĂtparyamiti t­tĹyĂyĂ÷ karaďatvaikatvĂt kĂryać kĂryatva¤ca na svatantrać Óakyać kintu viÓi«Âać viÓi«ÂĂcca viÓe«aďamanyadeveti kĂryatve lak«aďĂ / na ca kĂryatvaviÓi«ÂadharmyupasthitĂvapi dharmyaćÓamapahĂya kriyĂyĂć kĂryatvĂnvayo 'stu kić lak«aďayeti vĂcyam / na hĹtaradharmigatatvenopasthitasya dharmyantarĂkĂÇkĂsti ata÷ svatantrakĂryatvopasthitaye dharmyantarĂkĂÇk«Ăsti ata÷ svatantrakĂryatvopasthitaye lak«aďĂ yathĂ puro¬ĂÓakapĂlena tu«ĂnupapacatĹtyatra puro¬ĂÓarthitayĂ tadanvitatvenopasthitasya kapĂlasya nopavĂpĂkĂÇk«eti svatantrakapĂlopasthitaye 'dhi«ÂhĂnalak«aďĂ / na ca vyutpattivirodha÷ na hi loke kriyĂkĂryatve ÓaktiravadhĂritĂ yena virodho bhavet kintu kĂryatvamĂtre kriyĂyĂ dhĂtulabhyatvĂt / na ca dharmyantare ÓaktĂvapi tadbhaÇga÷ tasmĂt prak­tyarthĂnvitasvĂrthabodhakatvać pratyayĂnĂć g­hĹtać pratyayĂrthaÓcĂpĆrvamapĹti na virodha÷ / astu vĂ loke liÇga÷ kriyĂkĂryatve Óakti÷ tathĂpi tadbhaÇgać vinaiva nĂnĂrthanyĂyena vede dharmyantare ÓaktistĂć vinĂ svargakĂmĂnvayĂsambhavĂt / (Bibl. Ind. 98, IV,2, p. 362) anye tu pacetetyĂdau dhĂtunaiva pĂka÷ kĂryo 'bhidhĹyate liÇg tatra tĂtparyagrĂhikĂ na tu ÓaktĂ niyamatastĂd­Óyeva tatprayogĂt sĂmĂnyaÓabdasya viÓe«aparatva¤ca na v­ttyantaranirvĂhyać ata eva vartamĂnatvĂdau na laÇgĂdiÓaktiriti loke ÓakyagrahĂt na vyutpattivirodha iti tadasat liÇa÷ kĂryatve 'Óaktau pacipadĂt kĂryatvaj¤ĂnĂnupapatte÷ yugapadv­ttidvayavirodhĂt / na cĂjahatsvĂrthĂ ubhayasĂdhĂraďasyĂnupasthiteriti dik / yadvĂ j¤Ăne padĂnĂć Óakti÷ ÓakyatvĂt eva¤ca liÇgapadać ekatroccĂraďe yogyatĂdivaÓĂt yĂgavi«ayakać stĂyisvargajanakać kĂryamityekać j¤ĂnamanubhavarĆpać pracuradravya-guďa-karmavilak«aďavi«ayać kriyate / na caivać nĂnĂrthavadekaikaj¤Ăne ÓaktigrahĂdekaikavi«ayo 'nubhavo bhavet na samuditavi«aya iti vĂcyam / ÓaktigrahakĂle ekatroccĂraďa iti viÓe«aďamahimnĂ tatsambhavĂt nĂnĂrthe tu pramĂďĂbhĂvena gauravena ca Óaktigrahe tasyĂpraveÓanĂt / tathĂpyamĹ«Ăć samĆhĂlambanać syĂnna tu parasparać vaiÓi«Âyaj¤Ănamiti cet na sĂkĂÇk«adharma-dharmigocaraikaj¤Ănasyaiva viÓi«Âaj¤ĂnatvĂt cana ca samĆhĂlambanasambheda÷ / tasya nirĂkĂÇk«avi«ayatvĂt / astu vopasthite«Âhag­hĹtĂsaćsarge«u sthĂyitvasvargajanakatva-kĂryatve«u Óakti÷ ag­hĹtĂsaćsargakasyĂpi viÓi«Âaj¤ĂnasamĂnaÓĹlatvĂt ata uktanyĂyena tĂvadvi«ayakamekać j¤Ănać liÇgpadena janyate / evamevĂlaukikĂrthe«u svargĂdipade«u Óaktigraha÷ / nanu bhavatĆktaprakĂreďa ÓaktigrahastathĂpi liÇpadĂt yĂgavi«ayakakĂryĂnubhave satyapĆrvalĂbhĂt svargakĂmĂnvaya÷ sambhavatĹtyupapĂdakapratisandhĂne prasiddhĂrthasvargakĂmapadasamabhivyĂhĂrĂnyathĂnupapattyĂ liÇga÷ kĂrye Óaktikalpanać / na hi prathamamupapĂdakapratisandhĂnać vinĂrthĂpatti÷ sambhavati / na ca ÓaktikalpanĂt pĆrvać upapĂdakaÓarĹranivi«ÂamapĆrvać j¤Ătamiti cet tat kić ya eva viÓe«a upapĂdaka÷ pak«adharmatĂbalĂt siddhyati tatpratisandhĂnamarthĂpattau kĂraďać tathĂtve pĆrvać g­hĹtamĂtrasya kalpyate kalpanocchedĂpatti÷ / tasmĂt yathĂ sĂmĂnyatobhojanasya pĹnatvasambandhĂvagamĂt upapĂdakatarke sati kalpanĂto viÓe«Ăvagama÷ yathĂ vĂ sĂmĂnyaÓaktavyaktivĂcakapadena samabhivyĂhĂravaÓĂdviÓe«ĂbhidhĂnamevamatrĂpi kĂryamĂtravĂcakatve kĂryaviÓe«alĂbha÷ sambhavatĹti tarkitopapĂdakapratisandhĂnĂd bhavatyarthĂpattyĂ Óaktikalpanać yĂgavi«ayaka¤ca kĂryać na ghaÂĂdi tasya savi«ayakatvĂbhĂvĂt vi«ayatva¤ca j¤ĂnaghaÂayoriva svabhĂvasambandho vĂ tannirĆpaďĂdhĹnanirĆpaďatvać vĂ tatsĂnasaćvitasaćvedyatvać vĂ vyĂv­ttasĂdhanatvać veti / asti hi yĂga-dĂna-homajanyĂpĆrvĂďĂć tulyarĆpasĂdhanĂntaravyavacchedena pratyekamĂtrajanyatvam / taduktać viÓabdo hi viÓe«Ărtha÷ sinotirbandha ucyate / viÓe«eďa sinotĹti vi«ayo 'to niyĂmaka÷ iti / nanu yena rĆpeďa Óaktigraha÷ tena rĆpeďa kĂryatvaÓaktĂliÇg padĂllak«aďayĂ kĂryopasthitau yogyatĂdivaÓĂdapĆrvalĂbho 'stu kĂryasmaraďać hi anvitĂbhidhĂnopayogi na tvapĆrvasmaraďać tacca padena padĂrthena veti na kaÓcidviÓe«a÷ kĂrya¤ca ÓakyakĂryatvasambandhitayĂvagatameveti cet na liÇgo lĂk«aďikatvenĂpĆrvĂnanubhĂvakatvĂt / na cetarĂnvitasvĂrthaÓaktasya yajyĂdipadasyetaradapĆrvamĂdĂyĂnubhĂvakatvamiti vĂcyam / itaropalak«itasvĂrthĂnvayamĂtre hi padĂnĂć Óaktirna tvitaratra gauravĂt padĂntaralabhyatvĂcca / lak«aďĂyäca tĹropalak«itĂnvayaÓĂlisvĂrthĂnubhĂvakatvĹmitarapadasya tĹrasya tu saćskĂrĂdupasthitirasannihitenĂnvitĂbhidhĂnĂbhĂvĂt / na cĂpĆrvać saćskĂravi«aya÷ / ki¤ca yajipadena svargakĂmakĂryavi«ayo yĂga ityunubhavobhavet lak«aďĂyĂmitarapadasya lak«aďĹyaviÓe«aďasvĂrthaviÓe«yakĂnubhavajanakatvĂt / na caitĂd­Óo bodha ĂkĂÇk«ita÷ / na ca yĂgĂviÓe«itakĂryamĂtreďa svargakĂmĂnvaya÷ pratĹyate kintu yĂgavi«ayakakĂryaviÓe«e tathĂca tathĂvidhabodhĂrthać liÇga÷ kĂrye Óaktireveti / _________________________________________________________________________ (Bibl. Ind. 98, IV,2, p. 378) apĆrvavĂdasiddhĂnta÷ atrocyate / anvayaprayojakarĆpavattvać na yogyatĂ anĂptokte payasĂ si¤catĹtyatra satyapyanvayaprayojakadravadravyatve bĂdhakapramĂyĂmanvayĂbodhĂt / atha yogyatve 'pi svabĂdhakapramĂyĂmanvayĂbodhĂt / atha yogyatve 'pi svabĂdhakapramĂviraha÷ kĂraďać tarhi so 'pyavaÓyĂpek«aďĹyaiti lĂghavĂt saiva yogyatĂ eva¤ca tadeva yogyamayogya¤ca syĂditi cet satyać yathĂ daÓĂviÓe«e tadeva sĂkĂÇk«amanĂkĂÇk«amĂsanna¤ca tathĂ svabĂdhakapramĂ-tadvirahadaÓĂyĂć tadevĂnvayabodhe yogyamayogya¤cĂbhidhĹyate svabĂdhakapramĂyĂć tadvirahe vĂ yogyĂyogyatĂvyavahĂradarÓanĂt svabĂdhakapramĂvirahadaÓĂyĂć yogyatĂdisattve 'pi vahninĂ si¤catĹtyatrĂnvayabodha÷ apramĂdo«avatpuru«aďĹtatvĂt / sĂmĂnyabhĂnasya ki¤cidviÓe«abhĂnaniyatatvĂt viÓe«ĂbhĂne kathać tadbhĂsata iti na vastugatyĂ paramparĂsĂdhanać viÓe«o bhĂsata evaya paramparĂsĂdhanatvantu prakĂro na bhĂsate tatprakĂrabhĂne hi paramparĂghaÂakaj¤Ănasya hetutvĂt yathĂ ghaÂena jalamĂharetyatra yogyatayĂ chidretaraghaÂe ghaÂatvena bhĂsate na tu chidretaratvena tathĂ sati lak«aďĂyĂć yugapad v­ttidvayavirodhena ghaÂĂnanvayaprasaÇgĂt ubhayasĂdhĂraďarĆpeďĂnupasthiteÓca nĂjahatsvĂrthĂ / atha saćskĂrĂttadusthiti÷ / na ca subvibhaktĹnĂć prak­tyarthagatasvĂrthĂnvayabodhakatvavyutpattestatra vibhaktyartho nĂvyĹyeteti vĂcyam / prak­tyartho hi prak­tipratipĂdyĂ÷ lak«aďĹyĂnvayĂnurodhĂt / sa ca saćskĂrasahakĂrĂt prak­te 'pi / na ca tasyĂniyatodbodhakĂnna niyatĂ tadupasthiti÷ / phalabalena tathĂ kalpanĂditi cet na ÓabdopasthĂpi tanaiva ÓabdasyĂnvayabodhakatvĂt / na caivamĂkĂÓapadĂÓakyasya saćskĂropasthitasya ÓabdĂÓrayatvasya kathać ÓĂbdĂnubhavavi«ayatvamiti vĂcyam / niyamato yaddharmavattvenopasthite yatra Óaktigraha÷ tatsmaraďajanakasaćskĂrasya taddharmavi«ayatĂniyamena tadudbodhakĂdeva tadaćÓe 'pi udbodhaniyamenĂkĂÓapadĂdaÓakyasyĂpi tasya bhĂnĂt / astu vĂ tadapi Óakyać yadi niyamata upasthiti÷ sahaprayogasya vĂcyĂdiparatvenĂpyupapatte÷ / vastutastu niyatopasthitireva nĂsti / astu vĂ padĂdapi nirvikalpakać tarhyanvayabodhadaÓĂyĂmitarĂnvayĂnupapattyabhĂvĂdagrre 'pi kalpanĂ na syĂditi cet tarhi tavĂpi kĂryatĂbodhĂnantarać aupĂdĂnikamĂdhanatĂbodho na syĂt aupĂdĂnikamĂdhanatĂbodho na syĂt aupĂdĂnikabodhe 'nupapattibodhasya hetutvĂt klapanĂmĂtrocchedaÓcaivać syĂt pratĹtĂnupapattimĆlatvĂt kalpanĂyĂ÷ / vastutastu bĂdhakapramĂvirahasya yogyatĂtve saćÓayapasĂdhĂraďać j¤ĂnamĂtrameva tasyĂ÷ prayojakać tena yatra bĂdhakapramĂniÓcayastatraivĂnvayabodhĂbhĂvo 'nyatra tu taddhĹmĂtrĂcchabdabodha iti yĂge 'pi yogyatĂsaćÓayenĂnvayabodhĂpratibandha÷ bĂdhasaćÓayasyĂpratibandhakatvĂt anyathĂ anumĂnĂdyucchedaprasaÇgĂt / apĆrvavĂcyatve 'pyapĆrve svargasĂdhanatĂsaćÓayĂdyogyatĂyĂ÷ saćÓaya eva apĆrvasya prathamać svargasĂdhanatvĂniÓcayĂdupĂdĂnasyĂnvitĂbhidhĂnottarakĂlĹnatvĂt sĂdhaka-bĂdhakapramĂďĂbhĂvena dvĂrasambhavanayĂ sĂdhanatvasambhĂvanĂta÷ svargakĂmĂnvaya iti tulyam / api ca yathĂ na kriyĂ sthiretyayoÇgyĂ tathĂ kĂryamapĆrvamapi viÓi«Âać na sthirać k­tervina«ÂatvĂt / na cĂdhi«eÂhĂne apĆrvamĂtre sĂdhanatvać tasya padĂryaikadeÓatvenĂnvayĂpratiyogitvĂt / anye tvanvayavirodhirĆpaviraho yogyatĂ ata eva vahninĂ si¤catĹtyatra tad bhrame bhavatyanvayabhrama÷ / yĂge cĂnvayavirodhirĆpaviraho yogyĂnupalabdhyĂ sugama eva / na ca yĂge ĂÓuvinĂÓitvać kĂlĂntarabhĂviphalajanakatvavirodhĹti vĂcyam / anubhave kvĂthapĂne cĂÓuvinaÓini kĂlĂntarabhĂviphalajanakatvĂd yĂge 'pyantatastatsattvĂt anyathĂpĆrvavaiphalyĂt / asmĂdanvayaprayojakarĆpavattvać laghviti cet na tatsattvepyanĂptokte vyabhicĂrĂdanvayavirodhitvena yatki¤cit pratisandhĂnać tatrĂstyeva antato bĂdhakapramĂvi«ayatvasyaiva virodhinoj¤ĂnĂditi / (Bibl. Ind. 98, IV,2, p. 393) kĂmyasĂdhanatvaj¤Ănameva pravartakać lĂghavĂt / siddhaudanast­ptikĂmo laghĆpĂye bhojane pravartate na tu pĂke gurarĆpĂyatvĂt jalĂdyarthĹ ca sannihite / ata eva jyoti«ÂomĂdau Órutasvargaphalakatve 'pi gurĆpĂyatvenĂnanu«ÂhĂnalak«aďĂpramĂďyĂpattyĂ phalabhĆmĂ kalpyate i«ÂotpattyanĂntarĹyakaÓramajanakatvać vĂ pratibandhakać / api ca kĂmyavyavahitasĂdhanatayĂ j¤Ătameva yadi kĂmĹ kartavyatayĂvaitĹti niyama÷ tadĂ pĆrvamapi kĂryatayĂ nĂvagamyeta anvitĂbhidhĂnĂt pĆrvać kĂmyasĂdhanatĂbodhakĂbhĂvĂdupadĂnasasyĂnvitĂbhidhĂnottarakĂlĹnatvĂt / ata eva