Annambhatta: Tarkasamgraha, with auto-commentary (Dipika),
Nilakanta's Dipikaprakasika and Balapriya


Input by members of the Sansknet project
(www.sansknet.org)


ATTENTION: Possibly incomplete, but all available at present.



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.

THE TEXT IS NOT PROOF-READ!



REFERENCE:
AnTs_ = Annambhatta, Tarkasaṃgraha

... = BOLD




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






______________________________________________________________________




oṃ


tarkasaṃgrahadīpikāprakāśikā


nāvalpākkam śrīrāmānujatātācāryaviracitayā


bālapriyākhyavyākhyayā


tiruppukkuli śrīkṛṣṇatātācāryaviracitayā


prasāraṇākhyavyākhyayā ca samullasitā


śrīḥ


prastāvanā


tatra bhavatā
annambhaṭṭena viracitaḥ tarkasaṃgrahaḥ tatkṛtadīpikākhyavyākhyānasahitaḥ
nyāyaśāstramadhijigāṃsamānaiḥ sarvairapi ādau paṭhyata iti
viśvaprasiddham/ tarkasaṃgrahasya dīpikāvyatiriktāni padakṛtyam,
nyāyabodhinī, vākyavṛttiḥ, niruktiḥ, paṭṭābhirāmaṭippaṇī
ityādīni bahūni vyākhyānāni mudritānyamudritāni ca upalabhyante/
tathā dīpikāyāḥ rāmarudrī, nīlakaṇṭhakṛtā prakāśikā,
nṛsiṃhaśāstrikṛtā prakāśikā, paṭṭābhirāmakṛtā prakāśikā,
ityādayaḥ anekā vyākhyāḥ mudritā amudritāśca vartante/
tarkasaṃgrahavyākhyāsu nyāyabodhinyāḥ dīpikāvyakhyāsu
nīlakaṇṭhīyaprakāśikāyāśca paṭhanapāṭhanapracāro 'sti/ saṃkṣiptaśailyā
apekṣitasakalārthapratipādakatvarūpo viśeṣa eva
paṭhanapāṭhanagocaratāyāṃ mukhyo hetuḥ/ tatrāpi nīlakaṇṭhaprakāśikā
laghugādādharīti vyapadeśayogyā chātrāṇāṃ viduṣāṃ ca
cittarañjakatamā cakāsti/ yeṣāṃ gādādharyādiṣu grantheṣu gāḍhaḥ
paricayo vartate ta eva prakāśikāyāḥ tātparyaṃ rasaṃ ca
jñātumanubhavituṃ ca śaknuvanti/


tasyāḥ
nīlakaṇṭhaprakāśikāyāḥ prativākyaṃ bhāvārthaspaṣṭīkaraṇacaṇā kācana
vyākhyā cirāt nāvatīrṇā/ yadyapi nīlakaṇṭhaputreṇa kṛtā
bhāskārodayanāmnī vyākhyā bahoḥ kālāt pūrvaṃ
nirṇayasāgarayantrālayena mudrāpitā upalabhyate, tathāpi apekṣitasthale
samucitarītyā avyākhyānāta anapekṣitavistarakaraṇācca
bālatārkikāṇāṃ nopakāriṇī sā/ pratyuta bahuṣu sthaleṣu
prakāśikāyāḥ hṛdayamanavagacchantī viparītatayā vyākhyāntī
vyāmohameva janayati/ iyaṃ nīlakaṇṭhaputreṇa na kṛtā syādityapi
tādṛśasthalānāṃ darśanena matiḥ samupajāyate/ ata eva mādṛśānāṃ
bālatārkikāṇāṃ viduṣāṃ copakārāya samīcīnā kācana vyākhyā
kartavyeti bahoḥ kālāt pūrvaṃ nāvalpākābhijanān paṇḍitapravarān
en. es. rāmānujatātācāryān prārthayam/ teṣāṃ savidhe
nyāyaśāstraṃ mayādhītamitīmaṃ sambandhaṃ puraskṛtya prārthanāmakaravam/
te 'pi sadyaḥ prārthanāṃ svīkṛtya ekavarṣābhyantare bālapriyānāmnīṃ
prakāśikāyāḥ vyākhyāṃ nirmāya aduḥ/ tasyāḥ prakāśanasamayo 'dhunā
samupanata iti nitarāṃ momudyate cetaḥ/ anayā vyākhyayā
bālatārkikāḥ sarve 'pi mahāntamupakāraṃ prāpyasyantīti niścapracam/


athabhāskarodayāyāṃvidyamānānyasāṃgatyāni
sthālīpulākanyāyena pradarśayāmaḥ---


[ 1 ]


prakāśikāyāṃ'tarkasyāpādakābhāvasādhakaviparyayapratiyogyāpādyakatvarūpaviparyaye
tatkoṭiparyavasāyitvaṃ darśayati - darśanābhāvānnāstīti' iti
paṅktiḥ (pṛ. 142) dṛśyate/ asyāḥ paṅktervāstavārthaḥ ayam - 'yadyatra
ghaṭaḥ syāttarhi bhūtalamiva ghaṭo 'drakṣyata' ityākārake tarke āpādako
ghaṭaḥ tasyābhāvaḥ ghaṭābhāvastasya sādhako viparyayadarśanābhāvaḥ tasya
pratiyogi darśanameva āpādyamiti āpādakābhāvaḥ
sādhakaviparyayapratiyogyāpādyakatvaṃ tarkasyeti/


[ 2 ]


bhāskarodayākārastu imamāśayamagṛhītvā kimapi likhati/
tathā hibhāskārodayāpaṅktiḥ- 'āpādakasya
darśanāpattisaṃpādakaghaṭāstitvasya abhāvasādhako darśanābhāvo
nāstīti yo viparyayaḥ
tatpratiyogidarśanābhāvarūpaviparyayapratiyogi yaddarśanaṃ
tasyāpādyatvarūpaṃ viparyaye darśanābhāvānnāstīti vyatyāsarūpe
tatkoṭiparyavasāyitvaṃ nāstītyabhāvakoṭiparyavasāyitvaṃ tarkasya
darśayatīti samuditārthaḥ" (pṛ. 80) iti/


'tarkitā āpāditā
pratiyogino ghaṭādeḥ sattvasya sattvaprasakteḥ' itiprakāśikā (pṛ.142)/ atra tarkitā


ityasya
āpādanaviṣayabhūtetyarthaḥ/ āpādanāśrayabhūteti bhāskarodayā (pṛ.80)/


[ 3 ]


satpratipakṣaprakaraṇe
prakāśikāyāṃ 'yatsaṃbandhi yat sādhyaṃ
tadabhāvavyāpyahetvantarasya jñānaṃ pakṣe 'sti sa satpratipakṣa ityarthaḥ'
iti paṅktirdṛśyate (pṛ. 203)/ tasyā ayamarthaḥ- yatsaṃbandhītyasya
yaddhetusaṃbandhītyarthaḥ/ tathā ca yaddhetusaṃbandhi yat sādhyaṃ
tadabhāvavyāpyahetvantarasya jñānaṃ tatpakṣe 'sti sa satpratipakṣaḥ/ sa
satpratipakṣa ityatra


tatpadena
yatsaṃbandhītyatra yatpadena gṛhīto heturgrāhya iti/
bhāskārodayāyāṃ tu - 'yatpadena prakṛtābhipretapakṣaparigrahaḥ/
pakṣetyatra tadityādiḥ/ tathā ca yatpakṣakaṃ yatsādhyaṃ
tadabhāvavyāpyahetvantarasya jñānaṃ tatpakṣe sa ityanvayaḥ' iti
vyākhyānaṃ dṛśyate (pṛ. 116)/ atrānanvayādikaṃ viduṣāṃ spaṣṭam/


[ 4 ]


prāmāṇyavādeprakāśikāyāṃ - 'bhaṭṭamate tu jñānasyātīndriyatayā
jñātatāliṅgakānumitereva prāthamikajñānagraharūpatayā tayā prāmāṇyaṃ
gṛhyate' iti paṅktirdṛśyate (pṛ. 239)/ atra jñānasya grahaḥ jñānagrahaḥ
prāthamikaścāsau jñānagrahaśceti karmadhārayaḥ/ tena prāthamikatvaṃ
jñānagrahaviśeṣaṇam/ jñānagrahe prāthamikatvaviśeṣaṇāt


naiyāyikasaṃmatapravṛttyādiliṅgakānumityātmakaḥ dvitīyo
jñānagrahaḥ vyavacchidyata iti prakāśikāśayaḥ/


bhāskārodayāyāṃ tu etattattvājñānāt 'prathame bhavaṃ prāthamikaṃ
tacca jñānaṃ vyavasāyātmakaṃ, tasya graharūpatayā
tadgrāhakānumityātmakajñānasvarūpatayeti yāvat' iti yatkimapi
vyākhyātam (pṛ. 137)/


[ 5 ]


tathātatraiva - 'anumānaprayogastu idaṃ jñānamapramā
visaṃvādipravṛttijanakatvāt yannaivaṃ tannaivam' iti dṛśyate (pṛ.288)/ atra visaṃvādipravṛttītyatra visaṃvādinī yā pravṛttiḥ
tajjanakatvādityarthaḥ/ visaṃvādinītyasya viphaletyarthaḥ/bhāskārodayāyāṃ tu 'viparītajñāna
vatpravṛttijanakatvādityarthaḥ' ityuktam/ anena visaṃvādinaḥ
pravṛttiriti vigraho 'bhipretaḥ/ atrānaucityaṃ spaṣṭameva/


udāharaṇārthaṃ
kānicit sthalāni pradarśitāni/ etādṛśasthaleṣubālapriyāyāṃ prāmāṇikarītyā vyākhyānaṃ kṛtam/


athaitanmudraṇasamāptisamaye tiruppukkulisvāmīti vikhyātaiḥ
sārdhaśatasaṃvatsarebhyaḥ pūrvaṃ kāñcīmadhyuṣitavadbhiḥ
catustantraniṣṇātaiviracitānekanyāyagranthakroḍapatraiḥ
śrīkṛṣṇatātācāryaiḥ kṛtāyāḥ prasāraṇāḥ khyāyāḥ prakāśikāvyākhyāyāḥ
ekā tālapatramayī granthalipimātṛkā saṃprati kāñcīmadhivasatāṃ
villiyaṃpākkaṃ śrīsampatkumāratātācāryāṇāṃ sakāśāt labdhā/
vyākhyeyaṃ śrīkṛṣṇatātācāryaiṃḥ mātṛkārūpeṇa vilikhiteti
tālapatrāgranthapuṣpikātaḥ avagamyate/ api cātratyapramā tvānugamaḥ
tathaivanyāyasiddhāñjanavyākhyāyāṃ
ratnapeṭikāyāṃ
dṛśyata/ kiṃ ca
tadīyagranthāntaraśailīmanukarotīyaṃ prasāraṇā/ ato vyākhyeyaṃ
śrīkṛṣṇatātācāryaiḥ kṛtetyatra na ko 'pi saṃdehaḥ/ asyāṃ prasāraṇāyāṃ
prāyaḥ sarveṣāṃ lakṣaṇānāmanugamāḥ vartante/ tasmādiyaṃ vyākhyā
anugamamārgajijñāsūnāṃ mahate upakārāya kalpeteti matvā asyā api
prakāśanaṃ yuktarūpaṃ manvānena mayā anubandharūpeṇa vyākhyeyaṃ
mudrāpitā/ yadi pūrvameveyaṃ samupalabdhā abhaviṣyat tadā iyamapi
tattatsthalasyādhasyāt bālapriyayā sākaṃ mudrāpitā abhaviṣyat/ athāpi
anubandharūpeṇa vā mudraṇārthamiyaṃ labdheti alabhyalābheneva
saṃtuṣyatyantaraṅgam/


granthasyāsya
tarkasaṃṅgraha-dīpikā-prakāśikā-bālapriyā-prasāraṇā-guñjarūpasya
prakāśanam -


'siddhyanti karmasu
mahatsvapi yanniyojyāḥ


sambhāvanā guṇamavehi
tamīśvaraṇām/'


iti nītyā -
bālyāt prabhṛti niravagrahānugrahagarbheṇa kaṭākṣaviśeṣeṇa
māmujjīvayatāṃ vedādiśāstrasaṃrakṣaṇārthaṃ kṛtāvatārāṇāṃ
ājanmaśuddhānāṃ maharṣipravarāṇāṃ ācāryatallajānāṃ bhaktajanabṛndaiḥ
sevyamānānāṃ śrīkāñcīkāmakoṭipīṭhādhīśvarāṇāṃ
śrīmaccandraśekharendrasarasvatīśrīcaraṇānāṃ madguruvaryāṇāṃ
karuṇāvilāsavijṛmbhitam/


mama mātulapādānāṃ
śrīkāñcī-ācāryacaraṇapādapadmabhaktāgragaṇyānāṃ
dharmarakṣaṇadhurandharāṇāṃ satkarmaniratānāṃ śamadamādyātmaguṇasaṃpannānāṃ
samadhigatanyāyādiśāstrasārāṇāṃ śrīvāñchināthāryavaryāṇāṃ


ṣaṣṭyabdapūrtimahotsavasmārakacihnatayā granthamenaṃ
śrīdakṣiṇāmūrtivyāsaśaṅkaraśabditaṃ satyajñānapadoditaṃ ca yajjyotiḥ
tatsvarūpāṇāṃ śrīkāmakoṣṭhavarapīṭhajuṣāṃ gurūṇāṃ caraṇanalinayoḥ
praṇāmaśatāni vidhāya nyāyavedāntādiśāstreṣu vyutpattyatiśayaṃ
prārthayamānaḥ sabhaktiśraddhaṃ samarpayāmi/


samucitasaralavyākhyānaviraheṇa tarkaśāstrādhyayanāt bibhyatāṃ
bālatārkikāṇāṃ grantho 'yaṃ mahāntamupakāramādhāsyati/ satsvapi
bahuṣu kāryeṣu matprārthanāmaṅgīkṛtya mahopakārakarīṃ bālapriyāṃ
nirmāya mādṛśān


bālatārkiṅkān
anugṛhītavadbhyaḥ mama tarkaśāstragurubhyaḥ nyāyamīmāṃsā - vyākaraṇa -
vedāntaśiromaṇibhyaḥ viracitānekagranthebhyaḥ
śrīkāñcīkāmakoṭipīṭhā dhīśvarāṇāṃ paramānugrahapātrabhūtebhyaḥ
tirupatisthakendrīyasaṃskṛtavidyāpīṭhe


prādhyāpakapadamalaṅkurvadbhyaḥ vidvadvarebhyaḥ śrī. en. es.
rāmānujatātācāryebhyaḥ parāṃ kṛtajñatāṃ prakaṭayāmi/


asya granthasya
āmukhalekhanena mām anugṛhītavatāṃ prācyapratīcyavidyāviśāradānāṃ
vikhyātaviduṣāṃ madrapurīviśvavidyālaye saṃskṛtavibhāgasya
prādhyāpakānāmadhyakṣāṇāṃ ca ḍā0 ke. kuñjuṇṇirājāmahodayānāṃ hārdaṃ
kārtajñyamāviṣkaromi/


prasāraṇākhyavyākhyāyāḥ
tālakośarūpāṃ pratiṃ dattvā upakṛtavadbhyaḥ kāñcīpuranivāsibhyaḥ,
vidvadbhyaḥ śrīvilliyampākkaṃ sampatkumāratātācāryebhyaḥ, tasyā eva
kākadamayapratitaḥ chāyācitrarūpāṃ pratiṃ sampādyadattvā upakṛtavadbhya
aḍayārkośālayādhikāribhyaśca hārdikīṃ kṛtajñatāṃ prakāśayāmi/


etadgranthasya
mudraṇopayogitayā suspaṣṭarītyā devanāgaralipyā mātṛkāṃ
vilikhitavadbhyaḥ nyāyaśiromaṇibhyaḥ ḍā0 ī. govindan
mahāśayebhyaḥ kṛtajñatāṃ nivedayāmi/


samīcīnapakkikayā
nirdiṣṭasamaye mudraṇaṃ kṛtavate iḷaṅgo mudraṇālayādhikāriṇo
em. es. maṇiyavan mahāśayāya maṅgalāśāsanapūrvakaṃ kṛtajñatā
nivedyate/


api ca upoddhāte
dīpikādiṣu vivecitaviṣayāṇāṃ madhyemukhyatamatayā pratibhātān
pañcadaśaviṣayān adhikṛtya
prācīnanavīnanyāyavaiśeṣikagranthādiparāmarśapūrvakaṃ vivecanaṃ
akaravam/ anusandhānamārgānusāreṇa likhito 'yamupoddhātaḥ
anusandhānakutūhalināmupakārāya kalpate/ anavadhānataḥ mudraṇādau
jātāḥ aśuddhayaḥ vidvadbhiḥ kṣantavyāḥ śodhanīyāśceti prārthaye/


iti


śrīkāmakoṣṭhavarapīṭhajuṣāṃ gurūṇāṃ


vaiśākhaśuddhapūrṇimā
pādāravindamakarandarasaikajīvī


(21-5-1980)en. vīlināthaḥ





///


/ śrīḥ/


[ 1 ] maṅgalavādaḥ


iha khalu prāyaḥ
sarve 'pi ganthakārāḥ granthārambhasamaye maṅgalamācarantīti
sarvasaṃpratipannam/ tatra maṅgalācaraṇe kiṃ pramāṇam? kiṃ vā
prayojanamiti maṅgalavāde nirūpyate/ nyāyabhāṣyakāraḥ
maṅgalācaraṇamadhikṛtya na kimapyavādīt/ nyāyavārtikakāro 'pi
maṅgalācaraṇaṃ vinaiva prabandhamārebhe/ ṭīkākārastu vācaspatimiśraḥ
maṅgalācaraṇapūrvakameva ṭīkāmārabhata/ tatra paramaśiṣṭo 'pi
vārtikakāraḥ kuto vā granthārambhe maṅgalaṃ nācacāretyāśaṅkya
iṣṭadevatānamaskārarūpaṃ maṅgalaṃ kṛtavāneva/ athāpi granthe tanna
nyaveśayat/ na hi maṅgalakaraṃ yadyatkriyate tatsarvaṃ granthe
niveśanīyamiti nirbandho 'stīti samādhānaṃ provāca ṭīkākāraḥ/
tatsandarbhe ---


'avigītaśiṣṭācāraparamparāprāpto vārtikakāreṇa


paramaśiṣṭena
kṛto 'pīṣṭadevatānamaskāro na śāstre


niveśetiḥ'1


iti vadan
maṅgalācaraṇe śiṣṭācāraḥ pramāṇamiti sūcayati/
tātparyaṭīkāpariśuddhau udayanācāryāḥ- kāryārambhe


prārabdhasyāntarāyaviraheṇa parisamāptiṃ kāmayamānāḥ
abhīṣṭadevatānamaskārapūrvakaṃ prekṣāvantaḥ pravartante/ paraṃ tu dṛśyate
tatra tatra bahuśo vyabhicāraḥ, kṛtanamaskārasyāpi samīhitāsiddheḥ,
akṛtanamaskārasyāpi samīhitasiddheśca/ na cātra 'vṛṣṭikāmaḥ kārīrīṃ
nirvapet' itivat 'prārabdhaparisamāptikāmo devatāṃ
namaskuryāt' iti śrutirasti yena vyabhicāre 'pi
karmakartṛsādhanavaiguṇyaṃ kalpayāmaḥ/ tasmāt 'arthakāma iha vaṭe
prativasantaṃ vakṣaṃ pūjayet' itivat


----------------------------------------


aprāmāṇikaprasiddhivijṛmbhitametanmaṅgalācaraṇamityabhisandhāya
kimu vārtikakṛtā maṅgalaṃ na kṛtam? ityākāṅkṣāsamādhānārthaṃḥ
pūrvoktaṭīkāgantha ityavatārikāṃ kṛtvā, pratyakṣamiva
avigītaśiṣṭācāro 'pi śrutisadbhāve pramāṇameva, nirmūlasya
śiṣṭācārasyāsaṃbhavāt/ tathā ca kvacinmaṅgale samāptyabhāvaḥ
karmakartṛsādhanavaiguṇyaprayuktaḥ/ iha janmani asatyapi maṅgale
samāptistu janmāntarīyamaṅgalādhīneti samavarṇayan/ etena
śiṣṭācārānumitā śrutiḥ granthārambhe maṅgalakartavyatāyāṃ
pramāṇamiti udayanācāryāśayo 'vagamyate, maṅgalaṃ samāptiphalakamiti
ca/


tatna bhūṣaṇakārāśayaḥ


nyāyabhūṣaṇakārāḥ -
praṇāmakṛtena hi maṅlenaṃ adharmapratibandhakena adharmaṃmūlā
vighnavināyakāḥ protsāryante/ tataḥ śāstraparisamāptirityarthavān
praṇāmaḥ/ yatra tu na samāptistatra praṇāmasyāsamyakatvamanumeyaṃ
karturadharmabāhulyaṃ vā/ yatrāpyantareṇa praṇāmaṃ
śāstraparisamāptirdṛśyate, tatrāpi mānasaḥ kāyiko vā
praṇāmo 'numeyaḥ, sādhanāntarasādhyo vā dharmaḥ/ vācikapraṇāme
tvanyeṣāmapyupadeśasiddhiriti viśeṣaḥ/ yasya tu vighnaheturadharma eva
nāsti, tenāpi tadāśaṅkyā kartavya eva praṇāmaḥ/ śatrvādyāśaṅkyā
astrādisaṃgrahavaditi nirūpayantaḥ maṅgalasyāvaśyakartavyatāṃ
bodhayanti/ maṅgalakartavyatāyāṃ pramāṇaṃ tu te na pratyapādayan/
maṅgalasya samāptiphalakatvameva bhāsarvañjñābhimatam/


vaiśeṣikadarśanarīti


vaiśeṣikadarśane
'athāto dharmaṃ vyākhyāsyāmaḥ' iti prathamasūtre ādau athaśabdaṃ
prayuñjānaḥ kaṇādo maṅgalamācarati smeti upaskārakāro vyācaṣṭe/
bhāṣyakāraḥ praśastapādācāryaḥ 'praṇamya hetumīśvaram'


----------------------------------------


itīśvarapraṇāmātmakaṃ
maṅgalamanvatiṣṭhat/ tatra kiraṇāvalyām1 - kṛtamaṅgalena cārabdhaṃ
karma parisamāpyate pracīyate ca/ (pracayo nāma prāripsitasya granthasya
gurūṇā śiṣyāya dānasyāvicchedaḥ/) na cānvayavyatirekābhyāṃ
vyabhicārāt maṅgalasya nirvighnaparisamāptihetutvaṃ na bhavatīti
vācyam/ āgamamūlakasya kāryakāraṇabhāvasyābādhyatvāt/ satyapi
maṅgale samāptyabhāvastu karmakartṛsādhanavaiguṇyāditi pratyapādi/


nyāyakandalīkāro 'pi
'praṇamya hetumīśvaram' iti ślokaṃ vyācakṣāṇa āha2 - karmārambhe hi
devatā guruśca namaskriyate iti śiṣṭācāro 'yam/ phalaṃ ca
namaskārasya vighnadhvaṃsaḥ/ nanu kiṃ namaskārādeva vighnopaśamaḥ
utānyasmādapi/ na tāvannamaskārādevetyasti niyamaḥ/ asatyapi
namaskāre nyāyamīmāṃsābhāṣyayoḥ parisamāptatvāt/ yadā
cānyasmādapi tadā niyamena maṅgalācaraṇam vyartham/ atrocyate/
namaskārādeva vighnopaśamo bhavati, śiṣṭaiḥ niyamena granthārambhe
tadanuṣṭhānāt/ na ca nyāyamīmāṃsābhāṣyakārābhyāṃ na kṛto
namaskāraḥ/ kiṃ tu kṛto 'pi granthe na nyabandhi/ kathamidaṃ jñāyata iti
cet - kartuḥ śiṣṭatayaiva/ mleccho 'pi tāvat gurvārambhe karmaṇi na
pravartate yāvadiṣṭān na namasyati/ tathā ca paramāstikau
vātsyāyanaśabarasvāminau maṅgalaṃ
nānvatiṣṭhatāmityetadasaṃbhāvitam


maṅgalācāre smṛtisaṃmatiḥ


maṅgalācāre
smṛtirapi pramāṇam/ tathā hi manuḥ3---


"maṅgalācārayuktaḥ syāt prayatātmā
jitendriya/


japecca juhuyāccaiva
nityamagnimatandritaḥ//


-----------------------------------------


maṅgalācārayuktānāṃ
nityaṃ ca prayatātmanām/


japatāṃ juhvatāṃ caiva
vinipāto na vidyate //"


iti/ vinipāta
ityasya vighna ityarthaḥ/ atra dvitīyaślokaḥ maṇikāraiḥ
maṅgalavādānte pramāṇatayā udāhṛtaḥ/


tatra itihāsasaṃmatiḥ


itihāsaśreṣṭhe
mahābhārate1 vyāsasaṃhitāṃ śrotumicchadbhiḥ maharṣibhiḥ prārthitaḥ
sautiḥ paurāṇikaḥ kathārambhāt prāk---


"ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam/



ṛtamekākṣaraṃ brahma
vyaktāvyaktaṃ sanātanam//


asacca sadasaccaiva
yadviśvaṃ sadasatparam/


parāvarāṇāṃ sraṣṭāraṃ
purāṇaṃ paramavyayam//


maṅgalyaṃ maṅgalaṃ
viṣṇuṃ vareṇyamanaghaṃ śucim/


namaskṛtya hṛṣīkeśaṃ
carācaraguruṃ harim//


maharṣeḥ pūjitasyeha
sarvalokairmahātmanaḥ/


pravakṣyāmi mataṃ puṇyaṃ
vyāsasyādbhutakarmaṇaḥ//"


itīṣṭadevatānamaskārapūrvakaṃ kathāmārabhamāṇaḥ granthārambhe
maṅgalācaraṇasyāvaśyakartavyatāṃ nivedayati/ evaṃ viṣṇupurāṇe 'pi
parāśara2ḥ---


"viṣṇuṃ grasiṣṇuṃ viśvasya sthitau sarge tathā
prabhum/


praṇamya
jagatāmīśamajamakṣayamavyayam//


kathayāmi
yathāpūrvam.......'


iti
viṣṇunamaskārapūrvakaṃ granthamārabhate sma/


-----------------------------------------


maṇikṛnmatam


maṇikārāḥ ādau
saṃpradāyamatamanusṛtya vistareṇa maṅgalasya samāptiphalakatvaṃ
sādhayāmāsuḥ/ śiṣṭācārānumitaśrutireva maṅgalakartavyatāyāṃ
pramāṇamityapi nyarūpayan/ tato maṅgalasya vighnadhvaṃsaḥ phalamiti
svasiddhāntaṃ vistareṇa samavarṇayan/


annambhaṭṭasyāśayaḥ


dīpikākārā
annambhaṭṭāḥ śiṣṭācāreṇānumitā 'samāptikāmo maṅgalamācaret'
iti śrutiḥ granthārambhe maṅgalakartavyatāyāṃ pramāṇam/ maṅgalasya
samāptiḥ phalam/ vighnadhvaṃso dvāram/ vighnasamasaṃkhyākasya maṅgalasya
kāraṇatvāt nānvayavyabhicāraḥ/ janmāntarīyamaṅgalamādāya na
vyatirekavyabhicāra iti nirūpayanti/ prakāśikāyām maṅgalasya
vighnadhvaṃsaḥ phalamiti maṇikṛnmatamapi saṃgṛhītam/ na kevalaṃ śrutiḥ
maṅgalakartavyatāyāṃ pramāṇam, api tu


'maṅgalaṃ kartavyaṃ
samāptiphalakatvāt' ityanumānamapi tatra pramāṇamiti
pratipādayāmbabhūvuḥ prakāśikākṛtaḥ/


[ 2 ] tamovādaḥ


navaiva dravyāṇīti
dravyavibhajanamasaṃgatam/ pṛthivyādinavadravyavyatiriktasya
tamonāmakasya dravyasya sadbhāvāditi mīmāṃsakamatarītyā ākṣipya
tamasaḥ tejo 'bhāve 'ntarbhāvāt na tadatiriktaṃ dravyamiti dravyamiti
dīpikāyāṃ nyarūpyata/ tatra mīmāṃsakānāmayamāśayaḥ- tamaso dravyatvaṃ
tāvadavaśyamaṅgīkaraṇīyam/ 'nīlaṃ tamaḥ' iti pratītyā rūpavattvasya
'calati tamaḥ' iti pratītyā kriyāvattvasya cāvagamena
rūpavattvakriyāvattvābhyāṃ dravyatvavyāpyābhyāṃ dravyatvasiddheḥ/ tathā ca
tamo dravyaṃ nīlādiprakārakābādhitapratītiviṣayatvāt ghaṭavat
ityanumānaṃ tamaso dravyatve pramāṇam/ na ca yatra yatrālokābhāvaḥ
tatra


cākṣuṣapramāviṣayatvābhāvaḥ iti vā yatra
yatrālokābhāvavadviṣayakajñānatvaṃ tatra cākṣuṣapramātvābhāva iti vā
vyāptisattvāt 'nīlaṃ tamaḥ' iti pratyayasya pramātvāsaṃbhavāt
uktahetuḥ svarūpāsiddha iti vācyam/ ālokādyātmake tejasi
saṃyogasaṃbandhāvacchinnālokābhāvasattvena tatra
cākṣaṣupramāviṣayatvasyaiva sattvena vyabhicārāt uktavyāpterasaṃbhavāt/
na ca tejobhinnatvaṃ niveśya vyāptirvaktavyā/ tathā ca yatra yatra
tejobhinnatve sati ālokābhāvaḥ tatra tatra cākṣuṣapramāviṣayatvābhāva
iti vyāpterna vyabhicāra iti vācyam/ tathāpi tamastvena
bhavadabhimate ālokābhāve ālokasaṃyogarūpakāraṇābhāve 'pi
cākṣuṣapramāviṣayatvasyaiva sattvena vyabhicārasya durvāratvāt/ evaṃ
ālokābhāvaḥ tamaḥ, rūpapratītyabhāvaḥ tamaḥ, viyadvyāptaṃ
pārthivaparamāṇugatanailyameva tama iti pakṣāḥ na saṃgacchante/
vidhirūpeṇa nañullekharahitatayā pratīyamānasya tamasaḥ
abhāvarūpatvāsaṃbhavāt/ nailyāśrayatayā pratīyamānasya tamasaḥ
nailyarūpatvāsaṃbhavācca/ na ca vidhirūpeṇa pratīyamānatvasya
bhāvatvasādhakatve pralayavināśādipadollikhitapratītiviṣayasya
pradhvaṃsasyābhāvatvānupapattiriti vācyam/
nailyacalanādiguṇakriyāśrayasya itaraviviktasya vastunaḥ
sphuṭopalambhavat bhūtale ghaṭapralaya ityādau viviktatayā
bhāvarūpavastvantarānupalambhāt pralayasyābhāvarūpatvāt/ api ca ghaṭasya
pralayaḥ ghaṭasya vināśa ityevaṃ sapratiyogikatayā upalambhāt
pralayasyābhāvarūpatvam/ tamasastu niṣpratiyogikatayā upalambhāt
nābhāvarūpatvam/ na


codbhūtayapavatpārthivasyodbhūtasparśavattvaniyamāt tamasaḥ
pārthivatve tatra sparśopalambhaprasaṅgaṃ iti vācyam/
indranīlamaṇyālokādīnāṃ nīlarūpavattayā pārthivatvāvaśyaṃbhāvāt
tatra vyabhicāreṇa uktaniyamāsaṃbhavāt/


nanu 'tamo na dravyam,
ālokābhāvavatve sati cākṣuṣapratyakṣaviṣayatvāt ālokābhāvavat'
ityanumānena tamaso dravyatvābhāvasiddheḥ kathaṃ tasya dravyatvam/
ghaṭādau vyabhicāravāraṇāya ālokābhāvavattve satīti viśeṣaṇamiti
cet - kimidamanumānaṃ prābhākaraiḥ prayujyate, uta naitāyikaiḥ,
āhosvit rūpamātraṃ tama iti vādibhiḥ/ nādyaḥ, tanmate
atiriktābhāvānaṅgīkāreṇa ālokābhāvarūpadṛṣṭāntasya
tadghaṭitahetoścāsiddheḥ/ na dvitīyaḥ, naiyāyikamate
ālokābhāvasyaiva tamastvāt pakṣadṛṣṭāntabhedābhāvāt/ tathā ca
ālokābhāva eva dravyabhedasādhanamiti paryavasānāt siddhasādhanaṃ
doṣaḥ iti/ na tṛtīyaḥ/
divābhītādidṛśyamānairdravyairvyabhicārāt/
mānuṣacākṣuṣaviṣayatvādityuktāvapi
yogidṛśyamānairdravyairvyabhicārāt/


tathā ca tamaso
dravyatve siddhe gandhaśūnyatvāt pṛthivītvābhāve nīlarūpavattvāt
jalāditvābhāve ca siddhe atiriktadravyatvaṃ sidhyatīti/


naiyāyikamatam


prauḍhaṃ prakāśakaṃ ca
yattejaḥ tatsāmānyābhāvastama ityetāvataivopapattau
atiriktadravyatvakalpane pramāṇābhāvaḥ/ tamo na dravyaṃ
ālokāsahakṛtacakṣurgrāhyatvāt ālokābhāvavat ityanumānaṃ
tamaso dravyatvābhāve pramāṇam/ tejassāmānyābhāvarūpaṃ tamaḥ pakṣa.,
tejoviśeṣābhāvo dṛṣṭānta iti pakṣadṛṣṭāntabhedābhāva iti
dūṣaṇasya nāvakāśaḥ/ atha vā tamaśśabdavācyaṃ pakṣaḥ ālokābhāvo
dṛṣṭānta iti na doṣaḥ/ 'nīlaṃ tamaḥ' 'calati tamaḥ' iti
pratītyorbhramatvāt na tābhyāṃ rūpavattvaṃ kriyāvattvaṃ vā tamasaḥ
sidhyatīti naiyāyikamatam/


atrāhuḥ -
rūpādimattāpratīterbhramatvaṃ na vaktuṃ śakyam/ 'nīlaṃ tamaḥ' 'calati
tamaḥ' iti pratītyanantaraṃ 'nedaṃ tamo nīlam' 'nedaṃ tamaścalati'
iti bādhakapratītyanudayena tasyāḥ bhramatvāyogāt/ kiṃ ca
tamasastejobhāvarūpatve kiñjinniṣṭhanīlarūpāropeṇa nīlaṃ tama iti
pratītirūpapādanīyā/ tathā sati kiñcinniṣṭhapītarūpāropeṇa kadācit
pītaṃ tama iti pratītirapi syāt/
maṇimayameruśikharādirūpādyāropeṇa nīlaṃ nabhaḥ pītaṃ nabhaḥ
ityādipratītivat/ tasmādanyadīyanīlarūpādarāropāsambhavena
rūpavattāpratīterbhramatvāyogena pramātvasyaivāvaśyakatayā
nīlarūpavattvādinā


tamaso 'tiriktadravyatvaṃ
siddhameva/


nanu
niruktayuktibhistamaso 'tiriktarūpavaddravyatvāṅgīkāre ālo
kasahakṛtacakṣurgrāhyatvaṃ syāt/ dravyavṛttilaukikaviṣayatāsaṃbandhena
cākṣuṣatvāvacchinnaṃ prati ālokasahakṛtacakṣuṣaḥ kāraṇatvāvaśyaṃbhāvāt
tamoviṣayakacākṣuṣasya ālokavirahe 'pi jāyamānatvānna
tamaso 'tiriktadravyatvasiddhiḥ/ na ca tamobhinnadravyacākṣuṣatvāvacchinnaṃ
pratyevālokasya kāraṇatvāṅgīkārāt nānupapattiriti vācyam/
kāryatāvacchedake tamobhinnatvaniveśena gauravāpatteriti cet - na/
bhavanmate 'pi tejoviṣayaka pratyakṣe tejo 'ntarasaṃnikarṣānapekṣaṇena
ālokasahakṛtacakṣuṣaḥ kāraṇatve alokātmakadravyacākṣuṣānupapattyā


tejobhinnadravyacākṣuṣatvāvacchinnaṃ pratyeva
ālokasahakṛtacakṣuṣaḥ kāraṇatvaṃ vācyam/ tathā ca
tejoviṣayakacākṣuṣaṃ prati ālokasahakṛtacakṣuṣaḥ kāraṇatvābhāvena
andhakāre sūvarṇātmakatejaścākṣuṣāpattyā tadvāraṇāya suvarṇabhinnaṃ
yattejaḥ tadbhinnadravyacākṣuṣaṃ prati ālokasahakṛtacakṣuṣaḥ


kāraṇatvaṃ vācyamiti
kāryatāvacchedakagauravasya duṣpariharatvāt/ ataḥ tamobhinnaṃ
suvarṇabhinnatejobhinnaṃ ca yaddravyaṃ tadviṣayakacākṣuṣaṃ pratyeva
ālokasahakṛtacakṣurgrāhyatvābhāve 'pi kṣativirahāt
tamaso 'tiriktadravyatvasiddhirniṣpratyūhaiveti/


[ 3 ] suvarṇavicāraḥ


tatra
prācīnamatam



nyāyasūtratadbhāṣyavaiśeṣikasūtreṣu suvarṇasya
taijasatvaprastāvo na dṛśyate/ paraṃ tu
'trapusīsaloharajatasuvarṇānāmagnisaṃyogāddravatvamadbhiḥ
sāmānyam' (vai. sū. 2-1-7) iti sūtraṃ suvarṇasya naimittikadravatvaṃ
bodhayati/ tatra sūtre 'taijasānām' iti padamadhikamāsīditi
jñāyate/ yato vedāntadeśikaiḥ sarvārthaṃsiddhau1 --
'trapusīsalohasuvarṇānāṃ taijasānāmagnisaṃyogāt dravatvamadbhiḥ
sāmānyam' iti


-----------------------------------------


vaiśeṣikasūtramuddhṛtamasti/ tena ca suvarṇasya taijasatvaṃ
kaṇādasyāpi saṃmatamiti jñāyate/ praśastapādabhāṣye1


tejonirūpaṇaprakaraṇe
viṣayarūpaṃ tejaḥ bhaumadivyodaryākarajabhedāt caturdhā vibhajya
'ākarajaṃ suvarṇādi' ityetāvanmātramuktam/ tatra kandalīkāraḥ2 --
'ākaraḥ sthānaviśeṣaḥ/ tasmin suvarṇarajatādi taijasaṃ dravyaṃ jāyate/
suvarṇādīnāṃ taijasatve tāvadāgamaḥ pramāṇam/ nyāyaścābhihitaḥ/
bhogināmadṛṣṭavaśena bhūyasāṃ pārthivāvayavānāmupaṣṭambhāt
anudbhūtarūpasparśaṃ piṇḍībhāvayogyaṃ suvarṇādikamārabhyate/ tatra
pārthivadravyasamavetā rasādaya upalabhyante' ityāha/ atra āgamapadena
'agnerapatyaṃ prathamaṃ hiraṇyam' iti śrutivākyaṃ vivakṣitam/


'kṣititejasornaimittikadravatvayogaḥ'3


iti
bhāṣyavyākhyāvasare kandalyāṃ suvarṇasya taijasatvasādhako
nyāyo 'bhihitaḥ/ sa ca - sūvarṇe dravatvaṃ nāsti/ gurutvamiva
pṛthivyāmeva vidyamānaṃ dravatvaṃ dahyamāneṣu suvarṇeṣu
saṃyuktasamavāyāt pratīyata iti cet - na/
pārthivadravatvasyātyantāgnisaṃyogena bhasmībhāvadarśanāt
suvarṇadravatvasya cātyantāgnisaṃyoge 'pi bhasmībhāvavirahāt suvarṇaṃ
na pārthivam iti/


kiraṇāvalyāmapi4 --
'suvarṇādikaṃ na pārthivam
atyanatānalasaṃyoge 'pyaparāvartamānarūpavattvāt jalavat'
ityanumānena suvarṇasya pṛthivībhinnatvaṃ prasādhya
sāṃsiddhikadravatvaśaityayorabhāvāt
snehāvinābhūtadravyāntarasaṃgrahānupalambhācca jalabhinnatvaṃ saṃsādhya,
rūpavattvāt vāyuprabhṛtyanyatvaṃ sādhayitvā pariśeṣāt taijasatvaṃ
prasādhitam/


-----------------------------------------


maṇikārāśayaḥ


maṇikārā api
kandalīkiraṇāvalyādṛtaṃ panthānamevānusṛtyānumānena suvarṇasya
taijasatvaṃ sādhitavantaḥ/ tatrānuktāni anyānyapi kānicidanumānāni
maṇau pradarśitānīti viśeṣaḥ/


tāni yathā ---


( 1 )
atyantāgnisaṃyogi pītarūpavaddravyaṃ
vijātīyarūpapratibandhakadravardravyasaṃyuktam, naktandivamagnisaṃyoge 'pi



pītarūpātiriktarūpānāśrayatvāt,
tāvatparyantamagnisaṃyuktajalamadhyasthapītaṭavat/


( 2 )
atyantāgnisaṃyogenānucchidyamānadravatvādhikaraṇaṃ taijasam
jalapṛthivībhyāmanyatve sati rūpavattvāt


vahnivat/


( 3 ) pītaṃ
dravatvādhikaraṇaṃ dravatvocchedapratibandhakadravadravyasaṃyuktam


atyantāgnisaṃyoge 'pyanucchidyamānadravatvādhārapārthivatvāt
kvathyamānajalamadhyasthitaghṛtavat/


( 4 ) vivādādhyāsitaṃ
dravatvādhikaraṇaṃ taijasaṃ asati dravadravyasaṃyoge


atyantāgnisaṃyoge 'pyanucchidyamānadravatvādhāratvāt yannaivaṃ
tannaivaṃ yathā jalaṃ ghṛtaṃ vā/


( 5 ) tejastvaṃ
nādravarūpavanmātravṛtti rūpavadvṛttidravyatvasākṣādvyāpyajātitvāt
pṛthivītvavat/


yadvā


tejastvaṃ drutavṛtti
rūpavadvṛttidravyatvasākṣādvyāpyajātitvāt jalatvavat/


( 6 ) suvarṇārambhakāḥ
paramāṇavaḥ na pārthivāḥ
atyantāgnisaṃyogenānucchidyamānadravatvādhikaraṇatvāt


jalaparamāṇuvat/
taijasā vā tata eva, yannaivaṃ tannaivaṃ yathā ghṛtaparamāṇuḥ/


( 7 ) pārthivārabdhaṃ
taijasārabdhaṃ vā suvarṇamapārthivaṃ taijasaṃ vā


atyantāgnisaṃyoge 'pyanucchidyamānadravatvādhikaraṇaparamāṇvārabdhatvāt
iti vā/


dīpikāyāmapyannambhaṭṭaḥ imāmeva rītimavalambya suvarṇasya
taijasatvaṃ sādhayati/


ekadeśimatena suvarṇasya
pārthivatvam



muktāvalīvyākhyāne
dinakarīye1 --- 'navīnāstu' ityādinā suvarṇasya pārthivatvasādhakaṃ
matāntaramupanyastam/ teṣāmāśayastu 'pītaṃ suvarṇaṃ drutam' iti
pratītyā pītarūpavati suvarṇe ata eva pārthive dravatvavattvamavagamyate/
tathā pratīyamānasya pārthivadravatvasya atitāpe 'pyanucchedāt tatra
vyabhicāro durvāraḥ/ na ca tādṛśapratītirbhramarūpeti vācyam/
bādhakābhāvāt/ na ca tasya pārthivatve agnisaṃyogāttadīyarūpanāśaḥ
kuto na bhavatīti vācyam/ anubhavabalena rūpanāśaṃ prati tādātmyena
suvarṇasya pratibandhakatvāṅgīkārāditi/


atredaṃ vicāraṇīyam
--- pratibandhakābhāvaviśiṣṭaḥ atyantāgnisaṃyogaḥ pārthivadravatvanāśaṃ
prati heturiti


kāryakāraṇabhāvaḥ
āvaśyakaḥ/ tatra suvarṇasthapārthivabhāgamatadravatvanāśarūpakāryasya abhāvaḥ
pratibandhakābhāvaviśiṣṭātyantāgnisaṃyogarūpakāraṇābhāvaprayuktaḥ
iti nirvivādam/ tatra tādṛśaviśiṣṭābhāvarūpaḥ kāraṇābhāvaḥ na
viśeṣyābhāvāt, atyantāgnisaṃyogarūpasya viśeṣyasya yatra sattvāt/
kiṃ tu pratibandhakābhāvarūpasya viśeṣaṇasyā bhāvādeva vaktavya iti
pratibandhaka kiñcit dravadravyāntaraṃ tatrāstīti vaktavyam/ tasyāpi
pṛthivītve taddravatvanāśapratibandhakaṃ dravyāntaraṃ tasyāpi
tathetyanavasthā syāt/ ataḥ pratibandhakāntaraṃ vinā
avinaśyaddravatvādeva tanna pṛthivī iti/


-----------------------------------------


dīpikākārāḥ
pārthivabhāgasyāpi dravatvaṃ tejobhāgasyāpi dravatvamaṅgīkurvanti/
'pītadravyadravatvanāśa' 'dravadravyāntara' iti padayoḥ svārasyāt/
muktāvalyāṃ tu 'jalamadhyasthamaṣīkṣodavattasyādrutatvāt' iti granthena
pārthivabhāgasya dravatvābhāva eva pratipāditaḥ/ ata eva tadanusāreṇa
suvarṇasya taijasatvasādhakamanumānāntaraṃ muktāvalyāmupanyastamiti


bālapriyākārāḥ
vistareṇa nirūpayanti/


[ 4 ] vāyupratyakṣavicāraḥ


dīpikākārāḥ
sparśānumeyo vāyurityādinā sparśaliṅgakānumānavedyatvaṃ vāyoḥ
prasādhya rūparahitatvāt vāyuḥ na pratyakṣavedya iti nyarūpayan/
etattattvamadhunā parīkṣyate/


bahidindriyajanyadravyapratyakṣasāmānyaṃ prati udbhūtarūpaṃ
kāraṇam/ tathā ca vāyorudbhūtarūpavirahāt na pratyakṣagocaratvam,
kiṃ tvanumānaikavedyatā/ tathā ca vaiśeṣikaṃ sūtram --- 'sparśaśca
vāyoḥ' [vai. sū. 2-1-9] iti/ caśabdena śabdadhṛtikampā gṛhyanta/
ataḥ sparśādibhirvāyuranumeyaḥ, na tu pratyakṣa iti sūtrārthaḥ/


tathā ca
praśastapādabhāṣyam1 ---


'viṣayastūpalabhyamānasparśādhiṣṭhānabhūtaḥ


sparśaṃśabdadhṛtikampaliṅgaḥ'


iti/ tatra
kandalīkāraḥ2 --- na tāvadvāyorastitve pratyakṣaṃ pramāṇam,
sparśādanyasya tvacā agrahaṇāt/ na ca vāyurvātīti jñānāt vāyuḥ
pratyakṣa iti vācyam/ tasya jñānasya sparśaliṅgakānumitirūpatvāt/
yatra yatra spārśanapratyakṣaviṣayatvaṃ tatra tatra cākṣuṣapratyakṣaviṣayatvamiti
vyāpteḥ ghaṭādau darśanāt rūpābhāvena vāyau cākṣaṣatvarūpasya
vyāpakasya


-----------------------------------------


nivṛttau tadvyāpyaṃ
spārśanatvamapi nivartate/ ato vāyurna pratyakṣaviṣayaḥ, api tvanumeya
iti nyarūpayat/


maṇikāramatam


dravyaviṣayakaspārśanaṃ prati nodbhūtasparśamātraṃ prayojakam/
tathā sati udbhūtasparśāśrayasya nidāghoṣmaṇaḥ pratyakṣatayā
tadvṛttisaṃkhyāderapi pratyakṣatā syāt/ yogyavyaktivṛtteḥ saṃkhyāyāḥ
yogyatvamiti niyamāt/ na khalūṣmaṇi kareṇa parāmṛṣṭe 'pi
tadgatāṃ saṃkhyāṃ ko 'pyadhyakṣayati/ nāpi dravyapratyakṣaṃ prati
udbhūtarūpamātraṃ prayojakam, tathā sati


udbhūtarūpavataḥ
candrādyudyotasyāpi pratyakṣatayā tadgatasaṃkhyāyā api pratyakṣatā
prasajyeta/ na hi nipuṇamavalokayannapi candraprabhādigataṃ saṃkhyādikaṃ
kaścit paśyati/ ataḥ pratyekaṃ vyabhicārāt udbhūtasparśaḥ
udbhūtarūpaṃ cetyubhayamapi dravyapratyakṣatve prayojakamiti vaktavyam/
candrādyālokaḥ udbhūtarūpavānapi udbhūtasparśavānna bhavati/
nidāghoṣmā udbhūtasparśavānapi nodbhūtarūpavān/
atastayorapratyakṣatvāt tadgatasaṃkhyāyāḥ pratyakṣatā āpādayituṃ na
śakyate/ tathā ca vāyurudbhūtasparśavānapi nodbhūtarūpavāniti na
pratyakṣaḥ/


api ca dravyapratyakṣaṃ
prati nodbhūtasparśaḥ kāraṇam/ tathā sati pakṣikāṇḍe calati
pūrvadeśavibhāgottaradeśasaṃyogayoḥ pratyakṣatā na syāt/
prabhāmaṇḍalātmakayoḥ pūrvottaradeśayoḥ udbhūtasparśaśūnyatvāt/ ata
udbhūtarūpameva dravyapratyakṣatāyāṃ tantramiti saṃpradāyavidaḥ/
tanmate 'pi udbhūtarūpaśūnyo vāyurapratyakṣa eveti maṇikārāḥ
pratyapīpadan/


evaṃ ca
bahirindriyajanyadravyapratyakṣaṃ prati udbhūtarūpasya kāraṇatve niścite
'vāyuḥ bahirindriyajanyapratyakṣaviṣayaḥ pratyakṣasparśāśrayatvā'
dityanumāne
pakṣadharmadravyatvāvacchinnasādhyavyāpakamudabhūtarūpavattvamupādhiḥ/ tathā ca
vāyuḥ bahirindriyajanyapratyakṣāviṣayaḥ


rūpaśūnyadravyatvāt
ākāśavadityanumānena vāyorapratyakṣatvaṃ sidhyatīti
maṇikāranirūpaṇasya sārāṃśaḥ/ dīpikākāro 'pyamumeva
panthānamavalalambe/


muktāvalyāṃ vāyoḥ
pratyakṣatvopapādanam/



muktāvalyāṃ1navīnāstu ityādinā vāyoḥ pratyakṣattvaṃ
vyavāsthāpi/ tathā hi - bahirindriyajanyadravyapratyakṣatvāvacchinnaṃ prati na
rūpaṃ kāraṇaṃ, pramāṇābhāvāt/ api tu cākṣuṣapratyakṣe rūpaṃ,


spārśanapratyakṣe sparśaḥ
kāraṇam/ tathā ca sparśāśrayasya vāyoḥ tvācapratyakṣaviṣayatve na
kimapi bādhakam/ yathā hi udbhūtasparśaśūnyāyā api prabhāyāḥ 'prabhāṃ
paśyāmi' ityanubhavabalāt cākṣuṣapratyakṣaviṣayatvamupeyate, tathā
'vāyuṃ spṛśāmi' ityanubhavāt udbhūtarūpaśūnyasyāpi vāyoḥ
spārśanapratyakṣaviṣayatve ko virodhaḥ? tarhi yogyavāyuvṛttiḥ
saṃkhyāpi gṛhyeteti maṇyuktadoṣasya kaḥ parihāra iti cet - ayam/
sajātīyasaṃvalanarūpāddoṣāt kvacit vāyoḥ saṃkhyā na gṛhyate/
doṣābhāve tu saṃkhyāgrahaṇamiṣṭameveti/


vastutastu pakṣikāṇḍe
gacchati pūrvottarasaṃyogavibhāgau pratyakṣau/ tatrāśrayasya
prabhātmakadeśasyāpratyakṣatve tadāśrita saṃyogavibhāgayorapratyakṣatā
syāditi yuktyā prabhāyāḥ pratyakṣatve 'pi vāyorna tathātvamiti
maṇikārairuktatvāt prabhādṛṣṭāntena vāyoḥ pratyakṣatā sādhayituṃ na
śakyate/ vāyau tu naitādṛśī yuktirasti/ ato vāyurapratyakṣa eveti
dinakaryādau2 spaṣṭam/


cintāmaṇiprakāśakāraḥ
rucidattamiśraḥ vāyoḥ pratyakṣatvameva samarthaṃyate/ udbhūtarūpasparśavati
sauratejasi pratyakṣe 'pi saṃkhyādikaṃ na pratyakṣam/ tathā vāyāvapyastu/
yadi ca sauratejasi saṃkhyādikaṃ pratyakṣamevetyaṅgīkriyate, tathā
vāyāvapi


svīkriyatām/ yadvā
saṃkhyāpratyakṣaṃ prati āśraye udbhūtasparśavattve sati
udbhūtarūpavattvameva prayojakam/


-----------------------------------------


ato vāyau saṃkhyā na
gṛhyate/ tathāpi vāyoḥ spārśanatve udbhūtasparśamātraṃ prayojakamiti
vāyoḥ spārśaṃnatvaṃ nirābādhamiti tena nyarūpi/


[ 5 ] pramālakṣaṇavicāraḥ


dīpikāyāṃ 'tadvati
tatprakārako 'nubhavo yathārthaḥ', 'tadabhāvavati
tatprakārako 'nubhavo 'yathārthaḥ' iti maṇikāraniṣkṛṣṭaṃ
panthānamavalambya pramāyāḥ apramāyāśca lakṣaṇe abhihite/ atra viṣaye
prāktanānāmāśayaṃ nūtanalakṣaṇābhidhāne kāraṇaṃ ca vimṛśāmaḥ/
'tattvajñānānniḥ- śreyasādhigamaḥ' (nyā. sū. 1-1-1) iti prathamasūtre
tattvajñānasyāpavargopāyatvamuktvā tatprakārapratipādanapare 'duḥkhajanma'
ityādidvitīyasūtre tattvajñānaṃ mithyājñānasya nivartakamityavadat/
tena tattvajñānaṃ prameti sūtrakāro manyate/ pramāyā eva
bhramarūpamithyājñānanivartakatvāt/ tasya bhāvaḥ tattvaṃ -
viśeṣyavṛttidharmaḥ tasya jñānaṃ tattvajñānam/ viśeṣyavṛttidharmaprakārakaṃ
jñānaṃ tattvajñānamiti yāvat/ anena viśeṣyavṛttidharmaprakārakajñānatvaṃ
pramāyāḥ lakṣaṇamiti paryavasyati/ atra pakṣe yathārthasmṛtāvativyāptiḥ
prasajati, tasyā api viśeṣyavṛttidharmaprakārakajñānatvāt/


tṛtīyasūtre bhāṣye1
--- 'upalabdhisādhanāni pramāṇānīti samākhyānirvacanasāmarthyāt
boddhavyamiti vadan bhāṣyakāraḥ 'upalabdhi pramā' iti sūcayati/
'buddhirūpalabdhirjñānamityanarthāntaram' iti (nyā. sū. 1-1-15)
sūtrānusāreṇa upalabdhipadasya jñānam ityathaḥ/
nirviṣayakajñānasyāsaṃbhavāt arthaṃviṣayakajñānatvaṃ pramātvamiti labhyate/
ata eva 'yattat arthavijñānaṃ sā pramitiḥ' iti prathamasūtre bhāṣyam/
paraṃ tvatra lakṣaṇe smṛtau bhrame cātivyāptiḥ, tayorapi
arthaviṣayakatvāt jñānatvācca/


-----------------------------------------


uktānupapattimālocyaiva ṭīkākārāḥ vācaspatimiśrāḥ1 --


'lokādhīnāvadhāraṇo
hi śabdārthasaṃbandhaḥ/ lokaśca


smṛteranyāmupalabdhimarthāvyabhicāriṇīṃ pramāmācaṣṭe'


ityāhuḥ/
arthāvyabhicāri smṛtibhinnaṃ jñānaṃ prameti tadarthaḥ/
jñānasyārthāvyabhicaritatvaṃ yathāvasthitārthaviṣayakatvam/ atra pakṣe 'pi
yathārthasmṛtāvativyāptidoṣo vartate/


ata eva nyāyasāre2
jñānapadasya sthāne anubhavapadaṃ niveśya 'samyaganubhavaḥ pramā' iti
pramāyāḥ lakṣaṇamuktam/ anubhave samyaktvaṃ ca
tathābhūtārthaniścayasvabhāvatvamiti nyāyabhūṣaṇe3/


sūtrasthasya tattvajñānasya
pramāttve smṛtāvativyāptiriti paryālocyaiva 'tattvānubhūtiḥ pramā'
iti lakṣaṇāvalyāmudamanācāryaiḥ saptapadārthyāṃ
śivādityamiśraiścābhyadhāyi/ idaṃ lakṣaṇaṃ bahudhā vikalpya khaṇḍana
khaṇḍakhādye


adūṣyata/


nyāyakusumāñjalau
udayanācāryāḥ---


'yathārthānubhavo
mānamanapekṣatayeṣyate'4


iti kārikābhāgena
yathārthānubhavatvaṃ pramāyāḥ lakṣaṇamiti avadan/ anubhavapadasaṃyojanena
smṛtāvativyāptirnirākṛtā bhavati/ anubhave yathārthatvaṃ yatra yadasti
tatra tadviṣayakatvameva/ tathā hi bhrāntinirvacanāvasare kusumāñjalau5
--


'yannāsti tatra
tasyāvagatiriti bhrāntyarthatvāt' ityabhāṇi/


tadvyākhyāne prakāśe
vardhamānopādhyāyaiḥ6---


-----------------------------------------


'etena yad yatrāsti
tatra tajjñānaṃ prametyapi nirūktam'


ityavādi/ evaṃ ca
tadvati tatprakārakānubhavatvaṃ pramātvamiti udayanācāryāṇāṃ niṣkṛṣṭaṃ
pramālakṣaṇam/ maṇikārairapyetallakṣaṇaṃ siddhāntatvena svīkṛtamiti
dīpikākāro 'pi tadeva lakṣaṇaṃ provāca/


smṛtisādhāraṇaṃ pramātvam


viśvanāthapañcānanena kārikāvalyāṃ pramāyāḥ lakṣaṇadvayamuktam
---


'bhramabhinnaṃ tu
jñānamatrocyate pramā' (kārikā. 134)


'athavā tatprakāraṃ
yajjñānaṃ tadviśeṣyakam/ tatpramā'


(kārikā 135)


iti/ tatra prathamaṃ
lakṣaṇaṃ bhramabhinnatve sati jñānatvamiti/ atra lakṣaṇe śuktirajatayoḥ 'hame
rajate' iti jñānaṃ rajate rajataviṣayakatvāṃśe pramā itīṣyate/
tatra bhramabhinnatvaṃ nāstīti avyāptiṃ paryālocya dvitīyaṃ
lakṣaṇamanusṛtam/ tacca tadvadviśeṣyakatve sati tatprakārakaṃ jñānaṃ
prameti/


atra lakṣaṇadvaye 'pi
anubhavapadamaniveśva jñānapadasyaiva niveśāt smṛtāvativyāptiḥ
pramālakṣaṇasyeti śaṅkāyāḥ itthaṃ samādhānamuktaṃ muktāvalyām -
smṛteḥ pramātvamiṣyata eva/ atastasyā api
pramālakṣaṇalakṣyatvānnātivyāptiḥ/ yadi smṛteḥ pramātvamabhyupagamyate
tarhitatkāraṇasya pañcamapramāṇatvamāpadyata iti cet - maivam/
pramāṇalakṣaṇasyānubhavaghaṭitatvāt/ yathārthānubhavakaraṇaṃ pramāṇamiti
pramāṇalakṣaṇam/ smṛtikaraṇasyānubhavakaraṇatve nāsti,
smṛteranubhavatvābhāvāt iti na pramāṇatvaprasaktiḥ iti/


viśvanāthasyedamupapādanaṃ yuktarūpaṃ pratibhāti/
nyāyasūtrakāreṇa mithyājñānavirodhini pramājñāne 'tattvajñānam'
iti smṛtisādhāraṇajñānapadasyaiva prayogāt smṛterapi pramātvaṃ
tadabhimatam/ tenaiva 'pratyakṣānumānopamānaśabdāḥ pramāṇāni' (nyā.
sū. 1-1-3) iti sūtre smṛtikaraṇasya pramāṇamadhye 'parigaṇanāt
anubhavaghaṭitameva pramāṇalakṣaṇaṃ kartavyamiti sūcitamiti/


prakāśikākāraniṣkarṣaḥ


'tadvati
tatprakārakānubhavo yathārthaḥ' ityuktāvapi raṅgarajatayoḥ 'ime
rajataraṅge' iti bhrame 'tivyāptiḥ/ tasyāpi
rajatatvavadrajataviśeṣyakatve sati rajatatvaprakārakatvāt
raṅgatvavadraṅgaviśeṣyakatve sati raṅgatvaprakārakatvācca/ ato
viśeṣyatāprakāratayornirūpyanirūpakabhāvaṃ niveśya
tadvanniṣṭhāviśeṣyatānirūpitatanniṣṭhaprakāratāśālyanubhavatvaṃ
pramālakṣaṇaṃ vācyamiti prakāśikāyāṃ niṣkarṣaḥ kṛtaḥ/


ayamatrānugamaḥ ---
prakāratāviśiṣṭaviśeṣyatānirūpakānubhavaḥ pramā/ vaiśiṣṭyaṃ ca
svāvacchedakasambandhena svāśrayavanniṣṭhatvasavanirūpitatvobhayasambandhena/
yadvā prakāritāviśiṣṭaviśeṣyitāvadanubhavaḥ pramā/ vaiśiṣṭyaṃ ca
svāvacchinnatvasvanirūpitaprakāratāviśiṣṭaviśeṣyatānirūpitatvobhayasaṃbandhena/
prakāratāvaiśiṣṭyaṃ ca svāvacchedakasambandhena
svāśrayavanniṣṭhatvasambandheneti/ adhikaṃ prasāraṇākhyavyākhyāyāṃ
draṣṭavyam/


paraṃ tvevaṃ
niṣkṛṣṭalakṣaṇasyāpi nirvikalpakāvyāptiḥ/ niṣprakārake
nirvikalpakapadābhidheyajñāne tatprakārakatvaghaṭitapramālakṣaṇavirahāt/
ataḥ tadabhāvavati tatprakārakānubhavaḥ apramā, tadbhinno 'nubhavaḥ pramā
iti lakṣaṇaṃ vācyam/ muktāvalīkṛtastu nirvikalpakaṃ
bhramapramābahirbhūntamiti manyante/


[ 6 ] kāraṇatraividhyavicāraḥ


tarkasaṃgraha-dīpikā-kārikāvalī-muktāvalīprabhṛtiṣu
nyāyavaiśeṣikānusāriṣu prakaraṇagrantheṣu samavāyikāraṇam
asamavāyikāraṇaṃ nimittakāraṇaṃ ceti kāraṇaṃ tredhā vibhajya tasya
pratyekaṃ lakṣaṇamapi niṣkṛṣya pratipāditamasti/ paraṃ
tvādhunikavimarśakāḥ kecana itthaṃ kāraṇasya tredhā vibhāgaḥ na
sūtrādiṣu prācīneṣu grantheṣūllikhitaḥ kevalaṃ navīnanaiyāyikaiḥ
pratipādita iti manyante/ etattattvamadhunā paryālocyate/


'kriyāguṇavat
samavāyikāraṇamiti dravyalakṣaṇam' (vai.sū. 1-1-15), ' kāraṇaṃ
tvasamavāyino guṇāḥ' (vai.sū.5-2-24) 'kāraṇena kālaḥ' (vai.sū.5-2-26)
ityādivaiśeṣikasūtrāṇāmavalokanena kāraṇatrayamapi
sūtrākārasaṃmatamiti jñāyate/ praśastapādabhāṣye 'pi kāraṇatrayaṃ
svīkṛtam/ 'yugapat trayāṇāṃ samavāyyasamavāyinimittakāraṇānāṃ
vināśāt paratvasya vināśaḥ' ityādayo bhāṣyagranthāḥ draṣṭavyāḥ/


yadyapi nyāsasūtreṣu
kāraṇatrayaprastāvo na dṛśyate, tathāpi vātsyāyanabhāṣye tatsūcanaṃ
vartate/ tathā hi nyāyadarśaṃne caturthādhyāne prathamāhnike aṣṭādaśaṃ
sūtram --- 'kramanirdeśādapratiṣedhaḥ' iti/ sūtramidaṃ śūnyameva
jagadupādānakāraṇamiti matanirākaraṇasaṃdarbhe/ vidyate/ tatra ca
bhāṣyam ---


'bījāvayavāḥ
kutaścinnimittāt prādurbhūtakriyāḥ


pūrvavyūhaṃ jahati
vyūhāntaraṃ cāpadyante/


vyūhāntarāt aṅkura
utpadyate/ dṛśyante


khalvavayavāḥ
tatsaṃyogāśca aṅkurotpattihetavaḥ'


iti/ atra
'kutaścinnimittāt' ityanena adṛṣṭādirūpaṃ nimittakāraṇaṃ
sūcitam/ 'avayavāstatsaṃyogāścāṅkurotpattihetavaḥ' ityanena
avayavarūpaṃ samavāyikāraṇam avayavasaṃyogarūpamasamavāyikāraṇaṃ ca
sūcitam/ nyāyavārtikakāro 'pi trīṇi kāraṇāni tatra tatra kaṇṭharaveṇa
nirdiśati/ 'tatkāritatvādahetuḥ' (nyā.sū.4-1-21) iti sūtrasthaṃ
'tatkāritatvādityevaṃ bruvatā nimittakāraṇamīśvaraḥ ityupagataṃ
bhavati/ yacca nimittaṃ tat itarayoḥ
samavāyikāraṇāsamavāyikāraṇayoranugrāhakaṃ yathā turyādi tantūnāṃ
tatsaṃyogānāṃ ca' iti vārtikam,
'ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ' (nyā.sū. 1-1-12)
iti sūtrasthaṃ 'na kiñcidapyekakāraṇakaṃ kāryaṃ dṛṣṭam/ sarvaṃ hi kāryaṃ
prādurbhavat samavāyyasamavāyinimittakāraṇebhyo bhavati' iti
vārtikaṃ cātrānusandhānamarhataḥ/ tathā


ca
samavāyikāraṇāsamavāyikāraṇanimittakāraṇarūpeṇa kāraṇaṃ
trividhamiti vibhāgaḥ prācīnagranthārūḍha iti siddham/ navyagrantheṣu
teṣāṃ kāraṇānāṃ lakṣaṇānyeva pariṣkṛtya pratipāditāni/


kāraṇatrayasvīkāre upapattayaḥ


atra kācidāśaṅkā
--- yathā vedāntiprabhṛtayaḥ upādānakāraṇaṃ nimittakāraṇaṃ ceti
kāraṇaṃ dvividhamaṅgīkurvanti, tathā kuto naiyāyikā
nāṅgīkurvantīti/ tatrocyate/ naiyāyikā avayavātiriktamavayavinaṃ
svīkurvanti/ vedāntinastu tantūnāṃ saṃyogaviśeṣa eva paṭo na
tadatirikta iti prāhuḥ/ vedāntināṃ mate tantuseyāṅgaḥ


kāryakoṭau
niviśate/ naiyāyikānāṃ mate tu paṭanāmako 'vayavī kāryabhūtaḥ/ sa
ca tantusaṃyogaviśeṣādutpadyate/ atastantusaṃyogo 'pi kāraṇamiti
svīkartavyam/ tasya samavāyikāraṇatvāsaṃbhavena asamavāyikāraṇatvaṃ
pratipāditamiti/


tarhi samavāyikāraṇaṃ
nimittakāraṇaṃ ceti dvedhā vibhāgo 'stu, tantusaṃyogasyāpi
nimittakāraṇatvamevāstu iti cet --- atrocyate/
nimittakāraṇabhūtatantuvāyanāśe 'pi paṭarūpaṃ kāryaṃ tiṣṭhati/
tantusaṃyoganāśe tu na paṭastiṣṭhati, api tu naśyati/ ato
nimittakāraṇasya vaidharmyāt samavāyikāraṇavaidharmyācca tantusaṃyogaḥ
asamavāyikāraṇatvena svīkṛta iti/


kiṃ
cāsamavāyikāraṇānabhyupagame dravyanāśaṃ prati kiṃ kāraṇamiti
vaktavyam/ na tāvannimittakāraṇanāśaḥ, kulālādisadbhāve 'pi
ghaṭanāśadarśanāt kulālādināśe 'pi ghaṭasadbhāvadarśanācca/ nāpi
samavāyikāraṇanāśaḥ kāraṇam/ dvyaṇukanāśānupapatteḥ/ dvyaṇukasya
hi paramāṇuḥ samavāyikāraṇam/ na hi tasya nāśaḥ saṃbhavati,
nityatvāt/ ato dvyaṇukasya samavāyikāraṇanāśānnāśo na
saṃbhavatīti asamavāyikāraṇabhūtasya paramāṇudvayasaṃyogasya nāśādeva
nāśo vaktavyaḥ/ tathā ca dvyaṇukanāśasya asamavāyikāraṇanāśo
hetuḥ, itarakāryadravyanāśasya samavāyikāraṇanāśo heturiti
kalpanāmapekṣyānugatatayā kāryadravyasāmānyanāśaṃ prati
asamavāyikāraṇasvīkāra āvaśyakaḥ/


tarhi samavāyikāraṇaṃ
asamavāyikāraṇaṃ ceti dvedhā vibhāgo 'stu, nimittakāraṇaṃ māstu
iti ceta - na/ yadi samavāyikāraṇabhinnaṃ sarvaṃ
kāraṇamasamavāyikāraṇamiti varge 'ntarbhāvyate, tarhi
asamavāyikāraṇanāśasya pūrvoktarītyā dravyanāśahetutvāt
kulālādināśe 'pi ghaṭanāśāpattiḥ syāt/ ato
nimittakāraṇamatiriktatayā svīkaraṇīyamiti/ tathā ca yuktiyuktatvāt
kāraṇatrayamapi svīkaraṇīyamiti tredhā kāraṇavibhāgaḥ
prācīnagranthārūḍhaśceti siddham/


( 7 ) nirvikalpakasavikalpakavicāraḥ


pratyakṣaṃ dvividhaṃ
nirvikalpakaṃ savikalpakam ca/


niṣprakārakaṃ jñānaṃ
nirvikalpakam, saprakārakaṃ jñānaṃ savikalpakam iti tarkasaṃgrahe
uktam/ viśeṣaṇaviśeṣyasaṃbandhānavagāhi jñānaṃ nirvikalpakam,
nāmajātyādiviśeṣaṇaviśeṣyasaṃbandhāvagāhi jñānaṃ savikalpakam
iti dīpikāyām/ viśeṣyatāśūnyatvaṃ prakāratāśūnyatvaṃ
saṃsargatāśūnyatve ca nirvikalpakatvam, viśeṣyatānirūpakatvaṃ
prakāratānirūpakatvaṃ saṃsargatānirūpakatvam ca savikalpakatvamiti
prakāśikāyām/ etattattvamidārnīṃ prāktanagranthāloḍanapūrvakaṃ
vicāryate/


nyāyasetre na kvāpi
nirvikalpakasavikalpakaśabdābhyāṃ pratyakṣavibhāgaḥ kṛtaḥ/
'indriyārthasaṃnikarṣotpannam' iti


pratyakṣalakṣaṇapratipādakasūtrasthābhyāṃ 'avyapadeśyam'
'vyavasāyātmakam' iti padābhyāṃ nirvikalpakasavikalpake vivakṣite
iti tātparyaṭīkākārāḥ nirūpayanti/ paraṃ tu bhāṣye vārtike vā
naivaṃvidhaṃ nirūpaṇamupalabhāmahe/


nyāyamañjaryāṃ
nyāyasāre ca nirvikalpakaṃ savikalpakaṃ ceti pratyakṣadvayaṃ yadyapi
sayuktikaṃ prasādhitam, tathāpi sūtrāt tādṛśavibhāgasya
lābhaprakārastatra na pradarśitaḥ/ nyāyabhūṣaṇe tu avyapadeśyapadena
nirvikalpakasya vyavasāyātmakapadena savikalpakasya grahaṇamiti
sayuktikaṃ pratyapādi/


praśastapādabhāṣye1 ---


'dravye tāvadvividhe
mahatyanekadravyavattvodbhūtarūpaprakāśa --


catuṣṭayasaṃnikarṣāt
dharmādisāmagrye ca svarūpālocanamātram'


iti granthena
nirvikalpakapratyakṣaṃ pradarśitam/ svarūpālocanamātramityasya
svarūpamātrasya grahaṇamityarthaḥ/ mātrapadena
jātyādisaṃbandhaviṣayakatvavyavacchedaḥ/ tataḥ ---


'sāmānyaviśeṣadravyaguṇakarmaviśeṣaṇāpekṣāt ātmamanaḥ -


saṃnikarṣāt
pratyakṣamutpadyate sat dravyaṃ pṛthivī viṣāṇī


śuklo gaurgacchati'


-----------------------------------------


iti granthena
savikalpakapratyakṣaṃ sodāharaṇamupadarśitam/ paraṃ tu
nirvikalpakasavikalpakaśabdau na prayuktau/ kumārilabhaṭṭa api1 ---


'asti hyālocanājñānaṃ
prathamaṃ nirvikalpakam/


bālamūkādivijñānasadṛśaṃ śuddhavastujam//'


iti ślokena
nirvikalpakaṃ,


'tataḥ paraṃ ca tadvastu
dharmairjātyādibhiryathā/


buddhyāvasīyate
sāpi pratyakṣatvena saṃmatā//'


iti ślokena
savikalpakaṃ ca lakṣayāṃbabhūvuḥ/ prakaraṇapañcikāyāṃ ca ---


'savikalpāvikalpā ca
dvividhā buddhiriṣyate/


ādyā viśiṣṭaviṣayā
svarūpaviṣayetarā//'


iti pratyakṣasya
nirvikalpakasavikalpakabhedena dvaividhyaṃ prādarśayan/


tattvacintāmaṇau2 ---
'nāmajātyādiyojanārahitaṃ vaiśiṣṭyānavagāhi niṣprakārakaṃ
nirvikalpakam' iti nirvikalpakalakṣaṇaṃ prādarśi/
vaiśiṣṭyānavagāhītyasyaiva vivaraṇaṃ niṣprakārakamiti/ nirvikalpake
prakāratākhyaviṣayatāśūnyatvamiva viśeṣyatākhyaviṣayatāśūnyatvamapi
vartate/ tathā ca nirviśeṣyakaṃ jñānaṃ nirvikalpakamityapi śakyate
vaktum/ tathā anuktvā niṣprakārakamiti vadatāṃ
maṇikārāṇāmayamāśayaḥ--- yathā savikalpakasya viśiṣṭajñānatvāt tataḥ
pūrvaṃ viśeṣaṇajñānaṃ kalpyate, tathā nirvikalpakahetutayā jñānāntaraṃ
nāpekṣitamiti/


etādṛśanirvikalpakasadbhāve pramāṇaṃ tu - etajjanmani prāthamikaṃ
gauriti pratyakṣaṃ janyaviśeṣaṇajñānajanyaṃ janyaviśiṣṭajñānatvāt
anumitivat ityanumānam/ yathā 'parvato vahnimān'
ityanumitiḥ vahniviśiṣṭaparvataviṣiyaṇī


-----------------------------------------


vahnarūpaviśeṣaṇajñānātmakasādhyaprasiddhijanyā tathā prāthamikaṃ
gauriti viśiṣṭapratyakṣamapi gotvātmakaviśeṣaṇajñānādevodetīti
vaktavyam/ tadeva vaiśiṣṭyāviṣayakaṃ nirvikalpakam/


na ca tatra
prāthamikaviśiṣṭapratyakṣaṃ prati gotvarūpaviśeṣaṇasmaraṇameva hetuḥ,
tathā ca na nirvikalpakapratyakṣaṃ sidhyatīti vācyam/ etajjanmani pūrvaṃ
gotvasyānanubhavena tatsmaraṇāsaṃbhavāt/


na ca
gotvarūpaviśeṣaṇānubhavaḥ savikalpaka eva san 'ayaṃ gauḥ' iti
viśiṣṭapratyakṣaṃ janayatu/ tathā ca gataṃ nirvikalpakeneti vācyam/
tathātve tasyāpi viśiṣṭajñānatvena viśeṣaṇajñānajanyatvaṃ tasyāpi
tathetyanavasthāprasaṅgāt/ tathā ca gotvaviṣayakaṃ
nirvikalpakamarthātsidhyati/


atredamāśaṅkyate -
yaduktaṃ viśiṣṭabuddherviśeṣaṇajñānapūrvakatvānnirvikalpakaṃ sidhyatīti/
tanna/ gauriti viśiṣṭajñānaṃ viśeṣaṇajñānajanyaṃ viśiṣṭajñānatvāt
ityanumāne bhinnasāmagrīvedyaviṣayakatvasyopādhitvāt/ yatra
viśeṣaṇaṃ viśeṣyaṃ ca bhinnasāmagrīvedyaṃ tatraiva viśiṣṭajñānaṃ
viśeṣaṇajñānapūrvakaṃ dṛṣṭam, yathā sūrabhi candanamiti
viśiṣṭapratyakṣam/ tatra hi viśeṣaṇaṃ saurabhaṃ ghrāṇendriyavedyaṃ viśeṣyaṃ
candanaṃ cakṣurvedyamiti bhinnasāmāgrīvedyaviṣayakatvāt viśiṣṭapratyakṣasya
ādau saurabharūpaviśeṣaṇajñānaṃ, tena surabhi candanamiti
viśiṣṭapratyakṣaṃ bhavati/ ekendriyavedyayorgotvayorekakāla
viśiṣṭajñānasaṃbhavāt gotvajñānaṃ tato gotvaviśiṣṭagojñānamiti
kalpanaṃ na yujyate/


nanu
viśeṣaṇaviśeṣyayoḥ gotvagovyaktyoḥ ekendriyayogyatvena
ekajñānaviṣayatve 'pi tayoḥ saṃbandhasyātathātvāt


prathamajñāne tayoḥ
saṃbandho na bhāsate/ tadeva nirvikalpakam/
viśeṣaṇaviśeṣyasaṃbandhānavagāhijñānasyaivāsmābhirnivikalpakaśabdavācyatvāṅgīkārāditi
cet-na/ saṃbandhapadena kiṃ svarūpaṃ vivakṣitam? ata samavāyaḥ? ādye
viśeṣaṇaviśeṣyasvarūpagrahaṇe saṃbandho 'pi gṛhīta eveti kva
nirvikalpakam/ dvitīye cakṣuṣā saṃyuktaviśeṣaṇatākhyasaṃnikarṣeṇa
samavāyo gṛhyata iti bhavatsiddhāntāt
gogotvasamavāyānāmekendriyayogyatvāt ekakāla eva trayāṇāṃ
grahaṇaṃ bhaviturmahati/ anyathā yogyasyāpi samavāyasya prathamamagrahaṇe
paścādapi grahaṇaṃ na syāt/ tathā ca saṃsargānavagāhi nirvikalpakajñānaṃ
na yuktisahamiti/


atretthaṃ samādhīyate ---
nirvikalpakajñāne jātyādirūpaṃ viśeṣaṇaṃ vyaktirūpaṃ viśeṣyaṃ ca
bhāsate/ saṃbandhastu na bhāsate/ saṃbandhajñānaṃ prati saṃbandhijñānasya
kāraṇatayā pūrvaṃ tadabhāvāt/ tathā ca pūrvaṃ
viśeṣaṇaviśeṣyarūpasaṃbandhinorjñānaṃ nirvikalpātmakaṃ jāyate,
tatastayoḥ saṃbandhāvagāhi savikalpakaṃ jñānaṃ jāyate/
taduktamudayanācāryaiḥ --- 'sahakārivaikalyāttu nirvikalpake
samavāyāgrahaṇam' iti/ sahakārivaikalyādityasya
saṃbandhijñānavirahādityarthaḥ/ tathā ca saṃbandho 'pi kuto nirvikalpake
na bhāsata iti codyasya nāvasaraḥ/


yadapi
bhinnasāmagrīvedyaviṣayakatvamupādhiriti - tatradaṃ vaktavyam/
anumitiśābdādau sādhyaprasiddhyādeḥ kāraṇatayā yadviśeṣayoriti
nyāyena viśiṣṭajñānatvāvacchinnaṃ prati viśeṣaṇajñānatvāvacchinnaṃ
kāraṇamiti sāmānyakāryaṅkāraṇabhāvasya siddhau ekasāmagrīvedyeṣvapi
viśeṣaṇajñānakalpanena tajjanyaiva viśiṣṭabuddhiḥ/ tathā ca
bhinnasāmagrīvedyaviṣayakatvasya sādhyavyāpakatvabhaṅgāt upādhitvaṃ na
saṃbhavatīti/


sarvamidaṃ
manasikṛtyaiva dīpikāyāmuktam ---


'nanu nirvikalpake kiṃ
pramāṇamiti cet-na/ gauḥ iti


viśiṣṭajñānaṃ
viśeṣaṇajñānajanyaṃ viśiṣṭajñānatvāt daṇḍīti


jñānavat
ityanumānasya pramāṇatvāt/ viśeṣaṇajñānasyāpi


savikalpakatve
anavasthāprasaṅgāt nirvikalpakasiddhiḥ'


iti/


[ 8 ] saṃnikarṣavicāraḥ


tarkasaṃgrahe
dīpikāyāṃ ca pratyakṣahetuḥ saṃnikarṣaḥ saṃyogādibhedena ṣaḍvidha
iti sodāharaṇaṃ pradarśitam/ prakāśikāyāṃ pratyakṣaṃ dvividhaṃ
laukikam alaukikaṃ ceti/ laukikapratyakṣahetuḥ saṃnikarṣaḥ
saṃyogādibhedena ṣaṅvidhaḥ/ alaukikapratyakṣahetuḥ saṃnikarṣaḥ
sāmānyalakṣaṇaḥ jñānalakṣaṇaḥ yogajadharma iti trividha iti
pratyapādi/


ṣoḍhā saṃnikarṣastu
nyāyavārtike prastutaḥ, sūtre bhāṣye vā na dṛśyate kvāpi/ etaṃ
viṣayamadhikṛtya nyāyabhūṣaṇakārāḥ1 itthaṃ kiñcidvicārayanti ---
ācāryādhyayanapādanāmā nyāyasūtrabhāṣyakāraḥ nikarṣaśabdenaiva saṃbandha
ityarthe labdhe 'sam' ityupasargabalāt saṃbhavī saṃbandhaḥ
saṃnikarṣaśabdenocyate/ saṃbhavī ca saṃbandhaḥ ṣaḍvidha eveti
pratyapādayat/ tanna/ tathā sati 'ni' ityupasargasya vyarthatvāt/
karṣaśabdenaiva dhātūnāmanekārthatvāt saṃbandha ityarthe labdhe 'saṃ'
śabdamahimnā ṣaḍvidhatvalābhe niśabdo vyartha iti/ karṣaśabdasya
saṃbandhārthakatvena lokaprasiddhirnāstīti cet nikaṣaśabdasya
saṃbandhavācakatvena kutra prasiddhiriti bhavatā vaktavyam/
nikṛṣṭatvavācakatayā hi nikarṣaśabdo loke prasiddho na
sambandhavācakatayā/ tasmāt 'sam' 'ni' ityupasargadvayayukta eva
kṛṣadhātuḥ saṃbandhamabhidhatte yathā 'sam' 'ava' ityupasargadvayapūrvakaḥ
iṇdhātuḥ samavāyam/ tasmāt kṛṣadhātoḥ sambandhārthakatvadyotakatayā
sārthakaḥ 'sam' śabdaḥ ṣaṅvidhatvapratipādanāya nālamiti 'sam'
śabdamahimnā ṣaḍvidhatvalābha iti vyākhyānaṃ na samīcīnam/
tasmādyathā ālokādayaḥ sūtrānuktā api anvayavyatirekabalāt
pratyakṣahetutayā anumanyante tathā ṣaḍvidhānāṃ saṃnikarṣāṇāmapi
pratyakṣaṃ pratyanvayavyatirekabalāddhetutvaṃ sidhyati/ nyāyasiddho 'yamartho
yataḥ sūtrakārairna nirākṛtaḥ


-----------------------------------------


atastatsaṃmata
ityunnīyate/ 'paramatamapratiṣiddhamanumatamiti hi tantrayuktiḥ' iti
nyāyāt iti/


vaiśeṣikadarśane tu
saṃnikarṣaprabhedaviṣaye nyāyasūtrāpekṣayā kiñcit spaṣṭatayā
sūcanamasti/ tathā hi ---


'ātmamanasoḥ
saṃyogādātmapratyakṣam' (vai.sū.9-1-11) iti sūtreṇa
ātmaviṣayakapratyakṣaṃ prati manassaṃyogaḥ kāraṇamityuktam/ tena
dravyaviṣayakapratyakṣaṃ prati indriyasaṃyogaḥ kāraṇamiti sūcitam/
tataḥ-- 'ātmasamavāyādātmaguṇeṣu' (vai.sū.9-1-15) iti sūtreṇa
ātmasamavetajñānādiguṇaviṣayakapratyakṣe manassaṃyuktasamavāyaḥ
kāraṇamiti spaṣṭīkṛtam/ tathā --


'anekadravyasamavāyādrūpaviśeṣācca rūpopalabdhiḥ' (vai.sū.4.1.7)
'saṃkhyāḥ parimāṇaṃ karma ca rūpidravyasamavāyāccākṣuṣāṇi'
(vai.sū.4-1-11) iti sūtrābhyāṃ dravyagataguṇakriyāviṣayakapratyakṣe
cakṣussaṃyuktasamavāyaḥ kāraṇamiti spaṣṭamuktam/


'etena guṇatve bhāve
ca sarvendriyaṃ jñānaṃ vyākhyātam' (vai.sū.4.1.13) iti sūtreṇa yathā
guṇapratyakṣe dravyasamavāyo hetustathā guṇagatajātipratyakṣe 'pi
saṃyuktasamavetasamavāyo heturiti vyañjitam/ tathā-


'śrotragrahaṇo yor'thaḥ
sa śabdaḥ' (vai.sū.2-2-21) iti sūtreṇa śabdasya
śrotrajanyapratyakṣaviṣayatvaṃ lakṣaṇamuktvā,


'ekadravyatvānna dravyam'
(vai.sū.2-2-23) iti sūtreṇa śabdasyādravyatve
ākāśātmakaikadravyasamavāyasyaṃ het karaṇāt,


'bhūyasttvāt
gandhavattvācca pṛthivī gandhajñāne prakṛtiḥ'


(vai.sū.8-2-5)


'tathāpastejo vāyuśca
rasarūpasparśāviśeṣāt' (vai.sū.8-2-6) ityāṣṭamikasūtrābhyāṃ
ghrāṇarasanacakṣusttvacāṃ caturṇāmindriyāṇāṃ
bhūtaprakṛtikatvamupanyasyatā śrotrasya prakṛtiviśeṣānirdeśena
nityatvasūcanadvārā ākāśasya śrotratvasūcanācca śrotrasamavāyaḥ
śabdapratyakṣe heturiti dhvanitam/


'etena guṇatve bhāve
ca' (vai.sū.4-1-13)


iti sūtroktanyāyena
śabdatvapratyakṣe samavetasamavāyākhyaḥ saṃnikarṣo 'pi sūcita eva/ tathā
---


'asaditi
bhūtapratyakṣābhāvāt bhūtasmṛtervirodhipratyakṣavat'


(vai.sū.9-1-6)


iti sūtraṃ dṛśyate/
tasyāyamarthaḥ --- asan ghaṭa ityadyākārakamabhāvapratyakṣaṃ
virodhipratyakṣavat pratiyogighaṭapratyakṣatulyam/ pratiyogino
ghaṭasya pratyakṣaṃ yathānubhavasiddhaṃ laukikasaṃnikarṣajanyaṃ ca tathā
abhāvapratyakṣamapi nāpalāpārhaṃ saṃnikarṣajanyaṃ cetyarthaḥ/ abhāvapratyakṣe
tu pratiyogino yogyānupalabdhiḥ smaraṇaṃ ceti
sahakārikāriṇadvayamapekṣitamiti vaśeṣaḥ/ tadāha ---
bhūtapratyakṣābhāvāt bhūtasmṛteriti/ bhūtasya utpadya vinaṣṭasya ghaṭādeḥ
pratiyoginaḥ upalabdhyabhāvāt smaraṇāccetyarthaḥ/ evaṃ cābhāvapratyakṣasya
saṃnikarṣajanyatvaṃ sūcayan sūtrakāraḥ saṃyogasamavāyādyasaṃbhavāt
viśeṣyaviśeṣaṇabhāvātmakaṃ saṃnikarṣamapi samasūcayat/ tathā ca
ṣaḍvidha iti śabdena avibhakto 'pi ṣaṭsaṃkhyākaḥ saṃnikarṣaḥ
vaiśeṣikatantrasūcita iti niścinumahe/ praśastapādabhāṣye
pratyakṣanirūpaṇāvasare viśeṣaṇaviśeṣyabhāvaṃ vinā anye pañca
saṃnikarṣāḥ nirdiṣṭāḥ/ abhāvapadārthamadhikṛtya praśastapādabhāṣye yato
nirūpaṇaṃ nāsti ato viśeṣaṇatākhyasaṃnikarṣasya tatra prastāvo na
vidyate/ kandalīkārāstu ṣaḍvidhamapi saṃnikarṣaṃ sodāharaṇaṃ
pradarśayāmāsa/


pratyakṣasūtre
nyāyavārtikakārāḥ1 'saṃnikarṣaḥ punaḥ ṣoḍhā bhidyate, ityādinā
granthena pūrvoktān ṣaḍvidhān saṃnikarṣān sodāharaṇaṃ
prādarśayan/ sūtrādayaṃ vibhāgaḥ kathaṃ labhya iti śaṅkāyām ---


'so 'yaṃ
saṃnikarṣaśabdaḥ saṃyogasamavāya-


viśeṣaṇaviśeṣyabhāvavyāpakatvādupāttaḥ'


iti granthena2
saṃyogasamavāyādisādhāraṇaṃ saṃnikarṣaśabdaṃ prayuktavatā sūtrakāreṇa
saṃbhāvitāḥ saṃnikarṣā grahītavyā iti sūcitamiti samāhitam/


viśeṣaṇaviśeṣyabhāvaḥ


nyāyavārtike
viśeṣaṇaviśeṣyabhāvaḥ ṣaṣṭhaḥ saṃnikarṣaḥ proktaḥ/ sa ca
samavāyaviṣayakapratyakṣaṃ prati


abhāvaviṣayakapratyakṣaṃ
prati ca heturiti prasādhitam/ tatra ṭīkāyām3 --


'viśeṣaṇabhāvena
saṃyuktaviśeṣaṇaṃ samavetaviśeṣaṇaṃ ca saṃgṛhītam' iti vyākhyānaṃ
dṛśyate/ tasyāyamāśayaḥ/ bhūtalādiviśeṣyakābhāvapratyakṣaṃ prati
saṃyuktaviśeṣaṇatvaṃ saṃnikarṣaṃḥ/ akāre 'nudāttasvaro
nāstītyādiśabdaviśeṣyakābhāvapratyakṣaṃ prati samavetaviśeṣaṇatvaṃ
saṃnikarṣa iti/ nyāyasāre4 tu ---


'etapañcavidhasambandhasaṃbaddhaviśeṣaṇaviśeṣyabhāvāt


dṛśyābhāvasamavāyayorgrahaṇam'


ityabhihitam/
viśeṣaṇatvaṃ pañcavidhaṃ saṃyuktaviśeṣaṇatvam,
saṃyuktasamavetaviśeṣaṇatvam, saṃyuktasamavetasamavetaviśeṣaṇatvam,
samavetaviśeṣaṇatvam, samavetasamavetaviśeṣaṇatvam ceti tadāśayaḥ/



-----------------------------------------


dīpikāyāṃ
prakāśikāyāṃ ca viśeṣaṇatvaviśeṣyatvayorubhayorapi saṃnikarṣatvam
sayuktikaṃ pratyapādi/ tadvistaro bālapriyāyāṃ draṣṭavyaḥ/


trividhaḥ
alaukikasaṃnikarṣastu prācīnagrantheṣu na dṛśyate/ maṇikāraistatra tatra
vyavahṛtaḥ muktāvalīkārādibhiḥ prapañcitaḥ/ anumānakhaṇḍe maṇau
sāmānyalakṣaṇā pratyāsattiḥ paraṃ vistareṇa sthāpitetyāstāmiyatā/


( 9 ) anupalabdhivicāraḥ


anupalabdhisahakṛtendriyeṇaivābhāvajñānopapattau anupalabdhiḥ na
pramāṇāntaram/ adhikaraṇajñānārthamapekṣitasyendriyasyaiva
karaṇatvopapattau anupalabdheḥ karaṇatvāyogāditi dīpikākārāḥ/
etattattvamidānīṃ vicārya nirdhāryate/


nyāyadarśane --- 'na
catuṣṭvamaittihyārthāpattisaṃbhavābhāvaprāmāṇyāt' (nyā. sū. 2-2-1)
iti sūtreṇa catvāryeva pramāṇānītyetanna saṃgacchate/ aitihyam
arthāpattiḥ saṃbhavaḥ abhāvaśceti caturṇāṃ pramāṇānāṃ saṃbhavāt
ityāśaṅkya, 'śabde aitihyānarthāntarabhāvāt
anumāner'thāpattisaṃbhavābhāvānāmanarthāntarabhāvāccāpratiṣedhaḥ' (nyā.
sū. 2-2-2) iti sūtreṇa aitihyasya śabde arthāpattisaṃbhavābhāvānāṃ
trayāṇāmanumāne 'ntarbhāvāt catvāryeva pramāṇānīti siddhāntitam/
tatrābhāvapadena kiṃ vivakṣitam? tasya kathamanumāne 'ntarbhāvaḥ? iti
viṣaye nyāyasūtrataḥ kimapi nāvagamyate/ nyāyabhāṣyakāraḥ
tatsūtravyākhyānāvasare ---


'abhāvo virodhī
abhūtaṃ bhūtasayaḥ avidyamānaṃ


varṣakarma vidyamānasya
vāyvabhrasaṃyogasya pratipādakama/


vidhārake hi
vāyvabhrasaṃyoge gurutvādapāṃ patanakama


na bhavati'


iti abhāṣata/
tasyāyamāśayaḥ - abhāvo 'pi kasyacidarthasya pramiti-he turbhavati, yathā
toyapātarūpavṛṣṭyabhāvaḥ vāyumeghasaṃyogasya/ ataḥ
abhāvenāpyarthāntarapramityutpattyā abhāvo 'pi pramāṇamiti pūrvapakṣaḥ/
siddhāntastu - satyamabhāvaḥ pramāṇam, na tvatiriktaṃ pramāṇam/ abhāvasya
liṅgavidhayā arthāntarapramitijanakatvenānumāne 'ntarbhāvāt iti/
vārtikatātparyaṭīkayorapyevamevopapāditam/ paraṃ tveteṣu
mūlagrantheṣu mīmāṃsakaiḥ abhāvaśabdena vyavahniyamāṇaṃ yat
atupalabdhyākhyaṃ pramāṇaṃ tasya prastāva eva nāsti/
yadyapyanupalabdherapyupalabdhyabhāvarūpatayā tasyāpi
ghaṭābhāvādipratyāyakasya pramāṇatvaśaṅkā tasyānumāne 'ntarbhāvaśca
pūrvottarapakṣasūtrābhyāṃ sūcyata ityasti saṃbhāvayitumavakāśaḥ tathapi
bhāṣyavārtikādito 'syāśayasya sūcakaṃ kimapi nopalabhyate/


kaṇādamuniḥ
abhāvapramāṇamadhikṛtya viśiṣya na kiñcidabhyadhāt/ tathāpi 'asaditi
bhūtapratyakṣābhāvāt


bhūtasmṛteḥ' [vai.sū.9-1-6] iti sūtreṇa abhāvapratyakṣaṃ
pratiyogyupalambhābhāvajanyamiti kathanena
pratiyogyupalambhābhāvasahakṛtamindriyamabhāvapratyakṣaheturiti
sūcitavāt/ kandalīkāraḥ1 ----


'api
cendriyārthasaṃnikarṣādupalabhyamāne bhūtale


abhāvajñānamapi bhavati
aghaṭaṃ bhūtalamiti /


tatra
bhūtalasyevābhāvasyāpi pratyakṣatā kiṃ neṣyate'


iti granthena
abhāvabuddhiḥ pratyakṣepyantarbhāvayituṃ śakyate, ato na tatsādhanaṃ
pramāṇāntaramanveṣṭavyamiti pratyapādayat/


śabarasvāminaḥ
abhāvākhyapramāṇamadhikṛtya2 ---


'abhāvo 'pi
pramāṇābhāvaḥ nāstītyasyārthasyāsaṃnikṛṣṭasya'


-----------------------------------------


ityabhāṣanta/ 'bhūtale
ghaṭo nāsti' ityevaṃ pratīyamāno yo nañartho 'bhāvaḥ
indriyāsaṃnikṛṣṭaḥ tasya bodhakaṃ pramāṇam abhāva ityucyate/
abhāvo nāma pramāṇābhāvaḥ, pratyakṣādipramāṇapañcakābhāva ityarthaḥ/
ayamevānupalabdhipadena paścātkālikairvyavahriyate/


udayanācāryāḥ1
anupalabdheḥ pratyakṣānumānayorantarbhāvaṃ sādhayanti sma/ tathā hi -
anupalabdhiḥ kadācit jñāyamānā abhāvapramāṃ prati kāraṇam,
kadāciccājñāyamānā/ tatra jñātānupalabdheḥ anumāne, ajñātānupalabdheḥ
pratyakṣe 'ntarbhāvaḥ/ jñātakāraṇasya parokṣajñānajanakatāyāḥ ajñātakāraṇasya
pratyakṣajñānajanakatāyāśca liṅgendriyādau darśanāt/
jñātānupalabdherudāharaṇaṃ yathā - mandirāccaitramānetumājñaptaḥ preṣyaḥ
svāminaṃ kathayati - 'nipuṇataramanviṣṭo mayā mandire caitraḥ, evamapi
nopalabdhaḥ' iti/ asmācca mandire caitrasya yogyānupalabdhiṃ jñātvā
svāmī anuminoti 'preṣyapraveśasamaye caitro mandire


nāsīt' iti/ atra
parakīyānupalabdhiḥ śabdato jñāyamānā anumityātmakaṃ parokṣajñānaṃ
janayatīti/ evameva prātaḥkālikābhāvapratītirapi vyākhyātavyā/ tathā
hi caitro mandire prātarāsīt kim? iti madhyāhne kenacit
pṛṣṭe kaścidevaṃ manyate - nipuṇataraṃ prātaścaitrānveṣaṇāya mandiraṃ
praviṣṭavatāpi mayā yasmāccaitro nopalabdhaḥ, tasmāttadā sa tatra
nāsīditi/ atra svayameva svakīyānupalabdhiṃ kālāntare jñātvā
abhāvamanuminoti/ tasmātprātaḥkālikasyābhāvasya pratītirmadhyāhne
jñāyamānā jñātānupalabdhijanyatvādanumitirūpeti/


ajñātānupalabdhijanyaṃ
tu jñānaṃ pratyakṣam/ tatra catvāro hetava upanyastāḥ---


'pratipatterapārokṣyādindriyasyānupakṣayāt/


ajñātakāraṇatvācca
bhāvāveśācca cetasaḥ//' iti/


-----------------------------------------


indriyabhūtalasaṃyogānantarabhavā 'aghaṭaṃ bhūtalaṃ'
ityabhāvapratītiḥ indriyakaraṇikā aparokṣarūpatvāt
kāryāntarānupakṣīṇendriyasāpekṣatvāt ajñāyamānakaraṇakatvāt
manaso bhāvarūpaṃ kāraṇāntaramapekṣyaiva
bāhyānubhavajanakatvaniyamasiddhāt
manassahakāribhāvabhūtakaraṇasāpekṣatvācceti uktaślokasyārthaḥ/ ete ca
hetavaḥ kusumāñjalau tattvacintāmaṇau savistaramupapāditāstatraiva
draṣṭavyāḥ/


api ca prācīneṣu
sarveṣu grantheṣu yogyasyānupalabdhiḥ iti ṣaṣṭhītatpuruṣamabhipretya
yogyapratiyogiprakārakayogyādhikaraṇaviśeṣyakopalambhābhāvo
yogyānupalabdhiriti vyavahriyate sma/
yogyapratiyogiprakārakatvaviśeṣaṇāt stambhe piśācābhāvasya na
pratyakṣatā/ yogyādhikaraṇaviśeṣyakatvaniveśāt jalaparamāṇau
pṛthivītvābhāvasya na pratyakṣatā/ maṇikārāstu yogyā
cāsāvanupalabdhiśca yogyānupalabdhiriti karmandhārayamabhipretya
pratiyogisattvaprasañjanaprasañjitapratiyogikatvaṃ yogyatvamiti
pariṣkāraṃ cakruḥ/ dīpikādau


maṇikṛnmatānusāreṇaiva nirvacanaṃ kṛtam/ prācīnamate 'pi na
kācidastyanupapattiriti dinakarīvyākhyāyāṃ rāmarudryāṃ spaṣṭam/


[ 10 ] vyāptivicāraḥ


tattvacintāmaṇau
anumānakhaṇḍe prācīnoktāni bahūni vyāptilakṣaṇāni anūdya dūṣayitvā
svayaṃ nirdeṣāṇyanekāni vyāptilakṣaṇāni gaṅgeśopādhyāyāḥ
pradarśayāmāsuḥ/ tatra
pratiyogyasamānādhikaraṇayatsamānādhikaraṇātyantābhāvapratiyogitāvacchedakāvacchinnaṃ
yanna bhavati tena samaṃ tasya sāmānādhikaraṇyamiti prāthamikī
siddhāntavyāptiḥ/ iyameva dīpikāyāṃ prakāśikāyāṃ ca anūditā/
taddhaṭakadalānāṃ prayojanāni ca vivecitāni/


atredaṃ vicāryate ---
sarveṣvapi maṇikārapradarśiteṣu vyāptilakṣaṇeṣu sādhyahetvoḥ
sāmānādhikaraṇyasya praveśāt vyadhikaraṇasādhyasādhanayorapi
vyāpteriṣṭatvāt tatra kathaṃ samanvayaḥ/ tathāhi - adhodeśe
nadīpūrtyā ūrdhvadeśe vṛṣṭiranumīyate, padmasya vikāsena
sūryasyodayo 'numīyate, samudrasya vṛddhyā candrasyodayanumīyate/
tathā bhūmiṣṭhenālokena upariṣṭhaḥ savitā, cakrasya bhramaṇena bhrāmakasya
kulālasya saṃnihitatvam, kṛttikodayena rohiṇyudayāsattiḥ
ūrdhvabhāgasthadhūmenādhobhāgasthavahniścānumīyate/ etādṛśasthaleṣu
sāmānādhikaraṇyagarbhavyāpterabhāvāt


lakṣaṇāvyāptiḥ iti/


idamatra samādhānam
--- vyadhikaraṇatayā udāhṛtasthaleṣvapi nadī vṛṣṭimadūrdhvadeśasaṃbaddhā
pūravadadhodeśasaṃbaddhatvāt, ayaṃ kālaḥ sūryodayavān
padmavikāsavatkālatvāt, ayaṃ pradeśaḥ kulālāsattimān
bhramaccakrādhikaraṇatvāt ityādyanumānānāṃ vivakṣitatvāt tatra
sāmānādhikaraṇyasyopapattiḥ/ deśataḥ vyadhikaraṇeṃṣūktasthaleṣu kālataḥ
sāmānādhikaraṇyasadbhāvāt kālikasaṃbandhasya
sādhyahetutāvacchedakatvaṃ svīkṛtya vyāptiḥ saṃpādanīyeti/


( 11 ) padaśaktivicāraḥ


dīpikāyāṃ
śabdaparicchede gavādipadānāṃ gotvādijātāveva śaktiriti
mīmāṃsakamatena pūrvapakṣaṃ kṛtvā vṛddhavyavahārabalena
jātiviśiṣṭavyaktāveva śaktiriti sthāpitam/ etattattvaṃ
prācyanavyagranthavivecanapūrvakaṃ spaṣṭīkriyate/


tatrādau
nyāyasūtrakārādyāśayaḥ cintyate/ gavādiprātipadikasyārthaḥ kaḥ? kiṃ
vyaktiḥ? kiṃ vā avayavasaṃyogaviśeṣarūpā ākṛtiḥ? atha vā jātiriti
sandehaḥ/ saṃdehasya kāraṇaṃ tu avinābhāvena vartamānāsu
vyaktyākṛtijātiṣu gauriti śabdaḥ prayujyate/ tatra na jñāyate kiṃ
tāsāmanyatamaḥ śabdārthaḥ? atha vā tāḥ tisro 'pīti/ tatra vyaktivādī
āhaśabdaprayogasāmarthyāddhi padārtho niścetavyaḥ/ śabdaprayogaśyaśca
vyaktimuddiśyaiva bhavati/ tathā hi 'yā gaustiṣṭhati' 'yā gaurniṣṇā'
iti gośabdārthasya sthityādīni viśeṣaṇāni dīyante/ jāteḥ
śabdārthatve tasyāḥ ekatvāt viśeṣaṇamanupapannam,
vyāvartanīyāntarābhāvāt/ vyakteḥ padārthatve tu yā govyaktirna
tiṣṭhati tadvyāvartanārthaṃ tiṣṭhatīti viśeṣaṇaṃ saṃgacchate/ evaṃ gauḥ
upacīyate, apacīyate, gāṃ dadāti pratigṛhṇāti ityādau
vṛddhidānādikriyāsaṃbandhaḥ vyaktereva bhavati na jāteḥ/ gauḥ śuklā
kapiletyādau śuklādiguṇasaṃbandhaḥ vyakterevopapadyate/ evaṃ
gotvajāterekatvāt ekatvātiriktasaṃkhyāvattvaṃ tasyāḥ nāstīti
jāteḥ padārthatve viṃśatirgāva ityādivākyārthabodho 'nupapannaḥ/
evaṃ gosukhamityādisamāse sukhādyanvayo govyaktereva śliṣyate/
gairṅgāṃ janayatītyādau janmānvayaḥ govyakterna gotvajāteḥ/ tasmāt
vyaktireva padārtha iti/


ākṛtivādī tu prāha
--- na vyaktiḥ padārthaḥ/ ayaṃ gauḥ ayamaśva iti prāṇināṃ yā vyavasthā
sā avayavasaṃyogarūpākṛtimapekṣya hi bhavati/ tasmāt ākṛtiḥ
padārtha iti/


jātivādī tu - na
vyaktiḥ nāpyākṛtiḥ padārthaḥ/ tāsāmānantyena tatra śaktigrahāsaṃbhavāt/
api ca mṛdgavake vyakterākṛteśca sadbhāve 'pi 'gāṃ prokṣaya'
'gāmānaya' ityādivākyoktaprokṣaṇānayanādikaṃ na kriyate/
vyaktivāde ākṛtivāde ca tatrāpi tatprasaṅgaḥ/ jāteḥ padārthatve tu
mṛdgavake gotvajātyabhāvāt na prokṣaṇādikamiti/


paraṃ tu jātipakṣe 'pi
agṛhyamāṇāyāṃ vyaktau ākṛtau ca jāteragrahāt jātijñānasya
vyaktyākṛtiviṣayakatvaniyamāt jātimātraṃ na padavācyaṃ
bhavitumarhantītyākṣepo vartate/ ataḥ kaḥ padārtha iti


jijñāsāyāmuktaṃ
sūtrakāreṇa ---


'jātyākṛtivyaktayastu
padārthaḥ' (nyā.sū. 2-2-67) iti/ asyaivaṃ vyākhyānam -- triṣvekā
śaktiriti sūcanāyapadārtha ityekavacanam/ kadācit vyakteḥ
prādhānyam, kadācidākṛteḥ kadācijjāteḥ iti prādhānyānusāreṇa
padārthatvamiti viśeṣasūcanāya tuśabdaḥ/ yadā bhedavivakṣā
vyaktiviśeṣāvagatiśca gaustiṣṭhati gaurniṣaṇṇeti tadā vyaktiḥ
padārthaḥ aṅge jātyākṛtī/ yadā tu bhedo 'vivakṣitaḥ
sāmānyāvagatiśca tadā jātiḥ padārthaḥ yathā gaurna padā
spraṣṭavyetyādau/ piṣṭakamayyo gāvaḥ kriyantāmityādau ākṛtiḥ
padārtha iti/


evamapi lāghavāt
jātāveva śaktirastu, itarayorlakṣaṇayaiva bodho bhavatu iti
śaṅkā jāyate/ atroktaṃ tātparyaṭīkāyām - gośabdaśravaṇānantaraṃ
viditasaṃgateḥ puruṣasya ekakāle vyaktyākṛtijātīnāṃ bodho
bhavati, na punaryathā 'gaṅgāyāṃ ghoṣaḥ prativasati' ityatra vā
'gaurvāhīkaḥ' ityatra vā gaṅgātvagotvāvagamottaraṃ vākyārthe
tatsambandhānupapatteḥ tadavinābhāvena vā lakṣyamāṇaguṇayogena vā
tīraṃ vāhīko vāvagamyate tathehāvagatiḥ/ api tu
yugapadevāvagatiḥ/ ato 'vagatirūpeṇa kāryeṇa kalpanīyā
padaśaktistriṣu padārtheṃṣu viśrāmyati,
trayāṇāmekakāle 'vagatyāviśeṣāditi/iyaṃ prācīnanyāyagrantharītiḥ/


navyanaiyāyikāstu ghaṭādipadāt
ghaṭatvaghaṭakṛtiprakārakavyaktiviśeṣyakabodhodayāt
jātyākṛtiviśiṣṭavyaktau ghaṭādipadānāṃ śaktiḥ/
ātmādāvākṛtyabhāvāt jātiviśiṣṭavyaktau śaktiḥ/
ākāśādipadānāmupādhiviśiṣṭe śaktiḥ, ākāśajātyabhāvāt/ tatrāpi
ghaṭatvādeḥ śakyatve sati śakyatāvacchedakatvamapyaṅgīkriyate/
avayavasaṃyogaviśeṣarūpākṛteḥ śakyatve 'pi śakyatāvacchedakatvaṃ
nāṅgīkriyate, jāteriva sākṣātsaṃbandhena śakyavyaktyavṛttitvāt,
svāśrayasamavetatvarūpaparamparāsaṃbandhenaiva śakyatāvacchedakatvaṃ
vācyamiti gauravāt ityāhuḥ/


anye tu
saṃsthānānupasthitāvapi gotvādinā gavādyanvayabodhāt
jātiviśiṣṭavyaktāveva gavādipadānāṃ śaktiḥ/ saṃsthāne ca pṛthageva
śaktirityāhuḥ/ paraṃ tvasmin pakṣe sūtrasthamekavacanamasvarasaṃ bhavati/


mīmāṃsakamatapariśīlanam


yattu mīmāṃsakaiḥ
prathamopasthitatvājjātāveva śaktirityuktam, tadviparītam/
āśrayapratītimantarā jātiguṇayorevāpratīteḥ/ vyaktirhi prathamato
jñāyate/ tato vyaktigatavyañjakākṛtiviśeṣadarśanānantaraṃ
vyaṅgyāyāḥ jāteḥ


pratītirityanubhavasiddham/ kiṃ ca
saṃyuktasamavetaviṣayakacākṣuṣaṃ prati cakṣussaṃyuktasamavāyaḥ kāraṇam/
tasya ca saṃyogapūrvakatvāt dravyacākṣuṣatvāvacchinnaṃ prati
cakṣussaṃyogasya kāraṇatayā jātyādipratyayāt prāk
sāmagrīvaśājjāyamānaṃ dravyapratyakṣaṃ nāpalapituṃ


śakyam/


nanu ayaṃ daṇḍīti
jñānavat ayaṃ ghaṭa iti jñānamapi viśiṣṭajñānatvāt
viśeṣaṇajñānapūrvakamāstheyam/ viśeṣaṇajñānaṃ ca na
viśiṣṭārthaviṣayakam, anavasthāprasaṅgāt/ ato jātimātraviṣayakaṃ
tadityavaśyamaṅgīkaraṇīyamiti jātyādeḥ prathamopasthitatvaṃ
vaktavyamiti cet -- satyaṃ viśiṣṭajñānaṃ viśeṣaṇajñānajanyamiti/
tadeva ca viśeṣaṇajñānaṃ na jātimātraviṣayakam/
jātibhāsakasaṃnikarṣasya saṃyuktasamavāyarūpasya
tadāśrayavyaktibhāsakasaṃyogakhyasaṃnikarṣaghaṭitatayā tajjanyajñānasya
jātiviṣayakatvavat tadāśrayavyaktiviṣayakatvasyāpi durvāratvāt/ na
caivamanavasthā, viśeṣaṇajñānasya jātivyaktyubhayaviṣayakasyāpi
vaiśiṣṭyāviṣayakatayā viśiṣṭajñānatvābhāvana tatra
viśeṣaṇajñānāntarasyānapekṣaṇāt/ ato viśeṣaṇajñānakāraṇatvabalāt
jāteḥ prathamopasthitatvaṃ bhavediti pratyāśā na kāryā/


evaṃ lāghavājjātimātre
śaktirityanupapannam/ vyaktiparaprayogasyaiva bāhulyena bahutra
vyaklikṣaṇāyāḥ kalpanīyatayā gauravāt/ tadapekṣayā viśiṣṭavyaktau
śaktiṃ svīkṛtya kvācitkajātiparaprayogasya lākṣaṇikatāyā eva
yuktatvāt/ 'vrīhibhiryajeta' ityādividhivākyeṣu sarvatra
vrīhyādipadānāṃ vyaktilākṣaṇikatve sati 'na vidhau paraḥ śabdārthaḥ'
iti nyāyavirodhaśca syāt/


api ca śaktigrāhakeṣu
vyākaraṇādiṣu gavādipadānāṃ jātimātraśaktau na kimapi pramāṇaṃ
paśyāmaḥ/ vyaktivācakatvamupajīvya pravṛtteṣu sarūpādisūtreṣu
vyaktyākhyāyāmityanabhidhānāt jātivācakatvamupajīvya pravṛtteṣu
'jātyākhyāyāmekasmin' (pā.sū. 1-2-58) ityādisutreṣu kvacideva
jātyākhyāyāmityādinirdeśācca sarvatra


vyakterabhidheyatvaṃ
gamyate/ 'cādayo 'sattve' (pā.sū.1-4-57) ityādiparyudāsācca
dravyavācitvaṃ gamyate/ sādṛśyapratītimupajīvya pravartamānamupamānaṃ ca
na vyaktivācakatāmantareṇa ghaṭate/ 'gosadṛśo gavayaḥ'
ityatideśavākyagatagavayapadārthavyaktau sādṛśyagrahāddhi gavayo
gavayapadavācya iti śaktigrahaḥ/ liṅgaviśeṣanirṇayapuraskāreṇa
pravṛttaḥ kośo 'pi tadyogyavyaktivācakatvameva kalpayati/ āptavākyaṃ ca
'gāmānaya' 'na surāṃpiba' ityādikaṃ
pravṛttinivṛttyanvayipadārthagocaraṃ vyaktiśaktiṃ vyanakti/ vyavahāro 'pi
gavānayanapravṛttyādirvyaktivācakatva evopapadyate/ vākyaśeṣāṃ'pi
'yatrānyā oṣadhayo mlāyanta' ityādiḥ
modamānatvādiviśeṣaṇārhavyaktivācakatāmeva draḍhayati/ vivaraṇamapi
pākaṃ karotītyādi kriyādivyaktivācakatāpakṣasvarasam/
prasiddhapadasāṃnidhyamapi 'iha sahakāratarau madhuraṃ piko rauti'
ityādikaṃ dravyavācakatva eva saṃgatam/ ato gavādiśabdānāṃ
jātiśaktatve na kimapi pramāṇaṃ svārasikam/ bādhakāni ca bhūyāṃsi


liṅgasaṃṅkhyānanvayādīni pūrvamevāpapāditāni/


kiṃ ca jātireva yadi
gavādiśabdārthaṃstarhi gotvaṃ vyaktiniṣṭhamitivat
gauvaryaktiniṣṭhetyapi prayogaḥ prasajyate/ gavādipadānāṃ
jātimātravivakṣayā prayoge tvatalādyapekṣā ca na syāt/ kiṃ ca khaṇḍo
gauḥ śuklo gauḥ ityādisāmānādhikaraṇyaṃ na ghaṭate/
khaṇḍatvāderjātāvananvayāt/ yattvatrocyate mīmāṃsakaiḥ lakṣyārthavyaktau
tadanvaya iti/ tadapi na/ kutrāpi vākye
lakṣyārthānvayiviśeṣaṇāprayogāt/ na hi gaṅgāyāṃ ghoṣa ityādau
gaṅgāpadalakṣyārthatīrāsādhāraṇaṃ viśeṣaṇaṃ kenāpi vākye
prayujyate/ pratyuta gabhīrāyāṃ nadyāṃ ghoṣa ityādau śakyārthanvayyeva
viśeṣaṇaṃ prayujyate/ tasmā jjātiviśiṣṭavyaktau padānāṃ śaktirityeva
yuktam iti naiyāyikāḥ/


[ 12 ] prāmāṇyavicāraḥ


dīpikāyāṃ
prāmāṇyasya jñaptāvutpattau ca svatastvaṃ paratastvaṃ ca nirucya
mīmāṃsakamatanirākaraṇapūrvakamubhayatra paratastvaṃ sthāpitaṃ
prāmāṇyavādaprakaraṇe/ etattattvaṃ prācyanavyagranthavimarśapūrvakamadhunā
vivriyate/


kasmiṃścidviṣaye jñāte
sati jāte jñāne prāmāṇyabuddhimantarā viṣaye pravṛttirna bhavatīti
jñānagataprāmāṇyajñānamapi pravṛttiheturiti vaktavyam/ na cedaṃ jñānaṃ
prameti jñānaṃ vināpi pravṛtterutpattyā vyatirekavyabhicārāt
prāmāṇyajñānasya pravṛttihetutvaṃ nāstīti vācyam/
bahuvittavyayāyāsasādhye yāgādau pravṛtteḥ prāmāṇyaniścayaṃ vinā
asaṃbhavāt/ na ca tatrāpyāvaśyakārthaniśyādeva pravṛttiriti vācyam/
yatsaṃśayaḥ yadvyatirekaniścayaśca yatpratibandhakau
tanniścayastaddheturityavaśyaṃ svīkaraṇīyam/ yathā vyāptisaṃśaye vā
vyāptivyatirekaniścaye vā satyanumitirna jāyata iti
vyāptiniścayo 'numitiṃ prati heturiti aṅgīkriyate, tathā
prāmāṇyasaṃśaye vā prāmāṇyavyatirekaniścaye vā sati pravṛttirna
jāyata iti pravṛttiṃ prati prāmāṇyaniścayaḥ kāraṇamiti sidhyati/ tathā
ca jñānapramātyaniścayaṃ vinā pravṛttyasaṃbhava iti/ na ca jñāne
prāmāṇyasaṃdehe


satyarthasaṃdehāt
arthaniścayarūpakāraṇābhāvādeva pravṛttyabhāvopapattau pravṛttiṃ prati
prāmāṇyasaṃdehasya pratibandhakatvābhāvenoktaniyamāpravṛttyā
prāmāṇyaniścayasya pravṛttiṃ prati hetutvābhāvāt
prāmāṇyasvatastvaparatastvavicāro 'navasara iti vācyam/ yatra
jñānaviśeṣe pramātvasaṃdeho tatra niṣkampapravṛttiḥ
idamitthamevetyavadhāraṇādeva saṃpādanīyā/ taccāvadhāraṇaṃ jñānasya
pramātvaniścayaṃ vinā na saṃbhavatīti
pravṛttihetubhūtārthaniścayahetutayā prāmāṇyaniścayasya pravṛttiṃ prati
prayojakatvāt prāmāṇyaniścayo 'pi saṃpādanīyaḥ/ sa ca svataḥ parato
veti vicāro yukta eva/


tatra prāmāṇyajñaptau
svatastvaṃ paratastvaṃ ca maṇau pañcadhā niruktam/ tatra prathamaniruktimātraṃ
dīpikāyāmanūditam/ jñānaṃ yayā sāmagyā jñāyate tayaiva jñānagataṃ
pramātvamapi jñāyata iti jñānagrāhakasāmagrīgnāhyatvātmakaṃ prathamaṃ
svatastvam/ tatraprābhākarāḥ - ghaṭamahaṃ jānāmītyeva jñānākāraḥ/ tasya
jñānasya svayaṃprakāśatvāt jñānagrāhakamapi svayameveti tadgrāhyatvaṃ
prāmāṇyasyeti vadanti/
bhāṭṭāḥ--- jñānaṃ
jñātatayānumīyata iti jñātatāliṅgakānumitiḥ
jñānagrāhakasāmagrījanyagrahaḥ tadviṣayatvaṃ prāmāṇyasyetyācakṣate/murārimiśrāḥ--- 'ayaṃ ghaṭaḥ' iti jñānānantaraṃ
'ghaṭamahaṃ jñānāmi' ityanuvyavasāyo jāyate/ tena jñāne
viṣayīkriyamāṇe tadgataṃ pramātvamapi viṣayīkriyate/ tathā ca
jñānagrāhakānuvyavasāyagrāhyatvāt prāmāṇyasya
svatastvamityupavarṇayanti/ matatraye 'pi
jñānagrāhakasāmagrayāḥbhinnatve 'pi jñānagrāhakasāmagrīgrāhyatvātmakaṃ
svatastvaṃ


sādhāraṇam/ atra
yatprāmāṇyāśraye jñāne doṣavaśādaprāmāṇyagrāhikā kācana sāmagrī tayā
tatprāmāṇyasyāgrahāt svatastvabādhaḥ syāditi aprāmāṇyagrāhaketi
sāmagrīviśeṣaṇaṃ deyam/ evamapi idaṃ jñānamaprameti jñānaniṣṭhasya
aprāmāṇyavati aprāmāṇyaprakārakatvarūpasya prāmāṇyasya
aprāmāṇyagrāhakasāmagryaivaṃ grahaṇāt
aprāmāṇyagrāhakasāmagrīgrāhyatvātmakasvatastvasya tatra bādhaḥ syāditi
tadvāraṇāya tadaprāmāṇyāgrāhaketi vaktavyam/ tasmin aprāmāṇgrāhaketi
tadarthaṃḥ/ yādṛśaprāmāṇye svatastvamiṣyate
tādṛśaprāmāṇyāśrayaviśeṣyakāprāmāṇyaprakārakajñānajanaketi yāvat/
idaṃ jñānamapremetyākārakajñānaniṣṭhaprāmāṇyagrāhakasāmagryāḥ/
idañjñānaviśeṣyakāprāmāṇyagrāhakatve 'pi prakṛtaprāmāṇyāśrayabhūtaṃ
yat idaṃ jñānamaprametyākārakaṃ jñānaṃ
tadviśeṣyakāprāmāṇyajñānājanakatvānna doṣaḥ/ naiyāyikairapi
jñānagrāhakaṃ yat idaṃ jñānaṃ pramā samarthapravṛttijanakatvāt
ityanumānaṃ tadgrāhyatvasya pramātve 'ṅgīkārāt
svatastvāpattivāraṇāya yāvajjñānagrāhakasāmagrīti yāvattvaviśeṣaṇamapi
deyam/ tacca sāmāgryāṃ na viśeṣaṇam/ sarvābhirjñānasāmagrībhirekasya
jñānasyājananena yāvatsāmagrījanyagrahāprasiddhaṃḥ/ api tu
jñānaviśeṣaṇam/ tathā ca
jñānagrāhakasāmagrījanyayāvadgrahaviṣayatvamiti phalitam/
tādṛśayāvadgrahāntargatānuvyavasāyagrāhyatvasya prāmāṇye
naiyāyikairanaṅgīkārānna doṣaḥ/ yāvattvasya ca vyāpakatvarūpatvāt
tadaprāmāṇyagrāhakatattaddharmaprakārakajñānagrāhakasāmagrījanyagrahatvavyāpakaviṣayitānirūpakatvaṃ
svatastvamiti dīdhitikārairniṣkarṣaḥ kṛtaḥ/ sa niṣkarṣaḥ
prakāśikāyāmanūditaḥ/


atha prāmāṇyavādasya tulanātmakadṛṣṭyā
vicāraḥ



pramātmakajñānagataṃ
prāmāṇyaṃ apramātmakajñānagatamaprāmāṇyaṃ ca kiṃ svataḥ uta parata ityatra
tīrthakarā vipratipadyante/ tatra prāmāṇyamaprāmāṇyaṃ cetyubhayaṃ svata
iti sāṃkhyāḥ/ ubhayaṃ parata iti vaiśeṣikādayaḥ/ aprāmāṇyaṃ parata
iti bauddhāḥ/ prāmāṇyaṃ svataḥ aprāmāṇyaṃ parata iti mīmāṃsakāḥ
vedāntinaśceti catvāraḥ pakṣāḥ/


sāṃkhyamatam


jñāne
pūrvamavidyamānaṃ prāmāṇyamaprāmāṇyaṃ vā paścāt kāraṇabalādutpadyata
ityaṅgīkāre asatkāryavādo bhavediti bhītāḥ sāṃkhyāḥ
prāmāṇyamaprāmāṇyaṃ cetyubhayamapi svābhāvikamiti/


paraṃ tu ubhayamapi
hetuviśeṣaṃ vinā yadi svabhāvato bhavetām, tadā 'idaṃ jñānaṃ
pramāṇaṃ' 'idaṃ jñānamapramāṇam' iti vyavasthā na syāt iti
asvārasyamasmin mate 'sti/


bauddhamatam


aprāmāṇyaṃ svataḥ
prāmāṇyaṃ parata iti manyante bauddhāḥ/ tathā hi --- yadi prāmāṇyaṃ
svata eva niścīyate, tarhi prāmāṇyarūpaikatarakoṭeḥ niścayāt idaṃ
jñānaṃ pramā apramā veti saṃśayo na syāt/ ataḥ kāraṇabhūtasya guṇasaya
jñānāt pravṛttisaṃvādācca prāmāṇyaṃ niścīyate/


taduktam ---


'tasmin sadapi
mānatvaṃ viniścetuṃ na śakyate/


uttarārthakriyājñānāt
kevalaṃ tat pratīyate//'


iti/ aprāmāṇyaṃ tu
svata evāvasīyate/ ata eva vedādutpannaṃ jñānaṃ viparyayarūpam/ ataḥ
svato 'pramāṇaṃ vedāḥ iti bauddhānāmākūtam/


idamatra dūṣaṇam/
aprāmāṇyaṃ svābhāvikamiti vādināṃ mate 'pi bhramajñāne 'dhiṣṭhānāṃśe
prāmāṇyasya svābhāvikatvaṃ vaktavyam/ anyathā
niradhiṣṭhānabhramaprasaṅgāt/ kiṃ ca 'pramāṇāt prameyasiddhiḥ'
'yuktiyuktaṃ vaco grāhyam' ityādikaṃ vacanaṃ sarvairapi vādibhiḥ
svataḥ pramāṇamiti vaktavyam/ tathā nirvikalpakasya
vāsanopaplavaśūnyasya svata eva prāmāṇyamupagacchanti/ savikalpakasyāpi
svāṃśe prāmāṇyaṃ viṣayāṃśe 'prāmāṇyaṃ ca vadanti/ tathā ca kutracit
prāmāṇyasvatastvaṃ teṣāmapyavarjanīyam/ api ca sarveṣvapi jñāneṣu
kiñcidaṃśe prāmāṇyasya sattvāt aprāmāṇyasyaiva kvācitkatvāt tadeva
kiṃśukādyupādhikāruṇyavat sahetukaṃ, prāmāṇyameva nirhetukamiti
vyavasthāpanāt iti mīmāṃsakāḥ/ naiyāyikāstu doṣataḥ aprāmāṇyaṃ
guṇataḥ prāmāṇyamityāhuḥ/ sarvathā aprāmāṇyasvatastvaṃ na ghaṭate/


mīmāṃsakamatam/


prāmāṇyaṃ svata
evotpadyate jñāyate ca/ aprāmāṇyaṃ tu parata utpadyate jñāyate ceti
mīmāṃsakāḥ/ prāmāṇyaṃ svata utpadyata ityasya prāmāṇyāśrayajñānasya yā
sāmagrī utpādikā tayaiva jñānagataṃ prāmāṇyamapyutpadyate, na tu
guṇādityarthaḥ/ tena ca vedādutpannasya jñānasya yat prāmāṇyaṃ tatra
vaktṛyathārthajñānarūpaguṇāpekṣāvirahāt vedasyāpauruṣeyatvaṃ sthiraṃ
bhavatīti teṣāmāśayaḥ/ prāmāṇyaṃ svato jñāyata ityasya
prāmāṇyāśrayasya jñānasya yayā sāmagryā jñānaṃ bhavati tayaiva
tadgataprāmāṇyasyāpi jñānaṃ bhavati/ paścāttu
bādhakajñānakāraṇadoṣajñānābhyāṃ prāmāṇyaṃ bādhyate/ evaṃ ca apauruṣeye
vede anāptapuruṣasaṃbandhakṛtadoṣāṇāmabhāvāt bādhakajñānābhāvācca
jñātaṃ prāmāṇyaṃ tathaivāvatiṣṭhate/ tathā ca vedaprāmāṇyasthirīkaraṇameva
jñaptau svatastvasādhanasya prayojanamiti/


prāmāṇyaniścaye nyāyadarśanābhiprāyaḥ


yadyapi nyāyasūtre
prāmāṇyāprāmāṇyasvatastvaparatastvavicāraḥ na kṛtaḥ, tathāpi
'mantrāyurvedaprāmāṇyavacca tatprāmāṇyamāptaprāmāṇyāt' (nyā0.sū0.
2-1-68) iti sūtreṇa parataḥ prāmāṇyaṃ sūcitameva/ nyāyabhāṣyakāraḥ
ārambhavākyameva prāmāṇyaparatastvakhyāpakaṃ vinyāsthat -
'pramāṇator'thapratipattau pravṛttisāmarthyādarthavatpramāṇam' iti/
idaṃ ca bhāṣyavākyaṃ vācaspatimiśraiḥ evamavatāritam - nanu
yacchāstramanuṣṭhātumaśakyamupāyaṃ pratipādayati tadanarthakam, yathā
jvaraharatakṣakacūḍāratnāharaṇopadeśakaṃ śāstram/ idaṃ
nyāyaśāstramapi tādṛśameva/ tathā hi, ṣoḍaśapadārthatvajñānāddhi
niḥśreyasayupadiśyate 'smin śāstre/ tadeva durlabham/ prameyādīnāṃ
padārthānāṃ tattvajñānaṃ pramāṇatattvajñānāndhīnam/ na hi pramāṇaṃ
tattvenānirṇītaṃ san svaviṣayaṃ avadhārayitumalam/
pramāṇatattvāvadhāraṇaṃ ca pramātattvāvadhāraṇādhīnam/ na hi pramāṃ
tattvenānavadhārayan pramājanakasya tattvamavadhārayituṃ śaknoti/
pramāyāśca tattvamavyabhicāritvarūpaṃ svataḥ parato vā
niścetumaśakyam/ ghaṭādiviṣayagocaraṃ jñānamātmānamapi
viṣayīkartumaśaknuvat kathaṃ hi nāma svagataṃ pramātvaṃ grahīṣyatīti
svataḥ pakṣaḥ tāvanna yuktaḥ/ jñānaṃ svayaṃprakāśam iti pakṣe 'pi
kathañcit jñānasya svaviṣayakatvasambhave 'pi
svagatāvyabhicāritvarūpapramātvaviṣayakatvaṃ durūpapādam/ parataḥ
pramātvaṃ jñāyata iti pakṣe 'pi paraśabdena jñānaviṣayakajñānāntarasya
vā arthakriyāviṣayakajñānasya vā anyasya vā vivakṣāyāṃ teṣāmapi
svasmin pramātvānavadhāraṇe pūrvajñāne prāmāṇyaṃ kathaṃ jñātum
śakyeta/ atasteṣāṃ prāmāṇyaṃ jñānāntarebhyaścet teṣāmapi
tathetyanavasthā/ teṣāṃ pramātvaṃ svata iti tu
pūrvoktarītyānupapannam/ tathā ca svataḥ parato vā
pramātattvānavadhāraṇāt pramāṇatattvāvadhāraṇaṃ na sambhavati/
tadasaṃbhavācca prameyāditattvajñānamapi na saṃbhavati/ tasmāt
pramāṇādiṣoḍaśapadārthatattvajñānānniḥśreyasādhigama
ityupadiśacchastramanarthakamityāśaṅkāyāḥ nirākaraṇārthaṃ"pramāṇato arthapratipattau"
ityādibhāṣyaṃ pravṛttamiti/


asya bhāṣyasyāyamarthaḥ -
prāmāṇamarthavaditi pratijñā/ pravṛttisāmarthyāditi hetuḥ/ pramāṇamiti
karaṇārthakalyuḍantaḥ śabdaḥ/ arthavaditi nityayoge matup/ nityatā
cārthāvyabhicāritā/ arthāvyabhicāritvaṃ ca tadvati tatprakārakatvam/
tacca pramāṇasya jñānadvārakam/ tathā ca pramāṇaṃ tadvati
tatprakārakajñānajanakamiti pratijñārthaḥ/ samapravṛttijanakatvamiti
tadarthaḥ/ yadi pramāṇamarthāvyabhicāri nābhaviṣyat samarthāṃ pravṛttiṃ
nākariṣyat yathā arthavyabhicārī pramāṇābhāsa iti
vyatirekyanumānamatra


vivakṣitam/ pramāṇasya
pravṛttijanakatvaṃ na sākṣāt, kiṃ tu
arthapratipattijananadvāreṇetyāśayena pramāṇator'thapratipattāvityuktam/
tathā ca vipratipannaṃ jñānaṃ tadvati tatprakārakaṃ
saphalapravṛttijanakatvādityanumāna eva paryaṃvasānam/ itthaṃ ca
saphalapravṛttijanakatvahetukānumityā jñānagataṃ pramātvaṃ gṛhyata iti
bhāṣyakārāśayaḥ/


nanvanumitirūpajñānaniṣṭhaṃ pramātvaṃ kena gṛhyate?
anumityantareṇeti yadi, tadānavastheti cet---na/
anumitiviṣayakānuvyavasāyena anumitau gṛhyamāṇāyo
tanniṣṭhaprāmāṇyasyāpi grahāt anumitiprāmāṇyasya
svatogrāhyatvāṅgīkārāt/ tarhi 'ghaṭamahaṃ jānāmi'
ityanuvyavasāyena ghaṭajñāne gṛhyamāṇe tatprāmāṇyamapi gṛhyatām,
kimarthaṃ tatra
pravṛttisāmarthyaliṅgakānumityanudhāvanamiticet--idaṃ jñānaṃ
pramā na veti saṃśayānurodhena pramātvaniścayāya
pravṛttisāmarthyarūpahetuparāmarśāt prakṛte tadabhāvāditi
tātparyaṭīkākārāḥ nirūpayanti1/
prāmāṇyasyāvaśyavedyatvānabhyupagamānnānavastheti kusumāñjalikārāḥ
upapādayanti2/


'mantrāyurvedaprāmāyyavacca tatprāmāṇyamāptaprāmāṇyāt'
(nyā.sū. 2---1---68) iti sūtreṇa,


'kiṅkṛtametat?
āptaprāmāṇyakṛtam/ kiṃ punarāptānāṃ


prāmāṇyam?
sākṣātkṛtadharmatā bhūtadayā yathābhūtārtha-


cikhyāpayiṣā'


ityāditatsūtrasthabhāṣyeṇa ca prāmāṇyasyotpattau
guṇajanyatvākhyaṃ paratastvaṃ sūcitameva/ kusumāñjalau jñaptau utpattau
ca


paratāstvaṃ
vistareṇopapāditam/ tadapekṣayāpi vistareṇa maṇau dodhitau
gādādharīye ca vivecitam/ dīpikāyāṃ prakāśikāyāṃ ca
tatratyamevopapādanaṃ punaḥ saṃgṛhītamiti/


[ 13 ] anyathākhyātivicāraḥ


bhramātmakajñānasya
khyātiriti vyapadeśaḥ śāstragrantheṣu vartate/ tatra viṣaye vādino
bahudhā vadanti/ loke yasya yasya yadyat jñānaṃ bhavati tatsarvaṃ prameti
vaktuṃ na śakyate/ tathā sati prativādino jñānamapi pramā syāt/ tathā
ca prativādyapi vijayeta/ tathāsarvaṃ jñānamaprametyapi vaktuṃ na pāryate/
tathā sati vādino yat jñānaṃ tadapyapramā syāt/


-----------------------------------------


tathā ca vādi
parājito bhavet/ tasmāt kiñcit jñānaṃ pramā kiñcit jñānamapramā
iti vibhāgaḥ sarvairabhyupagantavyaḥ/ tatra apramātmake jñāne anyasya
anyathābhānātmikāmanyathākhyātiṃ naiyāyikā jainā bhāṭṭāśca
urarīkurvanti/ anyathākhyāteḥ yā sāmagrī bhedājñānarūpa akhyātiḥ tathaiva
vyavahāropapatteḥ akhyātipakṣa eva yukta iti prābhākarāḥ/
kṣaṇikavijñānarūpaḥ ātmaiva bāhyavastvākāreṇa pratīyata
ityātmakhyātivādinaḥ/ bauddhāḥ/ bhramasthale asadeva pratīyata iti
asatkhyātivādinaḥ mādhyamikāḥ/ bhrame sadasadanirvañcanīyaṃ vastūtpadyate
pratīyate cetyadvaitinaḥ/ etanmate anirvacanīyakhyātiḥ/


tatra naiyāyikā
anyathākhyātivādina iti prasiddhiḥ/ nyāyadarśane prathamasūtreṇa
tattvajñānānniḥśreyasaprāptimabhidhāya 'duḥkhajanme' tyādidvitīyasūtreṇa
mithyājñānaṃ paramparayā saṃsāraheturiti pratipāditam/ tatra
'mithyājñānamanekaprakārakaṃ vartate ātmani tāvannāstīti
anātmanyātmeti duḥkhe sukhamiti' ityādi bhāṣamāṇaḥ vātsyāyanaḥ
atasmiṃstaditi jñānaṃ mithyājñānamiti manyate/ vārttikakāro 'pi ---
'kaḥ punarayaṃ viparyayaḥ/ atasmiṃstaditi pratyayaḥ' iti kathayati/ asya
viparyasya anyathākhyātiriti saṃjñā tu paścātkālikīṃ/
tātparyadīkāyām1---


'saṃprati saṃdihāno
viparyayasvarūpaṃ pṛcchati


kaḥ punarayaṃ viparyaya
iti/ parīkṣakāṇāṃ vipratipatteḥ


saṃśayaḥ/ kecit
svākārabāhyatvaviṣayaṃ jñānaṃ

viparyaya
ityācakṣate/ anye 'sadviṣayaṃ jñānaṃ .......


anyathākhyātiṃ tu
vṛddhāḥ/'


iti kathanāt
anyathākhyātipakṣaḥ naiyāyikānāmiti jñāyate/


ayamatra niṣkarṣaḥ ---
ādau śuktyā indriyasaṃnikarṣānantaram ayaṃ śuklabhāsvara
ityākārakaṃ jñānaṃ, tataḥ udbuddhasaṃskārāt rajatasmaraṇam,
purovarti-rajatayorbhedāgraha inyetāvatparyantam
akhyātyanyathākhyātivādinoḥ


-----------------------------------------


samānam/ tataḥ 'idaṃ
rajatam' ityākārakaṃ rajatatvābhāvavadviśeṣyakarajatatvaprakārakaṃ
viśiṣṭajñānamutpadyate, tata eva pravṛttiriti naiyāyikāḥ
tādṛśaviśiṣṭajñānakāraṇatvenābhimatābhyāṃ bhedāgrahasahitābhyāṃ


purovartivastupratyakṣarajatasmaraṇābhyāmeva pravṛttyādinirvāhe
madhye viśiṣṭajñānamanāvaśyakamiti prābhākarāḥ iti/


viśiṣṭajñānasyāvaśyakatā


satyasthale pravṛtiṃ
prati viśiṣṭajñānasya hetutvāt asatyasthale 'pi viśiṣṭajñānameva
pravartakaṃ vācyam/ tathā ca


'visaṃvādipravṛttiḥ
viśiṣṭajñānajanyā pravṛttitvāt satyapravṛttivat'
ityanumānamanyathākhyātau pramāṇam/ tathā
'rajatecchājanyaśuktiviṣayakapravṛttijanakarajatatvaprakārakaṃ jñānaṃ
śuktiviśeṣyakaṃ śuktipravṛttiprayojakajñānatvāt śuktau
śuktyarthapravṛttiprayojakajñānavat' ityādīnyanumānānyapi
anyathākhyātisādhakatayā maṇāvupanyastāni/
evamanuvyavasāyātmakapratyakṣamapyanyathākhyātau mānam/ tathā hi - śuktau
idaṃ rajatamiti bhramānantaram idaṃ rajatatayā jānāmi
ityanuvyavasāyo jāyate/
idaṃviśeṣyakarajatatvaprakārakajñānavāhanam iti hi tadarthaḥ/ tatra
vyavasāyasya idaṃviśeṣyakarajatatvaprakārakatvābhāve uktānuvyavasāyaḥ
kathaṃ ghaṭeta? jñānadvayapakṣe 'idaṃ jānāmi' 'rajataṃ jānāmi'
ityākārako hyanuvyavasāyaḥ syāt, na tu idaṃ rajataṃ jānāmi
iti/


anyathākhyātiśabdārthavicāraḥ


anyatraiva satā
ākāreṇa purovartino viśiṣṭatājñānamanyathākhyātiḥ/ anyatraiva sattvaṃ
tu pravṛttivādhasahakṛtāt nāstīti bādhakapratyayānniścīyate/ ato
bhrāntijñānabādhitasya satyarajatasyātrāsattvamāpādayituṃ na śakyate,
praṃvṛttibādhavirahāt/ na vā mantrādipratibaddhasyāgneḥ
sphoṭajananādipravattibādhāt mithyātvaniścayaprasaṅgaḥ/ tatra nāstīti
bādhakapratyayasyābhāvāt/


khyātyantaravādibhirapyantato gatvā
anyathākhyātiravaśyāśrayaṇīyā/ tathā hi---asatkhyātimate kimasat
asaditi pratīyate saditi vā? asaditi cet bhramatvāsaṃbhavaḥ/ asataḥ
asattvena bhānasya pramātvāt bādhapravṛttī ca na ghaṭetām/ saditi
pratīyate cet, asataḥ sattvena bhānāt anyathākhyātireva syāt/
ātmakhyātipakṣe ātmaśabditaṃ jñānaṃ kiṃ jñānamiti pratīyate? utārthaṃ
iti? ādyena bhramatvabādhapravṛttīnāmasaṃbhavaḥ/ dvitīye jñānasyārthātmanā
bhānādanyathākhyātireva svīkṛtā syāt/


prābhākaramate 'pi
grahaṇasmaraṇātmakajñānadvayāṅgīkārāt tat jñānadvayaṃ kiṃ
jñānadvayamiti pratīyate kiṃ vā ekatvena? ādye bādhapravṛttyorasaṃbhavaḥ/
dvitīye dvayasyaikatvena bhānāt anyathākhyātiḥ/


jñānamasti viṣayo
nāstīti pakṣe viṣayaḥ kimavidyamānatvena pratīyate uta vidyamānatvena?
ādye pravṛttyādyasaṃbhavaḥ/ na jātu kaścit avidyamānatvena pratīte vastuni
pravartate/ dvitīye avidyamānasya vidyamānatvena bhānādanyathākhyātiḥ
iti/


( 14 ) abhāvavicāraḥ


tarkasaṃgrahe
dīpikāyāṃ ca abhāvasya caturdhā vibhāgaḥ atiriktapadārthatvaṃ ca
prādarśiṣātām/ idaṃ kiñcidvicāryate/


'prāgutpatterabhāvopapatteśce' (nyā.sū.2-2-12) iti sūtre
bhāṣyam ---


'abhāvadvaitaṃ khalu
bhavati prāk cotpatteravidyamānatā


utpannasya cātmano
hānādavidyamānatā'


iti/
vārtikepyevameva pratipādyate/ tena prāgabhāvaḥ pradhvaṃsaśceti dvividha
evābhāvo bhāṣyavārttikakārayoḥ saṃmata iti pratīyate/ tatraiva
tātparyaṭīkākāraḥ ---


'abhāvadvaitamiti
prakṛtāpekṣam/ prakṛtaṃ pradhvaṃsamātra-


vādinaṃ prati
prāgabhāvapratipādanam/ paramārthatastu


prathamamabhāve
dvaitam--tādātmyābhāvaḥ saṃsargā-


bhāvaśceti/
saṃsargābhāvo 'pi prākpradhvaṃsātyantābhāvena


trividha iti catasro
vidhā abhāvasya'


ityabhāvacatuṣṭayamapi nyāyadarśanasaṃmatamiti pratyapādayat/
bhāvavadabhāvo 'pi pramāṇavedyaḥ/ yat pramāṇaṃ bhāvaṃ jñāpayati tadeva
pramāṇaṃ pratiyogyanupalabdhisahakṛtamabhāvaṃ jñāpayati ityāśayavāta
bhāṣyakāreṇa ---


'kathaṃ punaruttarasya
pramāṇenopalabdhiḥ/


satyupalabhyamāne
tadvadanupalabdheḥ pradīpavat/





tadevaṃ sataḥ prakāśakaṃ
pramāṇamasadapi prakāśayati/'


iti
prathamasūtre 'bhāṣi/ tatrābhāvasyāpi pramāṇasiddhatve tasya bhāvavat
upadeśaḥ kuto na kṛtaḥ ityāśaṅkāyāmāha vārtikakāraḥ ---


'sat khalu
pramāṇasyālambanaṃ svatantraṃ bhavati/


asattu paratantraṃ
pratiṣedhamukhena pratipadyate/'


iti niṣedhyaṃ
niṣedhādhikaraṇam ityubhayajñānādhīnatvāt abhāvasya, bhāve jñāte
abhāvo 'pi jñātaprāya ityāśayena sūtrakṛtā abhāvo na nirdiṣṭa
iti tadāśayaḥ/


vaiśeṣikasūtreṣvapi
abhāvacatuṣṭayābhyupagamaḥ sūcito vartate/
'kriyāguṇavyapadeśābhāvāt prāgasat' (vai.sū.9-1-1)


iti sūtraṃ
ghaṭādirūpakāryasya utpatteḥ prāgavidyamānatāṃ pratipādayat
prāgabhāvamanumanyate/ utpatteḥ prāgavidyamānatā hi prāgabhāvo nāma/
tathā 'sadasat' (vai.sū.9-1-2) iti sūtraṃ sato ghaṭādeḥ
mudgarapātādyanantaramabhāvaṃ pratipādayat dhvaṃsākhyamabhāvaṃ sūcayati/
tataḥ 'saccāsat' (vai.sū.9-1-3) iti sūtraṃ satā ghaṭādeḥ paṭādyātmanā
abhāvaṃ bodhayatdhtt


tādātmyābhāvarūpamanyonyābhāvaṃ vyañjayati/ tataḥ
'yaccānyadasadatastadasat' (vai.sū.9-1-5) iti sūtram/ tatra
asacchabdadvayaṃ bhāvavapradhāno nirdeṃśaḥ/ yat ataḥ asataḥ anyat asat
tat asat ityanvayaḥ/ pūrvoktābhāvatrayāt anyo yo 'bhāvaḥ
so 'tyantābhāve iti/ evaṃ sthite abhāvasya pṛthaganupadeśaḥ
bhāvapāratantryāt na tvabhāvāditi sidhyati/


nyāyamañjarīkārāstu
----





'na prāgabhāvādanye tu
bhidyante paramārthataḥ/


sa hi
vastvantaropādhiranyonyābhāva ucyate//


sa
evāvadhiśūnyatvādatyantābhāvatāṃ gataḥ/


utpannasya vināśo vā
tadanutpāda eva vā/


abhāvastattvato 'nye tu
bhedāstvaupādhikā matāḥ//'1


iti granthena
prāgabhāvapradhvaṃsabhedenābhāvo dvividhaḥ/ anyonyātyantābhāvau
prāgabhāva evāntarbhavataḥ/ prāgabhāva eva vastvantarapratiyogikaścet
anyonyābhāva ityucyate/ sa evāvadhiśūnyaścet atyantābhāva iti
kathyate iti nyarūpayan/


prābhākārāḥ
atiriktamabhāvaṃ nāṅgīkurvanti/ abhāvaḥ buddhiviśeṣasvarūpaḥ,
adhikaraṇasvarūpaḥ kālaviśeṣasvarūpaḥ iti pakṣatrayaṃ pradarśayanti/
etatpakṣatrayamapi maṇau vistareṇa dūṣitam, tadanusāreṇa muktāvalyāṃ
ca/ dīpikāyāṃ tvadhikaraṇātmakatvapakṣaḥ anūdya dūṣita iti viśeṣaḥ/


atra vicāryate/
abhāvādhikaraṇako 'bhāvaḥ adhikaraṇībhūtābhāvasvarūpa iti naiyāyikā
api svīkurvanti/ tatra


-----------------------------------------


'ghaṭābhāve na paṭaḥ'
ityādhārādheyabhāvaḥ pratīyate/ sa cādhārādheyayorabhede 'pi
ādhāratāvacchedakayorghaṭābhāvatvapaṭābhāvatvayorbhedānniruhyate/ tathā
'bhūtale ghaṭābhāva' iti pratītirapi bhūtalatvaghaṭābhāvatvayorbhedāt
nirūḍhā bhaviṣyati/ ataḥ adhikaraṇātmakatvamevābhāvasyāstu/


śabdābhāvasya
gṛhasvarūpasya gṛhatvena rūpeṇa śrotrendriyavedyatvābhāve 'pi
śabdābhāvatvena rūpeṇa tadvedyatvaṃ


bhaviṣyati/ yathā
naiyāyikamate 'pi rūpābhāvādhikaraṇakarasābhāvasya
rūpābhāvātmakatve 'pi rūpābhāvatvenaiva cākṣuṣaviṣayatā na
rasābhāvatvenetyaṅgīkriyate, tadvat/ tathā ca śabdādyabhāvānāṃ
pratyakṣatvānupapattirapi nāsti/


tathā jñānaviśeṣatvena
kālaviśeṣatvena cāpratyakṣatve 'pi tattadabhāvatvena
jñānaviśeṣakālaviśeṣayoḥ pratyakṣatā saṃbhavatyeva/
ato 'bhāvasyānatiriktatve 'pi na ko 'pi doṣa iti/


atra samādhīyate/
prāyaśo loke bhinnayorevādhārādheyabhāvaḥ prasiddhaḥ/ sa
cābhāvātiriktatvavādinaiyāyikamate sūpapādaḥ/
abhāvādhikaraṇakābhāvasthale
gatyantaravirahādādhārādheyabhāvapratītergauṇatayā nirvāhe 'pi
gatyantarasattve tathā nirvāhasyānucitatvāt/
ato 'dhikaraṇātmakatvapakṣo na yuktaḥ/


jñānaviśeṣarūpatvapakṣe
kālaviśeṣarūpatvapakṣe ca śabdādyabhāvānāṃ pratyakṣatvānupapattidoṣo
duruddharaḥ/ tatra yaduktaṃ jñānatvena kālatvena ca rūpeṇa
tayorbahirindriyagrāhyatvābhāve 'pi śabdādyabhāvatvena tattvamakṣatamiti,
tatrocyate/ rūpāntareṇāpi tayoḥ tādṛśapratyakṣaviṣayatvaṃ na saṃbhavati/
tathā hi gehe śabdo nāstīti pratītau śabdābhāvatvena rūpeṇa kiṃ
svātmakajñānaṃ viṣayaḥ? puruṣāntarīyajñānaṃ vā? nādyaḥ, pratyakṣe viṣayasya
kāraṇakatvāt pūrvakṣaṇe svātmakajñānasyābhāvāt pūrvakṣaṇe 'sataḥ
kāraṇatvāsaṃbhavāt/ na dvitīyaḥ, ekasmin abhāvajñāne bhūyasīnāṃ
puruṣāntarīyajñānavyaktīnāṃ viṣayatvakalpane gauravāt/ evaṃ
kālaviśeṣasyāpi na tādṛśapratyakṣaviṣayatvaṃ saṃbhavati,
tādṛśajñānotpattikṣaṇātmakakālasya pūrvapṛttitvābhāvāt/
pūrvakṣaṇātmakakālasya ca tatkāle 'bhāvāt/ na ca
jñānotpattikṣaṇatatpūrvakṣaṇobhayāvasthāyisthūlakālasya 'gehe śabdo
nāsti' ityādipratyakṣaviṣayatvamastu, tathā ca noktadoṣa iti
vācyam/ tathāpi tādṛśakṣaṇadvayāvasthāyinānāpadārtharūpasthūlakālasya
ekaikatādṛśajñānaviṣayatvakalpane gauravāditi nirūpayāmāsuḥ
muktāvalīmañjūṣākārāḥ/


[ 14 ] ākhyātārthavicāraḥ śabdabodhaprakriyā ca


dīpikāyāṃ
prakāśikāyāṃ ca vidhyarthanirūpaṇaprasaṅgena ākhyātasya kṛtyarthakatvaṃ
prasādhya devadattaḥ taṇḍulaṃ pacatīti vākyasya
taṇḍulakarmakapākānukūlakṛtimān devadatta ityartha iti
nirūpitam/ etattatvaṃ kiñcidvicāryate/


śābdabodho nāma
śabdajanyaṃ jñānam/ śabdo nāma
parasparānvitārthaṃpratipādakapadasamūhātmakaṃ vākyam/ padasamūho
vākyaṃ ityetāvanmātroktau 'gauraśvaḥ puruṣo hastī' ityādeḥ
ananvitārthakapadasamūhasyāpi vākyatvaṃ syāt/ ataḥ
parasparānvitārthaketyuktam/ gaurgacchati, aśvodhāvati ityanayoḥ
pratyekaṃ vākyatve 'pi tayordvayormilitvā ekavākyatvaṃ na bhavati,
dvayorvākyārthayoḥ parasparamananvayāt/ tasmāt sākṣādvā paraṃparayā
vā svārthaviśeṣaṇībhūtārthapratipādakayāvatpadaviśiṣṭaṃ
viśeṣyabhūtārthapratipādakaṃ padamekavākyamiti paryaṃvasyati/ idameva
'athaikatvā dekaṃ vākyaṃ sākāṅkṣa cedvibhāge syāt' iti
pūrvamīmāṃsāsūtre [3-1-46] uktam/ ekasminnarthe anyeṣāṃ
viśeṣaṇatayānvayaḥ iti sūcanāyaiva 'sākāṅkṣaṃ cedvibhāge syāt'
ityuktam/


tatra padeṣu bahuṣu
prayujyamāneṣu kasya padārthasya kiṃ viśeṣaṇam? kiṃ
kimavāntaraviśeṣyam? kiṃ mukhyaviśeṣyamiti vicāraṇīyaṃ bhavati/
tatra vaiyākaraṇāḥ mīmāṃsakāḥ naiyāyikāśca bhinnabhinnaṃ
panthānamāśrayante/


vaiyākaraṇamatam


tathā hi
vaiyākaraṇāstāvadevaṃ manyante --- kārakāṇāṃ kriyāyāmanvayaḥ
ityanubhavāt kriyāpade prāyaḥ subantānāmanvaya iti pratīyate/
nīlotpalamānayatītyatra samāsārthasya nīlatvaviśiṣṭotpalasya
dvitīyārthe karmaṇi tasya dhātvarthe ānayane 'nvaya iti
nīlatvaviśiṣṭotpalakarmakamānayanamiti bodho bhavati/
nīlamutpalamānayeti vyāsasthale 'pi nīlakarmakamānayanam
utpalakarmakānayanamiti pṛthak pṛthak bodhasyānanubhavāt dviḥ
karmatvabhānaṃ vihāya samānādhikaraṇayornīlotpalapadayoḥ
nīlatvaviśiṣṭotpalarūpaikārthaparatvamaṅgīkṛtya tasya dhātvarthe
ānayane dvitīyārthakarmatvadvārā anvayasvīkārāt
nīlatvaviśiṣṭotpalakarmakamānayanamityeva bodhaḥ/ evaṃ ca
saviśeṣaṇānāṃ viśeṣaṇarahitānāṃ vā kartratiriktānāṃ sarveṣāṃ
kārakāṇāṃ dhātvarthakriyānvayasya naiyāyikādibhirapi svīkṛtatvāt
prathamāntārthasya kartṛkārakasyāpi tathaivānvaya ucitaḥ, samānanyāyāt/
tathā ca devadattaḥ nīlotpalamānayatītyatra ditīyārthaḥ karma, tatra
prakṛtyarthasya nīlatvaviśiṣṭotpalasyābhedasaṃbandhenānvayaḥ/ karmaṃṇaḥ
dhātvarthe 'nvayaḥ/ tiṅaḥ kartā arthaḥ/ tatrābhedasaṃbandhena
prathamāntapadārthasya devadattasyānvayaḥ/ kartuṃrapi dhātvarthe
ānayana'nvayaḥ/ tathā ca


nīlatvaviśiṣṭotpalābhinnakarmakaṃ devadattābhinnakartṛkaṃ
cānayanamiti dhātvarthamukhyaviśeṣyako bodhaḥ/ atra pramāṇaṃ tu
'bhāvapradhānamākhyātam' iti niruktavacanaṃ 'kriyāpradhānamākhyātam'
iti mahābhāṣyavacanaṃ cetyāhuḥ/


mīmāṃsakamatam


mīmāṃsakāstu --
tiṅarthabhāvanāmukhyaviśeṣyakaṃ bodhaṃ varṇayanti/ tathā hi
taṇḍulamityādīni dvitīyāntāni padāni kriyāpadaṃ vinā
nirākāṅkṣaṃ bodhaṃ na janayantītyanubhavasiddham/ tena tiṅantapadaṃ
viśeṣyasamarpakamiti labhyate/ tatrāpi 'prakṛtipratyayau pratyayārthaṃ saha
brūtastayostu pratyayaḥ prādhānyena' iti vyutpattibalāt
pratyayārthasyaiva prādhānyaṃ vaktavyamiti tiṅarthaḥ bhāvanāparaparyāyā
kṛtireva śābdabodhe mukhyaviśeṣyabhūtā/ 'evaṃ ca caitrastaṇḍulaṃ
pacati' iti vākye


dvitīyāyāḥ
karmatvamarthaḥ/ tatra taṇḍulasya ādheyatāsambandhenānvayaḥ/ karmatvasya
nirūpakatāsaṃbandhena (svanirūpakadhātvarthānukūlatvaparyavasitena)
tiṅarthakakṛtāvanvayaḥ/ dhātvarthasya pākasya
svakaraṇakaudanoddeśyakatvasambandhena kṛtāvanvayaḥ/
caitrapadottaraprathamāyāḥ prātipadikārthaḥ caitro 'thaḥ/ caitrapadaṃ
tātparyagrāhakam/ prathamārthasya caitrasya ādheyatāsaṃbandhena
bhāvanāyāmanvayaḥ/ ākhyātārthakālasaṃkhyayo 'pi bhāvanāyāmevānvayaḥ/
saṃkhyāyāḥ sāmānādhikaraṇyasambandhenānvayaḥ, kālasya
ādheyatāsaṃbandhenānvaya iti viśeṣa/ evaṃ ca caitraniṣṭhā
taṇḍulakarmakapākakaraṇakaudanoddeśyikā vartamānā ekā bhāvaneti
bodhaḥ/ 'bhāvapradhānamākhyātam' iti nirukte ākhyātaśabdaḥ tiṅparaḥ/
bhāvayatīti vyutpattyā ṇijantāt bhūdhātoracpratyayāntatvena niṣpannaḥ
bhāvaśabdaḥ bhāvanāvācī/ tiṅśca saṃkhyā kālaḥ bhāvanā iti
trayor'thāḥ/ teṣu bhāvanā pradhānabhūtā iti
bhāvanāmukhyaviśeṣyakabodhameva niruktakāro manyata iti
nirūpayanti/


naiyāyikamatam


'paṇḍitaścaitraḥ'
iti vākyam paṇḍitābhinnaścaitra iti bodho 'nubhūyate/ tatra
tiṅantapadābhāvāt dhātvarthasya vā tiṅarthabhāvanāyā vā
mukhyaviśeṣyatayā bhānaṃ na saṃbhavati/ tathā ca kvacit
prathamāntārthamukhyaviśeṣyakabodhasya svīkaraṇīyatayā
niṅntasamabhivyāhārasthalepi tathaiva bodhavarṇanaṃ yuktam/ na ca
tatrāpi yogyakriyādhyāhāreṇaiva śābdabodha iti vācyam/
anadhyāhāreṇaiva nirvāhe adhyāhārasyāyuktatvāt/ api ca
vaiyākaraṇabhūṣaṇe -- 'prāyaśo vākyasya suptiṅantasamudāyatvāt'
iti vadantaḥ kauṇḍabhaṭṭāḥ tiṅantaśūnyamapi vākyamabhyupagacchanti/
tathā ākhyātārthavyāpārāśrayatvarūpasya kartṛtvasya nirākaraṇāvasare
'ākhyātaśūnye devadattaḥ paktetyādau devadattasyākartṛtvāpatteḥ' iti
bhūṣaṇasāre 'pi tiṅantarahitavākyaprāmāṇyāṅgīkāraḥ pratīyate/ evaṃ
ca tiṅantāsamabhivyāhārasthale prathamāntārthaviśeṣyakabodhasya
svīkāryatvāt caitraḥ pacatītyādāvapi tathaiva bodhavarṇanaṃ yuktam/
tathā ca 'caitraḥ taṇḍulaṃ pacati' iti vākye
taṇḍulapadottaradvitīyāyāḥ karmatvamarthaḥ/ karmatve prakṛtyarthasya
taṇḍulasyādheyatāsaṃbandhenānvayaḥ/ karmatvasya nirūpakatāsambandhena
dhātvarthe pāke 'nvayaḥ/ ākhyātārthaḥ kṛtiḥ/ tatrānukūlatāsaṃbandhena
dhātvarthapākasyānvayaḥ/ kṛteśca āśrayatāsaṃbandhena
prathamāntārthecaitre 'nvayaḥ/ ākhyātārthasya vartamānakālasya
kṛtāvevānvayaḥ/ ākhyātaikavacanasya tu naikatvasaṃkhyā arthaḥ/
subekavacanenaiva ekatvalābhāt/ tathā ca
taṇḍulaniṣṭhakarmatānirūpakapākānukūlavartamānakṛtimān
ekatvāśrayaścaitra ityanvayabodhaḥ/


kiṃ ca
'sarvanāmnāmutsargataḥ pradhānaparāmarśitvam' iti nyāyāt
pūrvavākyārthe yaḥ pradhānaḥ tasyaiva tacchabdena parāmarśo vaktavyaḥ/
dhātvarthamukhyaviśeṣyakasya ākhyātārthakṛtimukhyaviśeṣyakasya vā
bodhasyāṅgīkāre 'puruṣaḥ prayāti, tasya pādayorabhivādaya'
ityatrānupapattiḥ/ puruṣaḥ prayāti iti vākye pradhānasya gamanasya
kṛtervā tacchabdena parāmarśe
pādayorabhivādayetyanenānvayasyāsaṃgateḥ/ naiyāyikamate tu
puruṣasyaiva pradhānatayā tasya tacchabdena parāmarśeṃ
pādayorabhivādayetyanenānvayaḥ sādhuḥ saṃgataḥ/


kiṃ ca pratyakṣānubhave
yasya yena saṃbandhaḥ pratītasyasya tena saṃbandhaṃ tathaiva jñāpayituṃ vākyaṃ
prayujyate/ pratyakṣeṇa ca kārakāṇāṃ kriyānvaya evāvagamyate, na tu
kṛtyaparaparyāyabhāvanānvayaḥ/ ato mīmāṃsakamataṃ nocitam/ nāpi
vaiyākaraṇamatam/ pratyakṣe dharmasya prakāratāyāḥ dharmiṇo
kśiṣyatāyāścānubhavasiddhatayā dharmabhūtadhātvarthāpekṣayā dharmiṇaḥ
prathamāntārthaṃsyaiva viśeṣyatvaucityāt/ tatrāpi
prakṛtipratyayārthayormadhye pratyayārthasya pradhānatvāt tiṅvācyāyāḥ
kṛteḥ dhātvarthaṃ prati viśeṣyatvāt tādṛśakṛtyāśrayasya
devadattāderviśeṣyatvamucitam/ sakalakarmādikārakaprerakasya
kriyākartuḥ


sarvāpekṣayā prādhānyaṃ
hi ānubhavikam/


api ca pāṇiniḥ
'prātipadikārtha' ityādinā sūtreṇa prathamāyāḥ prātipadikārtha
evārtha iti vadan kārakārthakatvaṃ


nānumanyate/ tena ca
prathamāntārthasya kriyāyāmanvayaḥ tasyā nānumata iti spaṣṭam/
kārakārthakatve hi


kriyānvayamūlakaḥ
kriyāpradhānakatvanirbandhaḥ/ tasmāt prathamāntārthaviśeṣyakabodha
evāsati bādhake ucitaḥ/ sati tu bādhake bhāvākhyātasthale caitreṇa
supyate ityādau, paśya mṛgo dhāvatītyādau ca
dhātvarthādimukhyaviśeṣyako 'pi bodhaḥ svīkriyate iti
naiyāyikasiddhāntasāraḥ/



viṣayānukramaṇikā


viṣayaḥ puṭasaṃkhyā


pratyakṣaparicchedaḥ





___________________________________________________________________________





śrīḥ


śrīgurucaraṇāravindābhyāṃ namaḥ


tarkasaṅgrahaḥ


dīpikā-prakāśikā-bālapriyāsamanvitaḥ


___________________________________________________________________________



tarkasaṅgrahaḥ


maṅgalavādaḥ



AnTs_1ab nidhāya hṛdi viśveśaṃ vidhāya guruvandanam /


AnTs_1cd bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ //




dīpikā


viśveśvaraṃ
sāmbamūrtiṃ praṇipatya girāṃ gurum/


ṭīkāṃ śiśuhitāṃ kurve tarkasaṅgrahadīpikām//





cikīrṣitasya granthasya
nirvighnaparisamāptyarthaṃ śiṣṭācārānumitaśrutibodhitakartavyatākam
iṣṭadevatānamaskārātmakaṃ maṅgalaṃ śiṣyaśikṣāyai granthato
nibadhnan cikīrṣitaṃ pratijānīte -nidhāyeti/


nanu maṅgalasya samāptisādhanatvaṃ nāsti/
maṅgale kṛte 'pi kiraṇāvalyādau samāptyadarśanāt,
maṅgalābhāve 'pi kādambaryādau samāptidarśanācca
anvayavyatirekābhyāṃ vyabhicārāt iti cet - na/
kiraṇāvalyādau


vighnabāhulyāt
samāptyabhāvaḥ/ kādambaryādau granthādbahireva maṅgalaṃ kṛtam, ato
na vyabhicāraḥ/


nanu maṅgalasya
kartavyatve kiṃ pramāṇamiti cet - na/ śiṣṭācārānumitaśrutereva
pramāṇatvāt/ tathā hi - maṅgalaṃ vedabodhitakartavyatākam,
alaukikāvigītaśiṣṭācāraviṣayatvāt, darśādivat/ bhojanādau
vyabhicāravāraṇāya alaukiketi/ rātriśrāddhādau vyabhicāravāraṇāya
avigīteti/ śiṣṭapadaṃ spaṣṭārtham/"na kuryāt niṣphalaṃ karma"iti
jalatāḍavanāderapi niṣiddhatvāt/ tarkyante - pratipādyante iti
tarkāḥ - dravyādipadārthāḥ, teṣāṃ saṅgrahaḥ - saṅkṣapeṇa svarūpakathanaṃ
kriyate ityarthaḥ/ kasmai prayojanāya iti, ata āha --sukhabodhāyeti/ sukhena - anāyāsena yo bodhaḥ
padārthatattvajñānaṃ tasmā ityarthaḥ/ nanu bahuṣu tarkagrantheṣu satsu
kimarthamapūrvo 'yaṃ granthaḥ kriyata iti, ata āhabālānāmiti/ teṣāmativistṛtatvāt bālānāṃ bodho na jāyata
ityarthaḥ/ grahaṇadhāraṇapaṭurbālaḥ na tu stanandhayaḥ/ kiṃ kṛtvā kriyata
iti, ata āha --nidhāyeti/veśveśam -
jaganniyantāram/hṛdi nidhāya
- nitarāṃ sthāpayitvā/ sadā
taddhyānaparo bhūtvā ityarthaḥ/ gurūṇām - vidyā - gūrūṇām,
vandanam - namaskāram,vidhāya
- kṛtvā ityarthaḥ//


prakāśikā





vande guruṃ śivaṃ sāmbaṃ
dakṣiṇāmūrtimavyayam/


yadvandanena mando 'pi
vindedgurusamānatām//


prāriptisatagranthasya
nirvighnparisamāptaye samācaritaṃ maṅgalam īśvaranatyātmakaṃ
śiṣyaśikṣāyai nibadhnan cikīrṣitaṃ pratijānīte --viśveśvaramiti/girāṃ gurum -
nikhilavidyānāmupadeṣṭāram/ idamapi viśveśvare viśeṣaṇam/
'giraṃ gurum' iti pāṭhe tu sarasvatīṃ vidyāguruṃ ca praṇipatya
ityartho bodhyaḥ/ svagranthasya itaragranathairagatārthatāṃ darśayati -
śiśuhitāmiti/tarkasaṅgrahadīpikām -
tarkasaṅgrahārthaprakāśikām/


ācaritasya maṅgalasya
tannibandhanasya ca phalaṃ darśayati ---cikīrṣitasya ityādinā/


nanu samāptiṃ prati
maṅgalasya kāraṇatā syāt cet tadā tadācāraṇaṃ yujyate/ saiva na
sambhavatītyaśaṅkate--nanviti/vyabhicārāditi/
anvayavyatirekavyabhicārajñānarūpapratibandhakasattvāt
niyatānvayavyatirekasahacāraniścayarūpakāraṇāsambhavena na
kāraṇatvaniścaya ityabhisandhiḥ/samāptyabhāva iti/
ato na vyabhicāra ityanenānvayaḥ/ vighnānyūnasaṅkhyākasya
balavattarasya vā maṅgalasya vighnanirasanadvārā


samāptisādhanatvena
tādṛśamaṅgalābhāvāt nānvayavyabhicāra iti bhāvaḥ/bahireveti/ janmāntara evetyarthaḥ/ ataḥ kutracit
granthakarturnāstikatve 'pi na kṣatiḥ/ataiti/
tādṛśamaṅgalasya vighnadhvaṃsadvārā satvāt na vyatirekavyabhicāra
ityarthaḥ/ evaṃ ca kāraṇatvaṃ siddhyatīti bhāvaḥ/ pare tu'ataḥ- uktahetudvayātna
vyabhicāraḥ-
nānvayavyatirekavyabhicāraḥ
'iti vyācakhyuḥ/maṇikṛtastu 'maṅgalasya vighnadhvaṃsa eva phalam/
samāptistu svasāmagrīvaśādeva' ityāhuḥ/ etattattvamasmadīyacintāmaṇivyākhyāyāmanusandheyam/


maṅgalasya śrutibodhitakartavyatākatvaṃ
vyavasthāpayituṃ śaṅkate --- nanvitati/anumitaśrutereveti/
atrāyamāśayaḥ- śruteḥ
vedabodhitakartavyatākatvarūpavakṣyamāṇavidheyakoṭipraviṣṭatve 'pi
tadantarbhāveṇa vidheyatvamabhyupagamyate/ tacchruteḥ anumiteḥ
pūrvamasiddhatvāt etena 'vahnyādisādhyakānumitiviṣayatāmādāya
vahnitvādikamanumitam' iti vyavahārābhāvena
śrutāvanumitatvavyavahāraḥ kathamiti śaṅkā nirastā/ śrutau
vidheyatvābhyupagamena tādṛśavyavahāre bādhakābhāvāt/
evakāro 'pyarthakaḥ/ tena 'maṅgalaṃ kartavyam samāptiphalakatvāt'
ityanumānarūpapramāṇāntarasattve 'pi na kṣatiḥ/ anye tu
--'svabodhitakartavyatākatvasambandhena śrutereva sādhyatā/
agrimagranthasyātraiva tātparyam/ evaṃ ca śruteranumitatvopapattiḥ'
ityāhuḥ/


alaukikevidhimantarā rāgādiprāptabhinnetyarthaḥ/
avigīteti dharmaśāstāviruddhetyarthaḥ/śiṣṭeti vedoktatattvajñānena vedavihitakarmakārītyarthaḥ/
vedoktāhiṃsādikartari bauddhe 'tivyāptivāraṇāya tṛtīyāntam/ācāraviṣayatvāditi/ācāraḥ- kṛtiḥ/ tasyāḥ
vṛttyaniyāmakaviṣayatāsambandhena hetutā vivādagrastā iti
tadviṣayatvasya hetutvānudhāvanam/ yathākramaṃhetuviśeṣaṇaprayojanamāha ---
bhojanādauityādinā/
alaukikāvigītācāraviṣayatvasyaiva hetutāstu/ aśiṣṭācāraviṣaye
tādṛśahetorasattvena vyabhicārāsambhavāt ityāśaṅkāmiṣṭāpattyā
pariharati ---śiṣṭapadamiti/ jalatāḍanādau aśiṣṭācāraviṣaye
tādṛśahetorasattvaṃ sphaṭayati---na
kuryāditi
/ svargādiphale
vyabhicāravāraṇāyaācāraviṣayatveti/
vidheyatayā ācāraviṣayatvārthakamiti saṅkṣepaḥ/
tarkapadasyāropārthakatvabhramaṃ vārayituṃ dravyādisādhāraṇatarkatvaṃ
nirvakti---tarkyantaiti/
upādānarūpasaṅgrahasyāsambhavādāha---
saṅkṣepeṇeti/svarūpakathanam--svarūpajñānānukūlaśabdaḥ/ etāvatā
dravyādipadārthā viṣayāḥ, padārthatattvāvadhāraṇaṃ prayojanam,
sambandhaścapratipādyapratipādakabhāvaḥ,
padārthatattvāvadhāraṇakāmo 'dhikārītyanubandhacatuṣṭayaṃ
prekṣāvatpravṛttyaṅgaṃ sūcitam/ ṣaṣṭhītatpuruṣabhramavāraṇāyāha--sukheneti/ sukhabodharūpaprayojanasyānyataḥ siddhatvena etadgranthakaraṇe
prayojanākāṅkṣā na śāmyatītyāśayenāvatārayati--nanviti/teṣām--bhāṣyādigranthānam//


bālapriyā


nissamābhyadhikasadguṇākaraṃ bhaktarakṣaṇarataṃ dayānidhim/


nityasūribhiranārataṃ
stutaṃ vandiṣīya vṛṣaśailanāyakam // 1 //





śrīśelavaṃśanavamauktikatulyabhāsaṃ


vedāntalakṣmaṇamunīndrapadābjabhṛṅgam/


sattarkatantranigamāntanitāntatāntaṃ


śrīmannṛsiṃhaguruvaryamahaṃ namāmi // .2 // .





nṛtyatkalaṃ sakaladikṣu vibhātakīrtiṃ



śāstreṣu niṣṭhitadhiyaṃ
bahuśiṣyayuktam/


ācārapūtamanavadyaguṇābhirāmaṃ


śrīdevanāthagurumanvahamānato 'smi // .3 // .





nyāyādiśāstravidamātmaguṇojjvalaṃ taṃ


sambhāvanādiparipanthinamātmavantam/


mattātapādamanaghaṃ
kṣamayā sametaṃ


śrīkṛṣṇatātaguruvaryamahaṃ prapadye // .4 // .




prauḍhagambhīrasaṃkṣiptavacovinyāsabhāsurā/


nīlakaṇṭhena racitā
dīpikāyāḥ prakāśikā // .5 // .





gadādharādigrantheṣu yeṣāṃ
paricayo dṛḍhaḥ/


prakāśikāśayaṃ gūḍhaṃ
taṃ samyagjñātumīśate // .6 // .





bālānāmupakārāya yathāśakti
yathāmati/


viśadāṃ saralāṃ
bālapriyāṃ vyākhyāṃ karomyaham // .7 // .





mūlārthajñānamātraṃ hi
mamoddeśyaṃ matastataḥ/


anapekṣitavistāravicārāvatra nādṛtau // .8 // .





atha tatrābhavān
tarkakarkaśavicāracāturīdhurīṇaḥ nīlakaṇṭhabhaṭṭācāryaḥ
tarkasaṅgrahadīpikāṃ prakāśikābhidhayā svakīyavyākhyayā
prakāśayitumicchan cikīrṣitāyāḥ vyākhyāyāḥ
nirvighnaparisamāptimuddiśyaśiṣṭācāraparamparāprāptaṃ
maṅgalamātanoti---vande
gurum
iti/ nanu
tarkasaṅgrahadīpikāmityasya
padārthaviṣayakajñānajanakasaṅkṣiptaśabdātmakagranthaprakāśikāmityarthaḥ/
yathāśrutalabhyaḥ/ tatra śabdātmakadīpikāgranthasya


śabdātmakatarkasaṅgrahaprakāśakatvaṃ nopapadyate, dīpikāgranthena
tarkasaṅgrahagranthārthasyaiva prakāśanāt ityato vyācaṣṭe---tarkasaṃṅgrahāthaprakāśikāmiti/ yathā apavarake āropito dīpaḥ
apavarakāntarnihitāni vastūni prakāśayati, tathā dīpikākhyo
grantho 'pi tarkasaṅgrahāntarnigūḍhānarthān prakāśayatīti bhāvaḥ/ tathā
ca tarkasaṅgrahadīpikāmityatra tarkasaṅgrahaśabdaḥ
tarkasaṃṅgrahagranthapratipādyārthapara iti tātparyam/


cikīrṣitasyetyādidīpikāgranthāt maṅgalasya
nirvighnaparisamāptiḥ prayojanam, tannibandhanasya śiṣyaśikṣā
prayojanamiti labhyate/ tatra maṅgala-granthasamāptyoḥ kāryakāraṇabhāvo
na sambhavati, anvayavyabhicārāt vyatirekavyabhicārācceti śaṅkitaṃ
"nanu maṅgalasya"ityādinā dīpikāyām/ tatra
vyabhicārasya katha kāryakāraṇabhāvābhāvaprayojakatvamityāśaṅkāyāmāha
prakāśikāyāmanvayavyatireketyādinām/ ayaṃ bhāvaḥ- kāraṇatāniścayaṃ prati
niyatānvayasahacāraniścayaḥ niyatavyatirekasahacāraniścayaśca
kāraṇam/ niyatānvayasahacāro nāma 1kāraṇavyāpakakāryakatvam/
niyatavyatirekasahacāro nāma 2kāraṇābhāvavyāpakakāryābhāvakatvam/
anvayavyabhicāro nāma kāraṇasattve 'pi kāryābhāvaḥ,
kāraṇāvyāpakakāryakatvamiti yāvat/ vyatirekavyabhicāro nāma
kāraṇābhāve 'pi kāryasattvam, kāraṇābhāvāvyāpakakāryābhāvakatvamiti
yāvat/ tatra niyatānvayasahacārajñānaṃ prati anvayavyabhicārajñānaṃ
pratibandhakam/ niyatavyatirekasahacārajñānaṃ prati
vyatirekavyabhicārajñānaṃ pratibandhakam/ prakṛte maṅgalarūpakāraṇe
satyapi kiraṇāvalyādau samāptirūpakāryādarśanāt maṅgalaṃ
savāvyāpakasamāptikamiti


----------------------------------------------------------------


oṃ


// śrīḥ //


praṇamāmi
dakṣiṇāmrtivyāsaśaṅkararūpiṇam/


jyotirmayaṃ guruṃ
candraśekharendrasarasvatom//


1.
kāraṇavyāpakakāryakatvamiti/ yatra yatra cakrādisahakṛtadaṇḍarūpaṃ kāraṇaṃ
tatra ghaṭarūpaṃ kāryamiti vyāptyā


daṇḍavyāpakaghaṭātmakakāryakatvasya daṇḍe sattvāt daṇḍaḥ
niyatānvayasahacāravāniti bhāvaḥ/


2.
kāraṇābhāvavyāpakakāryābhāvakatvamiti/ yatra yatra
cakrādisahakṛtadaṇḍābhāvaḥ tatra ghaṭābhāva iti taṇḍābhāvavyāpako
ghaṭābhāvaḥ/ tathā ca svābhāvavyāpakakāryābhāvakatvāt daṇḍaḥ
niyatavyatirekasahacāravāniti bhāvaḥ/


------------------------------------------------------------------


niścayarūpapratibandhakasattvāt maṅgalaṃ
svavyāpakasamāptikamityākārakaniyatānvayasahacāraniścayo na bhavati/
evaṃ maṅgalarūpakāraṇābhāve 'pi kādambaryādau
samāptirūpakāryadarśanāt maṅgalābhāvavyāpakatvaṃ samāptyabhāve
nāsti, maṅgalābhāvavati 1samāpteḥ sattvāt/ tathā ca maṅgalaṃ
svābhāvāvyāpakasamāptyabhāvakamiti niścayarūpapratibandhakasattvāt
maṅgalaṃ svābhāvāvyāpakasamāptyabhāvakamiti
niścayarūpapratibandhakasattvāt maṅgalaṃ
svābhāvavyāpakasamāptyabhāvakamityākārakaniyatavyatirekasahacāraniścayo
na bhavati/ tathā ca niyatānvayavyatirekasahacāraniścayarūpasya
kāraṇasyābhāvāt maṅgalaṃ samāptikāraṇamityākārakaḥ maṅgale
samāptinirūpitakāraṇatvāvagāhī niścayo na bhavatīti/


nanu kiraṇāvalyādau
maṅgale satyapi samāptyabhāvāt anvayavyabhicāra iti śaṅkāyāḥ
samādhānārthaṃ hi 'kiraṇāvalyādau vighnabāhulyāt samāptyabhāvaḥ'
iti granthaḥ prāvartata/ tena tu granthenānvayavyabhicāra eva dṛḍhīkṛtaḥ,
kāraṇe maṅgale satyapi samāptyabhāvasya pratipādanāt ityāśaṅkya
yathā tasmāt granthāt anvayavyabhicārasya parihāro labhyeta tathā
tātparthaṃ kathayati--
vighnānyūnasaṅkhyākasyeti/
maṅgalaṃ hi na sākṣāt samāptikāraṇam, kiṃ tu vighnadhvaṃsadvārā/
vighnadhvaṃsaśca vighnānyūnasaṅkhyākāt balavattarādvā maṅgalāt
bhavati/ tathā ca vighnānyūnasaṅkhyākaṃ balavattaraṃ vā maṅgalaṃ
samāptikāraṇam/ kiraṇāvalyādau ca vighnānāṃ bahutvāt tādṛśaṃ
maṅlaṃ nāstīti samāptirūpaṃ kāryaṃ nābhūt/ ataḥ kāraṇe sati
kāryābhāvātmakaḥ anvayavyabhicāro nāstīti bhāvaḥ/
nighnasamasaṅkhyākasyetyuktau vighnādhikasaṅkhyākasya maṅgalasya
kāraṇatvamiṣṭaṃ nopapadyetetyata uktaṃ-
vighnānyunasaṅkhyākasyeti/
vighnāpekṣayānyūnasaṅkhyākamapi maṅgalaṃ balavattaraṃ cet tasya


-----------------------------------------


1. samāpteḥ
satvāditi/ tathā ca maṅgalābhāvavati samāptyabhāvābhāvarūpasamāpteḥ
sattvāt tatpratiyogitvameva samāptyabhāvasyeti
maṅgalābhāvavanniṣṭhātyantābhāvāpratiyogitvarūpaṃ
maṅgalābhāvavyāpakatvaṃ samāptyabhāvasya nāstīti bhāvaḥ/