kĂmyĂdanyadityĂdi prakĂradvayać nirastać kĂryatĂbuddhau prav­ttau vĂ kĂmyasĂdhanatvasyaiva hetutvĂt / na ca kĂrye ghaÂĂdau liÇaÓaktigrahakĂle svargakĂmĂnvayĂyogyatvĂt kriyĂnirĂsastathĂ yĂgĂnvayĂnupapattyĂ ghaÂĂdinirĂso 'pi syĂt / na hi yĂgavi«ayako ghaÂĂdi÷ sambhavati anyathĂ anvitĂbhidhĂnadaÓĂyĂmapi tanniraso na syĂt / syĂdetat svargakĂmĂnvayĂnupapattyĂ tadanvayayogye liÇaÓaktigraha÷ sthĂyikĂrya¤ca tathĂ ata÷ ÓaktigrahakĂle kriyĂnirĂso yujyate na ghaÂĂde÷ / yajipadamantarbhĂvya svargakĂmapada-liÇapadĂbhyĂć anvitĂbhidhĂnadaÓĂyĂć ghaÂĂdinirĂso yĂgĂnvayayogyatvĂditi tat kić ÓaktigrahakĂle yĂgĂnvayanupapattirhastapihitĂ yena ghaÂĂdinirĂsikĂ sĂ na pratisandhĹyeta / pratyuta pratyayasyĂntaraÇgaprak­tyarthĂnvayać bodhayata evetarĂnvayabodhakatvamiti tadanvayĂnupapattipratisandhĹyate / pratyuta pratyayasyĂntaraÇgaprak­tyarthĂnvayać bodhayata evetarĂnvayabodhakatvamiti tadanvayĂnupapattipratisandhĂnameva prĂthamikać puru«ado«ĂdapratisandhĂne Óaktigraho bhrama eva ghaÂĂderaÓakyatvĂt puru«aviÓe«ać prati apĆrvavĂcyatĂpatteÓca / ghaÂĂdĹnĂmanantatvena yadi tannirĂso na Óakya÷ tadĂ anvitĂbhidhĂnadaÓĂyĂmapi na syĂt pĂkĂdĹnĂć kriyĂtveneva p­thivĹtvĂdinĂ nirĂsasambhavĂcca / eva¤ca pracuradravya guďa-karmasu niraste«u kva kĂrye dharmiďi Óaktigraha÷ / na ca viÓe«e niraste 'pi kĂryasĂmĂnyać na nirastamiti vĂcyam / na hi viÓe«Ăvi«ayać sĂmĂnyaj¤Ănać sambhavati / etenĂpĆrvasĂdhĂraďakĂryatvena ghaÂĂdau Óaktigraha iti parĂstam / ag­hĹtĂsaćsarge«u sthĂyitvakĂryatva-svargajanakatve«u tajj¤ane«u vĂ Óaktigraha ityapi parĂstać sthĂyinĂć ghaÂĂdĹnĂć nirĂsĂt dharmamĂtre ca Óaktigrahasya prak­te 'nupayogĂt / ki¤ca te«u Óaktigraha÷ samudite«u pratyekać vĂ nĂdya÷ prathamać samudĂyasyaikaj¤ĂnĂvi«ayatvĂt vi«ayatve vĂ pĆrvameva viÓi«Âasya sattve 'pĆrvatvavyĂghĂta÷ ekaj¤Ănavi«ayasĂkĂÇk«adharma-dharmiďoreva viÓi«ÂatvĂt / na dvitĹya÷ evać hi liÇapadĂt smaraďatrayać yajipadĂcca yĂgasmaraďa / na ca caturďĂć te«Ăć yaugapadyamasti / na ca pratyekać Óaktigrahe 'pi samuditavi«ayakamekameva smaraďać liÇapadĂditi yuktać samudĂyasya pĆrvamananubhavĂt / smaraďa¤ca yadi sĂkĂÇk«adharma-dharmivi«ayakamekać tadĂ apĆrvatvak«ati÷ ekaj¤ĂnĂrƬhayo÷ sĂkĂÇk«adharma-dharmiďoreva viÓi«ÂatvĂt tanniyatatvĂdvĂ / etena svargĂdipade«u ag­hĹtĂsaćsargadharma-dharmi«u Óaktigraha iti vyudastam / pratyeka-samudĂyavi«ayakasmaraďavikalpagrĂsĂt / astu vĂ liÇga÷ kĂrye lak«aďĂ yathĂ hi ma¤cĂ÷ kroÓantĹtyĂdau puru«aviÓe«a÷ prĂgananubhĆto 'pyanubhĆyate itarapadĂllĂk«aďikasyĂnubhĂvakatvĂt tathĂpĆrvamapi astu ca svargakĂmakĂryavi«ayo yĂga iti ÓĂbdĂnubhavĂnantaramarthĂdyĂgavi«ayakać kĂryamiti j¤Ănać anupapattiprabhavać / ata eva ÓĂbdabodhĂnantaramaupĂdĂnikabodhĂtpradhĂtprav­tti÷ / ki¤cĂpĆrvavĂcyatve 'pi na kala¤jać bhak«ayedityĂdita÷ kala¤jabhak«aďĂbhĂvavi«ayakamapĆrvamavagamyĂpi na pravarteta tadabhĂve tathĂhi bhak«aďe rĂgĂdasya kartavyatĂbuddhirjĂtĂ ÓabdĂcca bhak«aďĂbhĂve ni«phalĂt kĂryĂt saphalać garĹya iti nyĂyena sukhahetau bhak«aďa eva pravarteta na tadabhĂve ni«edhĂpĆrvameva phalamiti cet na tasya sukha-du÷khĂbhĂvĂnyatayĂ phaď¬atvenatadajanakatayĂca gauďa-mukhyaprayojanatvĂbhĂvĂt / sukhavadapĆrvamapi prayojanamiti cet na loke tathĂnavagamĂt / alaukikayo÷ svargapavargayo÷ lokĂvagataprayojanasukha du÷khĂbhĂvajĂtĹyatayĂ prayojanatvać vede 'pi kĂmyasthale kĂmyasĂdhanasyaivĂpĆrvasya gauďaprayojanasya liÇgĂbhidhĂnać kĂmyasĂdhanatĂj¤Ănać vinĂ kĂmikĂryatvasya bodhayitumaÓakyatvĂt na tu svata÷ prayojanatvena tatrĂsĂmĂrthyĂdanupayogĂcca prav­tterbhojanĂdĂvivalokakĘptakĂmyasĂdhanatĂj¤ĂnĂt kĂryatĂj¤ĂnĂdvĂ gauďaprayojanatvenaivopapatte÷ / nĂpi nitya-ni«edhayorapĆrvać svata÷ prayojanać liÇgĂbhidhĹyate / kĂmyasthale hi dharmigrĂhakaliÇgĂdinĂ pravartakakĂryatvenĂpĆrvamabhihitamatonityĂdĂvapi kĂryatvenĂpĆrvabodhanać na tu svata÷ prayojanatvena / nanu nitye loka-vedĂvagatagauďa-mukhyaprayojanĂbhĂve sati liÇgevĂpĆrvasya svata÷ prayojanatvać bodhayati tena vinĂ prav­ttiparatvĂnirvĂhĂditi cet na nirupadhĹcchĂvi«ayatvać hi svata÷ prayojanatvać apĆrvasya siddhać liÇgĂ bodhanĹyam / na ca tĂd­ÓecchĂvi«ayo 'pĆrvać kvacidapi siddham / na ca liÇgevĂpĆrvecchĂć janayitvĂ tĂć bodhayati tasyĂstatrĂsĂmarthyĂdicchĂyĂ÷ sĂmag«antarajanyatvĂcca / ato 'pi kĂmye nitye cecchĂvi«ayatvać prayojanatvamapĆrvasya liÇgĂdinĂ na bodhyate apĆrvecchĂyĂ÷ ÓĂbdaj¤ĂnĂt pĆrvać asattvĂt kintu ÓĂbdakĂryatĂj¤ĂnĂt seti / atha nitye kĂryatvenaivĂpĆrvasyĂbhidhĂnać na tu svata÷ prayojanatvena kintu liÇgĂ apĆrve bodhite tasya svata÷ prayojanatvamicchĂvi«ayatvać sambhavati sukhaj¤ĂnavadapĆrvaj¤ĂnasyĂpi svata evecchĂjanakatvĂt tata÷ kĂmyĂpĆrvasĂdhanatĂj¤ĂnĂnnitye kĂryatĂbodhĂt prav­ttiriti cet na apĆrvaj¤ĂnasyecchĂhetutvenĂkĘptvĂt / kĂmyĂpĆrve hi lokakĘpte«ÂasĂdhanatĂj¤ĂnĂdevecchĂ na tvapĆrvatvaj¤ĂnĂt / ÓĂstrasthasya ÓĂstrajakartavyatĂj¤Ănać balavaditi cet saphalavi«ayać tathĂ ida¤ca ni«phalavi«ayam / atha prav­ttimato niv­ttiniyoge 'dhikĂra iti yadĂ bhak«aďaprav­ttastadĂ tanni«edhe ÓĂbdakĂryatĂdhĹriti tayĂ viparĹtaprayatne janite rĂgĂt kriyotpatti÷ tenaiva pratibandhĂt rĂgakĂritaprav­ttimupajĹvya hi niv­ttikĂryatĂ ÓĂstreďa bodhitĂ atastena bodhane svaphalać viparĹtak­tiravaÓyać utpadyeti ÓĂstrasya balavattvamiti cet na niv­ttikĂryatĂbodhe 'pi niv­ttau prayatna eva notpadyate yasya pratibandhakatĂ syĂt syĂcca niv­ttikĂryatĂbodhakamapramĂďać ni«phalatvena tatra k­terabhĂvĂt / atha kala¤jabhak«aďasya nindĂrthavĂdena balavadani«ÂasĂdhanatvĂvagamĂt tadbhak«aďe na pravartata iti cet evamapi kala¤jabhak«aďe nivartatĂć tadabhĂve ni«prayojanakatayĂ prav­ttau kimĂyĂtamiti / etena nityĂpĆrvasĂdhane sandhyĂvandanĂdĂvapi prav­ttirapĂstĂ kriyĂyĂ÷ ka«ÂatvĂt loke pacetetyĂdau kĂryatve«ÂasĂdhanatvarĆpadharmaÓaktatvena j¤ĂtĂ liÇga svargakĂmo yajetetyĂdau tadanvayać yĂge yogyatĂdivaÓĂd bodhayatĹti na vede dharmiďi ÓaktikalpanĂ pratĹtĂ ca svargasĂdhanatĂ sĂk«ĂdasĂdhanasya yĂgasya vyĂpĂramantareďĂnupapadyamĂnĂ tannirvĂhakać vyĂpĂramapĆrvać kalpayati / nanu nirupadhipĆrvavartitĂ kĂraďatĂ sĂ vyĂpĂreďa nirvĂhyata ityatra kor'tha÷ kić kriyate uta j¤Ăpyate nĂdya÷ uttaravarttitvena vyĂpĂrasya tatrĂsĂmĂrthyĂt netara÷ liÇgaiva tadbodhanĂt ciradhvastać kĂraďać vyĂpĂreďa vyĂptamiti cet na vipak«e bĂdhakĂbhĂvenĂprayojakatvĂdanyathĂ aindriyakać kĂraďamatĹndriyavyĂpĂrakamiti yĂgĂnubhavayodarÓanĂt tathĂ kalpyate / (Bibl. Ind. 98, IV,2, p. 414) prĂyaÓcittĂdĹnäca phalapratibandhakatvameva prĂyaÓcittasya tasmĂdenasa÷ pĆto bhavatĹti yat phalać Órutamasti tasya ni«iddhakriyĂta÷ phalabhĂk na bhavatĹtyartha÷ ``dharma÷ k«arati kĹrtanĂdityartha÷ / k«aratĹtyatra bĂdhakać vinĂ na lak«aďeti cet na upasthitatvena vihitakriyĂyĂmeva dharmapadaÓaktigrahasya bĂdhakatvĂt / na caitasya mukhyatvĂrthać padĂrthĂntare Óakti÷ lak«aďocchedĂpatte÷ vihitakriyĂkart­tvaj¤Ănena dhĂrmikapadaprayogĂcca / etena devadattĂdyaÓarĹrać devadattaviÓe«aguďapreritabhĆtapĆrvakać janyatve sati tadbhogasĂdhanatvĂt tannirćmitasragvadityanumĂnĂt tatsiddhiriti parĂstam / janmĂntarĹyaj¤ĂnĂdibhireva tajjanakatvĂbhimatai÷ siddhasĂdhanĂditi maivać ciradhvastasya vyĂpĂrasattve kĂraďatvamiti nirupĂdhyanvaya-vyatirekĂbhyĂć vyĂptyavadharaďĂt yĂgasya ciradhvastakĂraďatvena vyĂpĂrakalpanĂt / kĂrye vyĂpĂrasya p­thaganvaya-vyatirekagrahastadvyĂpĂrakatve upĂdhiriti cet na saćskĂre tadabhĂve 'pyanubhavasya tadvyĂpĂrakatvĂt / na cĂprayojakatvać yĂgo yadi ciradhvastatve sati savyĂpĂro na syĂt svargasĂdhanać ghaÂavaditi vipak«e bĂdhĂt / na cĂtra kĂraďatĂgrĂhakĂbhĂva upĂdhi÷ tenĂpi samać vyĂptyavadhĂraďe tasyĂpyĂpĂdanĂt / na caindriyakasyĂtĹndriyavyĂpĂravattvaniyama÷ savyĂpĂratve kĂryĂvyavahitapĆrvasamaye asattvasyopĂdhitvenĂprayojakatvĂt / nanvevać sandhyĂvandanĂkaraďasya du÷khasĂdhanatvaÓrute÷ tatkaraďaprĂgabhĂvo du÷khahetustathĂca tasya sthiratvena du÷khajananasambhavĂt na pĂpe pramĂďam / na ca prĂyaÓcittavaiphalyać prĂgabhĂvanĂÓa eva tena kriyata iti tanna dhvaćsa-prĂgabhĂvĂnavacchinnakĂlasya pratiyogikĂlatvena tadĂ karaďĂpatteriti cet na sandhyĂkĂlĹnĂkaraďasya du÷khajanakatvena viÓi«Âasya sandhyĂkĂlĂpagame 'nupagamĂt / na ca sandhyĂkĂlĹnĂkaraďe viÓe«aďać kintu pratiyoÇgini karaďe tathĂca viÓi«ÂĂbhĂva÷ sthira eveti vĂcyam / sandhyĂyĂ dvyakaraďe 'nvayastasya padĂrthatvĂt na tu karaďe tasya padĂrthekadeÓatvenĂpradhĂnatvĂt tathĂpi dhvaćsa eva vyĂpĂro 'stu tava sahabhĂvĂnirĆpakasyĂpi kĂraďatvĂt tasyĂnantatve 'pi svabhĂvĂt sĂvadhiphalajanakatvam / yatra yad dhvaćsohetustatra tatprĂgabhĂvo 'pĹti cet na du÷khadhvaćsajanyadadhni mithyĂdhĹdhvaćsasĂdhyamuktau ca vyabhicĂrĂt pratibandhakĂbhĂvatvena hetutve tathĂbhĂvĂcca / dhvaćsenĂnupapatti÷ kathać tenaiva samĂdhĂtavyeti cet na dhvaćse sati tadvyĂpĂratvaj¤Ănać vinĂnupapattestadvyĂpĂratvakalpanayĂ ÓĂnteriti / maivać / pratiyĂgi-dhvaćsayorekatrĂjanakatvĂt / na hi niyamato yaddhvaćse sati yadabhavati tat tatra kĂraďam / (Bibl. Ind. 98, IV,2, p. 431) na ca saćsargĂbhĂvatvena hetutve tatheti vĂcyam / vyabhicĂrĂbhĂvena tasyĂpi prayojakatvĂt / atha ÓabdĂd yĂgakĂraďatĂ vyĂpĂrać vinĂ tadanupapatte÷ tajjanyadhvaćsasya kĂraďatvakalpanamityubhayamapi janakać anyatra tu mĂnĂbhĂvĂnna tatheti cet na yĂgadhvaćsasya yĂgajanyasvargać prati janakatvasya pramĂďĂntaravirodhenĂrthĂpattyĂpyakalpanĂt / astu tarhi devatĂprĹtireva vyĂpĂra iti cet yĂgasya devatĂprĹtihetutve mĂnĂbhĂvĂt gaÇgĂsnĂnĂdau devatĂprĹtihetutve mĂnĂbhĂvĂt gaÇgĂsnĂnĂdau devatĂviraheďa tadasambhavĂt / na ca tatrĂpi tatprĹti÷ tasya tatprĹtihetutve mĂnĂbhĂvĂt lĂghavena kartu-bhokt­gatavyĂpĂrakalpanĂcca / nanu nĂyać niyama÷ putrak­tagayĂÓrĂddhĂdinĂ pitari pit­k­tajĂte«ÂyĂ putre cĂd­«Âotpatte÷ / atha tatrĂpi kartaryevĂd­«Âać vihitakriyĂyĂ÷ yĂgasyeva kart­gatĂd­«ÂajanakatvĂt / na ca mukte putre tadad­«ÂanĂÓĂt pitari na svarga÷ syĂditi vĂcyam / ad­«Âasya phalanĂÓyatayĂ pitari svargĂbhĂvenĂd­«ÂĂnĂÓĂt svav­ttibhogajanakĂd­«Âasya muktivirodhitvĂt na tu pit­gatamad­«Âać janyate mukte pitari do«ĂbhĂvena yoginĂmiva vihitakriyĂyĂ÷ pitrad­«ÂĂjanakatvĂt tathĂtve ca sĂÇgamapi ÓrĂddhĂdikać ni«phalać syĂditi taddhidheraprĂmĂďyĂpatti÷ putragatĂd­«Âena ca mukte pitari sukhotpattau na virodha÷ yoginĂmiva sukhotpattau do«asyĂhetutvĂt / (Bibl. Ind. 98, IV,2, p. 440 ) atha pit­sukhać pit­puďyajanyamiti pitari puďyać tena vinĂ tadasambhavĂt na putre tatra phalaprasaÇgĂditi pit­svargakĂmĂnĂjanyakriyĂ pit­puďyaheturiti putrakriyĂpi tajjaniketi cet evać pit­kriyĂpi pit­puďyajaniketi na tĂć vinĂ pitari puďyać putrakriyĂ ca putrapuďyajaniketi putre puďyać pit­svargakĂmanĂjanyapuďyatvena pit­svargaheturastu tatpuďyać pit­v­tti tatsukhahetupuďyatvĂt na putrav­tti tatsukhahetupuďyatvĂditi cet na tatpuďyać na pit­v­tti tatk­tyajanyapuďyatvĂt putrav­tti vĂ tatk­tapuďyatvĂt tasmĂt pit­svargakĂmanĂjanyapuďyatvena pit­svargahetuteti putra eva tatpuďyamiti / maivać / svargopapĂdakać hyapĆrvać svargĂÓraye kalpyate prathamopasthitatvĂt lĂghavĂt kalpanĂyĂ÷ sĂk«ĂdupapĂdakavi«ayatvĂcca / na ca svargahetukĂmanĂÓraye svargakĂmanĂjanyakriyĂkartari vĂ vilambopasthitikatvĂt gauravĂt paramparayĂ svargopapĂdakatvĂcca / yadi ca putrak­tapuďyena muktasya pitu÷ ÓarĹrĂdyutpatti÷ sukha¤ca syĂt tadĂ sĂk«ividhayĂ asatyĂbhidhĂnĂdiputrakriyĂjanyapĂpena ``sa vi«ÂhĂyĂć k­mirbhĆtvĂ pit­bhi÷ saha pacyate'' ityĂdibodhitanarakabhĂgitĂpi muktasya pitu÷ syĂt / tathĂ ca putrak­tatatathĂvidhaÓaÇkayĂ na kaÓcinmok«Ărthać brahmacaryĂdidu÷khenĂtmĂnamavasĂdayet ``du÷khenĂtyantać vimuktaÓcarati na sa punarĂvartate'' iti ÓrutivirodhaÓca tathĂca muktasya sukha-du÷khe ÓarĹra¤ca bhavatĹtpadarÓanać mukte pitari ÓrĂddhĂdinĂ do«ĂbhĂvĂdeva nĂd­«Âamutpadyate / (Bibl. Ind. 98, IV,2, p. 445) na caivać sĂÇgaÓrĂddhasyĂpi ni«phalatvać ad­«Âotpattau svarĆpasatodo«asyĂÇgasya vaiguďyĂt yathĂ vighnahetuduritaÓĆnyena k­tać maÇgalać na pĂpadhvaćsać janayati svarĆpasata÷ pĂpasyĂÇgasyĂbhĂvĂdeva¤ca yĂgasyĂpi vyadhikaraďo vyĂpĂro bhavi«yatĹti / ucyate / vihitakriyĂyĂ kart­gatavyĂpĂradvĂrĂ kĂlĂntarabhĂviphalać janyata ityutsarga÷ sa ca balavatĂ bĂdhakenĂpodyate prak­te ca bĂdhakać nĂsti yathĂ ÓĂstradeÓitać phalamanu«ÂhĂtarĹtyutsvarga÷ sa ca balavatĂ bĂdhakenĂpodyate prak­te ca bĂdhakać nĂsti yathĂ ÓĂstradeÓitać phalamanu«ÂhĂtarĹyatyutsvarga÷ / putrak­tagayĂÓrĂddhĂsya pit­svargać prati pit­k­tajĂte«Âe÷ putrapĆtatvĂdikać prati hetutvasya ÓĂstreďa bodhanĂt / nanvayać niyama eva pit­yaj¤a-jĂte«ÂyĂdau paramparĂsambandhena kart­gatameva phalam / na hi yasya kasyĂpi pitari putre vĂ phalać kintu svapit­-putrayostathĂca svapit­gatatvać svargabhĂgipit­katvać vĂ paramparĂsambandha÷ phalena putrasya evać pĆtaputrakatvĂdikamapi pit­gatameva / na ca palasya kart­gatvać sĂk«Ăt sambandhenaiveti vĂcyam / grĂma-paÓu-putra-hiraďyĂdĹnĂć paramparayĂ kart­gatvamiti vyabhicĂrĂt / na hi grĂmĂdaya÷ sĂk«Ăt kart­-sambaddhĂ÷ / evać phalasya sĂk«Ăt kart­gĂmitvabodhane ÓĂstrasyotsargo na tu phalasya kart­gĂmitĂbodhane / yattu svargabhĂgipit­katvać na phalać tatkĂmanĂyĂ adhikĂriviÓe«aďatvĂbhĂvĂt pit­gatasvargakĂma ityĂdiÓrute÷ / svataÓca tathĂ kĂmanayĂ prav­ttau ÓrutakĂmanĂviraheďa prayoge 'ÇgavaiguďyĂt phalĂbhĂvaprasaÇga÷ / (Bibl. Ind. 98, IV,2, p. 449) ki¤ca svargabhĂgipit­katvać viÓi«Âać tatra viÓe«yać tatpit­katvać na kĂmyać na vĂ phalać siddhatvĂtadasĂdhyatvĂcca kintu viÓe«aďać pit­gatasvarga iti sa eva phalamiti / tanna / na hi svargabhĂgipit­katvać phalać api tu svargeďa samać putrasya paramparĂsambandharĆpać taduktamiti / ucyate yadi paramparĂsambandhena putragatatvać pit­svargasya tadĂ saćyuktasamavĂyĂdinĂ putretarasyĂpi phalać syĂt / sa sambandho na ÓĂstreďa bodhita iti cet tarhi svargabhĂgipit­katvamapi na tathĂ ÓĂstreďabĂdhitatvĂt grĂma-paÓu-hiraďyĂdĹnäca siddhatvena na kĂmyatvać kintu tadvi«ayakać svatvać kĂmyać phalamapi tadeva tacca sĂk«Ădeva kart­gatamiti kart­gatatvena phalakĂmanĂ tadgatameva ÓĂstradeÓitać phalam / ata eva kĂmanĂvi«aya÷ stagata eva svarga÷ phalać yĂgĂde÷ svarga-pĆtatvĂdeÓca pit­-putragatatvena kĂmyatvamiti ÓrĂddha-jĂte«ÂyĂde÷ pit­-putragatameva phalam / eva¤ca mĂtĂpitrĂdigatasvargakĂmanayĂ putrĂdinĂ k­tać pu«kariďĹmahĂdĂnĂdikać mĂtĂpitrĂdisvargajanakameva kĂmanĂvi«ayasvargasĂdhanatvena te«Ăć ÓrutatvĂt na hi svagatasvargakĂmasya kartavyatĂć pu«kariďyĂdervidhirbodhayati tathĂ Órute÷ kintu svargakĂmasya svargaÓca svagata÷ paragato veti svargakĂmatvamaviÓi«Âać yajetetyĂtmanepadamapi kartabhipretakriyĂphalamĂtrajanakatve na ca svargakĂmo dadyĂdityĂdau svagatasvargakĂmanĂyĂ antaraÇgatvĂdautsargikatvĂcca svargakĂmatvena svagatasvargakĂma evocyate sĂmĂnye bĂdhakać vinĂ viÓe«aparatve mĂnĂbhĂvĂt / kecittu samyag g­hasthĂÓramaparipĂlanasya brahmalokĂvĂpti÷ phalać ÓrĆyata iti jĂte«Âi-pit­yaj¤ayorapi g­hasthakarmatvena tadeva phalamiti phalasya kart­gĂmitve niyama eva prĂtisvikaphalĂbhiprĂyeďotsarga ityĂhu÷ / nanu yĂvannityaparipĂlanasya tat phalać na tu kĂmyaÓrĂddhĂde÷ kĂmyĂntarbhĂve mĂnĂbhĂvĂt yĂvat kĂmyĂnu«ÂĂnĂÓakteÓca / yĂvacchakyĂnu«ÂhĂnasyĂpi nĂtrĂntarbhĂva÷ kĂmanĂvirahĂdinĂpyakaraďĂt yĂvannityĂnu«ÂhĂne tatphalĂbhĂvaprasaÇgĂt nityasyaivĂvaÓyakatvenopasthityĂnvayĂcca / api ca tai÷ karmabhi÷ pratyekamutpattyapĆrvać taiÓca paramĂpĆrvać janyate iti na gauravĂn mĂnĂbhĂvĂcca / kintvantimakriyĂ paripĂlanarĆpakriyĂntareďa veti na sarvać karma brahmalokĂvĂptiphalakamiti / maivać / bhagavaduddeÓena k­tasya kĂmyasya nityasya vĂ yasya kasyĂpi karmaďa÷ paripĂlanĂd brahmalokĂvĂpti÷ phalać ÓrĆyata iti jĂte«Âi-pit­yaj¤ayorapi tathĂ k­tayostadeva phalam / tathĂ ca bhagavadgĹtĂ ``yaj¤ĂyĂcarata÷ karma karmagranthirvilĹyate / (Bibl. Ind. 98, IV,2, p. 456) yaj¤ĂrthĂtkarmaďo 'yatra lĂko 'yać karmabandhana÷'' / iti tacca karma yaj¤ĂrthatayĂ pratyekameva tatphalasamarthać sambalanantu maÇgalavadupayujyate anyathĂ ekaprayogasya vyavadhĂnĂdasambhava÷ paripĂlanantu kartavyamityeva kĂraďam / taduktać ``dadĂmi deyamityeva yaj¤e ya«Âavyamityahamiti / yattu ni«iddhĂsambandha eva samyaktvać na tu vihitamĂtrĂnu«ÂhĂnamiti / tanna / yatki¤cinni«iddhĂsambandhasyĂbhĂvĂt sarvani«iddhĂsambandhasya sarvatra sulabhatvĂditi sampradĂya÷ / atra brĆma÷ / bhagavaduddeÓena k­tać ki¤cideva karma sarvać kĂmyać vĂ sarvać nityać vĂ sarvamiti vĂ nĂdya÷ ekenaiva kĂmyena nityena vĂ snĂnena tathĂ k­tena tatphalasiddhau bahuvittĂdisĂdhye ÓrĂddhĂdĂvaprav­ttyĂpatte÷ / nĂparau aÓakyatvĂt / na turya÷ jĂte«ÂyĂdernityatvĂbhĂvĂt / tasmĂt samyagag­hasthĂÓramapĂlanasya tatphalać samyaktantu sĂmastyameva ato gayĂÓrĂddhĂderna brahmalokĂvĂpti÷ phalamiti sĂdhuktać ``ÓĂstradeÓitać phalać anu«ÂhĂtarĹtyutsarga iti / tacca phalać kvacidvidhivĂkyaÓrutać kvaciccĂrthavĂdikamiti / _________________________________________________________________________ (Bibl. Ind. 98, IV,2, p. 460) kĂryĂnvitaÓaktivĂdapĆrvapak«a÷ nanvarthavĂdĂdĹnĂć siddhĂrthatayĂ na prĂmĂďyam / kĂryanvita eva padĂnĂć ÓakyavadhĂraďĂt v­ddhavyavahĂrĂdeva sarve«ĂmĂdyĂ vyutpatti÷ upĂyĂntarasya ÓabdavyutpattyadhĹnatvĂt / tathĂ hi prayojakavĂkyoccĂraďĂnantarać prayojyaprav­ttimupalabhamĂno bĂla÷ prek«ĂvadvĂkyoccĂraďasya prayojanajij¤ĂsĂyĂć tadanvaya-vyatirekĂnuvidhĂyitvĂdupasthitatvĂcca prayojyav­ddhaprav­ttimeva prayojanamavadhĂrayati na cĂki¤cit kurvatastĂdarthyać sambhavatĹti tajjanyać prav­ttyanukĆlać kĂryatĂj¤Ănameva kalpayati svaprav­ttau ca tena kĂryatĂj¤Ănameva kalpayati svaprav­ttau ca tena kĂryatĂj¤Ănasya hetutvĂvadhĂraďĂt nĂnyat prav­tte÷ kĂryatĂj¤ĂnĂvaruddhatvĂt / (Bibl. Ind. 98, IV,2, p. 465) na caivać Óabdasya j¤ĂnadvĂrĂ prav­ttihetutvać svaprav­ttau bĂlena ÓabdĂhitaviÓe«asya kĂryatĂj¤Ănasya hetutvenĂnavadhĂraďĂt / j¤Ăne ca pratyak«ĂdinĂnopĂyakatvadarÓanĂt ÓabdĂpi kĂryatĂj¤ĂnaheturityavadhĂrya tatraiva Óaktić kalpayati upasthitatvĂt paÓcĂdĂvĂpoddhĂreďa kriyĂkĂrakapadĂnĂć kĂryĂnvitatattadarthe«u Óaktić g­hďĂti prathamagrahĹtasĂmĂnyaÓaktyanurodhĂt / syĂdetat yadyapi v­ddhavyavahĂrĂdĂdau kĂryĂnvitadhĹranumitĂ tathĂpyanvitamĂtraÓaktyaiva kĂryatĂvĂcakapadasamabhivyĂhĂrĂdĂkĂÇk«ĂdimahimnĂ kĂryĂnvitadhĹsambhavĂt na kĂryĂćÓe 'pi Óakti÷ paramparayĂpi Óabdasya kĂryĂnvitaj¤ĂnĂnukĆlatvĂdarthĂpattau anyathopapattirapi / avaÓya¤cĂkĂÇk«Ăde÷ kĂraďatvać kĂryĂćÓe ÓaktĂvapi tadvyatirekĂdanvitĂbhidhĂnavyatirekaniyamĂt / (Bibl. Ind. 98, IV,2, p. 468) sati cĂkĂÇk«Ădau kĂryavyatirekadarÓanĂdanvitĂbhidhĂnavyatiriko na kvĂpyasti / anyathĂ gavĂdipadĂnĂć vyaktĂveva Óakti÷ syĂt saćskĂrĂdeva vyaktilĂbhadarÓanĂnna tatheti yadi tadĂ kĂryavĂcakapadĂdeva kĂryĂnvitalĂbha iti kić ÓaktyĂ v­ddhavyavahĂre niyamata÷ kĂryĂnvitaj¤Ănać tatra d­«Âamiti tatra Óaktikalpane v­ddhavyavahĂre ÓabdopasthĂpitenaivĂnvayabodhadarÓanĂcchabdasannidherevĂnvayabodhahetutva kalpane dvĂramityĂdau Óabda evĂdhyĂhriyate / kvacidasampĆrďavĂkye v­ddhavyavahĂrĂdĂdyavyutpatte÷ ÓabdasannirvyabhicaratĹti cet tarhi siddhĂrthe 'pyanvayapratĹtidarÓanĂt kĂryatvamapi vyabhicĂri / na ca tatra lak«aďĂ bĂdhakĂbhĂvĂt / ÓaktiklapanĂbhiyĂ hyanyatra lak«aďĂnumatĂ iha tu laghĹyasyĂ ubhayasĂdharaďĂpadĂrthamĂtraÓaktyĂ mukhyasyaivocitatvĂt / ki¤ca kĂryavĂciliÇgĂdĹnĂć ĂkĂÇk«ĂdyupetapĂdarthĂnvitasvĂrthabodhakatvamavaÓyać vĂcyamato viÓe«Ăt padĂntarĂďĂmapi tathĂtvamastu lĂghavĂditi / maivać / vyavahĂrahetutayĂnumite hi kĂryĂnvitaj¤Ăne 'nvaya -vyatirekĂbhyĂć Óabdasya sĂk«ĂtkĂraďatvavadhĂrayati na paramparayĂ sĂk«Ăttvasyautsirgikatvena tatsambhave paramparayĂ anyĂyyatvĂditi tatraiva Óaktić kalpayati nĂnvitaj¤Ăne padĂrthaj¤Ăne vĂ apravartakatayĂ prav­ttyĂ svakĂraďatvena tayoranupasthĂpanĂt / na cĂnvitaj¤ĂnaÓaktĂvapi paramparayĂ kĂryatvadhĹ÷ sambhavatĹtyarthĂpattyĂ saiva kalpyatĂć lĂghavĂt na tu viÓi«Âaj¤Ăne ÓaktiranyalabhyatvĂt iti vĂcyam / arthĂpatte÷ sĂk«ĂdupapĂdakamĂtravi«ayatvena nyĆnĂdhikĂgrĂhakatvĂt sĂk«ĂdupapĂdakakĂryanvitaj¤Ăne Óakti÷ kalpyate liÇgĂdĹnĂć ÓakteralpanĂt anyalabhyatvatarkasyĂpyabhĂvĂt vĂ ĂdyavyutpattervicĂryatvĂt / ki¤ca prav­ttikĂraďatayopasthitać kĂryanvitaj¤ĂnamapahĂyĂnupasthitĂnvitaj¤ĂnamĂtre Óaktikalpanamayuktać hetvabhĂvĂdupasthityantare ca gauravĂt / atha kĂryanvitaj¤ĂnopasthitĂvapyanvitaj¤Ănamapyupasthitamiti lĂghavĂt kĂryĂćÓamapahĂyĂnvite Óaktirg­hyatĂmiti cet na j¤Ăne hi padĂnĂć Óakti÷ ÓakyatvĂnnĂrthe«u anyacca kĂryĂnvitaj¤Ănać anyadevĂnvitaj¤Ănać vi«ayabhedena j¤ĂnabhedĂt / taduktamabhĂvavĂde anyadbhĆtalaj¤Ănamanyacca ghaÂavadbhĆtalaj¤Ănamiti anvitaj¤ĂnamupasthĂpya tatra Óaktigraha iti gauravameva / gaghuni Óakye sambhavatyanyalabhyać guru na tatheti cet na yugapadupasthitau tathĂtvĂt / na ca tasyĂpyanupasthiti÷ puru«aviÓe«ado«Ăt sarvairevĂdyavyutpattau tathĂnavagamĂt / tathĂpi na kĂryĂnvite Óakti÷ kĂryavĂciliÇgĂdĹnĂć vyabhicĂrĂditi cet na sarvapadĂnĂć kĂryatvaviÓi«ÂadhĹjanakatvĂt / tacca kĂryĂnvitasvĂrthĂpratipĂdakatayetarĂnvitasvĂrthakĂryapratipĂdakatayĂ veti / eva¤ca kĂryĂnvitavyutpattau satyĂmanĂkĂÇk«Ădau vyabhicĂrĂdĂkĂÇk«ĂderupĂdhitvam / tathĂcopajĹvyaprathamabhĂvikĂryĂnvitavyutpattyanurodhena vidhyaÓrutĂvapi kĂryadhyĂhĂra÷ kvacillak«aďĂ kvacidasaćsargĂgraha iti siddhĂrthe 'nvayapratĹtidarÓanĂduttarakĂlamanvitamĂtre Óaktireva kalpyatĂć prĂcĹnakĂryĂnvitaj¤Ănać bĂdhyatĂmityapyata eva nirastam / pĆrvakalpanĂta÷ kalpanĂntaraprasaÇgĂt uttarakĂlabhĂvisiddhĂrthaprayogasya lak«aďĂdibhirapyupapatte÷ ananyathĂsiddhatvĂbhĂvena prĂcĹnaj¤ĂnĂbĂdhakatvĂt upajĹvyavyĂghĂtĂcca / atha siddhĂrthe 'pi vyutpatti÷ tathĂhi upalabdhacaitraputrajanmĂ bĂlastĂd­Óenaiva vĂrtĂhĂreďa samać caitrasamĹpać gataÓcaiva putraste jĂta iti vĂrtĂhĂravĂkyać Ó­ďvan caitrasya mukhaprasĂdać g­hďan Óroturhar«amanuminoti hĂr«Ăcca tatkĂraďać putrajanmaj¤Ănać kalpayati upasthitvĂdupapĂdakatvĂda nyopasthitau gauravĂcca tatra vĂkyasya kĂraďatĂć kalpayati lĂghavĂditi cet na har«ahetĆnĂć bahĆnĂć sambhavĂt har«eďa liÇgena putrajanmaj¤Ănasya bĂlenĂnumĂtumaÓakyatvĂt priyĂntaraj¤Ănasya pariÓe«ayitumaÓakyatvĂcca / atha putrajanmaj¤ĂnĂvyabhicĂriv­ddhinĂddhĂdikriyĂviÓe«adarÓanĂt putrajanmaj¤ĂnĂnumĂnamiti cet tarhi putraste jĂta iti vĂkyać tat kriyĂkartavyaparameveti kĂryĂnvitaj¤Ănajanakatvameva tasya prathamato g­hyate uttarakĂlać putrajanmaj¤ĂnĂnumĂnamiti na vyutpatti÷ kĂryać jahĂti yatrĂpĹha sahakĂratarau madhurać piko rautĹti prasiddhĂrthapadasamĂnĂdhikaraďyĂdibhirvyutpattistatrĂpi vyavahĂradhĹnyutpattipĆrvikĂ kĂryĂnvita eva yuktĂ pikapadaÓakti÷ pĆrvać nĂvadh­teti cet na tatra pikamĂnayetyĂdau kasyacit kĂryĂnvita eva vyutpatte÷ upajĹvyajĂtĹtayĂ ca tasyĂ balavattvać ki¤cedamapi kĂryĂnvitaj¤ĂnaÓaktać padatvĂditi sĂmĂnyato 'vagatać svĂrthĂviÓe«a÷ parać nĂdhigata÷ sa idĂnĹć suh­dupadeÓĂdibhiravagamyate / ata÷ siddhać prav­ttiparĂďĂć ÓabdĂnĂć pravartakaj¤Ănajanakatvać tacca kvacit sĂk«Ăt kĂryĂnvayĂt kvacit paramparayĂ kĂryĂnvayĂt ata eva vidhiÓe«ĹbhĆtĂrthavĂdĂnĂć svargĂdipadaÓaktigrĂhakĂďäca prav­ttiparatvena paramparayĂ kĂryĂnvayĂt kĂryĂnvitasvĂrthĂbodhakatvamiti / yatra purĂďa-bhĂratĂdi pĂÂhe phalaÓrutirasti tatrĂrthavĂdakalpitavidhiÓe«ĹbhĆtatvena prav­ttiparatvameva te«ĂmatiparamparayĂ kĂryĂnvitasvĂrthabodhakatvać svarĆpĂkhyĂnaparĂďĂntu kĂvya-nĂÂakĂdĹnĂć padĂrthĂsaćsargĂgraheďa saćsargavyavahĂro na saćsargagraha iti / _________________________________________________________________________ (Bibl. Ind. 98, IV,2, p. 484) kĂryĂnvitaÓaktivĂdasiddhĂnta÷ atrocyate ghaÂamĂnayeti vĂkyaÓravaďĂnantarać prayojyasya dhaÂĂnayanagocaraprav­ttyĂ ghaÂĂnayanakĂryatĂj¤Ănamanumitać bĂlena na tu kĂryĂnvitaj¤Ănać prav­ttiviÓe«e tasyĂhetutvĂdghaÂĂdipadaÓaktigrahe tasyĂnupayogĂcca / tatra tajj¤ĂnaviÓe«e ghaÂamĂnayetivĂkyaviÓe«asyĂnĂkalitapadavibhĂgasya hetutvamavadhĂrya ghaÂapada-dvitĹyĂ-dhĂtu-vidhipratyayĂnĂć pratyekamĂvĂpodvĂpadvĂreďa ghaÂakarmatvĂnayana -kĂryatvaj¤Ăne«u pratyekać kĂraďatvamavagamya Óaktić kalpayati / paÓcĂt prav­ttisĂmĂnyenĂnumitakĂryĂnvitaj¤Ăna vĂkyamĂtrasyĂnyalabhyatvena kĂryĂćÓamapahĂyĂnvitaj¤ĂnamĂtre Óaktić kalpayati na tu prathamać vĂkyamĂtrasya kĂryĂnvitaj¤ĂnamĂtrahetutvakalpanać / atha ghaÂĂnayanakriyĂyĂ÷ prathamać kriyĂtvaj¤ĂnĂtprav­ttimĂtrĂnumĂnać tena ca kĂryĂnvitaj¤ĂnamanumĂya tatra vĂkyamĂtrasya hetutvać kalpayitvĂ Óaktić kalpayati taduttarać viÓe«ayo÷ kĂrya-kĂraďabhĂvadhĹriti cet na prathamać prav­ttimĂtra-kĂryĂnvitaj¤ĂnamĂtrayoranumĂnać bĂlasya kramaÓobhavatĹtyatra mĂnĂbhĂvĂt ghaÂĂdipadaÓaktigrahasya tena vinĂpi sambhavĂt / na ca tadanumĂnasĂmagrĹ tadĂv­tteti vĂcyam / tadĂ vyĂptyĂdism­tau mĂnĂbhĂvĂt / sĂmĂnyayo÷ kĂrya-kĂraďabhĂvagraho viÓe«ayostathĂtvagrahe heturiti cet na viÓe«ayoranvaya-vyatirekĂbhyĂmeva tadgrahĂt / yathĂ dhĆma-vahniviÓe«ayo÷ kĂrya-kĂraďabhĂvagrahe tatsĂmĂnyayorapi hetu-hetumadbhĂvo bhĂsate anyathĂ na sak­ddarÓanagamyĂ vyĂpti÷ syĂt tathĂtrĂpi viÓe«ayo÷ kĂrya-kĂraďabhĂvavittivedya eva sĂmĂnyayostathĂbhĂva iti cet na pratyak«eďa viÓe«agrahe yogyatvĂt sĂmĂnyamapi bhĂsate prak­te ca kĂryaviÓe«eďa kĂraďaviÓe«Ănumitau na sĂmĂnyamiti na yugapadupasthiti÷ / atha viÓe«ayo÷ kĂrya-kĂraďabhĂvĂt sĂmĂnyayorapi tathĂtvamanumĂpayatĹti cet tarhi viÓe«ayo÷ kĂrya-kĂraďabhĂvĂvagama÷ prĂthamika iti tanmĆlaka÷ prathamać padaviÓe«e Óaktigraha eva syĂt ni«prayojanakatvenĂntarĂnumitau mĂnĂbhĂvĂt yaccoktać prav­ttikĂraďatayopasthitać kĂryĂnvitaj¤ĂnamapahĂyĂnvitaj¤Ănać kalpayitvĂ tatra Óaktikalpanamayuktać uyayathĂ gauravĂditi tanna kĂryĂnvitaj¤Ăne 'nvitaj¤Ănatvasya sattvĂt tadviÓe«atvĂt tasya atastatraiva Óaktigraho na kĂryatvĂćÓe 'pi / ata eva ghaÂavadbhĆtalaj¤Ăne bhĆtalaj¤ĂnanatvamapĹti tadbhinnać tajj¤ĂnamabhĂvavyavahĂre kĂraďać tvayĂpi svĹk­tać / astyevać kintu tadupasthitĂvapyanvitaj¤Ănatvać na vi«aya iti tasyaivopasthityantarać kalpyamiti cet na kĂryĂnvitaj¤Ăne anvitaj¤Ănać viÓe«yamiti tadupasthitau tasyĂpi vi«ayatvĂt viÓi«Âaj¤ĂnasĂmagrĹtoviÓe«yabhĂnĂvaÓyambhĂvĂt anyathĂ anyajjĂtij¤Ănać anyacca jĂtiviÓi«Âaj¤Ănamiti vyaktij¤ĂnamapahĂya jĂtij¤Ănać kvĂpi nopasthitamiti na tava jĂtireva padĂrtha÷ syĂt jĂte÷ kevalopasthitau ca vyaktisamĂnasaćvit saćvedyatvać na syĂt / atha jĂtiviÓi«Âaj¤Ănopasthitervyavyaktij¤Ănavi«ayatve 'pi gauravĂdvyakteranyalabhyatvĂcca jĂtiviÓi«Âaj¤Ănatvać na ÓakyatĂvacchedakać kintu jĂtij¤Ănatvać lĂghavĂditi matać tarhi tulyam / na ca yugapadupasthitau lĂghavĂvatĂrona cĂtra yugapadupasthitiriti vĂcyam / viÓi«Âaj¤Ănasya viÓe«yavi«ayatvaniyamĂt ki¤ca mamedać kĂryamiti j¤Ănać sĂk«ĂdupapĂdakać prav­ttyĂ svakĂraďatvenĂnumitamatastatra Óaktić g­hďĹyĂt sĂk«ĂdupapĂdakavi«ayatvĂt kalpanĂyĂ÷ Óaktić g­hďĹyĂt sĂk«ĂdupapĂdakavi«ayatvĂt kalpanĂyĂ÷ / na tvidać kĂryaj¤Ăne tasya sĂk«ĂdupapĂdakatvĂt / athedać kĂryamitij¤Ăne Óaktyaiva paramparayĂnumĂnadvĂrĂ mamedać kĂryamiti j¤ĂnasambhavĂt anyalabhyatvena na ÓaktikalpanĂ tarhi itarĂnvitaj¤ĂnaÓaktyaiva kĂryavĂcakapadasamabhivyĂhĂrĂreďaiva kĂryĂnvitaj¤ĂnasambhavĂt anyalabhyatvena na tatra Óaktikalpanamiti tulyam / nanvidać kĂryamiti j¤Ănać sĂk«Ădeva pravartakać kartavyatĂprayojakayĂvadekaviÓe«aďasya svagatatvapratisandhĂnać sahakĂri tena nĂtiprasaÇga÷ / na ca sahakĂrivilambena kĂryĂnutpĂde sĂk«ĂtsĂdhanatvać nivartata iti cet na lĂghavena mamedać kĂryamiti j¤ĂnĂdeva prav­tte÷ yathĂ ca bhavi«yadvi«ayĂ kĂryatĂnumitistasthoktamadhastĂt / api ca yĂd­Óasya puru«asyĂvigĹtak­tisĂdhyamidać tĂd­Óo 'hamiti dhĹrna prav­ttihetu÷ k­takriyamĂďavi«ayakak­tisĂdhyatĂj¤Ănasya