-----------------------------------------


vighnanāśakatvamiṣyate/
vighnānyenasaṅkhyākasyetyuktau tatsaṅgraho na syādityālocyoktam
-balavattarasya veti/ nanu kādambaryādau nāstikakṛte
granthe maṅgalābhāve 'pi samāptidarśanāt vyatirekavyabhicāra iti
śaṅkāyāḥ parihārārthaṃ hi 'kādambaryādau granthādbahireva maṅgalaṃ
kṛtamato na vyabhicāraḥ' iti dīpikāgranthaḥ pravṛttaḥ/ tena cabahireva granthārambhe maṅgalanibandhanamakṛtvā, maṅgalaṃ kṛtam,
maṅgalanibandhanamave na kṛtam, maṅgalaṃ tu kṛtemevetyartho
labhyate/ sa tu na yuktaḥ; nāstikena kādambaryādigranthapraṇetrā
īśvaranamaskārādirūpamaṅgalakaraṇāsambhavādityāśaṅkya
vyācaṣṭe-bahireveti/janmāntaraṃ evetyarthaiti/ tathā ca tādṛśagranthakartuḥ etajjnamani nāstikatve 'pi
janmāntare āstikatvāt tadānīṃ kṛtāt maṅgalāt asmin janmani
samāptiḥ/ ataḥ kāraṇābhāve 'pi kāryarūpaḥ vyatirekavyabhicāro
durvaca ityāśayaḥ/ nanu janmāntarīyamaṅgalasya tadānīmeva
naṣṭatvāt etajjanmīyasamāptyavyavahitapūrvamasatastasya 1kathaṃ
kāraṇatvaṃ, kathaṃ vā vyatirekavyabhicāraparihāra ityāśaṅkya
svajanyavighnadhvaṃsavattvasambandhena maṅgalasya kāraṇatvāt
maṅgalābhāve1pi tajjanyavighnadhvaṃsarūpadvārasattvāt
kāraṇatvamupapadyate, yathā yāgasya nāśe 'pi tajjanyāpūrvarūpadvārasya
svargāvyavahitapūrvaṃ sattvāt yāgasya svargakāraṇatvaṃ tadvadityāśayena
samādhatte---tādṛśamaṅgalasya
vighnadhvaṃsadvāre
ti/evaṃ ca kāraṇatvaṃ sidhyatīti/ pūrvoktarītyā
anvayavyatirekavyabhicārayoḥ parihṛtatvāt
anvayavyatirekavyabhicāraniścayarūpapratibandhakābhāvāt
niyatānvayavyatirekasahacāraniścayarūpakāraṇasattvāt maṅgalasya
samāptikāraṇatvaniścayo bhavatītyarthaḥ/ athavā evaṃ ca -
janmāntarīyamaṅgalasya vighnadhvaṃsadvārā sattvāt


janmāntarīyamaṅgalasya
2samāptayavyavahitapūrvavūttitvarūpaṃ kāraṇatvaṃ sidhyatīti bhāvaḥ/


-----------------------------------------


1. kathaṃ kāraṇatvamiti/
kāryāvyavahitaprākkṣaṇavṛttitvasyaiva kāraṇatvapadārthatvāditi bhāvaḥ/


2.
samāptyavyavahitetyādi/ tathā ca sākṣātsambandhena samavāyena samāpteḥ
pūrvaṃ maṅgalasyābhāve 'pi svajanyavighnadhvaṃsavattvasambandhena sattvāt
samāptyavyavahitapūrvakṣaṇavṛttitvamastīti bhāvaḥ/


-----------------------------------------


uktahetudvayādi
ti - 'kiraṇāvalyādau
vighnabāhulyāt samāptyabhāvaḥ, kādambaryādau granthāt bahireva
maṅgalaṃ kṛtam' iti pūrvagranthoktahetudvayādityarthaḥ/svasāmagrīvaśāditi/ svasyāḥ- samāpteḥ sāmagrī -
buddhipratibhādikāraṇakalāpāḥ tadvaśāt-tadadhīnatayetyarthaḥ/ satyapi
maṅgale buddhipratibhādikāraṇakalāpābhāve granthasamāpterasambhavāt
buddhipratibhādikameva samāptiṃ prati kāraṇam/ maṅgalaṃ tu
samāptipratibandhakavighnotsāraṇe kāraṇam iti maṇikārāśayaḥ/


maṅgalaṃ kartavyamiti
jñānamantarā maṅgalaṃ na ko 'pi kuryāt/ 1tadviṣayakakṛtiṃ prati
tadviśeṣyakakṛtisādhyatājñānasya kāraṇatvāt/ kartavyatvaṃ ca
kṛtisādhyatvam/ maṅgalaṃ kartavyamiti jñānaṃ ca śiṣṭānāṃ granthārambhe
maṅgalānuṣṭhānarūpeṇa ācāreṇa anumitā yā 'samāptikāmo
maṅgalamācareta' iti śrutiḥ tayā bhavati ityāśayena pūrvaṃ
'śiṣṭācārānumitaśrutibodhitakartavyatākamiṣṭadevatānamaskārātmakaṃ
maṅgalam' itidīpikāyāmuktam/ tena
maṅgalasya kartavyatve śiṣṭācārānumitā śrutiḥ pramāṇamiti labhyate/
tadave śrutipramāṇakakartaṃvyatākatvaṃ maṅgalasya śaṅkāsamādhānarūpeṇa
sthāpayati 'nanu maṅgalasya kartavyatve kiṃ pramāṇam' ityādinā
dīpikāgranthena/ tadetadāha
prakāśikāyāṃ---maṅgalasya śrutibodhitakartavyatākatvaṃ
vyavasthāpayitum
iti/


nanu maṅgalasya
kartavyatve 'samāptikāmo maṅgalamācareta' iti śrutirna
pramāṇam/ tādṛśaśruteḥ paṭhyamānavede kutrāpyadarśanāt
ityāśaṅkāyāṃ śiṣṭācārānumiteti śruterviśeṣaṇamupāttaṃdīpikāyām/ yadyapi śrutiḥ na pratyakṣā tathāpi ācāreṇa
liṅgena tādṛśī śrutiranumīyate/ tathā ca ācārānumitā śrutiḥ
maṅgalakartavyatve pramāṇamiti


-----------------------------------------


1. tadviṣayakakṛti
pratīti/ yathā yāgaviṣayakaprayatnaṃ prati 'yāgaḥ matkṛtisādhyaḥ'
ityākārakaṃ yāgaviśeṣyakaṃ kṛtisādhyatvaprakārakaṃ jñānaṃ
kāraṇamiti bhāvaḥ/


-----------------------------------------


tadāśayaḥ/
anumānaprakāraśca 'maṅgalaṃ vedabodhitakartavyatākam'
ityādigranthena pradarśitaḥ/ tasmin anumāne
vedabodhitakartavyatākatvaṃ hi sādhyam, na tu vedaḥ/ yat
anumānasādhyaṃ - anumitividheyaṃ tadevānumintamityucyate/ tathā


ca
vedabodhitakartavyatākatvaṃ śiṣṭācārānumitaṃ na tu veda iti
kathaṃ śruteḥ śiṣṭācārānumitatvamupapadyate?
anumitividheyatāvacchedakasyāpi anumitiviṣayatvamātreṇa
anumitividheyatvamaṅgīkṛtyānumitamiti vyavahāropapādane
vahnitvamanumitamityapi vyavahārāpatterityāśaṅkāyām
āśayamāviṣkaroti--
atrāyamāśayaiti/


vedavodhitetyādi/ vedabodhitakartavyatākatvarūpaṃ
yat vakṣyamāṇaṃ vidheyaṃ sādhyaṃ tatkoṭipraviṣṭatve 'pi
tadavacchedakatve 'pītyarthaḥ/apinā
vidheyatāvacchedakasya
vidheyatvāsambhavarūpo virodho dyotyate/tadantarbhāveṇa--vidheyatāvacchedakāntarbhāveṇa/tacchruteḥ---
'sāmāptikāmo maṅgalamācareta' iti śruteḥ/anumiteḥpūrvamasiddhatvāditi/
tathā ca anumiteḥ
pūrvamasiddhatvameva anumitividheyatāyāṃ prayojakam/ maṅgalasya
kartavyatā anumiteḥ pūrvamasiddhete tatra yathā anumitividheyatā
asti, tathā anumiteḥ pūrvamasiddhatvāta vidheyatāvacchedakabhūtāyāṃ


śrutāvapi
vidheyatākhyaviṣayatā aṅgīkriyate/ tataśca
śruteranumitividheyatvāt anumitatvamupapadyata iti
śrutiśśiṣṭācārānumitā iti vyavahāre na kimapi bādhakamiti
bhāvaḥ/


nanu
anumitividheyatāvacchedakasyāpyanumitividheyatvāṅgīkāre
'parvato vahnimān' iti anumitividheyatāvacchedakasya
vahnitvasyāpi tādṛśānumitividheyatvaṃ syāt/ tathā ca
vahnirdhūmānuminta iti


vyavahāravat vahnitvaṃ
dhūmānumitamiti vyavahāro 'pi prāmāṇikaḥ syāt ityāśaṅkāṃ
samādhatte-eteneti/ anuminteḥ pūrvamasiddhasyaiva
vidheyatāvacchedakasya anumitividheyatvāṅgīkāreṇetyarthaḥ/ tathā ca
vahnitvasyānamiteḥ pūrvaṃ siddhatayā nānumitividheyatvaprasaṅga
iti bhāvaḥ/anumitiviṣayatāmiti/
vidheyatāvacchedakatārūpāṃ viṣayatāmityarthaḥ/ viśeṣyatayā
viśeṣaṇatayā vā anumitiviṣayatvameva anumitatvavyavahāre
prayojakamiti svīkāreṇetyarthaḥ/
śrutauvidheyatvābhyupagameneti/ anumiteḥ pūrvamasiddhatvāditi śeṣaḥ/tādṛśavyavahāra iti/ śrutiḥ anumitā iti vyavahāra
ityarthaḥ/bādhakābhāvāditi/


anumitamiti
vyavahāre anumiteḥ pūrvaṃ siddhatvaṃ bādhakam, tadabhāvāt ityarthaḥ/
nanu 'śrutereva pramāṇatvāt' ityatra evakārasya
anyayogavyavacchedārthakatayā śrutyatiriktasya pramāṇatvaṃ vyavacchidyata
iti pratīyate/ tanna saṅgacchate, maṅgalakartavyatāyāṃ 'maṅgalaṃ
kartavyam samāptiphalakatvāt' ityanumānasyāpi
pramāṇatvādityāśaṅkāyāmāha--
evakāro 'pyarthakaiti/
aperartho yasya saḥ apyarthakaḥ, apyarthasuccayārthaka ityarthaḥ/ tathā ca
śruterevetyasya śruterapītyarthaḥ/ apinā anumānasya pramāṇatvaṃ
samuccīyate/ ato nāsaṅgatiriti bhāvaḥ/


śruteranumitatvaṃ
anumitividheyatāvacchedake 'pi pūrvamasiddhe vidheyatvāṅgīkāreṇa
upapāditaṃ prakāśikākāraiḥ/ etaṃ kleśaṃ śruteranumitatvam
upapādayatāṃ matamāha-anye tvi
ti/ 'maṅgalaṃ
vedabodhitakartavyatākam' iti pratijñāyāḥ maṅgalaṃ
svabodhitakartavyatākatvasambandhena vedaviśiṣṭam ityarthaḥ/ tathā ca
tādṛśānumitau veda eva vidheya iti
vedasyānumitatvamanāyāsenopapadyata iti bhāvaḥ/
īdṛśaparamparāyāḥ sādhyatāvacchedakasambandhatve mānābhāvaḥ,
yathāśrutamūlārthatyāgaścāsvarasaḥāhurityanena sūcitaḥ/



dīpikāyāmalaukikāvigītaśiṣṭācāraviṣayatvāditi/ śiṣṭānāmācāraḥ śiṣṭācāraḥ
śiṣṭācārasya viṣayaḥ śiṣṭācāraviṣayaḥ, avigītaścāsau
śiṣṭācāraviṣayaśca avigītaśiṣṭācāraviṣayaḥ, alaukikaścāsau
avigītaśiṣṭācāraviṣayaśca alaukikāvigīntaśiṣṭācāraviṣayaḥ tasya
bhāvastattvam/ alaukikatve sati avigītatve sati śiṣṭācāraviṣayatvaṃ
heturiti phalitam/ laukikatvaṃ vidhyatiriktapramāṇagamyatvam,
tadbhinnatvamalaiṅkikatvam/ hetau


alaukikatvānupādāne
rāgaprāpte bhojanādau vedabodhitakartavyatākatvarūpasādhyābhāvavati
avigītaśiṣṭācāraviṣayatvarūpahetusattvāt vyabhicāraḥ syāt/
tadvāraṇāya alaiṅkikatvamupāttam/ avigītatvaṃ dharmaśāstrāniṣiddhatvam/
tadanupādāne vedabodhitakartavyatākatvarūpasādhyābhāvavati
rātriśrāddhādau 1alaiṅkikaśiṣṭācāraviṣayatvarūpahetusattvāt
vyabhicāraḥ syāt/ tadvāraṇāya avigītatvamupāttam/ rātriśrāddhādeḥ
'rātrau śrāddhaṃ na kurvīta' iti dharmaśāstraniṣiddhatvāt na tatra
vyabhicāraḥ/


prakāśikāyāṃvidhimantareti/ liṅloṭtavyapratyayaghaṭitaṃ
vedavākyaṃ vidhiḥ/vedoktatattvajñāneneti/
tṛtīyāyāḥ janyatvamarthaḥ karmakārītyatra kṛdhātvarthakṛtyanvayi/
vedoktaṃ yattattvaṃ tadviṣayakajñānajanyā yā
vedavihitakarmaviṣayakakṛtiḥ tadāśrayaḥ śiṣṭa ityarthaḥ/vedotthatattvajñāneneti kvacitpāṭhaḥ/ vedajanyaṃ yattattvajñānaṃ
tenetyarthaḥ/ sa eva pāṭhaśroyān/ vedavihitakarmakartā śiṣṭaḥ
ityetāvanmātroktau vedavihitāhiṃsādikarmakartuḥ bauddhasyāpi
śiṣṭatvāpattiḥ/ tadvāraṇāyavedotthatattvajñāneneti/ bauddhasya yat ahiṃsāditattvajñānaṃ na tat vedajanyamiti
nātivyāptiḥ/ yadvāvedoktattvajñāneneti
pāṭhaḥ 2sādhīyān/ idaṃ vedoktamiti jñānapūrvakaṃ yaḥ vedavihitaṃ
karma karoti sa śiṣṭaḥ/ bauddhastu vedavihitamahiṃsādikaṃ karma
kurvannapi idaṃ vedoktamiti buddhyā na karoti, tena
vedaprāmāṇyānabhyupagamāditi na tasya śiṣṭatvāpattiḥ/


nanu śiṣṭācārasyaiva
hetutvamastu, kimācāraviṣayatvaparyantasya hetutvānudhāvanena/ na ca
ācāraḥ kṛtiḥ, tasyā


-----------------------------------------


1. alaukiketi/
rātriśrāddhasya 'śrāddhaṃ kurvīta' iti vidhinaivāvagamāt
vidhyatiriktapramāṇānavagamyatvarūpamalaukikatvamastīti bhāvaḥ/


2. sādhīyāniti/ tathā
ca vedoktatvaprakārakajñānajanyayāgādikarmānukūlakṛtimattvaṃ
śiṣṭatvamiti labhyate/


-----------------------------------------


ātmaniṣṭhatvena
maṅgalarūpa pakṣaniṣṭhatvābhāvāt kathaṃ hetutvamiti vācyam/
kṛterviṃṣayatāsambandhena hetutvasambhavāt, samavāyena ātmaniṣṭhāyāḥ
kṛteḥ viṣayatāsambandhena maṅgalaniṣṭhatayā
hetutvasambhavādityāśaṅkyāhaācāraḥ


kṛtirityādinā/ vṛttiḥ ādheyatā tanniyāmakaḥ
sambandhaḥ vṛttiniyāmakaḥ sambandhaḥ saṃyogasamavāyādiḥ/ viṣayatā tu na
vṛttiniyāmakasambandhaḥ/ viṣayatāsambandhena kṛtiḥ maṅgalavṛttiriti
pratītyabhāvāt/ vṛttiniyāmakasambandha eva ca hetutāvacdedakasambandhaḥ
na tu vṛttyaniyāmako viṣayatādiḥ/ tathā ca kṛteḥ
viṣayatāsambandhāvacchinnahetutvāsambhavāt ācāraviṣayatvasya
hetutvānudhāvanam/ viṣayatvaṃ tu svarūpasambandhena hetuḥ,
svarūpasambandhastu vṛttiniyāmaka iti tena sambandhena
ācāraviṣayatvasya hetutvaṃ sambhavatītyāśayaḥ/


ācāraviṣayatvapadasya
prayojanaṃ mūle 'nuktamiti svayaṃ tatprayojanaṃ kathayati---svargādiphalaiti/ tathā ca hetau
ācāraviṣayatvapadānupādāne alaukikatve sati avigītatvaṃ hetuḥ
syāt/ svargādirūpe phale 'pi tatsattvāt
vedabodhitakartavyatākatvarūpasādhyābhāvāt vyabhicāraḥ syāditi
tadvāraṇāyaācāraviṣayatvāt
ityupāttam/ svargādestu
kṛtiviṣayatvaṃ nāstīti na vyabhicāra iti bhāvaḥ/ nanu kṛteḥ
uddeśyaṃ vidheyam upādānamiti viṣayatrayamasti/ yāgaḥ vidheyaḥ svarga
uddeśyaḥ prayājādyaṅgajātamupādānam/ svarge
kṛtinirūpitoddeśyatākhyaviṣayatāyāḥ sattvāt
kṛtiviṣayatvopādāne 'pi vyabhicāra ityāśaṅkyāha---vidheyatayā ācāraviṣayatvārthakami
ti/ tṛtīyāyā abhedor'thaḥ/
ācāranirūpitavidheyatvābhinnaviṣayatvaṃ hetuḥ/ svargādaiṃ
kṛtinirūpitavidheyatākhyaviṣayatvābhāvāt na vyabhicāra iti
bhāvaḥ/


nanu vyāpyāropeṇa
vyāpakāropastarkaḥ/ tathā ca tarkasaṅgraha ityasya
vyāpyāropajanyavyāpakāropātmakatarkapratipādakagrantha ityartho
bhavati/ sa na yujyate, tarkasaṅgrahagranthena
āropamātrasyāpratipādanāt, itarapadārthānāmapi
pratipādanādityāśaṅkya tarkaśabdena yathā granthapratipādyasakalapadārthaḥ/
pratipādyeta tathā tarkaśabdo vyutpādyate dīpikāyāmityāha--tarkapadasyetyādinā/āropārthakatvabhramamiṃti/ vyāpyāropeṇa vyāpakāropārthakatvabhramamityarthaḥ/
saṅgrahaśabdasyopādānamityapyartho 'sti/ so 'tra na sambhavati;
1guṇādipadārthānāṃ, dravyeṣvapi ākāśādināmupādānasyāsambhavāt/
upādānaṃ hi hastakaraṇakavyāpāraviśeṣaḥ/ tasmāt
saṅgrahapadasyasaṅkṣepeṇa svarūpakathanamityartho mūle varṇita
ityāhaupādānarūpeti/ nanu svarūpakathanamityatra
kathanaśabdasyoccāraṇamarthaḥ/ uccāraṇaṃ nāma
tālvoṣṭhapuṭasaṃyogānukūlavyāpāraḥ/ tasya śabdamātraviṣayakasya
dravyādipadārthasvarūpaviṣayakatvāsambhavāt svarūpakathanamiti śabdaḥ katha
sādhurityāśaṅkyāha-svarūpakathanaṃ
svarūpajñajñanānukūlaḥ
śabda iti/ tathā ca prakṛte kathanaśabdasya noccāraṇamarthaḥ, kintu
jñānānukūlaḥ śabdor'thaḥ/ jñāne svarūpaviṣayakatvānvayāt
padārthaṃsvarūpaviṣayakajñānānukūlaśabdaḥ svarūpakathanaśabdārtha iti
nānupapattiriti bhāvaḥ/


prekṣāvatāṃ
buddhipūrvakāriṇāṃ yā granthādhyayane pravṛttiḥ tatra
anubandhacatuṣṭayamaṅgam/ viṣayaprayojanasambandhādhikāriṇaḥ
catvāro 'nubandhāḥ/ anubadhnanti puruṣaṃ granthādhyayane
prerayantītyanubandhāḥ granthapratipādyo viṣayaḥ, granthādhyayanasya
prayojanam, granthasya viṣayasya ca sambandhaḥ, ganthādhyayane 'dhikārī
ityeteṣāṃ caturṇāṃ jñānaṃ vinā na ko 'pi granthādhyayane pravarteta/
tathā cāvaśyavaktavyasyānubandhacatuṣṭayasyākathanāt mūlasya
nyūnatāmāśaṅkya taccatuṣṭayaṃ kaṇṭharaveṇānuktamapi lena
sūcitamevetyāha -etāvate
ti/ tarkasaṃṅgrahapadasya
vyākhyānenetyarthaḥ/ sukhabodhāya ityatra sukhasya bodha iti
ṣaṣṭhītatpuraṃṣāṅgīkāre sukhaviṣayakabodhaḥ asya granthasya
prayojanamiti labhyeta/ tathā sati nikhilapadārthabodhakatvaṃ
tarkasaṃṅgrahapadavyākhyānena sūcitaṃ virudhyeta/ ataḥ sukhena


-----------------------------------------


1.
guṇādipadārthānāmityasya upādānasyāsambhavādityanenānvayaḥ/


-----------------------------------------


bodha iti
tṛtīyātatpuruṣatayā vyākhyātamityāha - ṣaṣṭhītatpuruṣeti/ anyataḥ
siddhatveneti/ bhāṣyādigranthāntarapaṭhanādapi siddhatvenetyarthaḥ//



___________________________________________________________________________


tarkasaṃṅgrahaḥ


padārthavibhāgaḥ



AnTs_2 dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ //


dīpikā


padārthān
vibhajate -dravyeti/ padasyārthaḥ padārtha iti vyutpattyā
abhidheyatvaṃ padārthasāmānyalakṣaṇam/ nanu vibhāgādeva saptatve siddhe
saptapadagrahaṇaṃ vyarthamiti cet - na/
adhikasaṅkhyāvyavacchedārthakatvāt/ nanu atiriktaḥ padārthaḥ pramito
vā na vā/ nādyaḥ; pramitasya niṣedhāyogāt/ na dvitīyaḥ;
pratiyogipramitiṃ vinā niṣedhānupapatteriti cet - na/ padārthatvaṃ
dravyādisaptānyatamatvavyāpyamiti/ vyavacchedārthakatvāt/ nanu
saptānyatamatvaṃ saptabhinnabhinnatvam/ saptabhinnasyāprasiddhyā kathaṃ
saptānyatamatvavyāptiniścaya iti cet - na/ dravyādisaptānyatamatvaṃ
nāma dravyādibhedasaptakābhāvavattvam/ ato doṣavirahāt/


evamagre 'pi draṣṭavyam//



prakāśikā


mūlai saptapadārthāiti/ dravyatvādirūpāye
padārthavibhājakāḥ saptopādhayaḥ tadanyatamavantaḥ padārthā ityarthaḥ/
tatra saptatvamapekṣābuddhiviśeṣaviṣayatvam/ evamagrimagranthasyāpi atraiva
paryavasānamavadheyam/


nanu
sāmānyadharmajñānasya viśeṣavijñāsāṃ prati hetutvāt
sāmānyalakṣaṇakathanānantarameva vibhāgo yuktaḥ/ tathā ca mūle
kathamādau vibhāga iti nyūnatāṃ pariharati--padasyeti/ padasyārthaḥ abhidheyaḥ iti vyutpattyā
padasambandhyabhidhāviṣayatvasya lābhe 'pi
padasambandhitvāṃśasyāvyāvartakatvādāha---abhidheyatvamiti/
lakṣaṇaṃ labhyata iti śeṣaḥ/ tathā ca na nyūnateti bhāvaḥ/vibhāgādeveti/ padārthatvāvāntaradharmapuraskāreṇa
dharmipratipādanādevetyarthaḥ/adhikasaṅkhyāvyavacchedārthakatvāditi/
tādṛśasaṅkhyāniṣedhasiddhiphalakatvādityarthaḥ/ uddeśyavidheyabhāvasthale
uddeśyatāvacchedake
vidheyavyāpyatvabhānamautsargikamityāśayenāha--padārthatvamiti/iti vyavacchedārthakatvāditi/ iti etadrūpo yo
vyavacchedonirṇayastadarthakatvādityarthaḥ/saptabhinnabhinnatvamiti/
dravyādayo ye saptapadārthāḥ tadbhedakūṭaviśiṣṭabhinnatvaṃ
vaktavyamityarthaḥ/dravyādibhedasaptakābhāvavattvamiti/ dravyādibhedānāṃ pratyekaṃ prasiddhānāṃ saptānāṃ
kutrāpyasattvena tādṛśabhedasaptakatvāvacchinnābhāvasya sarvatra sattvāt na
doṣa iti bhāvaḥ/ vastutastu"padārthatvaṃ
dravyādisaptānyatamatvavyāpyam"
ityasya padārthatvaṃ
dravyatvādisaptopādhyanyatamavattvavyāpyamityarthaḥ/ tena bahuṣu
pustakeṣu saptānyatamatvāprasiddhiśaṅkātatsamādhānaparasya"nanu
saptānyatamatvam"ityādigranthasyāsattve 'pi na kṣatiriti
dhyeyam/evamagre 'pāti/ evaṃ rītyā dravyāṇītyādāvapītyarthaḥ//


bālapriyā


nanu saptapadārthā
iti yathāśrutamūlāt padārthāḥ saptatvasaṅkhyāvanta iti labhyate/
tanna yuktam/ dravyaguṇādīnāṃ pratyekamanekatvāt āhatya
saptādhikasaṅkhyāyā eva padārtheṣu sattvāt padārtheṣu
saptādhikasaṅkhyāvyavacchedasya saptapadena kartumaśakyatvādityāśayena
prakārāntareṇa mūlaṃ vyācaṣṭe---
dravyatvādirūpāityādinā/tathā ca 1bhāvapradhānanirdeśāt
dravyādipadāni dravyatvādiparāṇi/ antimasya abhāvapadasya


-----------------------------------------


1.
bhāvapradhānanirdeśāditi/ bhāvaḥ prakṛtyarthaprakārībhūto dharmaḥ pradhānaḥ
tātparyaviṣayo yasya śabdasya saḥ bhāvapradhānanirdeśaḥ/ tathā ca
dravyādipadānāṃ svārthaprakārībhūtadravyatvādidharmatātparyakatvāt
bhāvapradhānanirdeśatvam/


-----------------------------------------


dravyatvādyanyatamavati
lakṣaṇā/ dravyatvādiṣu saptatvānvayaḥ/ dravyatvādirūpāḥ ye
padārthatvavyāpyāḥ dharmāḥ sapta tadanyatamavantaḥ padārthā iti sapta
padārthā iti vākyāt bodhaḥ/ dravyādipadārthānāṃ 1anekatve 'pi
dravyatvādayaḥ padārthavibhājakadharmāḥ saptaiveti nānupapattiriti
bhāvaḥ/


nanu saptatvaṃ
saṅkhyārūpo guṇaḥ tadāśrayatvaṃ dravyatvaguṇatvādiṣu nāsti,
saṅkhyāyāḥ guṇasya dravyamātravṛttitvāt ityāśaṅkya prakṛte
saptatvaṃ na saṅkhyāviśeṣarūpam, kiṃ tu
apekṣābuddhiviśeṣaviṣayatvamiti vyācaṣṭe -atra saptatvamiti/
'idamekam', 'idamekam' iti yā buddhiḥ sā apekṣābuddhiḥ
tadviṣayatvamityarthaḥ/agrimagranthasyāpīti/
rūpādayaḥ 'caturviṃśatirguṇāḥ', utkṣepaṇādīni 'pañca karmāṇi'
ityādivakṣyamāṇagranathasyāpītyarthaḥ/atraiva paryavasānamavadheyamiti/ caturviṃśatitvādeḥ apekṣābuddhiviśeṣaviṣayatva eva


tātparyaṃ
niśceyamityarthaḥ/


dravyaguṇakarmetyādivākyaṃ padārthavibhāgavākyam/ vibhāgo
nāma
2sāmānyadharmaprakārakajñānaviśeṣyabhūtapadārthaviśeṣyakapadārthatvavyāpyaparasparāsamānādhikaraṇadharmaprakārakajñānajanaka-



śabdaḥ/
etādṛśaśabdātmakavibhāgaśca padārthaḥ katividha iti śiṣyasya
viśeṣadharmaprakārakajijñāsāyāṃ satyāmeva kartuṃ śakyaḥ/ anyathā
ajijñāsitārthakathanarūpārthāntaradoṣāpatteḥ/ viśaiśajijñāsāṃ prati
sāmānyadharmaprakārakajñānaṃ kāraṇam/ vibhāgāt pūrvaṃ mūle
padārthasāmānyalakṣaṇasyākathanāt sāmānyadharmaprakārakajñānaṃ śiṣyasya na
jātamiti na
padārthatvavyāpyadharmaprakārakajñānecchārūpaviśeṣajijñāsāyāḥ anutpatteḥ
vibhāgakaraṇamanucitam iti śaṅkāparihārārthaḥ 'padasyārthaḥ'


ityādidīpikāgrantha ityāha -nanu
sāmānyadharmajñānasye
ti/hetutvāditi/ 3sāmānyajñānasya viśeṣajijñāsāyāṃ svātantryeṇa,
iṣṭasādhanatājñānadharmitāvacchedakajñajñanasampādakatayā vā
hetutvamiti


-----------------------------------------


1. anekatve 'pīti/
saptādhikasaṃkhyākatve 'pītyarthaḥ/


2. sāmānyadharmaḥ
padārthatvaṃ tatprakārakajñānaviśeṣyaḥ padārthaḥ tadviśeṣyakaṃ yat
padārthatvavyāpyāḥ parasparāsamānādhikaraṇāḥ ye dharmāḥ
dravyatvaguṇatvādayaḥ tatprakārakaṃ jñānaṃ 'padārthāḥ
dravyatvaguṇatvādimantaḥ' ityākārakaṃ tajjanakaśabda ityarthaḥ/


3. sāmānyajñānasya -
sāmānyadharmaprakārakajñānasya,
viśeṣajijñāsāyām---viśeṣadharmaprakārakajñānecchāṃ prati/


-----------------------------------------


savyabhicāragranthe
gadādharabhaṭṭācāryāḥ
prāhuḥ/
sāmānyadharmajñānasattve viśeṣajijñāsā tadabhāve tadabhāve iti
svatantrānvayavyatirekaśālitayā hetutvaṃ sāmānyajñānasya/ athavā
1svaprakārakatvasambandhena viśeṣadharmaviśiṣṭajñānaviṣayakecchāṃ prati
viśeṣadharmaviśiṣṭajñānamiṣṭasādhanamityākārakaṃ
viśeṣadharmaviśiṣṭajñānadharmikeṣṭasādhanatāprakārakajñānaṃ kāraṇam/
tādṛśeṣṭasādhanatājñānaṃ prati
dharmitāvacchedakībhūtaviśeṣadharmaprakārakaṃ jñānaṃ kāraṇam/ viśiṣṭe
vaiśiṣṭyāvagāhibuddhiṃ prati viśeṣyatāvacchedakaprakārakajñānasya
hetutāyāḥ 2 rājapuruṣavāde
vyavasthāpitatvāt/
viṃśeṣadharmaprakārakajñāne ca sāmānyadharmajñānaṃ kāraṇamiti paramparayā
sāmānyadharmajñānasya viśeṣadharmajijñāsāyāṃ hetutvamitigadādharāśayaḥ/ tathā ca sāmānyadharmajñānaṃ vinā viśeṣajijñāsā
notpattumarhatīti bhāvaḥ/sāmānyalakṣaṇakathanānantaramiti/ padārthānāṃ sāmānyalakṣaṇe kathite
tādṛśalakṣaṇātmakasāmānyadharmajñānāt padārthaḥ katividha iti
viśeṣadharmajijñāsā bhavitumarhatīti bhāvaḥ/nyūnatāmiti/
avaśyavaktavyārthākathanaṃ labhyate/ katham abhidheyatvaṃ labhyata iti
mūloktaṃ saṅgacchata ityāśaṅkyāha -padasyārthe 'bhidheyaiti/ yadyapi śabdataḥ padasambandhyabhidhāviṣayatvaṃ labhyate,
tathāpi samagraṃ na lakṣaṇam, abhidhāviṣayatvasyaiva
padārthasāmānyalakṣaṇatvasambhavena padasambandhitvāṃśsya vyarthatvāt/


-----------------------------------------


1. svaṃ viśeṣadharmaḥ
dravyatvaguṇatvādiḥ tatprakārakatvasambandhena dravyatvādiviśiṣṭaṃ yat
jñānaṃ tadviṣayakecchā 'dravyatvādiprakārakajñānaṃ mama bhavatu'
ityākārikā tāṃ prati 'dravyatvādiprakārakajñānaṃ madiṣṭasādhanam'
ityākāraka jñānaṃ kāraṇam/ tādṛśajñānaṃ prati dharmitāvacchedakānāṃ
dravyatvādīnāṃ jñānaṃ kāraṇam/ dravyatvādijñāne
padārthatvarūpasāmānyadharmajñānaṃ kāraṇamityarthaḥ/


2. vyutpattivāde
prathamākārake rājapuruṣavākyārthavicārāvasare 'rājasvatvābhāvavān
puruṣaḥ sundaraḥ' ityākārake rājasvatvābhāvaviśiṣṭe puruṣe
sundaratvavaiśiṣṭyāvagāhijñāne 'rājasvatvābhāvavān puruṣaḥ'
ityākārakaṃ viśeṣyatāvacchedakībhūtarājasvatvābhāvaprakārakaṃ jñānaṃ
kāraṇamiti nirūpitam/ tadatra anusaṃhitam/


-----------------------------------------


ataḥ
padārthaśabdalabhyārthaikadeśabhūtaṃ abhidheyatvameva lakṣaṇatvena
vivakṣitamityāśayaḥ/avyāvartakatvāditi/
avyāptyativyāptyādivāraṇarūpaprayojanaśūnyatvādityarthaḥ/


atredaṃ cintyam -
dīpikoktaḥ vibhāgavākyaghaṭakapadārthapadena sāmānyalakṣaṇalābhaprakāraḥ
na śobhate/


sāmānyalakṣaṇakathanānantaraṃ tataḥ śiṣyasya sāmānyadharmajñānena
padārthaḥ katividha iti viśeṣajijñāsāyāṃ vibhāgavākyasya pravṛtteḥ
vibhāgavākyāghaṭakapadena sāmānyadharmasūcanasyaivocitatvāt
vibhāgavākyaghaṭakena padena
vibhāgavākyaprayojakaviśeṣajijñāsājanakasāmānyadharmajñānotpādane 'nyonyaśrayādidoṣeṇaucityavirahāt/
tasmāt maṅgalaślokasthatarkapadena jñeyatvarūpaṃ sāmānyalakṣaṇaṃ
sūcitam/ tato viśaiṣajijñāsāyāṃ
dravyaguṇetyādivibhāgavākyamavatīrṇamiti kathanameva yuktam/ tathaiva
nirvyūḍhaṃ caniruktyādigrantha
iti/


padārthatvāvāntaradharmapuraskāreṇa
dharmipratipādanādeve
ti/


padārthatvavyāpyadravyatvādidharmaṃviśiṣṭadravyādidharmipratipādakadravyādiśabdādityarthaḥ/
nanu dravyaguṇetyādiśabdamātrāt dravyatvādiviśiṣṭadravyādīnāṃ
bodhe 'pi teṣu saptatvasaṅkhyāyāḥ kathaṃ bodha iti cet - atrāhuḥ/
vibhāgādeveti mūlasya
dravyaguṇetyādidvandvasamabhivyāhṛtabahuvacanādevetyarthaḥ/ tathā
ca dvandvasamabhivyāhṛbahuvacanasya
dvandvapratipādyatāvadarthaparyāptasaṅkhyāvācakatvaniyamaḥ
avaśyamaṅgīkaraṇīyaḥ/ anyathā rāmalakṣmaṇabharataśatrughnā ityatra
bahuvacanena tritvādibodhāpattyā anubhavavirodhāpatteḥ/ evaṃ ca
prakṛte
dvandvapratipādyadravyādyabhāvāntasamudāyaparyāptasaṅkhyāvācakatāyāḥ
tādṛśadvandvasamabhivyāhṛtabahuvacanasyāvaśyaṃ svīkaraṇīyatayā
tādṛśasaṅkhyā saptatvasaṅkhyaṃveti bahuvacanena tatsiddhiriti/nīlakaṇṭhaprakāśikāyāapi kathañcidatraiva tātparyaṃ bodhyam/


mūle
adhikasaṅkhyāvyavacchedārthakatvād
iti/ adhikasaṅkhyāyāḥ saptatvādhikāṣṭatvasaṅkhyāyāḥ vyavacchedaḥ
niṣedhanirṇayaḥ arthaḥ prayojanaṃ yasya tattvādityarthaḥ/ tadāha -tādṛśasaṅkhyeti/ evaṃ ca saptapadena
aṣṭamapadārthanāstitvaṃ bodhyata iti phalitam/ aṣṭamapadārthasya
bhrāntisiddhatve tasya niṣedhasambhavena niṣedhāyogāditi


khaṇḍanaṃ na yujyata
ityāśayena jñāta ityanuktvā pramita iti mūle uktam/ pramita
ityasya pramāviṣaya ityarthaḥ/ pramāviṣayasya sattāniyamena
niṣedhāyogāt iti vaktu śakyata iti bhāvaḥ/tatraiva pratiyogipramiti vineti/ yadyapyabhāvabuddhau pratiyogijñānameva
kāraṇam na tu pratiyogipramā, gaganādyabhāvabuddhau
pratiyogigaganādiprakārakapramāyāḥ kāraṇatvāsambhavāt,
gaganāderavṛttitayā tatprakārikāyāḥ 'idaṃ gaganavat'
ityākārakapramāyāḥ asambhavāt/ tathāpi prakṛte
pratiyogipramāpadena na pratiyogiprakārakapramā vivakṣitā api tu
pratiyogitāvacchedakaprakārakapratiyogiviśeṣyakapramaiva 1vivakṣitā/
'idaṃ gaganam' ityākārikā
gaganatvaprakārakagaganaviśeṣyakapramāprasiddhaiveti tadbalāt
gaganābhāvabuddhiḥ sambhavati/ prakṛte saptapadārthātiriktapadārthaṃsya pramā
nāstīti tanniṣedho nopapadyata itidīpikāśayaḥ/


dravyaguṇetyādivākyena padārthānuddiśya
dravyādisaptānyatamatvaṃ vidhīyate/ uddeśyavidheyabhāvasthale ca
uddeśyatāvacchedake vidheyavyāpyatvaṃ bhāsata iti sāmānyaniyamaḥ/
yathā dhanavān sukhītyatra dhanavanvamuddiśya sukhasya vidhāne
uddeśyatāvacchedake dhane sukhavyāpyatvaṃ bhāsate yatra yatra dhanaṃ tatra
sukhamiti, tathā prakṛte 'pi uddeśyatāvacchedake padārthantve
dravyādisaptānyatamatvavyāpyatvaṃ bhāsate yatra yatra padārthatvaṃ tatra tatra
dravyādisaptānyatamatvamiti/ tathā ca siddhyasiddhibhyāṃ vyāghāto
netyarthaḥ/ tadetadāha -uddeśyavidheyabhāvasthalaiti/autsargikami
ti/ sāmānyanyāyasiddhamityarthaḥ/
'adhikasaṅkhyāvyavacchedārthakatvāt' iti pūrvatanamūlagranthe
vyavacchedaśabdasya yathā niṣedhor'thaḥ tathā 'saptānyatamatvavyāpyamiti
vyavacchedārthakatvāt' iti


-----------------------------------------


1. tathā ca 'abhāvabuddhau
pratiyogijñānaṃ kāraṇam' iti pravādasyāpi pratiyogitā
vacchedakaprakārakapratiyogiviśeṣyakajñānaṃ kāraṇamityevārthaḥ/ na tu
pratiyogiprakārakajñānamiti bhāvaḥ/


-----------------------------------------


prakṛttamūlasthavyavacchedapadasyāpi niṣedhor'tha iti na
bhramitavyamiti bodhayituṃ vyācaṣṭe -etadrūpaiti/tadarthakatvāditi/ saptagrahaṇasyeti śeṣaḥ/


nanu saptānyatamatvaṃ
nāma saptabhinnabhinnatvam/ saptapadārthabhinnasyāprasiddhyā
tadbhinnatvarūpamanyatamatvamaprasiddhamiti tannirūpitavyāpyatvaṃ padārthe na
niścetuṃ śakyata iti tādṛśaniścayaphalakatvaṃ


saptagrahaṇasya na yujyata
ityāśaṅkitaṃ 'nanu saptānyatamatvam' ityādinādīpikāyām/ tatrāprasiddhiśaṅkāna na yujyate, ye
dravyādayaḥ saptapadārthāḥ pratyekaṃ tadbhinnabhinnatvasya pratyekaṃ sattvāt/
dravyabhinnaguṇādibhinnatvasya dravye, guṇabhinnadravyādibhinnatvasya guṇe
satatvamiti rītyā saptasvapi padārtheṣu tadbhinnabhinnatvasya
sattvādityāśaṅkya vyācaṣṭe -dravyādayo ye sapteti/
evaṃ ca dravyādayo ye sapta padārthāḥ tadbhedakūṭaviśiṣṭaṃ -
tadbhedasaptakaviśiṣṭaṃ yat tadbhinnatvaṃ saptānyatamatvam/tatra bhedasaptakaviśiṣṭamaprasiddham, dravye
guṇādipratiyogikabhedaṣaṭkasya sattve 'pi dravyabhedasyāsattvena
tadghaṭitasaptabhedasamudāyasyāsambhavāt, evaṃ guṇādāvapi/ tathā ca
bhedasaptakaviśiṣṭātmakasya saptabhinnasyāprasiddhatayā tadbhinnatvarūpaṃ
saptabhinnabhinnatvamaprasiddhamiti śaṅkiturāśaya iti bhāvaḥ/ dravye
guṇabhedaḥ guṇe dravyabheda ityevaṃ pratyekaṃ prasiddhā ye bhedāḥ sapta
tatsamudāyatvāvacchinnābhāvo 'tra saptānyatamatvam/ padārthatvaṃ yatra


yatrāsti tatra
tādṛśasamudāyatvāvacchinnābhāvo 'sti ataḥ vyāptiniścayaḥ sukara
ityāśayamāha -dravyādibhedānāmiti/


bahuṣu grantheṣu
saptānyatametvamaprasiddhamiti śaṅkātatsamādhānaparo grantho na
dṛśyate/ ataḥ padārthatvaṃ dravyādisaptānyatamatvavyāpyamiti dīpikāyāḥ
yādṛśārthavarṇane 'prasiddhiśaṅkā nodiyāt tādṛśamarthaṃ kathayati -
vastutastviti/


yatra yatra padārthatvaṃ
tatra tatra dravyatvādayaḥ ye sapta upādhayaḥ dharmāstadanyatamavattvamiti
vyāptiḥ prakṛte vivakṣitā/ padārthatvaṃ dravye 'sti, tatra
dravyatvādisaptānyatamabhūtadravyatvavattvamastīti/ dravyādau vyāptiḥ
sugrahā/ anyatamatvaṃ ca tadbhinnabhinnatvameva/ dravyatvādayaḥ ye sapta
dharmāḥ tadbhinnāḥ ghaṭatvādayaḥ tadbhinnatvaṃ dravyatvādiṣvastīti
nāprasiddhiśaṅkāvakāśa iti bhāvaḥ/ evaṃ rītyeti/ dravyatvaṃ
pṛthivyādyanyatamatvavyāpyamiti nirṇayārthaṃ navagrahaṇamiti
rītyetyarthaḥ//




___________________________________________________________________________



tarkasaṅgrahaḥ


dravyavibhāgaḥ


AnTs_3 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //


dīpikā


dravyaṃ vibhajate -
tatreti/tatra- dravyādimadhye/ dravyāṇi navaivetyanvayaḥ/
kāni tāni ityata āha -pṛthivīti//


prakāśikā


dravyamiti/ jātyekavacanam/


bālapriyā


nanu 'dravyaṃ
vibhajate tatreti' itidīpikāgrantho 'nupapannaḥ/ tathā hi - dravyapadottaraikavacanasya
ekatvamarthaḥ/ tasya prakṛtyarthe dravye 'nvayaḥ/ tasya dvitīyārthe viśeṣyatve
ādheyatāsambandhenānvayaḥ/ viśeṣyatāyāḥ nirūpakatāsambandhena
dhātvarthaikadeśajñāne anvayaḥ/ vipūrvakabhajadhātoḥ
dravyatvavyāpyaparasparaviruddhanānādharmaprakārakapramātmakajñānajanakaśabdor'thaḥ/,
tasyānukūlatāsambandhena ākhyātārthakṛtau, tasyāḥ āśrayatāsambandhena
annambhaṭṭe anvaya iti
ekatvaviśiṣṭadravyaviśeṣyakadravyatvavyāpyaparasparāsamānādhikaraṇa-


nānādharmaprakārakapramātmakajñānajanakaśabdānukūlakṛtyāśrayo 'nnambhaṭṭa
iti 'dravyaṃ vibhajata' iti vākyāt bodhaḥ/ tatra ekadravyaviśeṣyakaṃ
dravyatvavyāpyapṛthivītvādinānādharmaviśeṣaṇakaṃ pramātmakaṃ jñānaṃ na
sambhavati/ pṛthivyādi rūpaikadravyaviśe 'tiriktatve
anantāvayavatatprāgabhāvādikalpanāgauravam ata
āvaśyakatejo 'bhāvarūpatvaṃ sidhyatītyapi bodhyam//


bālapriyā


'tamaḥ daśamadravyam,
kḷptadravyānantarbhūtatve sati dravyatvāt' iti pariśeṣānumānena
tamasaḥ daśamadravyatvaṃ siṣādhayiṣitam/ tatra hetau
dravyatvarūpaviśeṣyāsiddhiparihārāya 'tamaḥ dravyam, rūpavattvāt
kriyāvattvācca'


ityanumānena
tamaso dravyatvaṃ sādhanīyam/ tatrāpi hetvasiddhiśaṅkā na kāryā;
'nīlaṃ tamaḥ,' 'calati tamaḥ' ityākārikayā abādhitayā pratyakṣarūpayā
pratītyā tamasaḥ rūpavattvasya kriyāvattvasya ca siddheḥ/ tadāhadīpikāyāṃ'nīlaṃ tama'ityādinā/pratītibalāditi
1pañcamyantasya rūpādhāratve kriyādhāratve cānvayaḥ/
bādhitapratīterviṣayāsādhakatvāt abādhitetyuktam/
jñānasāmānyavācakapratītiśabdaḥ prakṛte pratyakṣātmakajñānaparaḥ,
prathamopasthitaparityāge mānābhāvāt/ pratyakṣāsambhavasthala
evānumānaparatvāt jñānasāmānyavācakapadasyetyāśayenāha -prakāśikāyāṃ
prātyakṣikapratītibalād
iti/


nanu 'tamo dravyam, nīlarūpādhāratvāt
kriyādhāratvācca' ityanumānaṃ vyabhicāri, dravyatvābhāvavati
2janyaguṇādāvapi kālikasambandhana rūpādhāratvasya kriyādhāratvasya ca
sattvādityāśaṅkyāha -samavāyenanīlarūpavatteyetyarthaiti/ tathā ca
samavāyasambandhāvacchinnanīlarūpaniṣṭhādheyatānirūpitādhāratvaṃ
tādṛśakriyāniṣṭhādheyatānirūpitādhikaraṇatvaṃ ca prakṛte hetutayā
vivakṣitam/ janyaguṇādau kālikasambandhāvacchinna


-----------------------------------------


1. pratītibalāditi
pañcamyantasya 'tamaso dravyatvaṃ siddham' ityanenānvaya iti
bhramavāraṇāya rūpādhāratve kriyādhāratve cānvaya ityuktam/


2. nityapadārtheṣu
kālikasambandhena kimapi nāsti, nityeṣu kālikāyogāditi
siddhāntāt/ tathā ca nityaguṇādeḥ kālikasambandhena rūpādhāratvaṃ na
sambhavatītyamipretya janyaguṇādāvityuktam/


-----------------------------------------


1rūpakriyāniṣṭhādheyatānirūpitādhāratvamevāstīti na
vyabhicāra iti bhāvaḥ/kālikasambandhena tasyeti/ kālikasambandhāvacchinnarūpakriyādhāratvasyetyarthaḥ/atiprasaktatve 'pi - dravyātiriktavṛttitve 'pi/na kṣatiḥ- navyabhicāraḥ/evamagre 'pi bodhyamiti/'tamaso nākāśādipañcake 'ntarbhāvaḥ
rūpavattvāt' ityatrāpi rūpavattvādityasya samavāyena
rūpavattvādityartho bodhya iti bhāvaḥ/


etāvatā 'tamo
daśamadravyam, kḷptadravyānantarbhūtatve sati dravyatvāt' iti
pariśeṣānumāne hetughaṭakaṃ dravyatvaṃ sādhitam/ atha hetughaṭakaṃ
kḷptadravyānantarbhūtatvaṃ sādhyatedīpikāyām tatra tamasaityādinā/ nanu rūpavattvahetunaiva tamasaḥ vāyāvanantarbhāve
siddhe punaḥ tatsādhakatayā sparśābhāvasyopanyāso vyartha
ityāśaṅkyāha -sambandhabhedābhiprāyeṇeti/rūpavattvaṃ samavāyasambandhena hetuḥ/
sparśābhāvastu svarūpasambandhena hetuḥ/ samavāyasambandhena hetumuktvā
svarūpasambandhena hetumāhetyarthaḥ/ yadi tamo vāyāvantarbhavet
rūpavat na syāt sparśaśūnyaṃ ca na syāt/ yataḥ tamaḥ rūpavat
sparśaśūnyaṃ ca ato vāyau nāntarbhavatīti bhāvaḥ/


nanu 'tamaḥ
vāyubhinnam, sparśābhāvāt' ityanumānaṃ phalitam/ tatra
vāyubhedarūpasādhyābhāvavati vāyau
sparśaniṣṭhasaṃyogasambandhāvacchinnapratiyogitākābhāvarūpasya
sparśābhāvasya sattvāt vyabhicāraḥ/ na ca
sparśaniṣṭhasamavāyasambandhāvacchinnapratiyogitākābhāvo hetutvena
vivakṣitaḥ/ sa ca na vāyāvasti, tatra samavāyena sparśasya sattvāt
tadabhāvāsambhavāditi vācyam/
samavāyasambandhāvacchinnasparśaniṣṭhapratiyogitākābhāvasya
kālikasambandhena vāyau sattvāt vyabhicāratādavasthyāt/ na ca
samavāyāvacchinnasparśābhāvasya svarūpasambandhena hetutāyāḥ
vivakṣitatvāt na vyabhicāra iti vācyam/ evamapi
utpattikālāvacchinnavāyau 'utpannaṃ dravyaṃ kṣaṇamaguṇamakriyaṃ ca tiṣṭhati'
iti nyāyena sparśasyābhāvaḥ

-----------------------------------------


1. rūpaniṣṭhā
kriyāniṣṭhā ca yā ādheyatā tannirūpitādhāratvamityarthaḥ/


-----------------------------------------


svarūpasambandhenāstīti
vyabhicārasya durvāratvādityāśaṅkyāhaidaṃ ca dhvaṃsaprāgabhāvādhikaraṇaiti/ tathā ca sparśaprāgabhāvavati
utpattikṣaṇāvacchinnavāyau sparśātyantābhāvo nāstīti hetoḥ
prācīnamate na vyabhicāra iti bhāvaḥ/anyatheti/
dhvaṃsaprāgabhāvādhikaraṇe 'tyantābhāvo 'ṅgīkriyata iti navīnamata
ityarthaḥ/ navyamate 'pi vyabhicāraṃ vārayitumāha -vastutastuiti/ tathā ca vāyau sparśātyantābhāvaḥ
utpattikālāvacchinnadaiśikaviśeṣaṇatāsambandhenaiva


vartate, na tu
niravacchinnadaiśikaviśeṣaṇatāsambandheneti na vyabhicāra iti bhāvaḥ/
daiśikaviśeṣaṇatāpadena svarūpasambandhaḥ kālikaviśeṣaṇatāpadena
kālikasambandhaśca navyanyāyagrantheṣu vyavahriyate/


viṣamavyāptahetumiti/ sādhyamātranirūpitavyāptimān hetuḥ
viṣamavyāpta iti,
hetunirūpitavyāptimatsādhyanirūpitavyāptimān hetuḥ samavyāpta
iti cocyate/ 'tamaḥ vāyubhinnam, rūpavattvāt'
ityanumānaprayoge yatra yatra rūpavattvaṃ tatra vāyubheda iti
vāyubhedanirūpitā vyāptiḥ hetau rūpavattve 'sti/ yatra yatra vāyubhedaḥ
tatra tatra rūpavattvamiti rūpavattvanirūpitā vyāptistu vāyubhede na
sambhavati, vāyubhedavatyākāśādau rūpavattvābhāvena vyabhicārāt/
ato rūpavattvaṃ viṣamavyāpto hetuḥ/ evaṃ sparśābhāvo 'pi/ yatra yatra
sparśābhāvaḥ tatra tatra vāyubheda iti vyāptisattve 'pi yatra yatra
vāyubhedaḥ tatra tatra sparśābhāva iti vyāptyabhāvāt vāyubhedavati
ghaṭādau sparśasyaiva sattvāt/ 'tamaḥ vāyubhinnam,
sadāgatimattvābhāvāt' ityatra sadāgatimattvābhāvastu samavyāpto
hetuḥ/ yatra yatra vāyubhedaḥ tatra tatra sadāgatimattvābhāva iti
sadāgatimattvābhāvanirūpitavyāpteḥ vāyubhede, yatra yatra
sadāgagimattvābhāvaḥ tatra tatra vāyubheda iti
vāyubhedanirūpitavyāpteḥ sadāgatimattvābhāve ca sattvāditi/vijātīyakriyeti/ vāyumātravṛttirvilakṣaṇakriyetyarthaḥ/


dīpikāyāṃ nāpi tejasīti/ 'tamaḥ tejasi nāntarbhavati
(tejobhinnam), bhāsvararūpābhāvāt uṣṇasparśābhāvācca'
ityanumānam/ tatra bhāsvararūpābhāvaḥ viṣamavyāptaḥ, uṣṇasparśābhāvaḥ
samavyāptaḥ/ evaṃ 'tamaḥ jalabhinnam śītasparśābhāvāt nīlarūpavattvācca'
ityanumāne śītasparśābhāvaḥ samavyāptaḥ, nīlarūpavattvaṃ
viṣamavyāptam/ 'tamḥ pṛthivībhinnam, gandhābhāvāt
sparśarahitatvācca' ityatra gandhābhāvaḥ samavyāptaḥ, sparśarahitatvaṃ
viṣamavyāptamiti ūhyam/


tamasaḥ dravyatvameva
nāsti, kuto daśamadravyatvam/ tamastvabhāvākhye
saptamapadārtheṃ'ntarbhūtamiti matvātamasastejo 'bhāvarūpatvātityuktaṃdīpikāyām
/ tatra tejo 'bhāvapadena
tejaḥpratiyogikābhāvavivakṣāyāṃ sūryāditejasvatyapi deśe
tejo 'ntarapratiṃyogikābhāvasattvena tama iti pratītiprasaṅgaḥ/
tejastvāvacchinnapratiyogitākābhāvavivakṣāyāṃ tamasvatyapi deśe
tejaḥparamāṇvādisattvena tejassāmānyābhāvasyāsattvena tama iti
pratītyanupapattiḥ/ prakāśakaṃ yattejaḥ
tattvāvacchinnapratiyogitākābhāvavivakṣaṇena tejaḥparamāṇvādīnāṃ
prakāśakatvābhāvāt pūrvoktadoṣavāraṇe 'pi
prakāśakatejastryaṇukakhadyotādimati pradeśe tamaḥpratītyanupapattiḥ/ ataḥ
prauḍhaṃ prākaśakaṃ ca yattejaḥ tattvāvacchinnapratiyogitākābhāvo
vivakṣaṇīyaḥ/ prauḍhatvaṃ ca prakṛṣṭamahatvavattvam/
tryaṇukādetādṛśaprauḍhatvābhāvāt tatsattve 'pi
tamaḥpratīternānupapattiḥ/ tadetatsarvaṃ manasikṛtyāha -prauḍhaprakāśaketi/ prakāśakapadaprayojanamāha -ataiti/


prauḍhaprakāśakatejastvāvacchinnapratiyogitākābhāvastama
ityuktau prakāśakapadaṃ vayartham/ tejaḥparamāṇūnāṃ
prakṛṣṭamahattvarūpaprauḍhatvābhāvādeva vāraṇasambhavāt/ ataḥ
hiraṇyāditejovāraṇāya prakāśakapadamiti vaktavyam/ evamapi


cakṣurāditejasvati
pradeśe tamaḥpratītyanupapattiḥ/ tadvāraṇāya udbhūtarūpavattvamapi tejasi
viśeṣaṇaṃ deyam/ tathā ca
prakṛṣṭamahattvavatprakāśakodbhūtarūpavattejastvāvacchinnapratiyogi tākābhāvastamaḥ/
atha vā pauḍhatvaṃ mahāprabhāvattvam/ tenaiva paramāṇūnāṃ hiraṇyādeśca
vāraṇasambhavāt prakāśakapadamanupādeyam/
mahāprabhāvattvāvacchinnapratiyogitākābhāvastama iti phalitam/
tadetadabhisandhāyāha -digi
ti/


nanu tamaso
rūpavattvena dravyatvasya pūrvaṃ prasādhitatvāt
kathamabhāvarūpatvamityāśaṅkyadīpikāyāṃ'tamaḥ na
rūpidravyam' ityādyuktam/ atra tamaso rūpavattvābhāvaḥ dravyatvābhāvaśca
siṣādhayiṣitaḥ/ tamo yadi rūpavat dravyaṃ vā bhavet, tadā
ālokasahakṛtenaiva cakṣuṣā gṛhyeta, yataḥ ālokāsāhakṛtena cakṣuṣā
gṛhyate ataḥ tamo na rūpavat na vā dravyamiti/ yatra yatra
ālokāsahakṛtacakṣurgrāhyatvaṃ tatra tatra rūpavadbhinnatvaṃ dravyabhinnatvaṃ ca
yathā ālokābhāve iti vyāptisadbhāvāt/ hetau
ālokāsahakṛteti viśeṣaṇānupādāne sādhyābhāvavati rūpavaddravye
ghaṭādaucakṣurgrāhyatvarūpahetusattvāt vyabhicāraḥ syāditi
tadupādānam/ ghaṭādirālokasahakṛtacakṣurgrāhyaḥ na
tadasahakṛtacakṣurgrāhya iti na vyabhicāraḥ/ tadāha -ghaṭādāviti/


nanu cakṣurgrāhyatvaṃ nāma
cakṣurjanyapratyakṣaviṣayatvam/
ālokāsahakṛtacakṣurjanyatamoviṣayakapratyakṣe yatra


jñānalakṣaṇapratyāsattyā
ghaṭo 'pi bhātaḥ, tatpratyakṣaviṣaye ghaṭādau vyabhicāra iti
śaṅkāyāmāha- cakṣurgrāhyatvaṃ
cakṣurjanyajñānīyalaukikaviṣayatvam
iti/tamasaścākṣuṣaiti/ tamoviṣayake cakṣurjanyapratyakṣa
ityarthaḥ/upanayamaryādaye
ti/ jñānalakṣaṇapratyāsattyetyarthaḥ/
keṣucit kośeṣu"tena tamasaścākṣuṣe tamovān ghaṭa iti
ghaṭādināmupanayamaryādayā bhāne 'pi na kṣatiḥ"iti
pāṭho dṛśyate/ tatra 'tamovān ghaṭa iti' iti bhāgaḥ aprāmāṇikaḥ,
upanītaṃ viśeṣaṇatayaiva bhāsate na tu viśeṣyatayeti
siddhāntavirodhāt/ atastadbhāgarahitaḥ pāṭhaḥ eva kvacit dṛśyamānaḥ
sādhuḥ/ atha vā 'ghaṭavattamaḥ iti' iti śodhayitvā paṭhanīyam/


nanu
tejassāmānyābhāvasya pakṣatayā tadantargatasya ālokābhāvasya
dṛṣṭāntatvakathanaṃ na yuktam, pakṣātiriktasyaiva dṛṣṭāntatvāt ityata
āha -viśeṣābhāvamiti/
sāmānyadharmāvacchinnapratiyogitākābhāvaḥ pakṣaḥ, tadatiriktaḥ
viśeṣadharmāvacchinnābhāvo dṛṣṭāntaḥ/ ato nānupapattiriti bhāvaḥ/


nanu
ālokāsahakṛtacakṣurgrāhyatvarūpaheturastu rūpavaddravyabhedarūpasādhyaṃ
māstu ityaprayojakaśaṅkāyāmuktaṃdīpikāyām - rūpidravyacākṣuṣapramāyāmityādi/ yadi rūpidravyabhedo na syāt tarhi
ālokāsahakṛtacakṣurgrāhyaṃ na syāt/ arthāt yadi rūpidravyaṃ syāt
tarhi ālokasahakṛtacakṣurgrāhyaṃ syāditi tarkaḥ
aprayojakaśaṅkānivārakaḥ vaktavyaḥ/ sa ca tarkaḥ
rūpavattvaprakārakadravyaviśeṣyakacakṣurjanyapramātmakapratyakṣe ālokaḥ
kāraṇamiti kāryakāraṇabhāve sati syādityāśayena kāryakāraṇabhāvaḥ
pradarśitaḥ/ tatra pramāpadasya prayojanamāha -ālokaṃ vineti/ tathā
ca pramāpadānupādāne ālokābhāve 'pi
rūpavattvaprakārakatamoviśeṣyakabhramātmakapratyakṣotpattyā
vyatirekavyabhicāraḥ syāt/ tadvāraṇāya pramāpadamiti bhāvaḥ/anyatheti/pidravyacākṣuṣapramāyāmālokasya
kāraṇatvābhāve ityarthaḥ/


nanu
rūpidravyaviṣayakacākṣuṣapramāyāmālokasya kāraṇatvaṃ na sambhavati,
ālokaṃ vināpi rūpavatastejodravyasya


cākṣuṣapramāyāḥ utpattyā
vyatirekavyabhiñcārāt/ na ca tejobhinnaṃ yat rūpidravyaṃ
tadviṣayakacākṣuṣapramāyāmevālokasya kāraṇatvam, ato na
vyatirekavyabhicāra iti vācyam/ tejobhinnatvavat
tamobhinnatvamityapi viśeṣaṇaṃ dattvā tamobhinnaṃ tejobhinnaṃ ca yat


dravyaṃ
tadviṣayakacākṣuṣapramāyāmeva ālokaḥ kāraṇamiti svīkāreṇa ālokaṃ
vināpi tamasaścākṣuṣatvasambhavāt/ tathā ca
ālokāsahakṛtacakṣurgrāṃhyatve 'pi kṣatyabhāvāt tamaso 'tiriktadravyatvaṃ
niṣpratyūhamevetyata āha-digiti/ sarvāṃnūbhūyamānoṣṇasparśāśrayatayā
tejodravyasyāvaśyaṃ svīkāryatayā tatpratyakṣanirvāhāya
kāryatāvacchedakakoṭau tejobhinnatvaniveśe 'pi
tamaso 'bhāvarūpatve 'pi kṣatyabhāvāt tadbhinnatvaniveśo 'nucitaḥ/
tathā ca


tamaso dravyatve
ālokāsahakṛtacakṣurgrāhyatvānupapattyā tamo na rūpidravyamiti
suṣṭhūktamiti bhāvaḥ//






dīpikā


dravyalakṣaṇam


dravyatvajātimattvaṃ guṇavattvaṃ vā dravyasāmānyalakṣaṇam/


prakāśikā


muktisādhanībhūtapadārthatattvajñānaṃ lakṣaṇajñānaṃ vinā nopapadyata
ityata āha -dravyatveti/ saṃyogajanakatāvacchedakatayā
dravyatvajātisiddhiriti bhāvaḥ/


nanu
lakṣaṇalakṣyatāvacchedakayorabheda ityata āha -guṇavattvamiti/dravyasāmānyalakṣaṇami
ti/ evaṃ ca sāmānyadharmākathanena na
nyūnateti bhāvaḥ/


bālapriyā


mūle
dravyatvajātimattvaṃ dravyasya lakṣaṇamuktam/ tatra dravyatvajātau kiṃ
mānamityāśaṅkyāha -saṃyogajanakatāvacchedakatayeti/ anena dravyatvajātau anumānaṃ pramāṇamuktaṃ bhavati/ tathā hi
- dravyayoreva saṃyoga iti saṃyogaṃ prati dravyaṃ samavāyikāraṇam/
samavāyasambandhena saṃyogaṃ prati tādātmyasambandhena dravyaṃ kāraṇam/
samavāyasambandhāvacchinnasaṃyoganiṣṭhakāryatānirupitatādātmyasambandhāvacchinnakāraṇatā
dravye vartate/ tāṃ kāraṇatāṃ pakṣīkṛtya tatra kiñciddharmāvacchinnatvaṃ
kāraṇatātvena hetunā sādhanīyam/


samavāyasambandhāvacchinnasaṃyoganiṣṭhakāryatānirūpitādātmyasambandhāvacchinnadravyaniṣṭhakāraṇatā
kiñciddharmāvacchinnā kāraṇatātvāt, yā yā kāraṇatā sā sā kāraṇatā
kiñciddharmāvacchinnā yathā ghaṭaniṣṭhakāryatānirūpitadaṇḍaniṣṭhakāraṇatā
daṇḍatvāvacchinnā tadvat ityanumānena dravyaniṣṭhoktakāraṇatāyāṃ
dravyatvarūpakiñciddharmāṃvacchinnatvasiddhau sidhyato dharmasya jātitve
lāghavamiti lāghavajñānasahakāreṇa dravyatvākhyajātisiddhiriti bhāvaḥ/


dravyasya guṇavattvaṃ
lakṣaṇāntaramuktaṃ mūle/ tatkathate bījamāha -lakṣaṇalakṣyatāvacchedakayorabheda iti/ dravyasya dravyatvaṃ lakṣaṇamitmukte lakṣyaṃ dravyam
lakṣyatāvacchedakaṃ dravyatvam, lakṣaṇamapi dravyatvameveti
lakṣaṇalakṣyatāvacchedakayorabhedaḥ syāt/ nanvastu nāma tayorabhedaḥ,
tāvatā ko doṣa iti cet - śrūyatām/ lakṣaṇasya hi lakṣye
itarabhedānumitiḥ prayojanam/ lakṣaṇaṃ
lakṣyoddeśyaketarabhedavidheyakānumitijanakamiti yāvat/ yathā goḥ
sāsnāvattvaṃ lakṣaṇaṃ cet 'gauḥ svetarabhinnā, sāsnāvattvāt'
ityanumānena goḥ itarabhinnatvaṃ sidhyati/ tathā prakṛte 'pi
dravyasya yadi dravyatvaṃ lakṣaṇaṃ tadā 'dravyam itarabhinnam, dravyatvāt'
ityanumānaṃ prayoktavyam/ tatra 'dravyam itarabhinnam'


ityanumitiḥ/
tāṃ prati itarabhedavyāpyadravyatvavat dravyamiti parāmarśaṃḥ kāraṇam/
vyāptiśca hetuvyāpakasādhyasāmānādhikaraṇyarūpā/ tathā ca
dravyatvavyāpaketarabhedasamānādhikaraṇadravyatvavat dravyamiti
parāmarśasya ākāraḥ sampannaḥ/ tatra dravyatve
itarabhedasāmānādhikaraṇye bhāsamāne tulyavittivedyatayā
itarabhede dravyatvasāmānādhikaraṇyamapi bhāsate/ tulyavittivedyatā
nāma ekajñānaviṣayatvam/ anumittau ca pakṣavṛttitvātmakaṃ
pakṣatāvacchedakasāmānādhikaraṇyaṃ sādhye bhāsate/ evaṃ ca
anumitiviṣayasya itarabhededravyavṛttitvasya parāmarśena
viṣayīkṛtatayā parāmarśasiddhasyaiva viṣayasya anumityā sādhanāt
siddhasādhanākhyo doṣaḥ prasajati/ anumiteḥ pūrvaṃ pakṣe
sādhyaniścayasattve siddhasādhanadoṣaḥ bhavati/ ato dravyasya yadi
dravyatvajātimattvaṃ lakṣaṇaṃ tadā siddhasādhanākhyadoṣaḥ prasajatīti
paryālocya lakṣaṇāntarānudhāvanaṃ kṛtamiti bhāvaḥ/


sāmānyadharmajñānaṃ
vinā viśeṣadharmavijñāsāyā anudayāt vibhāgakaraṇamanucitamiti
śaṅkāparihārāyā mūle dravyasāmānyalakṣaṇamuktamityāha -evañceti/nyūnateti/ lakṣaṇākathanarūpā nyūnatetyarthaḥ/


dīpikā


avyāptyādilakṣaṇam/


1lakṣaṇasya trīṇi
dūṣaṇāni/ lakṣyaikadeśāvṛttitvamavyāptiḥ/ yathā goḥ kapilatvam/
alakṣye lakṣaṇasya vartanamativyāptiḥ/ yathā goḥ śṛṅgitvam/
lakṣyamātrāvṛttitvamasambhavaḥ/ yathā gorekaśaphavattvam/


prakāśikā


dūṣaṇatrayarahitadharmasyaiva lakṣaṇatvasya vakṣyamāṇatayā tajjñānaṃ
viśeṣaṇībhūtadūṣaṇatrayarahitatvajñānaṃ vinā na sambhavati/
dūṣaṇatrayarahitatvajñānaṃ tu viśiṣya dūṣaṇatrayajñānādhīnam/
abhāvabuddhiṃ prati pratiyogitāvacchedakaviśiṣṭapratiyogijñānasya
tantratvādityāśayena dūṣaṇatrayaṃ darśayati -lakṣyaikadeśāvṛttitvamiti/ lakṣaṇatāvacchedakatvābhimatasambandhena
kiñcillakṣyāvṛttitvamityarthaḥ/lakṣyamātreti/ mātrapadaṃ
kṛtsnārthakaṃ
sambandhaviśeṣāvacchinnalakṣyavṛttitvasāmānyābhāvasphorakam/ekaśaphavattvamiti/ na cātra
alakṣyavṛttitvarūpātivyāpterapi sattvāt saṅkara iti vācyam/
duṣṭasaṅkare 'pi doṣāsaṅkara iti nyāyāt/


bālapriyā


dravyasāmānyalakṣaṇamitidīpikāgranthaśravaṇānantaraṃ lakṣaṇaśabdārthaḥ kaḥ? kiṃ nāma lakṣaṇasya lakṣaṇam
iti śiṣyasya jijñāsā jāyate/ tacchāntaye lakṣaṇasya lakṣaṇaṃ vaktavyam/
tataḥ prāk avyāptyādīnāṃ lakṣaṇakathanamasaṅgatamityata āha -dūṣaṇatrayetyādinā/ dūṣaṇatrayarahitadharmatvaṃ lakṣaṇasya lakṣaṇam/
dūṣaṇatrayarahitatvaṃ ca dūṣaṇatrayābhāvavattvam/ tathā ca
dūṣaṇatrayābhāvaviśiṣṭadharmatvaṃ lakṣaṇalakṣaṇamiti paryavasitam/ tatra
viśiṣṭabuddhau viśeṣaṇajñānasya kāraṇatvāt
dūṣaṇatrayābhāvarūpaviśeṣaṇajñānaṃ kāraṇam/ tādṛśaviśeṣaṇajñānaṃ ca
dūṣaṇatrayajñānaṃ vinā na sambhavati, abhāvabuddhau pratiyogijñānasya
kāraṇatvāt/ ataḥ dūṣaṇatrayaṃ


-----------------------------------------


1. lakṣaṇasya trīṇi
dūṣaṇānīti nṛsiṃhaprakāśikānumataḥ pāṭhaḥ/


-----------------------------------------


lakṣaṇato darśaṃnīyam
ityāśayenadīpikāyāṃavyāptyādidūṣaṇatrayasya lakṣaṇamuktamiti
bhāvaḥ/


viśiṣya dūṣaṇatrayajñānādhīnamiti/ atrāyamāśayaḥ - dūṣaṇatrayarahitatvaṃ
nāma na dūṣaṇatrayatvāvacchinnapratiyogitākābhāvaḥ/ tathā sati
avyāptyādyekatamadūṣaṇavati kapilatvādidharme ekasattve 'pi trayaṃ
nāstīti nyāyena dūṣaṇatrayābhāvasattvena tadvataḥ kapilatvādeḥ dharmasya
lakṣaṇatvāpatteḥ/ kiṃ tu avyāptyativyāptyasambhavarūpadūṣaṇāni
avyāptitvādinā viśiṣyopādāya tadavacchinnapratiyogitākābhāvatrayaṃ
dūṣaṇatrayarahitatvamiti vaktavyam/ tathā ca
avyāptitvāvacchinnapratiyogitākābhāva -
ativyāptitvāvacchinnapratiyogitākābhāva -
asambhavatvāvacchinnapratiyogitākābhāva - etattrayaviśiṣṭo dharmo


lakṣaṇamiti phalitam/
tatra abhāvabuddhau pratiyogitāvacchedakaviśiṣṭapratiyogijñānasya
kāraṇatvāt avyāptitvādiviśiṣṭāvyāptyādijñānaṃ kāraṇamiti
tādṛśajñānotpādanāya ādau avyāptyādīnāṃ svarūpamāhadīpikāyāmiti/


lakṣyaikadeśāvṛttitvamavyāptiriti/ kiñcillakṣyanirūpitādheyatvābhāvaḥ
lakṣyatāvacchedakādhikaraṇakiñcinnirūpitavṛttitvābhāvaḥ
avyāptisvarūpamityarthaḥ/ goḥ kapilatvaṃ lakṣaṇam ityukte lakṣyā


gauḥ lakṣyatāvacchedakaṃ
gotvam, tadadhikaraṇaṃ śvetagauḥ tannirūpitavṛttitvābhāvaḥ
kapilatve 'stīti avyāpte dharme lakṣaṇasamanvayaḥ/ nanu gotvādhikaraṇe
śvetagavi kapilatvasya kālikasambandhena vartamānatayā
lakṣyatāvacchedakādhikaraṇanirūpitavṛttitvābhāvo nāstīti avyāptadharme
avyāptalakṣaṇāsambhava ityāśaṅkyāha -lakṣaṇatāvacchedakatvābhimatasambandheneti/ vṛttitvānvayi avacchinnatvaṃ
tṛtīyārthaḥ/ tathā ca lakṣyatāvacchedakādhikaraṇanirūpita
1lakṣaṇatāvacchedakasambanghāvacchinnavṛttitvābhāvaḥ avyāptasya lakṣaṇam,
avyāpteḥ svarūpam/ kapilatvaṃ kapilagavi samavāyena astīti
samavāyasambandhaḥ lakṣaṇatāvacchedakasambandhaḥ/


-----------------------------------------


1. lakṣaṇaṃ yena
sambandhena lakṣye vartate sa sambandhaḥ lakṣaṇatāvacchedakasambandhaḥ/


-----------------------------------------


gotvādhikaraṇaśvetagonirūpitakālikasambandhāvacchinnavṛttitvasya
kapilatve sattve 'pi tannirūpitasamavāyasambandhāvacchinnavṛttitvābhāvāt
kapilatve lakṣaṇasamanvayaḥ/ lakṣyatāvacchedakādhikaraṇatvaṃ ca
lakṣyatāvacchedakaniṣṭhādheyatānirūpitādhiṅkaraṇatvam, tatrādheyatāyāṃ
1lakṣyatāvacchedakatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā
sallakṣaṇe sāsnāvattvādau kālikasambandhena
lakṣyatāvacchedakagotvādhikaraṇaṃ yat mahiṣādi tadvṛttitvābhāvasattvena
avyāptalakṣaṇasyātivyāpteḥ/ evaṃ lakṣyatāvacchedakasamānādhikaraṇatve
satītyapi avyāptalakṣaṇe viśeṣaṇaṃ deyam/ anyathā asambhavagraste
ekaśaphavattvādau avyāptalakṣaṇasyātivyāpteḥ/,
gotvādhikaraṇanirūpitavṛttitvābhāvasya tatrāpi sattvāt/ tasmin
viśeṣaṇe datte tu ekaśaphavattvādau nātivyāptiḥ, tasya
gotvādhikaraṇavṛttitvābhāvāt/


lakṣyatāvacchedakasamānādhikaraṇatvaṃ ca
lakṣyatāvacchedakaniṣṭhādheyatānirūpitādhikaraṇatāvannirūpitavṛttitvam/
tatra lakṣyatāvacchedakaniṣṭhādheyatāyāṃ
lakṣyatāvacchedakatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā
lakṣyatāvacchedakasya gotvasya kālikasambandhena adhikaraṇe aśve
ekaśaphavattvasya sattvena asambhavagrastadharme avyāptalakṣaṇasyātivyāpteḥ/
tanniveśe tu tādṛśasamavāyasambandhena gotvādhikaraṇarṃ gaureva,
tannirūpitavṛttitvaṃ ekaśaphavattve nāstīti nātivyāptiriti/ evaṃ
vṛttitve lakṣaṇatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā
ekaśaphavattvasya kālikasambandhena govṛttitayā pūrvoktadoṣāpatteḥ/ evaṃ
ca
lakṣyatāvacchedakatāvacchedakasambanghāvacchinnalakṣyatāvacchedakaniṣṭhādheyatānirūpitādhikaraṇatāvannirūpitalakṣaṇatāvacche-



dakasambandhāvacchinnavṛttitve sati
lakṣyatāvacchedakatāvacchedakasambandhāvacchinnalakṣyatāvacchedakaniṣṭhādheyatānirūpitā-



dhikaraṇatāvanniyapitalakṣaṇatāvacchedakasambandhāvacchinnavṛttitvābhāvaḥ
avyāptasya lakṣaṇamiti phalitam/ adhikaṃ


paṭṭābhirāmaṭippaṇyādau draṣṭavyam/


-----------------------------------------


1.
lakṣyatāvacchedakadharmaḥ yena sambandhena lakṣye vartate sa sambandhaḥ
lakṣyatāvacchedakatāvacchedakasambandhaḥ/


-----------------------------------------


dīpikāyām - alakṣye lakṣaṇasya
vartanamativyāptir
iti/
alakṣyamityasya lakṣyaniṣṭhapratiyogitākabhedavadityarthaḥ/ saptamyāḥ
nirūpitatatvamarthaḥ/ tasya vartanaśabdārthe ādheyatve 'nvayaḥ/
lakṣyaniṣṭhapratiyogitākabhedavannirūpitavṛttitvamativyāptirityuktaṃ
bhavatiṃ/ yathā goḥ śṛṅgitvaṃ lakṣaṇamuktaṃ cet idaṃ
lakṣaṇamativyāptiduṣṭaṃ bhavati, lakṣyā gauḥ
tanniṣṭhapratiyogitānirūpakabhedavati mahiṣādau śṛṅgitvasya
vartanāt/ atra lakṣyaniṣṭhapratiyogitāyāṃ lakṣyatāvacchedakāvacchinnatvaṃ
niveśanīyam/ anyathā goniṣṭhapratiyogitākabheda ityanena
śvetagobhedasyāpi grahītuṃ śakyatayā tadvati kapilagavi kapilatvasya
vartamānatayā avyāptadharme ativyāptalakṣaṇasyātivyāpteḥ/ tanniveśe tu
lakṣyā gauḥ, lakṣyatāvacchedakaṃ gotvaṃ,
tadavacchinnagoniṣṭhapratiyogitākabhedaḥ 'gaurna' iti pratītisiddhaḥ
gosāmānyabhedaḥ tadvān kapilagaurna bhavati, kiṃ tu mahiṣādikameva
tadvṛttitvaṃ kapilatve nāstīti nātivyāptiḥ/


evaṃ vṛttitāyāṃ
lakṣṇatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā gobhinne
mahiṣādāvapi kālikasambandhena kapilatvasya vartamānatayā
pūrvoktadoṣāpatteḥ/ tanniveśe tu lakṣaṇaṃ yena sambandhena lakṣye
vartate se eva sambandhaḥ lakṣaṇatāvacchedakasambandha iti prakṛte
samavāyasyaiva tādṛśatayā
mahiśādinirūpitasamavāyasambandhāvacchinnavṛttitvasya
kapilatve 'bhāvāt na tatrātivyāptiḥ/ evamapi asambhavagraste
ekaśaphavattvādau lakṣyagobhinnāśvavṛttitvasattvāt
ativyāptalakṣṇasyātivyāptiriti tadvāraṇāya
lakṣyatāvacchedakasamānādhikaraṇatve satīti viśeṣaṇamatrāpi deyam/
ekaśaphavattvasya lakṣyatāvacchedakagotvādhikaraṇavṛttitvābhāvānna doṣaḥ/
tathā ca
lakṣyatāvacchedakatāvacchedakasambandhāvacchinnalakṣyatāvacchedakasambandhāvacchinnalakṣyatāvacchedakaniṣṭhādheyatānirūpitā-
dhikaraṇatāvannirūpitalakṣaṇatāvacchedakasambandhāvacchinnavṛttitve sati
lakṣyatāvacchedakāvacchinnalakṣyaniṣṭhapratiyogitānirūpakabhedavannirūpitalakṣaṇatāvacchedakasambandhāvacchinnavṛttitvam
ativyāptasya


lakṣaṇamiti phalitam/


lakṣyamātrāvṛttitvamasambhavaiti/ sarvatra lakṣye avartanamasambhavaḥ/
kvacillakṣye avartanamavyāptadharme 'pyastīti sarvatretyuktam/ goḥ
ekaśaphavattvam lakṣaṇamuktaṃ cet tatsarvāsu govyaktiṣu nāstīti
asambhavadoṣadūṣitaṃ bhavati/
lakṣyanirūpitavṛttitvatvāvacchinnapratiyogitākābhāvo 'tra vivakṣitaḥ, na
tu lakṣyavṛttitvapratiyogiko 'bhāvaḥ/ kapilatvādyavyāpyadharme 'pi
yatkiñcillakṣyaśvetagovṛttitvābhāvasya lakṣyavṛttitvapratiyogikasya
sattvenātivyāptyāpatteḥ/ tadvivakṣaṇe tu govṛttitvaṃ nāstīti
pratītisiddhasya govṛttitvasāmānyābhāvasyaiva
lakṣyanirūpitavṛttitvatvāvacchinnapratiyogitākatayā tasya kapilatve
kapilagovṛttau virahāt nātivyāptiriti sūcanāya kṛtsnārthakaṃ
mātrapadam/ evaṃ lakṣyanirūpitavṛttitve
lakṣṇatāvacchedakasambanghāvacchinnatvamapi niveśanīyam/ anyathā
ekaśaphavattvāderapi kālikasambandhena govṛttitvena
tadvṛttitvābhāvavirahāt asambhavalakṣaṇe asambhavadoṣaḥ syāditi/ tathā
ca
lakṣyanirūpitalakṣṇatāvacchedakasambandhāvacchinnavṛttitvatvāvacchinnapratiyogitākābhāvaḥ
asambhava iti phalitam/ sarvamidamabhisandhāyāhaprakāśikāyām mātrapadaṃ
kṛtsnārthakam
iti/sambandhaviśeṣati/ lakṣaṇatāvacchedakasambandhetyarthaḥ/lakṣyavṛttitvasāmānyābhāveti/
lakṣyavṛttitvatvāvacchinnapratiyogitākābhāvetyarthaḥ/


nanu asambhavagraste
ekaśaphavattve alakṣyāśvṛttitvasattvena ativyāptyākhyadoṣasyāpi sattvāt
ekatra anekadoṣasāṅkaryaṃ prasajatīti śaṅkate -na cātretyādinā/ śaṅkeyaṃ
yathāśrutātivyāptilakṣaṇābhiprāyeṇa/
lakṣyatāvacchedakasamānādhikaraṇatve satīti viśeṣaṇaviśiṣṭasya
pūrvoktapariṣkṛtātivyāptisvarūpasya ekaśaphavattve virahāt/
doṣabhedāt/ duṣṭasyāpi bhedena bhavitavyamiti śaṅkiturbhāvaḥ/
samādhatte -duṣṭasaṅkare 'pī
ti/ duṣṭasyaikatve 'pi doṣasya ekatvaṃ
netyarthaḥ/ ekasmin anekadoṣāṇāṃ samāveśasambhavena doṣabhedāt

tadāśrayaduṣṭabhedāpattirneti samādhāturāśayaḥ/
'upadheyasaṅkare 'pyupādherasaṅkaraḥ' iti
maṇikāravacanasyāpyayamevārthaḥ/


dīpikā


lakṣaṇalakṣaṇavicāraḥ


etaddūṣaṇatrayarahitadharmo lakṣaṇam/ yathā goḥ sāsnādimattvam/
sa evāsādhāraṇadharma ityucyate/
lakṣyatāvacchedakasamaniyatatvamasādhāraṇatvam/ vyāvartakasyaiva lakṣaṇatve
vyāvṛttāvabhidheyatvādau cātivyāptiḥ ataḥ tadvāraṇāya tadbhinnatvaṃ
dharmaviśeṣaṇaṃ deyam/ vyavahārasyāpi lakṣaṇaprayojanatve tu tat na
deyam/ vyāvṛtterapi vyavahārasādhanatvāt/


prakāśikā


etaddūṣaṇatrayarahitaiti/ uktadūṣaṇābhāvatrayaviśiṣṭa
ityarthaḥ/ nanvasādhāraṇadharmo lakṣaṇamiti hi siddhāntaḥ/ tasmāt
kāraṇāt kathaṃ dūṣaṇatrayarahito dharmo lakṣaṇamityata āha -sa eveti/ityucyataiti/ abhiyuktairiti śeṣaḥ/ nanu
sādhāraṇyasya lakṣyālakṣyavṛttitvarūpatayā
tadabhāvarūpāsādhāraṇyasyāvyāptyādidoṣagrastadharme 'pi sattvāt kathaṃ
doṣatrayarahita evāsādhāraṇadharma ityāśaṅkāṃ parijihīrṣuḥ
asādhāraṇatvamanyādṛśaṃ nirvakti -lakṣyatāvacchedakasamaniyatatvamiti/ lakṣyatāvacchedakavyāpakatve sati
lakṣyatāvacchedakavyāpyatvamityarthaḥ/ avyāptyasambhavagrastayorvāraṇāya
satyantam/ ativyāptasya vāraṇāya viśeṣyam/ dharmapadaṃ
lakṣaṇatāghaṭakasambandhena vyāpakatvāditātparyagrāhakamiti bhāvaḥ/


atredaṃ bodhyam -
etaddoṣā asādhāraṇatvasya vighaṭakāḥ/ ativyāptau
vyāpyatvasyetarayośca vyāpakatvasya bhaṅgāt/ eteṣāṃ dūṣakatābījaṃ
lakṣaṇena lakṣaṇena itarabhedasādhane 'tivyāptau vyabhicāraḥ,
itarayośca bhāgāsiddhisvarūpāsiddhī iti/ nanu
lakṣyatāvacchedakasamaniyatatvasya lakṣaṇalakṣaṇatve lakṣaṇasya vyāvṛttireva
prayojanamiti mate vyāvartakasyaiva lakṣaṇalakṣaṇalakṣyatayā
vyāvṛttyādāvativyaptirityāśaṅkāṃ tanmatānusāreṇa nirākaroti -
vyāvartakasyaiveti/ itarabhedānumitijanakasyaivetyarthaṃḥ/
itarabhedavidheyakānumitijanaka
tāvacchedakaviṣayatāviśeṣāśrayasyaivetiyāvat/ etena
vyāvahārikavyavacchedaḥ/lakṣaṇatvegavādilakṣaṇatve uktalakṣaṇalakṣaṇalakṣyatva iti yāvat/lakṣyatvaiti pāṭhe 'pyayamevārtho bodhyaḥ/vyāvṛttāviti/
gavādītarabhede gotvādirūpalakṣyatāvacchedakasamaniyatatvasya
abhidheyatvaprameyatvādau padārthatvasamaniyatatvasya ca
sattvenātivyāptivāraṇāya vyāvṛttibhinnatvamabhidheyatvādibhinnatvaṃ ca
lakṣaṇalakṣaṇe niveśanīyamityarthaḥ/ yadyapi vyāvṛtterapi
vyāvahārikatvasya vakṣyamāṇatayā tenaiva rūpeṇa vyāvahārikatvena
sarveṣāṃ saṅgrahasambhavāt pṛthagabhidhānamanucitam, tathāpi
hetusādhyayoraikye hetumattāniścayakāle sādhyasaṃśayarūpapakṣatāyā
asattvena


tānumitiriti
prācīnamate itarabhedasya vyāvartakatvābhāvena tatrātivyāptiḥ/
siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvaḥ pakṣatā iti siddhāntimate
tu vyāvṛtterapi vyāvartakatvena lakṣyatayā tatra
lakṣaṇasaṅgamanasyeṣṭatvena nātivyāptirityāvedayituṃ
pṛthakkathanamiti dhyeyam/


nanu kimidaṃ nāma
lakṣaṇalakṣaṇalakṣyatāvacchedakaṃ vyāvartakatvam/ na tāvat sāmānyato
bhedānumāpakatvam/ vyāvṛttyabhidheyatvāderapi
yatkiñcidubhayatvāvacchinnapratiyogitākabhedānumāpakatayā
tatrātivyāptikathanāsaṅgateḥ/ sarveṣāmapi vyatirekadharmāṇāṃ
yatkiñcidvyāvartakatayā
asādhāraṇyādighaṭakavyāpakatvādivairthyāpātācca/ nāpi viśiṣya
tattaddharmāvacchinnetarabhedānumāpakatvam/ tathā sati
gotvāvacchinnetarabhedānumāpakasya sāsnādimattvasya
gotvasamaniyatatvaṃ lakṣaṇam ityevaṃ rītyā viśiṣya tattallakṣaṇasya
vaktavyatayā gotvādirūpalakṣyatāvacchedakatattaddharmasamanaiyatyasya
gotvāvacchinnetarabhedādirūpavyāvṛttau sattvenātivyāpteḥ
sambhave 'pyabhidhayatvādāvativyāptyalagnakatāpatteḥ duvaritvāt
gotvādisamanaiyatyasya tatrāsattvāditi cet -


maivam - yataḥ
sāsnādimattvaṃ pakṣīkṛtya gotvāvacchinnetarabhedānumāpakatve sādhye
viśeṣavyāptau anvayadṛṣṭāntālābhena yadyaddharmasamaniyataṃ
tattandavacchinnavyāvartakamiti rītyā sāmānyamukhena
vyāpterabhyupagantavyatayā tatra
siddhasādhanāprasiddhibhyāmavyāvartaṅkayorvyāvṛttyabhidheyatvayoḥ
tattaddharmasamanaiyatyarūpaprakṛtahetostattulyasya vā hetoḥ sattvena
prakṛtasādhyasya tattulyasya vā sādhyasyāsattvena vyabhicāraḥ syāt/
atastaddoṣavāraṇāya


tattaddharmāvacchinnetarabhedarūpavyāvṛttibhinnatvamabhidheyatvādibhinnatvaṃ
ca tādṛśalakṣaṇe niveśanīyamityabhiprāyako 'yaṃ grantha iti na
pūrvoktadoṣāvasaraḥ/ adhikavicārastu anyatrānusandheyaḥ/


nanu lakṣaṇasya
vyavahāro 'pi prayojanam/ tena rūpeṇa vyavahartavyajñānaṃ vinā
tadrūpāvacchinnabodhakaśabdarūpavyavahārāsambhavāt/ evaṃ ca
vyāvahārikalakṣaṇasyāpi lakṣyatvāt tadbhinnatvaṃ viśeṣaṇaṃ na
deyamityāha - vyavahārasyāpīti/ nanu vyāvṛttāvativyāptivāraṇāya
tadbhinnatvamāvaśyakam/ vyāvṛttervyāvahārikatvābhāvāditi bhramaṃ
vārayati - vyāvṛtterapīti/ apinā abhidheyatvādiparigraho
dṛṣṭāntalābhāya/


bālapriyā


nanvetaddūṣaṇatrayarahitadharmo lakṣaṇam ityasya
avyāptyativyāptyasambhavarūpadoṣatrayābhāvaviśiṣṭo dharmo
lakṣaṇamityarthaḥ/ tathā ca 1ekadoṣavatyapi kapilatvādau doṣatrayaṃ
nāstīti 2lakṣaṇatvāpattirityāśaṅkya vyācakṣṭe -
uktadūṣaṇābhāvatrayaviśiṣṭa iti/ pratiyogini tritvaṃ na vivakṣitam,
kiṃ tu abhāve iti bhāvaḥ/ ekadoṣavati
itaradoṣābhāvadvayasattve 'pi doṣābhāvatrayaṃ nāstīti na
3pūrvoktāpattiriti dhyeyam/