siddhavi«ayasyĂsiddhavi«ayecchĂnutpĂdakatvĂt icchĂyĂ÷ svaprakĂrakadhĹsĂdhyatvena k­tyĂ sĂdhayĂmĹtĹcchĂyĂ÷ svaprakĂradhĹsĂdhyatvena k­tyĂ sĂdhayĂmĹtĹcchĂyĂ÷ svak­tyanantarabhavi«yattĂrĆpak­tisĂdhyatĂdhĹjanyatvĂcca / api cĂstu prathamać kĂryĂnvitaj¤Ăne vĂkyasya sĂk«ĂtatkĂraďatĂbodhĂttatra Óaktigraha÷ tathĂpi paÓcĂdĂvĂpodvĂreďa padaviÓe«asyetarĂnvitasvĂrthaj¤Ăne Óaktić kalpayati lĂghavĂt / na tu kĂryatvĂćÓe 'pi gauravĂt anyalabhyĂcca / na caivać prathamaprav­ttasya sĂk«ĂtkĂraďatĂbodhasya tanmĆlakakĂryĂnvitaÓaktigrahasya ca bĂdhĂ syĂditi vĂcyam / i«ÂatvĂt anyathĂsiddhimapaÓyato hi bĂlasya sa bhĆta iti tasyĂbalavattvĂt gauravĂnyalabhyatva-tarka-sahak­tapramĂďajanyatvenottarasya balavattvĂt / na copajĹvyabĂdhĂnna tathĂ pratyatĹti vĂcyam / upajĹvyatve mĂnĂbhĂvĂt / daivĂddhi prathamać tadv­ttać na tu padaviÓe«aÓaktigrahe tasya hetutvatena vinĂpi tatsambhavĂt / na ca prĂthamikatvena balattvasya vyabhicĂrĂt / nĂpi sarvai÷ prathamać pratĹyamĂnatvena balavattvać sarve«Ă ÓarĹrĂhampratyaye candratĂrakĂdiparimĂďasya sarvairalpatvagrahe ca vyabhicĂrĂt / ata eva pĆrvakalpanĂta÷ kalpanĂntaraprasaÇga÷ syĂditi / nirastam / yatrĂnanyathĂsiddhatayopajĹvyatayĂ vĂ balattvać pĆrvakalpanĂyĂstatra tathĂtvĂt / ki¤ca prathamać kĂryĂnvitaj¤Ăne vĂkyasya sĂk«Ăt parampodĂsĹnać kĂraďatvamĂtrać g­hyate na tu viÓe«o 'pi upĂyasyĂnvaya'vyatirekĂderubhayaviÓe«asĂdhĂraďatvena tatsaćÓayakatvĂt utsargo 'pi bĂdhakĂbhĂvaniÓcayasahak­to niÓcĂyaka÷ / na cĂnyalabhyatvasya bĂdhakasyĂbhĂvamĂpĂtata÷ svato darÓanamĂtreďa bĂlo niÓcetumarhati / ata eva prĂmĂďyasyautsargikatve 'pi bĂdhakĂbhĂvasahak­taniÓcayĂdeva niÓcaya÷ anyathĂ pramĂpramĂ vĂ sĂk«ĂtparamparĂsĂdhanać veti saćÓaya÷ kvĂpi na syĂt / yacca har«ahetĆnĂć bahĆnĂć sambhavĂdityĂdi tanna svatohĹtahar«ahetustanapĂnĂderbĂdhĂvatĂradanyasya har«ahetoragrahĂdupasthitatvĂdupapĂdakatvĂcca putrajanmaj¤Ănasyaiva har«ahetutvena kalpanĂt / anyapriyaj¤Ănać har«akĂraďać bhavi«yatĹti ÓaÇkĂyĂ÷ kathamevamiti cet na evać hi kĂryĂnvitaj¤Ăne 'pi Óaktirna g­hyate prayojyaj¤ĂnahetĆnĂć bahutvĂdananyathĂsiddhaÓabdĂnuvidhĂnasya ca tulyatvĂt anyapriyasyĂj¤ĂnĂcca j¤Ăne 'pi vĂ tadĂ tadupasthitiniyame mĂnĂbhĂvĂt sandehĂbhĂvopapatte÷ liÇgĂbhĂsajanyakĂkatĂlĹyasampannasaćvĂdĂnumitivaddhahar«eďa liÇgena putrajanmaj¤ĂnĂnumĂnasambhavĂcca / na cĂsĂsajatvenĂnumiterbhramatve taddhetukaÓaktigraho bhrama÷ vi«ayasya tathĂbhĂvena tayoryathĂrthatvĂt / yathĂ kaÓcit sĆtrasa¤cĂrĂdhi«Âhitać dĂruputrakać ghaÂamĂnayeti niyuÇke sa ca tamĂnayati tadĂ cetanavyavahĂrĂdiva taddarÓĹ bĂlo vyutpadyate / iyać kriyĂ k­tijanyĂ sĂ j¤ĂnajanyĂ tat vĂkyajanyamityunumiti paramparĂyĂ bhramatve 'pi taddhetuÓaktigraha÷ tajjanyaÓĂbdabodhaÓca yathĂrtha eva vi«ayasya tathĂbhĂvĂditi siddhać siddhĂrthe 'pi Óaktigraha iti / ata eva ``yanna du÷khena sambhinnać na ca grastamanantarać / abhilĂ«opapanĹta¤ca tat sukhać sva÷padĂspadać'' / ityarthavĂdopasthite sukhe vedĂdeva svargapadasya Óaktigraha÷ na tu candanĂdau sukhoparĂgeďa svargapadaprayogĂddheyatĂdaÓĂyäcĂprayogĂt sukhameva Óakyać bahuvittavyayĂyĂsasĂdhye tatkarmaďi sukhamĂtrĂrthĹ na pravartata ityarthavĂdopasthite svargapadatĂtparyać / na cĂrthavĂdasyopajĹvyatvĂt tadunĹte tata eva Óaktigraha÷ tasya svargapadatĂtparyavi«ayatvenĂspadatvopapatterna atiÓayitasukhatvać vĂcyać prayogopĂdhirvĂtiÓaya÷ / na cĂtiÓayasya sĂvadhitvena candanasukhe 'smĂdayać svarga iti dhĹ÷ syĂt rasĂdĂvivĂtiÓayasya jĂtitvenĂvadhyanirĆpyatvĂt / atiÓayapadaprayogastu itaraj¤ĂnĂpek«a iti cet na vicitrahetusĂdhyatayĂ vilak«aďĂtiÓayasyĂnekatvenĂnanugamĂt sukhatvĂvĂntarĂtiÓayatvenĂsyĂnugame 'pyanadhyavasĂyena ÓaktyagrahĂdaprav­ttyĂpatte÷ / sukhatvĂvĂntarajĂteÓca sukhamĂtrasĂdhĂraďatvĂt prayogopĂdhernirĂkartavyatvĂt loke ca lak«aďĂ / nanu du÷khĂsambhinnasukhasya Óakyatve candanĂdau svargapadaprayogolak«aďayĂpi na syĂt sĂtiÓayasukhasya Óakyatve tatsambandhitayĂ candanĂdau lak«aďĂ bhavati tasmĂt du÷khĂsambhinnatvĂdinopalak«itĂ sukhatvĂvĂntarajĂtireva vĂcyĂ ekajĂtisattve 'pi vilak«aďahetusĂdhyasvarge«ÂhakajĂtau mĂnĂbhĂvĂt / vihitakarmajanyatĂ ca tattadviÓe«atvenaiva ananugatasyĂpi janyatĂvacchedakatvĂt sambandhamĂtra¤ca lak«aďĂbĹjamiti vak«yate / evać devatĂyĂmapi ``indramupĂsĹtetyĂdau lĂke prayogasyĂniyamĂt gauďatayaiva vyavahĂrĂccĂrthĂnadhyavasĂye 'laukikasahasrĂk«ĂdĂvindrĂdipadaÓaktigraha÷ pramĂďa¤ca ``indra÷ sahasrĂk«a ityĂdirvidhisabhabhivyĂh­tor'thavĂda eva svargapadavat / atha svargapade prav­ttyanyathĂnupapattyĂ ``tatsukhać sva÷padĂspadamitiÓruteÓcĂrthavĂdĂdeva Óaktigraha÷ na ceha tathĂrthavĂda÷ kintu ``indra÷ sahasrĂk«a ityĂdi stĂvakatvena prav­ttiparamiti cet na indra÷ sahasrĂk«aityĂdiprasiddhapadasĂmĂnĂdhikaraďyaÓrutau bĂdhakać vinĂ sahasrĂk«asyaivendrĂdipadavĂcyatvĂvadhĂraďĂt prasiddhapadasamanvabalena pratĹyamĂnamarthamabĂdhitamĂdĂyaiva te«Ăć pravartakatvĂt / mantraprakĂÓitaÓaÓiÓekharĂdyupetamuddiÓya havistyĂgena tatraiva yĂj¤ikĂnĂć devatĂvyavahĂrĂt / api ca ``ÓivĂya gĂć dadyĂdityĂdinĂ devatĂsampradĂnatvaÓrute÷ ÓivĂdisahasranĂmnĂć paryĂyatvena ÓrutermahĂjanaparigraheďa pramĂďatvĂdĂrĂdhitadevatĂyĂć varadĂt­tvaÓruteÓca bĂdhakać vinĂ cetanaiva devatĂ / atha devatĂcaitanyapak«e tatprĹtireva yĂgavyĂpĂra iti nĂpĆrvasiddhiriti cet na prĹte÷ sukhasya tadanubhavasya cĂÓutaravinĂÓitvĂt tajjanyasaćskĂrasya svĂvi«aye phalĂhetutvĂt phalahetusthĂyik­tivyĂpĂrĂpek«ĂyĂć lĂghavena k­tisamĂnĂÓrayasyaiva vyĂpĂratvakalpanĂt / nĂnĂyĂge«ÂakadĂhvĂne caikadĂ sannidhĂnać tadbaddhiviÓe«a eva prati«ÂhĂvidhinĂ pratimĂdĂvahaÇkĂravat / atha rĂjasĆyĂdiphalatvena ÓraterindrĂdiÓcetana eva devatĂtvantu tasya nĂsti mĂnĂbhĂvĂt kintu deÓanĂdeÓikatacaturthyantapadanirddeÓyatvać devatĂtvamitĹndrĂyetyĂdipadameva devatĂ ata evĂgniprakĂÓakamantreďĂgniprakĂÓanĂnantarać agnaya iti niyamato havisastyĂgo na paryĂyĂntareďa / na cendroddeÓena havisastyĂga indrani«Âhaki¤cijjanaka÷ tatsvarĆpĂjanakatve sati taduddeÓena kriyamĂďatvĂt brĂhmaďĂya dĂnavaditi vĂcyam / aprayojakatvĂt tadarthatvena kriyamĂďatvasyopĂdhitvĂcca / indrĂya svĂhetyatra na tĂdarthye caturthĹ kintu svĂhĂdipadayoge upapadavibhaktireva anyathĂ ``nama÷-svasti-svĂhetyĂdisĆtravaiyarthyĂt / maivać / caturthyantapadasya devatĂtve mĂnĂbhĂvĂt caturthĹć vinĂpi indro devateti vyavahĂrĂt / agraye kavyavĂhanĂyetyĂdau devatĂdvayaprasaÇgĂt ``indra÷ sahasrak«a ityarthavĂdasya ``indramupĂsĹtetyĂdividhisamabhivyĂhĂreďa ekavĂkyatayĂ tasyaivopĂyasyatvĂt ``ÓivasvannĂdadĹtetyatra mahĂdevamuddiÓya tyakte 'pi Ói«ÂĂnĂć Óivasvatvena vyavahĂrĂcca / agnaya iti padena niyamatastyĂgaÓrutibodhitatvena tathĂ tyĂgasya phalahetutvĂt / na ca bĹjĂk«arĂďĂć devatĂtvĂt tatraiva ÓivĂdipadaÓaktigraha iti vĂcyam / bĹjĂk«arĂďĂć caturthyantatvĂniyamĂt / tadapratĹtĂvapi mantraprakĂÓitaÓaÓiÓekharĂdyupetamuddiÓya havistyĂgena tatraiva yĂj¤ikĂnĂć vyavahĂra÷ bĹjĂk«arĂďĂć havistyĂgabhĂgitvenĂnuddeÓyatvĂt Óivasya pratimantrać bĹjĂk«arĂďĂć nĂnĂtvĂt ananugamena ÓivapadaÓaktigrahasyĂÓakyatvĂcca / na ca mĆrtibhedena ÓivaÓarĹrĂďĂmananugatatvena tavĂpi na Óaktigraha iti vĂcyam / bĂlyĂdinĂ bhinnaÓarĹre«u caitratvavacchivatvajĂted­«ÂaviÓe«opag­hĹtatvasya vĂnugatvĂt ad­«ÂaÓĆnyasya ceÓvarasya na devatĂtvać ĹÓĂnaÓca tadbhinna eva tasmĂnmantrakaraďakahavistyĂgabhĂgitvenoddeÓyatvać devatĂtvać anye«Ăć havi÷sambandhe mantrasyĂhetutvĂditi / kvacicca vĂkyaÓe«Ăcchaktigraha÷ yathĂ yavamayaÓcarurbhavati vĂrĂhĹ copĂnat vaitase kaÂe prĂjĂpatyać caruć cinotĹtyatra yava-varĂha-vetasaÓabdĂ÷ kić kaÇga-vĂyasajambĆnĂć vĂcakĂ÷ uta dĹrghaÓrĆka-sĆkara-va¤julĂnĂmiti mlecchĂryavyavahĂradarÓanĂdvipratipattau mukhyĂrthĂnadhyavasĂyĂt tatpade pramĂďyĂniÓcaye vyavahĂrĂdvyutpatti÷ sa cĂviÓi«Âa÷ pikĂdipade«u mlecchavyavahĂrĂdvyutpatte÷ sĆkarasyeva carmaďĂ kĂkasyĂpyupĂnaho÷ sambhavĂditi pĆrvapak«e vasante sarvasasyĂnĂć jĂyate patraÓĂtanać modanamĂnĂ÷ prad­Óyante yavĂ÷ kaďiÓaÓalina÷ / ''varĂhać gĂvo 'nudhĂvanti'' / ''ambujo vetasa÷'' / iti vĂkyĂÓe«arĆpavedavirodhinau mlecchaprasiddha÷ sm­tiriva vedaviruddhĂ heyeti nirastĂyĂć mlecchaprasiddhau ni«pratipak«ĂryavyavahĂrĂcchaktigraha÷ / nanu vĂkyaÓe«Ăt ÓrĆkarĂdi«u tĂtparyaniÓcayo na ÓaktinirďĂyaka÷ kĂkĂdi sad­ÓatayĂ ÓrĆkarĂdau prayogasya gauďyĂdinĂpi sambhavĂditi cet na ÓrĆkarĂdau tĂtparyavacchakterapi niÓcayĂt / tathĂ hi yadyapyanĂdiprayogayĂgitĂ na ÓaktiniyatĂ vaidikagauďyĂdinĂ vyabhicĂrĂt tathĂpi ÓaktiranĂdiprayoganiyatĂ ato varĂhaÓabdasyĂnĂdi / prayogayogitĂ ÓaktiÓca kĂke kalpyeti gauravać ÓrĆkaratve 'nĂdivedasambandhĂt prayogo 'nĂdisiddha eva ÓaktimĂtrać kalpyata iti lĂghavamityanĂditĂtparyĂt Órakare Óaktireva / atha kĂkavat ÓrĆkaro 'pyasad­Óa eva susad­Óasya gavayĂde÷ sattvĂt katha¤cit sĂd­Óyać kĂkasyĂpyastĹti cet na kĂka-ÓrĆkarayorvarĂhaÓabdĂd buddhisthatve 'nayo÷ ko vĂcya iti jij¤ĂsamĂnasya sm­tivi«aya iti tannirĂsĂdanyathĂ tĂtparyagrĂhakavĂkyaÓe«asyĂpi ni«prayojanatvać syĂt katha¤cit sĂd­Óyasya sarvatra sattvena tĂtparyĂnadhyavasĂyĂditi / itarĂnvite Óaktirityapi gu¬ajihvikĂ vastutonvaye 'pi na Óakti÷ / nanu vyavahĂreďĂnumite itarĂnvitaj¤Ăne padaÓakyatvagrahĂt tatraiva Óaktić g­hďĂti upasthitatvĂt / na cĂgre tatyĂgo hetvabhĂvĂt na tu padĂrthaj¤ĂnamĂtre vyavahĂrĂt tasyĂnupasthite÷ upĂyĂntarĂttadupasthityantarakalpane mĂnĂbhĂvĂt ata itarĂnvitasvĂrthaj¤ĂnaÓaktatvena j¤Ătapadać svĂrthĂnvayĂnubhĂvakać ityanvitĂbhidhĂnamiti cet na itarĂnvitapadĂrthaj¤Ănopasthitau padĂrthaj¤Ănać viÓe«yamiti tadupasthitau tasyĂpi vi«ayatvĂt viÓi«Âaj¤Ănasya viÓe«yavi«ayatvaniyamĂditi tatraiva Óaktić kalpayati lĂghavĂt na tvanvayĂćÓe 'pi gauravĂt / astu vĂ prathamamitarĂnvitaj¤Ăne Óaktigrahe 'gre tatyĂga÷ anyalabhyatvapratisandhĂnĂt ananyalabhyasyaiva ÓabdĂrthatvĂt prathamag­hĹtamĂtra¤ca na balamityuktameva tasmĂt sarvai÷ prathamag­hĹtamĂtra¤ca na balamityuktameva tasmĂt sarvai÷ prathamavyavahĂrĂdupasthite kĂryĂnvitaj¤Ăne 'nvitaj¤Ăne vĂ padakĂraďatvagrahĂttatra Óaktigraho 'gre 'pi gauravĂnyalabhyatvapratisandhĂne 'pi na tatyĂga÷ pĆrvakalpanĂyĂ viparĹtatvĂditi svaÓi«yavyĂmohanam / atha kĂryatvasyetarapadalabhyatvena tathĂ na tvevamanvaye tasyetarapadĂÓakyatvĂcchakyatve vĂ avivĂdĂditi cet na ghaÂaÓaktatvena j¤Ătać padać svĂrthasmaraďadvĂrĂ ĂkĂÇk«ĂdisahakĂrivaÓĂt samabhivyĂh­tapadĂrthena saha svĂrthasyĂnvayamanubhĂvayati svabhĂvĂdityanyathaivĂnvayaj¤ĂnalĂbhĂt kić ÓaktyĂ / anvayamĂtraÓaktĂvapyanvayaviÓe«aj¤ĂnĂrthamĂkĂÇk«ĂderavaÓyamapek«aďĂt kriyĂ-kĂrakapadayo÷ pratyekamitarĂnvitasvĂrthabodhakatve vĂkyarthadvayadhĹprasaÇgĂt / na caikamevĂnvitĂbhidhĂyakamitarattu pratiyogismĂrakamiti vĂcyam / aviÓe«ĂdaÓakyĂnvayĂnubhave 'tiprasaÇgĂt / anvaye 'pi Óaktiriti cet na aÓakyamapi hi ÓakyĂnvayać bodhayati nĂnyat ÓakyĂnvayatvasya svarĆpatoniyĂmakatvĂt anyathĂ tavĂpyapratĹkĂrĂt / nanvevać padĂnĂmanvitaj¤ĂnajanakatvĂt tatra Óaktirastyeva aÓaktasyĂjanakatvĂt tavĂpi padĂdanvayabodha itĹÓvarecchĂsattvĂditi satyać kintu anvayabodhe svarĆpasatĹ sĂ vyĂptiyate na tu j¤ĂtĂ ghaÂaj¤ĂnaÓaktatvena j¤ĂnĂdeva ghaÂĂnvayabodhopapatte÷ yathĂ tava jĂtiÓaktapadasya Ătmavyaktij¤Ăne d­«Âa¤ca j¤Ătakaraďe sĂmĂnyasambandhitayĂ j¤ĂtasyĂpi viÓe«abuddhyupĂyatvać yathĂ vahnisĂmĂnyavyĂptatayĂ g­hĹtadhĆmasya vahniviÓe«abuddhijanakatvam / atha ghaÂaj¤Ănatvać itarĂnvitaghaÂaj¤Ăne 'pyastĹti tena rĆpeďĂnvitaghaÂaj¤Ăne 'pi j¤ĂtĂ ÓaktirvyĂpriyata iti cet satyać kintu ghaÂaj¤Ănatvać ÓakyatĂvacchekać na tvanvitaghaÂaj¤Ănatvać gauravĂt anyalabhyatvĂcca / eva¤ca jĂtivĂcakapadasya vyaktĂviva ekaiva ÓaktiranvayĂćÓe svarĆpasatĹ padĂrthĂćÓe j¤ĂtĂ vyĂptiyate / jĂti-vyakteya÷ samĂnasaćvitsaćvedyatvĂt tathĂ ghaÂaj¤ĂnĂdikantu nĂnvayavi«ayatĂniyatać smaraďe vyabhicĂrĂditi cet ghaÂĂnubhavaviÓe«ać prati ghaÂapadatvena kĂraďatĂ sa ca ÓabdĂnubhavo 'nvayavi«ayatĂniyata eva kelalasya ÓabdenĂnanubhavĂt smaraďa¤ca prati padatvena na janakatĂ vyabhicĂrĂt kintu sambandhitayĂ j¤Ătatvena / syĂdetat anvayatĂtparyakatayĂ tatpratipĂdakać padamityavivĂdać tĂtparyanirvĂhikĂ ca v­tti÷ sĂ ceha na gauďĹ na vĂ lak«aďeti Óaktisiddhi÷ / athĂnvaye lak«aďaiva svĂrthasambandhini tĂtparyĂt padĂrthopasthityanantarać tadanvayopapatteÓca / na ca v­ttidvayasya virodha÷ anvayaviÓe«aďatayĂ padĂrthopasthite÷ / na ca lĂk«aďikĂnĂmananubhĂvakatvĂdanvayĂnubhava÷ kathamiti vĂcyam / padĂrthasya smaraďĂdanvaye ÓaktatvĂcca padĂnĂć ÓaktyĂnanubhĂvakatayĂ sarvatra lĂk«aďikasyaivĂnubhĂvakatvaditi / tanna / v­ttirhi j¤atopayujyate na svarĆpasatyatiprasaÇgĂt / na ceha svĂrthasambandhitayĂnvaya÷ prĂgavagata÷ vĂkyĂrthasyĂpĆrvatvĂt / ki¤ca ÓakyasambandhitayĂ anvaye lak«aďĂrtha padĂrthe Óaktikalpanać tadvarać lĂghavĂdanvaye 'pi Óaktirastu kić v­ttidvayakalpanĂ evać sthite prayoge 'pi anvaya÷ padaÓakya÷ v­ttyatyantarać vinĂ padapratipĂdyatvĂt padĂrthavaditi / ucyate / v­ttić vinĂpi tĂtparyanirvĂhĂt kić v­ttyĂ padĂnĂmuktakrameďĂnvayabodhajanakatvasambhavĂdanyathĂ ÓaktyĂ tĂtparyanirvĂhod­«Âa iti lak«aďoccheda÷ / atha Óaktić vinĂpiÓakyasambandhĂt tannirvĂha iti na tatra Óakti÷ tarhi v­ttić vinĂpi tannirvĂha iti kić v­ttyĂ / ata evĂnumĂnamaprayojakać anyathĂ padapratipĂdyatvĂdeva ÓaktisĂdhane v­ttyantaroccheda÷ / ata eva dhĆmo 'stĹtyatra dhĆmapadasya vahnibodhaparatve 'pi vahnau na lak«aďĂ ÓaktyĂ dhĆmopasthitau anumĂnadvĂrĂ tatpratĹtisambhavĂt / tathĂ gaccha gacchati cet kĂnta panthĂna÷ santu te ÓivĂ÷ / mamĂpi janma tatraiva bhĆyĂdyatra gato bhavĂn iti / vĂkyasya mĂ gacchetyatra tĂtparye 'pi na lak«aďĂ gamanasya priyĂmaraďahetutvać hi vĂkyĂrtha÷ tena gamanać mayĂ na kartavyać priyĂmaraďahetutvĂdityanumĂnĂdeva gamane akartavyatĂbodhanena tĂtparyanirvĂhĂt / (Bibl. Ind. 98, IV,2, p. 547) yatra hi mukhyayĂ sĂk«Ăt paramparayĂ vĂ na tĂtparyanirvĂha÷ tatra lak«aďĂ / nanu ghaÂamĂnayetyatra pratyekamanvayaviÓe«e jij¤ĂsĂ bhavati / na ca sĂmĂnyĂnavagame viÓe«e sa syĂt ityanvayasĂmĂnye Óaktireveti cet na kĂraďena kiyĂyĂ ca kriyĂkĂrakasĂmĂnyĂk«epĂttadupapatte÷ d­«Âe phalĂdau rasaviÓe«ajij¤ĂsĂvat / etena yaduktamanvitapadĂrthe mama tvakaika Óaktistava tvekĂ padĂrthe 'parĂ tvanvaya iti nirastam / anvaye ÓaktyabhĂvĂt / na caivamanyayĂnubhave padaviniyogo na syĂditi vĂcyam / anvayĂnubhavĂrthameva padĂrthe padĂnĂć ÓaktikalpanĂt / tasmĂt padać karaďać padĂrthasmaraďać vyĂpĂra÷ ĂkĂÇk«ĂdisahakĂrivaÓĂt smĂritĂrthĂnvayĂnubhava÷ phalać padĂrthasmaraďać na vyadhĂyakać vyĂparatvĂt / na ca smaraďadvĂrĂ padĂrtha eva kĂraďać tasyĂnĂgatatvĂdinĂ svasmaraďe anvayĂnabhave cĂnakatvĂt / tathapi padĂrthasmaraďameva karaďamastu ĂvaÓayakatvĂt ata eva cintĂvaÓopanĹtapadĂrthĂnĂmanvayabodhanĂt kĂvyĂdiriti cet na smaraďasya nirvyĂratvenĂkaraďatvĂt ananyathĂsiddhĂnvaya-vyatirekĂbhyĂć ĂkĂÇk«ĂdimatpadasyĂnvayĂnubhavaviÓe«e kĂraďatvĂt padĂrthopasthite÷ saćsargadhĹmĂtrahetutve 'pi ÓĂbdasaćsargadhĹvi«aye padasyaiva hetutvĂt gau÷ karmatvamĂnayanamityatra padĂrthaj¤Ăne 'pi anvayaj¤ĂnĂnudayĂt padaviÓe«opasthitapadĂrthaj¤Ănasya hetutve padaviÓe«asyaivĂvaÓyakatvena hetutvĂcca / kĂvyasthale ca padĂrthaj¤ĂnavyĂpĂrakać utprak«Ădisahak­tać mana evĂnvayĂnubhavakaraďam / na caiva utprek«ayĂ÷ prathak pramĂďatvać vyabhicĂrijĂtĹyatayĂ liÇgĂdĂviva pramĂkaraďatĂvacchedakĂnatiprasaktĂnugatarĆpĂbhĂvĂnnirvyĂpĂratvĂcca kintu pramĂďasahakĂriďĹ sĂ / ata eva mĂnase liÇgaparĂmarÓe vyĂptism­tyĂdi na p­thak pramĂďam / atha padamantareďĂpi yogyatĂdij¤Ăne 'nvayabodho bhavatyata÷ padĂrthasmaraďa eva padĂnĂmupak«aya÷ / taduktać paÓyata÷ ÓvetamĂ rĆpać he«Ăbda¤ca Ó­ďvata÷ / khuravik«epaÓabda¤ca Óveto 'ÓvedhĂvatĹti dhĹ÷ / iti cet satyać prayojakavĂkyoccĂraďĂnantarać prayojyavyĂpĂradarÓanĂt anvitaj¤Ănopapattyarthać padasyaiva Óakti÷ kalpyate prathamastasyaiva kĂraďatvĂvadhĂraďĂt / padĂrthe«u Óaktyantarakalpane gauravĂt tadĂhu÷ prĂthabhyĂdibhidhĂt­tvĂttĂtparyopagamĂdapi / padĂnĂmeva sĂ ÓaktirvaramabhyupagamyatĂ / iti Óveto 'ÓvedhĂvatĹti dhĹÓca liÇgajĂ padasya kĘptakĂraďabhĂvasyĂbhĂvĂditi / _________________________________________________________________________ (Bibl. Ind. 98, IV,2, p. 556) jĂtiÓaktivĂda÷ evać padĂrthamĂtre Óaktau padĂrthonirĆpyate / tatra prabhĂkarĂ÷ / yadyapyĂnayanĂdivyavahĂrĂdvyaktĂveva ÓaktirucitĂ / tathĂpyĂnantya-vyabhicĂrĂbhyĂć tatra na Óaktigraha÷ samuccayena Óakyatve gĂć dadyĂdityĂdau sarvopĂdĂnĂsĂmarthyać ekasya Óakyatve 'nadhyavasĂya÷ / na ca govyaktimĂtramartha÷ mĂtraÓabdasya sarvĂrthatve uktado«Ăt sĂmĂnyĂrthakatve vyakterapratĹte÷ nĂnĂrthatve ca sarvĂsĂć pratyekać j¤ĂtumaÓakyać Óaktau Óakye ca gauravać apĆrvagavi vyavahĂrĂbhĂvĂcca / nĂpi gotvenopalak«itĂ vyakti÷ ÓakyĂ dhenupadavadato na ÓakyĂnantarać na vyabhicĂra÷ na sarvĂsaÇgraha÷ na nĂnĂrthatvać gotvena tĂsĂmaikyĂditi vĂcyam / rĆpĂntareďa vij¤Ătamanyena rĆpeďa hi upalak«yate yathĂ kĂkena g­haviÓe«ogotvena dhĂna karmavyaktiviÓe«a÷ svatovilak«aďa÷ na tu kĂkĂdyĂkĂreďaiva tatpratĹti÷ / na ca vyaktĹnĂć jĂtić vinĂ rĆpĂntaramekamasti j¤Ăyate vĂ gopadĂd gaurityeva pratĹte÷ gotvaviÓi«Âe ca kĂryĂnvayĂdgotvać viÓe«aďać nopalak«aďać tadanyena kĂryĂnvaye upalak«aďarć yathĂyać vĂsasvĹ devadattaÓabdavĂcya ityatra vĂsa÷ / na ca gotvaikatvena vyaktĹnĂmaikyać kriyate aÓakyatvĂt / nĂpi j¤Ăpyate asattvĂt / na ca tadekatvameva vyakterekatvać asambhavĂt / nĂpi vyakti÷ ÓakyĂ gotvamavacchedakać kĂraďatve daď¬avat evać hi gopadĂt na gotvaviÓi«Âabuddhi÷ syĂt ÓaktigrahĂhitasaćskĂrasacivĂdgopadĂdeva dhenupadĂviva gotvaviÓi«Âaj¤Ănać tadudbodhaÓca tadvadeva paramparĂsambandhĂditi cet na tatra hi dhĂnakarmavyaktiviÓe«asyĂvaÓyaÓakyatve 'nugamĂya gotvamavacchedakamĂtrać na tu vai«arĹtya gotvasya v­«abhe 'pi sattvĂt iha tu vyaktiratiprasakteti jĂtiviÓi«Âaiva sĂ ÓakyĂ syĂt / (Bibl. Ind. 98, IV,2, p. 561) vastutastu jĂte÷ Óakyopalak«aďatve Óakyavacchedakatve vĂvaÓyakatvĂt lĂghavĂcca jĂtireva ÓakyĂ syĂt na tu vyakti÷ dhenupade tu gotvać na tathĂ atiprasaÇgĂt / astu tarhi jĂtiviÓi«Âać Óakyać svavyavahĂreďa ca svahetutayĂ jĂtiviÓi«Âaj¤ĂnasyĂnumitatvĂditi cet na viÓe«yabhedĂdviÓi«ÂĂnĂmantatvena vyaktivĂcyatve uktado«agrĂsĂt / viÓe«aďasyaikyaikyena viÓi«ÂanĂmaikyasyopalak«apak«avaddu«yatvĂt tasmĂdvyakterapadĂrthatve jĂtireva padĂrtha÷ / vastutastu vyaktau jĂtiranugamikĂ viÓe«ikĂ cĂvaÓyać vĂcyeti