-----------------------------------------


1. ekadoṣavatyapīti/
avyāptirūpakaidoṣaviśiṣṭe 'pītyarthaḥ/


2. lakṣaṇatvāpattiriti/
golakṣaṇatvaprasaṅgaḥ ityarthaḥ/


3. pūrvoktāpattiriti/
kapiṃlatvādergolakṣaṇatvāpattirityarthaḥ/


-----------------------------------------


nanu na sādhāraṇaḥ
asādhāraṇa iti karmadhārayasamāsāt asādhāraṇa ityasya
sādhāraṇabhinna ityarthaḥ/ sādhāraṇa ityasya ca lakṣyavṛttitve sati
alakṣyavṛttirityarthaḥ/ lakṣyavṛttitvaviśiṣṭālakṣyavṛttitvavāniti
yāvat/ asādhāraṇa ityasya ca
lakṣyavṛttitvaviśiṣṭālakṣyavṛttitvābhāvavānityarthaḥ/ avyāptigraste
kapilatvādau alakṣyavṛttitvarūpaviśeṣyābhāvāt viśiṣṭābhāvo 'sti/
asambhavagrastaḥ ekaśaphavattvādiḥ lakṣyavṛttitvarūpaviśeṣaṇābhāvāt
viśiṣṭābhāvavān/ tatathā ca ubhayoḥ asādhāraṇatayā lakṣaṇatvāpattiḥ,
doṣavato 'pi asādhāraṇatayā doṣatrayarahita evāsādhāraṇa
ityasaṅgatiśca ityāśaṅkya asādhāraṇaśabdārthaḥ
prakārāntareṇocyate dīpikāyāmityāha - nanu sādhāraṇyasyeti/
anyādṛśamiti/ lakṣyavṛttitvaviśiṣṭālakṣyavṛttitvābhāvāt
anyavidhamityarthaḥ/ lakṣyatāvacchedakavyāpakatve satīti/ lakṣyatāvacchadakaṃ
yatra yatra vartate tatra sarvatra vartamānatvaṃ lakṣyatāvacchedakavyāpakatvam/
lakṣyatāvacchedakaṃ yatra nāsti tatrāvartamānatvaṃ
lakṣyatāvacchedakavyāpyatvam/ lakṣyā gauḥ, lakṣyatāvacchedakaṃ gotvam,
tatra yatra yatra govyaktau vartate tatra sarvatra sāsnādimattvamasti, gotvaṃ
yatra nāsti mahiṣādau tatra sāsnādimattvaṃ nāstīti
lakṣyatāvacchedakavyāpakatve sati


lakṣyatāvacchedakavyāpyatvāt sāsnādimattvaṃ asādhāraṇadharmoṃ
bhavati, atastat goḥ lakṣaṇamiti bhāvaḥ/ tathā ca
lakṣyatāvacchedakavyāpakatve sati lakṣyatāvacchedakavyāpyatvaṃ lakṣaṇasya
lakṣaṇamityuktaṃ bhavati/ satyantasya prayojanamāha -
avyāptyasambhavagrastayorvāraṇāyeti/ avyāptigraste kapilatve
lakṣaṇabhinne lakṣyatāvacchedakagotvaśūnyamahiṣādyavṛttitvarūpaṃ
lakṣyatāvacchedakavyāpyatvamastīti tatra lakṣaṇalakṣaṇasyātivyāptiḥ,
tadvāraṇāya lakṣyatāvacchedakavyāpakatve satītyuktam/ gotvavati
śvetagavikapilatvābhāvāt lakṣyatāvacchedakavyāpakatvaṃ tatra nāstīti
nātivyāptiḥ/ nanu uktarītyā
avyāptigraste 'tivyāptivāraṇarūpaprayojanasambhave 'pi asambhavagraste
tadvāraṇarūpaṃ prayojanaṃ na sambhavati/ asambhavagrastasya ekaśaphavattvādeḥ
lakṣyatāvacchedakagotvaśūnyāśvavṛttitayā
lakṣyatāvacchedakavyāpyatvasyābhāvāt ativyāptyaprasakteriti cet -
atrāhuḥ/ atrāsambhavagrastapadaṃ gaganarūpasyāsambhavagrastasya tātparyeṇa
bodhakam/ goḥ gaganaṃ lakṣaṇamuktaṃ cet tadasambhavi/ gaganasya
avṛttipadārthatayā kutrāpi gavi asattvāt/ tathā cāsambhavagraste gagane
avṛttipadārthatvādeva
lakṣyatāvacchedakagotvaśūnyamahiṣādyavṛttitvamapyastīti
lakṣyatāvacchedakavyāpyatvamātroktau tatrātivyāptiḥ syāditi
tadvāraṇāya lakṣyatāvacchedakavyāpakatve satītyuktamiti/ ativyāptasya
vāraṇāya viśeṣyamiti/ lakṣyatāvacchedakavyāpyatvarūpaviśeṣyadalābhāve
lakṣyatāvacchedakavyāpakatvaṃ lakṣaṇalakṣaṇaṃ syāt/ tathā sati


ativyāptiduṣṭasya
śṛṅgitvasya gotvavyāpakatvamastīti tatrātivyāptiḥ syāt/
tadvāraṇāya lakṣyatāvacchedakavyāpyatvopādānam/ śṛṅgitvasya
gotvaśūnyamahiṣādivrṛttitayā lakṣyatāvacchedakavyāpyatvaṃ nāstīti
nātivyāptiriti bhāvaḥ/


atredaṃ bodhyam --
lakṣyatāvacchedakavyāpakatvaṃ nāma
lakṣyatāvacchedakaniṣṭhādheyatānirūpitādhikaraṇatāvanniṣṭhātyantābhāvāprat iyogitvam/
tatrādheyatāyāṃ lakṣyatāvacchedakatāvacchedakasambandhāvacchinnatvaṃ
niveśyam/ anyathā gotvasya kālikasambandhena adhikaraṇe mahiṣādau
vartamānasya sāsnādimattvābhāvasya pratiyogyeva sāsnādimattvamiti
lakṣaṇe sāsnādimattvādau asambhavāpatteḥ/ evaṃ pratiyogitāyāṃ
lakṣaṇatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā samavāyena
gotvavati gavi yaḥ saṃyogasambandhāvacchinnasāsnādimattvābhāvaḥ
tatpratiyogitvasyaiva sāsnādimattve sattvena asaṃbhavāpatteḥ/ evaṃ
lakṣyatāvacchedakavyāpyatvaṃ na lakṣyatāvacchedakābhāvavadavṛttitvam,
padārthasya abhidheyatvaṃ lakṣaṇamityādau
lakṣyatāvacchedakapadārthatvābhāvavato 'prasiddhyā abhidheyatvādirūpe
lakṣaṇe avyāptyāpatteḥ/ kiṃ tu svavyāpakatatkatvam/ svaṃ - lakṣaṇam,
tat - lakṣyatāvacchedakam/ lakṣyatāvacchedakasya padārthatvasya
lakṣaṇībhūtābhidheyatvavyāpakatvamastīti na pūrvoktadoṣaḥ/
anayorvyāpakatvavyāpyatvayordvidhā niveśe gauravāt sakṛnniveśya
svavyāpakalakṣyatāvacchedakavyāpakatvaṃ lakṣyatāvacchedakasamaniyatatvamiti
pariṣkāro yuktaḥ/ svavyāpakatvaṃ ca
svaniṣṭhādheyatānirūpitādhikaraṇatāvanniṣṭhātyantābhāvāpratiyogitvam/
tatrādheyatāyāṃ lakṣaṇatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/
anyathā sāsnādimattvasya kālikasambandhenādhikaraṇe mahiṣādau vartate
yo 'tyantābhāvaḥ gotvābhāvaḥ tatpratiyogitvasyaiva gotve sattvena
asambhavāpatteḥ/ evaṃ pratiyogitāyāṃ
lakṣyatāvacchedakatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā
samavāyena sāsnādimati gavi yaḥ saṃyogasambandhāvacchinnagotvābhāvaḥ
tatpratiyogitvasyaiva gotve sattvena pūrvoktadoṣāpatteḥ/


1tathā ca
lakṣaṇatāvacchedakasambandhāvacchinnasva (lakṣaṇa)
niṣṭhādheyatānirūpitādhikaraṇatāvanniṣṭhātyantābhāvanirūpitalakṣyatāvacchedakatāvacchedakasambandhāvacchinnapratiyogitvā-



bhāvavallakṣyatāvacchedakaniṣṭhalakṣyatāvacchedakatāvacchedakasambandhāvacchinnādheyatānirūpitādhikaraṇatāvanniṣṭhātyantā-



bhāvanirūpitalakṣaṇatāvacchedakasambandhāvacchinnapratiyogitvābhāvaḥ
lakṣyatāvacchedakasamaniyatatvamiti phalati/ evaṃ ca
svavyāpakatatkatvarūpalakṣyatāvacchedakavyāpyatvaṃ
gaganarūpe 'saṃbhavagraste 'pi na bhavati gaganādhikaraṇasyaivāprasiddheḥ/ tathā



ca
avyāptyāsambhavagrastayorvāraṇāyetyatra asambhavagrastapadaṃ
tacchūnyāvṛttitvarūpavyāpyatvaniveśamabhipretyetyavadheyam/

-----------------------------------------

1. tathā cetyādi/
golakṣaṇe sāsnādimattve evaṃ samanvayaḥ - lakṣaṇatāvacchedakasambandhaḥ
samavāyaḥ tadavacchinnā yā sāsnādimattvaniṣṭhādheyatā
tannirūpitādhikaraṇatāvatī gauḥ tanniṣṭho yo 'bhāvaḥ na samavāyena
gotvābhāvaḥ api tu samavāyena


ghaṭatvābhāvaḥ
tannirūpitasamavāyasambandhāvacchinnapratiyogitvaṃ ghaṭe,
tādṛśapratiyogitvābhāvavat gotvarūpaṃ lakṣyatāvacchedakaṃ tanniṣṭhā yā
samavāyasambandhāvacchinnā ādheyatā tinnarūpitādhikaraṇatāvatī gauḥ
tanniṣṭhātyantābhāvaḥ na samavāyena sāsnādyabhāvaḥ api tu ghaṭatvābhāvaḥ
tannirūpitasamavāyāvacchinnapratiyogitvaṃ ghaṭatve
tādṛśapratiyogitvābhāvaḥ sāsnādimatve 'stīti/


-----------------------------------------


adhikamanyato 'vaseyamiti/ sarvamidaṃ manasikṛtyaiva
prakāśikāyām 'dharmapadaṃ lakṣaṇatāghaṭakasambandhena
vyāpakatvāditātparyagrāhakam' ityuktam/


dūṣaṇatrayarahitadharma
evāsādhāraṇadharma ityucyata iti kathanāt anyatamadoṣavān dharmaḥ
asādhāraṇo na bhavatīti labhyate/ tena
ativyāptyādidoṣāṇāmasādhāraṇyābhāvaprayojakatvaṃ labhyate/
tadevopapādayati-atredaṃ bodhyamityādinā/
etaddoṣāḥ-avyāptyativyāptyasambhavāḥ/ asādhāraṇatvasya
vighaṭakāḥ-asādhāraṇatvābhāvaprayojakāḥ/ ativyāptau satyāmiti śeṣaḥ/
itarayośca satyoriti śeṣaḥ/ tathā ca ativyāptirūpadoṣe sati
lakṣyatāvacchedakavyāpyatvaṃ na bhavati, avyāptirūpadoṣe
asambhavarūpadoṣevāsati lakṣyatāvacchedakavyāpakatvaṃ na bhavati iti


rītyādoṣāṇāmasādhāraṇyavighaṭakatvamiti bhāvaḥ/
doṣāstāvat lakṣaṇaṃ dūṣayanti/ kathamiti cet - āha - eteṣāṃ
dūṣakatābījaṃ tviti/ ayamatrāśayaḥ lakṣaṇaṃ tāvat liṅgavidhayā lakṣye
itarabhedavidheyakānumitiṃ janayati/ yathā goḥ itarabhinnā
sāsnādimattvāditi/ liṅgasya vyāptiḥ pakṣadharmatā ceti
rūpadvayamapekṣitam/ kasmiṃścit lakṣaṇe ativyāptirūpo doṣo 'sti
cet tena lakṣaṇena itarabhedaḥ nānumātuṃ śakyatedva
vyabhicāradoṣeṇa vyāpterbhaṅgāt/ tathā hi - gauḥ itarabhinnaṃ
śṛṅgitvāt ityanumānaṃ prayoktavyam/ śṛṅgitvamativyāptaṃ
gobhinnavṛtti iti jñānadaśāyāṃ śṛṅgitvaṃ
1gavetarabhedarūpasādhyābhāvavadvṛtti iti vyabhicārajñānamāvaśyakamiti
tena gavetarabhedābhāvavadavṛtti śṛṅgitvaṃ iti vyāptijñānaṃ
pratibadhyate, tenānumitipratibandhaḥ tathā ca
2vyāptivirodhivyabhicārasampādakatayā ativyāptirlakṣaṇaṃ


-----------------------------------------


1. gavetaretyādi/
gavetarabhedarūpaṃ yat sādhyaṃ tadabhāvavadvṛttītyarthaḥ/
gavetarabhedābhāvaśca gavetaratvarūpaḥ/ tathā ca
gavetarabhedābhāvavavadvṛtti ityasya gavetaratvavadvṛtti
gobhinnavṛttītyevārthaḥ/ tathā cātivyāptatvajñānaṃ
vyabhicārajñānarūpamiti


bhāvaḥ/


2.
vyāptivirodhivyabhicāreti/ vyāptijñānapratibandhakajñānaviṣayo yo
vyābhicāraḥ tatprayojakatayetyarthaḥ


-----------------------------------------


dūṣayati/
vyabhicārākhyadoṣayuktaṃ karotīti yāvat/ evaṃ lakṣaṇe
kvacillakṣyāvṛttitvarūpāvyāptisattve gauḥ itarabhinnaṃ
kapilatvādityanumāne hetoḥ pakṣaikadeśāvṛttitvarūpabhāgāsiddhiḥ
doṣaḥ,
sarvalakṣyāvṛttitvarūpāsaṃbhavasattvekṛtsnapakṣāvṛttitvarūpasvarūpās iddhirdeṣaḥ/
tābhyāṃ ca hetoḥ pakṣadharmatā bhajyate/ tathā ca


pakṣadharmatājñānapratibandhakajñānaviṣayabhāgāsiddhisvarūpāsiddhisampādakatayā
avyāptyasambhavayorlakṣaṇūdaṣakatvamiti/


dīpikāyām
vyāvartakasyaiva lakṣaṇatve ityadi/ yat lakṣye
itarabhedamanumāpayati tat vyāvartakam, tadeva lakṣaṇamiti
kecit/ yat na vyāvartakam api tu śabdaprayogarūpavyavahārasya
nimittaṃ tadapi lakṣaṇamityante/ tatra vyāvartakameva lakṣaṇamiti mate
lakṣyatāvacchedakasamaniyatatvarūpasya pūrvoktasya lakṣaṇalakṣaṇasya
vyāvartakaṃ lakṣyaṃ bhavati/ vyāvartakabhinnā vyāvṛttiḥ abhidheyatvādikaṃ
cālakṣyaṃ bhavati/ tatrāpi lakṣyatāvacchedakasamaniyatatvasattvāt
lakṣaṇalakṣaṇasyātivyāptirdeṣaḥ/ tadvāraṇāya lakṣaṇalakṣaṇe
vyāvṛttibhinnatvaṃ abhidheyatvādibhinnatvaṃ ca viśeṣaṇaṃ deyam/ kathaṃ
vyāvṛttau abhidheyatvādau ca lakṣyatāvacchedakasamaniyatatvamastīti
cet - śrū yatām - vyāvṛttirnāma itarabhedaḥ, prakṛte
gavetarabhedaḥ/ saḥ lakṣyatāvacchedakagotvavyāpakaḥ gotvavatīṣu
sarvāsu goṣu gavetarāpekṣayā bhedasya sattvāt/ evaṃ
lakṣyatāvacchedakavyāpyaśca; gotvaśūnyeṣu mahiṣādiṣu gavetareṣu
gavetarabhedasyāvṛtteḥ/ evaṃ abhidheyatvādikaṃ
lakṣyatāvacchedakapadārthatvavyāpakam, padārthatvavatsu sarveṣu padārtheṣu
abhidheyatvādeḥ sattvāt/ evaṃ padārthatvavyāpyaṃ ca/ yadyapi
tacchūnyāvṛttitvarūpaṃ padārthatvavyāpyatvaṃ na sambhavati,
padārthatvaśūnyasyāprasiddheḥ/ tathāpi svavyāpakatatkatvarūpaṃ vyāpyatvaṃ
sambhavati/ svam - abhidheyatvam, tadvyāpakaṃ - padārthatvaṃ
tatkatvasyābhidheyatve sadbhāvāt/ evaṃ ca yadi vyāvartakameva
lakṣaṇalakṣaṇalakṣyaṃ syāt tadā alakṣyeṣu vyāvṛttāvabhidheyatvādiṣu


ca
lakṣyatāvacchedakasamaniyatatvasattvādativyāptiriti tadvāraṇāya
tattadbhinnatvaṃ lakṣaṇe niveśanīyamiti dīpikāgranthasya bhāvaḥ/
vyāvartakasyetyasya sāmānyataḥ itarabhedajñānajanakasyetyartho yadi
syāt tadā jñānapadena pratyakṣasya vā śābdabodhasya vā vivakṣāyāṃ
tajjanakatvaṃ viṣayādividhayā vyāvṛtterapyastīti tasyāḥ alakṣyatvaṃ na
syāditi paryālocya prakāśikāyām
itarabhedānamitijanakasyetyartha uktaḥ/ siddhasādhanadoṣeṇa vyāvṛtteḥ
itarabhedānumitijanakatvaṃ nāstīti paścādupapādayiṣyati/


nanu
vyāvartakasyetyasya itarabhedānumitijanakasyetyartho na saṅcchete,
liṅgajñānamevānumitijanakam, na tu liṅgam iti mate
lakṣaṇarūpasya hetoḥ anamitijanakatvābhāvāt/ na ca vyāvartakasyetyasya
itarabhedavidheyakānumitijanakajñānaviṣayasyetyarthaḥ, tathā ca
noktadoṣa iti vācyam/ anumitijanake 1samūhālambanaparāmarśe
ghaṭādīnāmapi viṣayatayā teṣāmapi vyāvartaṅkatvāpatteḥ/ na
cetarabhedavidheyakānumitijanakatāvacchedakaviṣayatāśrayasyetyarthaḥ,
gavetarabhedavyāpyasāsnādimān ghaṭaśceti samūhālambanaparāmarśe
ghaṭādeḥ viṣayatve 'pi ghaṭādiniṣṭhaviṣayatāyā na
2janakatāvacchedakatvamiti vācyam/


itarabhedaniṣṭhaviṣayatānirūpitavyāptiniṣṭhaviṣayatānirūpitasāsnādihetun iṣṭhaviṣayatānirūpitagavādipakṣaniṣṭhaviṣaya-



tāśālijñānatvena
parāmarśasya janakatayā itarabhedaniṣṭhaviṣayatāyā api
janakatāvacchedakatayā tadāśrayasyetarabhedasyāpi vyāvartakatvāpatteḥ/
evaṃ pakṣādīnāmapi vyāvartakatvāpatteśca/ ato niṣkṛṣya vyācaṣṭe -
itarabhedavidheyaketi/ viṣayatāviśeṣapadena hetuniṣṭhaviṣayataiva
gṛhyate, tadāśrayatvaṃ ca sādhyapakṣādernāstīti na teṣāṃ
vyāvartakatvāpattiriti hṛdayam/
itarabhedavidheyakānumitijanakatāvacchedikā


-----------------------------------------


1. gauḥ
gavetarabhedavyāpyavān ghaṭaścetyākārakaparāmarśe ityarthaḥ/


2. na
janakatāvacchedakatvamiti/ gauritarabhinnetyākārakāranumiti prati
gavetarabhedaniṣṭhaprakāratānirūpitavyāptiniṣṭha-


prakāratānirūpitasāsnādiniṣṭhaprakāratānirūpitagoniṣṭhaviśeṣyatāśālijñānatvenaiva
kāraṇatayā ghaṭaniṣṭhaviṣayatāyā kāraṇatāvacchedakāghaṭakatayā na
kāraṇatāvacchedakatvamiti bhāvaḥ/


-----------------------------------------



parāmarśīyapakṣaniṣṭhaviṣayatānirūpitatvāvacchinnā
vyāptiniṣṭhaviṣayatānirūpitā viṣayatā tadāśrayaḥ vyāvartakapadena


vivakṣita iti tu
tattvam/ vyāvartakasyaiva gavādilakṣaṇatve 'pi prakṛtalakṣaṇalakṣaṇe
nānupapattirityato vyācaṣṭe - uktalakṣaṇalakṣaṇalakṣyatva iti/ uktaṃ yat
lakṣaṇasya lakṣaṇaṃ lakṣyatāvacchedakasamaniyatatvarūpaṃ tannirūpitalakṣyatvaṃ
ityarthaḥ/ atiyāptimupapādayati - gavādītarabheda iti/


nanu lakṣaṇaṃ hi
vyāvartakam vyāvahārikam ceti dvividham/ tatra vyāvartakalakṣaṇameva
lakṣyamiti pakṣe alakṣye vyāvahārike 'tivyāptiḥ, tadvāraṇāya
vyāvahārikabhinnatvaṃ niveśyamityevocyatām/ vyāvahārikapadenaiva
vyāvṛtterabhidheyatvādeśca saṅgrahāt tayoḥ pṛthak pṛthak
abhidhānasya vyarthatvāt ityāśaṅkate - yadyapīti/ vakṣyamāṇatayeti/
'vyāvṛtterapi vyavahārasādhanatayā' iti grantheneti śeṣaḥ/
saṃgrahasaṃbhavāditi/ ekaśabdabodhyatvasaṃbhavādityarthaḥ/ pṛthagabhidhānam
- bhinnabhinnaśabdairnirdeśaḥ/ samādhatte - tathāpīti/ ayamatrāśayaḥ -
lakṣyetarabhedarūpāyāḥ vyāvṛtteḥ
lakṣyoddeśyaketarabhedavidheyakānumitijanakatvaṃ sādhyasaṃśayaḥ pakṣatā
iti prācīnamate na saṃbhavati/ tathā hi - itarabhedaḥ
itarabhedānumitijanaka ityukte sādhyahetvoraikyaṃ bhavati, 'gauḥ
itarabhinnā itarabhedāt' ityevānumānasya prayoktavyatvāt/
tatra ca 'gauḥ itarabhinna' ityākārakānumitiṃ prati 'gauḥ
itarabhedavyāpyetarabhedavatī' ityākārakaparāmarśaḥ kāraṇam/ sa
ca parāmarśaḥ gavi itarabhedamavagāhamānaḥ
pakṣaviśeṣyakasādhyaniścayarūpo bhavati/ tatkāle ca gauḥ
itarabhedavatī vā na veti sādhyasaṃśayarūpāṃ pakṣatā na
bhavitumarhati, sādhyasaṃśayaṃ prati sādhyaniścayasya


pratibandhakatvāt/
pakṣatāyā abhāve cānumitirna bhavitumarhati/ itthaṃ ca
itarabhedarūpavyāvṛtteḥ
itarabhedavidheyakānumitijanakatvarūpavyāvartakatvābhāvāt
alakṣyatayā tatra pūrvoktarītyā lakṣyatāvacchedakasamaniyatatvarūpasya
lakṣaṇalakṣaṇasya sattvādativyāptiḥ iti/
siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvaḥ pakṣatā iti navīnamate tu
sādhyaniścayarūpasiddhisattve 'pi 'pakṣe sādhyamanuminuyām'
ityākārakasiṣādhayiṣāsattve tadviraharūpaviśeṣaṇābhāvāt
viśiṣṭābhāvarūpapakṣatāsattvāt anumitirbhavatyeva/ itthaṃ ca 'gavi
itarabhedaṃ anuminuyām' itīcchābalāt 'gauḥ


itarabhedavyāpyetarabhedavatī' iti
parāmarśātmakasādhyaniścayasattve 'pi 'gauritarabhinna'
ityanumiterudayena itarabhedānumitijanakatvarūpavyāvartakatvaṃ
itarabhedarūpavyāvṛtterastīti tasyāḥ lakṣyatayā lakṣye
lakṣaṇasattvasyeṣṭatayā nātivyāptiḥ ityamuṃ
vyāvṛttāvābhidheyatvāpekṣayā vidyamānaṃ viśeṣaṃ sūcayituṃ
'vyāvahārike 'tivyāptiḥ' ityanuktvā vyāvṛttau abhidheyatvādau
cātivyāptiḥ' ityuktaṃ dīpikāyāmiti/


nanu kimidamityādi/
ayamatra praghaṭṭakārthaḥ - vyāvartaṅkasyaiva lakṣaṇasya
lakṣyatāvacchedakasamaniyatatvaṃ lakṣaṇamiti pūrvamuktatvāt
vyāvartakatvaṃ lakṣaṇalakṣaṇasya lakṣyatāvacchedakamiti labhyate/ tatra kiṃ
nāma vyāvartakatvam? na tāvat bhedatvena sāmānyarūpeṇa
bhedavidheyakānumitijanakatvam/ vyāvṛttyabhidheyatvāderapi
bhedātumitijanakatvena vyāvartakatvena lakṣyatvāpattyā
tatrātivyāptikathanāsaṅgateḥ/ gauḥ goghaṭobhayabhinnā
gavetarabhedāt, padārthaḥ ghaṭapaṭobhayabhinnaḥ abhidheyatvāt ityevaṃ
bhedatvākrāntayatkiñcidubhayabhedavidheyakānumitijanakatvasya
vyāvṛttyabhidheyatvādāvapi sattvāt/ kiṃ ca sarveṣāmapi 1vyatirekiṇāṃ
atyantābhāvapratiyogināṃ dharmāṇāṃ

yatkicidbhedānumāpakatvāt avyāptigrastānāṃ
kapilatvādidharmāṇāmapi kapilagauḥ śvetagobhinnā kapilatvāt
ityeva bhedavidheyakānumitijanakatvena vyāvartakatayā lakṣyatvena
2tatrātivyāptyaprasaktyā tadvārakasya


-----------------------------------------


1. vyatirekiṇāmiti/
ayaṃ paṭabhinnaḥ ghaṭatvādityādirītyā ghaṭatvādīnāṃ
bhedānumāpakatvāt iti bhāvaḥ/ kevalānvayināṃ dharmāṇāṃ tu
yadapekṣayā bhedaḥ sādhayitumiṣyate tatrāpi sattvena bhedānumāpakatvaṃ
nāstīti vaktuṃ śakyetāpītyāśayena vyatirekiṇāmityuktam/ tathā ca
kapilatvādayo 'pi vyatirekiṇa iti bhedānumāpakāḥ
bhavitumarhantīti bhāvaḥ/


2.
ativyāptyaprasaktyeti/ alakṣye lakṣaṇasattvaṃ hyativyāptiḥ, na tu lakṣye
iti bhāvaḥ/


-----------------------------------------


samanaiyatyaghaṭakavyāpakatvaviśeṣaṇasya, ativyāptasya
śṛṅgitvādeḥ 'gauḥ ghaṭabhinnā śṛṅgitvāt' ityevaṃ
yatkiñcidbhedānumitijanakatvena lakṣyatayā tatrātivyāptyaprasaktyā
tadvārakasya vyāpyatvaviśeṣaṇasya ca vyarthatvaprasaṅgāt/


na ca
tattallakṣaṇalakṣyatāvacchedakā ye ye dharmāḥ
tattaddharmāvacchinnetarabhedatvena viśiṣya bhedānupādāya
tadvidheyakalakṣyoddeśyakānumitijanakatvameva vyāvartakatvamiha
vivakṣitam/ ubhayabhedasya gotvāvacchinnetarabhedatvābhāvena
tadvidheyakānumitijanakatvamādāya vyāvṛttyabhidheyatvādeḥ 1na
vyāvartakatvāpattiḥ/ kapilatvādeśca
gotvāvacchinnoddeśyakagotvāvacchinnetarabhedavidheyakānumitijanakatvaṃ
2na bhavati, 'gauḥ gavetarabhinnā kapilatvāt' ityanumāne
bhāgāsiddheḥ, 'gauḥ gavetarabhinnā śṛṅgitvāt' ityanumāne
vyabhicārācceti vāvyam/ tathā sati
gotvāvacchinnetarabhedānumitijanakasya sāsnādimattvasya
gotvasamaniyatatvaṃ lakṣaṇamiti viśiṣya tattallakṣaṇalakṣaṇasya vaktavyatayā
sāsnādimattvalakṣaṇasya gotvasamaniyatatvasya gavetarabhedarūpavyāvṛttau
sattvena tatrātivyāpteḥ sambhave 'pi


abhidheyatvādāvativyāpterasambhavāt/ abhidheyatve
gotvaśūnyamahiṣādivṛttitayā
gotvaśūnyāvṛttitvarūpagotvavyāpyatvābhāvena gotvasamaniyatatvasya
abhāvāt/ tathā cābhidheyatvādāvativyāptikathanamasaṅgatamiti
pūrvapakṣaḥ/


-----------------------------------------


1. na
vyāvartakatvāpattiriti/ viśiṣya niveśe 'gauḥ gavetarabhinnā
gavetarabhedāt'' 'padārthaḥ padārthetarabhinnaḥ abhidheyatvāt'


ityevānumānaprayogo vācyaḥ/ tatrādye sādhyahetvoraikyāt
tādṛśānumitirna bhavati/ dvitīye padārthetarasyāprasiddhyā
tādṛśānumitirna sambhavati/ ato vyāvṛttyabhidheyatvāderna
vyāvartakatvāpattiṃḥ/ tathā cālakṣyatayā tatrātivyāptikathanaṃ yujyata
iti viśiṣya bhedānumāpakatvaṃ vyāvartakatvamiti vakturāśayaḥ/


2. na bhavatīti/ tathā
cālakṣyatayā tatrātivyāptivāraṇāya
samanaiyatyaghaṭakavyāpakatvādidalasārthakyamiti bhāvaḥ/


-----------------------------------------


siddhāntastu---lakṣaṇena
lakṣye itarabhedaḥ yathā anumīyate 1tathā
lakṣyatāvacchedakamapyanumīyate/ yathā 'ghaṭaḥ pṛthivī gandhavattvāt'
iti ghaṭe gandhavattvena lakṣaṇena pṛthivītvarūpaṃ
lakṣyatāvacchedakamanumīyata iti/ prakṛte sāsnādimattvaṃ lakṣyam/
gotvasamaniyatatvaṃ lakṣaṇam, gotvāvacchinnetarabhedānumāpakatvarūpaṃ
vyāvartakatvaṃ lakṣyatāvacchedakam, tenaiva rūpeṇa sāsnādimattvasya
lakṣaṇalakṣaṇalakṣyatvāt/ evaṃ ca sāsnādimattvaṃ pakṣīkṛtya tatra
gotvasamaniyatatvena


gotvāvacchinnetarabhedānumāpakatvaṃ sādhanīyam
'sāsnādimattvaṃ gavetarabhedānumāpakaṃ, gotvasamaniyatatvāt' iti
tatra cānumāne 'yatra gotvasamaniyatatvaṃ tatra
gavetarabhedānumāpakatvam' iti viśiṣya vyāptirvaktuṃ na śakyate,
sādhyahetvoḥ pakṣamātravṛttitvena pakṣātiriktasya dṛṣṭāntasya
daurbhikṣyāt/ ataḥ yatra yaddharmasamaniyatatvaṃ yatra
taddharmāvacchinnetarabhedānumitijanakatvamiti sāmānyarūpeṇa
vyāptirvaktavyā/ pṛthivītvasamaniyataṃ
pṛthivītvāvacchinnetarabhedānumāpakaṃ gandhavattvaṃ dṛṣṭāntaḥ/
sāmānyamukhavyāptau ca prakṛtahetoḥ prakṛtahetutulyasya hetorvā
sattve prakṛtasādhyasya prakṛtasādhyatulyasya vā sādhsyāsattve vyabhicāro
doṣaḥ/ tathā ca gevatarabhedarūpavyāvṛttai
gavetarabhedānumitijanakatvaṃ nāsti, sādhyahetvoraikyena
pūrvoktarītyā siddhasādhanāt/ tathā ca


gotvāvacchinnetarabhedānumāpakatvarūpaṃ sādhyaṃ tatra nāsti/
gotvasamaniyatatvarūpaheturastīnti tatra vyabhicāraḥ syāt/
abhidheyatvādau prakṛtahetutulyaḥ padārthatvasamaniyatatvarūpo
heturasti, prakṛtasādhyatulyaṃ


-----------------------------------------


1. tathā
lakṣyatāvacchedakamapyanumīyata iti/ prakāśikāyāṃ sāsnādimattvaṃ
pakṣīkṛtya gotvāvacchinnetarabhedānumāpakatve sādhye iti kathaṃ
saṃgacchate? lakṣaṇena hītarabhedaḥ sādhyate na tvitarabhedānumāpakatvam
ityāśaṅkāṃ manasi nidhāyaivamuktam/ atha vā evaṃ tātparyaṃ
varṇanīyam lakṣaṇena lakṣye lakṣyatāvacchedakāvacchinnetarabhedaḥ kila
sādhanīyaḥ/ prakṛte gotvasamaniyatatvarūpasya lakṣaṇalakṣaṇasya
lakṣyatāvacchedakaṃ gotvāvacchinnaterabhedānumāpakatvam/
tadavacchinnetarabhedaḥ gotvasamaniyatatvena hetunā lakṣye
sāsnādimatve sādhanīyaḥ/ tadavacchinnetarabhedaśca
gavetarabhedānumāpakabhinnabhedaḥ gavetarabhedānumāpakatve
paryavasyanītyāśayena prakāśikāyāṃ
gotvāvacchinnetarabhedānumāpakatve sādhye ityuktagiti/


-----------------------------------------


padārthatvāvacchinnetarabhedānumāpakatvarūpaṃ sādhyaṃ nāsti
padārthetarasyāprasiddheriti vyabhicāraḥ syāt/ tadvāraṇāya
yaddharmasamaniyatatva rūpahetau vyāvṛttibhinnatve sati
abhidheyatvādibhinnatve sati iti viśeṣaṇaṃ dātavyam/ tena yatra
vyāvṛttibhinnatve sati abhidheyatvādibhinnatve sati yaddharmaṃsamaniyatatvaṃ
tatra taddharmāvacchinnetarabhedānumitijanakatvamiti sāmānyamukhī
vyāptiḥ paryavasyati tatra ca na ko 'pi doṣa ityabhiprāyo
dīpikāgranthasyeti/


atha kramaśaḥ
paṅktīnāmartha ucyate/ sāmānyato bhedānumāpakatvamiti/
pratiyogiviśeṣanirdeśamantarā bhedatvena bhedaṃ niveśya
kevalabhedavidheyakānumitijanakatvaṃ vyāvartakatvamiti vaktuṃ na
śakyata ityarthaḥ/ vyāvṛttyabhidheyatvāderapīti/ 'gauḥ
goghaṭobhayabhinna gavetarabhedāt', 'padārthaḥ ghaṭapaṭobhayabhinnaḥ
abhidheyatvāt' ityanumāne atra vivakṣite/
ativyāptikathanāsaṅgateriti/ lakṣye lakṣaṇasattvasyeṣṭatvāditi bhāvaḥ/
vyatirekidharmāṇāmiti/ kevalānvayidharmāṇāmabhidheyatvādīnāṃ
itarabhedānumāpakatvaṃ na sambhavati, abhidheyatvaśūnyasya
itarasyābhāvāt 'ghaṭaḥ itarabhinnaḥ abhidheyatvāt' ityapi
prayoktuṃ na śakyate, padārthetarasyaivāprasiddheriti bhāvaḥ/
asādhāraṇyaghaṭaketi/ lakṣyatāvacchedakasamaniyatatvarūpāsādhāraṇyaghaṭakaṃ
yat vyāpakatvaṃ vyāpyatvaṃ ca tayorvaiyarthyaprasaṅgāt ityarthaḥ/
nāpi viśiṣyeti/ viśiṣyetyasya bhede 'nvayaḥ/ atra
lakṣyatāvacchedakagotvādyavacchinne ityadhyāhṛtya
gotvādyavacchinnoddeśyakagotvādyavacchinnetarabhedavidheyakānumitijanakatvamiti
vyākhyātavyam/ anyathā 'kapilagauḥ gavetarabhinnā kapilatvāt'
ityanumānasambhavena pūrvoktadoṣasattvenāsya pakṣāntaratvānupapatteḥ/
tādṛśalakṣaṇe niveśanīyamiti/ tādṛśalakṣaṇarūpe hetau
niveśanīyamityarthaḥ/


nanu lakṣaṇasya
vyavahāro 'pītyādi/ yathā lakṣaṇasya itarabhedānumitiḥ prayojanaṃ
tathā śabdaprayogarūpo vyavahāro 'pi prayojanam/ kathamiti cet-
ittham/ purovarti govyaktau 'iyaṃ gauḥ'
ityākārakagotvāvacchinnāvacakaśabdaprayogaṃ prati 'iyaṃ gauḥ'
ityākārakaṃ gotvaprakārakaṃ goviśeṣyakaṃ jñānaṃ kāraṇam/
taddharmāvacchinnabodhakaśabdaprayogarūpavyavahāraṃ prati
taddharmaprakārakavyavahartavyaviśeṣyakajñānasya kāraṇatvāt/ 'iyaṃ gauḥ'
ityākārakaṃ jñānaṃ ca gotvaparicāyakalakṣaṇajñānaṃ vinā na
sambhavatīti lakṣaṇasya svaviṣayakajñānajanyavyavahartavyaviṣayakajñānadvārā
vyavahāraḥ prayojanam/ tathā ca lakṣaṇaṃ vyāvahārikamapi bhavatīti
vyāvahārikalakṣaṇasyāpi lakṣyatāvacchedakasamaniyatatvaṃ lakṣaṇamiti
vyāvahārikamapi lakṣyamiti vyāvṛttyabhidheyatvāderapi lakṣyatvāt tatra
lakṣaṇasattvasyeṣṭatayā ativyāptyabhāvāt tadbhinnatvarūpaṃ viśeṣaṇaṃ na
deyamiti bhāvaḥ/ tena rūpeṇa vyavahartavyajñānamiti/
taddharmaprakārakavyavahartavyaviśeṣyakajñānamityarthaḥ/
gotvādiprakārakagavādiviśeṣyakajñānamiti


yāvat/
vyāvahārikalakṣaṇasyāpi -
vyavahāraprayojanakavyāvṛttyabhidheyatvādirūpalakṣaṇasyāpi/ lakṣyatvāt
-- lakṣaṇalakṣaṇalakṣyatvāt/ tadbhinnatvam --
vyāvṛttyabhidheyatvādibhinnatvam/ dṛṣṭāntalābhāyeti/ yathā
abhidheyatvādikaṃ vyavahārajanakaṃ tathā vyāvṛttirapi vyavahārajanikā
iti jñāpanāya iti bhāvaḥ//




dīpikā


guṇavattvasya
dravyalakṣaṇatvasthāpanam



nanu guṇavattvaṃ na
dravyalakṣaṇam, ādyakṣaṇāvacchinnadravye utpannavinaṣṭadravye cāvyāpteriti
cet - na/ guṇasamānādhikaraṇasattābhinnajātimattvasya vivakṣitatvāt/


nanvevamapi 'ekaṃ rūpaṃ
rasāt pṛthak' iti vyavahārāt rūpādāvativyāptiriti cet -
na/ ekārthasamavāyādeva tādṛśavyavahāropapattau guṇe
guṇānaṅgīkārāt/


prakāśikā


nanu
ādyakṣaṇāvacchinne dravye guṇavattvasyāsattve 'pi kālāntarāvacchinne tatra
tatsattvamakṣatam/ evaṃ ca guṇāśrayatvalakṣaṇaṃ sādhvityata āha -
utpannavinaṣṭeti/ yādṛśadravyārambhakasaṃyogajanakakriyotpatteḥ
tṛtīyakṣaṇe 'vayavāntare tādṛśasaṃyoganāśikā kriyā jātā tādṛśadravya
ityarthaḥ/ navīnāḥ punaḥ asamavāyikāraṇasya kāryasahabhāvena
kāraṇatāmavalambyotpannavinaṣṭaṃ nāṅgīkurvanti/
guṇādāvativyāptivāraṇāya guṇasamānādhikaraṇeti jātiviśeṣaṇam/
sattāmādāyātivyāptivāraṇāya sattābhinneti/
dravyaguṇānyataratvamādāyātivyāpitavāraṇāya jātīti/ samavāyena
tādṛśadharmavattvatātparyagrāhakam/ ataḥ kālikādisambandhena
tadvattvamādāya nātivyāptiriti bhāvaḥ/


evamapīti/ uktavivakṣayā
avyāptivāraṇe 'pi ekārthasamavāyādeveti/ ekasminnarthe samavāyena
sattvādevetyarthaḥ/ guṇānaṅgīkāraditi/ tathā ca kḷptena
samavāyaghaṭitasāmānādhirakaṇyenaiva guṇavattāvyavahāropapattau
tatrākḷptaguṇavattvakalpanaṃ na sambhavati gauravāditi bhāvaḥ/


bālapriyā


dravyatvajātimattvaṃ
guṇavattvaṃ vā dravyalakṣaṇamiti pūrvamuktam/ tatra guṇavattvaṃ lakṣaṇam na
bhavitumarhati, utpattikṣaṇāvacchinne ghaṭe 'utpannaṃ dravyaṃ kṣaṇamaguṇaṃ
akriyaṃ ca tiṣṭhati' iti nyāyena guṇavattvābhāvena avyāptidoṣāt/
evaṃ yaḥ ghaṭaḥ prathamakṣaṇe utpannaḥ dvitīyakṣaṇe ca vinaṣṭaḥ, tatra prathamakṣaṇe
'utpannaṃ dravyaṃ kṣaṇamaguṇam' iti nyāyena guṇo nāsti, dvitīyakṣaṇe
ca guṇinaḥ ghaṭasyavināśāt na guṇaḥ iti
utpannavinaṣṭaghaṭe 'vyāpteśca ityāśaṅkitaṃ dīpikāyām - nanu
guṇavattvaṃ na dravyalakṣaṇamityādinā/ tatra dvitīyasthalānudhāvane
bījamāha - nanvādyakṣaṇāvacchinne dravya iti/ kālāntarāvacchinna iti/
dvitīyādikṣaṇavacchinna ityarthaḥ/ tatra tatsattvam - dravyaguṇasattvam/
guṇaśrayatvamiti/ guṇādhāratvamityarthaḥ/ samavāyena guṇaḥ
lakṣaṇamityukte yadyapyavyāptirasti, tathāpi guṇāśrayatvamityukte
nāvyāptiriti bhāvaḥ/ yādṛśadravyārambhaketyādi/ kriyā, kriyāto
vibhāgaḥ, vibhāgāt pūrvadeśasaṃyoganāśaḥ, tataḥ uttradeśasaṃyogaḥ,
tataḥ dravyotpattiriti kramaḥ/ atra vibhāgaḥ saṃyogaśca avayavānāṃ
pūrvottaradeśānāṃ ca/ ghaṭotpādakaḥ yaḥ caturthakṣaṇotpannaḥ
uttaradeśasaṃyogaḥ tajjanikā kriyā prathamakṣaṇotpanna tasyāḥ tṛtīyakṣaṇaḥ
pūrvadeśasaṃyoganāśakṣaṇaḥ tadānīṃ ārambhakasaṃyoganāśajanakakriyā
jāyate cet utpattyanantarakṣaṇe dravyasya nāśo bhavati/ tathā cāyaṃ kramaḥ
- prathamakṣaṇe ghaṭotpādakakriyā, dvitīyakṣaṇe vibhāgaḥ, tṛtīyakṣaṇe
pūrvadeśāsaṃyoganāśaḥ uttaradeśasaṃyoganāśakakriyā ca, caturthakṣaṇe
uttaradeśasaṃyogaḥ vibhāgaśca, pañcamakṣaṇe ghaṭotpattiḥ
pūrvadeśaseyāṅganāśca, ṣaṣṭhakṣaṇe ghaṭanāśaḥ uttaradeśasaṃyogaśceti
bhāvaḥ/


navīnāḥ punariti/
tathā ca etanmate caturthakṣaṇe eva ghaṭo 'pi uttaradeśasaṃyogātmakena
asamavāyikāraṇena saha utpadyate/ ghaṭanāśaśca tattṛtīyakṣaṇa eveti
ghaṭotpattidvitīyakṣaṇe ghaṭanāśābhāvāt utpannavinaṣṭaghaṭo 'prāmāṇika
iti bhāvaḥ/


dīpikāyām -
guṇasamānādhikaraṇeti/ guṇasamānādhikaraṇā guṇādhikaraṇavṛttiḥ yā
sattānyā jātiḥ tadvattvaṃ dravyasya lakṣaṇam/ bhavati hi dravyatvarūpā jātiḥ
guṇādhikaraṇapṛthivyādivṛttiḥ sattāto 'nyā ceti tadvattvamādāya dravye



lakṣaṇasamanvayaḥ/
ādyakṣaṇāvacchinnaghaṭe utpannavinaṣṭaghaṭe ca guṇābhāve 'pi
tatsamānādhikaraṇadravyatvajātisattvāt nāvyāptiḥ/ jātau
guṇasamānādhikaraṇeti viśeṣaṇānupādāne
sattābhinnaguṇatvajātimattvasya guṇe sattvāt tatrātivyāptiḥ/


guṇasamānādhikaraṇeti
viśeṣaṇe upātte tu guṇe guṇānaṅgīkārāt guṇādhikaraṇaṃ na
guṇaḥ, kiṃ tu dravyameva tadvṛttitvaṃ guṇatve nāstīti jātipadena
guṇatvagrahaṇāsambhavāt nātivyāptiḥ/ guṇādhikaraṇadravyavṛttiḥ yā
sattājātiḥ tadvattvasya guṇe 'pi sattvādativyāptiḥ/ tadvāraṇāya jātau
sattābhinneti viśeṣaṇam/ jātipadasthāne dharmapadaṃ


nikṣipya
guṇasamānādhikaraṇasattābhinnadharmavattvaṃ dravyalakṣaṇamityukte
dravyaguṇānyataratvarūpo dharmo 'pi guṇādhikaraṇadravyavṛttiḥ
sattābhinnaśceti tadvattvasya guṇe 'pi sattvādativyāptiḥ/ tadvāraṇāya
jātītyuktam/ anyataratvaṃ tu na jātiḥ/ nanu jātipade upātte 'pi
kālikasambandhena tādṛśadravyatvarūpajātimattvasya guṇe 'pi
sattvādativyāptiḥ/ samavāyasambandhena tādṛśajātimattvavivakṣāyāṃ tu
jātipadaṃ vyartham/ samavāyasambandhena
guṇasamānādhikaraṇasattābhinnadharmavattvaṃ lakṣaṇamityuktyaiva
sāmañjasyāt/ dravyaguṇānyataratvarūpadharmasya svarūpameva sambandha iti
samavāyena tadvattvasya guṇe virahāditi cet - na/ samavāyasambandhena
tādṛśadharmavattvamatravivakṣitamiti dyotanāyaiva jātipadopādānāditi/
tadāha prakāśikāyām - guṇādāvativyāptivāraṇāyetyādinā/


dīpikāyām -
nanvevamapīti/"ekaṃ rūpam' iti vyavahārāt rūpe
ekatvasaṅkhyārūpo guṇo 'stītyavagamyate; 'rūpaṃ rasāt pṛthaka'
iti vyavahārāt rūpe pṛthaktvaguṇo 'stītyavagamyate/ tathā ca
guṇādhikaraṇaṃ rūpaṃ tadvṛttiryā sattābhinnā jātiḥ guṇatvaṃ tadvattvasya
guṇe sattvāt tatra dravyalakṣaṇasyātivyāptiriti śaṅkiturāśayaḥ/
samādhatte - ekārthasamavāyāditi/ ekasminnarthe samavāyādityarthaḥ/
ekatvarūpayoḥ pṛthaktvarūpayośca ekasminnarthe ghaṭādau samavāyāt 'ekaṃ
rūpam', 'rūpaṃ rasāt pṛthak' iti vyavahāra upapadyate/ 'ekaṃ rūpam'
ityasya svāśrayasamavāyasambandhena rūpam ekatvavat ityarthaḥ, na tu
samavāyasambandhena ekatvavat iti/ evaṃ ca uktaparamparāsambandhena rūpe
ekatvapṛthaktvaviṣayakatayaiva tādṛśavyavahārasyopapatteḥ guṇe
samavāyasambandhena guṇo nāṅgīkriyate/
guṇasamānādhikaraṇetyādilakṣaṇe ca guṇādhikaraṇatvaṃ
samavāyasambandhena vivakṣitam/ ato rūpādaiṃ nātivyāptiriti bhāvaḥ/



prakāśikāyām -
samavāyaghaṭitasāmānādhikaraṇyeneti/ svāśrayasamavāyeneti yāvat/
svaniṣṭhasamavāyasambandhāvacchinnādheyatānirūpitādhikaraṇatānirūpitasamavāyasambandhāvacchinnādheyatvaṃ
samavāyasambandhaghaṭitasāmānādhikaraṇyam/ tasya śodhane
svāśrayasamavāya ityeva paryavasyati/ akḷptaguṇavattvakalpanamiti/
akḷptasya samavāyasambandhena guṇavattvasya kalpanamityarthaḥ/



___________________________________________________________________________


tarkasaṃṅgrahaḥ


guṇavibhāgaḥ


AnTs_4 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśati guṇāḥ //



rūpa-rasa-gandha-sparśa-saṅkhyā-parimāṇa-pṛthaktva-saṃyoga-vibhāga-paratva-aparatva-gurutva-dravatva-sneha-śabda-buddhi
-sukha - duḥkha - icchā-dveṣa - prayatna-dharma-adharma-saṃskārāḥ
caturviṃśatirguṇāḥ/


dīpikā


guṇān vibhajate -
rūpeti/ dravyakarmabhinnatve sati sāmānyavān guṇaḥ/
guṇatvajātimānvā/


nanu
laghutva-kaṭhinatva-mṛdutvādīnāṃ vidyamānatvāt kathaṃ
catuviṃśatirguṃṇāḥ iti cet - na/ ladhutvasya gurutvābhāvarūpatvāt
mṛdutvakaṭhinatvayoḥ avayavasaṃyogaviśeṣarūpatvāt/


prakāśikā


sāmānyavāniti/
samavāyena sāmānyavattvaṃ bodhyam/ tena kālikādisambandhena tadvati
dhvaṃse nātivyāptiḥ/ guṇa iti lakṣyanirdeśaḥ/ lāghavādāha -
guṇatvajātimānveti/ yadyapi lakṣaṇalakṣyatāvacchedakayorabhedaḥ tathāpi
lakṣaṇenetarabhede sādhye hetau sādhyasāmānādhikaraṇyaniśce 'pi
hetudharmitāvacchedakakasādhyaniścayasya aniyatatvābhiprayeṇedaṃ
lakṣaṇamiti saṅkṣepaḥ/ ekamagre 'pi bodhyam/ guṇatvajātisiddhistu
guṇapadaśakyatāvacchedakatayeti guṇadīdhitau bhaṭṭācāryāḥ/ na caivaṃ
vibhupadaśakyatāvacchedakatayā vibhutvajātiḥ


sidhyediti vācyam/
bhūtatvasaṅkarasya bādhakasya sattvena tasya jātitvāsambhavāt
jātitvābhimatasaṅkarasyaiva jātitvabādhakatvāt/ tathā coktam
dravyakiraṇāvalyām udayanācāryaiḥ-


"vyakterabhedastulyatvaṃ
saṅkāro 'thānavasthitiḥ/


rūpahānirasambandho
jātibādhakasaṅgrahaḥ//"


iti/ vyakterabhedaḥ
svāśrayavyakteraikyaṃ ākāśatvāderjātitve bādhakam/ vyaktestulyatvaṃ
anyūnānatiriktavyaktikatvaṃ


ghaṭatvakalaśatvādyorbhinnajātitve/ saṅkaraḥ
parasparātyantābhāvasamānādhikaraṇayordharmayorekatra samāveśaḥ
bhūtatvamūrtatvāderjātitve/ anavasthitiḥ- anāvasthā jāteḥ
jātimattve/ rūpahāniḥ svatāvyāvartakatvātmakarūpahāni viśeṣasya
jātimattve/ asambandha asamavetatvam abhāvāderjātimattve iti
saṃkṣepaḥ/


laghutvādīnāṃ
prāmāṇikatve 'pi kḷpteṣvantarbhāvo nyāyya iti
samādhatte---laghutvasyeti/


bālapriyā


tadvati dhvaṃsa
iti/ sāmānyaviśeṣasamavāyānāṃ
prāgabhāvānyonyābhāvātyantābhāvānāṃ cājanyatvāt janyamātrasyaiva


kālopādhitayā teṣu
kālikasambandhena sāmānyavattvāsambhavāt ativyāptirna śakyate
vaktumityālocya dhvaṃse 'tivyāptiruktā/ yadyapi
lakṣaṇalakṣyatāvacchedakayorabheda iti/ guṇasya guṇatvajātimattvaṃ yadi
lakṣaṇaṃ tadā guṇatvaṃ lakṣaṇam, lakṣyatāvacchedakamapi tadeveti
lakṣaṇalakṣyatāvacchadakayorabhadaḥ syāt/ astu ko doṣa iti cet -
ucyate/ lakṣaṇaṃ hi vyāvartakam/
lakṣyaviśeṣyakalakṣyetarabhedavidheyakānumitijanakam/ tathā ca
guṇatvasya guṇalakṣaṇatve 'guṇaḥ itarabhinnaḥ guṇatvāt'
ityanumānaprayogaḥ kartavyaḥ/ tatra
guṇatvavyāpaketarabhedasamānādhikaraṇaguṇatvavān guṇa iti
parāmarśo vācyaḥ/ tatra guṇatve itarabhedasāmānādhikaraṇye
bhāsamāne 1tulyavittivedyatayā kadācit itarabhede
guṇatvasāmānādhikaraṇyamati bhāsitumarhati/ tathā ca
guṇatvarūpapakṣatāvacchedakasāmānādhikaraṇyasya itarabhedarūpasādhye
bhānāt anumitiviṣayasya sādhye pakṣatāvacchedakasāmānādhikaraṇyasya
parāmarśenaiva viṣayīkṛtatayā siddhasādhanaṃ doṣaḥ prasajatīti
śaṅkiturāśayaḥ/ samādhatte - tathāpīti/ hetau
sādhyasāmānādhikaraṇye bhāsamāne niyamena sādhye
hetusāmānādhikaraṇyabhānaṃ na sambhavati/ ato na siddhasādhnaprasaktiriti
guṇatvajātimattvaṃ guṇalakṣaṇaṃ bhavitumarhatīti bhāvaḥ/


guṇapadaśakyatāvacchedakatayeti/ 'guṇaniṣṭhā guṇapadaśakyatā
kiñciddharmāvacchinnā śakyatātvāt ghaṭaniṣṭhaghaṭapadaśakyatāvat'
ityanumānena guṇatvajātiḥ sidhyatīti bhāvaḥ/
bhūtatvasaṅkarasyeti/ bhūtatvena sākamekatra samāveśasyetyarthaḥ/ nanu
bhūtatvasyāpi jātitvābhāvāt katha tatsaṅkaraḥ vibhutvasya jātitve
bādhaka ityāśaṅkya na jātisaṅkaraḥjātitvabādhakaḥ, kiṃ tu
jātitvābhimatadharmasaṅkara eva tathā/ bhūtatvasya jātitvābhāve 'pi
jātitvābhimānaviṣayatvamastīti tatsaṅkaro jātitvabādhaka iti
samādhatte - jātitvābhimatasaṅkarasyaiveti/ vyakterabhedatulyatvaṃ
saṅkaraśca jātimattve bādhakāni/ anavasthā rūpahāniḥ asambandhaśca
jātitve bādhakāḥ/ jātibādhakasaṅgraha ityasya
jātitvajātimattvānyataraviṣayakajñānapratibandhakajñānaviṣayaviṣayakasaṅkṣiptaśabdaḥ
ityarthaḥ/


vyakterabhedaḥ ityasya
svāśrayaikavyaktikatvamityarthaḥ/
svapratiyogivṛttitvasvānuyogivṛttitvobhayasambandhena
bhedaviśiṣṭānyatvamiti yāvat/ yasyāśrayabhūtā vyaktayaḥ anekāḥ sa
uktobhayasambandhena bhedaviśiṣṭo bhavati yathā ghaṭatnavaṃ
nīlaghaṭabhedaviśiṣṭam/ svaṃ nīlaghaṭabhedaḥ, svapratiyogī nīlaghaṭaḥ,
tadvṛttitvaṃ ghaṭatve, eva svaṃ nīlaghaṭabhedaḥ,


-----------------------------------------


1.
tulyavittivedyatayeti/ ekajñānaviṣayatayetyarthaḥ/


-----------------------------------------


tadanuyogī raktaghaṭaḥ
tadvṛttitvaṃ ca ghaṭatve iti ghaṭatvam uktobhayasambandhena
nīlaghaṭabhedaviśiṣṭam/ ākāśatvaṃ tu na tathā/ bhedapadena
ākāśabhedopādāne svapratiyogī ākāśaḥ, tadvṛttitvaṃ
yadyapyākāśe 'sti, tathāti ākāśabhedānuyogighaṭādivṛttitvaṃ nāsti/
ghaṭabhedopādāne svānuyogyākāśavṛttitvaṃ yadyapyakāśatve 'sti,
tathāpi spapratiyogighaṭavṛttitvaṃ nāstīti/ tathā ca
ākāśatvamuktobhayasambandhena bhedaviśiṣṭānyaditi tat
svāśrayaikavyaktikam, atastat na jātiḥ/ jātitvaṃ hi nityatve
satyanekasamavetatvam/ anekasamavetatvaṃ ca uktobhayasambandhena
bhedaviśiṣṭatvam/ atra ca ākāśatvaṃ jātiḥ (uktobhayasambandhena
bhedaviśiṣṭam) iti buddhiṃ prati ākāśatvaṃ svāśrayaikavyaktikam
(uktobhayasambandhena bhedaviśiṣṭānyat) iti jñānasya tadvattābuddhiṃ
prati tadabhāvavattājñānaṃ pratibandhakamiti rītyā pratibandhakatvāt
jātitvaviṣayakajñānapratibandhakajñānaviṣayatbasya vyakterabhede sattvāt
jātibādhakatvamityavadheyam/


vyaktestulyatvam
anyūnānatiriktavyaktikatvamiti/ anyūnānatiriktāśrayakatvamityarthaḥ/
ghaṭatvakalaśatvayorīdṛśatulyatvasattvāt tayorna bhinnajātitvam/
vastutastu
svabhinnajātyāśrayavyaktiniṣṭhasaṅkhyānyūnānatiriktasaṅkhyākavyaktikatvaṃ
svasamānādhikaraṇānyonyābhāvapratiyogitānavacchekadakasvabhinnajātisamānādhikaraṇanyonyābhāvapratiyogitānavaccheda-



katvarūpam
tulyatvamityarthaḥ/ idaṃ kambugrīvādimattvasya jātitve bādhakam/
svam - kambugrīvādimattvaṃ,
tatsamānādhikaraṇānyonyābhāvapratiyogitāvacchedikā svabhinnajātiḥ
ghaṭatvajātiḥ
tatsamānādhikaraṇānyonyābhāvapratiyogitānavacchedakatvaṃ
kambugrīvādimattve asti/ yatraitādṛśaṃ tulyatvamasti 1tatra jātitvaṃ
nāsti/ evaṃ caitādṛśatulyatvajñānasya
jātitvābhāvavyāpyavattājñānavidhayā jātitvajñānapratibandhakatvam/


-----------------------------------------


1. tatra jātitva
nāstīti/ yathā pṛthivyādimano 'ntānyatamatve/ svaṃ
pṛthivyādimanontānyatamatvaṃ, tadbhinnā jātiḥ dravyatvaṃ
tatsamaniyatatvaṃ pṛthivyādimanontānyatamatve 'stīti tanna jātiḥ/
tathā ca svabhinnajātisamaniyatatvaṃ tulyatvam/
svabhinnajātisamavaniyatatvaṃ ca
svasamānādhikaraṇānyonyābhāvapratiyogitānavacchedakasvabhinnajātisamānā-



dhikaraṇānyonyābhāvapratiyogitānavacchedakatvamiti bhāvaḥ/


-----------------------------------------


saṅkaro nāma
parasparaṃ vihāya vartamānayordharmayorekatra vṛttiḥ/
parasparātyantābhāvasamānādhikaraṇayordharmayorekatra


vṛttiriti yāvat ayaṃ
bhūtatvamūrtatvayorjātitve bādhakaḥ, bhūtatvaṃ vihāya mūrtatvaṃ
manasi, mūrtatvaṃ vihāya bhūtatvaṃ ākāśe, ubhayoḥ
pṛthivyādicatuṣṭaye samāveśa iti dvayoḥ saṅkarāt na
jātitvam/ 1svādhikaraṇavṛttitva-svābhāvavadvṛttitva -
svādhikaraṇavṛttyatyantābhāvapratiyogitva-etattritayasambandhena
kiñciddharmaviśiṣṭatvaṃ saṅkara iti phalitam/ etādṛśasāṅkaryasya
kathaṃ jātitvabādhakatvamiti cet - ucyate/ liṅgavidhayaiva tasya
jātitvabādhakatvam/ tathā hi - bhūtatvaṃ na jātiḥ uktatritayasambandhena
mūrtatvavattvāt yat uktatritayasambandhena mūrtatvavat tanna jātiḥ yathā
2gaganamanassaṃyoga ityanumānāt bhūtatvasya jātitvābhāvasiddhau
bādhajñānavidhayā jātitvajñānapratibandhikā yā niruktānumitiḥ
tajjanakavyāptyādijñāne niruktasāṅkaryasya viṣayatvāt
sākṣātpratibandhakajñānaviṣayasyeva


-----------------------------------------


1. svādhikaraṇetyādi/
svaṃ bhūtatvaṃ svādhikaraṇaṃ pṛthivyādicatuṣṭayaṃ tadvṛttitvaṃ
mūrtatve 'sti/ evaṃ svaṃ bhūtatvaṃ svābhāvaḥ bhūtatvābhāvaḥ tadvat manaḥ
tadvṛttitvaṃ mūrtatve 'sti/ evaṃ svaṃ bhūtatvaṃ tadadhikaraṇamākāśaṃ
tadvṛttiryo 'tyantābhāvaḥ mūrtatvābhāvaḥ tatpratiyogitvaṃ mūrtatve 'sti/
evaṃ coktatritayasambandhena bhūtatvaviśiṣṭatvaṃ yat mūrtatvasya tadeva
saṃkara ityarthaḥ/


2. gaganamanassaṃyoga
iti/ gaganamanassaṃyogasya mūrtatvādhikaraṇamanovṛttitvāt
mūrtatvābhāvādhikaraṇagaganavṛttitvāt
mūrtatvādhikaraṇapṛthivyādicatuṣṭayavṛttiḥ yaḥ
gaganamanassaṃyogābhāvaḥ tatpratiyogitvācca uktatritayasambandhena
mūrtatvavaiśiṣṭyamiti heturasti jātitvābhāvarūpasādhyaṃ cāstīti
gaganamanassaṃyogasya dṛṣṭāntatvam/


-----------------------------------------


pratibandhakajñānajanakajñānaviṣayasyāpi jātibādhakapadārthatvena
1tasya sāṅkarye 'kṣatatvāt/ atha vā
2jātitvābhāvānumitijanakajātitvābhāvavyāpyaniruktatritayasambandhena
mūrtatvaparāmarśasya tadabhāvavyāpyavattāniścayatvena
jātitvaprakārakajñānapratibandhakatvāt niruktasāṅkaryasya tadviṣayatvena
sākṣājjātitvajñānapratibandhakajñānaviṣayatvamakṣatamityāhuḥ/


anavasthā -
aprāmāṇikāttarottarakalpanāyāḥ viśrāntyabhāvaḥ/ iyaṃ jāteḥ
jātimattve bādhikā/ 3tarkavidhayā bādhakatvamasyāḥ/


rūpahāniḥ -
4svatovyāvartakatvarūpalakṣaṇasya bhaṅgaḥ/ iyaṃ viśeṣasya jātimattve
bādhikā/ viśeṣo hi svatovyāvartakatvena lakṣitaḥ/ viśeṣo yadi
jāmimān syāt tarhi jātereva
viśeṣasyetaravyāvṛttihetutvasambhavāt svatovyāvartakatvarūpaṃ
lakṣaṇaṃ bhagnaṃ syāt/ ato viśeṣo na jātimān/ evaṃ ca
rūpahānirapi tarkavidhayaiva


jātimattvabādhikā/


asambandhaḥ -
pratiyogitvānuyogitvānyatarasambandhena samavāyaśūnyatvam/ ayaṃ ca
samavāyābhāvayorjātimattve bādhakaḥ/ yatra yatra jātimattvaṃ vartate tatra
pratiyogitvānuyogitvānyatarasambandhena 5samavāyo 'sti/ samavāye
abhāve


-----------------------------------------


1. tasyeti/
pratibandhakajñānajanakajñānaviṣayatvasyetyarthaḥ/


2.
jātitvābhāvānumitīti/ bhūtatvaṃ na jātirityākārikā yā
jātitvābhāvānumitiḥ tajjanakaḥ ya parāmarśaḥ bhūtatvaṃ
jātitvābhāvavyāpyamūrtatvavat ityākārakaḥ tasyetyarthaḥ/ tathā
coktatritayasambandhena mūrtatvavattvarūpasya saṃkarasya
jātitvānumitipratibandhakaparāmarśaviṣayatayā
jātitvaviṣayakajñānapratibandhakajñānaviṣayatvarūpaṃ jātibādhakatvamiti
bhāvaḥ/


3. tarkavidhayeti/ yadi
jātirjātimatī syāt tarhi uttarottarajātikalpanāyāḥ viśrāntirna
syāditi tarko 'tra vivakṣitaḥ/


4. svatovyāvartakatvaṃ
ca
svabhinnaliṅgakasvaviśeṣyakasvasajātīyetarabhedānumityaviṣayatvam/


5. samavāyo 'stīti/
yathā ghaṭe jātimatvamasti, tatra pratiyogitvasambandhena
ghaṭasamavāyo 'sti kapāle yo ghaṭasamavāyaḥ tatpratiyogitvāt
ghaṭasya, evam anuyogitāsambandhena ghaṭatvasamavāyo 'sti ghaṭe yo
ghaṭatvasamavāyaḥ tadanuyogitvāt ghaṭasyeti/


-----------------------------------------


ca 1tadabhāvāt ta
jātimattvaṃ tayoḥ/ uktānyatarasambandhena samavāyābhāvaḥ
jātimattvābhāvavyāpyaḥ/ ataḥ asambandhajñānaṃ
tadabhāvavyāpyavattājñānavidhayā jātimattvajñānapratibandhakama


___________________________________________________________________________



tarkasaṅgrahaḥ


karmavibhāgaḥ



AnTs_5 utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanāni pañca karmāṇi //


utkṣepaṇa - apakṣepaṇa
- ākuñcana - prasāraṇa - gamanāni pañcakarmāṇi/


dīpikā


karma vibhajate -
utkṣepaṇeti/ saṃyogabhinnatve sati saṃyogasamavāyikāraṇaṃ karma
karmatvajātimadvā/ nanu bhramaṇāderapyatiriktasya karmaṇaḥ sattvāt
pañcetyanupapannamiti cet - na/ bhramaṇādīnāmapigamane 'ntarbhāvāt na
pañcatvavirodhaḥ/


prakāśikā


saṃyogāsamavāyikāraṇe saṃyoge 'tivyāptivāraṇāya
saṃyogabhinnatve satīti/ saṃyogasamavāyikāraṇa
dravye 'tivyāptivāraṇāya asamavāyīti/


bhramaṇādīnām
ityādinā recanasyandanordhvajvalanatiryaggamanānāṃ saṃgrahaḥ/
gamane 'ntarbhāvāditi/ na cotkṣepaṇādīnāmapi
gamane 'natarbhāvo 'stviti śaṅkyam/ svatantrecchasya
niyogaparyanuyogānarhasya munesaṃmatatvāditi bhāvaḥ/


-----------------------------------------


1. tadabhāvāditi/
samavāyo 'bhāvo vānyatra samavāyasambandhena nāsti, ataḥ
pratiyogitāsambandhena samavāyavattvaṃ samavāyābhāvayerna bhavati/ evaṃ
samavāye 'bhāve vā anyat kimapi samavāyasambandhena nāsti, ataḥ
anuyogitāsambandhena samavāyavattvaṃ tayorna bhavatīti bhāvaḥ/


-------------------------------


bālapriyā


saṃyogabhinnatve
sati saṃyogāsamavāyikāraṇaṃ karmeti karmaṇo lakṣaṇamuktam/
saṃyogabhinnatve satītyanuktau saṃyogasya
saṃyogo 'pyasamavāyikāraṇam; kāyapustakasaṃyogaṃ prati
hastapusatakasaṃyogasyāsamavāyikāraṇatvāt; ataḥ


saṃyoge 'tivyāptiḥ/
tadvāraṇāya saṃyogabhinnatve satītyuktam/
saṃyogakāraṇamityetāvanmātroktau saṃyogasamavāyikāraṇe
dravye 'tivyāptiḥ, tadvāraṇāya kāraṇe asamavāyīti viśeṣaṇam/
tadāhasaṃyogāsamavāyikāraṇa iti/


svatantrecchasyeti/
svatantreccho muniḥ niyogaparyanuyogānarha iti sarvasaṃmata
ityarthaḥ/ niyogaḥ - ājñā/ paryanuyogaḥ - praśnaḥ/


___________________________________________________________________________



tarkasaṃṅgrahaḥ


sāmānyavibhāgaḥ


AnTs_6 param aparaṃ ceti dvividhaṃ sāmānyam //


sāmānyaṃ dvividham - param aparam ceti/



dīpikā


sāmānyaṃ vibhajate
- paramiti/ param - adhikadeśavṛtti/ aparam - nyūnadeśavṛtti/
sāmānyādicatuṣṭaye jātirnāsti/


prakāśikā


paramityādi/
sāmānyalakṣaṇaṃ agre mūlakṛtaiva vakṣyata iti na nyūnateti dhyeyam/
sattāyā dravyatvādyapekṣayā adhikadeśavṛttitvena paratvameva/
ghaṭatvādīnāṃ nyūnadeśavṛttitvena aparatvameva/ dravyatvādīnāṃ
sattāto 'paratvam ghaṭatvāditaḥ paratvamiti vivekaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


viśeṣavibhāgaḥ


AnTs_7 nityadravyavṛttayo viśeṣās tv anantā eva //


dīpikā


viśeṣaṃ vibhajate -
nityeti/ pṛthivyādicatuṣṭayaparamāṇavaḥ ākāśādipañcakaṃ ca
nityadravyāṇi/


___________________________________________________________________________


tarkasaṅgrahaḥ


samavāyalakṣaṇam



AnTs_8 samavāyas tv eka eva //


dīpikā


samavāyasya bhedo nāstītyāha -
samavāyastu iti/


prakāśikā


samavāyasya bhedo
nāstīti/ na ca samavāyasyābhede sparśasamavāyavati vāyau
rūpavattāpratītiḥ syāditi śaṅkyam/ rūpasamavāyasattve 'pi rūpābhāvena
tathā pratīterabhāvāditi dik/


bālapiyā


rūpavattāpratītiḥ syāditi/
sparśasamavāyasattvena tadabhinnasya rūpasamavāyasyāpi sattvāt
rūpasamavāyasyaiva rūpavattāpratītiniyāmakatvāditi bhāvaḥ/
rūpasamavāyo na rūpavattāpratītiniyāmakaḥ, api tu samavāyasambandhena
rūpam/


vāyau tu na rūpamasti,
ato na rūpavattāpratītiprasaṅga ityāśayena samādhatte -
rūpasamavāyasattve 'pīti/ nanu vāyau rūpasamavāyasattve rūpaṃ nāstīti
vaktuṃ na śakyate sambandhasattāyāḥ sambandhisattāvyāpyatvādityāśaṅkyāha
- digiti/ ayamāśayaḥ - vāyvanuyogikatvaviśiṣṭaḥ
rūpapratiyogikatvaviśiṣṭaśca samavāyaḥ vāyau
rūpavattāpratītiniyāmakaḥ/ vāyvanuyogikatvaviśiṣṭasamavāye
rūpapratiyogikatvābhāvāt vāyū rūpavāniti pratītiḥ nāpādayituṃ
śakya iti/ adhikaṃ muktāvalīmañjūṣādau draṣṭavyam/


___________________________________________________________________________



tarkasaṅgrahaḥ

abhāvavibhāgaḥ


AnTs_9 abhāvaś caturvidhaḥ / prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo 'nyonyābhāvaś ceti //

abhāvaḥ caturvidhaḥ - prāgabhāvaḥ, pradhvaṃsābhāvaḥ, atyantābhāvaḥ, anyonyābhāvaśceti/


dīpikā


abhāvaṃ vibhajate -
abhāva iti/


___________________________________________________________________________



tarkasaṅgrahaḥ


pṛthivīnirūpaṇam


AnTs_10[1] gandhavatī pṛthivī / sā dvividhā nityānityā ca / nityā paramāṇurūpā / anityā kāryarūpā / punas trividhā śarīrendriyaviṣayabhedāt / śarīram asmadādīnām / indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti / viṣayo mṛtpāṣāṇādiḥ //

tatra gandhavatī pṛthivī/


dīpikā


tatroddeśakramānusārāt prathamaṃ pṛthivyāḥ lakṣaṇamāha - tatreti/
nāmnā padārthasaṅkīrtanamuddeśaḥ/ uddeśakrame ca sarvatra icchaiva
niyāmikā/


nanu
surabhyasurabhyavayavārabdhe dravye parasparavirodhena
gandhānutpādādavyāptiḥ/ na ca tatra gandhapratītyanupapattiriti vācyam/
avayavagandhasyaiva tatra pratītisambhavena citragandhānaṅgīkārāt/ kiṃ
cotpannavinaṣṭaghaṭādāvavyāptiriti cet - na/
gandhasamānādhikaraṇadravyatvāparajātimattvasya vivakṣitatvāt/


nanu jalādāvapi
gandhapratīterativyāptiriti cet - na/ anvayavyatirekābhyāṃ
pṛthivīgandhasyaiva tatra bhānāṅgīkārat/ nanu tathāpi kālasya
sarvādhāratayā sarveṣāṃ lakṣaṇānāṃ kāle 'tivyāptiriti cet - na/
sarvādhāratāprayojakasambandhabhinnasambandhena lakṣaṇasya vivakṣitatvāt/


prakāśikā


pṛthivīlakṣaṇasya
prāthamye bījamāha - tatreti/ pṛthivyādiṣu madhya ityarthaḥ/
gandhasamavāyikāraṇatāvacchedakatayā pṛthivītvajātisiddhiriti
bodhyam/ nāmneti/ tṛtīyārthaḥ abhedaḥ/ saṅkīrtanapadārthe
pratipādakaśabde 'nveti/ tathā ca vastupratipādakanāmamātramuddeśa
iti lakṣaṇaṃ paryavasyati/ atra ghaṭa iti pade 'tivyāptivāraṇāya
vastupadaṃ lakṣaṇīyavastuparam/ lakṣaṇīyasya pṛthivyādeḥ sāmānyataḥ
pratipādakaprameyapade 'tivyāpitavāraṇāya nāmapadaṃ
lakṣyatāvacchedakāvacchinnaparam/ lakṣaṇavākye nāmasattvāt
ativyāptivāraṇāya mātrapadamiti dhyeyam/


ārabdhe - janye/
parasparavirodheneti/ surabhigandhaṃ prati asurabhigandhasya
asurabhigandhaṃ prati surabhigandhasya pratibandhakatvenetyarthaḥ/
pratītyanupapattiriti/ ataścitragandha evāpratibadhyaḥ svīkārya iti
bhāvaḥ/ avayavagandhasyaiveti/ svāśrayasamavetatvasambandhenetyādiḥ/
tuṣyatu durjana iti nyāyenāṅgīkṛtyāha - kiṃ ceti/
jalatvādikamādāya ativyāptivāraṇāya gandhasamānādhikaraṇeti/
sattāvāraṇāya dravyatvāpareti dravyatvanyūnavṛttītyarthakam/ teda
dravyatvavyudāsaḥ/


gandhapratīteriti/
surabhi jalamityādipratīterityarthaḥ/ pṛthivīgandhasyaiveti/
svāśrayasaṃyuktatvasambandhenetyādiḥ/


tatra - jalādau/
yathāśrutagrāhī śaṅkate - nanviti/ anugatarūpeṇa
lakṣaṇatāghaṭakasambandhān niveśya kālādāvativyāptiṃ vārayati -
sarvādhāreti/ vassutastu samavāyādīnāṃ samavāyatvādinaiva
saṃsargatayā tenaiva rūpeṇa tattatsambandhasya tattallakṣaṇaghaṭakatvaṃ
bodhyam/


bālapriyā


gandhasamavāyikāraṇatāvacchedakatayeti/
'samavāyasambandhāvacchinnagandhatvāvacchinnagandhāniṣṭhakāryatānirūpitatādātmyasambandhāvacchinnapṛthivīniṣṭhakāraṇatā
kiṃyiddharmāvacchinnā kāraṇatātvāt kapālaniṣṭhaghaṭakāraṇatāvat'
ityanumānaprayogo 'tra vivakṣitaḥ/ nāmnā padārthasaṅkīrtanamuddeśa
iti mūlam/ padārthasya saṅkīrtanaṃ padārthasaṅkīrtanam/
saṅkīrtanaśabdasya pratipādakaśabda ityarthaḥ/
padārthaviṣayakajñānakaśabdaḥ padārthasaṅkīrtanamiti yāvat/
padārthaśabdo vastuparaḥ/ nāmneti tṛtīyārthasya abhedasya
śabde 'nvayāt nāmābhinnaḥ vastuviṣayakajñānajanakaśabdaḥ uddeśaḥ iti
phalati/ pṛthivyaptejovāyvākāśakāladigātmamanāṃsītyatra
pṛthivyādiśabdānāṃ pṛthivyādivastupratipādakatvāt nāmatvācca
uddeśalakṣaṇasamanvayaḥ/ ghaṭa iti padasyāpi vastupratipādakatvāt
nāmatvācca tatroddeśalakṣaṇasyātivyāptiḥ/


tadvāraṇāya vastupadaṃ
lakṣaṇīyavastuparaṃ vaktavyam/ ghaṭādipadaṃ ca na tādaśamiti
nātivyāptiḥ/ prameyamiti padasyāpi
lakṣaṇīyapṛthivyādipratipādakatvāt tatrātivyāptiḥ/ tadvāraṇāya
vastupadaṃ lakṣyatāvacchedakāvacchinnavastuparaṃ vācyam/ prameyapadasya
prameyatvāvacchinnapṛthivyādibodhakatve 'pi
lakṣyatāvacchedakapṛthivītvādyavacchinnapṛthivyādibodhakatvābhāvānnātivyāptiḥ/
'tatra gandhavatī pṛthivī' ityādilakṣaṇavākyaghaṭakapṛthivīpadasyāpi
pṛthivītvāvacchinnabodhakatvāt nāmatvācca tasyoddeśatvāpattiḥ/
tadvāraṇāya nāmamātramityapi vaktavyam/ mātrapadena
lakṣaṇādivācakapadāsamabhivyāhṛtatvamucyate/ tathā ca

lakṣyatāvacchedakaprakārakalakṣyaviśeṣyakajñānajanaka -
lakṣaṇādivācakapadāsamabhivyāhṛtanāmābhinnaḥ śabdaḥ uddeśaḥ iti
niṣkarṣaḥ/ tadāha - tṛtīyārtho 'bheda ityādinā/ saṅkīrtane
ityasya vivaraṇaṃ pratipādakaśabde iti/ sāmānyata iti/
prameyatvarūpasāmānyadharmeṇetyarthaḥ/ tṛtīyāyāḥ pratipattyanvayi
1prakāratvamarthaḥ/


gandhavattvasya
pṛthivīlakṣaṇatve
surabhigandhayuktāvayavāsurabhigandhayuktāvayavābhyāmutpanne dravye
kasyāpi gandhasyānutpādādavyāptiḥ/ na ca
avayavagatagandharūpasyāsamavāyikāraṇasya sattvāt kuto gandho
notpadyata iti śaṅkanīyam/ surabhigandhasya asurabhigandhaṃ prati
asurabhigandhasya surabhigandhaṃ prati pratibandhakatvena kasyāpi gandhasya
tatrotpattyasambhavāt/ na ca yadi tatra gandho notpadyate, tarhi kathaṃ tatra
gandhaḥ pratīyeta, atastatra parasparaṃ pratibandhāt


-----------------------------------------


1. prakāratvamarya
iti/ tathā ca
prameyatvarūpasāmānyavarmaprakārakapṛthivyādiviśeṣyakajñānajanake
prameyapade ityarthaḥ/


-----------------------------------------


surabhigandhaḥ
asurabhigandho vā notpadyatām, citragandha utpadyatām, tena
gandhapratītirupadyate, gandhavattāsattvādavyāptiśca neti vācyam/
avayavagatagandhasyaiva svāśrayasamavetatvasambandhena avayavini
pratītisambhave citragandhasyānaṅgīkārāt/ tathā ca
tatrāvyāptitādavasthyam/ kiṃ ca yo ghaṭaḥ prathamakṣaṇe utpannaḥ atha
dvitīyakṣaṇe vinaṣṭaḥ tasmin ghaṭe avyāptiḥ, prathamakṣaṇe 'utpannaṃ dravyaṃ
kṣaṇamaguṇam' iti nyāyena gandhavirahāt/ dvitīyakṣaṇe dharmiṇa eva
nāśāt ityāśayena śaṅkate - dīpikāyām nanu
surabhyasurabhīti/


gandhasamānādhikaraṇeti/ gandhādhikaraṇavṛttiḥ dravyatvavyāpyā ca
yā jātiḥ tadvattvaṃ pṛthivyāḥ lakṣaṇam/ gandhādhikaraṇaṃ puṣpāditadvṛttiḥ
dravyatvavyāpyā jātiḥ pṛthivītvajātiḥ tadvattvaṃ
surabhyasurabhyavayavārabdhe dravye utpannavinaṣṭaghaṭe cāstīti
nāvyāptiḥ/ dravyatvavyāpyajātimattvamātroktau dravyatvavyāpyā yā
jalatvajātiḥ tadvattvasya jale sattvāt tatrātivyāptiḥ/ ato
gandhasamānādhikaraṇeti/ jalatvasya gandhādhikaraṇavṛttitvābhāvāt na
doṣaḥ/ gandhasamānādhikaraṇajātimattvamātroktau
gandhādhikaraṇapṛthivīvṛttiḥ yā sattājātiḥ tadvattvasya jalādau sattvāt
ativyāptiḥ/ tadvāraṇāya dravyatvavyāpyeti jātiviśeṣaṇam/ nanu
dravyatvavyāpyeti viśeṣaṇe datte 'pi
dravyatvajātimādāyajalādiṣvativyāptiḥ durvārā/ dravyatvasya
gandhādhikaraṇapṛthivīvṛttitvāt dravyatvaśūnyavṛttitvācceti cet -
na/ prakṛte dravyatvavyāpyatvaṃ na dravyatvaśūnayāvṛttitvam kiṃ tu
dravyatvanyūnavṛttitvarūpam/ dravyatvaṃ ca na dravyatvanyūnavṛtti
ityāśayāt/ dravyatvanyūnavṛttitvaṃ ca
1dravyatvasamānādhikaraṇabhedapratiyogitāvacchedakatvam/ tadāha -
prakāśikāyām jalatvādikamādāyetyādi/


-----------------------------------------


1.
dravyatvasamānādhikaraṇeti/ dravyatvādhikaraṇaṃ jalaṃ tadvṛttiryo bheda
pṛthivībhedaḥ tatpratiyogitāvacchedakatvāt pṛthivītvasya
dravyatvanyūnavṛttitvam/ dravyatvaṃ tu na
dravyatvādhikaraṇavṛttibhedapratiyogitāvacchedakaṃ dravyabhedasya
dravyatvādhikaraṇāvṛttitvāditi dravyatvaṃ na dravyatvanyūnavṛttīti bhāvaḥ/



-----------------------------------------


dīpikāyām nanu
jalādāvapi gandhapratīteriti/ tathā ca gandhavattvarūpasya pṛthivīlakṣaṇasya
jalādau ativyāptiriti bhāvaḥ/ anvayavyatirekābhyāmiti/ jalādau
gandhavatpṛthivīsaṃyogasattve gandhapratītiḥ tadabhāve tadabhāva
ityanvayavyatirekābhyāmityarthaḥ/


prakāśikāyām
svāśrayasaṃyuktatvasambandheneti/ svaṃ pṛthivīgandhaḥ, svāśrayaḥ pṛthivī,
tatsaṃyuktatvaṃ jalādau/


yathāśrutagrāhī -
sambandhaviśeṣānavacchinnaṃ gandhavattvameva lakṣaṇamityabhimānavān/
anugatarūpeṇasarvādhāratāprayojakasambandhabhinnasambanghatvenetyarthaḥ/
kālikādisambandhaḥ sarvādhāratāprayojakaḥ tadbhinnasambandhatvaṃ
samavāyādau/ lakṣaṇatāghaṭakasambandhāt lakṣaṇatāvacchedakasambandhān
samavāyādīn/ samavāyādīnāṃ samavāyatvādinaiva saṃsargatayeti/
spaṣṭaṃ cedam vyadhikaraṇagādādharyām/


___________________________________________________________________________



tarkasaṅgrahaḥ


pṛthivīvibhāgaḥ

AnTs_10[2] sā dvividhā nityānityā ca / nityā paramāṇurūpā / anityā kāryarūpā / punas trividhā śarīrendriyaviṣayabhedāt / śarīram asmadādīnām / indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti / viṣayo mṛtpāṣāṇādiḥ //

sā dvividhā -
nityā anityā ceti/ nityā paramāṇurūpā/ anityā kāryarūpā/
punastrividhā - śarīra-indriya-viṣayabhedāt/ śarīraṃ
asmadādīnām/ indriyaṃ gandhagrāhakaṃ ghrāṇam/ tacca nāsāgravarti/
viṣayo mṛtpāṣāṇādiḥ/



dīpikā


pṛthivīṃ vibhajate -
sā dvividheti/ nityatvaṃ dhvaṃsāpratiyogitvam/ anityatvam
dhvaṃsapratiyogitvam/ prakārāntareṇa vibhajate - punariti/ ātmano
bhogāyatanaṃ śarīram/ yadavacchinnātmani bhogo jāyate
tadbhogāyatanam/ sukhaduḥkhānyatarasākṣātkāro bhogaḥ/
śabdetarodbhūtaviśeṣaguṇānāśrayatve sati
jñānakāraṇamanassaṃyogāśrayatvaṃ indriyatvam/ śarīrendriyabhinno
viṣayaḥ/ evaṃ ca gandhavaccharīraṃ pārthivaśarīram, gandhavadindriyaṃ
pārthivendriyam, gandhavān viṣayaḥ pārthivaviṣaya iti tattallakṣaṇaṃ
bodhyam/ pārthivaśarīraṃ darśayati-śarīramiti/ pārthivendriyaṃ
darśayati - indriyamiti/ gandhagrāhakamiti prayojanakathanam/
ghrāṇamiti saṃjñā/ nāsogretyāśrayoktiḥ/ evamuttaratra jñeyam/
pārthivaviṣayaṃ darśayati - mṛtpāṣāṇādi iti/


prakāśikā


nityapṛthivītvādirūpalakṣaṇagataṃ nityatvādi darśayati -
nityatvamiti/ prakārāntareṇeti/ pṛthivīmityanuṣajyate/ atra
nityapṛthivyāḥ śarīrendriyabhinnatvarūpaviṣayalakṣaṇākrāntatvena
viṣayāntargatatvamiti pṛthivyāstrividhatvam/ ata eva mūle
punastrividhetyuktiḥ saṅgacchate iti dhyeyam/


kecittu -
anityapṛthivyā eva traividhyaṃ varṇayanti/ uddeśakramānusāreṇa prathamaṃ
śarīralakṣaṇamāha - ātmana iti/ āyatanaṃ avacchedakam/ tathā ca
militaṃ yādṛśaṃ lakṣaṇaṃ sampannaṃ tādṛśamāha - yadavacchinneti/
sukhaduḥkhānyatarasākṣātkārāvacchedakam iti yāvat/ atra
antyāvayavitve satīti viśeṣaṇaṃ deyam/ tena pādādīnāṃ
avacchedakatve 'pi tatra na ativyāptiḥ/ yathā śarīratvaṃ na jātiḥ,
pṛthivītvādinā saṅkarāt tathā indriyatvaṃ na
jātirityāśayenāha - śabdetarodbhūteti/
ātmādāvativyāptivāraṇāya satyantam/ śrotre 'vyāptivāraṇāya
śabdetareti/ cakṣurādau viśeṣaguṇasyānudbhūtarūpādeḥ
sattvenāvyaptivāraṇāya udbhūteti/ udbhūtatvaṃ na jātiḥ
śuklatvādinā sāṃkaryāt/ na ca śuklatvādivyāpyaṃ
nānaivodbhūtatvamiti vācyam/ cākṣuṣādau udbhūtarūpatvādinā
kāraṇatvānupapatteḥ/ kiṃ tu śuklatvādivyāpyaṃ anudbhūtatvaṃ nānā
tadabhāvakūṭavattvamudbhūtatvam/ tacca saṃyogādāvapi/ tathā ca
śabdetarodbhūtaguṇaṃ saṃyogamādāya asambhavavāraṇāya viśeṣeti/
kālādāvativyāptivāraṇāya viśeṣyadalam; tatraiva
ativyāptivāraṇāya jñānakāraṇeti/ prācīnamate
viṣayāvayavendriyāvayavasaṃyogasya pratyakṣakāraṇatayā tadāśrayasya
indriyāvayavasya, navīnamate kālādau rūpābhāvapratyakṣe
sannikarṣaghaṭakatayā kāraṇībhūtacakṣussaṃyogāśrayasya kālādeśca
vāraṇāya manaḥ padam/ na ca ātmānyatve sati ityanenaiva ātmani
ativyāptivāraṇasambhave kiṃ
gurutaraśabdetarodbhūtetyādiviśeṣaṇeneti vācyam/ tathā sati
carmamanassaṃyogasya jñānamātraṃ prati hetutvamate
tatrātivyāpterityalaṃ vistareṇa/ evaṃ ceti/ tattadarthaṃsya
śarīrādisāmānyalakṣaṇatve cetyarthaḥ/ nanu gandhavattvapraveśenaiva
tallakṣaṇasya sāmañjasye gandhagrāhakatvaniveśanamanucitam/ evaṃ ca
indriyaṃ gandhagrāhakam iti mūlamanucitaṃ ityāśaṅkāṃ
parijihīrṣuḥ tanmūlaṃ tatprayojanakathanaparatayā
vyācaṣṭe-gandhagrāhakamiti/ uttaratra indriyaṃ rasagrāhakam ityādau/


bālapriyā


nanu 'punaḥ
trividhā śarīrendriyaviṣayabhedāt' iti ganthena kiṃ
pṛthivīsāmānyasya tredhā vibhāga ucyate kiṃ vā anityapṛthivyāḥ/ nādyaḥ,
pṛthivīsāmānyasya yadyayaṃ vibhāgaḥ syāt tarhi nityapṛthivyā api
śarīrendriyaviṣayeṣu kvacidantarbhāvo vācyamaḥ/ sa ca na sambabhavati/
tathā hi - na tāvat nityapṛthivyāḥ śarīre 'ntarbhāvaḥ sambhavati, nāpi



indriye/
tayorubhayorapyanityatvāt/ nāpi viṣaye, mṛtpāṣāṇādirūpasya
viṣayasya nityatvābhāvāt/ na dvitīyaḥ, punastrividheti punaḥśabdena
pūrvaṃ vibhaktasyaiva vibhāgāntaraṃ kriyata iti sūcanāt
ityāśaṅkya āha-atra nityapṛthivyā ityādinā/ evaṃ ca
pṛthivīsāmānyasyaiva punastredhā vibhāgaḥ/ nityapṛthivyāḥ
śarīrendriyabhinnatvāt viṣaye antarbhāṃva iti nānupapattiriti
bhāvaḥ/


nanu kathañcidatra
nirvāhe 'pi tejaḥ prakaraṇe punastrividhamiti na saṅgacchate/
nityatejasaḥ paramāṇurūpasya bhaumadivyodaryākarajeṣu caturṣu
viṣayeṣvantarbhāvāsambhavāt/ janyatvaghaṭitabhaumatvādeḥ
nityayejasyasaṃbhavāt/ ataḥ anityapṛthivyā evāyaṃ vibhāgaḥ/
punaḥśabdaśca vākyālaṅkāra iti nānupapattirityāśayānānāṃ
matamāha - kecittu iti/ kecidityasvarasodbhāvanam/ tadbījaṃ
tu punaḥśabdāsvārasyāt nānityapṛthivyā ayaṃ vibhāgaḥ/ na ca sa
vākyālaṅkāra iti


vācyam/ vākyādau
prayuktasya punaḥśabdasya vākyālaṅkāratāyāḥ kutrāpyadṛṣṭacaratvāt/
yatkiñcitpadottaraṃ prayujyamānasyaiva punaḥśabdasya
vākyālaṅkāratāyāstatra tatra dṛṣṭatvāt/ kiṃ ca punaśśabdasya
prakārāntaraparatvameva annambhaṭṭasyāpi saṃmatam/ 'prakārāntareṇa
vibhajate - punastrividheti' ityavataraṇikādānāt/ na ca
pṛthivīsāmānyasyātra vibhāga iti kathañcit upapādane 'pi
tejaḥprakaraṇe 'nupapattiriti vācyam/ tatra bhaumādiśabdānāṃ
bhūmisambandhi ityādyevārthaḥ, na tu bhūmijanyamiti/ tathā ca
paramāṇurūpatejaso 'pi bhūmisambandhitvāderakṣatatayā
viṣayāntarbhāvo yujyata iti/


ātmano bhogāyatanaṃ
śarīramiti śarīralakṣaṇam/ ātmapadottaraṣaṣṭhyāḥ samavetatvamarthaḥ/
tasya bhoge 'nvayaḥ/ bhogo nāma sukhaduḥkhānyatarasākṣātkāraḥ/
āyatanamavacchedakam/ tathā ca
ātmasamavetasukhaduḥkhānyatarasākṣatkārāvacchedakaṃ śarīramityuktaṃ
bhavati/ idaṃ lakṣaṇaṃ hastapādādau śarīrāvayave 'tivyāptam/
hastapādādyavacchedenāpi ātmani
sukhaduḥkhānyatarasākṣātkārasyotpādāt/ ataḥ antyāvayavitve satīti
viśeṣaṇaṃ deyam/ antyāvayavitvaṃ nāma dravyānārambhakatve sati
avayavitvam/ hastādeḥ śarīrārambhakatayā satyantābhāvāt
nātivyāptiḥ/ tadāha - sukhaduḥkhānyatarasākṣātkārāvacchedakamiti
yāvadityādinā pṛthivītvādinā saṅkarāditi/ śarīratvaṃ vihāya
pṛthivītvaṃ ghaṭādau, pṛthivītvaṃ vihāya śarīratvaṃ jalīyādiśarīre/
ubhayoḥ pārthivaśarīre samāveśāt saṅkara iti bhāvaḥ/ tathā
indriyatvaṃ na jātiriti/ pṛthivītvaṃ vihāya indriyatvaṃ
rasanādau / indriyatvaṃ vihāya pṛthivītvaṃ ghaṭādau, ubhayoḥ
samāveśaḥ ghrāṇendriyo ityevaṃ pṛthivītvādinā saṅkarāt
indriyatvaṃ na jātiriti bhāvaḥ/ ātmādāvativyāptivāraṇāya
satyantamiti/
jñānakāraṇamanassaṃyogāśrayatvamindriyatvamityetāvanmātroktau
jñānakāraṇībhūto yaḥ manassaṃyogaḥ ātmamanassaṃyogaḥ tadāśrayatvaṃ
ātmanyapyastīti tatrātivyāptiḥ syāt/ tadvāraṇāya satyantam/
tanniveśe ca śabdetaro yaḥ udbhūtaviśeṣaguṇaḥ jñānasukhādiḥ
tadāśrayatvasyaivātmani sattvāt nātivyāptiḥ ityarthaḥ/
udbhūtaviśaṣaguṇe śabdetara iti viśeṣaṇādāne śabdarūpaḥ yaḥ
udbhūtaviśeṣaguṇaḥ tadāśrayatvameva śrotrendriye 'sti na
tadanāśrayatvamityavyāptiḥ/ syāt/ tadvāraṇāya śabdetareti
viśeṣaṇam/ viśeṣaguṇe udbhūteti viśeṣaṇādāne cakṣurādau
śabdetaraḥ yaḥ viśeṣaguṇaḥ anudbhūtarūpādiḥ
tadāśrayatvamevāstītyavyāptiḥ syāt/ tadvāraṇāya udbhūteti
viśeṣaṇam/ viśeṣapadamanupādāya
śabdetarodbhūtaguṇānāśrayatvamityetāvanmātroktau śabdetaraḥ yaḥ
saṃyogākhyaḥ sāmānyaguṇaḥ tadāśrayatvasyaiva sattvāt
cakṣurādīndriyeṣvasabhbhavaḥ syāt; tadvāraṇāya viśeṣapadam/


nanu
viśeṣapadānupādāne 'pi saṃyogo nopādātu śakyate/
tasyodbhūtatvābhāvāt udbhūtapadenaiva tadvāraṇāt
ityāśaṅkyāha - udbhūtatvaṃ na jātirityādinā/ udbhūtatvaṃ
vihāya śuklatvaṃ anudbhūtaśukle, śuklatvaṃ vihāya udbhūtatvaṃ
udbhūtanīle, ubhayoḥ udbhūtatvaśuklatvayoḥ udbhūtaśukle samāveśa
iti sāṃkaryāt udbhūtatvaṃ na jātiḥ/


na ca śuklatvavyāpyam
udbhūtatvamanyat nīlatvavyāpyamudbhūtatvamānyat ityevaṃ
śuklatvādivyāpyaṃ udbhūtatvaṃ nānaiva/ tathā ca śuklatvaṃ vihāya
udbhūtatvaṃ nāstīti na saṃkara iti vācyam/ udbhūtatvasya
nānātve cākṣuṣādipratyakṣaṃ prati


udbhūtarūpaṃ
kāraṇamityevamanugatakāryakāraṇabhāvasya bhaṅgaprasaṅgāt/ ataḥ
śuklādibhedena tadvṛtti anudbhūtatvaṃ nānā/
anudbhūtatvābhāvakūṭavattvameva codbhūtatvam/ tadeva ca lakṣaṇe
niveśitam/ tacca sayoge 'pyasti/ saṃyogo hi nānudbhūta iti
anudbhūtatvābhāvakūṭavattvasya tatra sattvāt/ tathā ca
1niruktodbhūtatvāśrayasaṃyogāśrayatvamevendriyeṣvastītyasaṃbhavavāraṇāya
viśeṣapadamiti bhāvaḥ/


kālādāvativyāptivāraṇāya viśeṣyadalamiti/
jñānakāraṇamanassaṃyogāśrayatvamiti viśeṣyadalasyānupādāne kāle
kasyāpi viśeṣaguṇasyābhāvāt
śabdetarodbhūtaviśeṣaguṇānāśrayatvamastīti ativyāptiḥ syāt/
viśeṣyadale upātte tu jñānakāraṇībhūto yaḥ manassaṃyogaḥ
ātmamanassaṃyogaḥ manaindriyasaṃyogo vā tadāśrayatvaṃ kāle
nāstīti nātivyāptiḥ iti bhāvaḥ/ manassaṃyoge jñānakāraṇeti
viśeṣaṇasya prayojanamaha - tatraiveti/ kālasya vibhutayā vibhutvasya
sarvamūrtadravyasaṃyogitvarūpatayā manassaṃyogāśrayatvamastīti kāle
ativyāptivāraṇāya jñānakāraṇetyuktam/ kālānuyogikasya
manassaṃyogasya jñānakāraṇatvābhāvāt nātivyāptiriti bhāvaḥ/


manaḥpadasya matabhedena
prayojanamāha - prācīnamata iti/ manaḥpadamanupādāya
jñānakāraṇasaṃyogāśrayatvamityetāvanmātroktau prācīnamate viṣayasya
indriyāvayavasya ca yaḥ saṃyogaḥ tasyāpi jñānakāraṇatayā
tadāśrayatvasya indriyāvayave sattvāt tatra ativyāptiḥ/ navīnamate
viṣayendriyasaṃyogasyaiva jñānakāraṇatvamiti yadyapi
indriyāvayave 'tivyāptiḥ na sambhavati/ tathāpi kāle rūpaṃ nāstīti
kālaviśeṣaṇakarūpābhāvaviśeṣyakapratyakṣe
cakṣussaṃyuktakālanirūpitaviśeṣyatāyāḥ saṃnikarṣavidhayā


kāraṇatvāt
tadghaṭakacakṣussaṃyogasyāpi kāraṇatvāt jñānakāraṇībhūto yaḥ
cakṣussaṃyogaḥ tadāśrayatvaṃ kāle 'stītyativyāptiḥ syāt/ tadvāraṇāya
manaḥpadam/ tathā sati viṣayendriyāvayavasaṃyogasya vā
kālacakṣussaṃyogasya vā manassaṃyogatvaṃ nāstīti na tāvādāya
pūrvoktātivyāptiriti bhāvaḥ/ pūrvaṃ satyantānupādāne ātmani
ativyāptirityuktam/ sā ca


-----------------------------------------


1.
niruktodbhūtatveti/ anudbhūtatvābhāvakūṭavattvarūpaṃ yat
udbhūtatvaṃ tadāśrayetyarthaḥ/


-----------------------------------------


ativyāptiḥ
ātmānyatve satīti vaśeṣaṇadāne 'pi vārayituṃ śakyeti kimarthaṃ
śabdetaretyādigurutaraviśeṣaṇamiti śaṅkate - na ceti/ samādhatte -
tathā satīti/ ātmānyatve sati
jñānakāraṇamanassaṃyogāśrayatvamityuktau carmaṇaḥ ātmānyatvāt
jñānakāraṇībhūtaḥ yaḥ carmamanassaṃyogaḥ tadāśrayatvācca
carmaṇyativyāptiḥ syāt/ tadvāraṇāya śabdetaretyādigurutaraṃ
viśeṣaṇaṃ deyamityarthaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


jalanirūpaṇama


AnTs_11 śitasparśavatya āpaḥ / tā dvividhāḥ nityā anityāś ca / ntyāḥ paramāṇurūpāḥ / anityāḥ kāryarūpāḥ. / punas trividhāḥ. śarīrendriyaviṣayabhedāt / śarīraṃ varuṇaloke / indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti / viṣayaḥ saritsamudrādiḥ //


śītasparśavatya
āpaḥ/ tāśca dvividhāḥ/ nityā anityāśceti/ nityāḥ paramāṇurūpāḥ/
anityāḥ kāryarūpāḥ/ punastrividhāḥ - śarīraindriya - viṣayabhedāt/
śarīraṃ varuṇaloke/ indriyaṃ rasagrāhakaṃ rasanam/ tacca
jihvāgravarti/ viṣayaḥ saritsamudrādiḥ/


dīpikā


apāṃ lakṣaṇamāha -
śīteti/ utpannavinaṣṭajale 'vyāptivāraṇāya
śītasparśasamānādhikaraṇadravyatvāparajātimattvaṃ vivakṣitam/ 'śītaṃ
śilātalam' ityādau jalasambandhādeva śītasparśabhānamiti
nātivyāptiḥ/ anyatsarvaṃ pūrvarītyā vyākhyeyam/


prakāśikā


śītasparśasamānādhikaraṇeti/ tatra viśeṣaṇaprayojanaṃ
pūrvoktarītyā ūhyam/ jalatvajātisiddhistu
snehajanakatāvacchedakatayeti dhyeyam/ anyatsarve pūrvarītyeti/
nityatvādikaṃ śarīrādilakṣaṇaṃ ca gandhavattvasthāne śītasparśavattvaṃ
niveśya pṛthivīnirūpaṇoktarītyerthaḥ/ evamagre 'pyūhyam/


bālapriyā


pūrvoktarītyā
ūhyamiti/ dravyatvavyāpyajātimattvamātroktau
dravyatvavyāpyapṛthivītvajātimatyāṃ pṛthivyāmativyāptiḥ/ tadvāraṇāya
śītasparśasamānādhikaraṇeti jātiviśeṣaṇam/
śītasparśavajjalavṛttisattājatimādāya pṛthivyādāvativyāptivāraṇāya
dravyatvavyāpyeti/ dravyatvavyāpyatvaṃ ca dravyatvanyūnavṛttitvam na tu
tacchūnyāvṛttitvam/ ato dravyatvajātimādāya noktadoṣa iti
bhāvaḥ/ snehajanakatāvacchedakatayeti/
'samavāyasambandhāvacchinnasnehatvāvacchinnasnehaniṣṭhakāryatānirūpitatādātmyasambandhāvacchinnajalaniṣṭhakāraṇatā
kiñciddharmāvacchinnā kāraṇatātvāt' ityanumānena
jalatvajātisiddhirityarthaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


tejonirūpaṇam


AnTs_12 uṣṇasparśavat tejaḥ / tad dvividhaṃ nityam anityaṃ ca / niyyaṃ paramāṇurūpam / anityaṃ kāryarūpam / punas trividhaṃ śarīrendriyaviṣayabhedāt / śarīram ādityaloke / indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti / viṣayaś caturvidhaḥ / bhaumadivyaudaryākarajabhedāt / bhaumaṃ vahnyādikam / abindhanaṃ divyaṃ vidyudādi / bhuktasya pariṇāmahetur audaryam. ākarajaṃ suvarṇādi //


uṣṇasparśavat
tejaḥ/ tat dvividham - nityam anityam ceti/ nityaṃ
paramāṇurūpam/ anityaṃ kāryarūpam/ punastrividham - śarīraindriya
- viṣayabhedāt/ śarīramādityaloke/ indriyaṃ rūpagrāhakaṃ cakṣuḥ/
tacca kṛṣṇatārāgravarti/


viṣayaścaturvidhaḥ -
bhauma-divya-udarya-ākaraja-bhedāt/ bhaumaṃ vahnyādi/ divyamabindhanaṃ
vidyudādi/ bhuktasya pariṇāmaheturudaryam/ ākarajaṃ suvarṇādi/


dīpikā


tejaso lakṣaṇamāha - uṣṇasparśavaditi/
'uṣṇaṃ jalam' ityādipratīteḥ tejassaṃyogānuvidhāyitvāt
nātivyāptiḥ/ viṣayaṃ vibhajate - bhaumeti/


suvarṇataijasatvavādaḥ


nanu suvarṇaṃ
pārthivaṃ pītatvāt gurutvāt haridrāvat iti cet - na/
atyantānalasaṃyoge sati ghṛtādau dravatvanāśadarśanena,
jalamadhyasthaghṛtādau tannāśādarśanena ca asati pratibandhake
pārthivadravatvanā śāgnisaṃyogayoḥ kāryakāraṇabhāvāvadhāraṇāt
suvarṇasya atyantānalasaṃyoge sati anucchidyamānadravatvādhikaraṇatvena
pārthivatvānupapatteḥ pītadravyadravatvanāśapratibandhakatayā
dravadravyāntarasiddhau naimittikadravatvādhikaraṇatayā jalatvānupapatteḥ
rūpavattayā vāyvādiṣu anantarbhāvāt taijasatvasiddhiḥ/
tasyoṣṇasparśabhāsvararūpayoḥ upaṣṭambhakapārthivarūpasparśābhyāṃ
pratibandhādanupalabdhiḥ/ tasmāt suvarṇaṃ taijasamiti siddham/


prakāśikā


mūle
abindhanamiti/ adbhiḥ indhanaṃ dīpanaṃ yasya tadityarthaḥ/ bhuktasyeti/
bhuktasyaudanādeḥ pariṇāmaḥ paripākaḥ, tatra heturityarthaḥ/
ākarajamiti/ ākaraḥ khaniḥ tatra jātamityarthaḥ/


suvarṇasya taijasatvaṃ
vyavasthāpayituṃ śaṅkate - dīpikāyām nanviti/ pārthivatvasādhakaṃ
pītatvahetumuktvā taijasatvābhāvasādhakaṃ hetumāha - gurutvāditi/
etena suvarṇarūpatejasi vijātīyapītarūpaṃ svīkriyate/ 'pītaṃ
suvarṇaṃ' ityabādhitapratyakṣapratītibalāt/ evaṃ ca taijasatvasya
nirbādhatayā pṛthivītvaṃ na sidhyatīti kasyacit bhrāntirnirastā/
gurutvasyāpratyakṣatvena tathā vaktumaśakyatvāditi dik/ suvarṇasya
pītimagurutvāśrayato 'tiriktatvaṃ vyavasthāpayituṃ anumāne
aprayojakaśaṅkāvāraṇāya kāryakāraṇabhāvamanukūlatarkaṃ vyavasthāpayati
- atyantānaleti/ suvarṇasyetyādiḥ/ anumānaprayogastu
itthamavaseyaḥ - suvarṇaṃ apārthivam asati pratibandhake
atyantānalasaṃyoge sati anucchidyamānadravatvādhikaraṇatvāt yannaivaṃ
tannaivam/ yathā pṛthivī/ jalamadhyasthaghṛtādau vyabhicāravāraṇāya asati
pratibandhaka iti/ agnisaṃyogāsamānādhikaraṇadravatvavatighṛtādau
vyabhicāravāraṇāya atyantānalasaṃyoge sati iti/
dravadravyāntarasiddhāviti/ 'atyantānalasaṃyogī pītimāśrayaḥ
dravatvanāśapratibandhakadravadravyāntarasaṃyuktaḥ atyantānalasaṃyoge 'pi
anucchidyamānadravatvādhikaraṇatve sati gurutvāta
jalamadhyasthaghṛtādivat' ityanumānena tatsiddhirdraṣṭavyā/
jalādikamādāyānumānaparyavasānaṃ vārayati - naimittiketi/ nanu
uṣṇasparśabhāsvararūpayoḥ upalabdhyabhāvena suvarṇasya taijasatvaṃ
anupapannaṃ ityata āha - tasyeti/ pratibandhāditi/
doṣavidhayetyādiḥ/

bālapriyā


suvarṇaṃ pārthivaṃ
pītatvāt gurutvāt haridrāvat iti mūle pītatvagurutvābhyāṃ
dvābhyāṃ hetubhyāṃ suvarṇasya pārthivatvaṃ


pūrvapakṣiṇā
sādhitam/ tatra pītatvarūpeṇa aikena hetunaiva
pṛthivītvasādhanasambhavāt gurutvarūpadvitīyahetūpanyāso vyartha
ityāśaṅkyāha - pārthivatvasādhakamiti/ tathā ca pītatvaṃ
pārthivatvasādhakam/ gurutvaṃ tu tejobhinnatvasādhakam/ na ca
dvitīyānumānaṃ vyarthamiti vācyam/ paramatanirākaraṇapūrvakaṃ
svasiddhāntasya kathanīyatayā parābhimatataijasatvanirākaraṇāya
dvitīyānumānasya āvaśyakatvāditi bhāvaḥ/


nanu suvarṇasya
pārthivatvasādhananaiva arthāt taijasatvābhāvanirṇaye
anumānāntarapraṇayanavaiyarthyam/ ekenaiva pītatvahetunā
pārthivatvataijasabhinnatvayoḥ sādhanasambhavāditi cet - atrāhuḥ/
'suvarṇaṃ pārthivam' ityādyanumāne suvarṇatvaṃ na pakṣatāvacchedakam/
tathā sati rajatasya pakṣatāvacchedakānākrāntatayā tatra
pārthivatvāsiddhiprasaṅgāt/ tadarthamanumānāntarapraṇayane gauravācca/
nāpi rajatasādhāraṇaṃ hiraṇyatvaṃ pakṣatāvacchedakam/ tathā sati
pakṣatāvacchedakāśrayarajate pītatvarūpahetvabhāvena
bhāgāsiddhiprasaṅgāt/ tasmāt gurutvahetvanusaraṇam/ gurutvaṃ tu
rajate 'pyastīti na bhāgāsiddhiriti/


vastutastu atra
pūrvapakṣiṇaḥ suvarṇasya pārthivatvasādhane na nirbharaḥ/ suvarṇe
pārthivatvābhāvasya kenāpyanuktatayā tadabhāvarūpapṛthivītvamevāstu
iti pūrvapakṣasyāprasarāt/ 'ākarajaṃ suvarṇādi' iti granthakṛtā
pūrvasuvarṇasya tejastvakathanāt tadupari suvarṇaṃ tejo na bhavatīti
pūrvapakṣasyaiva yuktatvāt/ ata eva 'tasmāt suvarṇaṃ taijasam' iti
siddhānte upasaṃhāro 'pi saṅgacchate/ evaṃ ca suvarṇasya
tejobhinnatvamapyatra pūrvapakṣiṇā siṣādhayiṣitam/ suvarṇasya
tejobhinnatvaṃ tu pītatvena hetunā na sādhayituṃ śakyate 'suvarṇaṃ
pītam' ityākārakābādhitapratyakṣabalāt suvarṇasya tejastve 'pi
tatra pītatvasyopapatteḥ/ ato gurutvāditi dvitīyahetūpanyāsaḥ/
'suvarṇaṃ guru' iti pratyakṣābhāvena suvarṇasya tejastve 'pi
gurutvamupapadyata iti vaktumaśakyam/ ato gurutvaṃ
tejobhinnatvasādhane samarthamiti bhāvo 'tra pratīyate/ spaṣṭīkṛtaśca
ayaṃ bhāvaḥ 'etane' ityādigrantheneti/


dīpikāyām -
atyantānalasaṃyoge satītyādi/ ayamarthaḥ - ghṛtādipṛthivyāṃ yat
dravatvaṃ tasyātyantāgnisaṃyoge sati nāśo bhavati/ tena
pārthivagatadravatvanāśaṃ prati atyantāgnisaṃyogaḥ kāraṇamiti
kāryakāraṇabhāvo labhyate/ paraṃ tu tulamadhyasthaghṛtadravatvasya
atyantāgnisaṃyoge satyapi nāśo na
bhavatītyanvayavyabhicāraśaṅgāvāraṇāya uktakāryakāraṇabhāve 'asati
pratibandhake' iti viśeṣaṇaṃ deyam/ tena
pratibandhakāsamavadhānakālīnaḥ atyantāgnisaṃyogaḥ pārthivadravatvanāśasya
hetuḥ iti kāryakāraṇabhāvaḥ phalati/ jalamadhyasthaghṛte tu jalasya
pratibandhakatvāt na dravatvanāśaḥ/ tathā ca
pratibandhakāsamavahitāgnisaṃyogarūpakāraṇābhāvāt tatra
dravatvanāśarūpakāryābhāva iti na pūrvoktānvayavyabhicāraḥ/ suvarṇe
tu atyantāgnisaṃyoge satyapi tatra vidyamānapārthivabhāgasya yat
dravatvaṃ tannāśo na bhavati/ ataḥ taddravatvanāśapratibandhakaṃ kiñcit
dravyaṃ suvarṇe 'stīti vaktavyam/ tadeva tejaḥ/ tathā ca suvarṇe
pṛthivyasādhāraṇānubhūyamānapītarūpagurutvayorāśrayabhūtaḥ
pārthivabhāgaḥ tadgatadravatvapratibandhakatejobhāga iti
bhāgadvayamaṅgīkāryam/ tathā anaṅgīkāre suvarṇasya kṛtsnasyāpi
pārthivatve tadgatadravatvaṃ naśyet/ evaṃ ca atyantāgnisaṃyoge
pītimāśrayabhāgaḥ duvatvanāśapratibandhakadravadravyāntarasaṃyuktaḥ
atyantānalasaṃyoge satyapi avināśidravatvavattvāt
jalamadhyasthaghṛtavat ityanumānena pratibandhakadravadravyāntarasiddhau
'tat dravyam na pārthivam asati pratibandhake 'tyantāgnisaṃyoge sati
anucchidyamānadravatvavattvāt yannaivaṃ tannaivaṃ yathā pṛthivī'
ityanumānena tādṛśadravyāntarasya pṛthivībhinnatve siddhe tasya
'tādṛśadravyāntaraṃ na jalam taimitikadravatvavattvāt' ityanumānena
jalatvābhāve siddhe 'tādṛśadravyāntaraṃ na vāyvādikam rūpavattvāt'
ityanumānena vāyvāditvābhāve ca sati tādṛśadravyaṃ taijasaṃ
pṛthivyādyaṣṭakānyatve sati dravyatvāt iti pariśeṣānumānena tasya
taijasatvaṃ sidhyatīti/ na ca tādṛśadravyasya rūpavattvamasiddhamiti kathaṃ
tena hetunā vāyvādibhedaḥ sādhya iti vācyam/ tasya rūpaśūnyatve
vāyvādivat dravatvanāśapratibandhakatvānupapattyā rūpavattvasvīkārasya
āvaśyakatvāt ityāśayāt/ vastuto naimittikadravatvavattvenaiva
hetunā vāyvādibhedo 'pi śakyaḥ sādhayitum/ tathā ca tejastvena
nirṇītaṃ pratibandhakaṃ dravyameva suvarṇaṃ hiraṇyamityādibhiḥ
viśeṣaśabdaiḥ sāmānyaśabdaiśca vyavahriyata iti sidhyati/


atredaṃ tattvam -
pratibandhakābhāvaviśiṣṭaḥ atyantāgnisaṃyogaḥ pārthivadravatvanāśaṃ
iti heturiti


kāryakāraṇabhāvaḥ
āvaśyakaḥ/ tatra suvarṇasthapārthivabhāgagatadravatvanāśarūpakāryābhāvaḥ
pratibandhakābhāvaviśiṣṭātyantāgnisaṃyogarūpakāraṇābhāvaprayukta iti
nirvivādam/ tatra tādṛśaviśiṣṭābhāvarūpaḥ kāraṇābhāvaḥ na
viśeṣyābhāvāt, atyantāgnisaṃyogarūpasya viśeṣyasya tatra sattvāt/
kiṃ tu pratibandhakābhāvarūpasya viśeṣaṇasyābhāvādeva vaktavya iti
pratibandhakaṃ kiñcit dravadravyāntaraṃ tatrāstīti vaktavyam/ tasyāpi
pṛthivītve taddravatvanāśapratibandhakaṃ dravyāntaraṃ tasyāpi
tathetyanavasthā syāt/ ataḥ pratibandhakāntaraṃ vinā
avinaśyaddravatvādeva tanna pṛthivī iti/ ayaṃ dīpikāgranthaḥ
pārthivabhāgasyāpi dravatvaṃ tejobhāgasyāpi dravatvamityaṅgīkṛtya
pravṛtta iti pratīyate 'pītadravyadravatvanāśa' 'dravadravyāntara' iti
padayoḥ svārasyāt/ muktāvalyāṃ tu 'jalamadhyasthamaṣīkṣodavat
tasyādrutatvāta' iti granthena pārthivabhāgasya dravatvābhāva eva
pratipāditaḥ/ tanmate suvarṇasya taijasatvasādhakānumānamanyadeveti/


prakāśikāyām -
suvarṇasya pītimagurutvāśrayato 'tiriktatvamiti/ suvarṇaśabdavācyasya
bhāgaviśeṣasya pṛthivībhāgādatiriktatvamityarthaḥ/
anumāne 'prayojakaśaṅkāvāraṇāyeti/ suvarṇaśabdavācyasya
bhāgaviśeṣasya pṛthivyatiriktatvasādhake 'suvarṇam apārthivam
atyantāgnisaṃyoga sati anucchidyamānadravatvādhikaraṇatvāt'
ityanumāne atyantāgnisaṃyoge sati
anucchidyamānadravatvādhikaraṇatvarūpaheturastu apārthivatvarūpasādhyaṃ
māstu ityaprayojakaśaṅkāyāṃ tadvāraṇāya yadi suvarṇasya
pārthivatvaṃ syāt tarhi atyantāgnisaṃyoge sati
ucchidyamānadravatvādhikaraṇameva syāt; pārthivadravatvanāśaṃ prati
atyantāgnisaṃyogasya kāraṇatvāt
ityevaṃrūpamanukūlatarkamāhetyarthaḥ/ asati pratibandhake ityasya
pratibandhakābhāvaviśiṣṭamityarthaḥ/ tasya dravatve 'nvayaḥ/ vaiśiṣṭyaṃ ca
saṃyogasamavāyaghaṭita ekakālāvacchinnaikādhikaraṇavṛttitvarūpasāmānādhi karaṇyasambandhena/
atyantānalasaṃyoge sati ityasyāpi
samavāyaghaṭitoktasāmānādhikaraṇyasambandhena
atyantāgnisaṃyogaviśiṣṭamityarthaḥ/ anvayaśca tasya dravatve eva/
jalamadhyasthaghṛtādau vyabhicāravāraṇāyeti/
apārthivatvarūpasādhyābhāvavati tatra
anucchidyamānadravatvarūpahetusattvāditi bhāvaḥ/
agnisaṃyogāsamānādhikaraṇadravatvavati ghṛtādāviti/
śikyasthaghṛtādau ityarthaḥ/


atyantānalasaṃyogītyādi/ pītimāśrayatvamātrasya
pakṣatāvacchedakatve tadavacchedena ca anumiteruddeśyatve
agnisaṃyogarahitasyāpi pītimāśrayasya pakṣatāvacchedakākrāntatayā
tatrāgnisaṃyogaghaṭitasya hetorabhāvāt bhāgāsiddhiḥ syāt iti
tadvāraṇāya atyantānalasaṃyogīti pakṣaviśeṣaṇam/
atyantānalasaṃyoginaḥ taijasabhāgasya sādhyaśūnyatvāt bādhaḥ syāt
iti tadvāraṇāya pītimāśraya iti/ dravadravyāntarasya apratibandhakatve
tatkalpane 'pi prakṛte nopayoga iti sūcanāya
dravatvanāśapratibandhaketi sādhyaviśeṣaṇam/ jalamadhyasthaghṛtādau
pārthivadravatvanāśaṃ prati dravadravyasyaiva pratibandhakatvadarśanāt
prakṛte 'pi pratibandhakaṃ dravyaṃ dravameva syādityabhipretya draveti
viśeṣaṇam/ anumānaparyavasānamiti/
ajijñāsitārthaṃsiddhirūpamarthāntaraṃ vārayitumityarthaḥ/


nanu yadi suvarṇaṃ
taijasaṃ bhavet tarhi tejoguṇayoḥ uṣṇasparśabhāsvaraśuklarūpayoḥ
suvarṇe upalabdhiḥ syāt/ yataḥ na tayoḥ suvarṇe upalabdhiḥ ataḥ suvarṇaṃ
na taijasamiti śaṅkānirāsārthaḥ tasyeti grantha ityāha---nanu
uṣṇasparśeti/ vastutaḥ suvarṇe vidyamānayorapi uṣṇasparśaśuklarūpayoḥ
pratyakṣaṃ prati pārthivagatasparśarūpe pratibandhake iti
dīpikāyāmuktam/ tacca pratibandhakatvaṃ doṣavidhayā na tu tadvattābuddhiṃ
prati tadabhāvavattājñānavidhayetyabhipretyāha ---


doṣavidhayetyādiriti/


___________________________________________________________________________



tarkasaṅgrahaḥ


vāyunirūpaṇam


AnTs_13 rūparahitasparśavān vāyuḥ / sa dvividho nityo 'nityaś ca / nityaḥ paramāṇurūpaḥ / anityaḥ kāryarūpaḥ / punas trividhaḥ śarīrendriyaviṣayabhedāt / śarīraṃ vāyuloke / indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti / viṣayo vṛkṣādikampanahetuḥ // śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ / sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate //


rūparahitasparśavān vāyuḥ/ saḥ dvividhaḥ/ nityaḥ anityaśca
iti/ nityaḥ paramāṇurūpaḥ/ anityaḥ kāryarūpaḥ/ punastrividhaḥ ---
śarīra - indriya - viṣayabhedāt/ śarīram vāyuloke/ indriyaṃ
sparśagrāhakaṃ tvak/ sarvaśarīravṛttiḥ/ viṣayo vṛkṣādikampanahetuḥ
vāyuḥ/ śarīrāntassañcārī vāyuḥ prāṇaḥ/ sa caiko 'pi upādhibhedāt
prāṇāpānādisaṃjñāṃ labhate/


dīpikā


vāyuṃ lakṣayati -
rūparahiteti/ ākāśādau ativyāptivāraṇāya sparśavāniti/
pṛthivyādau ativyāptivāraṇāya rūparahiteti/ prāṇasya kutrāntarbhāva
ityata āha - śarīreti/ sa ceti/ eka eva prāṇaḥ sthānabhedāt
prāṇāpānādiśabdaiḥ vyavahriyata ityarthaḥ/


sparśānumeyo vāyuḥ/
tathā hi - yo 'yaṃ vāyaiṃ vāti sati anuṣṇāśītasparśaṃ upalabhyate sa
kvacidāśritaḥ guṇatvāt rūpavat/ na cāsya āśrayaḥ pṛthivī,
udbhūtasparśaṃvatpārthivasya udbhūtarūpavattvaniyamāt/ na jalatejasī,
anuṣṇāśītasparśavattvāt/ na vibhucatuṣṭayam,
sarvatropalabdhiprasaṅgāt/ na manaḥ, paramāṇusparśasya atīndriyatvāt/
tasmāt ya. pratīyamānasparśāśrayaḥ sa vāyuḥ (eva)/


nanu vāyuḥ pratyakṣaḥ
pratyakṣasparśāśrayatvāt ghaṭavat iti cet - na/
udbhūtarūpavattvasyopādhitvāt/ 'yatra dravyatve sati
bahirindriyajanyapratyakṣatvam, tatra udbhūtarūpavattvam' iti
sādhyavyāpakatvam/ pakṣe sādhanāvyāpakatvam/ na caivaṃ
taptavāristhatejaso 'pi apratyakṣatvāpattiḥ iṣṭatvāt/ tasmāt
rūparahitatvāt vāyuḥ apratyakṣaḥ/


prakāśikā


śarīreti iti/
tathā ca prāṇasya viṣaye antarbhāva iti bhāvaḥ/ sthānabhedāditi/ 'hṛdi
prāṇa' ityādikośoktasthānabhedādityarthaḥ/ mukhanāsikābhyāṃ
niṣkramaṇapraveśanāt prāṇaḥ/ malādīnāmadhonayanāt apānaḥ/ āhāreṣu
pākārthaṃ vahneḥ samunnayanāt samānaḥ/ ūrdhvanayanāt udānaḥ/
nāḍīmukheṣu vitananāt vyānaḥ/


svamataṃ darśaṃyati - sparśānumeya iti/
asya - upalabhyamānasparśasya āśrayaḥ pṛthivī na ca ityanvayaḥ/
catuṣṭayamiti/ idaṃ ākāśādipratyekabhedasādhanābhiprāyeṇa/
sarvatropalabdhiprasaṅgāditi/ sparśasyetyādiḥ/ ākāśādīnāṃ
vibhutvāditi bhāvaḥ/


pratyakṣaḥ - bahirindriyajanyapratyakṣaviṣayaḥ/
anudbhūtasparśāśraye tvagindriye vyabhicāravāraṇāya pratyakṣeti/
upādhitvāditi/ tathā ca hetau upādhivyabhicāreṇa
sādhyavyabhicāronnayanasambhavāt na pratyakṣatvasiddhiriti bhāvaḥ/ nanu
tādṛśapratyakṣatvasya guṇādāvapi sattvena tatrodbhūtarūpābhāvena
sādhyāvyāpakatvāt kathaṃ tasyopādhikatvamityata āha - yatreti/ tathā
ca pakṣadharmāvacchinnasādhyavyāpako 'yaṃ upādhiriti bhāvaḥ/
evaṃ-pratyakṣasparśāśrayasyāpi udbhetarūpābhāvena pratyakṣatvānaṅgīkāre '
apratyakṣatvāpattiriti/ udbhūtarūpābhāvāditi bhāvaḥ/


bālapriyā

na vibhucatuṣṭayam
ityasya vibhucatuṣṭayatvāvacchinnapratiyogitākabhedavāniti nārthaḥ;
vibhāvapi pratyekaṃ taccatuṣṭayabhedasambhavenābhimatāsiddheḥ/ api tu
upalabhyamānasparśāśrayaḥ ākāśādyātmāntānyatamabhinna iti artho
vivakṣita ityāśayenāha -
idamākāśādipratyekabhedasādhanābhiprāyeṇeti/


tathā ca hetāviti/ 'pratyakṣasparśāśrayatvaṃ
pratyakṣatvavyabhicāri pratyakṣatvavyāpakodbhūtarūpavyabhicāritvāt;
yat yadvyāpakavyabhicāri tat tadvyabhicāri' iti prayogo 'tra
vivakṣitaḥ/ nanu 'vāyuḥ bahirindriyajanyapratyakṣaviṣayaḥ
pratyakṣasparśāśrayatvāt' ityanumāne udbhūtarūpasya upādhitvaṃ na
sambhavati/ upādheḥ udbhūtarūpasya sādhyavyāpakatvābhāvāt
bahirindriyajanyapratyakṣaviṣayatvavati guṇādau udbhūtarūpābhāvāt
ityāśaṅkate - nanu tādṛśapratyakṣatvasyetyādinā/
bahirindriyajanyapratyakṣaviṣayatvasyetyarthaḥ/ tathā ceti/ pakṣaḥ vāyuḥ
tadgatadharmaḥ dravyatvam tadavacchinnaṃ sāmānādhikaraṇyasambandhena
tadviśiṣṭaṃ sādhyaṃ bahirindriyajanyapratyakṣaviṣayatvaṃ tadvyāpaka
ityarthaḥ/ evaṃ ca dravyatvaviśiṣṭabahirindriyajanyapratyakṣaviṣayatvaṃ
guṇādau nāsti tatra dravyatvarūpaviśeṣaṇābhāvāt/ api tu dravye
ghaṭādāvevāsti/ tatra ca udbhūtarūpamastīti udbhūtarūpasya
pakṣadharmāvacchinnasādhyavyāpakatvādupādhitvamupapadyata iti/ upādhirhi
kevalasādhyavyāpakaḥ, pakṣadharmāvacchinnasādhyavyāpakaḥ,
sādhanāvacchinnasādhyavyāpaka iti trividhaḥ/ tatra
madhyamo 'yamupādhiriti bhāvaḥ/ evamiti vyākhyeyaṃ padam/ tasya
vyākhyānaṃ pratyakṣasparśāśrayasyāpyudbhūtarūpābhāvena
pratyakṣatvānaṅgīkāra iti/ udbhūtarūpasya sādhyavyāpakasya
vāyāvabhāvena vyāpakābhāvāt vyāpyābhāva iti rītyā
pratyakṣatvābhāvasya siddheriti bhāvaḥ/


dīpikā


sṛṣṭisaṃhāraprakriyā


idānīṃ
kāryarūpapṛthivyādicatuṣṭayasya utpattivināśakramaḥ kathyate/ īśvarasya
cikīrṣāvaśāt paramāṇuṣu kriyā


jāyate/ tataḥ
paramāṇudvayasaṃyoge sati dvyaṇukamutpadyate/ tribhireva dvyaṇukaiḥ
tryaṇukaṃ utpadyate/ evaṃ caturaṇukādikrameṇa mahatī pṛthivī, mahatya
āpaḥ, mahattejaḥ, mahāvāyuḥ utpadyate/ evamutpannasya kāryadravyasya
saṃjihīrṣāvaśāt kriyayā paramāṇudvayavibhāge dvyaṇukanāśa
ityevaṃ pṛthivyādināśaḥ/ asamavāyikāraṇanāśāt dvyaṇukanāśaḥ/
samavāyikāraṇanāśāt tryaṇukānāśa iti saṃpradāyaḥ/
sarvatrāsamavāyikāraṇanāśāt dravyanāśa iti navīnāḥ/


kiṃ punaḥ
paramāṇusadbhāve pramāṇam? ucyate - jālasūryamarīcisthaṃ sarvataḥ
sūkṣmatamaṃ yat dravyaṃ upalabhyate tatsāvayavam cākṣuṣadravyatvāt
ghaṭavat/ tryaṇukāvayavo 'pi sāvayavaḥ mahadārambhakatvāt kapālavat/
yaḥ dvyaṇukāvayavaḥ sa eva paramāṇuḥ/ sa ca nityaḥ, tasyāpi kāryatve
anavasthāprasaṅgāt/ sṛṣṭipralayasadbhāve 'dhātā yathāpūrvaṃ
akalpayat' ityādi śrutireva pramāṇam/
'sarvakāryadravyadhvaṃso 'vāntarapralayaḥ, sarvabhāvakāryadhvaṃso
mahāpralayaḥ' iti vivekaḥ/


prakāśikā


nanu paramāṇupuñjasyaiva ghaṭādirūpatvena
atiriktāvayavinaḥ asattvāt pṛthivyādicatuṣṭayasya
nityatvānityatvābhyāṃ vibhāgakathanamanupapannaṃ ityāśaṅkāṃ
vārayati -- idānīmiti/ pṛthivyādicatuṣṭayanirūpaṇānantaram
ityarthaḥ/ vdyaṇukanāśa ityasya paramāṇudvayasaṃyoganāśādityādiḥ/
sarvatreti/ janyadravyasāmānya ityarthaḥ/ sarvatra ekarītirevocitā
iti bhāvaḥ/


cākṣuṣadravyatvāditi/
cākṣuṣatve sati dravyatvādityarthaḥ/ rūpādau ātmani ca
vyabhicāravāraṇāya viśeṣyaviśeṣaṇe/ na ca idaṃ aprayojakamiti
śaṅkyam/ cākṣuṣaṃ prati kāraṇasya mahattvasya truṭāvapekṣitatayā
sāvayavatvaṃ vinā avayavasaṅkhyājanyasya tasya svīkartumaśakyatvādinti
saṅkṣepaḥ/ yatkiciñjjanyadravyadhvaṃsasya idānīmapi sattvāt sarveti/
nityadravyāṇāṃ dhvaṃsāsambhavāt kāryeti/ paramāṇuniṣṭharūpādīnāṃ
tadānīmapi sattvāt dravyeti/ dhvaṃsānāṃ dhvaṃsāṃsaṃbhavena
mahāpralaye 'pi sattvāt bhāvetīti dik/


bālapriyā


paramāṇupuñjasyaiveti/ paramāṇusamūhasyaivetyarthaḥ/
atiriktāvayavina iti/ paramāṇubhinnasya avayavina ityarthaḥ/
vibhāgakathanamanupapannamiti/ anityasya pṛthivyādicatuṣṭayasyābhāvāt
iti bhāvaḥ/ mūle cikīrṣāvaśāditi/ sisṛkṣāvaśādityarthaḥ/
tribhireva vdyaṇukairiti/ dvābhyāṃ dvyaṇukābhyāṃ tryaṇukotpattiḥ na
bhavati/ tryaṇukamiti
1tritvasaṅkhyākāṇvavayavakatvapravṛttinimittakatryaṇukaśabdānupapatteriti
matvā evamuktam/ kāryadravyasya saṃjihīrṣāvaśāditi/
kāryandravyaviṣayakeśvarakartṛkasaṃhārecchāvaśādityarthaḥ/
asamavāyikāraṇanāśāditi/ dvyaṇukasya asamavāyikāraṇaṃ yaḥ


paramāṇudvayasaṃyogaḥ
tasya nāśāt dvyaṇukasya nāśa ityarthaḥ/ samavāyikāraṇanāśāt
tryaṇukanāśa iti tryaṇukasya yat samavāyikāraṇaṃ dvyaṇukaṃ tasya
nāśāt tryaṇukanāśa ityarthaḥ/ dvyaṇukasya tu
samavāyikāraṇanāśāt nāśo na vaktuṃ śakyate/ samavāyikāraṇasya
paramāṇoḥ nāśāsambhavāditi bhāvaḥ/ jālasūryetyādi/ prathamānumānaṃ
dvyaṇukasādhakam, dvitīyānumānaṃ paramāṇusādhakamiti vivekaḥ/


cākṣuṣadravyatvādityasya
cākṣuṣaṃ ca tat dravyatvaṃ ceti samāse ghaṭādau cākṣuṣaṃ yat dravyatvaṃ
tasyaiva ātmani sattvena sāvayavatvābhāvavati tatra hetoḥ vyabhicāraḥ
syāt/ ataḥ cākṣuṣaṃ ca tat dravyaṃ ca cākṣuṣadravyaṃ tasya bhāvaḥ iti



-------------------------------------------------------


1. tritvasaṃkhyāketi/
trīṇi aṇūni yasya tat tryaṇukamiti vigrahaḥ/ tathā ca
tritvaṃsaṃkhyāviśiṣṭāṇvavayavakatvaṃ tryaṇukaśabdasya pravṛttinimittam/
tatra tribhirdvyaṇukaiḥ tryaṇukotpattāveva saṃgacchata iti bhāvaḥ/


----------------------------------------


cākṣuṣadravyaṃ tasya
bhāvaḥ iti samāso 'tra vivakṣitaḥ/ tena cākṣuṣatvaviśiṣṭadravyatvaṃ
heturiti phalati/ vaiśiṣṭyaṃ ca sāmānādhikaraṇyasambandhena/ ātmani
cākṣuṣatvarūpaviśeṣaṇābhāvāt viśiṣṭadravyatvarūpo hetuḥ nāstīti
na vyabhicāra


ityāśayenāha -
cākṣuṣatve sati dravyatvādityartha iti/ cākṣuṣatvamātroktau
sāvayavatvarūpasādhyābhāvavati rūpādau cākṣuṣatvasattvāt vyabhicāra
iti tadvāraṇāya dravyatvopādānam/ dravyatvamātroktau ātmani
vyabhicāra iti tadvāraṇāya dravyatvopādānam/ dravyatvamātroktau
ātmani vyabhicāra iti tadvāraṇāya
cakṣurindriyajanyapratyakṣaviṣayatvarūpacākṣuṣatvopādānam/
viśeṣyaviśeṣaṇe iti/ viśeṣyaṃ dravyatvam/ viśeṣaṇaṃ
cākṣuṣatvam/


na
cedamaprayojakamiti/ cākṣuṣadravyatvarūpaheturastu,
sāvayavatvarūpasādhyaṃ māstu ityāśaṅkāyāṃ
tadvārakatarkābhāvādityarthaḥ/ aprayojakam ityasya
vyabhicāraśaṅkānivartakatarkaṃśūnyamityarthaḥ/ tryaṇukarūpe pakṣe
sāvayavatvaṃ nāsti cet cākṣuṣadravyatvarūpaheturapi na syāt/
cākṣuṣapratyakṣaṃ prati mahattvasya kāraṇatayā tryaṇuke mahattvaṃ yadi syāt
tadaiva cākṣuṣatvaṃ tasya bhavet/ tryaṇuke mahattvaṃ tu
avayavagatabahutvasaṅkhyājanyamiti tryaṇukaṃ sāvayavamiti
aṅgīkāryam/ tathā ca sāvayavatvasya mahattvadvārā
tryaṇukacākṣuṣatvaprayojakatvāt sāvayavatvacākṣuṣatvayoḥ


prayojyaprayojakabhāvarūpānukūlatarkasadbhāvāt
nedamanumānaṃ aprayojakam ityāśayaḥ/


nanu
tryaṇukagatamahattvasya nityatvasvīkāreṇa avayavasaṅkhyājanyatvasya
anāvaśyakatvāt sāvayavatvaṃ vināpi cākṣuṣatvopapatteḥ
aprayojakameva dvyaṇukasādhakatvenopanyastamanumānam
ityāśaṅkyāha - saṅkṣepa iti/
aṇuvyavahārasyāṇuparimāṇanibandhanatayā
tadāśrayadvyaṇukākhyāṇuvastunaḥ avaśyāṅgīkaraṇīyatvāditi bhāvaḥ/


sarvabhāvakāryadhvaṃsaḥ
mahāpralaya iti/ mahāpralayānantaraṃ punaḥ sṛṣṭyanabhyupagamenedam/
tadabhyupagame tu punaḥ sṛṣṭyupayogidharmādharmayorāvaśyakatvāt
sarvaṃbhāvakāryadhvaṃsarūpo mahāpralaya eva na syāt ityavadheyam/
'dhātā yathāpūrvamakalpayat' iti śrutistu
avāntarapralayānantarasṛṣṭiviṣayeti teṣāmāśayaḥ/ mahāpralaye 'pi
sattvāditi/ tathā ca sarvakāryāntargatadhvaṃsasya dhvaṃsābhāvāt
sarvakāryadhvaṃsarūpalakṣaṇāsambhavaḥ syāt iti tadvāraṇāya
bhāvapadamiti bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


ākāśanirūpaṇam


AnTs_14 śabdaguṇam ākāśam / tac caikaṃ vibhu nityaṃ ca //


śabdaguṇakamākāśam/ tacca ekam, vibhu, nityam ca/


dīpikā


ākāśaṃ lakṣayati -
śabdaguṇakamiti/ nanu ākāśamapi pṛthivyādivannānā kiṃ? netyāha -
taccaikamiti/ bhede pramāṇābhāvāt ityarthaḥ/ ekatvādeva sarvatra
śabdopalabdheḥ vibhutvaṃ aṅgīkartavyamityāha- vibhviti/
sarvamūrtadravyasaṃyogitvam vibhutvam/ mūrtatvam
paricchinnaparimāṇavattvaṃ, kriyāvattvam vā/ vibhutvādeva ātmavat
nityaṃ ityāha - nityaṃ ceti/


prakāśikā


śabdaguṇakamityatra
śabdavaditi vaktavye tathākathanaṃ 'ākāśe śabda eva viśeṣaguṇa' iti
dyotanāya/ ghaṭākāśo maṭhākāśa ityādivyavahārasyopādhikṛtatvena
asādhakatvāt ākāśasya anekatve pramāṇaṃ netyāha - bheda iti/
ekatvāditi/


ākāśasyetyādiḥ/
nanvekatve 'pi avibhutvaṃmastu ityata āha - sarvatreti/
sarvadigavacchedenetyarthaḥ/ paricchinnaparimāṇavattvamiti/ yadi
paricchinnasya apakarṣāśrayatvātmakatayā paramaṇoraṇutaratvena
dvyaṇukaparimāṇāpekṣayā paramāṇuparimāṇasya apakṛṣṭatvābhāvāt
paramāṇuṣu avyāptamidaṃ lakṣaṇamityucyate tadāpyāhakriyāvattvamiti/
vastutastu lāghavamevottarakalpānusaraṇe bījam iti dhyeyam/


bālapriyā


nanu ghaṭākāśaḥ
maṭhākāśa ityādivyavahārāt ākāśe 'pi bhedo 'stītyavagamyate/
tathā ca bhede pramāṇābhāvāditi dīpikoktiḥ na saṅgacchate/
uktavyavahārasyaiva ākāśasyānekatve pramāṇatvāt ityāśaṅkya
ghaṭamaṭhādirūpo ya ākāśasya avacchedakaḥ padārthaḥ tadgataṃ
bhedamāśritya ghaṭākāśo maṭhākāśa ityādivyavahāraḥ, na tu
ākāśagataṃ bhedam/ ataḥ sa na bhede pramāṇamiti samādhānaṃ abhiprayan
āha - ghaṭākāśa iti/ upādhikṛtatveneti/


ghaṭamaṭhajñadirūpāvacchedakagatabhedānimittakatvenetyarthaḥ/
asādhakatvāditi/ ākāśabhedāsādhakatvādityarthaḥ/


aṇutaratveneti/
utkarṣāśrayāṇuparimāṇavattvenetyarthaḥ/


nanu paricchinnatvaṃ
nāpakarṣāśrayatvam/ api tu paramamahatparimāṇabhinnatvam,
ākāśādicatuṣṭayānyatamāsamavetatvaṃ vā/ tathā ca
paramamahatparimāṇānyaparimāṇavattvaṃ
ākāśādicatuṣṭayānyatamāsamavetaparimāṇavattvaṃ vā mūrtatvam, tacca
paramāṇuṣvapi vartata iti na tatrāvyāptiḥ/ ato
dvitīyalakṣaṇānusaraṇe nāvyāptirheturityāśaṅkyāha - vastutasatu
iti/


___________________________________________________________________________



tarkasaṅgrahaḥ


kālanirūpaṇam


AnTs_15 atītādivyavahārahetuḥ kālaḥ / sa caiko vibhur nityaś ca //


atītādivyavahārahetuḥ kālaḥ/ sa ca ekaḥ vibhuḥ nityaśca/


dīpikā


kālaṃ lakṣayati -
atīteti/ sarvādhāraḥ kālaḥ sarvaṅkāryanimittakāraṇam/


prakāśikā


atītādivyavahārahetuḥ kāla iti mūle ādinā
anāgatādiparigrahaḥ/ atītatvaṃ ca vartamānadhvaṃsapratiyogitvam/


varnamānatvam iha
śabdaprayogādhikaraṇakālavṛttivam/ bhaviṣyatvaṃ ca
vartamānaprāgabhāvapratiyogitvaṃ/ atra sarvatra kālasya ghaṭakatayā
śabdaprayogarūpātītādivyavahāre hetutvaṃ tasya iti dhyeyam/ na ca
tādṛśavyavahāraḥ sūryaparispandopādhimādāya sambhavatīti vācyam/
anugatasya vyavahārasya anugataviṣayaṃ vinā asambhavena
atiriktakālasvīkārāditi dik/ sarvādhāra iti/
kālikasambandhenetyādiḥ/ atra vibhinnakālikayoḥ
ādhārādheyabhāvavirahāt kriyādeḥ sarvādhāratvaśaṅkaiva
nāvataratīti bhāvaḥ/


bālapriyā


nanu ghaṭaḥ atītaḥ
vartamānaḥ bhaviṣyan ityādiśabdaprayogaḥ kālasya yaḥ upādhiḥ
avacchedakaḥ sūryaparispandaḥ taddhetukaḥ/ tathā ca atīta ityasya
śabdaprayogādhikaraṇasūryaparispandavṛttidhvaṃsapratiyogītyarthaḥ/
vartamāna ityasya śabdaprayogādhikaraṇasūryaparispandavṛttirityarthaḥ/
bhaviṣyannityasya
śabdaprayogādhikaraṇasūryaparispandavṛttiprāgabhāvapratiyogītyarthaḥ/
tathā ca na kālaḥ sidhyati ityāśaṅkate - na ca tādṛśavyavahāra
iti/ samādhatte - anugatasyeti/ ekarūpaḥ atītaḥ ityādiḥ vyavahāraḥ
ekarūpaṃ viṣayaṃ vinā na sambhavati iti ekaḥ kālaḥ svīkaraṇīyaḥ/
sūryaparispandastu anekaḥ/ ataḥ kālaghaṭanayaiva atītatvādikaṃ
nirvācyaṃ iti bhāvaḥ/


api ca sūryaparispandaḥ
atītādiviṣayeṣu sākṣātsambandhena nāsti/ ataḥ
1svāśrayatapanasaṃyogisaṃyogādirūpaparamparāsambandhenaiva
sūryaparispandavṛttitvaṃ ghaṭādervaktavyam/ tadapekṣatā lāghavāt
sākṣātsambandhaśālikālasvīkaraṇamevocitamityāśayenāha - digiti/
viṣayatāsambandhena sarvādhāratvaṃ jñānasyāpyasti ityāśaṅkya
kālikasambandhenetyādiriti kathitam/
sarvapadārthaniṣṭhakālikasambandhāvacchinnādheyatānirūpitādhikaraṇatvaṃ
sarvādhāratvamatra vivakṣitamiti bhāvaḥ/


----------------------------------------


1. svāśrayeti/ svaṃ
sūryaparispandaḥ tadāśrayaḥ sūryaḥ tatsaṃyogī kālaḥ tatsaṃyogī
ghaṭasya/


----------------------------------------


nanu kriyāmātraṃ
kālopādhiriti siddhāntāt kriyāyāḥ kālikasambandhena
sarvādhāratvasattvāt tatrātivyāptirityata āha - atra
vibhinnakālikayoriti/ kriyāyāḥ
tatsamakālavartisakalapadārthādhāratve 'pi
tadasamakālavartipadārthādhāratvaṃ na saṃbhavati,
bhinnakālikayorādhārādheyabhāvavirahāt/ sarvādhāratvamityatra
sarvapadaṃ tu sakalakālavartisarvapadārthaparam, ato na
kriyāyāmativyāptiriti bhāvaḥ/


___________________________________________________________________________




tarkasaṅgrahaḥ


diṅnirūpaṇam


AnTs_16 prācyādivyavahārahetur dik / sā caikā vibhvī nityā ca //


prācyādivyavahārahetuḥ dik/ sā ca ekā vibhvī nityā ca/


dīpikā


diśo lakṣaṇamāha -
prācīti/ digapi kāryamātranimittakāraṇam/


prakāśikā


prācyādivyavahārahetuḥ iti mūle ādinā
pratīcyādiparigrahaḥ/ udayācalasannihitamūrtāvacchinnā dik prācī/
astācalasannihitamūrtāvacchinna dik pratīcī/
merusannihitamūrtāvacchinna dik udīcī/ tadvyavahitamūrtāvacchinnā
tu dakṣiṇā/


___________________________________________________________________________



tarkasaṅgrahaḥ


ātmanirūpaṇam


AnTs_17[1] jñānādhikaraṇam ātmā / sa dvividhaḥ paramātmā jīvātmā ca / tatreśvaraḥ sarvajñaḥ paramātmaika eva / jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca //



jñānādhikaraṇam ātmā/ saḥ dvividhaḥ jīvātmā paramātmā ceti/


īśvarasādhanam


tatreśvaraḥ sarvajñaḥ
paramātmā eka eva/


jīvātmanirūpaṇam


jīvastu
pratiśarīraṃ bhinnaḥ/ vibhuḥ nityaśca/


dīpikā


ātmano lakṣaṇamāha
- jñāneti/ ātmānaṃ vibhajate - sa dvividha iti/


paramātmano lakṣaṇamāha
- tatreti/ nityajñānādhikaraṇatvam īśvaratvam/ nanu
īśvarasadbhāve kiṃ pramāṇam? na tāvat pratyakṣam/ taddhi bāhyaṃ
āntaraṃ vā/ nādyaḥ, arūpidravyatvāt/ na dvitīyaḥ,
ātmasukhaduḥkhādivyatiriktatvāt/ nāpyanumānam, liṅgābhāvāt/
nāpyāgamaḥ, tathāvidhāgamābhāvāt iti cet - na/ 'aṅkurādikaṃ
sakartṛkaṃ kāryatvāte ghaṭavat' ityanumānasyaiva pramāṇatvāt/
upādānagocarāparokṣajñānacikīrṣākṛtimattvaṃ kartṛtvam/ upādānaṃ
samavāyikāraṇam/ sakalaparamāṇvādisūkṣmadarśitvāt sarvajñatvam/ 'yaḥ
sarvajñaḥ sarvaṃvit' ityādyāgamo 'pi tatra pramāṇam/


jīvasya lakṣaṇamāha -
jīva iti/ sukhādyāśrayatvaṃ jīvalakṣaṇam/ nanu 'manuṣyo 'ham',
'brāhmaṇo 'ham' ityādau sarvatra ahaṃpratyaye śarīrasyaiva viṣayatvāt
śarīrameva ātmā iti cet - na/ śarīrasya ātmatve
karapādādināśe śarīranāśāt ātmano 'pi nāśaprasaṅgāt/ nāpi
indriyāṇāṃ ātmatvam 'yo 'haṃ ghaṭaṃ adrākṣam so 'haṃ idānīṃ
spṛśāmi' ityanusandhānābhāvaprasaṅgāt/ anyānubhūter'the
anyasyānusandhānāyogāt/ tasmāt dehendriyavyatiriktaḥ jīvaḥ
sukhaduḥkhādivaicitryāt pratiśarīraṃ bhinnaḥ/ sa ca na paramāṇuḥ/
sarvaśarīravyāpisukhādyanupalabdhiprasaṅgāt/ na madhyamaparimāṇavān/
tathā sati anityatvaprasaṅgena kṛtahāna - akṛtābhyāgamaprasaṅgāt/
tasmāt nityaḥ vibhuḥ jīvaḥ/


prakāśikā


mūle jñānādhikaraṇamiti/ samavāyena
jñānavadityarthaḥ/ tatra - tayormadhye/ dīpikāyām
nityajñānādhikaraṇatvamiti/ na ca '(nityaṃ) vijñānaṃ ānandaṃ brahma' iti
śrutvā virodha iti vācyam/ ānandapadasya ānandavadarthakatāyā
iva vijñānapadasyāpi


vijñānavadarthakatāsvīkāreṇa avirodhāt/ na ca ānandapadasyaiva
tādṛśārthakatvamasiddhamiti vācyam/ arśa ādyajantatvāṅgīkāreṇa
tādṛśārthasiddheḥ/ anyathā napuṃsakatvānupapatteḥ/ atra ānandaḥ
'bhārāpagame sukhī saṃvṛtto 'ham' itivat duḥkhābhāve upacaryate/
navīnāstu nityasukhamīśvarasyāṅgīkurvanti ityalamadhikajalpanena/
arūpidravyatvāditi/ bāhyapratyakṣaṃ prati udbhūtarūpasya hetutvāditi
bhāvaḥ/ ātmasukhaduḥkhādīti/ vijātīyātmamanassaṃyogasya
mānasapratyakṣahetoḥ īśvare 'bhāvāditi bhāvaḥ/ pramāṇatvāditi/ na
cedaṃ aprayojakamiti śaṅyam/ aprayojakamiti śaṅkyam/
kāryatvāvacchinnaṃ prati kṛtitvāvacchinnasya hetutvena


aprayojakatvābhāvāditi dik/ upādāneti/ yadyapi kartṛtvaṃ
kṛtimattvameva saṃbhavati tathāpi aparokṣajñānādeḥ cikīrṣādikaṃ prati
kāraṇatvapradarśanāya tathoktiriti dhyeyam/ sarvaviditi/
vidadhātvartho viśeṣarūpeṇa jñānam/


lakṣaṇamāheti/
svarūpamāhetyarthaḥ/ mūle pratiśarīraṃ bhinna iti/ na
cāvayavopacayābhyāṃ tattaccaitrādiśarīrāṇāṃ vibhinnatve 'pi
jīvabhedābhāvāt idamasaṅgatam/ evaṃ kāyavyūhasthale 'pīti
vācyam/ samānakālikāyogajadharmājanyaśarīrabhedena jīvabhedasyaiva
vivakṣitatayā adoṣāt/ evaṃ ca etaccharīrāvacchinnabhogavān
samānakālikayogajadharmājanyataccharīrāvacchinnabhogavadbhinna iti
rītyā pratiśarīraṃ jīvabhedaḥ sādhya ityalam/


śarīrasyaiveti/ anyathā
manuṣyatvādīnāṃ śarīradharmatvena tathā pratyayasyaiva
asaṅgatirityabhimānaḥ nāśaprasaṅgāditi/ samavāyikāraṇanāśasya
dravyanāśakatvāditi bhāvaḥ/ yo 'hamiti/ bhūtakālikadarśanavati
vartamānakālikaspārśanavattvaṃ pratyāyyate tacca bhavatāṃ mate na
sambhavati cākṣuṣaspārśanavatorbhedāditi bhāvaḥ/
anusandhānāyogāditi/ anyathā caitreṇānubhūtasya vastunaḥ maitreṇa
smaraṇāpatteriti bhāvaḥ/


nanu
sarvaśarīrāvacchedena ātmani sukhādisākṣātkāropapattaye
sarvaśarīravyāpitvaṃ ātmano 'stu/ tathāpi vibhutvāṅgīkāre
prayojanābhāva ityata āha - na madhyameti/ anityatvaprasaṅgeneti/
yanmadhyamaparimāṇaṃ tadanityam iti vyāpteriti bhāvaḥ/ kṛteti/
kṛtasya yāgādinā sampāditasya dharmāderhānaṃ nāśaḥ,
akṛtasyābhyāgamaḥ prāptiḥ tatprasaṅgādityarthaḥ/ kartuḥ ātmana
uttarajanmani asattvāt, akartuśca sattvāditi bhāvaḥ/


nanu jīvasya
aṇutvameva āstām, tāvatā noktadoṣaḥ/ sūkṣmadīpasya
sarvagṛhāvacchedeneva aṇurūpasyāpi jīvasya prabhāprasaraṇaṅgīkārāt
iti cet - na/ tathā sati kāyavyūhasthale
sukhādisākṣātkārānupapatteriti dik/


bālapriyā


samavāyena
jñānavaditi/ kālikasambandhena jñānavati kāle 'tivyāptivāraṇāya
samavāyeneti/ sambandhaviśeṣāvacchinnādhāratāsūcanāyaiva
adhikaraṇapadam/ anyathā jñānavān ātmā ityeva vadet iti
bhāvaḥ/ dīpikāyām - bāhmam - bahirindriyajanyam/ āntaram -
manojanyam/ arūpidravyatvāditi/ rūpavato dravyasyaiva
bahirindriyajanyapratyakṣaviṣayatvāditi bhāvaḥ/
ātmasukhaduḥkhādivyatiriktatvāditi/ yasya jīvātmanaḥ svīyamanasā
saṃyogo 'sti sa tasyaiva jīvātmanaḥ tatsamavetasukhādervā
mānasapratyakṣaṃ janayet/ tajjīvātmatadīyasukhādivyatiriktaṃ
tadīyamanassaṃyogajanyapratyakṣaviṣayo na bhavati/ ataḥ īśvaraḥ
jīvātmatatsukhātiriktaḥ tadīyamānasapratyakṣaviṣayo na bhavatītyāśayaḥ
liṅgābhāvāditi/ īśvaravyāpyasya liṅgasyābhāvādīśvare
nānumānaṃ pramāṇamiti bhāvaḥ/


nanu '(nityaṃ)
vijñānamānandaṃ brahma' iti śrutyā ātmanaḥ jñānasvarūpatvamātrāvagamāt
jñānādhikaraṇatvaṃ na sambhavatīti śaṅkate - na ca nityamiti/ samādhatte
- ānandapadasyeti/ ānandārthakasya ānandaśabdasya
nityapuṃlliṅgatvāt ānandamiti napuṃsakatvānupapatteḥ
ānando 'syāstītyarthe ānandaśabdāt 'arśa ādibhyo 'c' ityacpratyaye
napuṃsaka ānandaśabdaḥ sampadyate/ tathā ca ānandamityasya ānandavadityartha
eva vaktavyaḥ/ tatsamabhivyāhṛtaḥ vijñānaśabdaḥ vijñānavadarthaka eva yuktaḥ/
tathā ca jñānādhikaraṇatvameva tayā śrutyā īśvarasya bodhyata


iti bhāvaḥ/
upacaryate - lakṣaṇayā prayujyate/


vijātīyātmamanassaṃyogasyeti/ parātmavyāvṛttasya
svātmamātravṛtteḥ manassaṃyogasyetyarthaḥ/ na cedamaprayojakamiti/
kāryatvamastu kartṛjanyatvaṃ māstu iti śaṅkāyāḥ nivartakastarko
nāstīti bhāvaḥ/ na cedamaprayojakamiti/ kāryatvarūpaheturastu
sakartṛkatvarūpasādhyaṃ māstu iti śaṅkāyā nivārako yastarkaḥ
tacchūnyamityarthaḥ/ kāryatvāvacchinnaṃ pratīti/ nanu sakartṛkatvaṃ hi
kartṛjanyatvam/ pakṣe tadabhāvo 'stu iti śaṅkāyāṃ yadi
kartṛjanyatvaṃ na syāt tarhi kāryatvamapi na syāt, kāryasāmānyaṃ
prati


kartuḥ
kāraṇatvādityevaṃ kāryatvāvacchinnaṃ prati kartā kāraṇamiti
kāryakāraṇabhāvākhyo 'nukūlatarka eva vaktavyaḥ na tu kāryatvāvacchinnasya
kṛtitvāvacchinnaṃ kāraṇaṃ ityetādṛśa iti kathametaditi cet -
na/ sādhyaṃ sakartṛkatvaṃ na kartṛjayatvarūpam/ tathā sati kartṛtvasyaiva
janakatāvacchedakatvaṃ syāt/ kartṛtvaṃ ca kṛtimattvarūpaṃ
kṛtyātmakamiti anantānāṃ kṛtīnāṃ kāraṇatāvacchedakatve gauravaṃ
syāt/ ataḥ kṛtijanyatvameva sakartṛkatvam/ kṛtitvameva
janakatāvacchedakam kṛtitvaṃ tu jātirūpatayā ekamityāśayena
kāryatvāvacchinne kṛtitvāvacchinnaṃ kāraṇam
ityetādṛśakāryakāraṇabhāvāśyatarkābhidhānāt/


nanu ghaṭatvāvacchinnaṃ
prati kulālakṛtitvāvacchinnā hetuḥ iti viśiṣyaiva
kāryakāraṇabhāvādetādṛśasāmānyakāryakāraṇabhāve pramāṇābhāve
ityatrāha - digiti/
ghaṭatvapaṭatvādibhedenānantakāryakāraṇabhāvakalpanāpekṣayā
kāryatvāvacchinnaṃ prati kṛtitvena ekahetuhetumadbhāvakalpanameva
ucitamiti bhāvaḥ/ dīpikāyām upādānagocareti/ upādānaṃ
samavāyikāraṇaṃ kapālādi tadviṣayakaṃ yat aparokṣajñānaṃ, evaṃ
samavāyikāraṇaviṣayiṇī yā cikīrṣā kapālena ghaṭaṃ kuryām
ityākārikā icchā, evaṃ samavāyikāraṇaviṣayiṇī yā kṛtiḥ
tadvattvaṃ kartṛtvamityarthaḥ/ upādānagocaretyasya triṣvapyanvayāt/
yadyapītyādi/ 'jānāti', 'icchati', 'yatate', 'karoti' iti
kramāt kāryasāmānyaṃ prati yatnaḥ kāraṇam, yatne cikīrṣā kāraṇam,
cikīrṣāṃ prati jñānaṃ kāraṇamiti jñāpanāya dīpikāyāṃ tritayamuktam/
sādhyaṃ tu kṛtijanyatvameveti bhāvaḥ/ nanu 'yaḥ sarvajñaḥ sarvavit'
iti śrutau sarvajñaśabdasamānārthakatvāt sarvavitpadasya
punaruktirityāśaṅkyāha - vidadhātvartha iti/ tathā ca sarvajñaśabdena
sāmānyataḥ prameyatvādinā sarvaviṣayakajñānamucyate/ sarvavitpadena
ghaṭatvapaṭatvādinā viśeṣarūpeṇa sarvaviṣayakajñānamucyate/ ato na
punaruktiriti bhāvaḥ/


nanu jīvastu
'pratiśarīraṃ bhinna' iti mūle jīvasya pratiśarīraṃ bheda evocyate na
lakṣaṇam/ tathā ca tasya mlasya 'jīvasya lakṣaṇamāha' ityavataraṇaṃ na
yuktam ityata āha - svarūpamāhetyartha iti/ śaṅkate - na ceti/
caitraśarīrasya avayavopacayābhyāṃ bhedasyāvaśyakatayā
caitrīyabālaśarīrāpekṣayā tadīyayuvaśarīravṛddhaśarīrādīnāṃ bhedo
vaktavyaḥ/ tathā ca bālayuvādiśarīrabhede satyapi tadavacchinna ātmā eka
eva/ evaṃ saubhariprabhṛtīnāṃ ātmana ekatve 'pi
śarīrāsamūhāṅgīkārāt pratiśarīraṃ jīvabhedābhāvāt pratiśarīraṃ
jīvo bhinna iti kathaṃ saṅgacchata iti śaṅkāgranthasyārthaḥ/
kāyavyūhasthala iti/ ekena jīvena anekaśarīrādhiṣṭhānasthala
ityarthaḥ/


samādhatte -
samānakāliketi/ samānakālikānāṃ yogajadharmājanyānāṃ śarīrāṇāṃ
bhedo yatra tatra jīvabheda ityeva mūle vivakṣitam/
caitrīyabālayuvādiśarīrāṇāṃ samānakālikatvābhāvāt
saubhariprabhṛtibhiḥ ekakāle adhiṣṭhitānāṃ


śarīrāṇāṃ
yogajadharmajanyatvena tadajanyatvābhāvāt tādṛśaśarīrāṇāṃ bhedaḥ
nātmabhedavyāpyatayā mūlābhipreta iti nānupapattiḥ/ tathā ca
samānakālikayogajadharmājanyaśarīrabhedavyāpakabhedapratiyogī jīva
iti 'jīvastu pratiśarīraṃ bhinnaḥ' iti mūlārthaḥ/ tādṛśaḥ
śarīrabhedaḥ caitramaitrādiśarīreṣu tatrātmabhedo 'stīti bhāvaḥ/


evaṃ cetyādi/
avacchedyatāsambandhena taccharīrabhinnaśarīravattvāditi hetuḥ pūraṇīyaḥ/
anyathetyādi/ 'ahaṃ manuṣya' ityādipratītyā ahamarthe ātmani
munaṣyatvādidharmāḥ prakāratayā bhāsante/ śarīra eva manuṣyatvādayaḥ
bhavanti/ tasmāt
ahamarthātmaviśeṣyakamanuṣyatvādidehadharmaprakārakapratītiriyaṃ
śarīramevātmā ityavagamayati/ yadi tu śarīrātiriktaḥ ātmā tarhi
manuṣyatvādirahite ātmani manuṣyatvādiprakārikā iyaṃ pratītiḥ
bhramarūpā syāt na pramātmiketi bhāvaḥ/ anyathā -
śarīrātiriktasyātmanaḥ ahamarthatve/ pratyayasyaivāsaṅgatiriti/ tathā
pratīteḥ pramātvānupapattirityarthaḥ/ manuṣyaśabdasya
manuṣyaśarīrāvacchinna ityarthāt 'ahaṃ manuṣya' iti pratītiḥ
ahamarthe manuṣyaśarīrāvacchinnatvamavagāhate/ ataḥ śarīrātmatvasādhikā
iyaṃ pratītirna bhavatīti siddhāntaṃ manasikṛtya 'ityabhimāna'
ityuktam/


bhūtakāliketi/
'yo 'hamadrākṣaṃ so 'hamidānīṃ spṛśāmi' iti pratītyā
bhūtakālikacākṣuṣapratyakṣāśrayavartamānakālikaspārśanapratyakṣāśrayayoraikyamavagamyate/
indriyātmavāde cākṣuṣapratyakṣāśrayaḥ cakṣuḥ spārśanapratyakṣāśrayaḥ tvak
iti tayorbhedāt tayoraikyāvagāhinī pratyabhijñāpratitirna ghaṭata
iti bhāvaḥ/ dīpikāyām anyānubhūta iti/ nanu
cakṣustvacorbhedāt tayorabhedāvagāhī pratyabhijñāpratyayo nopapadyata
ityeva vaktavyam/ na tvevamiti kathameṣa grantho yojanīya iti
cet - śrūyatām/ uktapratyabhijñā yathā vā
cākṣuṣaspārśanapratyakṣāśrayayoraikyamavagāhate tathā
cākṣuṣapratyakṣaviṣayasyaiva spārśanapratyakṣaviṣayatvamapyavagāhate/ tatra
cakṣuḥkartṛkacākṣuṣapratyakṣaviṣayasya ghaṭasya
tvakkartṛkasmaraṇaviṣayatvāsambhavāt tatsmaraṇapūrvakaṃ tatra
spārśanapratyakṣaviṣayatvāvagāhinītvakkartṛkapratyabhijñā na syāt/ ata


indriyātiriktaḥ
cākṣuṣaspārśanapratyakṣayorāśrayaḥ eko 'ṅgīkāryaḥ/ sa ca svātmanaḥ
abheda svānubhūtamarthaṃ ca anusandhātumarhatītyāśayena dīpikāyāḥ
pravṛtteriti/ prakāśikāyāṃ hānaṃ nāśa iti/ kṛtsa karmaṇo nāśo
nāma niṣphalatvam/ karmakartuḥ phalānubhavaṃ vinaiva nāśāt/


akṛtasya karmaṇaḥ -
karmaṇyakṛta'pi abhyāgamaḥ - phalaprāptiḥ/ phalānubhavitā karmakarturanya
eveti tasya karmānuṣṭhānaṃ vinaiva tatphaprāptiriti bhāvaḥ/ tadāha -
kartuḥā mana iti/ prabhāprasaraṇāṅgīkārāditi/ jñānarūpaprabhāyāḥ
sarvaśarīravyāptyaṅgīkārāt ityarthaḥ/ kāyavyūhasthale iti/
ekena jīvena yugapadadhiṣṭhitāneka śarīsthale yasmin
śarīre 'ṇurjīvaḥ vartate taccharīre jīvaprabhāyāḥ jñānasya prasare 'pi
śarīrāntareṣu tataprasarābhāvāt tadavacchedyasukhādyanusandhānamātmano
na syāditi bhāvaḥ/


nanu
kāyavyūhasthale 'pi yāvanti śarīrāṇi jīvenādhiṣṭhitāni tāvatsu
tatprabhāprasaro 'ṅgīkriyate/ ato nāktānupapatti
rityaśaṅkyāhadigiti/ yathā ekagṛhāntarāropitadīpasya prabhā
gṛhāntare na prasarati, tathā ekaśarīrāntaḥsthajīvasya prabhā śarīrāntare
na prasarediti bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


manonirūpaṇam

AnTs_18 sukhādyupalabdhisādhanam indriyaṃ manaḥ / tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //


sukhādyupalabdhisādhanam indriyaṃ manaḥ/ tacca
pratyātmaniyatatvāt anantaṃ paramāṇurūpaṃ nityaṃ ca/


dipikā


manaso lakṣaṇamāha -
sukheti/ sparśarahitatve sati kriyāyattvaṃ manaso lakṣaṇam/ tadvibhajate
- tacceti/ ekaikasyātmana ekaikaṃ mana āvaśyakam ityātmanāṃ
anekatvāt manaso 'pyanekatvamityarthaḥ/ paramāṇurūpamiti/
madhyamaparimāṇavattve anityatvaprasaṅgādityarthaḥ/


nanu 'mano vibhu
sparśarahitatve sati dravyatvāt, ākāśādivat' iti cet - na/
manaso vibhutve ātmamanassaṃyogasya asamavāyikāraṇasya abhāvāt
jñānānutpattiprasaṅgaḥ/ na ca vibhudvayasaṃyogaḥ asttviti vācyam/
tatsaṃyogasya nityatvena suṣuptyabhāvaprasaṅgāt,
purītadvyatiriktasthale ātmamanassaṃyogasya sarvadā vidyamānatvāt/
aṇutve tu yadā manaḥ purītati praviśati tadā suṣuptiḥ, yadā
nissarati tadā jñānotpattirityaṇutvasiddhiḥ/


prakāśikā


manassaṃyogādyativyāptivārakendriyatvaghaṭitamūloktalakṣaṇāpekṣayā
laghulakṣaṇamāha - sparśarahitatve satīti/ ekaikaṃ mana iti/
sarvātmanāṃ ekasya manasaḥ svīkāre ekasya jñānadaśāyāṃ aparasya
tadanupapattiḥ, tasyāṇutvena sakalendriyairekadā saṃyogābhāvāditi
bhāvaḥ/ vibhviti/ tathā ca tasya paramamahatparimāṇavattvena
pūrvoktadoṣānavakāśa iti bhāvaḥ/ abhāvāditi/
vibhudvayasaṃyogānabhyupagamāditi bhāvaḥ/ vibhviti/ tathā ca tasya
paramamahatparimāṇavattvena pūrvoktadoṣānavakāśa iti bhāvaḥ/
abhāvāditi/ vibhudvayasaṃyogānabhyupagamāditi bhāvaḥ/
jñānānutpattīti/ bhāvakāryasyāsamavāyikāraṇajanyatvaniyamāditi
bhāvaḥ/ vibhudvayasaṃyogo 'stviti/ tasya nityatvena
asamavāyikāraṇakriyādyasattve 'pi na kṣatiriti bhāvaḥ/


bālapriyā


tarkasaṅgrahoktaṃ
manolakṣaṇa parityajya dīpikāyāṃ anyasya manolakṣaṇasya kathane
bījamāha - manassaṃyogādīti/ 'sukhādisākṣātkārasādhanatvaṃ manaso
lakṣaṇam' ityetāvanmātroktau ātmamanassaṃyoge 'tivyāptiḥ,
tasyāpi sukhādisākṣātkārasādhanatvāt/ tadvāraṇāya indriyatvaṃ
niveśitam/ indriyatvaṃ va 'śabdetare' tyādirūpamiti tadghaṭitaṃ
manolakṣaṇaṃ atiguru iti paryālocya laghulakṣaṇaṃ dīpikāyāṃ
uktamiti bhāvaḥ/


"sādhanamityasya karaṇamityarthaḥ/
etallābhāyaiva indriyapadamupāttam, na tu tena rūpeṇa praveśaḥ
gauravāt"iti tu nṛsiṃhaśāstriṇaḥ prāhuḥ/ teṣāṃ
pakṣe sabhbhavato lakṣaṇāntarasyākathane nyūnatā syāditi tadvāraṇāyaiva
dīpikāyāṃ lakṣaṇāntarakaraṇam/ uktaṃ ca taireva -"nyūnatāparihārāya svayaṃ manolakṣaṇamāha"iti/ nanu vibhadvayasaṃyogaḥ katha bhavet? saṃyogaṃ prati
kriyāyāḥ saṃyogasya ca hetutvāt/ vibhunośca kriyāśūnyatvāt
kriyājanyaḥ saṃyogo na sambhavati/ avayavaśūnyatvāt
hastapusatakasāṃyogāt kāyapustakasaṃyogavat
saṃyogajasaṃyogo 'pi na saṃbhavatītyatrāha - tasya nityatvenati/
kriyādītyatra ādiśabdena saṃyogo gṛhyate/ tathā ca janyasaṃyogaṃ
pratyeva kriyādeḥ hetutvaṃ na tvasaṃyoge ajatvavirodhāditi bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


rūpanirūpaṇam


AnTs_19 cakṣurmātragrāhyo guṇo rūpam / tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti / tatra pṛthivyāṃ saptavidham / abhāsvaraśuklaṃ jale / bhāsvaraśuklaṃ tejasi //


cakṣurmātragrāhyo
guṇo rūpam/ tacca śukla - nīla-pīta - raktahirata - kapiśa -
citrabhedāt saptavidham/ pṛthivījalatejāvṛtti/ tatra pṛthivyāṃ
saptavidham/ abhāsvaraśuklaṃ jale/ bhāsvaraśuklaṃ tejasi/


dīpikā


rūpaṃ lakṣayati -
cakṣuriti/ saṅkhyādāvativyāptivāraṇāya mātrapadam/ rūpatve
ativyāptivāraṇāya guṇapadam/ rūpaṃ vibhajate - tacceti/


nanu
avyāpyavṛttinīlādisamudāya eva citrarūpam iti cet - na/ rūpasya
vyāpyavṛttitvaniyamāt/ nanu citrapaṭe avayavarūpasyaiva
pratītirastviti cet - na/ rūparahitatvena
paṭasyāpratyakṣatvaprasaṅgāt/ na ca rūpavatsamavetatvaṃ
pratyakṣatvaprayojakam, gauravāt/ tasmāt paṭasya pratyakṣatvānupapattyā
citrarūpasiddhiḥ/ rūpasyāśrayamāha - pṛthivīti/ āśrayaṃ vibhajya darśayati
- tatreti/


prakāśikā


mātrapadamiti/
yadyapi cakṣurmātragrāhyatvaṃ cakṣuritarāgrāhyatve sati cakṣurgrāhyatvam, tacca
na rūpe saṃbhavati; tathāpi tvagindriyāgrāhyatve sati cakṣurgrāhyatvaṃ
taditi dhyeyam/ guṇapadamiti/ na caivamapi
prabhābhittisaṃyoge 'tivyāptiriti vācyam,
tvagagrāhyacakṣurgrāhyaguṇavibhājakadharmavattve paryavasānena adoṣāt/ ata
eva paramāṇurūpādau nāvayāptiriti bodhyam/ samudāya eveti/
evakāreṇātiriktacitrarūpavyavacchedaḥ/ vyāpyavṛttiveti/
daiśikavyāpyavṛttitvetyarthaḥ/


idamupalakṣaṇam -
ekaikacitrarūpasthale anekarūpāṇāṃ ekaikatattatprāgabhāvādisthale ca
anekaprāgabhāvādīnāṃ kalpanena anekarūpeṣu citraḥ
ityākārakapratītiviṣayatvakalpanena ca gauravamiti/
rūparahitatveneti/ samavāyenetyādiḥ/ prasaṅgāditi/ dravyacākṣuṣaṃ
prati samavāyena rūpasya kāraṇatvāditi bhāvaḥ/ rūpavatsamavetatvamiti/
spāśrayasamavetatvasambandhena rūpam/ pratyakṣatvaprayojakamiti/
pratyakṣaviṣayatvaprayojakamastu ityarthaḥ/ gauravāditi/
sākṣātsambandhena kāraṇatvāpekṣayā gauravādityarthaḥ/
citrāvayavakāvayavakapālaiḥ ārabdhapaṭasya cākṣuṣatvānurodhena
svasamavāyisamavetasamavetasamavetatvasambandhena rūpasya
tatprayojakatvamaṅgīkartavyam/ evaṃ ca truṭeḥ cākṣuṣatvānupapattirapi
draṣṭavyā/ pratyakṣatvānupapattyeti/ etena citrarūpavat citraraso 'pi
sidhyediti śaṅkānirastār/ davayalaukikarāsanasya aprasiddhyā
tadanupapattyabhāvena na citrarasāṅgīkāra iti saṅkṣepaḥ/


bālapriyā


nanu
cakṣurmātragrāhyatvaṃ rūpe asambhavi/ cakṣuritarāgrāhyatve sati cakṣurgrāhyatvaṃ
hi cakṣurmātragrāhyatvam/ jñānasāmānye manasaḥ kāraṇatvāt
cakṣuritaramanojanyapratyakṣaviṣayatvasyaiva rūpe sattvena
cakṣuritarāgrāhyatvasya rūpe abhāvāditi śaṅkate - yadyapīti/
cakṣuritarāgrāhyatvaṃ cakṣuritarajanyapratyakṣāviṣayatvam/ cakṣurgrāhyatvaṃ
cakṣurindriyajanyapratyakṣaviṣayatvam/ samādhatte - tathāpīti/
cakṣuritarapadena tvagindriyaṃ vivakṣitam/ tathā ca
tvagindriyajanyapratyakṣāviṣayatve sati cakṣurindriyajanyapratyakṣaviṣayatvaṃ
cakṣurmātragrāhyatvam/ asti cedaṃ rūpe iti nāsambhava iti bhāvaḥ/
satyantānupādāne ekatvādisaṅkhyāyāmativyāptiḥ, tasyā api
cakṣurindriyajanyapratyakṣaviṣayatvāt/ tadupādāne tu saṅkhyāyāḥ
tvagindriyoṇāpi grāhyatayā tvagindriyajanyapratyakṣāviṣayatvaṃ nāstīti
nātivyāptiḥ/ atīndriye dharmādāvativyāptivāraṇāya viśeṣyam/ na
caivamapīti/ prabhābhittisaṃyogasya tvagindriyāgrāhyatvāt
cakṣurgrāhyatvācceti bhāvaḥ/ tvagagrāhyeti/ tvagindriyajanyapratyakṣāviṣayaḥ
cakṣurindriyajanyapratyakṣaviṣayaśca yaḥ guṇavibhājakadharmaḥ tadvattvaṃ rūpasya
lakṣaṇam/ guṇavibhājakadharmaḥ rūpatvajātiḥ/ sā ca tvagagrāhyā cakṣurgrāhyā
ca, yo guṇaḥ yadindriyagrāhyaḥ tanniṣṭhā jātiḥ tadabhāvaśca
tadindriyagrāhyau iti nyāyāt/ rūpatvavattvaṃ ca rūpe astīti
lakṣaṇasamanvayaḥ/ prabhābhittisaṃyoge vighamānaḥ


guṇavibhājakadharmaḥ
saṃyogatvam/ sa ca na tvagagrāhyo bhavati ghaṭapaṭasaṃyogādau
saṃyogatvasya tvagindriyeṇa grahaṇāt iti


prabhābhittisaṃyoge
nātivyāptiriti bhāvaḥ/ etādṛśajātighaṭitalakṣaṇakaraṇe
prabhābhittisaṃyoge ativyāpitavāraṇavat
paramāṇurūpe 'vyāptivāraṇamiti prayojanamitsayāha - ata eveti/
paramāṇugatarūpasya atīndriyatayā tatra cakṣūrgrāhyatvābhāvāt/


yathāśrutalakṣaṇe
avyāptiḥ/ yathoktajātighaṭitalakṣaṇe tu paramāṇurūpe vidyamānaḥ
guṇavibhājakadharmaḥ rūpatvam/ sa tu ghaṭarūpe cakṣurgrāhya eva/ tathā ca
cakṣargrāhyarūpatvavattayā paramāṇurūpe lakṣaṇasamanvayāt nāvyāptiriti
bhāvaḥ/ nanu utpattikṣaṇe ghaṭādau rūpābhāvena rūpasya
kālikāvyāpyavṛttitayā 'rūpasya vyāpyavṛttitvaniyamāt'
ityasaṅgatamityata āha - daiśikavyāpyavṛttitveti/


nanu
svāśrayasamavetatvasambandhena paṭe tantugatarūpāṇāṃ sattvāt
rūparahitatvena ityasaṅgatam ityata āha - samavāyenetayāditi/
viṣayatāsambandhena pratyakṣaṃ prati samavāyasambandhena rūpasya kāraṇatvāt
paṭe samavāyena rūpaṃ nāsti cet paṭasya pratyakṣaviṣayatvaṃ na syāditi
bhāvaḥ/ nanu pratyakṣatvaṃ pratyakṣajñānavṛtti/ pratyakṣajñāne ca
rūpavatsamavetatvābhāvāt 'rūpavatsamavetatvaṃ pratyakṣatvaprayojakam'
iti granthaḥ asaṅgata ityāśaṅkyāha -
pratyakṣaviṣayatvaprayojakamiti/ pratyakṣatvapadamatra
pratyakṣaviṣayatvārthakamiti bhāvaḥ/ viṣayatāsambandhena dravyapratyakṣaṃ prati
svāśrayasamavetatvasambandhena rūpaṃ kāraṇam/ paṭe samavāyena
rūpābhāve 'pi 1svāśrayasamavetatvasambandhena tanturūpaṃ tatra vartate/ ataḥ
tasya pratyakṣaviṣayatvaṃ bhavati/ tasmāt citrarūpaṃ māstu ityāśayaḥ/
svasamavāyisamavetasamevatasamavatatvasambandheneti/ svaṃ citrarūpam/
svasamavāyinaḥ ye avayavāḥ kapālāvayavāvayavāḥ, tatra samavetāḥ
kapālāvayavāḥ, tatsamavetatvaṃ kapāle tatsamavetatvaṃ ghaṭe/ truṭeḥ
cākṣuṣatvānupapattiriti/ paramāṇugatarūpasya tryaṇuke
svasamavāyiparamāṇusamavetadvyaṇukasamavetatvasambandhena sattve 'pi
svasamavāyisamavetasamavetasamavetatvasambandhena asattvāt,
paramāṇoravayave satyeva tadrūpasya uktasambandhena tryaṇuke sambhavāt/
tathā coktasambandhena tryaṇuke rūpābhāvena tryaṇukasya
cākṣuṣapratyakṣaviṣayatvaṃ na syāditi bhāvaḥ/ nanu citro rasa iti
pratītyā atiriktacitrarasiddhirityata āha - saṅkṣepa iti/
tādṛśapratīteḥ avayavagatanānāsairupapatteḥ
atiriktacitrarasatatprāgabhāvadhvaṃsādikalpane gauravāditi bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


rasanirūpaṇam


AnTs_20 rasanagrāhyo guṇo rasaḥ / sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ / pṛthivyāṃ ṣaḍvidhaḥ / jale madhura eva //


rasanagrāhyo guṇo
rasaḥ/ sa ca madhura - amla - lavaṇa - kaṭu - kaṣāya - tiktabhedāt
ṣaḍvidhaḥ/ pṛthivījalavṛttiḥ/ tatra pṛthivyāṃ ṣaḍvidhaḥ/ jale madhura
eva/