nĂg­hĹtaviÓe«aďĂnyĂyena saiva vĂcyĂ / atha jĂtĂvapi vyaktireva viÓe«a÷ dharmĂntarĂbhĂvĂt gavetarĂv­ttitve sati sakalagov­ttitvĂderĆpĂdherapi vyaktighaÂitatvĂt nĂg­hĹtaviÓe«aďĂnyĂyovyaktĂvapĹtyubhayamapi vĂcyamiti na jĂte÷ svata eva vyĂv­ttatvĂt / anyathĂ jĂti-vyaktorvyĂv­ttatvaj¤ĂnĂdanyonyavyĂv­ttatvabuddhĂvanyonyĂÓraya÷ / svatovyĂv­ttatva¤ca na svayameva svavyĂvartakatvać svasmin svĂv­tte÷ / nĂpi vyĂvartakać vinaiva vyĂv­ttatvać asambhavĂt / kintu svĂÓrayavatsvĂtmani vyĂv­ttadhĹjanakasvabhĂvatvać pare«ĂmantyaviÓe«avat / vyĂvartakadharme 'pi dharmĂntarĂdeva vyĂv­ttabuddhĂvanavasthĂ syĂdata eva ki¤ciddhi vastu svata eva vilak«aďamityĂhu÷ / astu vĂ vyaktyĂ vyĂv­ttatayĂ bodhitĂ jĂtireva padĂrtholĂghavĂt na tu vaiparĹtyamubhayać vĂ gauravĂt kutastarhi vyaktidhĹ÷ jĂtiÓaktĂdeva kathamanyaÓaktĂdanyadhĹ÷ svabhĂvĂt tatsvabhĂvatvameva vyaktiÓaktić vinĂ na nirvahatĹti cet na gopadać hi niyamatojĂtivyaktĹ bodhayati tatrĂsya jĂtiÓaktidhĹreva sahakĂriďĹ kalpyate lĂghavĂdĂvaÓyakatvĂcca na tu vyaktiÓaktidhĹrapi gauravĂt / jĂtiÓaktij¤Ăne sati tĂć vinĂ vyaktibodhe vilambĂbhĂvĂt yathĂ tava padĂrthaÓaktĂdevĂnvayadhĹ÷ / yadvĂ jĂtiÓaktameva padać vyaktić bodhayati aÓakyatve 'pi jĂtyĂÓrayatvameva niyĂmakać yathĂ aÓakyamapi svĂrthĂntarać bodhayati / tatra prayojakatvena kĘptĂ ÓaktirevĂstu jĂtyĂÓrayatvasya tathĂtvakalpane gauravĂditi cet na anyalabhyasyĂpadĂrthatvĂdanyathĂ anvayo 'pi Óakya÷ syĂt lak«aďĂdyucchedaÓca / atha vĂ jĂtiÓaktij¤ĂnĂjjĂtidhĹrbhavantĹ vyaktimapi gocarayati / vyaktić vinĂ jĂterabhĂvĂt yo yena vinĂ na bhĂsate taddhĹhetustamavabodhayati yathĂ j¤ĂnadhĹhetustadvi«ayać yathĂ vĂ tavĂdhikaraďasiddhĂnto j¤ĂnĂdinityatvać anyathĂ padać jĂtimapi na bodhayet kevalĂyĂ apratĹte÷ tathĂ ca jĂtiÓaktikalpanĂvaityarthać tasmĂt jĂtij¤ĂnĂrthać kĘptĂ Óaktirvyaktimapi bodhayati ekavittivedyatvaniyamĂt / etenaikavittivedyataiva vyaktiÓaktić vinĂ na syĂt j¤ĂpakĂbhĂvĂt / na hi vyaktij¤Ănamahetukać jĂtihetukać vĂ sadĂtanatvaprasaÇgĂt / nĂpi jĂtidhĹhetukać saćvidbhedĂpatteriti nirastam / jĂtiÓaktereva vyaktij¤ĂpakatvĂt / (Bibl. Ind. 98, IV,2, p. 565) nanu jĂtić vinĂ pratyak«ĂdinĂ vyaktij¤ĂnĂdanyaiva vyaktidhĹsĂmagrĹ jĂtiviÓi«Âaj¤Ăna¤cobhayaj¤ĂpakasĂmagrĹdvayasamĂjĂdĂrthać / ata eva vyaktić vinĂ jĂtesmaraďena jĂtismaraďasya vyaktivi«ayatvaniyamĂt jĂtij¤ĂpakamĂtrameva vyaktij¤Ăpakać kalpyate sĂmĂnyakalpanĂyĂć bĂdhakĂbhĂvĂditi parĂstam / jĂtić vinĂpi vyaktismaraďĂttatrĂnyaiva sĂmagrĹ cĂtiviÓi«Âasmaraďa¤cobhayĂćÓasmĂrakasamĂjĂditi / atra brĆma÷ / jĂti-vyaktipratyak«Ădibodhe tathaiva sĂmagrĹdvayasya p­thaganvaya-vyatirekagrahĂcchĂbde tu vyaktibodhe jĂtiÓaktij¤Ănameva heturlĂghavĂt na sĂmag«antarać tatsattve tena vinĂ vilambĂbhĂvĂt / eva¤ca jĂtiÓaktatvena j¤Ătać padać jĂtiviÓi«Âasya smĂrakamanubhĂvaka¤ca / nanu j¤Ăne Óakti÷ ÓakyatvĂt tathĂca yasya j¤Ăne Óaktistacchakyać jĂti-vyaktij¤Ăne ca Óaktiriti jĂtivadvyaktirapi Óakyeti cet na yadvi«ayatayĂ hi j¤ĂtĂ j¤Ăne Óaktirupayujyate tat Óaktij¤Ăne vi«ayatayĂ ÓakyatĂvacchedakać Óakyać jĂtij¤Ăna¤ca tatheti jĂtireva ÓakyĂ na tu vyaktij¤Ănatvamapyacchedakać gauravĂt / na ca Óakyaj¤Ăne niyatavi«ayatvameva Óakyatvać vyavahĂrĂnumita ÓakyĂnubhavavi«ayĂďĂmanvaye tatsambandhimiti-mĂt­ďĂmapi ÓakyatĂpatte÷ eva¤ca jĂti-vyaktij¤ĂnajanakakatvĂdubhayatrĂpi ÓabdaÓakti÷ / jĂtyaćÓe sa j¤ĂtĂ vyaktyaćÓe svarĆpasato heturlĂghavĂditi kubjaÓaktivĂda÷ / eva¤ca saiva tadaiva tenaiva j¤ĂtĂ aj¤ĂtĂ ca vĂcikĂ avĂcikĂvetyatra jĂtivyakyavacchedakabhedenĂvirodha÷ tvayĂpyanvaye kubjaÓaktisvĹkĂrĂt / vyakte÷ Óakyatve 'pi j¤ĂtaÓaktiÓabdajanitaj¤Ănavi«ayatvalak«aďać vĂcyatvać nĂsti / na caivać paribhĂ«Ă Óabdajanyaj¤Ănavi«ayatvena vĂcyatve lĂk«aďikĂderapi vĂcyatvĂpatte÷ vyakte÷ Óakyatve 'pi vyaktiÓaktij¤Ănać na kĂraďać vyaktiÓaktij¤Ănatvać nĂvacchedakamiti lĂghavam / yattu tacchaktatvena j¤ĂtĂdeva tadarthabodha÷ ÓaktibhramĂdapi dhĹdarÓanĂt / tathĂ yogyatĂdyanvayĂnupapattĹ vinĂ padĂdupasthiti÷ ÓaktisĂdhyeti vyaktirapi Óakyeti / tanna / anyalabhye ÓakterakalpanĂt anyathĂ tavĂnvaye 'pi Óaktirlak«aďĂdyucchedaÓca / nanu na jĂtirartha÷; vyavahĂrĂbhĂvena vyutpatterasiddhe÷ kĂrakoparaktakriyĂ hi vyavahĂragocara÷ jatiÓca na kriyĂ nityatvĂt kĂrakać na kartrĂdi kriyĂyĂstatrĂsamavĂyĂt parasamavetakriyĂphalabhĂgitvĂbhĂvĂt kart­tvavyĂpĂrĂnĂÓrayatvĂt acetanatvĂt tayĂ saha vibhĂgĂbhĂvĂt kriyĂnĂdhĂratvĂcceti cet na vyaktivyavahĂrĂdeva uktanyĂyena jĂtau ÓaktigrahĂt jĂtisavikalpakĂdyavyĂv­ttatayĂ j¤ĂtĂyĂć vyaktau kriyĂnvaya÷ savikalpaka¤cĂlocanadvĂrĂ jĂtijanyamiti paramparayĂ jĂterapi kĂrakatvenĂnvaya÷ / yadvĂ na kevalavyakte÷ kĂrakatvać na hi gaurgacchatĹtyatra vyaktimĂtrać yĂtĹti kasyacitpratĹti÷ kintu jĂtiviÓi«ÂĂyĂ÷ tathĂcobhayamapi kĂrakam / ÓrĹkarastu kevalajĂti-vyakteyarakĂratvĂt kriyĂnvayovyakterĂÓrayatayĂ jĂteravacchedakatayĂ ĂruďyĂdivat eva¤ca jĂtiÓaktapadĂt jĂteranubhava÷ ÓĂbdovyakteraupĂdĂnika÷ aÓakyatvĂditi / (Bibl. Ind. 98, IV,2, p. 470) anye tu jĂtiÓaktameva padać-jĂti-vyaktyo÷ smĂrakamanubhĂvaka¤ceti vyakterapi ÓĂbdatvam / na ca v­ttić vinĂ anvayĂnubhave 'praveÓĂnna vyakte÷ ÓĂbdatvać v­ttić vinĂpi ekavittivedyatvaniyamena jĂtiÓaktĂdeva vyakteranubhĂvĂt anyathĂ jĂtyanvayo 'pi na syĂt vyaktić vinĂ jĂterananubhavĂt / ata eva jĂtiÓaktireva vyaktić bodhayatĹti gurava÷ / ki¤ca ÓakyopasthĂpitasyĂnvayĂnubhavać prati padĂnĂć kĂraďatvać ato jĂtivadupasthĂpitĂyĂ vyakteranubhava÷ padĂt na tu tattacchaktoyapasthĂpitasya gauravĂt / na caivamaÓakyaparatve lak«aďĂ yathĂ hyanyata eva j¤ĂnĂnna ÓaktistathĂ lak«aďĂpi na tat kimaÓakye 'pi mukhya÷ prayoga÷÷ satyać ÓaktyĂ sĂk«Ădupasthita eva tasya mukhyatvĂtsvaÓaktyeti tvadhikam / vastutastu jĂtiÓaktĂdeva vyaktidhĹsambhavĂnna vyaktau Óakti÷ / yadi ca tato na taddhĹstadĂ tatra Óaktireva syĂt anyathĂ taddhĹrna syĂdeva / nanu pada-jĂtibhyĂmapyekojĂti-vyaktyanubhava÷ kriyate tatra jĂtyaćÓe padasya vyaktyaćÓe jĂteranubhĂvakatvamayameva upĂdĂnĂrthać iti cet tarhi jĂte÷ kĂraďatvĂpek«ayĂ Óaktij¤Ăne upasthitavyakteravacchedakatvamĂtrakalpanaiva laghĹyasĹ jĂte÷ pramĂďĂntaratvĂpĂtaÓca / ata eva brĹhĹnavahantĹtyatra vyaktau na lak«aďĂ tatsĂdhyopasthiterjĂtiÓaktita eva siddhe÷; / astu vĂ gavĂvacchedakatvenĂruďyĂdivadvrĹhitve 'pyavaghĂtĂnvaya iti / atrocyate / gotvaj¤Ăne goj¤Ăne vĂ Óaktać padamityĂkĂra÷ / Óaktigraha÷ tathĂca Óakyaj¤Ăne vi«ayatayĂ jĂteravacchedakatvać vyaktimĂdĂyaiva pratĹyate na kevalĂyĂ÷ vyaktić vinĂ jĂterapratĹte÷ tathĂca jĂteravacchedakatve nĂg­hĹtaviÓe«aďĂnyĂyena vyakteravacchedakatvać vajralepĂyitamiti Óaktij¤Ăne vi«ayatayĂ avacchedakatvĂt jĂtivatsĂpi ÓakyĂ tasmĂt pariharaikavittivedyatvaniyamać svĹkuru vĂ vyaktervĂcyatvam / api ca yaddharmavattayĂ j¤Ăta eva yatra yasya j¤Ănać sa tatrĂvacchedaka÷ vyaktij¤Ănanatvena j¤Ăta eva tatra j¤Ăne ÓaktidhĹriti vyaktirapi ÓakyĂ / nanvĂdyavutpattau miti-mĂt­vi«ayatvena j¤Ăta eva j¤Ăne pravartakatvać j¤Ătać na ca tayorj¤Ănać pravartakamato vyabhicĂra÷ anyathĂ pravartakatvena miti-mĂt­j¤Ănamapi prayojyasyĂnumĂya bĂlastatrĂpi Óaktić g­hďĹyĂt evać tavĂpi kĂryĂnvitaj¤Ăna eva Óakti÷ syĂt tattvena j¤Ăta eva j¤Ăne ÓaktigrahĂditi cet miti-mĂt­j¤Ănatvać kĂryĂnvitaj¤Ănatva¤ca vinĂpi pravartakaj¤Ăne ghaÂaj¤ĂnatvĂdikać j¤Ătuć Óakyamiti tayornĂvacchedakatvać kintu ghaÂaj¤ĂnatvĂdikameva lĂghavĂt tayorapi tata eva prĂpteÓca / ki¤ca padać vyaktij¤ĂnĂrtha Óakyaj¤Ăne vi«ayatayĂ vyakteravacchedakatvamĂtrać kalpayati lĂghavĂt jĂtivi«ayatvavadvyaktivi«ayatvasya j¤ĂnavittivedyatvenĂvaÓyać ÓĹghropasthitatvĂt na tu jĂtiÓaktistadbodhe kĂraďĂntarać vĂ tadavacchedakać gauravĂcchaktigrahakakĂle kalpanĹyopasthitikatvĂcca / anye tu prathamać vyavahĂrĂnumitavyaktij¤Ăne ÓabdĂnuvidhĂnĂt padać ÓaktamityavadhĂrayati na tu jĂtij¤Ăne vyavahĂrĂjanakatve na tadĂ tasyĂnupasthite÷ paÓcĂdvyaktervyĂv­ttyarthać anugamĂrtha¤ca jĂtirapi tadvi«aya iti mĂnĂntareďa j¤ĂtvĂ jĂtij¤Ăne 'pi tatpadasya kĂraďatĂć pratyeti tathĂca vyaktiÓaktij¤Ănamapi kĂraďać na tu jĂtiÓaktij¤ĂnenĂnyathĂsiddhi÷ vyaktij¤ĂnakĂraďatĂć upajĹvya jĂtij¤Ăne kĂraďatĂgraha ityupajĹvyavirodhĂt / etena jĂtirapi ÓakyĂ lĂghavĂt ÓaktigrahajanyasaćskĂrasya vyaktivi«ayatvaniyamena padĂt jĂtismaraďamutpĂdyamĂnamavaÓyać vyaktivi«ayać saćskĂrasyĂniyatodbokadhatve 'pi jĂtyaćÓodbodhakĂdeva vyaktaćÓodbodhaniyamakalpanĂ yathĂ padenodbuddhasaćskĂrĂdeva niyatĂ Óaktism­ti÷ padać vinĂpi sa sarvĂ jĂtism­tirvyaktivi«ayĂ anyathĂ kevalajĂtimĂtrasmaraďĂpatte÷ / saćskĂrasahitĂt padĂdeva jĂtiviÓi«ÂĂnubhavo 'pĹndriyadiva pratyabhij¤Ă / ata eva bhĂ«yać saćskĂra-ÓabdaÓaktibhyĂć viÓi«ÂĂnubhavaityunnĹtamatamapĂsta uktanyĂyairjĂtivadvyakterapi ÓakyatvĂt viÓi«ÂanĂmĂnantye 'pi ekatra viÓi«Âe tattvać vihĂya gotvamĂdĂya gotvaviÓi«Âać Óakyamita Óaktigraha÷ yathĂ ca kvacideva dhĆme dhĆmovahnivyĂpya iti buddhi÷ yathĂ va tathaiva kĂryĂďĂmĂnantye 'pi kvacit kĂrye tattvać taÂasthĹk­tya k­timĂdĂya dharmiďi kĂryać Óakyamiti liÇĂderapĆrvać Óaktigraha÷ avacchedakaikyĂcchakterekatvać tadvadeva yathĂ vĂ vyaktivĂcakapaÓvĂdipadĂnĂć atha vĂ gotvena sĂmĂnyalak«aďayĂ j¤Ăte sarvatra gavi