----------------------------------------


1. svāśrayeti/ svaṃ
tanturūpaṃ tasyāśrayaḥ tantuḥ tatsamavetatvaṃ paṭasya/


----------------------------------------


dīpikā


rasaṃ lakṣayati -
rasaneti/ rasatve 'tivyāptivāraṇāya guṇapadam/ rasasyāśrayamāha
pṛthivīti/ āśrayaṃ vibhajya darśayati - tatreti/


prakāśikā


rasatva iti/
rasanagrāhyaguṇavibhājakopādhimattve tātparyam/ evaṃ gandhalakṣaṇe 'pi/


bālapriyā


nanu rasanāgrāhyatve
sati guṇatvaṃ rasasya lakṣaṇam ityuktāvapi paramāṇurase avyāptiḥ,
tasya rasanendriyajanyapratyakṣaviṣayatvābhāvāt ityāśaṅkyāha -
rasanagrāhyeti/ rasanendriyajanyapratyakṣaviṣayo yaḥ guṇavibhājako dharmaḥ
tadvattvaṃ rasalakṣaṇam/ phalādirase rasatvajātiḥ 'yo guṇaḥ'
ityādinyāyena rasanendriyajanyapratyakṣaviṣayo bhavati
tādṛśarasatvajātimattvasya paramāṇurase 'pi sattvāt nāvyāptiriti
bhāvaḥ/ evaṃ gandhalakṣaṇe 'pīti/ ghrāṇagrāhyaguṇavibhājakopādhimattvaṃ
gandhalakṣaṇamiti bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


gandhanirūpaṇam


AnTs_21 ghrāṇagrāhyo guṇo gandhaḥ / sa ca dvividhaḥ surabhirasurabhiś ca / pṛthivīmātravṛttiḥ /


ghrāṇagrāhyo guṇo
gandhaḥ/ sa dvividhaḥ - surabhiḥ asurabhiśceti/ pṛthivīmātravṛtti/


dīpikā


gandhaṃ lakṣayati -
ghrāṇeti/ gandhatve ativyāptivāraṇāya guṇapadam/


___________________________________________________________________________



tarkasaṅgrahaḥ


sparśanirūpaṇam


AnTs_22 tvagindriyamātragrāhyo guṇo saparśaḥ / sa ca trividhaḥ śitoṣṇānuṣṇāśītabhedāt / pṛthivyaptejovāyuvṛttiḥ / tatra śīto jale / uṣṇas tejasi / anuṣṇāśītaḥ pṛthivīvāyvoḥ //


tvagindriyamātragrāhyo guṇaḥ sparśaḥ/ saḥ trividhaḥ -
śīta-uṣṇa-anuṣṇāśītabhedāt/ pṛthivyaptejovāyuvṛttiḥ/ tatra śītalaṃ
jale/ uṣṇaḥ tejasi/ anuṣṇāśītaḥ pṛthivīvāyyoḥ/


dīpikā


sparśaṃ lakṣayati -
tvagiti/ sparśatve ativyāptivāraṇāya guṇapadam/
saṃyogādāvativyāptivāraṇāya mātrapadam/


prakāśikā


mātrapadamiti/
cakṣuragrāhyatvagindriyagrāhyaguṇavibhājakopādhimattvamiti phalitor'thaḥ/


bālapriyā


nanu
tvagindriyamātragrāhyatve sati guṇatvaṃ sparśasya lakṣaṇamityuktāvapi
paramāṇugatasparśe 'vyāptiḥ/ tasyātīndriyatayā
tvagindriyagrāhyatvābhāvādityāśaṅkyāha - cakṣuragrāhyeti/
cakṣurindriyajanyapratyakṣāviṣayaḥ tvagindriyajanyapratyakṣaviṣayaśca yo
guṇavibhājako dharmaḥ tadvattvaṃ sparśasya lakṣaṇam/ ghaṭādisparśeṣu
sparśatvajātiḥ cakṣuragrāhyā tvaggrāhya ca bhavati tadvattvaṃ
paramāṇugatasparśe 'pyastīti samanvayaḥ/ tvagindriyagrāhyaṃ
saṅkhyātvamādāya saṅkhyāyāṃ ativyāptivāraṇāya cakṣuragrāhyetyuktam/
cakṣuragrāhyaṃ atīndriyaṃ dharmatvādharmatvādikamādāya
dharmādharmādiṣvativyāptivāraṇāya tvagindriyagrāhyetyuktam/
sparśaniṣṭhatayā gṛhyamāṇaṃ guṇatvaṃ cakṣuragrāhyaṃ tvaggrahyaṃ ca bhavatīti
tadbattvamādāya saḍkhyādau ativyāptivāraṇāya
guṇavibhājaketyupādhiviśeṣaṇam/ guṇatvaṃ tu na guṇavibhājakamiti
bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


pākaprakriyānirūpaṇam


AnTs_23 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca / anyatrāpākajaṃ nityam antyaṃ ca / nityagataṃ nityam / anityagatam anityam //


rūpādicatuṣṭayaṃ
pṛthivyāṃ pākajaṃ anityam/ anyatra apākajaṃ nityamanityaṃ ca/
nityagataṃ nityam/ anityagatamanityam/


dīpikā


pākajamiti/ pākaḥ
tejassaṃyogaḥ/ tena pūrvayapaṃ naśyati rūpāntaramutpadyata ityarthaḥ/
tatra paramāṇuṣveva pākaḥ na dvyaṇukādau/ āmanikṣipte dhaṭe
paramāṇuṣu rūpāntarotpattau śyāmaghaṭanāśe punaḥ dvyaṇukādikrameṇa
raktaghaṭotpattiḥ/ tatra paramāṇavaḥ samavāyikāraṇam/ tejassaṃyogaḥ
asamavāyikāraṇam/ adṛṣṭādikaṃ nimittakāraṇam/ dvyaṇukādirūpe


kāraṇarūpaṃ
asamavāyikāraṇamiti pīlupākavādino vaiśeṣikāḥ/ pūrvaghaṭasya
nāśaṃ vinaiva avayavini avayaveṣu ca paramāṇuparyanteṣu yugapat
rūpāntarotpattiḥ iti piṭharapākavādino naiyāyikāḥ/ ata eva
pārthivaparamāṇurūpādikaṃ anityamityarthaḥ/ anyatreti/ jalādāvityarthaḥ/
nityagatamiti/ paramāṇugatamityarthaḥ/ anityagatamiti/
dvyaṇukādigatamityarthaḥ/ rūpādicatuṣṭayaṃ udbhūtaṃ pratyakṣam/
anudbhūtamapratyakṣam/ udbhūtatvaṃ pratyakṣatvaprayojako dharmaḥ/
tadabhāvaḥ anudbhūtatvam/


prakāśikā


paramāṇuṣveva pāka
iti/ paramāṇuṣveva pūrvarūpaparāvṛttyādijanakatejassaṃyoga
ityarthaḥ/ evakāravyavacchedyaṃ


spaṣṭayati - na
vdyaṇukādāviti/ āmanikṣipte ghaṭa iti/ ghaṭe āmanikṣipte sati
śyāmaghaṭanāśe paramāṇuṣu rūpāntarotpattāvityanvayaḥ/ tatra
paramāṇurūpe/ avayavinipākānaṅgīkārādāha - kāraṇarūpamiti/
paramāṇuṣveva pākaṃ vadatāṃ vaiśeṣikāṇāmayamāśayaḥ -
vegātiśayavatā tejasā paramāṇūnāmabhighātasaṃyoge sati avaśyaṃ
teṣu kriyā jāyate/ tatayo vibhāgaḥ, tata ārambhakasaṃyoganāśe sati
avaśyaṃ yāvadavayavināśaḥ tataḥ svatantreṣu paramāṇuṣu
rūpāntarotpattau


punaradṛṣṭādidhaṭitasāmagrīvaśāt paramāṇuṣu
kriyāvibhāgādikrameṇa yathāsthitaṃ aparāvayaviparyantamutpattiriti/


avayavinyapi pākaṃ
vadatāṃ naiyāyikānāṃ tu avamāśayaḥ - tejasā
paramāṇūnāmabhighātasaṃyoge 'pi tasya niyamata
ārambhakasaṃyogapratidvandvivibhāgajanakakriyājanakatve mānābhāvena
avayavinyapi pākasvīkāra ucitaḥ/ ata eva 'so 'yaṃ ghaṭaḥ' iti
pratyābhijñāpi saṅgacchate/ anantāvayavināśādyakalpanena lāghavaṃ ceti/
na cāvayavirūpaṃ prati avayavarūpasya, tannāśaṃ prati āśrayanāśasya ca
hetutāyāṃ vyabhicāra iti vācyam/ kāryatāvacchedakakoṭau
vaijātyaniveśanena vyabhicāravāraṇasambhavāt/ anyatreti -
jalādāvityartha iti/ yadyapi rūpādicatuṣṭayaṃ jalādau bādhitam,
tathāpi yathāyogyamanvaye tātparyam/ udbhūtatvamiti/ udbhūtatvaṃ
jātiḥ/ na ca śuklatvādinā sāṅkaryam/ guṇasāṅkaryaṃ na doṣa
iti navīnamatābhiprāyako 'yaṃ grantha iti na doṣaḥ/


kecittu -
śuklatvādivyāpyamanudbhūtatvaṃ nānā/ tadabhāvakūṭavattvameva
udbhūtatvamityāhuḥ/


bālapriyā


pūrvarūpaparāvṛttyādīti/ parāvṛttiḥ - nāśaḥ/ ādipadena
rūpāntarotpattiḥ gṛhyate/ tatreti vyākhyeyaṃ padam/ tasya vyākhyānaṃ
paramāṇurūpa iti/ paramāṇugate rūpe ityarthaḥ/ nanu
dvyaṇukādigatarūpe vijātīyatejassaṃyogātmakapākasyaiva
asamavāyikāraṇatvasambhavāt kāraṇarūpaṃ
asamavāyikāraṇamityasaṅgatamityāśaṅkyāha - avayavini
pākānaṅgīkārāditi/ pīlupākavādivaiśeṣikamate avayavini
pākavaśāt pūrvarūpādiparāvṛttiyapāntarotpattyoḥ anaṅgīkārāt
tatra rūpāntaraṃ prati pākasyāsamavāyikāraṇatvaṃ na sambhavatīti bhāvaḥ/
yāvadavayavināśa iti/ antyāvayaviparyantaṃ nāśa ityarthaḥ/
ārambhakasaṃyogetyādi/ dvyaṇukādyārambhako yaḥ paramāṇusaṃyogaḥ
tatpratidvandvī tasya saṃyogasya vināśako yo vibhāgaḥ tajjanikā yā
kriyā tajjanakatva ityarthaḥ/ vaijātyaniveśaneneti/
pākajanyarūpatadvināśayoravṛtti yadvaijātyaṃ tadavacchinnaṃ prati
avayavarūpaṃ āśrayanāśaśca heturiti bhāvaḥ/


'anyatra apākajaṃ
nityamanityaṃ ca' iti paramamūlam/ anyatra ityasya
jalādāvityarthaḥ/ pūrvavākyāt rūpādicatuṣṭayamityanuvartane/ tathā
ca jalādau vidyamānaṃ rūpādicatuṣṭayaṃ apākajamityartho labhyate/
tadetadasaṅgatam/ jalādau rūpādicatuṣṭayābhāvāt/ jale
gandharahitasya rūpāditrayasyaiva, tejasi gandharasarahitasya
rūpasparśadvikasyaiva vāyau sparśasyaiva sattvāt ityata āha -
yadyapītyādinā/ yathāyogyamanvaya iti/ rūpādicatuṣṭayamityasya
rūpādicatuṣṭayaghaṭakamityarthaḥ/ tadghaṭakaṃ ca trikaṃ dvayaṃ ekaṃ ca
bhavatīti nānupapattiriti bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


saṅkhyānirūpaṇam


AnTs_24 ekatvādivyavahārahetuḥ saṃkhyā / navadravyavṛttir ekatvādiparārdhaparyantā / ekatvaṃ nityam anityaṃ ca / nityagataṃ nityam anityagatam anityam / dvitvādikaṃ tu sarvatrānityam eva //


ekatvādivyavahārahetuḥ saṅkhyā/ navadravyavṛttiḥ/
ekatvādiparārdhaparyantā/ ekatvaṃ nityagataṃ nityam/
anityagatamanityam/ dvitvādikaṃ tu sarvatrānityameva/


dīpikā


saṅkhyāṃ lakṣayati -
eketi/


prakāśikā


mūle dvitvādikaṃ
tu sarvatrānityameveti/ hetubhūtāpekṣābuddhināśena
dvitvādināśāditi bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


parimāṇanirūpaṇam


AnTs_25 mānavyavahārakāraṇaṃ parimāṇaṃ / navadravyavṛtti / tac caturvidham / aṇu mahad dīrghaṃ hrasvaṃ ceti //


mānavyavahārāsādhāraṇaṃ kāraṇaṃ parimāṇam/ navadravyavṛtti/
taccaturvidham - aṇu-mahat-dīrghaṃ-hrasvaṃ ceti/


dīpikā


parimāṇaṃ lakṣayati
- māneti/ parimāṇaṃ vibhajate - tacceti/ bhāvapradhāno nirdeśaḥ/
aṇutvaṃ mahatvaṃ dīrghatvaṃ hrasvatvaṃ cetyarthaḥ/

prakāśikā


parimāṇasya guṇibodhakaśabdaiḥ
vibhajanamasaṅgatam/ ataḥ dīpikāyām bhāvapradhāna iti/


bālapriyā


nanu parimāṇasya
guṇatvāt tadvibhāgo 'pi guṇabodhakaiḥ aṇutvamahatvādiśabdaireva
kartavyaḥ, na tu parimāṇaviśeṣarūpaguṇaviśiṣṭavācakaiḥ
aṇumahadādiśabdaiḥ iti śaṅkāyāṃ samādhānaṃ uktam - dīpikāyāṃ
bhāvapradhāno nirdeśa iti/ aṇumahadādayaḥ śabdāḥ mūle
dharmapradhānakāḥ/ tathā ca teṣāṃ śabdānāṃ aṇutvaṃ
mahattvamityādiparimāṇarūpaguṇā evārtha iti nānupapattiḥ/ tadāha -
parimāṇasyeti/


___________________________________________________________________________



tarkasaṅgrahaḥ


pṛthaktvanirūpaṇam

AnTs_26 pṛthagvyavahārakāraṇaṃ pṛthagtvaṃ / sarvadravyavṛtti //


pṛthagvyavahārāsādhāraṇaṃ kāraṇaṃ pṛthaktvam/ sarvadravyavṛtti/


dīpikā


pṛthaktvaṃ lakṣayati -
pṛthagiti/ 'idaṃ asmāt pṛthak' iti vyavahārakāraṇaṃ
pṛthaktvamityarthaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


saṃyoganirūpaṇam



AnTs_27 saṃyuktavyavahārahetuḥ saṃyogaḥ / sarvadravyavṛttiḥ //



saṃyuktavyavahārahetuḥ saṃyogaḥ/ sarvadravyavṛttiḥ/


dīpikā


saṃyogaṃ lakṣayati -
saṃyukteti/ 'imau saṃyuktau' iti vyavahāraheturityarthaḥ/
saṅkhyādilakṣaṇe sarvatra/ dikkālādau ativyāptivāraṇāya
asādhāraṇeti viśeṣaṇīyam/


saṃyogo dvividhaḥ -
karmajaḥ saṃyogajaśceti/ ādyo hastakriyayā hastapustakasaṃyogaḥ/
dvitīyo hastapustaka saṃyogāt kāyapusatakasaṃyogaḥ/ avyāpyavṛttiḥ
saṃyogaḥ/ svātyantābhāvasamānādhikaraṇatvaṃ avyāpyavṛttitvam/


prakāśikā


asādhāraṇetīti/
kālādeḥ sādhāraṇakāraṇatvena tatra nātivyāptiriti bhāvaḥ/
svātyantābhāveti/ svapratiyogitva -
svasāmānādhikaraṇyobhayasambandhena abhāvavattvamiti niṣkarṣaḥ/


bālapriyā


svapratiyogitveti/ svaṃ kapisaṃyogābhāvaḥ, tatpratiyogitvaṃ
kapisaṃyoge, tathā svaṃ kapisaṃyogābhāvaḥ, tadadhikaraṇavṛkṣavṛttitvaṃ
ca kapisaṃyoge/ tathā ca
svapratiyogitvasvādhikaraṇavṛttitvobhayasambandhena
kapisaṃyogābhāvaviśiṣṭatvaṃ kapisaṃyoge astīti
tasyāvyāpyavṛttitvam/ svapratiyogitvasambandhena ghaṭābhāvaviśiṣṭasya
ghaṭasyāvyāpyavṛttitvavāraṇāya svasāmānādhikaraṇyaniveśaḥ/ ghaṭasya
ghaṭātyantābhāva sāmānādhikaraṇyaṃ nāstīti na doṣaḥ/
svādhikaraṇavṛttitvasambandhena ghaṭātyantābhāvaviśiṣṭasya
paṭasyāvyāpyavṛttitvavāraṇāya svapratiyogitvaniveśaḥ/ paṭasya
ghaṭābhāvapratiyogitvāt na doṣaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


vibhāganirūpaṇam


AnTs_28 saṃyoganāśako guṇo vibhāgaḥ / sarvadravyavṛttiḥ //


saṃyoganāśako
guṇaḥ vibhāgaḥ/ sarvadravyavṛttiḥ/


dīpikā


vibhāgaṃ lakṣayati -
saṃyogeti/ kālādau ativyāptivāraṇāya guṇa iti/ rūpādau
ativyāptivāraṇāya saṃyoganāśaka iti/


vibhāgo 'ti dvividhaḥ -
karmajaḥ, vibhāgajaśceti/ ādyaḥ hastakriyatā hastapustakāvibhāgaḥ/
dvitīyaḥ hastapusatakavibhāgāt kāyapustakavibhagāḥ/


prakāśikā


saṃyoganāśaka
itīti/ na ca tathāpi saṃyoge ativyāptiḥ/ tasya pratiyogividhayā
nāśaṃ prati kāraṇatvāditi vācyam/
pratiyogitāsambandhānavacchinnanāśaniṣṭhajanyatānirūpitajanakatvavivakṣaṇenādoṣāditi
kecit/


pare tu
saṃyoganāśatvāvacchinnakāryatānirūpitasamavāyasambandhāvacchinnakāraṇatvam
iti niṣkarṣaḥ/ etattatparyagrāhakaṃ guṇapadamityāhuḥ/


vibhāga iti/
ayamapyavyāpyavṛttiriti bodhyam/ ādyeti/ ādyatvamiha
svasamānādhikaraṇapatanapratiyogikadhvaṃsāsamānakālikatvam/
dvitīyapatanādīnāṃ prāthamikapatanadhvaṃsasamānakālikatvāt


nirāsa iti bhāvaḥ/


bālapriyā


na ca tathāpi
saṃyāga iti/ saṃyoganāśakatvaṃ hi saṃyoganāśajanakatvam/ dhvaṃsaṃ
prati pratiyoginaḥ kāraṇatvāt saṃyoganāśaṃ prati saṃyogo 'pi
kāraṇam/ tathā ca saṃyoganāśajanakatvaṃ saṃyoge 'stīti
ativyāptirityarthaḥ/ pratiyogividhayeti/ pratiyogitvenetyarthaḥ/
pratiyogitāsambandhānavacchinneti/ pratiyogitāsambandhena nāśaṃ prati
tādātmyasambandhena pratiyogī kāraṇamiti kāryakāraṇabhāvāt
saṃyoganāśaniṣṭhā yā pratiyogitāsambandhāvacchinna kāryatā
tannirūpitatādātmyasambandhāvacchinnakāraṇatāyāḥ saṃyoge sattve 'pi
pratiyogitāsambandhānavacchinnasaṃyoganāśaniṣṭhajanyatānirūpitajanakatā
nāstīti na saṃyoge 'tivyāptiriti bhāvaḥ/


pare tviti/
svarūpasambandhena saṃyoganāśaṃ prati samavāyasambandhena vibhāgaḥ
kāraṇamiti kāryakāraṇabhāvāt tadanusādeṇa svarūpasambandhāvacchinna -
saṃyoganāśatvāvacchinna -
kāryatānirūpitasamavāyasambandhāvacchinnakāraṇatvaṃ vibhāgalakṣaṇaṃ atra
vivakṣitam/ saṃyoge tu
saṃyoganāśaniṣṭhapratiyogitāsambandhāvacchinnakāryatānirūpitatādātmyasambandhāvacchinnakāraṇatāyāḥ
sattve 'pi uktavidhakāraṇatvābhāvāt nātivyāptiriti bhāvaḥ/
etattātparyagrāhakamiti/
samavāyasambandhāvacchinnakāraṇatātātparyadyotakamityarthaḥ/


ādyatvamiheti/
svasamānādhikaraṇapatanapratiyogikadhvaṃsasamānakālikaṃ yat yat
tadbhinnatvaṃ ādyatvamityarthaḥ/


svaṃ dvitīyapatanādi
tatsamānādhikaraṇaṃ yat ādyapatanaṃ taddhvaṃsasamānakālikameva
dvitīyapatanādi tadbhinnatvaṃ cādyapatane astīti lakṣaṇasamanvayaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


paratvāparatvanirūpaṇam


AnTs_29 parāparavyavahārāsādhāraṇakāraṇe paratvāparatve / pṛthivyādicatuṣṭayamanovṛttīti / te dvividhe dikkṛte kālakṛte ca / dūrasthe dikkṛtaṃ paratvam / samīpasthe dikkṛtam aparatvam / jyeṣṭhe kālakṛthaṃ paratvam / kaniṣṭhe kālakṛtam aparatvam //


parāparavyavahārāsādhāraṇakāraṇe paratvāparatve/ te dvividhe -
dikkṛte kālakṛte ceti/ dūrasthe dikkṛtaṃ paratvam/ samīpasthe
dikkṛtaṃ aparatvam/ jyeṣṭhe kālakṛtaṃ paratvam/ kaniṣṭhe kālakṛtaṃ
aparatvam/


dīpikā


paratvāparatvayoḥ
lakṣaṇamāha - parāpareti/ paravyavahārāsādhāraṇakāraṇaṃ paratvam/
aparavyavahārāsādhāraṇakāraṇaṃ apanaratvam ityarthaḥ/ te vibhajate -
te dvividhe iti/ dikkṛtayorudāharaṇamāha - dūrastha iti/
kālakṛte udāharati - jyeṣṭha iti/


___________________________________________________________________________


tarkasaṅgrahaḥ


gurutvanirūpaṇam


AnTs_30 ādyapatanāsamavāyikāraṇaṃ gurutvaṃ / pṛthivījalavṛtti //


ādyapatanāsamavāyikāraṇaṃ gurutvam/ pṛthivījalavṛtti/

___________________________________________________________________________


dravatvanirūpaṇam

AnTs_31 ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti / tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca / sāṃsiddhikaṃ jale naimittikaṃ pṛthivītejasoḥ / pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam / tejasi suvarṇādau //

ādyasyandanāsamavāyikāraṇaṃ dravatvam/ pṛthivījalatejovṛtti/
tat dvividham - sāṃsiddhikaṃ naimittikaṃ ceti/ sāṃsidvikaṃ jale/
naikittikaṃ pṛthivītejasoḥ/ pṛthivyāṃ ghṛtādau agnisaṃyogajaṃ
dravatvam/ tejasi suvarṇādau/


___________________________________________________________________________


snehanirūpaṇam


AnTs_32 cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ / jalamātravṛttiḥ //


cūrṇādipiṇḍībhāvahetuḥ guṇaḥ snehaḥ/ jalamātravṛttiḥ/


dīpikā


gurutvaṃ lakṣayati -
ādyeti/ dvitīyādipatanasya vegāsamavāyikāraṇatvāt vege
ativyāptivāraṇāya ādyeti/


dravatvaṃ lakṣayati -
ādyeti/ syandanam - prasravaṇam/ tejaḥsaṃyogajaṃ naimittikam/
tadbhinnaṃ sāṃsiddhikam/ pṛthivyāṃ naimittikamudāharati -
ghṛtādāviti/ tejasi tadāha - suvarṇādāviti/


snehaṃ lakṣayati -
cūrṇeti/ kālādau ativyāptivāraṇāya guṇapadam/
rūpādāvativyāptivāraṇāya cūrṇādipiṇḍībhāveti/


prakāśikā


tadāheti -
naimittikamāha ityarthaḥ/


piṇḍībhāveti -
piṇḍībhāvaḥ saṃyogaviśeṣaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


śabdanirūpaṇam

AnTs_33 śrotragrāhyo guṇaḥ śabdaḥ / ākāśamātravṛttiḥ / sa dvividho dvanyātmako varṇātmakaś ceti / dvanyātmako bheryādau / varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ //


śrotragrāhyo guṇaḥ
śabdaḥ/ ākāśamātravṛttiḥ/ saḥ dvividhaḥ dhvanyātmakaḥ varṇātmakaśceti/
dhvanyātmako bheryādau/ varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ/


dīpikā


śabdaṃ lakṣayati -
śrotreti/ śabdatve ativyāptivāraṇāya guṇapadam/
rūpādāvativyāptivāraṇāya śrotreti/ śabdaḥ trividhaḥ - saṃyogajaḥ
vibhāgajaḥ śabdajaśceti/ tatra ādyaḥ bherīdaṇḍasaṃyogajanyaḥ/ dvitīyo
vaṃśe pāṭyamāne daladvayavibhāgajanyaḥ caṭacaṭaśabdaḥ/
bheryādideśamārabhya śrotradeśaparyantaṃ dvitīyādiśabdāḥ śabdajāḥ/


prakāśikā


bherīdaṇḍasaṃyogajanya iti/ ādye asamavāyikāraṇaṃ
bheryākāśasaṃyogaḥ, nimittakāraṇaṃ bherīdaṇḍasaṃyogaḥ/ dvitīye
vaṃśadalākāśavibhāgo 'samavāyikāraṇam, daladvayavibhāgo
nimittakāraṇam/ tṛtīye tu pūrvaparvṛśabdaḥ asamavāyikāraṇam/
pavanādi nimittakāraṇamiti vivekaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


buddhinirūpaṇam

AnTs_34 sarvavyavahārahetur buddhir jñānam / sā dvividhā smṛtiranubhavaś ca / saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ / tadbhinnaṃ jñānam anubhavaḥ //


sarvavyavahārahetuḥ
guṇaḥ jñānaṃ buddhiḥ/


buddhivibhāgaḥ



sā dvividhā -
smṛtiḥ anubhavaśceti/ saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ/ tadbhinnaṃ
jñānaṃ anubhavaḥ/


___________________________________________________________________________



AnTs_35[1] sa dvividho yathārtho 'yathārthaś ca /


saḥ dvividhaḥ - yathārthaḥ ayathārthaśceti


dīpikā


buddheḥ lakṣaṇamāha -
sarvavyavahāreti/ kālādau ativyāptivāraṇāya guṇa iti/ rūpādau
ativyāptivāraṇāya sarvavyavahāra iti/ 'jānāmi'
ityanuvyavasāyagamyaṃ jñānatvameva lakṣaṇaṃ iti bhāvaḥ/


buddhiṃ vibhajate -
seti/ smṛteḥ lakṣaṇamāha - saṃskāreti/ bhāvanākhyaḥ saṃskāraḥ/
saṃskāradhvaṃse ativyāptivāraṇāya jñānamiti/ anubhave
ativyāptivāraṇāya saṃskārajanyamiti/ pratyabhijñāyāṃ
ativyāptivāraṇāya mātrapadam/ anubhavaṃ lakṣayati/ tadbhinnamiti/
smṛtibhinnaṃ jñānaṃ anubhava ityarthaḥ/ anubhavaṃ vibhajate - sa dvividha
iti/


prakāśikā


jānāmītīti/ jñānatvamātraṃ lakṣaṇam/
'jānāmi' ityanuvyavasāyagamyatvaṃ tu jñānatvasya
pramāṇasiddhatvasūcanāya/ tathā hi - 'ghaṭaṃ jānāmi'
ityādyanugatānuvyavasāyasyānugatadharmamantarānupapannetvena tasya
svīkartavyatvena lāghavāt jātitvasiddhiḥ/ itthaṃ ca mūle
sarvavyavahārahetuḥ iti buddheḥ svarūpakathanamiti bhāvaḥ/


saṃskārasya
trividhatvādāha - bhāvanākhya iti/ pratyabhijñāyāṃ ativyāptīti/
'so 'yaṃ devadattaḥ' iti pratyabhijñāyāṃ
taddeśakālavṛttitvarūpatattāsaṃskārajanyatvasya sattvena
tatrātivyaptiriti bhāvaḥ/ mātrītīti/ yadyapi saṃskāramātrajanyatvaṃ
saṃskāretarājanyatve sati saṃskārajanyatvam/ tacca smṛtau asambhavi/
tatra saṃskāretarātmādijanyatvasya sattvāt/ tathāpi cakṣurādyajanyatve
sati saṃskārajanyatve tātparyamavaseyam/


bālapriyā


nanu
jñānatvajātimattvasyaiva jñānalakṣaṇtve mūle sarvavyavahārahetuḥ iti
gurulakṣaṇaṃ kutaḥ proktamityāśaṅkya mūlaṃ na lakṣaṇaparam, kiṃ tu
svarūpaparam/ ato nānupapattirityāha - itthaṃ ceti/ jñānatvasyaiva
jñānalakṣaṇatva ityarthaḥ/


taddeśakālavṛttitveti/
taddeśakālavṛttitvarūpā yā tattā tadviṣayakasaṃskārajanyatvasyetyarthaḥ/
tathāpi cakṣurādyajanyatvaṃ iti/ pratyabhijñā tu
saṃskārasahakṛtacakṣuradijanyeti cakṣurādyajanyatvābhāvāt na tatra
ativyāptiriti bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


yathārthānubhavalakṣaṇam

AnTs_35[2] tadvati tatprakārako 'nubhavo yathārthaḥ / yathā rajata idaṃ rajatam iti jñānam / sa eva pramety ucyate /



tadvati
tatprakārakānubhavo yathārthaḥ/ saiva prametyucyate/


dīpikā


yathārthānubhavasya
lakṣaṇamāha - tadvatīti/ nanu 'ghaṭe ghaṭatvam' iti pramāyāṃ avyāptiḥ/
ghaṭatve ghaṭābhāvāditi cet - na/ yatra yatsambandho 'sti tatra
tatsambandhānubhavaḥ ityarthāt ghaṭatve ghaṭasambandho 'stīti
nāvyāptiḥ/ saiveti/ yathārthānubhava eva śāstre pramā ityucyata
ityarthaḥ/


prakāśikā


mūle tadvati
tatprakārakānubhava iti/ saptamyartho viśeṣyitvaṃ
āśrayatāsambandhenānubhavānvayī/ tathā ca tadvadviśeṣyaka -
tatprakārakānubhavatvaṃ yathārthānubhavasya lakṣaṇam/ tatpadārthaḥ prakāraḥ,
tadvattavaṃ prakāratāvacchedakasambandhena grāhyam/ tena kālikasambandhena
śuktyādau rajatatvasattve 'pi 'idam rajatam' iti bhrame
nātivyāptiḥ/ na ca tathāpi raṅgatvena rajatāvagāhini, rajatatvena
ca raṅgāvagāhini 'hame raṅgarajate'
ityākārakasamūhālambanabhrame 'tivyāptiḥ/ tatra
raṅgaviśeṣyakatva-raṅgatvaprakārakatvayoḥ
rajataviśeṣyakatva-rajatatvaprakāranakatvayośca sattvāditi vācyam/
tadvadviśeṣyakatvāvacchinnatatprakārakatvaviśiṣṭānubhavatvarūpārthavi vakṣaṇena
adoṣāt/ tathā hi - yayoḥ viṣayatayoḥ nirūpyanirūpakabhāvaḥ
tannirūpitaviṣayitayoḥ avacchedyāvacchedakabhāva iti siddhāntaḥ/
darśitabhrameraṅgatvaprakāratāyāṃ rāṅgaviśeṣyatānirūpitatvasya,
rajatatvaprakāratāyāṃ rajataviśeṣyatānirūpitatvasya ca abhāvena
raṅgaviśeṣyakatvāvacchinnaraṅgatvaprakārakatva -
rajataviśeṣyakatvāvacchinnarajatatvaprakārakatvayośca asattvāt
nātivyāptiḥ/ smṛtivyāvṛttaye anubhavatvaniveśaḥ/ etatphalaṃ
anupadameva sphaṭībhaviṣyati/


nanu 'tadvati' ityasya
'adhikaraṇe' ityarthakatayā 'ghaṭe ghaṭatvam' iti pramāyāmavyāptiḥ/
ādheyatāyā vṛttyaniyāmakatayā tena sambandhena
ghaṭarūpaprakārādhikaraṇāprasiddheḥ ityāśayena śaṅkate - nanu ghaṭe
ghaṭatvāmiti iti/


'tadvati' ityasya
tatsambandhinītyarthaḥ/ evaṃ ca ghaṭatvasyāpi ghaṭasambandhitayā
tādṛśapramāyāṃ ādheyatayā

ghaṭasambandhighaṭatvaviśeṣyakatvāvacchinnaghaṭaprakārakatvasya sattvāt
nāvyāptiriti samādhatte-yatreti/ yathārthānubhava eveti/ evakāreṇa
yathārthasmṛtivyavacchedaḥ/ yathārthajñānabhātrasya pramātve smṛtikaraṇasya
pramāṇāntaratāpatteḥ iti bhāvaḥ/

bālapriyā


saptamyartho
viśeṣyitvamiti/ 'tadvati' ityatra tacchabdaḥ prakārībhūtadharmaparaḥ/
saptamyartho viśeṣyitvam/ tatra prakṛtyarthasya tadvatpadārthasya
nirūpitatvasambandhena anvayaḥ/ viśeṣyitvasya āśrayatāsambandhena
anubhave anvayaḥ/ tathā ca tadvannirūpitaviśeṣyitvāśrayaḥ
tanniṣṭhaprakāratānirūpakaḥ anubhavaḥ yathārthaḥ/
tadvanniṣṭhaviśeṣyatānirūpakatve sati tanniṣṭhaprakāratāpanirūpakatve
sati anubhavatvaṃ yathārthānubhavasya lakṣaṇam/ 'ayaṃ ghaṭa' iti pramāyāṃ
ghaṭatvavadghaṭaniṣṭhaviśeṣyatānirūpakatvaṃ
ghaṭatvaniṣṭhaprakāratānirūpakatvam anubhavatvaṃ ca astīti
lakṣaṇasamanvayaḥ/ smṛtau ativyāptivāraṇāya anubhavatvaniveśaḥ/
śuktirajatabhrame rajatatvaniṣṭhaprakāratānirūpakatve sati anubhavatvasya
sattvāt


ativyāptiḥ syāt
iti tadvāraṇāya tadvanniṣṭhaviśeṣyatānirūpakatvaniveśaḥ/
śuktirajatabhrame tu rajatatvābhāvavacchuktiniṣṭhaviśeṣyatākatvaniveśaḥ/
śuktirajatabhrame tu rajatatvābhāvavacchaktiniṣṭhāviśeṣyatākatvamevāsti,
na tu rajatatvavadrajataviśeṣyakatvamiti nātivyāptiḥ/
tadvadviśeṣyakatve sati anubhavatvamātroktau śuktau 'idaṃ rajatam'
ityayathārthānubhave ativyāptiḥ/ tatprakārakatvadalābhāve tatpadena
prakāra eva grāhya iti niyamālābhena tacchabdena śuktitve gṛhīte
śuktitvavadviśeṣyakatvānubhavatvayoḥ tatra sattvāt/ tadvāraṇāya
tatprakārakatvapadam/ tanniveśe ca ekatra uccaritayoḥ tacchabdayoḥ
ekārthabodhakatvamiti niyamena prathamagṛhītatatpadārthasyaiva
dvitīyatatpadenāpi grāhyatayā prathamatatpadagṛhītaśuktitvaprakārakatvasya
niruktānubhave abhāvāt na ativyāptiḥ iti kecit/ vastutastu
rajata eva dravyaṃ iti jñāne 1rajatatvapramātvāpattiḥ, ataḥ
tatprakārakatvaniveśaḥ spaṣṭaṃ cedaṃ dinakaryādau/


nanu śukte 'pi
kālikasambandhena rajatatvavattvāt
rajatatvavacchuktiviśaṣyakatvarajatvaprakārakatvayoḥ 'idaṃ rajatam'
iti bhrame 'pi sattvāt tatrātivyāptirityata āha - tadvattvaṃ
prakāratāvacchedakasambandhena grāhyamiti/ prakṛte samavāyasambandhaḥ
prakāratāvacchedakasambandhaḥ/ tena sambandhena rajatatvavat rajatameva, na
tu śuktiḥ/ rajataviśeṣyakatvaṃ ca rajatabhrame nāstīti
nātivyāptiriti bhāvaḥ/


--------------------------------------------


1.rajatatvapramātvāpattiriti/ rajatatvavadviśeṣyakatvāditi
bhāvaḥ/


--------------------------------------------


na ca tathāpītyādi/
purataḥ avasthitayoḥ rajataraṅgayoḥ indriyasannikṛṣṭayoḥ satoḥ
rajate raṅgatvaṃ raṅge rajatatvaṃ cāvagāhamānaḥ 'ime
raṅgarajate' ityākārakaḥ yaḥ samūhālambanabhramaḥ tatrātivyāptiḥ/
tasmin bhrame raṅgaṃ rajataṃ ca ubhayaṃ viśeṣyam/ raṅgatvaṃ rajatatvaṃ
ca ubhayaṃ prakāraḥ/ tathā ca raṅgatvavadraṅgaviśeṣyakatvasya
rajatatvavadrajataviśeṣyakatvasya raṅgatvaprakārakatvasya
rajatatvaprakārakatvasya ca sattvāt iti śaṅkiturāśayaḥ/
nānāmukhyaviśeṣyakaṃ jñānaṃ samūhālambanamityucyate/


samādhatte -
tadvadviśeṣyakatvāvacchinnetyādinā/ tadvadviśeṣyakatvāvacchinnaṃ yat
tatprakārakatvaṃ tadāśrayānubhavatvaṃ yathārthānubhavatvam/
viśeṣyatāprakāratayoḥ nirūpyanirūpakabhāve satyeva
viśeṣyitvaprakāritvayoḥ avacchedyāvacchedakabhāvo bhavati/
uktasamūhālambanabhrame yadyapi raṅgatvaṃ rajatatvaṃ ubhayaṃ prakāraḥ, yathāpi
raṅgatvaṃ rajatāṃśe prakāraḥ rajatatvaṃ raṅgāṃśe prakāra iti
raṅgatvaniṣṭhaprakāratā rajataniṣṭhaviśeṣyatānirūpitā na tu
raṅgatvavadraṅganiṣṭhaviśeṣyatānirūpitā/ evaṃ rajatatvaniṣṭhaprakāratā
raṅganiṣṭhaviśeṣyatānirūpitā na tu
rajatatvavadrajataniṣṭhaviśeṣyatānirūpitā/ tathā ca
raṅgatvaniṣṭhaprakāratāraṅganiṣṭhaviśeṣyatayoḥ
nirūpyanirūpakābhāvāt,
rajatatvaniṣṭhaprakāratārajataniṣṭhaviśeṣyatayoḥ tadabhāvācca
raṅgatvanirūpitaprakāritva - raṅganirūpitaviśeṣyitayoḥ
rajatatvanirūpitaprakāritvarajatanirūpitaviśeṣyitvayośca
avacchedyāvacchedakabhāvābhāvāt
raṅgatvaprakārakatvāvacchinnaraṅgaviśeṣyakatvasya
rajatatvaprakārakatvāvacchinnarajataviśeṣyakatvasya ca uktasamūhālambanabhrame
abhāvāt nātivyāptiriti bhāvaḥ/ anupadameva sphaṭībhaviṣyatīti/
'yathārthānubhava eva śāstre pramā ityucyata' iti
dīpikāgranthavyākhyānāvasara ityarthaḥ/


adhikaraṇe
ityarthakatayeti/ tathā ca prakāratāvacchedakasambandhena
prakārādhikaraṇaviśeṣyakānubhavaḥ yathārtha iti


labhyate/ 'ghaṭe
ghaṭatvam' iti pramāyāṃ ghaṭatvaṃ viśeṣyam, tatra ādheyatāsambandhena
ghaṭaḥ prakāraḥ/ prakāratāvacchedakasambandhaḥ ādheyatā/ ādheyatvaṃ
vṛttyaniyāmakam (ādheyatvāniyāmakam)/ ataḥ ādheyatāsambandhena
prakārībhūtaghaṭādhikaraṇāprasiddhyā pramālakṣaṇasya
tādṛśapramāyāmavyāptiriti śaṅkiturāśayaḥ/


tadvatītyasya
tatsambandhinītyartha iti/
tatpratiyogikaprakāratāvacchedakasambandhānuyoginītyartha iti
bhāvaḥ/ tathā ca 'tadvati' ityasya yadi
tanniṣṭhaprakāratāvacchedakasambandhāvacchinnādheyatānirūpitādhikaraṇatāvānityarthaḥ
syāt, tadā ādheyatāyā vṛttyaniyāmakatayā
ghaṭaniṣṭhādheyatāsambandhāvacchinnādheyatānirūpitādhikaraṇatvāprasiddhyā
avyāptiḥ syāt/ sor'thastu prakṛte na vivakṣitaḥ/ ādheyatāsambandhena
ghaṭasambandhi ghaṭatvaṃ bhavatīti
1ghaṭasambandhighaṭatvaviśeṣyakatvāvacchinnaghaṭaprakārakatvasya 'ghaṭe
ghaṭatvam' iti pramāyāṃ sattvāt nāvyāptiriti samādhāturāśayaḥ/


yathārthajñānamātrasya
pramātva iti/ yadi anubhavatvamaniveśya yathārthajñānatvaṃ pramātvaṃ
ityucyate tarhi smṛterapi yathārthajñānatvāt prakātvaṃ prasajyeta/ na
ceṣṭāpattiḥ/ pratyakṣādipramitivilakṣaṇasmṛtirūpapramākaraṇasya
vilakṣaṇasya pañcamapramāṇasya āvaśyakatayā pramāṇāni catvārīti
sūtrakāroktyasāṃgatyāpatteriti bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


ayathārthānubhavalakṣaṇam


AnTs_35[3] tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ / yathā śuktāv idaṃ rajatam iti jñānam //


tadabhāvavati tatprakārakānubhavo 'yathārthaḥ/
saiva apramā ityucyate/ (sa eva bhrama ityucyate)/


dīpikā


ayathārthānubhavaṃ lakṣayati - tadabhāvavatīti/
nanu 'idaṃ saṃyogī' ti pramāyāmativyāptiriti cet - na/
yadavacchedena yatsambandhābhāvaḥ tadavacchedena tatsambandhajñānasya
vivakṣitatvāt/ saṃyogābhāvāvacchedena saṃyogajñānasya


---------------------------------------


1. ghaṭasambandhīti/
ghaṭaprattiyogikādheyatāsambandhānuyogītyarḥtha/


---------------------------------------


prakāśikā


ativyāptiriti/
saṃyogābhāvavati saṃyogaprakārakatvasya sattvāditi bhāvaḥ/
yadavacchedeneti/ yadavacchedena
yatsambadhāvacchinnapratiyogitākayadabhāvaḥ tadavacchedena tatsambandhena
tatprakārakānubhavasya vivakṣitatvādityarthaḥ/
saṃyogābhāvāvacchedeneti/ saṃyogābhāvāvacchedakāvacchedenetyarthaḥ/
saṃyogāvacchedeneti/ saṃyogāvacchedakāvacchedenetyarthaḥ/
saṃyogasambandhasyeti/ samavāyasambandhena saṃyogasyetyarthaḥ/


atredamavadheyam -
idaṃ avyāpyavṛttisaṃyogādiprakārakabhramānurodhena/
vyāpyavṛttirajatatvādiprakārakabhramalakṣaṇaṃ tu -
tatsambandhāvacchinnapratiyogitākatadabhāvavān yaḥ
tadviśeṣyakatvāvacchinna-tatsambandhāvacchinna -
tatprakārakatvaviśiṣṭānubhavatvam/ pratiyogitāyāṃ prakāratāvacchedaka
- sambandhāvacchinnatvaniveśāt 'parvato vahnimān' iti pramāyāṃ
samavāyāvacchinnavahnyabhāvavatparvataviśeṣyakatvasya sattve 'pi
nātivyāptiḥ/
viśeṣyitvaprakāritvayoravacchedyāvacchedakabhāvavivakṣaṇena 'ime
raṅgarajate' ityākārakapramāyāṃ
raṅgatvādyabhāvavadrajatādiviśeṣyakatvaraṅgatvādiprakārakayoḥ
sattve 'pi nātivyāptiḥ ityalaṃ ativistareṇa//


bālapriyā


saṃyogābhāvavatīti/ saṃyogasyāvyāpyavṛttitvāt
saṃyogavatyapi saṃyogābhāvasya sattvāt 'idaṃ saṃyogi' iti
pramāyāṃ saṃyogābhāvavati saṃyogaprakārakatvasattvāt tadabhāvavati
tatprakārakatvarūpabhramalakṣaṇātivyāptiriti bhāvaḥ/ yadavacchedenetyādi/
mūlāvacchedena samavāyasambandhāvacchinnakapisaṃyogābhāvaḥ vṛkṣe
vartate tadavacchedena cet kapisaṃyogāvagāhi jñānaṃ bhavati tarhi
tajjñānaṃ bhramaḥ/ agrāvacchedena kapisaṃyogajñānaṃ tu pramaiva,
tadavacchedena kapisaṃyogābhāvavirahāt/ agrāvacchedena
kapisaṃyogavati vṛkṣe tadavacchedenaiva


samavāyātiriktasambandhāvacchinnakapisaṃyogābhāvasattvāt agre
vṛkṣaḥ kapisaṃyogīti pramāyāḥ bhramatvāpattiḥ/ tadvāraṇāya
yatsambandhāvacchinneti/ mūlāvacchedena ramavāyasambandhāvacchinna -
kapisaṃyogābhāvavati vṛkṣe kālikasambandhena
kapisaṃyogaprakārakapramāyāmativyāptivāraṇāya tatsambandhenetyuktam
nanu 'saṃyogābhāvāvacchedena saṃyogajñānasya' iti
dīpikoktirayuktā; mūle vṛkṣaḥ kapisaṃyogīti bhramātmakajñānasya
mūlāvacchedena kapisaṃyogāvagāhitve 'pi saṃyogābhāvāvacchedena
saṃyogāvagāhitvābhāvāt/ na hi saṃyogasya
saṃyogābhāvo 'vacchedakaḥ, 1tathā apratīteḥ ityato vyācaṣṭe -
saṃyogābhāvāvacchedakāvacchedenetyartha iti/
saṃyogābhāvasyāvacchedako yaḥ mūlādiḥ tadavacchedenetyarthaḥ/
saṃyogāvacchedakāvacchedeneti/ saṃyogasya avacchedakaḥ yaḥ agrādiḥ
tadavacchedenetyarthaḥ/


nanu
avyāpyavṛttipadārthaṃprakārakabhramasya sāvacchinnaviṣayakatve 'pi
vyāpyavṛttirajatatvādiprakārakabhramasya tadabhāvāt
yadavacchedenetyādiniruktabhramalakṣaṇaṃ sarvabhramānuyāyi na bhavatītyata
āha - atredamavadheyamiti/ tatsambandhāvacchinnetyādi/ śuktau
indriyasannikṛṣṭāyāṃ yaḥ 'idaṃ rajatam' iti bhramaḥ tatra samanvayaḥ
kriyate/ samavāyasambandhāvacchinna


pratiyogitakarajatatvābhāvavān purovartiśuktirūpapadārthaḥ/
tadviśeṣyakatve sati rajatatvaprakārakatvaṃ uktabhrame 'sti iti /
prakāratāvacchedakasambandhāvacchinnatvaṃ yadi pratiyogitāyāṃ na
niveśyate tadā


yatkiñcitsambandhāvacchinnapratiyogitākatadabhāvavān yaḥ
tadviśeṣyakatvāvacchinna-tatprakārakatvaviśiṣṭānubhavatvaṃ bhramasya lakṣaṇaṃ
syāt/ tathā sati 'parvato vahnimān' iti pramāyāmativyāptiḥ/
tathā hi - tatpadena vahnirūpaḥ prakāraḥ gṛhītaścet tasya saṃyogena
parvate sattve 'pi samavāyena sattā nāsti/ ataḥ
samavāyasambandhāvacchinnavahnyabhāvavān yaḥ


----------------------------------------


1. tathā apratīteriti/
saṃyogāvacchedakatayā saṃyogābhāvasyāpratīterityarthaḥ/


----------------------------------------


parvataḥ tadviśeṣyakatve
sati vahniprakārakatvaṃ 'parvato vahnimān' iti pramāyāmastīti/
prakāratāvacchedakasambandhāvacchinnatvaniveśe tu saṃyogasambandhasyaiva
prakāratāvacchedakatayā tadavacchinnapratiyogitākavahnyabhāvavān
viśeṣya parvato na bhavatīti
prakāratāvacchedakasambandhāvacchinnapratiyogitākatadabhāvavadviśeṣyakatvaṃ
'parvato vahnimān' iti pramāyāṃ nāstīti nātivyāptiriti
bhāvaḥ/


viśeṣyitvaprakāritvayoriti/ tathā ca
viśeṣyitvaprakāritvayo avacchedyāvacchedakabhāvāvivakṣaṇe
tadabhāvavadviśeṣyakaḥ tatprakārakānubhavaḥ bhrama ityetāvanmātroktau
raṅge raṅgatvaṃ rajate rajatatvaṃ cāvagāhamānaḥ yaḥ 'ime
raṅgarajate' iti pramātmakānubhavaḥ tatra raṅgaṃ rajataṃ ca
viśeṣyam, raṅgatvaṃ rajatatvaṃ ca prakāra iti tatpadena
raṅgatvagrahaṇe tadabhāvavat rajataṃ uktapramāyāṃ viśeṣyaṃ bhavati
raṅgatvaṃ ca prakāro bhevatīti raṅgatvābhāvavadrajataviśeṣyakatvaṃ
raṅgatvaprakārakatvaṃ cāsti, evaṃ rajatatvābhāvavadraṅgaviśeṣyakatvaṃ
rajatatvaprakārakatvaṃ cāstītyativyāpti syāt/ atastayoḥ
avacchedyāvacchedakābhāvavivakṣā/ tathā ca tadabhāva vadviśeṣyakatvāvacchinnaṃ
yat tatprakārakatvaṃ tadviśiṣṭānubhavaḥ bhrama iti lakṣaṇaṃ bhavati/
uktasamūhālambanapramāyāṃ
raṅgatvaniṣṭhaprakārataraṅgatvavadraṅganiṣṭhaviśeṣyatānirūpitā, na
tu raṅgatvābhāvavadrajataniṣṭhaviśeṣyatānirūpitā, rajate
raṅgatvasyāprakāratvāt/ evaṃ ca
raṅgatvaniṣṭhaprakāratārajataniṣṭhaviśeṣyatayorniṃrūpya
nirūpakabhāvābhāvataraṅgatvaprakārakatvaraṅgatvābhāvavadrajataviśeṣyakatvayoḥ
avacchedyāvacchedakabhāvo nāsti/ yayorviṣayatayoḥ nirūpyanirūpakabhāvaḥ
tannirūpitaviṣayitayoreva avacchedyāvacchedakabhāva iti niyamāt/
evaṃ ca raṅgatvābhāvavadviśeṣyakatvāvacchinnaraṅgatvaprakārakatvasya
rajatatvābhāvavadviśeṣyakatvāvacchinnarajatatvaprakārakatvasya


coktasamūhālambanapramāyāṃ abhāvānnātivyāpitariti bhāvaḥ/
prakāratāviśiṣṭaviśeṣyatānirūpakatve satyanubhavatvaṃ bhramasya lakṣaṇam/
viśeṣyatāyāṃ prakāratāvaiśiṣṭyaṃ ca
1svāvacchedakasambandhāvacchinnapratiyogitākasvāśrayābhāvavanniṣṭhatvasvanirūpitatvobhayasambandheneti
niṣkarṣaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


yathārthānubhavavibhāgaḥ


AnTs_36 yathārthānubhavaś caturvidhaḥ pratyakṣānumityupamitiśabdabhedāt / tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt //


yathārthānubhavaḥ
caturvidhaḥ - pratyakṣa - anumiti - upamiti - śabdabhedāt/ tatkaraṇamapi
caturvidham - pratyakṣa - anumāna - upamāna - śabdabhedāt/


dīpikā


yathārthānubhavaṃ
vibhajate/ yathārtheti/ prasaṅgāt pramākaraṇaṃ vibhajate -
tatkaraṇamapīti/ prakākaraṇamityarthaḥ/ pramāyāḥ karaṇaṃ pramāṇam iti
pramāṇasāmānyalakṣaṇam/


prakāśikā


prasaṅgāditi/
smṛtasya upekṣānarhatvaṃ prasaṅgaḥ tasmādityarthaḥ/
sāmānyato 'vagatasyaiva viśeṣarūpeṇa pratipādanaṃ saṃbhavatīti
sāmānyalakṣaṇaṃ sphuṭayati - pramāyāḥ karaṇaṃ pramāṇamiti/


bālapriyā


smṛtasyeti/
pramāyāḥ lakṣaṇe ukte tatkaraṇaṃ smṛtaṃ bhavatīti tasya upekṣā na yukteti
bhāvaḥ/



---------------------------------------


1. svāvacchedaketi/
śuktāvidaṃ rajatamiti bhrame evaṃ samanvayaḥ - svaṃ rajatatvaniṣṭhaprakāratā
tadavacchedakasambandhaḥ samavāyasambandhaḥ tadavacchinnapratiyogitākaḥ
svāśrayasya prakāratāśrayasya rajatatvasya abhāvaḥ tadvacchuktiniṣṭhatvaṃ
viśeṣyatāyām; evaṃ svaṃ rajatvaniṣṭhaprakāratā tannirūpitatvaṃ ca
śuktiniṣṭhaviśeṣyatāyām/ tathā ca uktobhayasambandhena
rajatatvaniṣṭhaprakāratāviśiṣṭā yā śuktiniṣṭhā viśeṣyatā
tannirūpakatve sati anubhavatvaṃ idaṃ rajatamiti bhrame 'stīti/


___________________________________________________________________________


tarkasaṅgrahaḥ


karaṇalakṣaṇam


AnTs_37 asādhāraṇam kāraṇaṃ karaṇam /


(vyāpāravat)
asādhāraṇakāraṇaṃ karaṇam/


dīpikā


karaṇalakṣaṇamāha -
asādhāraṇeti/ sādhāraṇakāraṇe dikkālādau ativyāptivāraṇāya
asādhāraṇeti/


prakāśikā


asādhāraṇetīti/
dikkālādṛṣṭādeḥ kāryatvāvacchinnaṃ pratyeva kāraṇatvāt
anubhavatvavyāpyadharmāvacchinnapramāvṛttikāryatānirūpitakāraṇatvarūpāsādhāraṇakāraṇatvasya
tatra asattvāt nātivyāptiḥ/


prācīnāstu-
'vyāpāravattve sati' ityapi vaktavyam/ ataḥ cakṣuḥ-saṃyogādau
nātivyāptiḥ/ śrotramanassaṃyogaḥ śabdo vā vyāpāraḥ saṃbhavatyeveti
na śrotrendriyo karaṇalakṣaṇāvyāptiḥ-iti vadanti/


"yadvilambāt prakṛtakāryānutpādaḥ
tatkāraṇatvasyaivāsādhāraṇakāraṇatvātmakatayā kālādiṣu
tādṛśakāraṇatvābhāvāt na ativyāptiḥ/
vyāpāratvenābhimatendriyasaṃyogādikameva karaṇam/ etacca
'liṅgaparāmarśa evānumānam' iti mūle eva sphuṭībhaviṣyati/ ata
eva maṇikṛdbhiḥ uktam - 'tacca liṅgaparāmarśaḥ' iti granthena"iti
tu navyāḥ/ adhikam asmadīyacintāmaṇiprabhāyāṃ anusandheyam/


bālapriyā


dikkālādṛṣṭāderiti/ pramānirūpitāsādhāraṇakāraṇatvaṃ
pramāṇasyalakṣaṇam/ pramāniṣṭhā yā anubhavatvavyāpyadharmāvacchinnā
kāryatā tannirūpitakāraṇatvamiti yāvat/ anubhavatvavyāpyadharmaḥ
pramātvam, kāryatāyāṃ


anubhavatvavyāpyadharmāvacchinnatvasyāniveśe kāryasāmānyaṃ prati
dikkālādṛṣṭādeḥ kāraṇatvāt pramāṃ pratyapi kāraṇatvamastīti
pramāṇalakṣaṇasya dikkālādāvativyāptiḥ syāt/ tanniveśe tu
prabhāniṣṭhakāryatvāvacchinnakāryatānirūpitakāraṇatāyāḥ dikkālādau
sattve 'pi pramāniṣṭhapramātvāvacchinnakāryatānirūpitakāraṇatvaṃ nāstīti
nātivyāptiḥ/ cakṣurāderiva tatsannikarṣāderapi
pratyakṣapramāhetutvāt pramāṇalakṣaṇasya vyāpāreṣu sannikarṣādiṣu
ativyāptivāraṇāya vyāpāradvārakaṃ kāraṇatvaṃ lakṣaṇe


niveśanīyam/ na ca
śrotrendriyo avyāptiḥ, śrotrasamavāyarūpasaṃnikarṣasya nityatvena
tajjanyatvaghaṭitavyāpāralakṣaṇābhāvāt vyāpāradvārakakāraṇatvarūpasya
pramāṇalakṣaṇasya śrotrendriye 'bhāvāditi vācyam/


śrotramanassaṃyogasya
śabdasya vā śrotravyāpāratvāt taddvārakapratyakṣakāraṇatvasya śrotre 'pi
sattvāt - iti prācīnamatam/


navīnamatamāha -
yadvilambādityādinā/ na vyāpāravatkāraṇatvamasādhāraṇakāraṇatvam/
ati tu yadvilambāt prakṛtakāryānutpādaḥ tattvam/ kālādiṣu
etādṛśāsādhāraṇakāraṇatvābhāvāt nātivyāptiḥ/ vyāpāratvena
prācīnābhimateṣu


saṃnikarṣādiṣveva
īdṛśaṃ kāraṇatvamastīti sannikarṣaparāmarśādīnāmeva pramāṇatvamiti
navīnamatam/


___________________________________________________________________________



tarkasaṅgrahaḥ


kāraṇalakṣaṇam


AnTs_38 kāryaniyatapūrvavṛtti kāraṇam /


(ananyathāsiddhatve sati) kāryaniyatapūrvavṛtti kāraṇam/


dīpikā


kāraṇalakṣaṇamāha - kāryeti/ 'pūrvavṛtti
kāraṇaṃ' ityukte rāsabhādau ativyāptiḥ syāt, ataḥ niyateti/
tāvanmātre kṛte kārye ativyāptiḥ, ataḥ pūrvavṛtti iti/


prakāśikā


niyateti/
niyatatvaṃ hi vyāpakatvam/ tacca rāsabhādeḥ na saṃbhavatīti tatra na
ghaṭakāraṇatvātiprasaktiriti bhāvaḥ/ pūrvavṛttīti/ svavyāpakatvasya
svasmin sattve 'pi spūrvakālavṛttitvasya asattvena nātiprasaṅga iti
bhāvaḥ/ kāryatāvacchedakasambandhena kāryādhikaraṇe
kāryāvyavahitaprākkṣaṇāvacchedena
vidyamānātyantābhāvapratiyogitānavacchedakataddharmavattvaṃ tena rūpeṇa
kāraṇatvamiti samuditār'tho bodhyaḥ/


bālapriyā

kāryaniyatatve
sati kāryapūrvavṛttitvaṃ kāraṇasya lakṣaṇam/ kāryaniyatatvaṃ ca
kāryavyāpakatvam/ kāryapūrvavṛttitvamātroktau
rāsabhāderapikadācit ghaṭapūrvavartitvamastīti ghaṭakāraṇatvāpattiḥ/
tadvāraṇāya kāryavyāpakatvaniveśaḥ/ kāryasyāpi kāryavyāpakatvāt
tatrativyāptivāraṇāya kāryapūrvavartitatvaniveśaḥ/ tadāha-niyatatvaṃ
hītyādīnā/ kāryavyāpakatvaśarīra eva kāryapūrvavartitvamapi niveśya
pariṣkaroti - kāryatāvacchedakasambandhenetyādinā/
kāryatāvacchedakasambandhena saṃyogena kāryādhikaraṇe ghaṭādhikaraṇe
pradeśe ghaṭapūrvakṣaṇāvacchedena vartamāno yo 'bhāvaḥ na
daṇḍacakrādyabhāvaḥ, api tu rāsabhādyabhāvaḥ tatpratiyogitāvacchedakaṃ
rāsabhatvādi pratiyogitānavacchedakaṃ daṇḍatvādi, tadvattvaṃ
taṇḍādiṣvastīti lakṣaṇasamanvayaḥ/ kāryatāvacchedakasambandhenetyanuktau
kālikasambandhena ghaṭādhikāraṇaṃ yatra ghaṭo notpadyate sa pradeśo 'pi
bhavati tadvṛttiryo 'bhāvaḥ daṇḍādyabhāvaḥ,
tatpratiyogitāvacchedakadharmavattvameva daṇḍādāvasti na
tadanavacchekadharmavattvamityasambhavaḥ syāt/
tadvāraṇāya-kārya-tāvacchedakasambandheneti/
kāryādhikaraṇavṛttyabhāvāpratiyogitvamātroktausaṃyogasambandhena
ghaṭādhikaraṇai vartate yo 'bhāvaḥ daṇḍatantūbhayābhāvaḥ
tatpratiyogitvameva daṇḍe astīti rītyā ubhayābhāvamādāya asambhavaḥ
syāt/ tadvāraṇāya pratiyogitānavacchedakadharmavattvaniveśaḥ/
yaddharmapuraskāreṇa kāraṇatvaṃ vivakṣitaṃ tasmin dharme
pratiyogitānavacchedakatvaṃ vivakṣitam/ daṇḍatvacakratvādinā
daṇḍacakrādīnāṃ kāraṇatvaṃ vivakṣitam/ daṇḍatvādestu
tādṛśapratiyogitānavacchedakatvamasttyeva iti lakṣaṇasamanvayaḥ/ nātaḥ
prameyatvamādāya rāsabhādāvativyāptiḥ/


dīpikā


anyathāsiddhinirūpaṇam


nanu tanturūpamapi
paṭaṃ prati kāraṇaṃ syāt iti cet - napha 'ananyathāsiddhatve sati'
iti viśeṣaṇāt/ ananyathāsiddhatvam anyathāsiddhirahitatvam/
anyathāsiddhiḥ trividhā - yena sahaiva yasya yaṃ prati
pūrvavṛttitvamavagamyate taṃ prati tena tadanyathāsiddham/ yathā tantunā
tanturūpaṃ tantutvaṃ ca paṭaṃ prati/ anyaṃ prati pūrvavṛttitve jñāta eva
yasya yaṃ prati pūrvavṛttitvamavagamyate taṃ prati tadanyathāsiddham/ yathā
śabdaṃ prati pūrvavṛttitve jñāta eva paṭaṃ prati ākāśasya/


anyatra
kḷptaniyatapūrvavartina eva kāryasambhave tatsahabhūtaṃ anyathāsiddham/
yathā pākajasthale gandhaṃ prati rūpaprāgabhāvasya/ evaṃ ca
ananyathāsiddhaniyatapūrvavṛttitvaṃ kāraṇatvam/


prakāśikā


kāraṇaṃ syāditi/
tasya niyatapūrvavṛttitvāditi bhāvaḥ/ nibandhāntareṣu anyathāsiddheḥ
pañcavidhatve 'pi maṇikāramatābhiprāyeṇāha - trividheti/ yena
sahaivetyādi/ yena tantunā sahaiva yasya tatturūpasya tantutvasya ca yaṃ
paṭaṃ prati pūrvavṛttitvamavagamyate taṃ paṭaṃ prati tantanturūpaṃ
tantutvaṃ ca tena tantunā anyathāsiddhamityarthaḥ/ atra sahitatvam
ekajñānaviṣayatvaṃ bodhyam/ tanturūpasya paṭapūrvavṛttitvajñāne
anatiprasaktatanturūpatvenaiva viṣayatā vācyā/ tathā ca tanturūpaṃ
anyathāsiddhamiti/ evaṃ entutvasya pūrvavṛttitvajñānamapi
tantuviṣayakameveti tadapyanyathāsiddhamiti bhāvaḥ/ atra 'yena' ityasya
'svatantrānvayavyatirekaśālinā' iti 'yasya' ityasya ca
'svatantrānvayavyatirekaśūnyasya' iti viśeṣaṇaṃ bodhyam/ tena na
atathābhūtena tantutvena tantoranyathāsiddhiḥ, na vā tantusaṃyogasya
tantunā anyathāsiddhiriti saṅkṣepaḥ/"itarānvayavyatirekaprayuktānvayavyatirekaśāli yat yat
anyathāsiddham"iti tu pare/ śabdaṃ pratīti/ ākāśatvaṃ
hi śabdasamavāyikāraṇatvam/ tathā ca śabdakāraṇatvamagṛhītvā
ākāśasya ākāśatvena ghaṭapūrvavṛttitvaṃ grahītum aśakyaṃ


ityākāśo 'nyathāsiddha ityarthaḥ/ anyatra kḷpteti/
apākajasthale gandhaṃ prati kḷptaniyatapūrvavṛttinā gandhaprāgabhāvenaiva
pākajasthale 'pi tatsambhave rūpaprāgabhāvo 'nyathāsiddha ityarthaḥ/ atha evaṃ
niyatapadaṃ vyartham, aniyatarāsamabhādeḥ tṛtīyānyathāsiddhatvena
satyantenaiva vāraṇasambhavāt iti cet - na/ ghaṭasāmānyaṃ prati
anyathāsiddhyasaṃbhavāt anyatra ghaṭābhinne paṭādau kḷptapūrvavartinaḥ
tantvāditaḥ ghaṭotpattyasambhavāditi/


navīnāḥ
punarevamāhuḥ - laghuniyatapūrvavartina eva kāryaṃsambhave tadbhinnaṃ
anyathāsiddhaṃ ityekavidhameva anyathāmiddhatvam/ laghutvaṃ ca
śarīrakṛtamupasthitikṛtaṃ saṃbandhakṛtam ca/ tatra prathamam -
anekadravyasamavetatvāpekṣayā mahattve/ dvitīyam - gandhaṃ prati
rūpaprāgabhāvāpekṣayā gandhaprāgabhāve, gandhasya pratīyogina
upasthitatvena śīghraṃ tadupasthiteḥ/ tṛtīyam -
daṇḍatvadaṇḍarūpādyapekṣayā daṇḍādau,
svāśrayadaṇḍasaṃyogādirūpaparamparayā gurutvāt/ evaṃ caitāvataiva
nirvāhe anyathāsiddhitrividha pañcavidhā ceti prapañco
vyutpattivaicitryāya/


na ca aniyatarāsabhādeḥ
tṛtīyānyathāsiddhatvenaiva vāraṇāt niyatapadaṃ vyarthamiti vācyam/
yataḥ anyathāsiddhatvasya anugatasya durvacatayā yatra yatra prāmāṇikānāṃ
anyathāsiddhatvavyavahāraḥ tattadbhedakūṭaṃ niveśanīyam/
laghuniyatetyādikaṃ tu bhedapratiyogitattadvyaktiparicāyakam/
itthaṃ ca aniyatānantarāsabhādīnāṃ ekena niyatatvaviśeṣaṇenaiva
vāraṇāt tattadbhedakūṭaniveśe gauravam/ niyatānāṃ
daṇḍatvādīnāṃ tu anāyatyā tattadbhedadavattve
niveśanīyamityabhisandhiḥ/


bālapriyā


nibandhāntareṣviti-kusumāñjalivyākhyāne prakāśe
vardhamānopādhyāyaiḥ pañcavidhā anyathāsiddhayaḥ pradarśitāḥ, tadanusādeṇa
muktavalpāṃ ca/ maṇikāraistu śaktivāde trividhā evānyathāsiddhayaḥ
pradarśitāḥ/ tadanusāreṇa dīpikāyāmapi/
sahitatvamekajñānaviṣayatvamiti/ tathā ca yasya
pūrvavṛttitvamavagāhamāne jñāne niyamena tadāśrayasyāpi bhānaṃ bhavati
tat anyathāsiddhamiti phalati/ 'tanturūpaṃ paṭapūrvavṛtti' iti jñāne
tanturūpāśrayasya tantorapi viṣayatvāt 'tantutvaṃ paṭapūrvavṛtti'
iti jñāne viśeṣyatāvacchedakatayā tantutvatvasya bhānāt
tantutvatvasya tantvitarāvṛttitve sati tantuvṛttitvarūpatvāt
tantūnāmapi bhānācca tanturūpaṃ tantutvaṃ ca paṭaṃ
pratyanyathāsiddhamityarthaḥ/
1tatkāryanirūpitaniyatapūrvavṛttitvagrahanirūpitasvaniṣṭhaveśaṣyatāvacchedakībhūtasvāśrayakatvaṃ
prathamānyathāsiddhatvamiti yāvat/


nanu 'rūpaṃ
paṭapūrvaṃvṛtti' ityākārakaṃ rūpatvena
tanturūpāvagāhijñānamupagamyate tatra tantūnāmaviṣayatvāt tantunā
sahaiva pūrvavṛttitvaṃ nāvagamyata iti kathaṃ tanturūpasya
anyathāsiddhatvamityāśaṅkyāhatanturūpasyeti/ rūpatvasya
paṭapūrvavṛttitvātiprasaktatayā tadavacchedena paṭapūrvavṛttitvagraho na
sambhavati, anyūnānatiprasaktadharmasyaivāvacchedakatvāt/ api tu
anatiprasaktatanturūpatvāvacchinne eva paṭapūrvavṛttitvaṃ jñāyata iti
vaktavyam/ tasmin jñāne tu tantūnāmapi


2viśeṣyatāvacchedakatayā viṣayatvamāvaśyakamiti bhāvaḥ/
tantutvasya pūrvavṛttitvajñānamapi tantuviṣayakameveti/ 'tantutvaṃ
paṭapūrvavṛtti' iti jñāne tantutvasya viśeṣyatvāt jāteḥ yatra
viśeṣyatayā bhānaṃ tatra kiñcidrūpeṇaiva bhānamiti niyamāt
tantutvatvena tantutvabhānaṃ vaktavyam/ tantutvatvaṃ ca
tantvitarāvṛttitve sati sakalatantuvṛttitvarūpamiti


-------------------------------------------


1.
tatkāryanirūpitetyādi/ tatkāryaṃ paṭaḥ tannirūpitaṃ yat
niyatapūrvavṛttitvaṃ tadviṣayakagrahaḥ 'tanturūpaṃ tantutvaṃ vā
paṭaniyatapūrvavṛtti' ityākārako grahaḥ tannirūpitā yā svaniṣṭhā
viśeṣyatā tanturūpaniṣṭhā tantutvaniṣṭhā vā viśeṣyatā
tadavacchedakībhūtaḥ yaḥ svāśrayaḥ tanturūpasya tantutvasya vā āśrayaḥ
tantuḥ tatkatvaṃ tanturūpe tanatutve cāstīti samanvayaḥ/


2.
viśeṣyatāvacchedakatayeti/ tanturūpamityasya samavāyasambandhena
tantuviśaṣṭa rūpamityarthaḥ/ tathā ca 'tanturūpaṃ paṭapūrvavṛtti' iti
jñāne viśeṣye rūpe tantūnāmapi viśeṣaṇatvāt
viśeṣyatāvacchedakatvamāvaśyakamiti bhāvaḥ/


------------------------------------------


tantutvatvaghaṭakatayā
tantūnāmarpiṃ bhānamavarjanīyam/ evaṃ ca
tantutvaviśeṣyakapūrvavṛttitvajñānasya
tantuviṣayakatvanaiyatyamityāśayaḥ/ yadvā yadviṣayakatvavyāpyaṃ
pūrvavṛttitvaprakārakajñānīyaṃ yadviśeṣyakatvaṃ tat anyathāsiddhamiti
yāvat/


nanu prathamayatpadena
tantumupādāya tadviṣayakatvavyāpyatvaṃ 'tantutvaṃ paṭapūrvavṛtti'
iti jñānīyatantutvaviśeṣyakatve 'stīti tantutvasyānyathā
siddhatvopapādane, prathamayatpadena tantutvamupādāya
tadviṣayakatvavyāpyatvaṃ 'tantuḥ paṭapūrvavartī' iti


jñānīyatantuviśeṣyakatve 'stīti tantutvena
tantorapyanyathāsiddhatvaṃ syāt/ evaṃ 'tantusaṃyogaḥ paṭapūrvavartī'
iti jñānīyatantusaṃyogaviśeṣyakatve
tantuviṣayakatvavyāpyatvamastīti tantunā tantusaṃyogasya
anyathāsiddhatvaṃ syāt iti, ata āha - atra yenetyasyetyādinā/ tathā
ca svatantrānvayavyatirekaśāli yadviṣayakatvavyāpyaṃ
pūrvavṛttitvajñānīya - svatantrānvayavyatirekaśūnyayadviśeṣyakatvaṃ tena
tadanyathāsiddhamiti phalati/ tantutvasya svātantryeṇa paṭaṃ prati
anvayavyatirekau na staḥ/ kiṃ tu tantoranvayavyatirekāvanusṛtyaiva/
ataḥ prathamayatpadena tantutvasya grahaṇāsambhavāt na tantutvena
tantoranyathāsiddhiriti bhāvaḥ/ tantutvasya grahaṇāsambhavāt na
tantutvena tantoranyathāsiddhiriti bhāvaḥ/ tantuvat tantusaṃyogasya
svatantrānvayavyatirekā staḥ, asamavayikāraṇatvāt/ ataḥ prathamayatpadena
tantuṃ gṛhītvā tadviṣayakatvavyāpyatvasya 'tantusaṃyogaḥ
paṭapūrvavṛtti' iti jñānīya tantusaṃyogaviśeṣyakatve sattve 'pi
tantusaṃyoge svatantrānvayavyatirekaśūnyatvābhāvāt na
dvitīyayatpadena tasya grahaṇaṃ śakyamiti na tasyānyathāsiddhiriti bhāvaḥ/
tathā ca prathamayatpadārthe svatantrānvayavyatirekaśālīti viśeṣaṇasya
prayojanamāha - tena na atathābhūteneti/
svatantrānvayavyatirekaśūnyenetyarthaḥ/ dvitīyayatpadārthe
svatantrānvayavyatirekaśūnyatvaniveśaphalamāha na veti/
lāghavādāhaitaranvayavyatirekaprayukteti/ ākāśatvaṃ hītyādi/
ākāśasya ghaṭaniyatapūrvavṛttitve 'pi ghaṭakāraṇatvaṃ nāṅgīkriyate,
anyathāsiddhatvāt/ tasya tu anyaṃ pratītyādi dvitīyānyathāsiddhatvam/
ghaṭaṃ prati ākāśasya pūrvavṛttitvaṃ ākāśatvena grāhyam/ ākāśatvaṃ ca
śabdasamavāyikāraṇatvam/ tathā ca śabdaṃ prati pūrvavṛttitvaṃ
gṛhītvaiva ākāśasya ghaṭaṃ prati pūrvavṛttitvaṃ grāhyamiti ākāśaṃ
anyathāsiddhamiti bhāvaḥ/ apākajasthala ityādi/ yatra ghaṭādau
vijātīyatejassaṃyogarūpapākavaśāt
pūrvarūparasagandhasparśanāśapūrvakaṃ rūpāntararasāntarādīnāmutpattiḥ
tatra rūpāntarādyutpatteḥ prāk caturṇāmapi rūparasādiprāgabhāvānāṃ
niyamena sattvāt pākajagandhaṃ prati gandhaprāgabhāvavat
rūpaprāgabhāvo 'pi kāraṇaṃ bhavatu iti śaṅkā gandhaṃ prati
rūpaprāgabhāvasyānyathāsiddhatvāt vāraṇīyā/ tasya ' anyatra kḷpte'
tyādinoktaṃ tṛtīyānyathāsiddhatvaṃ bhavati/ anyatra - pākajādanyasmin
upākaje gandhe niyatapūrvavṛttitvena kḷptāt gandhaprāgabhāvādeva
pākajagandhasyāpi sambhavena tadbhinnaḥ rūpaprāgabhāvaḥ anyathāsiddha iti
bhāvaḥ1/ athaivamiti/ 'anyatra kḷpte' tyādirūpeṇa
tṛtīyānyathāsiddhavarṇana ityarthaḥ/ niyatapadaṃ vyarthamiti/
'kāryaniyatapūrvavṛtti' iti kāraṇalakṣaṇe kāryapūrvavṛtti
ityetāvanmātroktau yadghaṭotpatteḥ pūrvaṃ yadṛcchayā rāsabho 'pi
vartate, tatra rāsabhasyāpi tadghaṭapūrvavṛttitvāt
ghaṭakāraṇatvāpattiriti tadvāraṇāya niyatapadamupāttam/ tadupādāne
ca


ghaṭavyāpakatvaṃ rāsabhe
nāstīti nātivyāptiḥ/ paraṃ tu tadghaṭādanyasmin ghaṭāntare
kḷptaniyatapūrvavartibhiḥ daṇḍacakrādibhireva tadaghaṭasyāpi sambhave
tadbhinnarāsabhasyānyathāsiddhatvāt ananyathāsiddhatvadalenaiva
rāsabhavāvaṇasambhavāt niyatapadaṃ vyarthamiti śaṅkiturāśayaḥ/
satyantenaiveti/ ananyathāsiddhatve satītyanenaivetyarthaḥ/ samādhatte -
ghaṭasāmānyaṃ pratīti/ tadghaṭatvāvacchinnaṃ prati rāsabhasya
pūrvoktarītyā anyathāsiddhatve 'pi


-----------------------------------------


1. etat
pīlupākavādināṃ matamanusṛtya/ tanmate paramāṇugandhasyaiva
pākajanyatvāt dvyaṇukādyavayavigandhasya
avayavagatagandhajanyatvāṅgīkāreṇa apākajagandhapadena
dvyaṇukādigandhasya grahītuṃ śakyatvāt/ piṭharapākavādināṃ mate tu
avayavigandhasyāpi pākajanyatvāt apākajaḥ pārthivagandhaḥ aprasiddhaḥ/ jale
tu gandhasyaivābhāvāt apākajagandhapadena
jalīyagandhasyopādānāsaṃbhavāt/ tanmatānusādeṇa pākajarūpaṃ prati
gandhaprāgabhāvasya rasaprāgabhāvasya


vā kāraṇatvaṃ bhavatu
iti śaṅkā, anyathāsiddhatvena samādhānaṃ ca vaktavyam/


------------------------------------------------


ghaṭatvāvacchinnaṃ
pratyanyathāsiddhatvaṃ na sambhavati/ tadā hi 'anyatra' ityasya
ghaṭatvāvacchinnāt anyasmin ityarthaḥ/ tathā ca ghaṭasāmānyabhinne
paṭādau kḷptaniyatapūrvavartibhiḥ tantavādibhiḥ ghaṭasyāsaṃbhavāt
anyathāsiddhalakṣaṇaṃ rāsabhe nāstīti ananyathāsiddhe
tatrātivyāptivāraṇāya niyatapadamāvaśyakamiti bhāvaḥ/


trayāṇāmanyathāsiddhānāṃ
saṃgrāhakamekaṃ lakṣaṇaṃ vadatāṃ navīnānāṃ matamāha - navīnāḥ
punariti/ laghu yat kāryaniyatapūrvavṛtti tata eva kāryakambhave
tadbhinnaṃ anyathāsiddham/ laghutvaṃ śarīrataḥ upasthityā sambandheneti
trividham/ pratyakṣaṃ prati anekadravyasamavetatvaṃ kāraṇaṃ vā mahattvaṃ
kāraṇaṃ veti sandehe anekadravyasamavetatvāpekṣayā śarīrato lāghavaṃ
mahattve astīti laghuniyatapūrvavṛttinā mahattvenaiva pratyakṣasambhave
tadbhinnaṃ anekasamavetatvaṃ anyathāsiddham/ ato na tatpratyakṣakāraṇam/


gandhaṃ prati
gandhaprāgabhāvaḥ kāraṇaṃ vā rūpaprāgabhāvo vā iti sandehe
gandharūpapratiyoginyupasthite jhaṭiti gandhaprāgabhāva evopasthito
bhavati na rūpaprāgabhāva iti śīghropasthitirūpalāghavena gandhaprāgabhāva
eva kāraṇaṃ rūpaprāgabhāvastu anyathāsiddhaḥ/ evaṃ ghaṭaṃ prati daṇḍaḥ kāraṇaṃ
vā daṇḍatvadaṇḍarūpādikaṃ kāraṇaṃ vā iti sandehe
ubhayorniyatapūrvavṛttitve 'pi daṇḍasya saṃyogasaṃbandhena kāraṇatvam/
daṇḍatvadaṇḍarūpādīnāṃ tu svāśrayadaṇḍasaṃyogarūpaparamparāsambandhena
kāraṇatvamiti sambandhalāghavaṃ daṇḍa evāstīti tata eva ghaṭasambabhave
tadbhinnaṃ daṇḍatvadaṇḍarūpādikaṃ anyathāsiddhamityarthaḥ/
vyutpattivaicitryāyeti/ buddhivaiśadyāyetyarthaḥ/


anugatasya
durvacatayeti/ laghutvasya śarīrakṛtasambandhakṛtādibhedena
nānārūpatayā anyathāsiddhatvaṃ ekamanugataṃ na śakyate vaktum/ evaṃ
laghutvavirodhigurutvasyāpi bhinnatayā tadbhinnamityasya
gurubhūtamityarthakatayā gurutvameva anyathāsiddhatvamiti paryavasānāt/
tasmāt yatra yatra prāmāṇikānāṃ anyathāsiddhatvavyavahāraḥ
tāvatpratiyogikabhedakūṭakavattvaṃ kāraṇalakṣaṇe niveśanīyam/ tatra
kāryāvyāpakāḥ ye anantāḥ rāsabhādayaḥ teṣāṃ
vyāpakatvārthakaniyatapadenaiva vāraṇasambhavāt tāvadbhedānāṃ
niveśaḥ anāvaśyakaḥ/ kāryavyāpakānāṃ daṇḍatvādīnāṃ tu bhedaḥ
kāraṇalakṣaṇe niveśanīya iti niyatapadaṃ ananyathāsiddhatvaṃ ca
kāraṇalakṣaṇe niveśitavato granthakārasyāśaya iti bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


AnTs_39 kāryaṃ prāgabhāvapratiyogi /


kāryaṃprāgabhāvapratiyogi/


dīpikā


kāryalakṣaṇamāha -
kāryamiti/


___________________________________________________________________________


tarkasaṅgrahaḥ


kāraṇavibhāgaḥ

AnTs_40 kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt / yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam / yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ / kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam / yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya / tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam / yathā turīvemādikaṃ paṭasya /


kāraṇaṃ trividham -
samavāyi-asamavāyi-nimittabhedāt/ yatsamavetaṃ kāryamutpadyate
tatsamavāyikāraṇam/ yathā


tantavaḥ paṭasya, paṭaśca
svagatarūpādeḥ/ kāryeṇa kāraṇena vā saha ekasmin arthe samavetaṃ
satkāraṇaṃ asamavāyikāraṇam/ yathā tantusaṃyogaḥ paṭasya, tanturūpaṃ
paṭagatarūpasya ca/ tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam/ yathā
turīvemādikaṃ paṭasya/



___________________________________________________________________________


AnTs_41 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //


tadetattrividhakāraṇamadhye yadasādhāraṇaṃ kāraṇaṃ tadeva kāraṇam/


dīpikā


kāraṇaṃ vibhajate -
kāraṇamiti/ samavāyikāraṇasya lakṣaṇamāha - yatsamavetamiti/ yasmin
samavetamityarthaḥ/ asamavāyikāraṇaṃ lakṣayatikāryeṇeti/ 'kāryeṇa'
ityetadudāharati - tantusaṃyoga iti/ kāryeṇa paṭena saha
ekasmin tantau samavetatvāt tantusaṃyogaḥ
paṭasyāsamavāyikāraṇamityarthaḥ/ 'kāraṇena' ityetat udāharati -
tanturūpamiti/ kāraṇena paṭena saha ekasmin tantau samavetatvāt
tanturūpaṃ paṭarūpasyāsamavāyikāraṇamityarthaḥ/ nimittakāraṇaṃ lakṣayati
- tadubhayeti/ samavāyyasamavāyibhinnakāraṇaṃ nimittakāraṇamityarthaḥ/
kāraṇalakṣaṇamupasaṃharati - tadetaditi/


prākāśikā


yasmin
samavetamityartha iti/ yaddharmāvacchinnaṃ yaddharmāvacchinne
samavāyenotpadyate, taddharmāvacchinnaṃ prati taddharmāvacchinnaṃ
samavāyikāraṇamiti paramārthaḥ/ kāraṇena paṭeneti/
svakārya-samavāyikāraṇena paṭena ityarthaḥ/ svaṃ tanturūpam/
paṭādikaṃ prati turītantusaṃyogādīnāṃ asamavāyikāraṇatvavāraṇāya
tattadasamavāyikāraṇalakṣaṇe tattadbhinnatvaṃ deyamiti dik/


bālapriyā


yaddharmāvacchinnamiti/ samavāyasambandhāvacchinnaghaṭatvāvacchinna -
kāryatānirūpita-tādātmyasambandhāvacchinnakāraṇatvaṃ
ghaṭasamavāyikāraṇasya lakṣaṇam/ samavāyena kāryasāmānyaṃ prati
tādātmyena dravyaṃ kāraṇamiti sāmānyakāryakāraṇabhāvo 'prāmāṇika
ityabhipretyaivamuktam/ tādṛśakāryaṅkāraṇabhāvasya prāmāṇikatve tu
samavāyasambandhāvacchinnakāryatānirūpita-tādātmyasambandhāvacchinna-kāraṇatvamamiti
sāmānyalakṣaṇamapi bhavitumarhati/ kāryatāyāṃ
samavāyasambandhāvacchinnatvāniveśe viṣayatāsambandhena ghaṭapratyakṣaṃ prati
tādātmyasambandhena ghaṭasyanimittakāraṇatayā


viṣayatāsambandhāvacchinna-
ghaṭapratyakṣaniṣṭhakāryantānirūpita-tādātmyasambandhāvacchinna-kāraṇatāvati
ghaṭe ativyāptiḥ ataḥ tanniveśaḥ/ kāraṇatāyāṃ
tādātmyasambandhāvacchiṃnnatvāniveśe samavāyasambandhena ghaṭaṃ prati
kapālasaṃyogasya samavāyasambandhena kāraṇatayā
samavāyasambandhāvacchinna-ghaṭaniṣṭhakāryatānirūpitasamavāyasambandhāvacchinnakāraṇatāvati
ghaṭāsamavāyikāraṇe kapāladvayasaṃyoge ativyāptiḥ/ tadvāraṇāya
tanniveśaḥ/ evaṃ samavāyasambandhāvacchinna -
kāryatānirūpita-samavāya-svasamavāyisamavetatvānyatarasambandhavacchinnakāraṇatvaṃ
asamavāyikāraṇatvam/ tatra kāryatāyāṃ
samavāyasambandhāvacchinnatvāniveśe viṣayatāsambandhāvacchinna -
ghaṭapratyakṣaniṣṭhakāryatānirūpitāsamavāyasambandhāvacchinna -
nimittakāraṇatāvati ghaṭarūpe ativyāptiḥ/ kāraṇatāyāṃ
samavāyasambandhāvacchinnatvāniveśe
tādātmyasambandhāvacchinnakāraṇatāvati samavāyikāraṇe 'tivyāptiḥ/
samavāyasambandhāvacchinnatvamātrasya kāraṇatāyāṃ niveśe paṭarūpaṃ
pratyasamavāyikāraṇe tanturūpe 'vyāptiḥ/ samavāyena paṭarūpaṃ prati
tanturūpasya samavāyena akāraṇatvāt/ ataḥ
svasamavāyisamavetatvasambandhāvacchinnatvaniveśaḥ/ tāvanmātraniveśe
paṭaṃ prati asamavāyikāraṇe tantusaṃyoge 'vyāptiḥ/ ataḥ
anyatarasambandhaniveśaḥ/ adhikamanyatra/


___________________________________________________________________________


tarkasaṅgrahaḥ


pratyakṣalakṣaṇam


AnTs_42 tatra pratyakṣajñānakaraṇaṃ pratyakṣam / indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam /tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti / tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathedaṃ kiṃcit / saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo'yaṃ śyāmo'yam iti //


tatra
pratyakṣajñānakaraṇaṃ pratyakṣam/ indriyārthasannikarṣajanyaṃ jñānaṃ
pratyakṣam/


tadvibhāga


taddvividham -
nirvakalpakaṃ savikalpakaṃ ceti/ niṣprakārakaṃ jñānaṃ nirvikalpakam/
saprakārakaṃ jñānaṃ savikalpakam/ yathā 'ḍitthaḥ ayam', 'brāhmaṇaḥ ayam',
'śyāmaḥ ayam', 'pācakaḥ ayam' iti/


dīpikā


pratyakṣapramāṇalakṣaṇamāha - tatreti/ pramāṇacatuṣṭayamadhya
ityarthaḥḥ/ pratyakṣajñānasya lakṣaṇamāha - indriyeti/ indriyaṃ
cakṣurādikam, arthaḥ ghaṭādiḥ, tayossaṃnikarṣaḥ saṃyogādiḥ, tajjanyaṃ
jñānamityarthaḥ/


tadvibhajate -
taddvividhamiti/ nirvikalpakasya lakṣaṇamāha - niṣprakārakamiti/
viśeṣaṇaviśeṣyasambandhānavagāhi jñānamityarthaḥ/ nanu nirvikalpake kiṃ
pramāṇamiti cet - na/ 'gauḥ' iti viśiṣṭajñānaṃ
viśeṣaṇajñānajanyaṃ, viśiṣṭajñānatvāt daṇḍīti jñānavat
ityanumānasya pramāṇatvāt/ viśeṣaṇajñānasyāpi savikalpakatve
anavasthāprasaṅgāt nirvikalpakasiddhiḥ/ savikalpakaṃ lakṣayati -
saprakārakamiti/ nāmajātyādiviśeṣaṇaviśeṣyasambandhāvagāhi
jñānamityarthaḥ/ savikalpakamudāharati - yatheti/


prakāśikā


nanu
turīyaviṣayatānirūpakasya nirvikalpakajñānaspa nirūpakatāsambandhena
prakāratāśūnyatvamiva viśeṣyatāśūnyatvaṃ saṃsargatāśūnyatvamapi
lakṣaṇaṃ bhavati, vinigamanāvirahāt ityataḥ lakṣaṇatrayaṃ darśayati
-viśeṣaṇaviśeṣyeti/ viśeṣyādividhyā
viśeṣyādyanavagāhijñānamityarthaḥ/ tathā ca jñānatvaghaṭitaṃ
viśeṣyatāśūnyatvam, viśeṣaṇatāśūnyatvaṃ saṃsargatāśūnyatvaṃ ceti
lakṣaṇatrayaṃ paryavasitamiti bhāvaḥ/


kecittu - nanu
niṣprakārakatvaṃ prakāratāśūnyatvam/ prakāratā ca
bhāsamānavaiśiṣṭyapratiyogitvam/ saṃsargāvacchinnaviṣayateti yāvat
tathā ca saṃsargānavagāhijñānatvameva saṃsargatāśūnyajñānatvena vā
lakṣaṇamāstāṃ lāghavādityataḥ tathaiva
mūlārthamāha-viśeṣaṇaviśeṣyetīnti-ityāhuḥ/ taccintyam -
siddhānte saṃsargatāyā iva prakāratāyā api
vilakṣaṇaviṣayatātmakatvena niṣprakārakatvarūpalakṣaṇe
gauravānavakāśāditi dik/


nirvikalpakajñānasya
atīndriyatayā tatra pratyakṣapramāṇāsambhavāt anumānaṃ pramāṇayati -
gauriti/ viśiṣṭajñānatvāditi/ viśiṣṭabuddhiṃ prati viśeṣaṇajñānasya
kāraṇatvāt nāprayojakatāśaṅketi bhāvaḥ/ anavasthāprasaṅgāditi/
savikalpakasya viśiṣṭabuddhitvena viśeṣaṇajñānajanyatvaniyamāditi
bhāvaḥ/ viśeṣaṇaviśeśyasambandhāvagāhīti/ atrāpyuktarītyā lakṣaṇatrayaṃ
bodhyam/


bālapriyā


turīyaviṣayatānirūpakasyeti/ prakāratā -
viśeṣyatā saṃsargatātrayātiriktacaturthaviṣayatānirūpakasyetyarthaḥ/
viśeṣyādividhayeti/ viśeṣyatvādiprakāreṇetyarthaḥ/ nirvikalpake
ghaṭaḥ ghaṭatvaṃ sambandhaśca bhāsate/ parantu viśeṣyatvaṃ -
viśeṣaṇatva-saṃsargatvaiḥ ghaṭādikaṃ na bhāsate/ tathā ca mūle
prakāraśabdaḥ viśeṣyatva-viśeṣaṇatva-saṃsargatvarūpaprakāraparaḥ/
niṣprakārakamityasya tādṛśaviśeṣyatvādiprakāraśūnyamityartha iti
bhāvāḥ/ atrāpyuktarītyā lakṣaṇatrayamiti/ prakāratānirūpakatvaṃ
viśeṣyatānirūpakatvaṃ saṃsargatānirūpakatvamiti lakṣaṇatrayamityarthaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


sannikarṣavibhāgaḥ


AnTs_43 pratyakṣajñānahetur indriyārthasannikarṣaḥ ṣaḍvidhaḥ / saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyo viśeṣaṇaviśeṣyabhāvaś ceti / cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ / ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt / rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt / śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt / śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt / abhāvaparatyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt / evaṃ snnikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam / tatkaraṇam indriyam / tasmād indriyaṃ pratyakṣapramāṇam iti siddham //


pratyakṣajñānahetuḥ
indriyārthasannikarṣaḥ ṣaḍvidhaḥ/ saṃyogaḥ, saṃyuktasamavāyaḥ,
saṃyuktasamavetasamavāyaḥ, samavāyaḥ, samavetasamavāyaḥ,
viśeṣaṇaviśeṣyabhāvaśceti/ cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ
sannikarṣaḥ/ ghaṭarūpapratyakṣe saṃyuktasamavāyaḥ/ cakṣussaṃyukte ghaṭe rūpasya
samavāyāt/ rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ/
cakṣussaṃyukte ghaṭe rūpaṃ samavetam/ tatra rūpatvasrū samavāyāt/
śrotreṇa śabdasākṣātkāre samavāyaḥ sannikarṣaḥ/ karṇavivaravṛttyākāśasya
kṣotratvāt/ śabdasya ākāśaguṇatvāt/ guṇaguṇinoḥ samavāyāt/
śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ/ śrotrasamavete śabde
śabdatvasya samavāyāt/ abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣaḥ/
bhūtalaṃ ghaṭābhāvavat ityatra cakṣussaṃyukte bhūtale ghaṭābhāvasya
viśeṣaṇatvāt/


dīpikā


indriyārthaṃsannikarṣaṃ vibhajate -
pratyakṣeti/ saṃyogasannikarṣamudāharati - cakṣuṣeti/ dravyapratyakṣe
sarvatra saṃyogaḥ sannikarṣaḥ/ ātmā manasā saṃyujyate, mana indriyeṇa,
indriyamarthena tataḥ pratyakṣajñānamutpadyate ityarthaḥ/
saṃyuktasamavāyamudāharati - ghaṭarūpeti/ tatra yuktimāha - cakṣussaṃyukta
iti/ saṃyuktasamavetasamavāyamudāharati -


rūpatveti/
samavāyamudāharati - śrotreṇeti/ tadupapādayati - karṇeti/ nana
dūrasthaśabdasya kathaṃ śrotrasambandha iti cet - na/
vīcītaraṅgnyāyena kadambamukulanyāyena vā śabdāt
śabdāntarotpattikrameṇa śrotradeśe jātasya śrotreṇa sambandhāt
pratyakṣatvasambhavāt/ samavetasamapāyamudāharati - śabdatveti/
viśeṣaṇaviśeṣyabhāvamudāharati - abhāveti/ tadupapādayati -
ghaṭābhāvavaditi/ bhūtalaṃ viśeṣyam, ghaṭābhāvo viśeṣaṇam/ bhūtale
ghaṭo nāstītyatra abhāvasya viśeṣyatvaṃ draṣṭavyam/


prakāśikā


mana
indriyeṇeti/ saṃyujyate ityanenānvayaḥ/ evamagre 'pi/
ātmapratyakṣasaṅgrahastu ātmā manasā saṃyujyate, tataḥ pratyakṣajñānaṃ
utpadyate iti yojanāntareṇa/ kathaṃ śrotrasambandha iti/ na ca
śrotrasya nabhorūpatvena tatsamavāyaḥ dūrasthaśabde 'pyakṣata iti
śaṅkyam/ atiprasaṅgabhaṅgāya
karṇavivarāvacchinnanabho 'nuyogikatvaviśiṣṭasamavāyasyaiva
pratyakṣahetutvāṅgīkāreṇa tādṛśasambandhasya dūrasthaśabde 'bhāvāditi
bhāvaḥ/ prathamataḥ bherīdaṇḍasaṃyogena nabhasi śabda utpadyate, tena śabdāḥ,
taiśca punaḥ śabdāḥ ityevaṃ krameṇa nikhiladigavacchedena
śabdotpatteraṅgīkaraṇīyatayā tadaṃśe 'pi sāmyanirvāhāya āha -
kadamveti/ draṣṭavyamiti/


atredamavadheyam -
viśeṣaṇatānāṃ saṃyuktaviśeṣaṇatāvādirūpeṇa bahuvidhatve 'pi
viśeṣaṇatātvenaiva parigaṇanāt ca ṣaḍvidhatvahāniḥ/ na caivaṃ
samavāyatvenaiva saṃyuktasamavāyādīnāmanugamaḥ kuto na kṛta iti
vācyam; svatantrecchasyetyādinyāyānusāreṇa adoṣāditi/


bālapriyā


evamagre 'pīti/
'indriyamarthena' ityasyāpi 'saṃyujyata' ityanenānvaya iti
bhāvaḥ/ atiprasaṅgabhaṅgāteti/ sarveṣāmapi śabdānāṃ
pratyakṣaprasaṅgavāraṇāyetyarthaḥ/ tathā ādyavīcī samīpadeśe
taraṅgāntaraṃ janayati tattaraṅgaḥ samīpadeśe taraṅgāntaraṃ
janayati, evaṃ bheryādyasamavāyikāraṇakādyaśabdo 'pi
samīpadeśāvacchedena śabdāntaraṃ janayati, so 'pi śabdaḥ
svasannihitadeśāvacchedena śabdāntaraṃ janayatīti rītyā
karṇavivarāvacchedena utpannaśabdo gṛhyate iti vīcītaraṅganyāyena
śabdotpattikramaḥ/ yathā prathamataḥ utpannaṃ kadambamukulaṃ
sarvadigavacchedena evadaivānekamukulāni janayati eva


bheyādyākāśasaṃyāgāsamavāyikāraṇakādyaśabdo 'pi
sarvadigavacchedena adhikaśabdān janayatīti/ paraṃ tu yaddigabhimukho
vāyuḥ taddigavacchedena adhikaśabdān janayatīti kadambamukulanyāyena
śabdotpattikrama iti nṛsiṃhaprakāśikākārāḥ prāhuḥ/


atredamavadheyamityādi/
viśeṣaṇaviśeṣyabhāvo nāma naikaḥ sannikarṣaḥ/ api tu viśeṣaṇatvaṃ
viśeṣyatvaṃ ceti sambandhadvayam/ tatrābhāvaviśeṣaṇakapratyakṣe
viśeṣaṇatvaṃ saṃnikarṣaḥ/ abhāvaviśeṣyakapratyakṣe viśeṣyatvaṃ
saṃnikarṣaḥ/ viśeṣaṇatvaṃ pañcavidham saṃyuktaviśeṣaṇatvam,
saṃyuktasamavetaviśeṣaṇatvam, saṃyuktasamavetasamavetaviśeṣaṇatvam,
samavetaviśeṣaṇatvam, samavetasamavetaviśeṣaṇatvam ceti/ evaṃ
viśeśyatvamapi saṃyuktaviśeṣyatvam, saṃyuktasamavetaviśeṣyatvam,
saṃyuktasamavetasamavetaviśeṣyatvame, samavetaviśeṣyatvam,
samavetasamavetaviśeṣyatvam ceti pañcavidham/ āhatya
viśeṣaṇaviśeṣyabhāvo daśavidha iti nyāyabhūṣaṇe pratyapādi/


teṣāṃ krameṇa
udāharaṇāni - 1bhūtalaṃ ghaṭābhāvavat, 2toyasparśaḥ uṣṇatvābhāvavān,
3nīlatvaṃ śuklatvābhāvavat,


4vīṇāśabdaḥ
tīvratvābhāvavān, 5śabdatvaṃ bhedābhāvavat, 6bhūtale ghaṭābhāvaḥ,
7toyasparśe uṣṇatvābhāvaḥ, 8nīlatve śuklatvābhāvaḥ, 9vīṇāśabde
tīvratvābhāvaḥ, 10śabdatve bhedābhāvaḥ iti/ na caivaṃ
viśeṣyaviśeṣaṇabhāvasya bahuvidhatve ṣoḍhā sannikarṣa iti kathamiti
vācyam/ viśeṣaṇatātvena pañcavidhaviśeṣaṇatānāṃ viśeṣyatātvena
pañcavidhaviśeṣyatānāmanugamaṃ kṛtvā
viśeṣaṇatāviśeṣyatānyataratvena daśānāmapi parigaṇanāt
ṣaḍvidhatvasyāhāneḥ/ na ca samavāyarūpāṇāṃ saṃyuktasamavāya -
saṃyuktasamavetasamavāya - samavāya - samavetasamavāyānāṃ caturṇāmapi
samavāyatvena ekavargīkaraṇaṃ vidhāya saṃyogaḥ, samavāyaḥ,
viśeṣyaviśeṣaṇabhāvaśceti tridhaiva sannikarṣaḥ kuto na vyabhātīte
vācyam/ svatantrecchena muninā kṛte ṣoḍhā vibhāge
niyogaparyanuyogayoḥ kartumaśakyatvāt/ niyogaḥ ājñā,
paryanuyogaḥ praśnaḥ/


----------------------------------------


1. cakṣussaṃyuktaṃ
bhūtalaṃ tadviśeṣaṇatvaṃ ghaṭābhāvasya/


2. cakṣussaṃyuktaṃ toyaṃ
tatsamavetaḥ sparśaḥ tadviśeṣaṇatvam uṣṇatvābhāvasya/


3. cakṣussaṃyukto ghaṭaḥ
tatsamaveto nīla tatsamavetaṃ nīlatvaṃ tadviśeṣaṇatvaṃ
śuklatvābhāvasya/


4. śrotrasamavetaḥ
vīṇāśabdaḥ tadviśeṣaṇatvaṃ tīvratvābhāvasya/


5. śrotrasamavetaḥ śabdaḥ
tatsamavetaṃ śabdatvaṃ tadviśeṣaṇatvaṃ bhedābhāvasya/


6. cakṣussaṃyuktaṃ
bhūtalaṃ tinnarūpitaviśeṣyatā ghaṭābhāvasya/


7. cakṣussaṃyuktaṃ toyaṃ
tatsamavetaḥ sparśaḥ tannirūpitaviśeṣyatā uṣṇatvābhāvasya/


8. cakṣussaṃyukto ghaṭaḥ
tatsamaveto nīlaḥ tatsamavetaṃ nīlatvaṃ tannirūpitaviśeṣyatā
śuklatvābhāvasya/


9. śrotrasamaveto
vīṇāśabdaḥ tannirūpitaviśeṣyatā tīvratvābhāvasya/


10. śrotrasamavetaḥ
śabdaḥ tatsamavetaṃ śabdatvaṃ tannirūpitaviśeṣyatā bhedābhāvasya/


--------------------------------------


maṇikārāstu -
kevalaviśeṣaṇatā indriyasambaddhaviśeṣaṇatā ceti viśeṣaṇatā
dvividhā/ indriyasambaddhaviśeṣaṇatā, pūrvoktarītyā pañcavidhā/
kevalaviśeṣaṇatāyāḥ udāharaṇaṃ ākāśaṃ śabdābhāvavat iti
śabdābhāvapratyakṣam - ityabhiprayanti/ 'viśeṣaṇatayā śabdābhāvasya,
indriyasambaddhaviśeṣaṇatayā samavāyaghaṭābhāvādergrahaḥ' iti
saṃnikarṣavāde taiḥ kathanāt//


///


tarkasaṅgrahaḥ


evaṃ
sannikarṣajanyajñānam pratyakṣam/ tatkaraṇaṃ indriyam/ tasmādindriyaṃ
pratyakṣapramāṇam iti siddham//


iti tarkasaṅgrahe
pratyakṣaparicchedaḥ/



dīpikā


anupalabdheḥ
pramāṇāntaratvanirākaraṇam/



etena anupalabdheḥ
pramāṇāntaratvaṃ nirastam/ yadi atra ghaṭaḥ abhaviṣyat tarhi bhūtalamiva
adrakṣyata, darśanābhāvāt nāstīti
tarkitapratiyogisattvavirodhyanupalabdhisahakṛtendriyeṇaiva
abhāvajñānopapattau anupalabdhaiḥ pramāṇāntaratvāsambhavāt/
adhikaraṇajñānārthamapekṣaṇīyendriyasyaiva karaṇatvopapattau anupalabdheḥ
karaṇatvāyogāt/ viśeṣaṇaviśeṣyabhāvaḥ


viśeṣaṇaviśeṣyasvarūpameva, nātiriktaḥ sambandhaḥ/

pratyakṣajñānamupasaṃharan tasya karaṇamāha - evamiti/
asādhāraṇakāraṇatvāt indriyaṃ pratyakṣajñānakaraṇamityarthaḥ/
pratyakṣapramāṇamupasaṃharati - tasmāditi//


iti dīpikāyāṃ
pratyakṣaparicchedaḥ



prakāśikā


etena -
abhāvapramāyā viśeṣaṇaviśeṣyabhāvasaṃnikarṣajanyatvapradarśanena/
pramāṇāntaratvam - pratyakṣādyatiriktapramāṇatvam/ nanu anupalabdheḥ
pramāṇāntaratvānaṅgīkāre ghaṭopalabdhidaśāyāṃ tadabhāvapratyakṣāpattiḥ,
mama mate tu - anupalabdhyātmakapramāṇāntarābhāvāt nāpattiriti
bhāṭṭaśaṅkāṃ parijihīrṣuḥ yogyānupalabdheḥ
indriyasahakāritvamātreṇaiva nirvāhe atiriktapramāṇatvaṃ na
saṃbhavatītyāha - yadyatretyādinā/ atra - cakṣussaṃyogādimadbhūtale
tarkasyāpādakābhāvasādhakaviparyayapratiyogyāpādyakatvarūpaviparyaye
tatkoṭiparyavasāyitvaṃ darśayati - darśanābhāvāt nāstīti/
taddarśanābhāvāt tannāstītyarthaḥ/ tarkitetyādi/ tarkitā āpāditā
pratiyogino ghaṭādeḥ sattvasya sattvaprasakteḥ virodhinī ya upalabdhiḥ
tatpratiyogikaḥ abhāvaḥ anupalabdhiḥ tatsahakṛtenetyarthaḥ/


virodhitvaviśeṣaṇaṃ
upalabdheḥ anāhāryatvasūcanāya/
pratiyogisattāpādanāpāditopalambhapratiyogikatvarūpayogyatāviśiṣṭānupalabdhisahakṛteneti
tu paramārthaḥ/ ālokasaṃyogādyasattvadaśāyāṃ yadyatra ghaṭaḥ syāt tarhi
upalabhyeta ityāpādanāsambhavena yogyānupalabdhyabhāvāt na tatra
ghaṭābhāvapratyakṣamiti saṃkṣepaḥ/


kecittu -
tarkitetyādi/ tarkitaṃ āropitaṃ yat pratiyogisattvam,
tadvirodhinī yā anupalabdhiḥ


tatsahakṛtenetyarthaḥ/
etāvatā pratiyogisattvarūpa-kāraṇābhāva-prayojyopalabdhyabhāvaḥ
abhāvapratyakṣe kāraṇam, na tu
itarakāraṇavirahaprayojyopalabdhyabhāvaḥ iti sūcitam/ ata
evāndhakāre upalambhābhāvasattve 'pi na ghaṭābhāvapratyakṣam - ityāhuḥ/


nanu abhāvapramāyāṃ
indriyasya karaṇatvaṃ anupalabdheḥ sahakāritvaṃ ca tvayā kalpanīyam/
tadapekṣayā anupalabdhereva karaṇatvakalpanaṃ varam ityāśaṅkya
abhāvādhikaraṇabhūtalapratyakṣe indriyasya avaśyamapekṣaṇīyatayā
kḷptenaiva indriyakaraṇatvenābhāvapratyakṣopapattau
anupalabdherviñjātīyapramitikaraṇatvakalpanamayuktamityāha -
adhikaraṇeti/ nanu viśeṣaṇaviśeṣyabhāvākhyaḥ atiriktasambandhaḥ
kalpanīyaḥ tvayetyata āha - viśeṣaṇaviśeṣyabhāva iti/


atredaṃ bodhyam -
pratyakṣaṃ dvividham laukikam alaukikaṃ ceti/ laukikatvaṃ ca
viṣayitāviśeṣaḥ/ laukike ṣoḍhā saṃnikarṣaḥ kāraṇam/ alaukike
tu sāmānyalakṣaṇā, jñānalakṣaṇā, yogajadharmaśceti trividhā pratyāsattiḥ/
tatra sāmānyalakṣaṇā dhūmatvādirūpā tajjñānarūpā vā/ sāmānyaṃ lakṣaṇaṃ
svarūpaṃ viṣayo vā yasyā iti vyutpatteḥ/ sā cāśrayāṇāṃ
nikhiladhūmādīnāṃ alaukikapratyakṣe upayujyate/
atītānāgatadhūtādiṣu cakṣussaṃyogāderasambhavāt indriyāṇāṃ
asannikṛṣṭānāṃ pratyakṣājanakatvāt/ jñānalakṣaṇā tu surabhi candanamiti
cākṣuṣopanītabhāne saurabheṇa cakṣuṣo yogyasannikarṣābhāvāt/ evaṃ
yogināṃ deśakālaviprakṛṣṭapadārthapratyakṣe yogajadharmaḥ pratyāsattiḥ
kāraṇam iti saṃkṣepaḥ//


iti prakāśikāyāṃ
pratyakṣaparicchedaḥ



bālapriyā


nanvanupalabdherityādi/ anupalabdhirnāma
pratiyogiviṣayakapratyakṣābhavaḥ/ 'bhūtalaṃ ghaṭābhāvavat'
ityākārakaghaṭādyabhāvaviṣayakapramāṃ prati ghaṭopalabdhyabhāvaḥ kāraṇam/
'bhūtalaṃ ghaṭavat' iti ghaṭopalambhakāle ghaṭābhāvapramityanudayāt/
yadi abhāvapramāṃ prati anupalabdhiḥ na kāraṇam tarhi pratiyogino
ghaṭāderupalambhakāle 'pi ghaṭādyabhāvapramāyāḥ āpattiḥ ataḥ anupalabdhiḥ
abhāvapramāṃ prati kāraṇatayā pṛthakpramāṇamiti bhāṭṭāḥ/ naiyāyikāstu
anupalabdhisahakṛtendriyaliṅgādibhireva
abhāvaviṣayakapratyakṣānumityāderupapattyā abhāvaviṣayakapramā na
pratyakṣādipramitivilakṣaṇā, tathā tatsādhanamapi na
pratyakṣādipramāṇavilakṣaṇam, api tu abhāvapramājanakendriyādeḥ
anupalabdhiḥ sahakāri kāraṇamātramityāśerate/ tarkasyetyādi/


'vyāptistarkāpratihatiravasānaṃ viparyaye/


aniṣṭānanukūlatve
iti tarkāṅgapañcakam//'


ityuktarītyā tarkasya
pañca aṅgāni apekṣitāni/ vyāptiḥ āpādakasya agnyabhāvādeḥ āpādyasya
dhūmābhāvādeśca vyāpyavyāpakabhāvaḥ/ tarkāpratihatiḥ -
pratikūlatarkābhāvaḥ/ viparyaye paryavasānam - yadi vahnyabhāvaḥ syāt
tarhiṃ dhūmābhāvaḥ syāt ityāpādanasya hi dhūmasattvādvahnireva yukta
ityevarūpe tadviparyaye paryavasānaṃ bhavati/ aniṣṭatvam - āpādyasya
dhūmābhāvādeḥ aniṣṭatvaṃ praṣṭuḥ/ ananukūlatvaṃ
prativādipakṣasādhakatvābhāvaḥ/ tatra viparyaye paryavasānaṃ pariṣkṛtyāha
- āpādakābhāveti/ āpādakaḥ vahnyabhāvaḥ tasyābhāvaḥ vahnyabhāvābhāvaḥ
vahnirūpaḥ tasya sādhakaḥ ya viparyayaḥ āpādyasya dhūmābhāvasyābhāvaḥ
dhūmarūpaḥ tasya pratiyogī dhūmābhāvaḥ āpādyaḥ yasya tarkasya tattvaṃ
viparyaye paryavasānamityarthaḥ/ prakṛte 'yadyatra ghaṭaḥ syāt tarhi
bhūtalamiva ghaṭo 'drakṣyata' ityākārake tarke āpādako ghaṭaḥ
tasyābhāvaḥ ghaṭābhāvaḥ tasya sādhako viparyayaḥ darśanābhāvaḥ tasya
pratiyogi darśanameva āpādyamiti
āpādakābhāvasādhakaviparyaṃyapratiyogyāpādyakatvaṃ tarkasya/ tathā ca
yasmiṃstarke āpādakābhāvasādhakābhāvapratiyogi āpādyaṃ bhavati
tādṛśasthale āpādyābhāvena hetunā āpādakābhāve eva paryavasānaṃ
bhavati iti darśanābhāvāt


nāstītyanena
darśitam/ darśanābhāvādityasya ghaṭadarśanābhāvādityarthaḥ, nāstītyasya
ghaṭābhāva ityarthaḥ/ kevalānupalabdheḥ abhāvapratyakṣakāraṇatve
ālokasaṃyogādyasattvadaśāyāṃ ghaṭānupalabdheḥ sattvena
ghaṭābhāvapratyakṣāpattiḥ/ ataḥ yogyatāviśiṣṭānupalabdheḥ kāraṇatvaṃ
vaktavyam/ yogyatā ca
tarkitapratiyogisattvavirodhyupalabdhipratiyogikatvarūpā/
tadghaṭakatarkasya viparyaye paryavasānaṃ 'yadyatra' ityādigranthena
pradarśitamiti bhāvaḥ/ tarkitetyādimulaṃ vyācaṣṭetarkitā āpāditā
ityādinā/ yathāśrute pratiyogisattvasya


pratiyogyupalabdhiḥ
virodhinīti pratīyate/ tadasaṅgatam - ghaṭopalabdheḥ
ghaṭasattvavirodhitvābhāvāt/ ataḥ sattvasya sattvaprasakteriti
vyākhyātam/ ghaṭasattvāroparūpaprasakteḥ ghaṭopalabdhi virodhinī/ na hi
ghaṭe upalabhyamāne 'yadyatra ghaṭaḥ syāt' iti ghaṭasattāṃ kaścit
prasañjayediti bhāvaḥ/ anāhāryatvasūcanāyeti/ anāhāryajñānasyaiva
virodhitvāditi bhāvaḥ/ sattvasya sattvaprasakteriti vyākhyāne 'pi
āpāditatvarūpaṃ tarkitatvaṃ pratiyogisattvasyaiva na tu tatprasakteḥ/ kiṃ
ca yatra āpādakaṃ āpādyaṃ ubhayamapi prasajyate tatraiva viparyaye
paryavasānaṃ dṛśyate/ mūlāttu pratiyogisattvarūpāpādakasyaiva
prasañjitatvaṃ labhyate, na tvāpādyāyā upalabdheḥ/ ataḥ tātparyārthamāha -
pratiyogisattāpādaneti/ pratiyoginaḥ ghaṭādeḥ sattvasya āpādanena
prasañjanena 'yadyatra ghaṭaḥ syāt' ityevaṃrūpeṇa āpāditaḥ prasañjitaḥ
yaḥ upalambhaḥ 'tarhyupalabhyeta' ityevaṃrūpaprasañjanaviṣayaḥ upalambhaḥ sa
pratiyogī yasyā anupalabdheḥ tatkatvarūpayogyatāviśiṣṭā
anupalabdhirityarthaḥ/ yogyatāviśeṣaṇaprayojanamāha -
ālokasaṃyogeti/ āpādanāsambhaveneti/ tathā ca
pratiyogisattvaprasañjanaprasañjitapratiyogikatvarūpayogyatāvirahāt
anupalabdheḥ yogyānupalabdhistatra nāsti/ ato na ghaṭābhāvapratyakṣamiti
bhāvaḥ/ nanu yatra pratiyogisattvasya upalabdheścāpādānaṃ vinaiva
bhūtacalakṣussaṃyogānantaraṃ ghaṭo nāstīti pratyakṣaṃ
tatrāpādanaghaṭitayogyatāvirahāt tatpratyakṣānupapattirityāśaṅkyāha
- saṃkṣepa iti/ pratiyogisattāpādanāpāditatvaṃ ca
pratiyogisattāpādakakāpattiyogyatvam/ ato nānupapattiriti bhāvaḥ/



ata evāndhakāra iti/
andhakāre yo ghaṭopalambhābhāvaḥ sa na ghaṭasattvābhāvaprayojyaḥ api tu
ālokasaṃyogarūpakāraṇāntarābhāvaprayojyaḥ/ tathā ca
pratiyogisattvābhāvaprayojyopalabdhyabhāvarūpāyāḥ yogyānupalabdheḥ
tatrābhāvāt na ghaṭābhāvapratyakṣamiti bhāvaḥ/


dhūmatvādirūpetyādi/
ādau lakṣaṇaśabda svarūpabodhakaḥ/ dvitīye tu viṣayabodhakaḥ/ prathamapakṣe
dhūmatvādyaviduṣo 'pi svarūpasaddhūmatvapratyāsattyā dhūmā ityevaṃ
yāvaddhūmapratyakṣāpattirityasvārasyāt dvitīyapakṣānudhāvanam/
cākṣuṣopanītabhāve iti/ cākṣuṣaṃ yat smṛtasaurabhaviṣayakaṃ
jñānamityarthaḥ//


iti
tarkasaṅgrahadīpikāprakāśikāvyākhyāyāṃ



bālapriyāyāṃ
pratyakṣaparicchedaḥ




anumānaparicchedaḥ


___________________________________________________________________________



tarkasaṅgrahaḥ


anumānalakṣaṇam


AnTs_44 anumitikaraṇam anumānam / parāmarśajanyaṃ jñānam anumitiḥ / vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ / yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ / taj janyaṃ parvato vahnimān iti jñānam anumitiḥ / yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ / vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //


anumitikaraṇam
anumānam/


dīpikā


anumānaṃ lakṣayati -
anumitikaraṇamiti/


prakāśikā


anumānaṃ
lakṣayatīti/ pratyakṣopajīvakasaṅgatyā anumānaṃ nirūpayatītyarthaḥ/


bālapriyā


pratyakṣopajīvakasaṅgatyeti/ pratyakṣakāryatvarūpayā saṅgatyā
ityarthaḥ/ indriyeṇa mahānasādau vyāptipratyakṣādeva anumānaṃ
bhavati/ vyāptismaraṇarūpānumānaṃ prati vyāptipratyakṣasya anubhavavidhayā
kāraṇatvāt/ tathā ca kāryakāraṇabhāvarūpasaṅgatyā
pratyakṣānantaramanumānanirūpaṇamiti bhāvaḥ/ anena pramāṇayo
kāryakāraṇabhāva uktaḥ/ anumityātmakapramiteḥ/
parāmarśātmakamānasapratyakṣakāryatvāt pramityoḥ kāryakāraṇabhāvaḥ
jñeyaḥ/


///


tarkasaṅgrahaḥ

anumitilakṣaṇam




parāmarśajanyaṃ
jñānaṃ anumitiḥ/


dīpikā


anumitiṃ lakṣayati - parāmerśeti/ nanu
saṃśayottarapratyakṣe ativyāptiḥ sthāṇupuruṣasaṃśayānantaraṃ
'puruṣatvavyāpyakarādimān ayam' iti parāmarśe sati 'puruṣa eva'
iti pratyakṣajananāt/ na ca tatrānumitireva iti vācyam/
'puruṣaṃ sākṣātkaromi' ityanuvyavasāyavirodhāditi cet,
na-pakṣatāsahakṛtaparāmarśajanyatvasya vivakṣitatvāt/


prakāśikā


parāmarśetīti/
tathā ca pratyakṣapramityapekṣayā anumiteḥ vilakṣaṇapramātvāt anumānasya
pramāṇāntaratvaṃ sidhyatīti bhāvaḥ/ viparītajñānottarapratyakṣaṃ prati
viśeṣadarśanasya hetutvamaṅgīkurvatāṃ matamavalambya śaṅkate -
nanviti/ sthāṇupuruṣasaṃśayeti/ idaṃ
viruddhabhāvadvayakoṭikasaṃśayāṅgīkāreṇa/ pare tu - sthāṇupuruṣeti/
sthāṇutvatadabhāvapuruṣatvatadabhāvakoṭiketyarthaḥ - ityāhuḥ/ puruṣa
aivati nirṇayasūcanāya/ tatra - saṃśayottarapratyakṣasthale/
anuvyavasāyavirodhāditi/ idamupalakṣaṇam - 'puruṣaṃ anuminomi'
ityanuvyavasāyābhāvena pramāṇābhāvādityapi draṣṭavyam/


saṃśayottarapratyakṣe
jananīye pakṣatāyāḥ parāmarśasahakāritve prayojanābhāvena
pakṣatāsahakṛtaparāmarśajanyatvavivakṣaṇāt nātivyāptiḥ ityāha -
pakṣateti/ aitena 'vahnivyāpyadhūmavatparvatavānayaṃ deśaḥ' iti
viśiṣṭavaiśiṣṭyāvagāhibuddhiṃ prati
viśeṣaṇatāvacchedakaprakārakanirṇayavidhayā 'vahnivyāpyadhūmavān
parvataḥ' iti parāmarśasya kāraṇatve 'pi na tatrātivyāptiḥ/
pakṣatāsahakṛtaparāmarśajanyatvasya asattvena ativyāpterabhāvāt iti
saṅkṣepaḥ/


bālapriyā


vilakṣaṇapramātvāditi/ pratyakṣapramiteḥ yat karaṇaṃ indriyaṃ
tadapekṣayā vilakṣaṇena parāmarśātmakena kāraṇena janyatvāt
anumitervilakṣaṇapramātvamiti bhāvaḥ/ pramāṇāntaratvamiti/
pratyakṣāpekṣayā atiriktapramāṇatvamityarthaḥ/ dīpikāyām nanvityādinā
granthena yatra dūre ūrdhvavyaktidarśanānantaraṃ 'sthāṇurvā puruṣo vā
' iti saṃśayaḥ tataḥ 'puruṣatvavyāpyakarādimān' iti
vyāpyadharmavattājñānarūpaḥ parāmarśaḥ tataḥ 'ayaṃ puruṣa' iti pratyakṣam,
tasmin pratyakṣe
parāmarśajanyatvaviśiṣṭajñānatvarūpasyānumitilakṣaṇasyātivyāptiḥ
āśaṅkitā/ tadidaṃ na saṅgacchate/ saṃśayarūpaviparītajñānānantaraṃ
'ayaṃ puruṣaḥ' iti pratyakṣasyaiva asaṃbhavāt/ tadvattābuddhiṃ prati
tadabhāvavattājñānasya pratibandhakatvāditi śaṅkāyāṃ satyapi
viparītajñāne yadi viśeṣadarśanaṃ syāt tarhi tasya viśeṣadarśanasya
pratyakṣajanakatvaṃ bhavatīti 1viśeṣadarśanasyeti/
vyāpyadharmadarśanasyetyarthaḥ/ prakṛte 'puruṣatvavyāpyakarādimān
ayam' iti parāmarśo vivakṣitaḥ/


bhāvadvayakoṭiketi/
sthāṇutvapuruṣatvāśyaṃ yat bhāvarūpaṃ dharmadvayaṃ
tatprakārakasaṃśayetyarthaḥ/ sthāṇutvatadabhāveti/ sthāṇutvaṃ tadabhāvaḥ
puruṣatvaṃ tadabhāvaśceti catuṣprakārakasaṃśayetyarthaḥ/ 'sthāṇurvā na
vā, puruṣo vā na vā' iti saṃśayasyākāraḥ/ 2dvikoṭikasaṃśayadvayaṃ
vātra vivakṣitam/ pramāṇābhāvāditi/ tatrānumitireva jāyata ityatra
pramāṇābhāvādityarthaḥ/ tathā ca 'ayaṃ puruṣaḥ' iti
niścayasyānumititve 'puruṣaṃ sākṣātkaromi' iti
sākṣātkāratvāvagāhī anuvyavasāyo nopapadyate/ anumititvāvagāhī
'puruṣamanuminomi' iti anuvyavasāya eva syāt/ ato
nānumititvaṃ tasya niścayasya, api tu pratyakṣatvameveti alakṣye tatra
lakṣaṇasattvāt anumitilakṣaṇasyātivyāptiriti bhāvaḥ/ dīpikāyāṃ
pakṣatāsahakṛteti/ tathā ca parāmarśajanyatvamātraṃ nānumiterlakṣaṇam/
api tu pakṣatāsahakṛto yaḥ parāmarśaḥ tajjanyatvam/
saṃśayottarapratyakṣe tu parāmarśasya janakatve 'pi


----------------------------------------


1. anena
matāntaramapyastīti darśitam/ tathā hi - saṃśayottarapratyakṣamātre
viśeṣadarśanaṃ na hetuḥ, andhakāre ghaṭasaṃśayottarapratyakṣasya
viśeṣadarśanaṃ vināpi ālokasamavadhānamātreṇaivopapatteḥ/ tathāpi
yatra viśeṣādarśanādidoṣādhīnaḥ saṃśayaḥ taduttarapratyakṣe tasya
hetutvam/ uktasthale ca vyañjakābhāvādhīnaḥ saṃśaya iti/ adhikaṃ
tattvacintāmaṇau prāmāṇyotpattivāde tadvyākhyāne prakāśe ca
draṣṭavyam/


2. dvikoṭiketi/
sthāṇurvā na vetyākārakaḥ ekaḥ saṃśayaḥ, puruṣo na vetyākārakaḥ
aparaḥ saṃśaya iti saṃśayadvayamityarthaḥ/


----------------------------------------


pakṣatāyāḥ
nopayogitvam, pramāṇābhāvāt; siddhisattve 'pi
dhārāvāhikapratyakṣotpattyā siddhyabhāvarūpāyāḥ pakṣatāyāḥ
pratyakṣahetutvāsambhavācca/ tathā ca
pakṣatāsahakṛtaparāmarśajanayatvābhāvāt nātivyāptiriti bhāvaḥ/
tadāha prakāśikāyām saṃśayottarapratyakṣe jananīya iti/
prayojanābhāveneti/ pakṣatāyāḥ sahakāritvānaṅgīkāre
anupapattyabhāvenetyarthaḥ/ eteneti/ vakṣyamāṇahetunā ityarthaḥ/ yadi
parāmarśajanyatvamātram anumiterlakṣaṇaṃ syāt tadā
'vahnivyāpyadhūmavatparvatavānayaṃ deśaḥ' ityākārakaṃ
vanhivyāpyadhūmaviśiṣṭaparvatavaiśiṣṭyāvagāhipratyakṣaṃ prati
'vahnivyāpyadhūmavānayaṃ parvataḥ' ityākārakaparāmarśasya
viśeṣaṇatāvacchedakībhūtaḥ yaḥ dhūmaḥ tatprakārakaniścayatvena hetutayā
tādṛśaviśiṣṭavaiśiṣṭyāvagāhipratyakṣe 'pi parāmarśajanyatvarūpasya
anumitilakṣaṇasya sattvāt ativyāptiḥ prasaktā/ sāpi
pakṣatāsahakṛtaparāmarśajanyatvasya anumitilakṣaṇatavāt vārayituṃ
śakyata iti bhāvaḥ/ tādṛśapratyakṣasya 1pakṣatājanyatvābhāvāt/


dīpikā


pakṣatālakṣaṇam


siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvaḥ pakṣatā/ sādhyasiddhiḥ
anumitipratibandhikā/ siddhisattve 'pi 'anuminuyām'
itīcchāyāmanumitidarśanāt siṣādhayiṣā uttejikā/ tataśca
uttajakābhāvaviśiṣṭamaṇyabhāvasya


-----------------------------------------


1. yadyapi
dhyāpyapakṣobhayavaiśiṣṭyāvagāhijñānatvarūpaṃ yat parāmarśatva
tadavacchinnajanakatānirūpitajanyatāśālijñānatvamanumiterlakṣaṇami tyaktāvapi
uktaviśiṣṭavaiśiṣṭyāvagāhipratyakṣe 'tivyāptivāraṇaṃ sambhavati
tādṛśabuddhau parāmarśasya viśeṣaṇatāvacchedakaprakārakanirṇayatvenaiva
hetutvena uktaparāmarśatvena hetutvābhāvāt/ tathāpi
saṃśayottarapratyakṣe vyāpyapakṣavaiśiṣṭhyāvagāhijñānatvena
vyāpyadarśanajanyatvasattvāt ativyāpteḥ
pakṣatāsahakṛtaparāmarśajanyatvavivakṣaṇanaiva bāraṇīyatā tenaiva
viśiṣṭavaiśiṣṭyāvagāhipratyakṣavāraṇasambhavāt
uktaparāmarśatvāvacchinnajanakatā na niveśyeti bhāvaḥ/


-----------------------------------------


dāhakāraṇatvavat
siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvasyāpyanumitikāraṇatvam/


yadyapi sādhyasaṃśayasya
pakṣatātve 'pi sādhyaniścayakāle anumitivāraṇaṃ sambhavati, tathāpi
ghanagarjitena meghānumitau vyabhicāraḥ/ ataḥ anyādṛśīṃ pakṣatāmāha -
siṣādhayiṣeti/ rsiṣādhayiṣāyāḥ sādhyānumitīcchāyāḥ samavāyena yaḥ
abhāvaḥ svarūpasamavāyobhavaghaṭitasāmānādhikaraṇyasambandhena
tadviśiṣṭāyāḥ siddheḥ samavāyena abhāva ityarthaḥ/ sādhyasiddhiḥ -
pakṣatāvacchedakaviśiṣṭe
sādhyatāvacchedakaviśiṣṭasādhyavaiśiṣṭyāvagāhiniścayaḥ/ siddhau
siṣādhayiṣāvirahavaiśiṣṭyaniveśanasya


prayojanaṃ darśayati -
siddhisattve 'pīti/ atra siddhiśca 'parvato vahnimān
vahnivyāpyadhūmavāṃśca' iti samūhālambanarūpā/ ataḥ
parāmarśasampattiriti dhyeyam/


bālapriyā


'sādhyasaṃśayaḥ
pakṣatā' iti prācīnoktyupekṣāyāḥ bījamāha - yadyapītyādinā/
sādhyaniścayarūpasiddhikāle 'numitivāraṇaṃ hi pakṣatāyāḥ
anumitihetutvāṅgīkārasya uddeśyam/ tattu sādhyasaṃśayasya
pakṣatātve 'pi nirvahati/ sādhyaniścayakāle sādhyasaṃśayarūpapakṣatāyāḥ
abhāvādeva nānumitiḥ ityevaṃrītyā anumitivāraṇasambhavāt tathā
ca sādhyasaṃśaya eva pakṣatā astu iti śaṅkiturbhāvaḥ/ tathāpīti/
sādhyasaṃśayarūpapakṣatāyāḥ nānumitihetutvam/ vināpi sādhyasaṃśayaṃ
ghanagarjanaśravaṇena 1meghānumitteḥ vyatirekavyabhicārāditi
samādhāturāśayaḥ/ vyabhicāra iti/ kāraṇābhāve 'pi kāryotpattirūpo
vyatirekavyabhicāro 'tra


vivakṣitaḥ/
anyādṛśīmiti/ sādhyasaṃśayādanyavidhāmityarthaḥ/


--------------------------------------------------


1. ayaṃ pradeśaḥ
meghavān dhanagarjajavattvādityanumānamatra vivakṣitam/


--------------------------------------------------


dīpikāyām
siṣādhayiṣāvirahaviśiṣṭetyādi/ yatra sādhyaniścayarūpā siddhirasti
tatrāpi yadi 'pakṣe sādhyaṃ anuminuyām' ityākārā siṣādhayiṣā
asti tadānumitirbhavati/ siddhyabhāvamātrasya pakṣatātve sā na syāt,
siddhereva


tatra sattvāt/ atastatra
pakṣatāsampattaye siṣādhayiṣāvirahaviśiṣṭeti siddherviśeṣaṇaṃ dattam/
uktasthale siṣādhayiṣāyāḥ sattvena
siṣādhayiṣāviraharūpaviśeṣaṇābhāvāt
siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvasyākṣatatayā pakṣatā nirvahati/
evaṃ ca siṣādhayiṣā uttejiketi phalitam/ uttejakatvaṃ ca
pratibandhakasamavadhānakālīnakāryotpādakaprayojaktvam/
siddhirūpapratibandhakasattākāle 'pi siṣādhayiṣāyāḥ
anumitirūpakāryotpādaprayojakatvāt uttejakatvam, yathā
maṇirūpapratibandhakāle dāhotpattiprayojakatvāt uttejakatvam, yathā
maṇirūpapratibandhakāle dāhotpattiprayojakatvāt
mantrāderuttejakatvam/ uttejakābhāvaviśiṣṭapratibandhakābhāvasya
kāryotpattiṃ prati hetutvāt/
siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvasya anumitihetutvamiti
bhāvaḥ/ siṣādhayiṣā nāma sādhyānumitiviṣayakecchā/


siṣādhayiṣāvirahaḥ
siṣādhayiṣāniṣṭhapratiyogitānirūpako 'bhāvaḥ/ tatra pratiyogitāyāṃ
samavāyasambandhāvacchinnatvaṃ niveśanīyam/ anyathā yatra siddhiḥ
siṣādhayiṣā cāsti tatra siṣādhayiṣāyāḥ saṃyogasambandhenābhāvāt
siṣādhayiṣāniṣṭhasaṃyogasambandhāvacchinnapratiyogitākābhāvaviśiṣṭasiddhedeva
sattvena tadabhāvarūpapakṣatā na syāt/ tanniveśe ca tatra
samavāyasambandhena siṣādhayiṣāyāḥ sattvena
tatsambandhāvacchinnasiṣādhayiṣāniṣṭhapratiyogitākābhāvarūpaviśeṣaṇābhāvāt
viśiṣṭābhāvarūpā pakṣatā nirvahatīti/ evaṃ
siṣādhayiṣāvirahavaiśiṣṭyaṃ sasiddhau sāmānādhikaraṇyasambanadhena/
anyathā svarūpasambandhena siṣādhayiṣāvirahavaiśiṣṭyaniveśe
siṣādhayiṣāsattve 'pi siddhau siṣādhayiṣābhāvasya svarūpasambandhena
sattvāt siṣādhayiṣāvirahaviśiṣṭasaddhereva sattvena
tadabhāvarūpapakṣatāyāḥ anupapattiḥ ataḥ sāmānādhi karaṇyasambandhena
vaiśiṣṭyaṃ niveśanīyam/ sāmānādhikaraṇyaṃ ca svādhikaraṇavṛttitvam/
svādhikaraṇatvaṃ svarūpasaṃbandhena, svādhikaraṇanirūpitavṛttitvaṃ
samavāyasambandhena/ tathā ca
svaniṣṭhasvarūpasambandhāvacchinnādheyatānirūpitādhikaraṇatāvannirūpitasamavāyasambandhāvacchinnādheyatāsambandhena
siṣādhayiṣāvirahaviśiṣṭā yā siddhiḥ tadabhāvaḥ pakṣatā/ svaṃ -
siṣādhayiṣāviraha tasya svarūpasaṃbandhena adhikaraṇam ātmā tatra
samavāyasambanadhena vṛttimatī ya siddhiḥ tadabhāva iti yāvat/ tatra
svarūpasambandhāniveśe siṣādhayiṣākāle 'pi
ekajñānaviṣayatvasambanadhena siṣādhayiṣāvirahādhikaraṇe ātmani
samavāyena vṛttitvaṃ siddherastīti tādṛśavṛttitvasambanadhena
siṣādhayiṣāvirahaviśiṣṭasiddhereva sattvena pakṣatā nopapadyeta/
svarūpasambandhaniveśe tu tena siṣādhayiṣābhāvādhikaraṇaṃ
siṣādhayiṣāvānātmā na bhavati, api tu anya ātmā tadvṛttitvaṃ
etadātmagatasiddhernāstīti
tādṛśavṛttitvarūpasāmānādhikaraṇyasambandhena
siṣādhayiṣāvirahaviśiṣṭāyāḥ siddherabhāvasya sattvāt na
pakṣatānupapattiḥ/ evaṃ vṛttitve samavāyasambanadhāvacchinnatvāniveśe
siṣādhayiṣāvirahādhikaraṇe ātmani siddheḥ samavāyena sattve 'pi
saṃyogādisambandhenāsattvāt
samavāyātiriktasambandhāvacchinnavṛttitvarūpasāmānādhikaraṇyaṃ
siddhernāstīti viśiṣṭābhāvarūpā


pakṣatā prasajyeta/ ataḥ
samavāyasambandhāvacchinnatvasya sāmānādhikaraṇyaghaṭakavṛttitve niveśaḥ/
evaṃ siddhyabhāvaḥ siddhiniṣṭhapratiyogitānirūpako 'bhāvaḥ/ tatra
pratiyogitāyāṃ samavāyasambandhāvacchinnatvaṃ niveśyam/ anyathā
siddhikāle 'pi sambandhāntarāvacchinnasiddhyabhāvamādāya pakṣatā
prasajyeta/ tadetatsarvamabhisandhāyāha - prakāśikāyām -
siṣādhayiṣāyāḥ sādadhyānumitīcchāyā ityādi/
svarūpasamavāyayobhayaghaṭiteti/ sāmānādhikaraṇyaghaṭakādhikaraṇatāyāṃ
svarūpasambandhāvacchinnatvaṃ, vṛttitāyāṃ samavāyasambandhāvacchinnatvaṃ ca
niveśanīyamiti bhāvaḥ/ siṃddheḥ samavāyenābhāva iti/
siddhiniṣṭhasamavāyasambandhāvacchinnapratiyogitākābhāva ityarthaḥ/
pakṣatāvacchedakaviśiṣṭa ityādi/
pakṣatāvacchedakāvacchinnapakṣaniṣṭhaviśeṣyatānirūpitasādhyatāvacchedakāvacchinnasādhyaniṣṭhaprakāratāśāliniścaya
ityarthaḥ/ dravyatvena parvatāvagāhi 'dravyaṃ vahnimat'
ityākārakaniścayadaśāyāṃ 'parvato vahnimān'
ityanumityutpatteḥ 'dravyaṃ vahnimat' ityākārakaniścayasya
'parvato vahnimān' ityanumitipratibandhakatvavāraṇāya
pakṣaniṣṭhaviśeṣyatāyāṃ


pakṣatāvacchedakāvacchinnatvaniveśaḥ/ evaṃ 'parvato dravyavān'
ityākārakaniścayasya tādṛśānumitipratibandhakatvavāraṇāya
prakāratāyāṃ sādhyatāvacchedakāvacchinnatvaniveśaḥ/ evaṃ prakāratāyāṃ
sādhyatāvacchedakasambandhāvacchinnatvamapi niveśanīyam/ anyathā 'parvataḥ
samavāyena vahnimān' iti niścayasyāpi 'parvataḥ saṃyogena
vahnimān'


ityanumitipratibandhakatvāpatteḥ/


nanu siddhikāle yadi
siṣādhayiṣā vartate tadānīmapi anumiteḥ upapādanārthaṃ hi siddhau


siṣādhayiṣāvirahaviśiṣṭeti viśeṣaṇaṃ dattam/ tacca tadaiva
sārthakaṃ bhavati yadi siddhi-siṣādhayiṣā-parāmarśānāmekakāle


samavadhānaṃ syāt/
tacca durghaṭam/ tathā hi- yatra prathamaṃ siddhiḥ anantaraṃ siṣādhayiṣā,
tataḥ parāmarśaḥ, tataḥ anumitiḥ, tatra parāmarśakṣaṇe siddhernāśādeva
pratibandhakābhāvāt anumityupapatteḥ vyarthaṃ
siṣāṣayiṣāvirahaviśiṣṭatvaviśeṣaṇam/ yatra krameṇa
siṣādhayiṣā-siddhi-parāmarśāḥ tatra parāmarśakṣaṇe siṣādhayiṣāyāḥ
nāśāt siṣādhayiṣāvirahaviśiṣṭasiddhereva sattvāt
siṣādhayiṣāvirahaviśiṣṭatvaniveśe 'pi pakṣatā na nirvahati/ yatra tu
parāmarśaṃsiddhisiṣādhayiṣāḥ krameṇa bhavanti tatra siṣādhayiṣākṣaṇe
parāmarśanāśāt parāmarśarūpakāraṇavaikalyāt nānumitiḥ/
jñānayorvā jñānecchayorvā ekakṣaṇotpattikatvaṃ tu nāṅgīkriyate/
tathā ca kathaṃ siṣādhayiṣāvirahaviśiṣṭatvasya
sārthakatvamityāśaṅkyāha - atra siddhiścetyādinā/ pakṣatāghaṭakībhūtā
siddhiśca vahnivahnivyāpyadhūmobhayāvagāhinī samūhālambanarūpā
'parvato vahnimān vahnivyāpyadhūmavāṃśca' ityākārikā
vivakṣitā/ ayameva sādhyaniścayarūpatvāt sādhyavyāpyaniścayarūpatvācca
siddhyātmakaparāmarśa iti vyavahriyate/ tathā ca yatra ādau uktākāraḥ
siddhyātmakaparāmarśaḥ tataḥ siṣādhayiṣā tato 'numitiḥ tatra
dvitīyakṣaṇe siddheḥ sattvāt siddhyabhāvamātrasya pakṣatātve pakṣatā na
nirvahati/ ataḥ siṣādhayiṣāvirahaviśiṣṭatvaṃ siddheḥ viśeṣaṇam/ tatra
tu siṣādhayiṣāsattvena siṣādhayiṣāviraharūpaviśeṣaṇābhāvāt
viśiṣṭābhāvarūpā pakṣatā nirvahatītyevaṃ tadviśeṣaṇasya
sārthakyamupapādanīyamiti bhāvaḥ/ ataḥ parāmarśasampattiriti/
anumityavyavahitapūrvakṣaṇe siddhisiṣādhayiṣāparāmarśānāṃ
melanamityarthaḥ/


///


tarkasaṅgrahaḥ


parāmarśalakṣaṇam



vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ/ yathā
'vahnivyāpyadhūmavān ayaṃ parvataḥ' iti jñānaṃ parāmarśaḥ/ tajjanyaṃ
'parvato vahnimān' iti jñānamanumitiḥ/


dīpikā


parāmarśaṃ lakṣayati -
vyāptīti/ vyāptiviṣayakaṃ yat pakṣadharmatājñānaṃ sa parāmarśa
ityarthaḥ/ parāmarśamabhinīya darśayati - yatheti/ anumitimabhinīya
darśayati - tajjanyamiti/ parāmarśajanyamityarthaḥ/


prakāśikā


'vyāptiviśiṣṭapakṣadharmatājñānam' ityatra vyāptiviśiṣṭe
pakṣadharmatā vyāptiviśiṣṭapakṣadharmatā tajjñānamiti
saptamītatpuruṣāṅgīkāre vyabhicāriliṅgakānumitau
vyāptiviśiṣṭapakṣadharmatājñānajanyatvābhāvena avyāptiḥ; ataḥ


vyāptiviśiṣṭapadasya
vyāptiviṣayaketyarthamavalambya jñānāntapadena
karmadhārayamaṅgīkaroti - vyāptiviṣayakamiti/
vyāptyavacchinna-prakāratānirūpita -
pakṣatāvacchedakāvacchinna-viśeṣyatāśāliniścayaḥ parāmarśa iti tu
nirgalitārthaḥ/ abhinīya - abhilāpakaśabdamuccārya/


bālapriyā


vyāptiviśiṣṭapakṣadharmatājñānamityatretyādi/ yatra liṅgaṃ
sādhyavyabhicāri bhavati tatrāpi vyāptyaśe bhramātmakāt
'dhūmavyāpyavahnimānayaṃ parvataḥ' iti parāmarśāt 'parvato
dhūmavān' ityanumitiḥ jāyate/ yadi tu vastuto vyāptiviśiṣṭe
pakṣadharmatvāvagāhi jñānaṃ parāmarśaḥ tajjanyatvaṃ anumiterlakṣaṇamucyeta
tarhi uktaparāmarśasya vyāptiviśiṣṭe tadavagāhitvābhāve
parāmarśatvābhāvāt tajjanyajñānasya anumititvaṃ na syāt/ ataḥ
vyāptiviṣayakaṃ yat pakṣadharmatvāvagāhi jñānaṃ tat parāmarśaḥ/
uktabhramātmakajñānasya vyāptiviṣayakatvamakṣatamiti parāmarśarūpatā, ata


eva tajjanyajñānasya
parāmarśajanyatvarūpānumitilakṣaṇākrāntatayā anumititvamapyupapadyata
iti bhāvaḥ/


nanu vyāptiviṣayakaṃ
pakṣasambandhāvagāhi ca jñānaṃ parāmarśa iti parāmarśalakṣaṇakathane 'pi
'dhūmo vahnivyāpyaḥ dhūmavāṃśca parvataḥ'
ityākārakasamūhālambanajñānasyāpi vyāptiviṣayakatvāt
pakṣasambandhaviṣayakatvācca parāmarśatvāpattirityata āha -
vyāptyavacchinneti/ vyāptyavacchinna yā hetuniṣṭhā prakāratā
tannirūpitā yā pakṣatāvacchedakāvacchinnā pakṣaniṣṭhā viśeṣyatā
tannirūpako niścayaḥ parāmarśa ityarthaḥ/ bhavati ca
'vahnivyāpyadhūmavān parvata' iti niścayaḥ tādṛśaḥ/
parvataniṣṭhaviśeṣyatānirūpitāyāḥ dhūmaniṣṭhāyāḥ prakāratāyāḥ
vyāptyavacchinnatvāt/ vyāptyavacchinnatvaṃ ca
sādhyaniṣṭhaprakāratānirūpitavyāptiniṣṭhaprakāratānirūpitatvam/ tena
'vyāpyadhūmavān parvataḥ' iti jñāne nātivyāptiḥ/ 'dhūmo
vahnivyāpyaḥ dhūmavāṃśca parvataḥ' iti
samūhālambanajñānīyadhūmaniṣṭhaprakāratāyāṃ
vyāptiniṣṭhaprakāratānirūpitatvaṃ nāsti, dhūmāṃśe vyāpteḥ
prakāratayā abhānāt/ ato na tatrātivyāptiriti bhāvaḥ/ tathā ca
sādhyatāvacchedakāvacchinnasādhyaniṣṭhaprakāratānirūpitavyāptiniṣṭhaprakāratānirūpitahetutāvacchedakāvacchinna-



hetuniṣṭhaprakāratānirūpitapakṣatāvacchedakāvacchinnapakṣaniṣṭhaviśeṣyatāśāliniścayaḥ
parāmarśa iti niṣkarṣaḥ/ tena 'dravyavyāpyadhmavān parvataḥ',
'vahnivyāpyadravyavān parvataḥ' 'vahnivyāpyadhūmavaddravyam'
ityādiniścayānāṃ 'parvato vahnimān'
ityanumitihetubhūtaparāmarśatvaṃ na prasajyata ityavadheyam/
nirgalitārtha iti/ niṣkṛṣṭārtha ityarthaḥ/
abhilāpakaśabdamuccāryeti/ ākārapradarśakaśabdamuccāryetyarthaḥ/
kāyikaceṣṭārūpasyābhinayasyātrāsambhavāt/


//


tarkasaṅgrahaḥ


vyāptilakṣaṇam


yatra dhūmaḥ tatra
agniḥ iti sāhacaryaniyamaḥ vyāptiḥ/


dīpikā


vyāptilakṣaṇamāha -
yatreti/ yatra dhūmastatrāgniriti vyāpterabhinayaḥ/ sāhacaryaniyamaḥ
iti lakṣaṇam/ sāhacaryaṃ sāmānādhiṅkaraṇyam, tasya niyamaḥ/
hetusamānādhikaraṇātyantābhāvāpratiyogisādhyasāmānādhikaraṇyaṃ
vyāptirityarthaḥ/


prakāśikā


niyatasāmānādhikaraṇyaṃ sādhyābhāvavadavṛttitvādirūpaṃ na
sambhavati; 'idaṃ vācyam jñeyatvāt' ityādau avyāpteḥ/
sādhyābhāvāprasiddherityālocyāha - hetusamānādhikaraṇeti/
'vahnimān dhūmāt' ityādau dhūmasamānādhikaraṇe yo 'tyantābhāvaḥ
ghaṭātyantābhāvaḥ, tadapratiyogī vahniḥ tatsāmānādhikaraṇyaṃ dhūme
astīti lakṣaṇasamanvayaḥ/ 'dhūmavān vahneḥ' ityādau tu
dhūmasāmānyābhāvasyāpi hetusamānādhikaraṇatayā tatpratiyogyeva
dhūma iti nātivyāptiḥ/ na ca 'vahnimān dhūmāt' ityādau
tattadvahnyabhāvasya cālinīnyāyena dhūmasamānādhikaraṇatayā
tādṛśābhāvāpratiyogitvaṃ na kasyāpi vahnerityativyāptiriti
vācyam, apratiyogisādhyetyasya
pratiyogitānavacchedaka-sādhyatāvacchedakāvacchinnetyarthatātparyaṅkatayādoṣāt/
pratiyogitāyāṃ sādhyatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/
tena 'vahnimān dhūmāt' ityādau samavāyena
vahnitvāvacchinna-pratiyogitākābhāvasya dhūmasamānādhikaraṇatve 'pi na
kṣatiḥ/ hetupadaṃ hetutāvacchedakāvacchinnaparam/ ataḥ 'dravyam
viśiṣṭasattvāt' ityādau viśiṣṭasya śuddhānatirekitayā
hetvadhikaraṇaguṇādiniṣṭhatve 'pi dravyatvābhāvasya nāvyāptiḥ/


hetvadhikaraṇatā
hetutāvacchedakasambandhāvacchinnā grāhyā/ tena 'vahnimān dhūmāt'
ityādau vahnisāmānyābhāvasya dhūmasamavāyiniṣṭhatve 'pi
nāvyāptiḥ/ na caivamapi 'kapisaṃyogī evadvṛkṣatvāt' ityādau
avyāptiḥ, sādhyasya
hetusamānādhikaraṇātyantābhāvapratiyogitāvacchedakāvacchinnatvāditi
vācyam/ hetusamānādhikaraṇātyantābhāve pratiyogivaiyadhikaraṇyasya
niveśanīyatvāt/ kevalānvayisādhyake tādṛśasya ghaṭābhāvādeḥ
prasiddhatvāt nāvyāptiriti/ adhikaṃ asmadīya-maṇidīdhitivyākhyāyā
buddhikuśalairanusandheyam/


bālapriyā

sādhyābhāvāprasiddheriti/ sādhyasya vācyatvasya kevalānvayitvena
sarvatra vidyamānatayā tadabhāvasyāprasiddheḥ
sādhyābhāvavadavṛttitvarūpa1vyāptalakṣaṇasya
kevalānvayisādhyakasaddhetāvavyāptirityarthaḥ/


ityarthatātparyakatayādoṣāditi/ tathā ca
hetvadhikaraṇavṛttyatyantābhāvapratiyogitānavacchedakasādadhyatāvacchedakā-



vacchinnasādhyasāmānādhikaraṇyaṃ vyāptiḥ/ 'parvato vahnimān
dhūmāt' ityādau hetuḥ dhūmaḥ, tadadhikaraṇaṃ parvataḥ,


tadvṛttiryo 'tyantābhāvaḥ
ghaṭādyabhāva mahānasīyavahnyabhāvaśca tatpratiyogitāvacchedakaṃ
ghaṭatva-mahānasīyavahnitvādikam/ tatpratiyogitānavacchedakaṃ
vahnitvarūpaṃ sādhyatāvacchedakam, tadavacchinna-vahnisāmānādhikaraṇyasya
tādṛśavahnyadhikaraṇaparvatādivṛttitvarūpasya dhūme sattvāt
lakṣaṇasamanvayaḥ/ parvato dhūmavān vahneḥ ityādau hetuḥ vahniḥ
tadadhikaraṇam ayogālakam tadvṛttiryo 'tyantābhāvaḥ dhūmābhāvaḥ
tatpratiyogitāvacchedakameva dhūmatvarūpaṃ


---------------------------------------


1. vyāpteḥ svarūpaṃ
vyāptasya lakṣaṇamiti bhāvaḥ/


---------------------------------------


sādhyatāvacchedakamiti
sādhyatāvacchedake
hetusamānādhikaraṇātyantābhāvapratiyogitānavacchedakatvābhāvāt
nātivyāptiriti bhāvaḥ/ pratiyogitāyāṃ
sādhyatāvacchedakasambandhāvacchinnatvaṃ niveśanīyamityādi/ 'parvanto
vahnimān dhūmāt' ityatra dhūtādhikaraṇe parvate vartate
yo 'tyantābhāvaḥ samavāyena vahnirnāstītyākārakapratītisiddhaḥ
samavāyasambandhāvacchinnavahnitvāvacchinnapratiyogitāko 'bhāvaḥ/
tatpratiyogitāyāṃ avacchedakameva vahnitvaṃ ityavyāptiḥ syāt/
tadvāraṇāya hetvadhikaraṇavṛttyabhāvīyapratiyogitāyāṃ
sādhyatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ niveśe ca
hetvadhikaraṇavṛttyabhāva ityanena yasyābhāvasyopādāne
tadīyapratiyogitāyāḥ sādhyatāvacchedakasaṃyogasambandhāvacchinnatvaṃ
bhavet sa evopādeyaḥ iti saṃyogasambandhena ghaṭādyabhāva eva
tādṛśaḥ, na tu samavāyena vahnyabhāvaḥ tadīyapratiyogitāyāḥ
saṃyogasambandhāvacchinnatvāsambhavāt/ tathā ca
hetvadhikaraṇavṛttighaṭādyabhāvīyasaṃyogasambandhāvacchinnapratiyogitāyāmavacchedakaṃ
ghaṭatvādi anavacchedakaṃ ca vahnitvaṃ bhavatīti nāvyāptiriti bhāvaḥ/ na
kṣatiriti/ nāvyāptirityarthaḥ/ tathā ca
hetvadhikaraṇavṛttyatyantābhāvanirūpitasādhyatāvacchedakasambandhāvacchi nnapratiyogitānavacchedaka
- sādhyatāvacchedakāvacchinnasādhyasāmānādhi - karaṇyaṃ
vyāptirityetāvatā phalitam/ hetupadaṃ
hetutāvacchedakāvacchinnaparamityādi/ 'ghaṭo dravyam
guṇakarmānyatvaviśiṣṭasattvāt' ityatra saddhetau hetuḥ śuddhasattāpi
viśiṣṭaśuddhayoranatirekāt/ hetoradadhikaraṇaṃ guṇakarmaṇī api;
tatra vartate yo 'tyantābhāvaḥ dravyatvābhāvo 'pi
tatpratiyogitāvacchedakameva dravyatvatvamiti sādhyatāvacchedake
dravyatvatve pratiyogitānavacchedakatvābhāvāt avyāptiḥ/ tadvāraṇāya
hetutāvacchedakāvacchinnahetvadhikaraṇatvaṃ niveśanīyam/ guṇe
karmaṇi va sattātvāvacchinnasattādhikaraṇatvasadbhāve 'pi
hetutāvacchedakaṃ yat guṇakarmānyatvaviśiṣṭasattātvaṃ
tadavacchinnādhikaraṇatvaṃ na sambabhavati/ guṇaḥ karma ca
guṇakarmānyatvaviśiṣṭasattāvaditi pratītyabhāvāt/ ataḥ
guṇakarmānyatvaviśiṣṭasattātvāvacchinnādhikaraṇaṃ dravyameva
tadvṛttiryo 'bhāvaḥ na dravyatvābhāvaḥ ati tu guṇatvādyabhāvaḥ
tatpratiyogitāvacchedakaṃ guṇatvatvādi ananavacchedakaṃ dravyatvatvamiti
nāvyāptiriti bhāvaḥ/ tathā ca
1hetutāvacchedakāvacchinnahetvadhikaraṇavṛttyatyantābhāvanirūpita-sādhyatāvacchedakasambandhāvacchinnapratiyogitānavacchedaka-



sādadhyatāvacchedakāvacchinnasādhyasāmānādhikaraṇyaṃ vyāptiḥ/


hetvadhikaraṇatā
hetutāvacchadedakasambandhāvacchinnā grāhyeti/ 'vahnimān dhūmāt'
ityādau hetoḥ dhūmasya samavāyasambandhenādhikaraṇaṃ dhūmāvayavaḥ
tadvṛttiryo 'tyantābhāvaḥ saṃyogena vahnyabhāvaḥ
tatpratiyogitāvacchedakameva sādhyatāvacchedakaṃ vahnitvamityavyāptiḥ/
tadvāraṇāya hetuniṣṭhādheyatāyāṃ hetutāvacchedakasambandhāvacchinnatvaṃ
niveśanīyam/ prakṛte


ca
hetutāvacchedakasambandhaḥ saṃyogaḥ
tadavacchinnadhūmaniṣṭhādheyatānirūpitādhikaraṇatavān dhūmāvayavo na
bhavati,
samavāyasambandhāvacchinnadhūmaniṣṭhādheyatānirūpitādhikaraṇatāyā 2eva
tatra sattvāt/ api tu parvatādireva


tanniṣṭho 'bhāvaḥ na
vahnyabhāvaḥ api tu ghaṭādyabhāvaḥ tatpratiyogitavacchedakaṃ vahnitvaṃ
bhavatīti nāvyāptiriti bhāvaḥ/ vahnisāmānyābhāvasya -
vahnitvāvacchinnapratiyogitākābhāvasya/ dhūsamavāyiniṣṭhatve 'pi -
samavāyasambandheya dhūtādhikaraṇadhūmāvayavavṛttitve 'pi/ tathā ca
hetutāvacchedakadharmāvacchinnahetutāvacchedakasambandhāvacchinnahetuniṣṭhādheyatā-



dheyatānirūpitādhikaraṇatāvanniṣṭhātyantābhāvanirūpitasādhyatāvacchedakasambandhāvacchinnapratiyogitānavacchedakasādhya-



tāvacchedakāvacchinnasādhyasāmānādhikaraṇyaṃ vyāptiḥ/


----------------------------------------------


1.
hetutāvacchedakāvacchinnahetvadhikaraṇetyasya
hetutāvacchedakāvacchinnahetuniṣṭhādheyatānirūpitādhikaraṇatāvadityarthaḥ/



2. evakāreṇa
saṃyogasambandhāvacchinnadhūtaniṣṭhādheyatānirūpitādhikaraṇatā
dhyavacchidyate/


----------------------------------------------


na caivamapīta/ 'ayaṃ
vṛkṣaḥ kapisaṃyogī etadvṛkṣatvāt' ityatra hetuḥ etadvṛkṣatvaṃ
tadaghikaraṇametadvṛkṣaḥ tatra vartate yo 'bhāvaḥ kapisaṃyogābhāvo 'pi,
tadvṛkṣe agrabhāgāvacchedena kapisaṃyogasya sattve 'pi
mūlabhāgāvacchedena kapisaṃyogasyābhāvāt/ tathā ca
hetvadhikaraṇavṛtteḥ kapisaṃyogābhāvasya pratiyogitāvacchedakameva
kapisaṃyogatvarūpaṃ sādhyatāvacchedakamityavyāptiriti bhāvaḥ/
pratiyogivaiyadhikaraṇyasya niveśanīyatvāditi/ tathā ca vṛkṣavṛttiḥ
kapisaṃyogābhāvaḥ pratiyoginaḥ kapisaṃyogasyādhikaraṇe vṛkṣe
vartamānatayā pratiyogisamānādhikaraṇo na pratiyogivyadhikaraṇaḥ/
ghaṭādyabhāva eva 1tādṛśaḥ tatpratiyogitānavacchedakaṃ kapisaṃyogatvaṃ
bhavatīti nāvyāptiriti bhāvaḥ/ sādhyābhāvavadavṛttitvasya vyāptitve
'idaṃ vācyaṃ jñeyatvāt' ityatroktā avyāptiḥ,
prakṛtasiddhāntavyāptilakṣaṇe na prasajatītyāha - kevalānvayisādhyaka
iti/ tathā ca hetoḥ jñeyatvasyādhikaraṇaṃ bhūtalādiḥ
tadvṛttiryo 'bhāvaḥ ghaṭādyabhāvaḥ tatpratiyogitāvacchedakaṃ ghaṭatvādi
anavacchedakaṃ vācyatvatvarūpaṃ sādhyatāvacchedakaṃ
tadavacchinnavācyatvarūpasādhyasāmānādhikaraṇyaṃ jñeyatve 'stīti
nāvyāptiriti bhāvaḥ/


evaṃ
pratiyogivyadhikaraṇatvaṃ pratiyogyanadhikaraṇavṛttitvam, na tu
pratiyogyadhikaraṇāvṛttitvam, 'saṃyogī sattvādit'
ityatrātivyāptyāpatteḥ2


-----------------------------------------


1. tādṛśa iti/
pratiyogivyadhikaraṇa ityarthaḥ/


2.
ativyāptyāpatteriti/ saṃyogābhāvavati guṇādau sattāyāḥ sattvāt
ayaṃ heturvyabhicārī/ atra hetvadhikaraṇaṃ sattādhikaraṇaṃ guṇādi
tanniṣṭho yo 'bhāvaḥ saṃyogābhāvaḥ tatpratiyogitāvacchedakameva
saṃyogatvarūpaṃ sādhyatāvacchedakamityativyāptirvāraṇīyā/ di tu
pratiyogivyadhikaraṇatvaṃ pratiyogyadhikaraṇāvṛttitvaṃ tadā
saṃyogābhāvasyāvyāpyavṛttitvena saṃyogādhikaraṇe dravye
vartamānatayā pratiyogyadhikaraṇāvṛttiḥ saṃyogābhāvo na bhavati, api
tu ghaṭādyabhāva eva, tatpratiyogitānavacchedakatvaṃ
saṃyogatve 'ratītyativyāptiḥ prasajyate/ pratiyogivyadhikaraṇatvaṃ
pratiyogyanadhikaraṇavṛttitvamityuktau tu saṃyogābhāvasyāpi
saṃyogānadhikaraṇaguṇavṛttitvena lakṣaṇaghaṭakatayā
tatpratiyogitāvacchedakatvameva saṃyogatve 'stīti nātivyāptiriti
bhāvaḥ/


-----------------------------------------


1pratiyogyanadhikaraṇīṃbhūtahetvadhikaraṇavṛttyatyantābhāvetyādilakṣaṇaṃ
vivakṣitam/ pratiyogyanadhikaraṇatvaṃ ca
pratiyogitāvacchedakāvacchinnānadhikaraṇatvam/ yathāśrute 'ghaṭaḥ
guṇakarmānyatvaviśiṣṭasattāvān jāteḥ' ityatrātivyāpteḥ/
guṇakarmānyatvaviśiṣṭasattābhāvavati guṇe karmaṇi ca jātisattvāt
ayaṃ vyabhicārī hetuḥ/ atra jāteradhikaraṇe guṇe vartamānasya
guṇakarmānyatvaviśiṣṭasattābhāvasya
pratiyogiśuddhasattādhikaraṇahetvadhikaraṇaguṇavṛttitayā
pratiyogyanadhikaraṇahetvadhikaraṇavṛttitvābhāvāt tādṛśamabhāvāntaraṃ
ghaṭādyabhāvamādāya tatpratiyogitānavacchedakatvasya viśiṣṭasattātve
sattvāt ativyāptiḥ prasajati/ pratiyogitāvacchedakāvacchinneti
niveśe tu


viśiṣṭasattātvarūpapratiyogitāvacchedakāvicchinnānadhikaraṇaṃ
guṇaḥ tadvṛttitayā viśiṣṭasattābhāvo 'pi lakṣaṇaghaṭakaḥ,
tatpratiyogitāvacchedakameva sādhyatāvacchedakam viśiṣṭasattātvamiti
nātivyāptiḥ/ evaṃ pratiyogitāvacchedakasambandhena


pratiyogyanadhikaraṇamityapi vaktavyam/ anyathā 'ātmā jñānavān
dravyatvāt' ityatrātivyāpteḥ/ jñānābhāvavati ghaṭādau


dravyatvasattvāt ayaṃ
vyabhicārī/ atra hetoḥ dravyatvasyādhikaraṇaṃ ghaṭādi tanniṣṭhaḥ abhāvaḥ
jñānābhāvaḥ, yadyapi, tathāpi sa
pratiyogyanadhikaraṇahetvadhikaraṇavṛttirna bhavati
jñānābhāvapratiyoginaḥ jñānasya viṣayatāsambandhenādhikaraṇameva


-------------------------------------------


1. nanu
pratiyogivyadhikaraṇatvaṃ pratiyogyanadhikaraṇavṛttivamiti
vivakṣāyāmapi saddhetau 'kapisaṃyogī etadvṛkṣatvāt',


ityādāvavyāptiḥ/
'kapisaṃyogābhāvo hyavyāpyavṛttitvāt hetoradhikaraṇe vṛkṣe
vartate, tathā pratiyoginaḥ kapisaṃyogasyānadhikaraṇe guṇe ca vartata
iti pratiyogivyadhikaraṇaḥ hetvadhikaraṇavṛttiśca yo 'bhāvaḥ
kapisaṃyogābhāvaḥ tatpratiyogitāvacchedakatvameva sādhyatāvacchedake
kapisaṃyogatve 'stīti/ ato niṣkṛṣṭārthamāha - pratiyogyanadhikaraṇī
bhūteti/ pratiyogivyadhikaraṇahetvadhikaraṇavṛttītyantasya
pratiyogyanadhikaraṇībhūtahetvadhikaraṇavṛttītyarthaḥ/ saṃyogī
sattvādityatra pratiyoginaḥ saṃyogasyānadhikaraṇaṃ hetoḥ
sattāyāścādhikaraṇaṃ guṇaḥ tadvṛttiryo 'bhāvaḥ saṃyogābhāvaḥ
tatpratiyogitāvacchedakameva saṃyogatvamiti nātivyāptiḥ/
kapisaṃyogī etadvṛkṣatvāt ityatra hetoḥ adhikaraṇaṃ vṛkṣaḥ
pratiyoginaḥ saṃyogasyādhikaraṇameva bhavati iti
pratiyogyanadhikaraṇahetvadhikaraṇavṛttirabhāvaḥ na kapisaṃyogābhāvaḥ
api tu ghaṭādyabhāvaḥ tatpratiyogitānavacchedakatvaṃ
kapisaṃyogatve 'stīti nāvyāptiriti bhāvaḥ/


------------------------------------------

ghaṭādiriti/ ataḥ
pratiyogyanadhikaraṇahetvadhikaraṇavṛttirabhāvaḥ paṭādyabhāva eva
tatpratiyogitānavacchedakatvaṃ sādhyatāvacchedake
jñānatve 'stītyativyāptiḥ prasajyate/
pratiyogitāvacchedakasambandhaniveśe tu
samavāyasambandhāvacchinnajñānābhāvasyaiva hetvadhikaraṇavṛttitayā
samavāyasambandha eva pratiyogitāvacchedakasambandhaḥ tena sambandhena
jñānasya anadhikaraṇaṃ ghaṭādi tadvṛttiḥ yo jñānābhāvaḥ
tatpratiyogitāvacchedakatvameva jñānatvasyeti nātivyāptiḥ/ tathā ca
1pratiyogitāvacchedakasambandhāvacchinnapratiyogitāvacchedakadharmāvacchi nnapratiyoginiṣṭhādheyatā-



nirūpitādhikaraṇatāvadbhinna -
hetutāvacchedakasambandhāvacchinnahetutāvacchedakadharmāvacchinnahetuniṣṭhādheyatānirūpitā-



dhikāraṇatāvanniṣṭhātyantābhāvanirūpitasādhyatāvacchedakasambandhāvacchinnapratiyogitānavacchedakasādhyatāvacchedakā-



vacchinnasādhyasāmānādhikaraṇyaṃ vyāptiriti phalitam/
tadidamabhisandhāyāha - adhikaṃ asmadīyamaṇidīdhitivyākhyāyāmiti/


___________________________________________________________________________


tarkasaṅgrahaḥ


pakṣadharmatānirūpaṇam


vyāpyasya
parvatādivṛttitvaṃ pakṣadharmatā/


anumānavibhāgaḥ


AnTs_45 anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca / tatra svārthaṃ svānumitihetuḥ / tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau sandihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti / tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate / ayam eva liṅgaparāmarṣaṃ ity ucyate / tasmāt parvato vahnimān iti jñānam anumitir utpadyate / tad etat svārthānumānam / yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam / yathā parvato vahnimān dhūmavattvāt / yo yo dhūmavān sa vahnimān yathā mahānasaḥ / tathā cāyam / tasmāt tatheti / anena pratipāditāl lingāt paro'py agniṃ pratipadyate //


anumānaṃ
dvividham-svārtham, parārtham ceti/


-----------------------------------------


1.
pratiyogitāvacchedakasambandhāvacchinnā
pratiyogitāvacchedakadharmāvacchinnā ca yā pratiyoginiṣṭhā ādheyatā
tannirūpitādhikaraṇatāvadbhinnaṃ atha ca
hetutāvacchedakasambandhāvacchinnā hetutāvacchedakadharmāvacchinnā ca yā
hetuniṣṭhādheyatā tannirūpitādhikaraṇatāvat yat tanniṣṭho
yo 'tyantābhāvaḥ tannirūpitā yā sādhyatāvacchedakasambandhāvacchinnā
pratiyogitā tadanavacchedakaṃ yat sādhyatāvacchedakaṃ tadavacchinnaṃ yat
sādhyaṃ tadadhikaraṇavṛttitvaṃ dhyāptirityarthaḥ/


-----------------------------------------


dīpikā


pakṣadharmatāsvarūpamāha - vyāpyasyeti/


anumānaṃ vibhajate -
anumānamiti/


000


tarkasaṅgrahaḥ


svārthānumānanirūpaṇam


svārthaṃ svānumitihetuḥ/ tathā hi -
svayameva bhūyodarśanena yatra dhūmaḥ tatrāgniriti mahānasādau vyāptiṃ
gṛhītvā parvatasamīpaṃ gataḥ, tadgate ca parvate dhūmaṃ paśyan agnau
sandihānaḥ vyāptiṃ smarati 'yatra dhūmastatrāgniḥ' iti/ tadanantaraṃ
'vahnivyāpyadhūmavān ayaṃ parvataḥ' iti jñānamutpadyate/ ayameva
liṅgaparāmarśa ityucyate/ tasmāt 'parvato


vahnimān'
ityanumitirutpadyate/ tadetat svārthānumānam/


dīpikā


svārthānumānaṃ
darśayati - svameveti/


vyāptigrahopāyanirūpaṇam


nanu
pārthivatvalohalekhyatvādau śataśaḥ rahacāradarśane 'pi vajramaṇau
vyabhicāropalabdheḥ bhūyodarśanena kathaṃ vyāptigraha iti cet-na/
vyabhicārajñānavirahasahakṛtasahacārajñānasya vyāptigrāhakatvāt/
vyabhicārajñānaṃ niścayaḥ śaṅkā ca/ tadvirahaḥ kvacit tarkāt,
kvacit svatassiddha eva/ dhūmāgnyorvyāptigrahe
kāryakāraṇabhāvabhaṅgaprasaṅgalakṣaṇaḥ tarko vyabhicāraśaṅkānivartakaḥ/



nanu
sakalavahnidhūmayorasannikarṣāt kathaṃ vyāptigraha iti cet - na/
vahnitvadhūmatvarūpasāmānyapratyāsattyā sakalavahnidhūmajñānasambhavāt/
tasmāditi/ liṅgaparāmarśādityarthaḥ/


prakāśikā


svārthānumānamiti/ svasyārthaḥ prayojanaṃ
sādhyasaṃśayanivṛttirūpaṃ yasmāditi vyutpattyā
svīyasaṃśayanivṛttiprayojakānumānamityarthaḥ/ paśyan iti/
ekasambandhijñānaṃ aparasambandhissamārakaṃ iti rītyā darśanasya
smṛtihetutvādityarthaḥ/ kathaṃ vyāptigraha itīti/
vyabhicārajñānadaśāyāṃ na kaścidapi vyāptiniścayaṃ abhyupaitīti
bhūyodarśanasya vyāptiniścayahetutvaṃ na sambhavatīti bhāvaḥ/
idamupalakṣaṇam-bhūyodarśanamityasya bhūyasāṃ darśanānāṃ samāhāra
iti, bhūyasāṃ sādhyahetūnāṃ darśanam, iti, bhūyassu
adhikaraṇeṣu darśanamiti vārthaṃḥ/ nādyaḥ, ekatraiva sahacāradarśanadhārayā
vyāptiniścayaprasaṅgāt/ na dvitīyatṛtīyau, 'etadrūpavān
etadrasāt' ityādau sādhyahetvoradhikaraṇe ca 1bhūyastvābhāvena
vyāptyaniścayaprasaṅgādityapi bodhyam/ maṇikārasiddhāntamavalambyāha
- vyabhicārajñānaviraheti/ vyāptigrāhakatvāditi/ vyāptiśca
hetusamānādhikaraṇātyantābhāvapratiyogitānavacchedakasādhya-


tāvacchedakāvacchinnasādhyādhikaraṇavṛttitāviśiṣṭahetutāvacchedakarūpaiva/
sāmānādhikaraṇyāntasya rāsabhādisādhāraṇyāt/ dhūmatvādeḥ svarūpato
vyāpyatāvacchedakatvaṃ tādṛśadhūmatvatvādirūpeṇa ca
vyāptitvamityavacchedyāvacchedakayoraikye 'pi na kṣatiḥ/ itthaṃ ca
sādhyatāvacchedake
tathāvidhapratiyogitāvacchedakatvarūpavyabhicāragrahābhāvo
viparītagrahābhāvavidhayā hetuḥ/
sādhyasamānādadhikaraṇavṛttihetutāvacchedakāṃśagrahe tu
viśeṣaṇajñānavidhayā sāmānādhikaraṇyajñānaṃ heturiti rītyā
vyabhicārajñānābhāvasāmānādhikaraṇyajñānayoḥ vyāptigrahahetuteti
dhyeyam/


vastutastu
hetuvyāpakasādhyasāmānādhikaraṇyameva vyāptiḥ/ na ca vyāpteḥ
rāsabhādisādhāraṇyena pramātmakarāsabhaliṅgakaparāmarśāt
bhramātmakavahnyanumityāpattiḥ, pramātmakaparāmarśasya


----------------------------------------


1. bhūyastvābhāveneti/
tatra sādhyahetvostadadhikaraṇasya caikaṣyaktitvena
bahutaratvarūpānekatvātmakabhūyastvābhāvenetyarthaḥ/


----------------------------------------


bhramātmakavahnyanumityajanakatvaniyamasattvena
iṣṭāpatterayogāditi vācyam/ yaddharmāṃvacchinnavyāpakatvaṃ
vyāptighaṭakam


taddharmitāvacchedakakavyāptiprakārakaniścayasyaiva
anumitihetutvopagamenādoṣāt/ ata eva vyāptiśarīre
dhūmatvāpraveśena


lāghavamiti dik/
śaṅkāceti/ vyābhicārasaṃśayasyāpi
vyāptigrahapratibandhakatvānubhavāt
tatsādhāraṇavyabhicārajñānatvāvacchinnābhāvo heturiti hṛdayam/
tadvirahaḥ - vyabhicāraśaṅkāvirahaḥ/ kvaciriti
tarkābhāvetaranikhilakāraṇasamavadhānasthala ityarthaḥ/ kvacit
svatassiddha eveti/ itarakāraṇavirahasthale


tādṛśakāraṇavirahaprayukta evetyarthaḥ/ tathā ca tatra tarkāpekṣā
neti bhāvaḥ/ dhūmāgnyoriti/ dhūmāgnyorvyāptigrahe utpatsyamāne
vyabhicāraśaṅkānivartakaḥ kāryakāraṇabhāvabhaṅgaprasaṅgalakṣaṇastarka
ityanvayaḥ/ sa ca tarkaḥ 'dhūmo yadi vahnivyabhicārī syāt tarhi
vahnijanyo na syāt' ityākārako bodhyaḥ/


nanu
mahānasīyavahnidhūmayoḥ sannikṛṣṭatvena sahacāragrahe 'pyanyeṣāṃ
vahnidhūmānāmasannikarṣeṇa


sahacārapratyakṣāsambhavena nikhiladhūmeṣu vyāptipratyakṣaṃ na
sambhavati/ tathā ca parvatīyadhūmadarśanena vyāptismaraṇāsambhavāt
parāmarśānupapattirityāśayena āśaṅkate - nanviti/
sakalavahnidhūmeṣu laukikasannikarṣābhāve 'pi
sāmānyalakṣaṇapratyāsattyātmakālaukikasannikarṣasadbhāvāt
vahnitvāvacchinnasāmānādhikaraṇyatvena
nikhilavahnidhūmasahacārapratyakṣasambhavāt nikhiladhūmeṣu vyāptigrahaḥ
sambhavati/ evaṃ ca parvatīyadhūme 'pi vyāptergṛhītatvena dhūmadarśanena
vyāptismaraṇasambhavāt na parāmarśānupapattiriti samādhatte -
vahnitvadhūmatveti/


bālapriyā


yadyapi svasyārthaḥ
anumitirūpaṃ prayojanaṃ yasmāttat svārthānumānamiti bahuṣu
grantheṣvasti tathāpi anumiterapi prayojanaṃ sādhyasaṃśayanivṛttiriti
matvā vyācaṣṭe---svasyārtha iti/ ekasambandhijñānamiti/
vyāptyākhyasambandhasya sambandhinau dvau hetuḥ sādhyaśca/ tayoḥ ekasya
sambandhino hatoḥ darśanātmakaṃ jñānaṃ aparasya sambandhinaḥ sādhyasya
smṛtiṃ janayati, sādhyasya smṛtau ca sādhyahetvorvyāptiḥ smaryata
iti bhāvaḥ/ vastutastu dhūmadarśanaṃ
vyāptismṛtihetusaṃskārodbodhanadvāraiva vyāpitasmṛtiṃ janayati,
na tu ekasambandhijñānamiti vidhayeti dhyeyam/
vyabhicārajñānābhāvasahakṛtasahacārajñānasya
vyāptigrahakāraṇatvamupapādayituṃ vyāptiṃ
pariṣkaroti---vyāptiścetyādinā/ yadyapi pūrvaṃ
hetusamānādhikaraṇātyantābhāvapratiyogitānavacchedakasādhyatāvacchedakāvacchinnasādhyasāmānādhikaraṇyaṃ
vyāptirityevoktam, tathāpi tāvanmātre ukte 'parvato vahnimān
dhūmāt' ityatra rāsabhasyāpi
dhūmavyāpakavahnyadhikaraṇaparvatavṛttitayā
tādṛśasāmānādhikaraṇyākrāntatvāt vahnivyāpyatvaṃ prasajyeta/ ataḥ
hetusamānādhikaraṇātyantābhāvapratiyogitānavacchedaka-sādhyatāvacchedakāvacchinna-
sādhyasāmānādhikaraṇyaviśiṣṭahetutāvacchedakavattvaṃ vyāptiriti
pariṣkāryam/ rāsabhe vahnisāmānādadhikaraṇyasattve 'pi
hetutāvacchedakībhūtadhūmatvavattvābhāvāt nātivyāptiḥ/ na ca
dhūmatvaparyantaṃ yadi vyāptiḥ tarhi dhūmatvaṃ vyāptyavacchedakamiti
vyavahāraḥ kathamupapadyate avacchedyāyāḥ vyāpteḥ dhūmatvarūpatayā dhūmatve
dhūmatvasyāvacchedakatvāsambhavāt/ avacchedyāvacchedakabhāvasya
bhedaniyatatvāditi vācyam/ dhūmatvatvena rūpeṇa dhūtvaṃ vyāptiḥ
svarūpato dhūmatvaṃ vyāptyavacchedakamityadoṣāt1/


etādṛśavyāptijñāne
vyabhicārajñānābhāvaḥ kathaṃ hetuḥ? kathaṃ ca sahacārajñānaṃ heturiti
cet-śrūyatām/ sāmānādhikaraṇyaviśiṣṭahetutāvacchedakamityasya
samānādadhikaraṇavṛttihetutāvacchedakamityarthaḥ/ tathā


-----------------------------------------


1. adoṣāditi/ yadyapi
dhūmatvameva vyāptiḥ vyāpyatāvacchedakaṃ ceti
avacchedyāvacchedakayoraikyam, tathāpi dhūmatvaniṣṭhā avacchedyatā
dhūmatvatvāvacchinnā, avacchedakatā tu niravacchinneti
avacchedyatāvacchedakatayorbhedāt ekasyaivāvacchedyāvachedakabhāva upapanna
evetyarthaḥ/