gotvamĂdĂya Óaktigraha÷ prameyatvena ca sarvaj¤Ăne sĂrvaj¤ami«yata eva ne«yate tu ghaÂatvĂdi sarvaprakĂrakaj¤Ănavattvena sarvaikodasĹnago÷ ÓakyatvĂd yatki¤cidekopĂdĂne 'nadhyavasĂyo vĂ / anyathĂ tavĂpyekavittivedyatayĂ sarvaikaparatve uktado«e kĂ gati÷ kĂ vĂ gatirvyaktivĂcakapaÓvĂdipadĂnĂć / bhaÂÂamate tu jĂtireva ÓakyĂ lĂghavĂt vyaktistvĂk«epalabhyĂ / nanu nĂk«epa ekavittivedyatvĂttayo÷ samĂnĂnĂć hi bhĂva÷ sĂmĂnyać tacca vyaktić vinĂ na bhĂsate iti cet na svarĆpeďa ÓakyĂ jĂti÷ na ca sĂmĂnyatvać tasyĂ÷ svarĆpać taddharmatvĂt anyathĂ Ălocane 'pi sĂ na bhĂseta / kathać sĂmĂnyatvenĂpratĹtĂ jĂtirvyaktitobhinnatayĂ ÓabdanĂbhidhĂtavyeti cet na Óabdena vyaktito bhinnatayĂ jĂterabodhanĂt / nanu vyĂv­ttĂ jĂtivyĂcyĂ vyĂv­ttabuddhić vinĂ vyaktiviÓe«ĂnĂk«epĂt vyĂvartikĂ tatra vyaktireva anugatatvamapyanugamyamĂnać vinĂ na bhĂsata iti jĂtivittivedyaiva vyaktiriti cet na svatovyĂv­ttajĂtisvarĆpasya vĂcyatvĂt / vyakterdharmĂntarasya vĂ vyĂvartakatve 'nyonyĂÓrayo 'navasthĂ vĂ / nanu gauritipadĂt jĂti-vyakatyoryugapatpratĹti÷ / na ca sĆk«makĂlabhedĂgrahĂt sĂ bhrĂntĂ bĂdhakĂbhĂvĂt tathĂca gopadĂdgotvadhĹstata÷ krameďa vyĂpti-pak«adharmatĂj¤Ănać tato vyaktyanumitiriti j¤ĂnaparamparakalpanĂdvarać jĂtivittivedyatvać vyakteriti cet na vyutpattyadhĹnać hi Óabdasya bodhakatvać ato vyutpattiparyĂlocanayĂ yugapajj¤Ănamasiddham / ata eva j¤ĂnaparamparĂkalpanamapi yuktać anyathĂ karturapyĂk«epona syĂt ÓabdĂt sakart­ kĂyĂ eva kriyĂyĂ avagamĂt / na ca jĂtij¤Ănatvena vyaktivi«ayatĂniyama÷ pratyak«Ădau tasya vyaktidhĹhetusamĂjĂdhĹnatvĂt / ata eva na jĂtidhĹhetau vyaktidhĹhetusahakĂritĂniyama÷ samĂjasyĂrthasiddhatvĂt gotvać gavĂvi«ayapratĹtivi«aya÷ jĂtitvĂt gobhinnabhĂvatvĂdveti jĂtimĂtradhĹsiddheÓca / atha yat tatparatantrać tat tenaikĂvittivedyać yathĂrthaparatantrać j¤Ănamarthena jĂtiÓca paratantreti vyaktau bhĂsamĂnĂyĂmeva bhĂsata iti cet na paratantratvać hi na parasamavetatvać gandhĂdinĂ vyabhicĂrĂt na taddhĹnirĆpyatvać asiddhe÷ nĂpi tasmin bhĂsamĂna eva bhĂsamĂnatvać sĂdhyĂviÓe«Ăt nĂpi viÓe«aďatvenaiva j¤Ănać gaurityeva pratĹte÷ / gavi gotvamiti kaÓcit pratyetĹti cet na Ălocane viÓe«aďatvać vinĂpi svarĆpata÷ pratĹte÷ jĂtimĂtraÓaktĂt padĂt jĂte÷ smaraďamĂlocanameva jĂtiviÓi«ÂagocarasaćskĂrĂdeva padena jĂtyaćÓodbodhe sati jĂtimĂtrasmaraďĂt / ata eva tato jĂtić vinĂpi kadĂcit vyaktism­ti÷ / astu vĂ gurorivĂlocanamappi saćskĂrajanakać Óabdavyutpattibalena jĂtimĂtrasmaraďasiddhe÷ / na ca smaraďasya viÓi«Âaj¤Ănatvameva anubhavasyĂpi tathĂtvena nirvikalpakĂsiddhiprasaÇgĂt evavittavedyatve 'pi prathamadarÓanavat ÓabdĂdugotvasmaraďamĂlocanameva gotve govyaktiv­ttitvĂdi vaiÓi«ÂyasyĂÓakyatvena tadavi«ayatvĂt / na cĂlocanasyendriyajanyatvĂt na sm­titvać j¤ĂnatvasĂk«ĂdvyĂpyadharmatvena sm­titvasyĂlocanav­ttitvĂt / nanvĂk«epĂdvyaktidhĹrna vyaktitvena na vĂ rĆpĂntareďa gaurityeva pratĹte÷ nĂpi gotvena gotvasya gotvaviÓi«ÂabhedenĂk«epĂbhĂvĂditi cet na viÓe«aďa-viÓe«yayorbhedenĂnumĂnĂvirodhĂt / ata eva gotvać vyaktyĂÓritać jĂtitvĂditi pak«adharmatĂbalĂt gotvĂÓravyaktisiddhi÷ arthĂpattervĂ tatsiddhi÷ / nanu vyaktyĂ vinĂ kimanupapannać vyaktić vinĂpi gotvasya tadbuddheÓca siddhe÷ kathamarthĂpattiriti cet na vyĂpakać vinĂ vyĂpyasyĂsiddhe÷ ucyate / gĂmanayetyato gotvaviÓi«Âasya kriyĂnvayabodhĂdgaurityĂkĂrakagoviÓe«yakabuddhi÷ kĂraďać sĂ ca na Óabdać vinĂ Ăk«epĂdvyaktyĂÓritać gotvamiti dhĹrna tu gauriti / na caivać vyakte÷ kriyĂnvayo 'pi gotvĂÓritatayĂ nirĂkaÇk«atvĂt rĂjapuru«amĂnayetyatreva rĂj¤a÷ anvaye vĂ vyaktimĂnayeti dhĹ÷ syĂt na tu gĂmiti / ki¤ca gotvać na vyaktivyĂpyać na hi yatra yadĂ vĂ gotvać tatra tadĂ vyaktiryat sĂmĂnyać sĂ vyaktiriti vĂ niyama÷ vyabhicĂrĂt / nĂpi gotvać gavĂÓritać gotvĂdityanumiti÷ vyĂptigrahaÓarĹratvĂt / na ca jĂtitvać vyaktyĂÓritatve liÇgać jĂtitvasya padĂdanupasthite÷ tathĂtve vĂ jĂtivittivedyaiva vyakti÷ / api ca liÇgać vyĂpyamanupapannać svĂÓraye vyĂpakapapĂdaka¤ca bodhayati / na ceha gotvĂÓraye vyaktibuddhi÷ / vayantu brĆma÷ vyakterapadĂrthatve vibhaktyarthasaÇkhyĂ-karmatvĂdervyaktĂvananvaya÷ syĂt suvibhaktĹnĂć prak­tyarthĂnvitasvĂrthabodhakatvasya vyutpattisiddhatvĂt prak­titĂtparyavi«aye tadanvayavyutpattau lak«aďocchedo gaurava¤ca / ĂkhyĂtĂrthasaÇkhyĂpi nĂnumitenĂnveti kintu bhĂvanĂnvayinĂ Óuddhena prathamĂntĂdupasthitena padĂntarĂdupasthitireva tatrĂk«epĂrtha÷ / ata eva na vyakterĂk«epa÷ kintu lak«aďayĂ gopadĂdgauriti vyaktidhĹriti maď¬ana÷ / yadĂha ``jĂtĂvastitva-nĂstitve na hi viÓe«aďe'' iti / ucyate / svĂrthĂdanyena rĆpeďa j¤Ăte bhavati lak«aďĂ tĹratvena j¤Ăte gaÇgĂpadasyeva / na ceha gotvĂdanyena rĆpeďa vyakterupasthiti÷ kintu gotve naiva vyaktitvena sĂsnĂdimattvena copalak«yatve gopadĂdvyaktitvĂdirĆpeďa dhĹ÷ syĂnna tu gauriti / nĂpi gotvasambandhini gotvaviÓi«Âe lak«aďĂ gotve hi na sĂk«ĂdĂnayanĂdyanvaya iti vyaktyavacchedakatayĂ tasyĂnvaye 'mukhyatvam / lak«aďayĂpi gotvĂvacchinnaiva vyakti÷ kriyĂnvayinĹ pratĹyate na kevalĂ vyaktiriti gotvaviÓi«Âasya lak«yatve yugapadv­ttidvayavirodha÷ gotve 'pi vĂ lak«aďĂ / api ca jĂtimĂtre na Óaktirna vĂ vyaktau lak«aďĂ jĂtau mukhyaprayogĂbhĂvĂt tayostanmĆlakatvĂt prayogo hi vyavahĂrahetuj¤Ănartha÷ / na ca jĂtimĂtranirvikalpakĂdvyaktimanĂdaya kevalajĂtau vyavahĂra÷ tasya viÓi«Âaj¤ĂnasĂdhyatvĂt gĂć paÓya gaurastĹtyĂdĂvapi gotvaviÓi«Âasyaiva j¤Ănać vyavahĂraÓca / tasmĂdekavittivedyatvaniyamĂt jĂtiviÓi«Âać Óakyam / yadi ca t­tĹyĂyĂ÷ karaďaikatva iva go-gotve Óakye tadĂ gotvać govyaktiÓceti dhĹ÷ syĂt na tu gauriti vaiÓi«Âya¤ca sambandho vĂ j¤Ăto ghaÂa ityatreva viÓe«aďatĂviÓe«or'thĂntarać vetyanyadetat / jĂtiviÓe«avadavayavasaćyogarĆpĂk­tirapi padaÓakyĂ gopadĂt jĂtyĂk­tisad­ÓĂk­tau lak«aďĂ pi«ÂakasaćyogaviÓe«asyĂÓakyatvĂt / jĂtyĂk­ti -vyaktĹnĂć pratyekamĂtraparatve lak«aďaiva pratyekasya jĂtyĂk­tiviÓi«ÂĂnyatvĂt yathĂ gurĆďĂć kĂryaÓaktĂyĂ liÇgo loke kĂryatvaparatve / ata eva vyaktyĂk­ti jĂtayastu padĂrtha iti pĂramar«asĆtrać ekayaiva ÓaktyĂ ekavittivedyatvasĆcanĂya padĂrtha ityekavacanam / jĂtiÓaktivĂda÷ evać padmać paÇkajapadaÓakyać tato niyamata÷ paÇkaja nikat­padmamiti pratĹte÷ avayavĂnĂć tatrĂsĂmarthyĂt rƬhić vinĂ yogamĂtrĂt kumude prayogadhĹprasaÇgĂcca / nanu rƬhĂvapi yogĂt kumude tau kuto na syĂtĂć rƬhyĂ pratibandhĂditi präca÷ / vayantu niyamato rƬhyĂ sm­tać padmameva vyaktivĂcaka¬apratyayena paÇkajanikart­tayĂnubhĂvyate bĂdhakać vinĂ vyaktivacanĂnĂć sannihitaviÓe«aparatvaniyamĂt yathĂgneyĹti ¬hagantapadena prakaraďĂdinĂ sannihitĂ ¬hagabhihitĂ ­gvyaktirbodhyate eva¤ca sarvatra padmĂnubhavasĂmagrĹveti na kumude dhĹrna vĂ tadarthaprayoga÷ / nanvevać rƬhirevĂstu tata evobhayalĂbhĂt kić yogarƬhyĂ na avayavaÓakte÷ kĘptatvĂt yaugikĂrthĂnubhavĂcca / yadi ca rƬhyartha eva yaugikĂrtha eva vĂnubhĆyate tadĂ vivĂda eva syĂt anubhavenaiva tadvicchedĂt / atra mĹmĂćsakĂ÷ / na tĂvat sm­tyarthać Óakti÷ paÇkajapadaprayogavi«aye niyatapadmĂnubhavajanitasaćskĂrĂt sm­terevopapatte÷ sm­testajjanyatvaniyamĂt / nĂpyanubhavĂrthać niyamata÷ sm­tać padmamĂdĂya vyaktivacananyĂyenĂvayavai÷ paÇkajanikart­ padmamityanubhavasambhavĂt sm­tiÓca rƬhyĂ anyathĂ veti na kaÓcidviÓe«a÷ / Óaktić vinĂ niyamata÷ prayoga eva kuta iti cet na pĆrvaprayogamapek«ya avayavĂnumuktanyĂyena padmĂnubhavajanakatvaniyamĂt / pĆrvaprayogo 'pi tatpĆrvaprayogamapek«yetyanĂditaiva / athĂniyatodbodhasya saćskĂrasya Óaktić vinĂ niyatodbodhe hetvabhĂvĂt niyatĂ sm­tireva na syĂditi cet na kadĂcicchaktito 'pi udbodhĂbhĂvena ÓakyĂsmaraďĂt Óaktić vinĂpi niyamata÷ ÓaktismaraďĂcca / udbodhaka¤ca na niyatać sad­Óa-padaÓakti-sambandhij¤ĂnĂnĂć pratyekać vyabhicĂrĂt kintu yatra sm­tistatra tatkĂlotpannamaniyatamevodbodhakać kalpyate phalabalĂt kĂryonneyadharmĂďĂć yathĂkĂryamunnayanĂt / na ca padmatvavattadvyĂpakĂderapi sm­tiprasaÇga÷ sm­tibalenodbodhakalpanamiti tatra sm­tyabhĂvena tadudbodhĂbhĂvĂt tasmĂcchaktić vinĂ Óakteriva padmatvasya niyatĂ sm­ti÷ / na caivać gavĂdipade 'pi na Óakti÷ syĂt vyavahĂrakĂlĹnasaćskĂrĂdeva gavĂdism­tisambhavĂditi vĂcyam / na hi tatra sm­tyarthać Óakti÷ kintvanubhavĂrthać padĂdanyato gavĂderanubhavĂsambhavĂdavyutpannasya tato 'nubhavĂsambhavĂcca padmĂnubhavaÓca yogĂdeveti na samudĂyo heturanyathĂsiddhatvĂt ato nĂnubhavabalĂt samudĂye Óaktikalpanam / nanvevać gavĂdipadĂnĂć prameyatve Óaktirastu gavĂdism­ti÷ saćskĂrĂditi cet na govyavahĂreďa svopapĂdake goj¤Ăne padasya Óaktikalpanać na tvanupapĂdake prameyatvena goj¤Ăne gopadĂt prameyo gaurityananubhavĂcca / athaivać saćskĂrĂdeva tĹrĂdism­tisambhave gauďalĂk«aďikoccheda÷ tĹradyanubhavĂrthać hi na tatkalpanać tadanubhavasyetarapadĂdeva siddhe÷ tayorananubhĂvakatvĂt tasmĂnniyatĂ sm­ti÷ vattisĂdhyeti tayo÷ kalpanĂt tathĂ ca niyatapadmasm­tyarthać paÇkajapade 'pi v­ttitvena ÓaktikalpanamĂvaÓyakać lak«aďĂdyabhĂvĂditi cet na gaÇgĂyĂmityĂdau v­ttić vinĂ tĹrĂderapadĂrthatve vibhaktyarthĂnvayastatra na syĂt vibhaktĹnĂć prak­tyarthagatasvĂrthĂnvayabodhakatvavyutpatte÷ / padmasya tu paÇkajavĂkyapratipĂdyatvena pĂcakĂderiva vibhaktyarthĂnvayopapatti÷ /