-----------------------------------------


ca
dhūmasamānādadhikaraṇātyantābhāvapratiyogitānavacchedakavahnitvāvacchinna
- vahnyadhikaraṇavṛttidhūmavṛttidhūmatvavān dhūma iti vyāptijñānasya
ākāraḥ/
dhūmasamānādhikaraṇātyantābhāvapratiyogitāvacchedakavahnitvāvacchinnasamānādhikaraṇadhūmavṛttidhūmatvavān
dhūma iti vyabhicārajñānasya ākāraḥ/ vyāptijñāne sādhyatāvacchedake
pratiyogitānavacchedakatvaṃ bhāsate, vyabhicārajñona tu


sādhyatāvacchedake
pratiyogitānavacchedakatvaṃ bhāsate, vyabhicārajñāne tu
sādhyatāvacchedake pratiyogitāvacchedakatvaṃ bhāsate/ tatra
pratiyogitānavacchedakatvāvagāhivyāptijñānaṃ prati
pratiyogitāvacchedakatvāvagāhivyabhicārajñānaṃ tadvattābuddhau
tadabhāvavattājñānavidhayā pratibandhakamiti vyabhicārajñānābhāvaḥ
pratibandhakābhāvavidhayā pratibandhakamiti vyabhicārajñānābhāvaḥ
pratibandhakābhāvavidhayā vyāptijñānaṃ prati hetuḥ/


sādhyasāmānādhikaraṇyaviśiṣṭahetuvṛttihetutāvacchedakamityaṃśo 'pi
vyāptijñāne bhāsate/ sādhyasāmānādhikaraṇyagraha eva


sahacāragraha
ityucyate/ tādṛśasahacāragrahaḥ sādhyasāmānādhikaraṇyaviśiṣṭo
heturitijñānaṃprati viśiṣṭabuddhau viśeṣaṇajñānaṃ kāraṇamiti rītyā
heturiti/ 1adhikamasmadīyapañcalakṣaṇīvyākhyāyāṃ bālabodhinyāṃ
draṣṭavyam/ sādhyādhikaraṇavṛttitāviśiṣṭeti/ hetutāvacchedake
sādhyādhikaraṇavṛttitāvaiśiṣṭyaṃ ca sāmānādhikaraṇyasambandhena/


dhūmatvasya
vahnyadhikaraṇavṛttitvasya ca ekatra dhūme sattvāt/
sādhyādhikaraṇavṛttihetuniṣṭhahetutāvacchedakarūpeti tu
phalitor'thaḥ/ viparītagrahābhāvavidhayeti/
tadabhāvavattājñānābhāvatvenetyarthaḥ/ atra tadvattābuddhiḥ
pratiyogitānavacchedakatvavat sādhyatāvacchedakamiti buddhiḥ/
tadabhāvavattājñānaṃ pratiyogitānavacchedakatvābhāvavat arthāt
pratiyogitāvacchedakaṃ sādhyatāvacchedakamiti buddhiḥ/


-----------------------------------------


1. nanu viśiṣṭabuddhau
viśeṣaṇaviṣayakajñānasyaiva hetutayā sādhyasāmānādhikaraṇyaviśiṣṭo
heturiti buddhi prati sādhyasāmānādhikaraṇyajñānameva hetuḥ, na tu
sādhyasāmānādhikaraṇyaviśiṣṭo heturityākārakaṃ sahacārajñānamapi,
hetuviṣayakatāyāḥ viśiṣṭabuddhikāraṇatāvacchedakakoṭāvapraveśāt
ityata āha-adhikamiti/ ayaṃ bhāvaḥ---
sādhyasāmānādadhikaraṇyaviśiṣṭahetuviśiṣṭaṃ
hetutāvacchedakamityākārakaṃ vyāptijñānamhetutāvacchadake
hetuvaiśiṣṭyaṃ cādheyatāsambandhena/ tādṛśavyāptijñānaṃ prati viśiṣṭa
vaiśiṣṭyāvagāhibuddhau viśeṣaṇatāvacchedakaprakārakajñānavidhayā
sāmānādadhikaraṇyarūpasahacāragraho heturiti/


------------------------------------------


sādhyasāmānādadhikaraṇyaṃ vyāptiḥ iti mūlavirodho mā
bhūdityāśayenāha - vastunastviti/ na ceti/
dhūmavyāpakavahnisāmānādhikaraṇyarūpāyāḥ vyāpteḥ rāsabhe 'pi
vartamānatayā dhūmavyāpakavahnisāmānādhikaraṇarāsabhavān parvata
ityākārakasya parāmarśasya pramātmakatayā tato 'pi
bhramātmakarāsabhaliṅgakavahnyanumityāpattiḥ ityarthaḥ/ yadyapi


'parvato vahnimān'
ityanumiteḥ pramātvāt kathamāpādyamānāyāḥ anumiterbhramatvam
ityāśaṅkā bhavati, tathāpi 1vyāpyaliṅgakānumitereva pramātvaṃ
na tvavyāpyaliṅgakānumiterityāśayenaivamuktamiti dhyeyam/
samādhatteyaddharmāvacchinneti/ dhūmatvāvacchinnavyāpakatvaṃ vyāptighaṭakam,
ataḥ dhataḥ dhūmatvadharmitāvacchedakakaḥ vyāptiprakārakaḥ niścayaḥ
dhūmavyāpakavahnisamānādhikaraṇadhūmavān parvata iti niścaya eva
parvato vahnimānityanumitihetuḥ,
dhūmavyāpakavahnisamānādhikaraṇarāsabhavāniti parāmarśastu
rāsabhatvadharmitāvacchedakakaḥ vyāptiprakāraka iti na
tasyānumitihetutvamiti bhāvaḥ/ ata eveti/
vyāpakatāpraviṣṭahetutāvacchedakadharmitāvacchedakakasāmānādhikaraṇyaprakārakaniścayasyānumitihetutvaṃ
svīkṛtya pramātmakarāsabhaliṅgakaparāmarśāt bhramātmakavahnyanumiteḥ
vāraṇena vyāpte rāsabhādisādhāraṇye 'pi kṣativirahādevetyarthaḥ/


sāmānyalakṣaṇetyādi/
sāmānyaṃ lakṣaṇaṃ svarūpaṃ yasyāḥ sā sāmānyalakṣaṇā pratyāsattiḥ
sannikarṣaḥ/ vahnitvadhūmatvātmakasaṃnikarṣeṇa
tadāśrayasakalavanhidhūmānāṃ pratyakṣe sati
vanhitvāvacchinnanirūpitasāmānādhikaraṇyatvena rūpeṇa
sakaladhūmaniṣṭhānāṃ sakalavanhisāmānādhikaraṇyānāmapi grahāt
parvatīyadhūmaniṣṭhaṃ parvatīyavahnisāmānādhikaraṇyamapi pūrvaṃ
pratyakṣitam/ ataḥ dhūmadarśanena
parvatīyadhūmaniṣṭhaparvatīyavahnisāmānādhikaraṇyarūpavyāpteḥ smaraṇaṃ
bhavitumarhatīti bhāvaḥ/ etena


------------------------------------------


1. vyāpyaliṅgakatvaṃ
ca vyāpyaṃ yalliṃṅgaṃ tadviṣayakajñānajanyatvam anumiterbhramatvaṃ
vyāptijñānasya bhramatvāt bhavati/ vyāpte rāsabhasādhāraṇye ca
vyāptijñānasya rāsabhadharmikasya pramātvāt tajjanyavahnyanumiterapi
pramātvameva syāt na tu


bhramatvamiti bhāvaḥ/


----------------------------------------


vahnitvadhūmatvarūpasāmānyalakṣaṇayā
sakalavahnidhūmānāmupasthitāvapi vahnisāmānādadhikaraṇyarūpāyāḥ
vyāpteḥ pratyekaviśrāntatayā pūrvaṃ mahānase
mahānasīyadhūniṣṭhasāmānādhikaraṇyasya gṛhītatve 'pi


parvatīyadhūmaniṣṭhasāmānādadhikaraṇyasyāgrahaṇāt kathaṃ
tatsmṛtiritiśaṅkā parāstā/
vahnitvāvacchinnasāmānādhikaraṇyatvātmakasāmānyalakṣaṇapratyāsattyāparvatīyadhūniṣṭhasāmānādhikaraṇyasyāpi
grahasambhavāt/


///


tarkasaṅgrahaḥ


parārthānumānanirūpaṇam


yattu svayameva
dhūmādagnimanumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayuṅkte
tatparārthānumānam/


dīpikā


parārthānumānamāha - yattviti/ yacchabdasya
'tatparārthānumānam' iti tacchabdenānvayaḥ/


prakāśikā


yadyapi
parārthānumānaśabdasya parasya madhyasthasya arthaḥ prayojanaṃ
sādhyānumitirūpaṃ yasmāt iti vyutpattyā
parasamavetānumitikaraṇaliṅgaparāmarśor'thaḥ/ ata eva
'svarthānumitiparārthānumityoḥ liṅgaparāmarśa eva karaṇam'
ityādyagrimamūlaṃ sādhu saṅgacchate, tathāpi parārthānumānaprayojake
pañcāvayavavākye parārthānumānaśabdasya aupacārikaḥ prayoga iti
manasi kṛtvā mūlamavatārayati - parārthānumānamāheti/


bālapriyā


parasya
madhyasthasyeti/ yadyapi paraśabdaḥ anyaparaḥ, tathā
cānyasamavetānumitikaraṇamityeva svarasataḥ parārthānumānaśabdārthaḥ/
tathāpi nyāyarūpasya parārthānumānasya vādādikathāyāmeva prāyaśa
upayogāt tatra paraśabdasya anyaprativādiparatve tasya bādhajñānasattvena
bādyuktanyāyāt aprāmāṇyaśaṅkārahitā anumitirna jāyate, madhyasthasya
tu pakṣadvaye 'pyāgraharahitasya anumitirbhavitumarhatītyāśayenaivaṃ
vyākhyānaṃ kṛtam/


parārthānumānaprayojaka iti/ parārthānumānasya
parasamavetānumitikaraṇasya liṅgaparāmarśasya, prayojake paramparayā
kāraṇabhūte pañcāvayavakamahāvākyarūpe nyāye/ aupacārikaḥ
lākṣaṇikaḥ/ kāraṇe kāryopacāraḥ parārthānumānaśabda iti yāvat/
kathaṃ liṅgaparāmarśarūpaparārthānumānaprayojakatvaṃ nyāyasyeti cet
- ittham/ pratijñādibhiḥ pañcabhirvākyaiḥ prathamataḥ 2tattadvākyārthabodhaḥ
jāyate/ tarta ekavākyatāmāpannaiḥ
pañcabhirvākyairekamahāvākyārthabodho jāyate/ tataḥ tatsahakṛtena
manasā liṅgaparāmarśoṃ jāyate, tato 'numitiḥ ityevaṃ
anumitijanakaliṅgaparāmarśajanakamahāvākyārthabodhajanakatayā
parārthānumānaprayojakatvaṃ pañcāvayavavākyātmakanyāyasyeti/
mahāvākyārthabodhasya ākārastu -
3dhūmajñānajñāpyavahnimatparvatābhinnadhūmavaddhūmavyāpakavahnimadabhi nnavahnivyāpyadhūmavadabhinnaḥ
parvataḥ abādhitāsatpratipakṣitadhūmajñānajñāpyavahnimatparvatābhinnaḥ
iti/


///


-----------------------------------------


1. kāraṇaṃ nyāyaḥ kāryaṃ
liṅgaparāmarśaḥ/ kāryabhūtaliṅgaparāmarśavācakasya
parārthānumānaśabdasya kārye liṅgiparāmarśe lakṣaṇayā prayoga
ityarthaḥ/


2. 'parvataḥ
vahnimadabhinnaḥ' 'dhūmaniṣṭhaṃ jñāpakatvam' ityādyākārakāḥ
pratijñādipratyekavākyārthaviṣayakāḥ pañca bodhāḥ jāyante/


3.
dhūmajñānajñāpyetyādi/ upanayārthe
hetvarthānvitapratijñārthodāharaṇārthayoruddeśyatāvacchedakatayā
nigamanārthasya va vidheyatayā anvayāt
udāharaṇaghaṭakayattatpadayordṛṣṭāntabodhakasya ca
tātparyagrāhakatayopayogasya svīkārāt uktavidho


mahāvākyārthabodho
labhyate/ tathā hi - dhūmāditi pañcamyantārthaḥ
dhūmajñānanirūpitajñāpyatvam/ tasyāśrayatāsambandhena
pratijñāghaṭakavahnipadārthe vahnāvanvayaḥ/ vahnimatpadārthasyābhedena
parvatapadārthe tasyābhedasambandhena upanayaghaṭakedapadārthe parvate 'nvayaḥ/
udāharaṇe vahnipadasya dhūmavyāpakavahnau lakṣaṇā/
yatpadatatpadayathāmahānasapadānāṃ tātparyagrāhakatā/ dhūmavataḥ abhedena
dhūmavyāpakavahnimatyanvayaḥ/ tasyacābhedena


upanayasthedampadārthe 'nvayaḥ/ abādhitāsatpratipakṣitadhūmajñānajñāpya
vahṛnimān nigamanārthaḥ, tasyābhedasambandhena
upanayasthedampadārthe 'nvayaḥ/ upanayavākyarthastu vahnivyāpyadhūmavadabhinnaḥ
parvataḥ, tathāśabdasya vahnivyāpyadhūmavadarthakatvāt idampadasya
parvatārthakatvācceti bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


nyāyāvayavanirūpaṇam


yathā parvato
vahnimān dhūmavattvāt, yo yo dhūmavān so 'gnimān yathā
mahānasaḥ, tathā ca ayam, tasmāt tathā iti/ anena vākyena
pratipāditāt liṅgāt paro 'pyagniṃ pratipadyate/


AnTs_46 pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ / parvato vahnimān iti pratijñā / dhūmavattvād iti hetuḥ / yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam / tathā cāyam iti upanayaḥ / tasmāt tatheti nigamanam //


pratijñāhetūdāharaṇopanayanigamanāni pañcāvayavāḥ/ parvato
vahnimān iti pratijñā/ dhūmavattvāt iti hetuḥ/ yo yo
dhūmavān so 'gnimān yathā mahānasa ityudāharaṇam/ tathā cāyaṃ
ityupanayaḥ/ tasmāt tatheti nigamanam/


dīpikā


pañcāvayavavākyamudāharati - yatheti/ avayavasvarūpamāha -
pratijñeti/ udāhṛtavākye pratijñādivibhāgamāha - parvato
vahnimāniti/ sādhyavattayā pakṣavacanam pratijñā/ pañcamyantaṃ
liṅgapratipādakaṃ hetuḥ/ vyāptipratipādakam udāharaṇam/
vyāptiviśiṣṭaliṅgapratipādakaṃ vacanaṃ upanayaḥ/ hetusādhyavattayā
pakṣapratipādakaṃ vacanaṃ nigamanam/ abādhitatvādikaṃ
nigamanaprayojanam/


prakāśikā


pañcāvayavavākyaṃ
ityanena pañca avayavā yasya vākyasya iti vyutpattyā
pratijñādyavayavapañcakasamudāyatvaṃ nyāyalakṣaṇaṃ bodhyam/ anena
pratipāditālliṅgāditi mūlasya
pratijñādyavayavapañcakasamudāyaprayojyaliṅgaparāmarśādityarthaḥ/
sādhyavattayā pakṣavacanamiti/
sādhyatāvacchedakāvacchinna-sādhyaprakāraka-pakṣatāvacchedakāvacchinna-pakṣaviśeṣyakabodhajanakavākyamityarthaḥ/
udāharaṇāt hetuviśiṣṭe sādhyatāvacchedakaviśiṣṭavaiśiṣṭyajñānam,
na pakṣatāvacchedakaviśiṣṭe, upanayācca pakṣatāvacchedakaviśiṣṭe
hetutāvacchekaviśiṣṭavaiśiṣṭyajñānam, na tu
sādhyatāvacchedakaviśiṣṭavaiśiṣṭyāvagāhijñānamiti tayornirāsaḥ/
vākyapadasya nyāyāvayavavākyaparatvāt nyāyabahirbhūtavākyavyudāsaḥ/
evamagre 'pi/ 'ayaṃ na daṇḍāt taddaṇḍasaṃyogājanyadravayatvāt'
ityādau pratijñāyāṃ pañcamyantatvasya sattvāt ativyāptervāraṇāya
liṅgapratipādakamiti/ hetupratipādakamityarthaḥ/
vyāptipratipādakamiti/ prakṛtahetumati
prakṛtahetuvyāpakasādhyabodhakavākyamityarthaḥ/ kathamudāharaṇasya
vyāpakatvabodhakateti cet - ittham, sādhyapadasya
hetuvyāpakatvaviśiṣṭe sādhye nirūḍhalakṣaṇayā/ na ca dviruktayatpadasya
vaiyarthyamiti śaṅkyam, tādṛśatātparyagrāhakatayā sārthakyāt/ atha vā
prathamayatpadārthe mahānase dvitīyayatpadārthe mahānasānyasmin
prakṛtahetumatvasya, prathamatatpadārthe mahānase dvitīyatatpadārthe
mahānasānyasmin sādhyasya ca śābdabodhe jāte uttarakāle
vyāpakatābodho mānasaḥ/ tathā ca
vyāptipratipattiparattvamudāharaṇasyākṣatamiti na kaściddoṣa iti
dik/ vyāptiviśiṃṣṭaliṅgapratipādakamiti/
pakṣatāvacchedakaviśiṣṭaviśeṣyakaprakṛtasādhyavyāpyahetuprakārakabodhajanakavākyamityarthaḥ/
'pakṣadharmatājñānārtham upanayaḥ' iti pāṭhe tu 'prayujyata' iti
śeṣapūraṇena pradarśitārtha eva yathākathañcit saṅgamanīyaḥ/
hetusādhyavattayāpakṣapratipādakaṃ vacanamiti/
hetujñānajñāpyatvaviśiṣṭasādhyavadviṣayakabodhajanakavākyamityarthaḥ/
uttarakālamabādhitāsatpratipakṣitatvaviṣayakabodho mānaso draṣṭavyaḥ/


bālapriyā


pratijñālakṣaṇaṃ
pariṣkṛtamāha - sādhyatāvacchedakāvacchinnetyādi/ parvato vanhimān
ityākārakabodhasya
pakṣatāvacchedakībhūtaparvatatvāvacchinnaviśeṣyakatvāt
sādhyatāvacchedakībhūtavahnitvāvacchinnaprakārakatvācca tādṛśabodhajanake
parvato vahnimāniti vākye lakṣaṇasamanvayaḥ/
pakṣatāvacchedakāvacchinnaviśeṣyakatvāniveśe 'yo yo dhūmavān
so 'gnimān' ityudāharaṇe 'so 'gnimān' iti bhāgāt
'dhūmavan vahnimān' ityākārakabodhasya jāyamānatayā tasya
vahnitvāvacchinnaprakārakatvena tādṛśabodhajanake
udāharaṇavākye 'tivyāptiḥ/
pakṣatāvacchedakāvicchinnaviśeṣyakatvaniveśe tu uktabodhasya
dhūmavattvāvacchinnaviśeṣyakatve 'pi
parvatatvāvacchinnaviśeṣyakatvābhāvāt na doṣaḥ/
sādhyatāvacchedakāvacchinnaprakārakatvamaniveśya
pakṣatāvacchedakāvacchinnaviśeṣyakabodhajanakatvamityetāvanmātroktau
'tathā cāyam' ityupanayavākye 'tivyāptiḥ/ tajjanyasya
'vahnivyāpyadhūmavān parvataḥ' ityākārakasya
parvatatvāvacchinnaviśeṣyakatvāt/


sādhyatāvacchedakāvacchinnaprakārakatvaniveśe tu tasya
dhūmatvāvacchinnaprakārakatvena vahnitvāvacchinnaprakārakatvābhāvāt na


doṣaḥ/ evaṃ
pakṣaviśeṣyakatvamātroktau 'dravyaṃ vahnimat' iti vākye 'tivyāptiḥ/
tadvāraṇāya pakṣatāvacchedakāvacchinnaviśeṣyakatvaniveśaḥ/ 'parvato
dravyavān' daiti vākye ativyāptivāraṇāya
sādhyaviśeṣyaketyanukatvā
sādhyatāvacchedakāvacchinnaviśeṣyaketyuktam/ 'parvato dravyavān,
dravyaṃ vahnimacca' iti vākyajanyasamūhālambanabodhasyāpi
parvatatvāvacchinnaviśeṣyakatvāt vahnitvāvacchinnaprakārakatvācca
tādṛśavākye 'tivyāptivāraṇāya
viśeṣyanāprakāratayornirūpyanirūpakabhāvaṃ niveśya
sādhyatāvacchedakāvacchinnasādhyaniṣṭhaprakāratānirūpitapakṣatāvacchedakāvacchinnapakṣaniṣṭhaviśeṣyatāśālibodhajanakaṃ
vākyaṃ pratijñeti


vaktavyam/
nyāyabahirbhūteti/ pañcāvayavakanyāyānantargatasya udāsīnasya
'parvato vahnimān' iti vākyasya nirāsaḥ/ evamagre 'pīti/
hetvādilakṣaṇaghaṭakavākyapadaṃ
nyāyāvayavarūpavākyaparamitinyāyabahirbhūte
hetvādivākyasamānākāre vākye nātivyāptiriti jñeyamityarthaḥ/
pañcamyantaṃ liṅgapratipādakaṃ heturiti dīpikā/ pañcamyantatve sati
liṅgaviṣayakabodhajanakatve sati vākyatvamiti tadarthaḥ/ asti ca
dhūmāditi bhāgasya tathātvamiti lakṣaṇasamanvayaḥ/ pañcamyantatve
satītyanupādāne udāharaṇāditriṣvativyāptiḥ/ teṣāmapi
liṅgabodhakatvāt/ ataḥ pañcamyantatve satītyuktam/ 'ayaṃ na daṇḍāt
taddaṇḍasaṃyogājanyadravyatvāt' ityādau 'ayaṃ na daṇḍāt' iti
pratijñāyāmapi pañcamyantatvasatvāt tatrātivyāptivāraṇāta
liṅgabodhakatve satītyuktam/
prakṛtasādhyānumitihetuliṅgabodhakatvaṃ tadartha iti na doṣaḥ/
vākyapadasya nyāyāvayavatvaparatayā nigamanāvayave tasmāditi bhāge
nātivyāptiḥ/ tasya bhāgasya nyāyāvayavanigamanāvayavatve 'pi
nyāyāvayavatvāsvīkārāt/ na caivaṃ sati 'ayaṃ na daṇḍāt' iti
pratijñāntargatasya daṇḍāditibhāgasya pratijñāvayavatve 'pi
nyāyāvayavatvābhāvādeva nātivyāptiriti liṅgapratipādakamiti
viśeṣaṇaṃ vyarthamiti vācyam/ tarhi nyāyāvayavapratijñāvayavasyāpi
nyāyāvayavatvādativyāptiprasakteḥ/ na ca tarhi nigamanāvayave
tasmāditi bhāge 'tivyāptiriti vācyam/ pañcamyantatvamityanena
prakṛtapakṣaviśeṣaṇatāpannasādhyānvitasvārthabodhakapañcamyantatvasya
vivakṣitatvenādoṣādityāśayāt/ nanu
'vyāptipratipādakamudāharaṇam' iti dīpikātaḥ
vyāptiviṣayakabodhajanakavākyatvamudāharaṇasya lakṣaṇamityavagamyate/
tacca upanayanigamanayorativyāptam/ tayorapi
vyāptipratipādakatvāt/ upanayaghaṭakatathāpadasya
vahnivyāpyadhūmavānityarthakatvāt nigamanaghaṭakatasmāditiśabdasya
vahnivyāpyadhūmavattvāt ityarthakatvāt ityāśaṅkya vyācaṣṭe -
prakṛtahetumatīti/ 'yo yo dhūmavān sa so 'gnimān'
ityudāharaṇe agnipadasya dhūmavyāpakavahnau lakṣaṇā, vīpsitayatpadaṃ
tatpadaṃ ca lakṣaṇātātparyagrāhakam/ tathā ca dhūmavān
dhūmavyāpakavahnimānityarthaḥ/ tena
prakṛtahetumadviśeṣyakaprakṛtahetuvyāpakasādhyaprakārakabodhajanakavākyatvamudāharaṇasya
lakṣaṇamiti labhyate/ upanayanigamanayoḥ īdṛśalakṣaṇābhāvāt
nātivyāptiriti bhāvaḥ/ nanvevamapi 'dhūmavān
dhūmavyāpakavahnimān' ityādivākyānāṃmapyudāharaṇatvāpattiḥ/ na
ceṣṭāpattiḥ/ kathakasampradāyavirodhāt ityata āha - digiti/
vīpsita yatpadottarahetutāvacchedakaviśiṣṭahetumadbodhakapada -
tatpadottarasādhyatāvacchedakaviśiṣṭasādhyavadbodhakapadasamudāyatvameva
udāharaṇatvaṃ vivakṣitam/ ato na doṣa iti bhāvaḥ/ ādhikamanyatra/


pakṣatāvacchedakaviśiṣṭetyādi/ vahnivyāpyadhūmavāniti
vākye 'tivyāptivāraṇāya pakṣatāvacchedakaviśiṣṭaviśeṣyakatvaniveśaḥ/
parvato dhūmavāniti vākye 'tivyāptivāraṇāya
prakṛtasādhyavyāpyatvaniveśaḥ/
prakṛtasādhyaniṣṭhaprakāratānirūpitavyāptiniṣṭhaprakāratānirūpitahetuniṣṭhaprakāratāśālibodhajanakavākyamityarthaḥ/
tena 'parvato dhūmavān' iti vākyasyāpi vastuto vahnivyāpyo
yo dhūmastatprakārakatvādativyāptiritiśaṅkāyāḥ nāvasaraḥ/
hetasādhyavattayā pakṣapratipādakamiti dīpikāgranthāt hetumattayā
sādhyavattayā ca pakṣapratipādakatvaṃ nigamanasya lakṣaṇamityavagamyate/ tathā
sati nigamane 'sambhavaḥ/ 'tasmāt tathā' iti nigamanavākyasya
sādhyavattayā pakṣabodhakatve 'pi hetumattayā pakṣabodhakatvābhāvāt/
pañcamyarthasya sādhye 'nvayena pakṣe 'nvayābhāvāt/ evaṃ 'dhūmavān
vahnimāśca parvataḥ' iti vākye 'tivyāptiśca/ ato vyācaṣṭe -
hetujñāneti/ pañcamyāḥ jñānajñāpyatvamarthaḥ/ jñāne


prakṛtyarthasya hetoḥ
viṣayatāsambandhenānvayaḥ/ tathāśabdasya sādhyavānityarthaḥ/ sādhye
pañcamyarthasya jñānajñāpyatvasyāśrayatayānvayaḥ/ tathā ca
hetuviṣayakajñānajñāpyatvāśrayasādhyavān pakṣa ityākārakabodhaḥ
nigamanāt jāyata iti nigamanavākye lakṣaṇasamanvayaḥ/
abādhitatvādikaṃ nigamanaprayojanamiti katham? nigamanavākyāt
abādhitatvāsatpratipakṣitatvayorapratipakṣitatvayorapratipatterityāśaṅkyāha
- uttarakālamiti/ tathā ca pūrvoktarītyā śābdabodhānantaraṃ ayaṃ
heturabādhitaḥ asatpratipakṣaśceti mānasaṃ jñānamutpadyata iti bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


AnTs_47 svārthānumitiparārthānumityor liṅgaparāmarśa eva karaṇam / tasmāl liṅgaparāmarśā'numānam //


svārthānumitiparārthānumityoḥ liṅgaparāmarśa eva karaṇam/
tasmāt liṅgaparāmarśo 'numānam/


dīpikā


anumitikaraṇamāha
- svārtheti/


viśiṣṭaparāmarśasyānumitihetutvasthāpanam


nanu
vyāptismṛtipakṣadharmatājñānābhyāmeva anumitisambhave
viśiṣṭaparāmarśaḥ kimarthamaṅgīkartavya iti cet-na/


'vahnivyāpyavānayam'
iti śābdaparāmarśasthale parāmarśaṃsyāvaśyakatayā lāghavena sarvatra
parāmarśasyaiva kāraṇatvāt/ liṅgaṃ na karaṇam, atītādau
vyabhicārāt/ 'vyāpāravat kāraṇaṃ karaṇam' iti mate
parāmarśandvārā vyāptijñānaṃ karaṇam/ tajjanyatve sati tajjanyajanako
vyāpāraḥ/ anumānamupasaṃharati - tasmāditi/


prakāśikā


nanu
viśiṣṭavaiśiṣṭyāvagāhiparāmarśasya anumitiṃ prati hetutve
tatrānanyathāsiddhatvaniyatapūrvavṛttitvayordvayoḥ kalpanīyatayā
gauravam/ 'vahnivyāpyo dhūmaḥ, dhūmavān parvataḥ' iti jñānadvayasya
tava mate viśiṣṭaparāmarśaṃ prati kāraṇatvena kḷpyatasya karaṇatve tu
ananyathāsiddhatvamātrasya kalpanīyatayā lāghavamiti prābhākaraḥ śaṅkate -
nanviti/ vahnivyāpyavānayamiti/ atra tvadabhimatakāraṇasya asattvena
vyabhicārāt na jñānadvayasya kāraṇatvaṃ sambhavatīti bhāvaḥ/ kathañcidapi
vyāpyatāvacchedakadhūmatvāderbhānaṃ parāmarśe na sambhavatīti sphoraṇāya
śābdeti/ lāghaveneti/ kalpanālāghavenetyarthaḥ/ tathā hi - jñānadvaye
ananyathāsiddhatvaniyatapūrvavṛttitvayoḥ kalpanāpekṣayā
viśiṣṭaparāmarśe tatkalpanasyaiva laghīyastvamiti/


vastutastu
taddharmāvacchinnaviśeṣyakavyāptiprakārakaniścayaviśiṣṭataddharmāvacchi nnaprakārakapakṣatāvacchedakāvacchi-



nnaviśeṣyakaniścayasyaiva kāraṇatāvacchedakatvaṃ
jñānadvayasādhāraṇyenana tanmate mantavyam/ naiyāyikamate tu -
vyāptiviśiṣṭavaiśiṣṭyāvagāhiniścayatvaṃ kāraṇatāvacchedakamiti
kāraṇatāvacchedakalāghavam avadheyam/ vinigamanāviraheṇa
jñānamānaliṅgatvenāpi karaṇatvaṃ vadatāṃ ācāryāṇāṃ mataṃ nirasyati
- liṅgaṃ na karaṇamiti/ vyabhicārāditi/
tatrāpyanumiteranubhavasiddhatvena tadavyavahitapūrvaṃ
bhūtabhaviṣyaddhūmāderasattvāditi bhāvaḥ/ mata iti/
'phalāyogavyavacchinnaṃ kāraṇaṃ karaṇam' iti mate parāmarśa eva
karaṇamiti dhyeyam/ karaṇe ativyāptivāraṇāya - tajjanyatve satīti/


bālapriyā


naiyāyikenāpi
ādau dhūmadarśanam, tataḥ vyāptismaraṇam, tataḥ
vahnivyāpyadhūmavānayamiti viśiṣṭaparāmarśaḥ, tato 'numitiriti
kramasya svīkaraṇīyatayā dhūmadarśanavyāptismṛtibhyāmeva
anumitisambhavāt madhye viśiṣṭaparāmarśaḥ kimartha iti prābhākareṇa
śaṅkitam/ śaṅkeyaṃ nopapadyate/ viśiṣṭaparāmarśādeva
anumitisambhave jñānadvayasya nānumitihetutvam anyathāsiddhatvāditi
naiyāyikena vaktuṃ śakyatvāt/ ataḥ śaṅkiturāśayamabhivyanakti - nanu
viśiṣṭavaiśiṣṭyetyādinā/ tathā ca viśiṣṭaparāmarśasya
ananyathāsiddhatvaṃ niyatapūrvavṛttitvaṃ cetyubhayaṃ kalpanīyam/
jñānadvayasya tu ananyathāsiddhatvaṃ niyatapūrvavṛttitvaṃ cetyubhayaṃ
kalpanīyam/ jñānadvayasya tu ananyathāsiddhatvamātraṃ kalpanīyam, na tu
niyatapūrvavṛttitvamapi, kḷptatvāt/ ato lāghavāt
jñānadvayamevānumitihetuḥ na tu viśiṣṭaparāmarśa iti prābhākarasya
bhāva ityāśayaḥ/ yatra 'vahnivyāpyavānayam' iti śabdaśravaṇāt
'ayaṃ vahnivyāpyavān' iti śābdabodhātmako viśiṣṭaparāmarśaḥ
jātaḥ tatra taduttarakṣaṇe 'numiterjāyamānatayā jñānadvayasya
vyatirekavyabhicārāt


nānumitihetutvamiti sarvatraiva tasya hetutvamiti rītyā
prābhākaramataṃ dīpikāyāṃ khaṇḍitam/ nanu prābhākaramate
jñānadvayasyāpi vyāptijñānatvena pakṣadharmatājñānatvena ca
kāraṇatvamiṣyate/ 'vahnivyāpyavānayam' iti śabdaparāmarśasyāpi
vyāptijñānatvapakṣadharmatājñānatvarūpakāraṇatāvacchedakākrāntatvāt
kāraṇatvamiṣyata eveti na vyabhicāra ityāśaṅkyāha -
kathañcidapīti/ yaṃa bhāvaḥ - vyāptijñānapakṣadharmatājñānayoḥ
vyāptijñānatvapakṣadharmatājñānatvābhyāṃ kāraṇatvasvīkāre 'āloko
vahnivyāpyaḥ dhūmavān parvataḥ' iti jñānābhyāmapi 'parvato
vahnimān' ityunamityāpattiḥ/ ato vyāpyatāvacchedakatayā
gṛhītadharmāṃvacchinne pakṣadharmatāvagāhi jñānatvena kāraṇatvaṃ vaktavyam/
tathā ca vahnivyāpyavānayamiti jñāne
vyāpyatāvacchedakadhūmatvāderabhānena
uktakāraṇatāvacchedakānākrāntatayā kāraṇatāvacchedakāvacchinnaṃ vināpi
kāryotpattyā vyatirekavyabhicāraḥ prābhākaramate durvāra iti/
sphoraṇāyeti/ dhūmatvopasthāpakapadābhāvādityarthaḥ/ tathā hātyādi/
śābdaparāmarśādanumitiḥ yatra bhavati tatra jñānadvayaṃ
vināpyanumiteranubhavasiddhatayā tatrāpi yadi
jñānadvayādevānumitiriti kalpyate tarhi jñānadvayasyānanyathāsiddhatvaṃ
niyatapūrvavṛttitvaṃ cetyubhaya kalpanīyam/ tatra viśiṣṭaparāmarśasya
niyatapūrvavṛttitāyāḥ kḷptatayā ananyathāsiddhatvamātraṃ kalpanīyamiti
naiyāyikamate lāghavamiti bhāvaḥ/


nanu
śābdaparāmarśasthale naiyāyikasya mate lāghave 'pi yatra
jñānadvayādevānumitiḥ tatra pūrvoktarītyā prābhākaramate lāghavamiti
sāmyamityāśaṅkyāha - vastutastviti/
dhūmatvāvacchinnaviśeṣyakavyāpti prakārakaniścayaḥ 'dhūmo vahnivyāpyaḥ'
ityākārakaḥ ekakālāvacchinnaikātmavṛttitvasambandhena tadviśiṣṭaḥ
dhūmatvāvacchinnaprakārakaparvatatvāvacchinnaviśeṣyakaniścayaḥ 'parvato
dhūmavān' ityākārakaḥ/ tathā coktaniścayaviśiṣṭoktaniścayatvaṃ
prābhākaramate anumitikāraṇatāvacchedakam/ naiyāyikamate tu
vyāptiviśiṣṭavaiśiṣṭyāvagāhitvam/ tattu dhūmatvānavagāhini
vahnivyāpyavānayamiti śābdaparāmarśeṃ'pyasti/ ataḥ
kāraṇatāvacchedakalāghavāt naiyāyikamatameva yuktamiti bhāvaḥ/
vinigamanāviraheṇeti/ jñāyamānaṃ liṅgaṃ karaṇam atha vā
liṅgaviṣayakajñānaṃ karaṇamiti pakṣayoranyatarasya
sādhutvasādhakayuktyabhāvenetyarthaḥ/ liṅgasya anumitikaraṇatve
jñāyamānābhyāmatītānāgatābhyāṃ liṅgābhyāṃ anumitiḥ na syāt/
anumiteḥ avyavahitapūrvaṃ asatostayoḥ
avyavahitapūrvavṛttitvaghaṭitakaraṇatvāsambhavāt/ liṅgajñānasya
karaṇatve tu atītānāgataliṅgayorasattve 'pi
tadviṣayakajñānasattvādanumitirupapadyate/ tadāha - tatrāpyanumiteriti/
phalāyogavyavacchinnamiti/ kāryāvyavahitapūrvavṛttitvaviśiṣṭaṃ
kāraṇaṃ karaṇamiti mate
parāmarśasyaivānumityavyavahitapūrvaṃvṛttitayā tadave karaṇam,
vyāptijñānasya tu parāmarśavyavahitatvāt na karaṇatvamiti bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


hetuvibhāgaḥ


AnTs_48 liṅgaṃ trividham / anvayavyatireki kevalānvayi kevalavyatireki ceti / anvayena vyatirekeṇa ca vyāptimad anvayavyatireki / yathā vahnau sādhye dhūmavattvam / yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ / yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ / anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat / atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca / vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt / yad itarebhyo na bhidyate na tad gandhavat / yathā jalam / na ceyaṃ tathā / tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭanto nāsti pṛthivīmātrasya pakṣatvāt //


liṅgaṃ trividham
- anvayavyatireki, kevalānvayi, kevalavyatireki ceti/


anvayavyatirekinirūpaṇam


anvayena
vyatirekeṇa ca vyāptimat anvayavyatireki/ yathā vahnau sādhye
dhūmavattvam/ yatra dhūmastatrāgniḥ yathā mahānasaḥ ityanvayavyāptiḥ/
yatra vahnirnāsti, tatra dhūmo 'pi nāsti yathā mahāhradaḥ iti
vyatirekavyāptiḥ/


dīpikā


liṅgaṃ vibhajate -
liṅgamiti/


anvayavyatirekiṇaṃ
lakṣaṇati - anvayeneti/ hetusādhyayoḥ vyāptiḥ anvayavyāptiḥ,
tadabhāvayorvyāptiḥ vyatirekavyāptiḥ/


prakāśikā


yadyapyanumānanirūpaṇasyaiva pratijñātatvena tadvibhāga eva ucitaḥ,
tathāpi liṅgasya traividhye pradarśite tajjñānasya traividhyaṃ phalatīti
manasi kṛtvāha - liṅgaṃ vibhajata iti/


'anvayena vyatirekeṇa
ca vyāptimat' iti mūlasya 'anvayasahacāragrahagrāhyavyāptimattve sati


vyatirekasahacāragrahagrāhyavyāptimat' ityarthaṃ manasi kṛtvā
tādṛśavyāptidvayaṃ prakāśayati - hetusādhyayoriti/


bālapriyā


'anvayena
vyatirekeṇa ca vyāptimat' iti yathāśrutamūlāt
anvayavyāptimattve sati vyatirekavyāptimattvamanvayavyatirekiṇo
lakṣaṇamiti pratīyate/ tathā sati kevalavyatirekiṇyativyāptiḥ,
tatrāpi vastuto 'nvayavyāpterapi sattvāt ato vyācaṣṭe -
anvayasahacāragrahagrāhyeti/ sādhyahetvoḥ sāmānādadhikaraṇyaṃ
anvayasahacāraḥ tajjñānajanyajñānaviṣayībhūtā vyāptiḥ
hetuvyāpakasādhyasāmānādhikaraṇyarūpā anvayavyāptiḥ/
sādhyābhāvahetvabhāvayoḥ sāmānādhikaraṇyaṃ vyatirekasahacāraḥ
tajjñānajanyajñānaviṣayībhūtā vyāptiḥ
sādhyābhāvavyāpakībhūtābhāvapratiyogitvarūpā vyatirekavyāptiḥ/
anvayenetyatra tṛtīyāyāḥ jñānajñāpyatvamarthaḥ, anvayaśabdaḥ
anvayasahacāraparaḥ, jñānajñāpyatvasya vyāptāvanvayaḥ,
tenānvayasahacārajñānajñāpyā vyāptiriti mūlāllabhyate/ evaṃ
vyatirekaśabdaḥ vyatirekasahacāraparaḥ, tṛtīyārthaḥ jñānajñāpyatvam,
tena vyatirekasahacārajñānajñāpyāvyāptiriti labhyata iti bhāvaḥ1/


///


tarkasaṅgrahaḥ


kevalānvayinirūpaṇam


anvayamātravyāptikam kevalānvayi/ yathā ghaṭaḥ abhidheyaḥ
prameyatvāt paṭavat iti/ atra prameyatvābhidheyatvayoḥ
vyatirekavyāptiḥ nāsti, sarvasyāpi prameyatvāt abhidheyatvācca/


dīpikā


kevalānvayino
lakṣaṇamāha - anvayeti/ kevalānvayisādhyakaṃ liṅgaṃ kevalānvayi/
[vṛttimat] ityantābhāvāpratiyogitvaṃ
kevalānvayitvam/ īśvarapramāviṣayatvaṃ sarvapadābhidheyatvaṃ ca
sarvatra astīti vyatirekābhāvaḥ/


prakāśikā


anvayamātravyāptikatvarūpakevalānvayilakṣaṇe mātrapadena
vyatirekavyāptervyavacchedyatayā siddhyasiddhibhyāṃ vyāghāta
ityālocya prakārāntareṇa pariṣkaroti - kevalānvayisādhyakamiti/
kevalānvayisādhyakavyatirekihetoḥ


----------------------------------------


1. tathā ca
anvayasahacārajñānajanyajñānaviṣayavyāptimatve sati
vyatirekasahacārajñānajanyajñānaviṣayavyāptimattvaṃ anvayavyatirekiṇo
lakṣaṇam/ tatra satyantānupādāne kevalavyatirekiṇyativyāptiḥ/
viśeśyānupādāne kevalānvayinyativyāptiḥ/
vyatirekasahacāreṇāpyanvayavyāptireva gṛhyata iti mate
anavayasahacārajñānavyatirekasahacārajñānobhajajanyajñānaviṣayavyāptimattvaṃ
anvayavyatirekiṇo lakṣaṇam/


----------------------------------------


saṅgrahāya sādhye
kevalānvayitvaṃ niveśitam/ tadeva nirvakti - atyantābhāveti/
niravacchinnavṛttimadatyantābhāvetyarthaḥ/


tena
gaganābhāvasaṃyogābhāvādisādhyakahetoḥ saṅgrahaḥ/
ghaṭapadābhidheyatvasya paṭādāvasattvena sarvataḥ sattvāsambhavādāha -
sarvapadābhidheyatvamiti/


bālapriyā


nanu
'anvayamātravyāptikaṃ kevalānvayī'ti mūlāt
vyatirekavyāptiśūnyatve sati anvayavyāptimattvaṃ kevalānvayino
lakṣaṇamiti pratīyate/ tathā sati kevalānvayini vyatirekavyāpteḥ
prasiddhatve tacchūnyatvaṃ na sambhavati/ tasyāḥ aprasiddhatve sutarāṃ
tacchūnyatvāprasiddhiriti lakṣaṇamidaṃ nopapadyata ityāśayena
dīpikāyāṃ kevalānvayisādhyakaṃ kevalānvayi ityuktamityāha -
anvayamātreti/ kevalānvayisādhyakaḥ kevalānvayī hetuḥ 'idaṃ vācyaṃ
jñeyatvāt' ityādiḥ yathā kevalānvayī, tathā kevalānvayisādhyakaḥ
vyatirekī heturapi 'idaṃ vācyaṃ ghaṭatvāt' ityādiḥ
kevalānvayyeva/ tathā cobhayasaṅgrahāya hetau
kevalānvayitvamaniveśya kevalānvayisādhyakahetutvaṃ kevalānvayino
lakṣaṇaṃ


kathitamityāha -
kevalānvayisādhyaketi/ vyatirekihetuḥ atyantābhāvapratiyogī
hetuḥ/ tadeveti/ kevalānvayitvamevetyarthaḥ/ nanu
atyantābhāvāpratiyogitvaṃ kevalānvayitvam, tatsādhyakahetutvaṃ


kevalānvayiliṅgatvamityuktau ākāśābhāvasādhyakasya
ghaṭatvādihetoḥ saṅgraho na syāt ākāśābhāvasya
1ākāśarūpa-ākāśābhāvātyantābhāvapratiyogitvena
atyantābhāvāpratiyogitvābhāvāt/ evaṃ
saṃyogābhāvasādhyakahetorapi


saṅgraho na syāt
saṃyogābhāvasya 2saṃyogātmakātyantābhāvapratiyogitvāt ityata
āha - niravacchinnetyādi/


-----------------------------------------------


1. ākāśarūpaḥ yaḥ
ākāśābhāvātyantābhāvaḥ tatpratiyogitvenetyarthaḥ/ abhāvābhāvasya
pratiyogisvarūpatvāditi bhāvaḥ/


2. saṃyogarūpaḥ yaḥ
saṃyogābhāvātyantabhāvaḥ tatpratiyogitvādityarthaḥ/


-----------------------------------------------


saṃyogasyāvyāpyavṛttitayā sāvacchinnavṛttikatvāt
niravacchinnavṛttimān abhāvaḥ na saṃyogātmakaḥ abhāvaḥ, api tu
ghaṭādyabhāvaḥ tadapratiyogitvaṃ saṃyogābhāve 'stīti tasya
kevalānvayitvopapattiḥ/ gaganarūpo 'bhāvastu na vṛttimān
tasyāvṛttitvāt, api tu vṛttimān ghaṭādyabhāvaḥ tadapratiyogitvaṃ
gaganābhāve 'stīti tasyāpi kevalānvayitvamupapadyata iti bhāvaḥ/ evaṃ
ca yat sarvatrāsti, na kvāpi tadabhāvaḥ tat kevalānvayīti labhyate/
nanvabhidheyatvasya kathaṃ kevalānvayitvam/ abhidheyatvaṃ hi
padaśaktimattvam/ tacca ghaṭapaṭādipadabhedena bhinnamiti
ghaṭapadābhidheyatvasya
paṭādiniṣṭhātyantābhāvapratiyogitvādityāśaṅkate - ghaṭapadeti/
sarvapadābhidheyatvamiti/ sarva iti yat padaṃ tadabhidheyatvaṃ
sarvatrāstīti sarvapadābhidheyatvaṃ kevalānvayi/ tathā ca


'ghaṭaḥ abhidheyaḥ
prameyatvāt' iti prayoge sarvapadābhidheyatvaṃ sādhyaṃ iti
kevalānvayitvamupapadyata iti bhāvaḥ/


///


tarkasaṅgrahaḥ


kevalavyatirekinirūpaṇam


vyatirekamātravyāptikaṃ kevalavyatireki/ yathā pṛthivī
itarebhyo bhidyate gandhavattvāt/ yat itarebhyo na bhidyate na tat
gandhavat yathā jalam/ na ceyaṃ tathā/ tasmāt na tathā iti/ atra yat
gandhavat tat itarabhinnam ityanvayadṛṣṭāntaḥ nāsti,
pṛthivīmātrasya pakṣatvāt/


dīpikā


kavelavyatirekiṇo lakṣaṇamāha - vyatireketi/ tadudāharati -
yatheti/ nanu itarabhedaḥ prasiddho vā na vā/ ādye yatra prasiddhaḥ tatra
hetusattve anvayitvam, asattve asādhāraṇyam/ dvītīye
sādhyajñānābhāvāt kathaṃ tadviśiṣṭānumitiḥ/ viśeṣaṇajñānābhāve
viśiṣṭajñānānadayāt pratiyogijñānābhāvāt
vyatirekavyāptijñānamapi na syāditi cet - na/
jalāditrayodaśānyonyābhāvānāṃ trayodaśasu pratyekaṃ prasiddhānāṃ
melanaṃ pṛthivyāṃ sādhyate/ tatra
trayodaśatvāvacchinnabhedātmakasādhyasyaikādhikaraṇavṛttitvābhāvāt
nānvayitvāsādhāraṇye/ pratyekādhikaraṇaprasiddhyā
sādhyaviśiṣṭānumitiḥ vyatirekavyāptinirūpaṇaṃ ceti/


prakāśikā


mūle
vyatirekamātravyāptikamiti/ niścitavyatirekamātravyāptikamityarthaḥ/
tena 'pṛthivī itarebhyo bhidyate gandhavattvāt' ityādau
anvayavyāptessattve 'pi na lakṣaṇāsaṅgatiḥ/ itadabhedaḥ -
pṛthivītaratvāvacchinnapratiyogitākabhedaḥ/ anvayitvamiti/
anvayasahacāragrahagrāhyavyāptimattvaṃ syādityarthaḥ/ asādhāraṇyamiti/
sapakṣavyāvṛttatvarūpāsādhāraṇalakṣaṇākrāntatvāditi bhāvaḥ/
aprasiddhasādhyake 'pi sādhyaviśeṣaṇakānumitirevetyābhiprāyeṇāha -
sādhyetyādi/ vyatirekavyāptīti/
sādhyābhāvavyāpakābhāvapratiyogitvarūpetyarthaḥ/
pṛthivītarasāmānyabhedo na sādhyate, api tu jalādibhedakṛṭaṃ
sādhyate/ tathā ca toktadoṣāvasara ityāhajalādīti/ jalādīnāṃ ce
trayodaśānyonyābhāvāsteṣāṃ kūṭaṃ sādhyata ityarthaḥ/ samudāyasya
prasiddhyasambhavādāha - pratyekamini/ trayodaśatvāvacchinneti/
anumiteḥ pūrvaṃ niścitasādhyatāvacchedakāvacchinnavato dharmiṇa
evāprasiddhyā na tatra hetoḥ sattvāsattvanibandhane anvayitvāsādhāraṇye
iti samuditārthaḥ/ pratyekaṃ prasiddhau
apekṣābuddhiviśeṣaviṣayatvarūpasamudāyatvaviśiṣṭajñānaṃ sambhavati/
tathā ca viśeṣaṇatāvacchedakaprakārakanirṇayasya sadbhāvāt
sādhyatāvacchedakaviśiṣṭavaiśiṣṭyāvagāhyanumitiḥ


vyatirekavyāptijñānaṃ
ca sambhavatītyāha - pratyekādhikaraṇetyādinā/ yadyapi jalādi
caturdaśānyonyābhāvānāṃ caturdaśasu


pratyeka prasiddhānāmiti
rītyā vaktumucitam, tathāpi arthāpatteḥ
pramāṇāntaratvamaṅgīkurvantaṃ prābhākaramākṣeptuṃ
vyatirekavyāpteranumityaṅgatvasya pradarśanīyatayā
tanmatasādhāraṇyena vyatirekavyāptiṃ pradarśayituṃ
jalāditrayodaśetyādikathanam/ na ca tanmate caturdaśānyonyābhāvaḥ
prasiddhāḥ/ abhāvasyādhikaraṇātmakasya tenāṅgīkārāditi dhyeyam/


kecittu - jalamevādiḥ
yeṣāṃ trayodaśānāmiti vigraheṇa jalādipratiyogikānāṃ
caturdaśānāmityarthaḥ/ trayodaśasviti/ jalādītyādiḥ/ uktavigraheṇa
caturdaśasvityarthaḥ/ agre 'pyevaṃ bodhyam ityāhuḥ/


bālapriyā


nanu
vyatirekamātravyāptikaṃ kevalavyatirekītyasya anvayavyāptiśūnyatve
sati vyatirekavyāptimattvaṃ kevalavyatirekiṇo lakṣaṇamityarthaḥ/ tathā
ca 'pṛthivī itarebhyo bhidyate gandhavattvāt' ityatra
kevalavyatirekiṇi vastuto 'nvayavyāpterapi sattvādasambhavaḥ
ityato vyācaṣṭe - niścitavyatireketi/ tathā coktasthale vastutaḥ
anvayavyāpteḥ sattve 'pi sādhyasyāprasiddhyā (ajñānena)
hetuvyāpakasādhyasāmānādhikaraṇyarūpānvayavyāptiniścayo nāsti,
vyatirekavyāptiniścayastvastīti niścitavyatirekamātravyāptikatvasya
sattvāt kevalavyatirekitvamupapadyata iti bhāvaḥ/
yatkiñciditarabhedasya prasiddhatvāt prasiddho na veti vikalpasyaiva
nāvasara ityataḥ vyācaṣṭe -
pṛthivītaratvāvacchinnapratiyogitākabheda iti/ pṛthivītareṣāṃ
sarveṣāṃ bheda ityarthaḥ/ tathā ca yadi pṛthivītareṣāṃ sarveṣāṃ bhedaḥ
kvacit ghaṭādau jñātaḥ tarhi tatra hetusattve
sādhyahetvostatraivānvayasahacāragrahāt
tadgrāhyānvayavyāptimattvamastīti


anvayavyatirekyanumānameva bhavet na kevalavyatireke/ yadi
tatra heturnāsti tarhi hetorniścitasādhyavadavṛttitvena
sapakṣavyāvṛttatvarūpāsādhāraṇahetvābhāvalakṣaṇākrāntatayā
hetorasādhāraṇatvāpattiḥ/ yadi
pṛthivītaratvāvacchinnapratiyogitākabhedarūpaṃ sādhyaṃ na jñātam tarhi
sādhyarūpaviśeṣaṇajñānābhāvāt sādhyaviśiṣṭapakṣajñānarūpā anumitirna
syāt viśiṣṭabuddhau viśeṣaṇajñānasya kāraṇatvāt/ evaṃ
sādhyasyājñātatve sādhyābhāvaghaṭitavyatirekavyāptijñānamapi na syāt/
abhāvabuddhau pratiyogijñānasya kāraṇatvāditi
dīpikāsthaśaṅkāgranthārthaḥ/


nanu
aprasiddhasādhyakasthale sādhyaviśeṣaṇikā pakṣaḥ sādhyavānityākārāna
anumitirmā bhūt viśeṣaṇajñānarūpakāraṇavirahāt/
pṛthivyāmitarabhedaḥ ityākārā sādhyaviśeṣyikā anumitiḥ
bhavitumarhatyevetyāśaṅkyāha - aprasiddhasādhyake 'pīti/
sādhyaviśeṣaṇakānumitireveti/ sādhyaviśeṣaṇakānumitireva jāyata
iti pakṣe viśeṣaṇajñānābhāvāt sā prakṛte na sambhavatīti
dūṣaṇam/ sādhyaviśeṣyakānumitirjāyata iti pakṣe
pratiyogijñānābhāvāt vyatirekavyāptijñānarūpakāraṇābhāvāt na sā
sambhabatīti bhāvo varṇanīyaḥ/ jalādibhedakūṭamiti/ jalādīnāṃ
pṛthivyatiriktānāṃ caturdaśānāṃ pratyekaṃ ye caturdaśa bhedāḥ
tatsamūha ityarthaḥ/ jalādīnāṃ ye trayodaśānyonyābhāvā iti/
nanu jalādyaṣṭadravyāṇāṃ guṇādiṣaṭpadārthānāṃ ca bhedaḥ pṛthivyāṃ
sādhanīyaḥ/ tathā ca jalādicaturdaśānyonyābhāveti vaktavye
trayodaśetyabhidhānamanucitamiti cet-atra
kecit-mīmāṃsakairabhāvasyādhikaraṇātmakatvasvīkāreṇa
atiriktapadārthatvānaṅgīkārāt trayodaśānyonyābhāva iti
tanmatānusāreṇa kathitam/
arthāpatteratiriktapramāṇatvamaṅgīkurvatastān pratyeva
kevalavyatirekyanumānasya pradarśanīyatvāt ityāhuḥ - tanna/
tādṛśatrayodaśānyonyābhāvānāṃ jalādiṣu pratyekaṃ prasiddhānāṃ
tanmate jalādirūpatayā jalādirūpatrayodaśabhedasya pṛthivyāmasattvena
gandhavattvaliṅgena tatsādhanāsambhavāt/ pṛthivīniṣṭhasya
tādṛśatrayodaśabhedasya pṛthivīrūpatayā jalādiṣu pratyekaṃ
prasiddhyabhāvenāprasiddhyā uktarītyā vyatirekavyāptijñānāsambhavena
tatsādhanāsambhavāt/ ataḥ jalāditrayodaśānyonyābhāvānāmityasya
jalamādiryeṣāṃ tu jalādayaḥ, jalādayastrayodaśa jalāditrayodaśa
teṣāmanyonyābhāvā iti vigrahaḥ/ jalāditayatra
atadguṇasaṃvijñāno


bahuvrīhiḥ/ ato
jalādīnāṃ caturdaśānāṃ ye caturdaśa anyonyābhāvāḥ teṣāṃ lābha
iti vyākhyātavyam/ upari prakāśikāyāṃ sarvamidaṃ spaṣṭībhaviṣyati/



vastutastu jalādīnāṃ
caturdaśānāṃ ye bhedāḥ caturdaśa te sarveṃ jalādiṣu na prasiddhāḥ/ tathā
hi - jalabhedaḥ


tejaḥprabhṛtiṣu
trayodaśasu prasiddhaḥ, na tejasi/ evaṃrītyā trayodaśasu prasiddhaḥ yaḥ
ekaikabhedaḥ teṣāṃ melanaṃ pṛthivyāṃ sādhyate/ arthāt
caturdaṃśabhedasamudāyaḥ pṛthivyāṃ sādhyate/ trayodaśatvāvacchedena
prasiddho yaḥ ekaikabhedaḥ tadghaṭitacaturdaśātmakasamudāyaḥ pṛthivyāṃ
sādhyata iti yāvat/ evaṃ ca caturdaśatvaviśiṣṭabhedasya
kutrāpyaprasiddhatvāt nānvayitvaṃ na vā asādhāraṇyam/
sādhyaghaṭakaikābhāvasya trayodaśatvāvacchedena prasiddhatayā
sādhyarūpaviśeṣaṇajñānasattvena sādhyaviśiṣṭānumitirupapadyate/ evaṃ
sādhyātmakapratiyogijñānasattve sādhyābhāvajñānasambhavāt
vyatirekavyāptijñānamapi sulabhamiti nṛsiṃhaśāstriṇaḥ prāhuḥ/


niścitasādhyatāvacchedaketi/ sādhyatāvacchedakaṃ trayodaśatvaṃ
caturdaśatvaṃ vā tadavacchinnāḥ bhedāḥ tadvata ityarthaḥ/ pratyekaṃ
prasiddhāviti/ jalabhedādīnāṃ prasiddhatvāt tatra
apekṣābuddhiviśeṣaviṣayatvātmakaṃ yat caturdaśatvaṃ tajjñānaṃ bhavati/
tena caturdaśatvātmakaṃ yat viśeṣaṇatāvacchedakaṃ tatprakārakaḥ
nirṇayaḥ hame bhedāḥ caturdaśa ityākārakaḥ utpadyate/ tataḥ
caturdaśatvaviśiṣṭabhedavatī pṛthivī ityākārikā
viśiṣṭavaiśiṣṭyāvagāhinī anumitiḥ sulabhā/
caturdaśatvaviśiṣṭabhedābhāvavyāpakībhūtābhāvapratiyogi
gandhavattvamiti vyatirekavyāptijñānaṃ ca sulabhamiti bhāvaḥ/


vastutastu
kevalavyatirekyanumānasthale sādhyaviśeṣyikaivānumitiḥ/ ataḥ pūrvaṃ
sādhyasyāprasiddhāvapi na kṣatiḥ/ evaṃ pṛthivītarabhedābhāvatvena rūpeṇa
sādhyābhāvasya vyatirekavyāptighaṭakatayā na praveśaḥ, yena
pratiyogyapratisaddhyā abhāvāprasiddheḥ vyatirekavyāptijñānasya
daurlabhyaṃ bhavet/ api tu pṛthivītaratvavyāpakībhūtābhāvapratiyogi
gandhavatī pṛthivī ityeva parāmarśaḥ/ ataḥ dīpikāyāmāśritaḥ
prayāso viphala iti prāhuḥ/ 1pakṣatādīdhityādau spaṣṭametat/


___________________________________________________________________________


tarkasaṅgrahaḥ


pakṣalakṣaṇam


AnTs_49 saṃdigdhasādhyavān pakṣaḥ / yathā dhūmavattve hetau parvataḥ //


sandigdhasādhyavān pakṣaḥ/ yathā dhūmavattve hetau parvataḥ/


dīpikā


pakṣalakṣaṇamāha -
sandigdheti/ nanu śravaṇānantarabhāvimananasthale avyāptiḥ/ tatra
vedavākyairātmano niścitatvena sandehābhāvāt/ kiṃ ca pratyakṣe 'pi
vahnau yatra icchayā anumitiḥ tatra avyāptiriti cet-na/
uktapakṣatāśrayatvasya pakṣalakṣaṇatvāt/


prakāśikā


mūle
sandigdhasādhyavāniti/ viśeṣyatāsambandhena
sādhyaprakārakasaṃśayaviśiṣṭa ityarthaḥ/ sapakṣalakṣaṇādikamapyevaṃ
pariṣkartavyam/ pakṣalakṣaṇasyāvyāptimāśaṅkte - dīpikāyāṃ nanviti/
saṃśayavighaṭakaśābdabuddhisthale 'vyāptimuktvā pratyakṣasthale 'pi tāmāha -
kiñcati/ ukteti/
siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvarūpapakṣatāśrayatvasya
pakṣalakṣaṇatvādityarthaḥ/


bālapriyā


viśeṣyatāsambandheneti/ 'parvato vahnimān na vā'
ityākārake saṃśaye vahniḥ prakāraḥ parvato viśeṣya iti


-----------------------------------------------


1. ata eva
prasiddhasādhyakasthale pakṣaviśeṣyikaivānumitiranubhūyate' iti
pakṣatāyāṃ dīdhitigranthaḥ/ atra prasiddhasādhyakasthale
pakṣaviśeṣyakānumitiriti kathanāt aprasiddhasādhyakasthale
sādhyaviśeṣyakānumitiriti sūcyate/ tatra gadādharīyavyākhyānaṃ 'kiṃ
tu aprasiddhasādhyakasthale viśeṣaṇajñānādiviraheṇa
sādhyaviśeṣaṇakānumiteranupapattyā sādhyaviśeṣyakānumitirūpeyate'
ityādyuktaṃ draṣṭavyam/


-----------------------------------------------


sādhyaprakārakatādṛśasaṃśayasya viśeṣyatāsambandhena parvate
sattvāt parvatasya pakṣatā/ prakāratāsambandhena tādṛśasaṃśayasya vahnau
sattvāt vahneḥ pakṣatvavāraṇāya viśeṣyatāsambandhenetyuktam/
sapakṣalakṣaṇādikamapyevaṃ pariṣkartavyamiti/ viśeṣyatāsambandhena
sādhyaprakārakanirṇayaviśiṣṭaḥ sapakṣaḥ, viśeṣyatāsambandhena
sādhyābhāvaprakārakanirṇayaviśiṣṭaḥ


vipakṣaḥ iti rītyā
pariṣkartavyamityarthaḥ/ saṃśayavighaṭaketi/ ātmā
dehendriyādivilakṣaṇo na veti sandehasya pratibandhakaḥ yaḥ
vedavākyajanyaḥ śābdabodhaḥ ātmā dehendriyādivilakṣaṇaḥ
ityākārakaḥ tatra tādṛśaśābdabodhātmakaśravaṇānantaraṃ ātmā
dehendriyādivilakṣaṇa ityākārakānumitirūpaṃ mananaṃ na syāt/
ātmanaḥ viśeṣyatāsambandhena
sādadhyaprakārakasandehavattvarūpapakṣatvābhāvāditi bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


sapakṣalakṣaṇam


AnTs_50 niścitasādhyavān sapakṣaḥ / yathā tatraiva mahānasaḥ //


niścitasādhyavān
sapakṣaḥ/ yathā tatraiva mahānasaḥ/


___________________________________________________________________________


vipakṣalakṣaṇam


AnTs_51 niścitasādhyābhāvavān vipakṣaḥ / yathā tatraiva mahāhradaḥ //


niścitasādhyābhāvavāna vipakṣaḥ/ yathā tatraiva mahāhradaḥ/


___________________________________________________________________________


hetvābhāsanirūpaṇam



AnTs_52 savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ //



savyabhicāra-viruddha-satpratipakṣa-asiddha-bādhitāḥ pañca
hetvābhāsāḥ/


dīpikā


sapakṣalakṣaṇamāha -
niściteti/


vipakṣalakṣaṇamāha -
niściteti/


evaṃ saddhetūnnirūpya
asaddhetūnnirūpayituṃ vibhajate - savyabhicāreti/
anumitipratibandhakayathārthajñānaviṣayatvaṃ hetvābhāsatvam/


prakāśikā


saddhetūnnirūpya -
vyāptyādiviśiṣṭahetūnnirūpyetyarthaḥ/ saddhetunirūpaṇe
asaddhetusmaraṇāta prasaṅgasaṅgatyā tannirūpaṇamiti bhāvaḥ/ mūle
hetvābhāsā iti/ hetuvadābhāsanta iti hetvābhāsāḥ/
duṣṭahetavo nirūpyanta ityarthaḥ/ nanu


sāmānyadharmaprakārakajñānamantarā viśeṣajijñāsānudayena
savyabhicāretyādinā vibhāgo 'nucita ityāśaṅkāṃ parijihīrṣuḥ
doṣalakṣaṇe 'bhihite doṣavattvarūpaduṣṭalakṣaṇasyātisphaṭatvāt lābho
bhavatītyāśayena doṣasāmānyalakṣaṇamāha - anumitīti/
hetvābhāsatvamiti/ hetorābhāsāḥ hetvābhāsāḥ hetuniṣṭhāḥ doṣāḥ,
teṣāṃ bhāvaḥ tattvamityarthaḥ/ 'hrado vahnimān' ityādyanumitiṃ prati
'vahnyabhāvavān hrada' ityādibādhaniścayaḥ pratibandhakaḥ/
pramātmakatādṛśaniścayaviṣayatvaṃ vahnyabhāvavaddhradādau akṣatamiti
lakṣaṇasamanvayaḥ/ atrānumitipadaṃ ajahallakṣaṇayā
anumititatkaraṇānyataraparam/ tena vyabhicārādijñānasya
parāmarśapratibandhakatayaiva nirvāhāt anumityapratibandhakatve 'pi
vyabhicārādiṣu nāvyāptiḥ/ 'parvato nirvahniḥ' iti bādhabhramasya
'parvato vahnimān' ityanumitipratibandhakatvāt
tadviṣayavahnyabhāvādau ativyāptiḥ ataḥ yathārtheti/ bhramābhinnetyarthaḥ/


athaivamapi
vahnyabhāvavaddhradātmakabādhaikadeśe vahnyabhāvādau ativyāptiḥ/
'vahnyabhāvavān hradaḥ' ityākārakayarthārthajñānaviṣayatvasya tatra
sattvāditi cet-na/ yadrūpāvacchinnaviṣayakajñānasāmānyaṃ
anumitipratibandhakaṃ tadrūpāvacchinnatvaṃ
doṣatvamityarthaparyavasānenādoṣāt/
vahnyabhāvatvāvacchinnaviṣayakasya 'vahnyabhāvavān hradaḥ' iti
jñānasyānumitipratibandhakatve 'pi tādṛśajñānasāmānyāntargatasya
'vahnyabhāva' ityākārakajñānasya apratibandhakatvena vahnyabhāvatvādeḥ
yadrūpapadenopādānāsambhavāt/ na ca tarhi yathārthapadaṃ vyartham/
'parvato nirvahniḥ' iti bhramaviṣaye 'pi vahnyabhāvādāvativyāpteḥ
uktarītyaiva vāraṇāditi vācyam/ jñānapadasya
jñānaviśeṣatātparyagrāhakatayā yathārthapadasārthakyāt/ evaṃ ca
yadrūpāvacchinnaviṣayakānāhāryāprāmāṇyajñānānāskanditaniścayasāmānyaṃ
prakṛtānumitipratibandhakaṃ tadrūpāvacchinnatvaṃ doṣatvamityarthaḥ
paryavasitaḥ/ tena vahnyabhāvavaddhradaviṣayakasya āhāryasya
aprāmāṇyajñānaviśiṣṭasya saṃśayasya ca anumityapratibandhakatve 'pi
nāsambhava ityalaṃ pallavitena/


pare tu - idaṃ
duṣṭānāmeva lakṣaṇam/ parantu jñāyamānavyabhicārādeḥ
pratibandhakatvamabhyupetya/ tadarthastu anumitipratibandhakā ye
vyabhicārādayaḥ ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambandhena
tatprakārakayathārthajñānaviśeṣyatvam/ 'dhūmavān vahneḥ' ityādau
dhūmābhāvavadvṛttitvaviśiṣṭavahniḥ vyabhicāraḥ,


uktasambandhena 'tadvān
vahniḥ' ityākārakayathārthañjñānaviśeṣyatvamastīti lakṣaṇasamanvayaḥ/
anumitipadasya prakṛtānumitiparatayā saddhetau
anumitipratibandhakībhūtavyabhicārādīnāmaprasiddhatvāt nātivyāptiḥ/
yathārthapadānupādāne darśitasambandhena
vyabhicāraprakārakabhramaviśeṣyatvasya saddhetāvapi sattvenātivyāptiḥ
syāditi tanniveśa ityāhuḥ/


bālapriyā


vyāptyādiviśiṣṭahetūniti/ ādipadena pakṣadharmatā gṛhyate/
tathā ca vyāpti-pakṣadharmatāviśiṣṭahetutvaṃ saddhetorlakṣaṇamiti bhāvaḥ/
hetuvadābhāsanta iti/ hetutvaprakārakabhramaviṣayāḥ ityarthaḥ/
hetutvaṃ ca vyāptipakṣadharmatāviśiṣṭatvam/ tathā ca
vyāptipakṣadharmatāviśiṣṭatvaprakārakabhramaviṣayatvaṃ hetvābhāsatvam/
tattu duṣṭahetūnāmeva bhavati, saddhetūnāṃ tatpramāviṣayatvāditi
hetvābhāsaśabdaḥ duṣṭahetupara iti bhāvaḥ/ lakṣaṇasamanvaya iti/
tathā ca 'hrado vahnimān dhūmāt' ityatra vahnyabhāvavaddhradātmakaḥ
bādhaḥ doṣaḥ/ tādṛśadoṣavattvaṃ ca hetoḥ dhūmasya
ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambandhenāstīti duṣṭatvam/
'vahnyabhāvavaddhradaḥ dhūmatvaṃ ca' ityekajñāne bādhasya dhūmatvasya ca
viṣayatvādityādikamūhanīyam/


nanvanumitipratibandhakayathārthajñānaviṣayatvaṃ yadi doṣalakṣaṇaṃ
tadā bādhasatpratipakṣayorevedaṃ lakṣaṇaṃ samanviyāt/ bādhaniścayasya
satpratipakṣaniścayasya ca 'hrado vahnyabhāvavān' ityākārakasya 'hrado
vahnyabhāvavyāpyaśaivālavān' ityākārakasya ca tadvattābuddhiṃ prati
tadabhāvavattāniścayavidhayā tadabhāvavyāpyavattāniścayavidhayā ca
pratibandhakatvāt, tadviṣayatvarūpalakṣaṇasattvāt/
vyabhicāravirodhasvarūpāsiddhiprabhṛtiṣu lakṣaṇamidaṃ na samanveti/
tajjñānānāmanumitipratibandhakatvābhāvāt,
anumitikaraṇaparāmarśapratibandhakatvasyaiva vyabhicārādijñāneṣu
sattvādityata āha - atrānumitipadamiti/ tathā ca
anumititatkaraṇānyatarapratibandhakayathārthajñānaviṣayatvaṃ
hetvābhāsalakṣaṇam/ parāmarśapratibandhakatayaiveti/ vyabhicārajñānaṃ
parāmarśe vyāptibhānāṃśe pratibandhakam/ virodhajñānaṃ
sādhyasāmānādhikaraṇyāṃśabhāne pratibandhakam/ svarūpāsiddhijñānaṃ
pakṣadharmatvabhāne pratibandhakamiti sarveṣāṃ
anumitikaraṇaparāmarśapratibandhakasattvāt nāvyāptiriti bhāvaḥ/
nirvāhāditi/ lakṣaṇopapatterityarthaḥ/ yathārthapadaprayojanamāha -
parvato nirvahniriti/ tathā ca yathārthapadānupādāne parvate
vahnyabhāvavānityākārakabhramasya 'parvato vahnimān'
ityanumitipratibandhakatvāt tādṛśabhramaviṣayasya vahnyabhāvasya
doṣatvaṃ syāt/ tadvāraṇāya yathārthapadam/ uktabhramasya
yathārthatvābhāvāt nātivyāptiriti bhāvaḥ/ nanu


yathārthapadopādāne 'pi 'parvato vahnyabhāvavān' iti
bhramavāraṇamaśakyam/ tasyāpi parvatatvavati parvatatvaprakārakatvena
vahnyabhāvatvavati vahnabhāvatvaprakārakatvena ca tadvati
tatprakārakatvarūpayathārthalakṣaṇākrāntatvena yathārthatvādityata āha -
bhramabhinnetyartha iti/ tathā caprakṛtalakṣaṇaghaṭakaṃ yathārthapadaṃ
tadabhāvavati tatprakārakabhinnārthakam/ 'parvato vahnyabhāvavān' iti
jñānaṃ tu vahnyabhāvābhāvavati vahnyabhāvaprakārakatayā bhramātmakam,
tadbhinnaṃ na bhavatīti na doṣa iti bhāvaḥ/ bhramabhinnatvameva sarvāṃśe
pramātvamityucyate/ tacca 1svavyadhikaraṇaprakārāvacchinna yā yā
viśeṣyatā tattadanirūpakatvam/


------------------------------------------


1. svavyadhikaraṇeti/
svavyadhikaraṇetyasya svādhikaraṇāvṛttītyarthaḥ/ śuktau idaṃ rajatamiti
bhramīyaśuktiniṣṭhaviśaṣyatāyā svapadena upādāne svādhikaraṇaṃ śuktiḥ
tadavṛttiḥ yaḥ prakāraḥ rajatatvaṃ tadavacchinnā yā viśeṣyatā
śuktiniṣṭhaviśeṣyatā tannirūpakatvam idaṃ rajatamiti bhrame
tadanirūpakatvaṃ idaṃ rajatamiti pramāyāmiti lakṣaṇasamanvayaḥ/


------------------------------------------


1svānirūpitatvasvāśrayābhāvavadvṛttitvobhayasambandhena
prakāratāviśiṣṭā yā viśeṣyatā tadanirūpakatvamiti yāvat/
adhikamudgrantheṣu/


śaṅkate -
athaivamapīti/ bhramabhinnārthakayathārthapadaniveśe 'pītyarthaḥ/ 'hrado
vahnimān dhūmāt' ityatra 'hrado vahnyabhāvavān' iti niścayasya
pratibandhakatayā tadviṣayatvaṃ vahnyabhāvavaddhra iva vahnyabhāve 'pyasti/
tathā ca anumitipratibandhakayathārthajñānaviṣayatvarūpasya
hetvābhāsalakṣaṇasya bādhānātmake vahnyabhāve 'tivyāptirityarthaḥ/
samādhatte --- yadrūpāvacchinneti/ tathā ca yadrūpapadena
vahnyabhāvatvasyopādāne tadavacchinnaviṣayakasya 'vahnyabhāvavān


hradaḥ' iti
jñānasyānumitipratibandhakatve 'pi
vahnyabhāvatvāvacchinnaviṣayakajñānasāmānyāntargatasya 'vahnyabhāvaḥ'
ityākārakajñānasya 'hrado vahnimān'
ityākārakānumitipratibandhakatvaṃ nāsti/ ataḥ
vahnyabhāvavaddhradatvameva yadrūpapadena dhartavyam/
tadavacchinnaviṣayakajñānasāmānyasyānumitipratibandhakatvāt/
tadrūpāvacchinnatvaṃ ca vahnyabhāvavaddhrada evāsti na vanhyabhāva iti
nātivyāptiriti bhāvaḥ/ na ca tarhīti/ 'parvato vanhyabhāvavān' iti
bhramaviṣaye vanhyabhāve 'tivyāptivāraṇāya hi yathārthapadamupāttam/
niruktapariṣkāre tu yadrūpapadena na vanhyabhāvatvamupādātuṃ


śakyate/
tadavacchinnaviṣayakajñānasāmānyāntargatasya vanhyabhāvaḥ iti jñānasya
'parvato vanhimān' ityanumitipratibandhakatvābhāvāt/ tathā ca
vanhyabhāve 'tivyāptyaprasaktyā yathārthapadaṃ vyarthamiti bhāvaḥ/
jñānaviśeṣatātparyagrāhakatayeti/dya jñānapadena
anāhāryamapramāṇyajñānānāskanditaṃ niścayātmakaṃ ca jñānamatra


-----------------------------------------------


1. svanirūpitatveti/
svaṃ idaṃ rajatamitibhramīyā rajatatvaniṣṭhā prakāratā tannirūpitatvaṃ
śuktiniṣṭhaviśeṣyatāyāmasti/


evaṃ svaṃ
rajatatvaniṣṭhaprakāratā tadāśrayaḥ rajatatvaṃ tadabhāvavacchaktivṛttitvaṃ ca
viśeṣyatāyāmasti/ tādṛśaviśeṣyatānirūpakatvaṃ bhrame anirūpakatvaṃ
pramāyāmiti samanvayo bodhyaḥ/


-----------------------------------------------


vivakṣitamiti
sūcanāya yathārthapadamiti bhāvaḥ/ anāhāryatvaṃ
bādhakālīnecchājanyatvābhāvavattvam/ tadanupādāne 'hrado vanhimān'
iti bādhakajñānakāle 'hrade vanhyabhāvajñānaṃ bhavatu' itīcchayā
jāyamānasya 'hrado vanhyabhāvavān' iti jñānasyāpi
vanhyabhāvavaddhradatvāvacchinnaviṣayakajñānasāmānyāntargatatayā tasya
cānumitipratibandhakatvābhāvādavyāptisyāt bādhe/ tadvāraṇāya
pratibanadhakajñāne 'nāhāryatvaṃ niveśanīyam/ evaṃ
aprāmāṇyajñānānāskanditatvaṃ sāmānādhikaraṇyasambandhena
aprāmāṇyajñānābhāvaviśiṣṭatvam/ tadaniveśe 'yatra hrado vanhyabhāvavān'
iti jñānānantaraṃ 'idaṃ jñānaṃ apramā' iti jñānaṃ tatra
bādhajñānasyānumityapratibandhakatayā bādhe 'vyāptiḥ/ ataḥ tanniveśaḥ/
evaṃ niścayātmakatvāniveśe 'hrado vanhimān na vā' iti
saṃśayātmakajñānasya jñānasāmānyāntargatasya apratibandhakatayā avyāptiḥ
syāt/ ataḥ tanniveśaḥ/ tathā ca
yaddharmāvacchinnaviṣayakānāhāryāprāmāṇyajñānānāskanditaniścayasāmānyaṃ
prakṛtānumitipratibandhakaṃ taddharmāvacchinnatvaṃ hetudoṣasya lakṣaṇamiti
paryavasannam/


pare tvityādi/
pūrvasmin kalpe anumitipratibandhakaṃ yathārthaḥ jñānamiti
karmadhārayaḥ/ asmin kalpe anumitipratibandhakānāṃ yathārthajñānamiti
ṣaṣṭhītatpuruṣaḥ/ 'hrado vahnimān dhūmāt' ityatra 'hrado vanhimān'



ityanumitipratibandhakaḥ vanhyabhāvavaddhradātmako bādhaḥ
tatprakārakayathārthajñānaṃ
ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambandhena
'vanhyabhāvavaddhradavān dhūmaḥ' ityākārakaṃ tadviśeṣyatvaṃ
dhūme 'stīti dhūmasya duṣṭatvam/ 'parvato dhūmavān vanheḥ' ityatra
vyabhicāriṇi anumitipratibandhakaḥ
dhūmābhāvavadvṛttitvaviśiṣṭavanhirūpo vyabhicāraḥ
tatprakārakayathārthajñānaṃ uktasambandhena tādṛśavyabhicāravān vanhiḥ
ityākārakaṃ, tadviśeṣyatvaṃ vanhāvastīti lakṣaṇasamanvayaḥ/ nanu
'parvato vanhimān dhūmāt' ityatrātivyāptiḥ/ anumitipadena
'parvato dhūmavān' ityanumitimupādāya tatpratibandhako yo
vyabhicāraḥ dhūmābhāvavadvṛttivaviśiṣṭavanhirūpa
ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambandhena tatprakārakaṃ yat
yathārthajñānaṃ tādṛśavanhimān dhūma ityākārakaṃ tadviśeṣyatvasya
dhūme sattvāt ityata āha - anumitipadasya
prakṛtānumitiparatayeti/
prakṛtapakṣatāvacchedakāvacchinnoddeśyaka-prakṛtasādhyatāvacchedakāvacch innavidheyakānumitiparatayetyarthaḥ/
tathā ca 'parvato vanhimān' ityanumitirevopādeyatayā
tatpratibandhakadoṣāprasiddhyā nātivyāptiriti bhāvaḥ/
darśitasambandheneti/
ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambanadhenetyarthaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


savyabhicāranirūpaṇam


AnTs_53 savyabhicāro'naikāntikaḥ / sa trividhaḥ / sādhāraṇāsādhāraṇānupasaṃhāribhedāt / tatra sādhyābhāvavadvṛttiḥ sādhāraṇo anaikāntikaḥ / yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt / sarvasapakṣavipakṣavyāvṛtto'sādhāraṇaḥ / yathā śabdo nityaḥ śabdatvād iti / śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti / anvayavyatirekadṛṣṭāntarahito'nupasaṃhārī / yathā sarvam anityaṃ prameyatvād iti / atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti //


savyabhicāro 'naikāntikaḥ/ saḥ
trividhaḥ-sādhāraṇa-asādhāraṇa-anupasaṃhāribhedāt/


tatra sādhyābhāvavadvṛttiḥ
sādhāraṇaḥ/ yathā parvato vanhimān prameyatvāt/ atra prameyatvasya
vanhyabhāvavati (sādhyābhāvavati) hrade vidyamānatvāt/


sarvasapakṣavipakṣavyāvṛtto 'sādhāraṇaḥ/ yathā śabdo nityaḥ
śabdatvāt/ atra śabdatvaṃ sarvebhyaḥ nityebhyaḥ anityebhyo vyāvṛttam
śabdamātravṛtti/


anvayavyatirekadṛṣṭāntarahito 'nupasaṃhārī/ yathā sarvamanityaṃ
prameyatvāt/ atra sarvasyāpi pakṣatvāt dṛṣṭānto nāsti/


dīpikā


savyabhicāraṃ
vibhajate---sa trividha iti/


sādhāraṇaṃ
lakṣayati---tatreti/ udāharati - yatheti/


asādhāraṇaṃ
lakṣayati---sarveti/


anupasaṃhāriṇo
lakṣaṇamāha---anvayeti/


prakāśikā


sa trividha
itīti/ sāmānyalakṣaṇantu sādhāraṇādyanyatamatvaṃ sphaṭam/


mūle tatreti/
sādhāraṇādimadhya ityarthaḥ/ sādhyābhāvavadvṛttiriti/
sādhyatāvacchedakadharmasambandhāvacchinnapratiyogitākābhāvavannirūpitahetutāvacchedakasambandhāvacchinnādheyatāvānityarthaḥ/
tena 'vanhimān dhūmāt' ityādau hetumati parvatādau
tattatsādhyābhāvasya sambandhāntarāvacchinnasādhyasāmānyābhāvasya ca
sattve 'pi sādhyābhāvavati dhūmāvayavādau samavāyādinā
dhūmādervṛttitve 'pi ca nātivyāptiḥ/ atra ca sādhyābhāvavattāyāṃ
sambandhaviśeṣāvacchinnatvāniveśe 'vanhimān dhūmāt' ityādau
vanhyādyabhāvasya kālikasambandhena parvatādau vṛtterativyāptiḥ/
daiśikaviśeṣaṇatāviśeṣāvacchinnatvaniveśe
ghaṭatvābhāvādisādhyakavyabhicāriṇi sādhyābhāvasya ghaṭatvādeḥ
viśeṣaṇatāviśeṣaṇādhikaraṇāprasiddhyāvyāptiḥ/ ataḥ
sādhyatāvacchedakasaṃbandhena sādhyavattāgrahaṃ pratiyeya sambandhena
sādhyābhāvavattāniścayaḥ pratibandhakaḥ tena sambandhena sādhyābhāvavattvaṃ
vivakṣaṇīyam/ vanhyādau sādhye tādṛśasambandho daiśikāviśeṣaṇatā,
ghaṭatvābhāvādau ca sādhye samavāyastatheti na doṣaḥ/ 'kapisaṃyogī
etadvṛkṣatvāt' ityādau tādṛśasambandho
niravacchinnadaiśikaviśeṣaṇateti dik/


na ca
viruddhe 'tivyāptiriti bhramitavyam/
upadheyasaṅkare 'pyupādherasaṅkara iti nyāyāt, tasya
viruddhasādhāraṇye 'pi kṣativirahāt/ mūle sarvasapakṣavyāvṛtta iti/
sapakṣavattitvasāmānyābhāvavānityarthaḥ/ sarvapadaṃ
sapakṣavṛttitvasāmānyābhāvaniveśasphorakam/ sapakṣapadaṃ
niścitasādhyavadarthavadarthakam/
śabde 'nityatvasādhakaśabdatvādisaddhetāvapi pakṣe
sādhyasandehadaśāyāmasādhāraṇyasyeṣṭatvāt iti saṃpradāyavidaḥ/


navīnāstu ---
saddhetāvapi pakṣe sādhyasandehadaśāyāmasādhāraṇyasya
prakṛtaparāmarśakālikaviruddhaparāmarśadaśāyāṃ satpratipakṣasya ca
svīkāre bādhabhramadaśāyāṃ bādhasyāpyaṅgīkārāpatteḥ/ na hi vaiṣamye
yuktiṃ paśyāmaḥ/ evaṃ cātra sapakṣapadaṃ kevalasādhyavatparam/ 'śabdo
nityaḥ śabdatvāt' ityādisādhyavadavṛttihetoreva lakṣyateti na
ko 'pi doṣa iti prāhuḥ/


anvayeti/
anvayavyatirekadṛṣṭāntarahitatvaṃ ca
kiñcidviśeṣyakaniścayāviṣayasādhyakatve sati
kiñcidviśeṣyakaniścāviṣayasādhyābhāvakatvam/ navīnamate tu -
atyantābhāvāpratiyogitvaviśiṣṭasādhyādikatvamevānupasaṃhāratvim/
tajjñānasya vyatirekavyāptijñānapratibandhakatā/


bālapriyā


sāmānyalakṣaṇaṃ
tviti/ savyabhicārasāmānyalakṣaṇaṃ tvityarthaḥ/


sādhyatāvacchedakasambandhetyādi/ sādhyaniṣṭhapratiyogitāyāṃ
sādhyatāvacchedakadharmāṃvacchinnatvāniveśe 'parvato vanhimān,
dhūmāt' ityatra dhūmasyāpi sādhāraṇahetvābhāsatvāpattiḥ/ tathā hi -
sādhyo vanhiḥ tanniṣṭhapratiyogitānirūpako 'bhāvaḥ
mahānasīyavanhyabhāvo 'pi tadvān parvataḥ tannirūpitavṛttitvasya dhūme
sattvāditi/ sādhyatāvacchedakadharmāvacchinnatvasya pratiyogitāyāṃ
niveśe tu mahānasīyavanhyabhāvo grahītuṃ na śakyate, tasya


mahānasīyatvasahitavanhitvāvacchinnapratiyogitākatve 'pi
kevalavanhitvāvacchinnapratiyogitākatvābhāvāt/ api tu
vanhirnāstīti pratītisiddhaḥ vanhisāmānyābhāva eva
vanhitvāvacchinnapratiyogitākaḥ tadvān hradādiḥ tannirūpitādheyatvaṃ
dhūme nāstīti nātivyāptiḥ/ evaṃ sādhyaniṣṭhapratiyogitāyāṃ
sādhyatāvacchedakasambandhāvacchinnatvāniveśe 'parvato vanhimān
dhūmāt' ityatraiva samavāyena vanhirnāstīti pratītisiddhasya
samavāyasambandhāvacchinnavanhitvāvacchinnapratiyogitākābhāvasyāpi
lakṣaṇaghaṭakatayā tadvān parvato 'pi tatra saṃyogena vanheḥ satve 'pi
samavāyena vanherabhāvāt, parvatanirūpitavṛttitvasya ca dhūme
sattvādativyāptiḥ/ sādhyatāvacchedakasambandhāvacchinnatvaniveśe tu
saṃyogasambandhāvacchinnavanhyabhāvasyaiva grāhyatayā tadvān hradādireva
tanniyapitādheyatvaṃ dhūme nāstīti nātivyāptiḥ/ ādheyatāyāṃ
hetutāvacchedakasambandhāvacchinnatvāniveśe
saṃyogasambandhāvacchinnavanhyabhāvavān dhūmāvayavo 'pi'
tannirūpitādheyatvaṃ dhūme 'stītyativyāptiḥ syāt/ tanniveśe tu
dhūmāvayavanirūpitasamavāyasambandhāvacchinnādheyatvasya dhūme sattve 'pi
saṃyogasambandhāvacchinnādheyatvaṃ nāstīti nātivyāptiḥ/ hetumati
parvatādāviti/ etacca hetoḥ
sādhyābhāvavannirūpitādheyatvamevāstīti sūcanārthamuktam/
tattatsādhyābhāvasyeti/ mahānasīyavanhyādyabhāvasyetyarthaḥ/
sambandhāntarāvacchinnāsādhyasāmānyābhāvasyeti/
sādhyatāvacchedakasaṃyogasambandhātiriktasamavāyasambandhāvacchinnapratiyogitākavanhitvāvacchinnābhāvasyetyarthaḥ/



tatra ca
sādhyābhāvavattāyāmityādi/ sādhyābhāvavattāyāṃ yadi
sambandhaviśeṣāvacchinnatvaṃ na niveśyate tarhi
saṃyogasambandhāvacchinnavanhitvāvacchinnapratiyogitākābhāvasya
kālikasaṃbandhenādhikaraṇaṃ parvato 'pi bhavatīti tannirūpitādheyatvasya
dhūme sattvāt saddhetāvativyāptiḥ/
sādhyābhāvaniṣṭhasvarūpasambandhāvacchinnādheyatānirūpitādhikaraṇatvaṃ
sādhyābhāvavattvamiti vivakṣaṇe ca yadyapi vahnyabhāvasya
svarūpasambandhenādhikaraṇaṃ na parvataḥ, api tu hradādireva
tannirūpitādheyatvaṃ dhūme nāstīti ativyāptirvārayituṃ śakyate,
tathāpi 'paṭaḥ ghaṭatvābhāvavān dravyatvāt' ityatra
vyabhicāriṇyativyāptiḥ/ tathā hi- sādhyābhāvavati
ghaṭatvābhāvābhāvavati ghaṭatvavati ghaṭe dravyatvasattvāt ayaṃ
sādhāraṇavyabhicārī hetuḥ/ atra sādhyābhāvaḥ ghaṭatvābhāvābhāvaḥ
ghaṭatvarūpaḥ tasya svarūpasambandhenādhikaraṇamaprasiddham/ bhāvānāṃ
svarūpasambandhena kvāpyavṛtterityavyāptiḥ/ ataḥ
sādhyavattāgrahavirodhitāniyāmakasambandhena sādhyābhāvavattvaṃ
vivakṣaṇīyam/
1sādhyatāvacchedakasambandhāvacchinna-sādhyatāvacchedaka-dharmāvicchinna-sādhyaniṣṭhaprakāratānirūpita-
pakṣatāvacchedakāvacchinna-pakṣaniṣṭhaviśeṣyatāśālibuddhitvāvacchinnaṃ prati
yatsambandhāvacchisādadhyābhāvaniṣṭhaprakāratāśāliniścayaḥ pratibandhakaḥ sa
sambandhaḥ sādhyavattāgrahavirodhitāniyāmaka iti kathyate/ 'parvanto
dhūmavān vanheḥ' ityatra 'parvataḥ saṃyogena dhūmavān' iti
buddhiṃ prati 'parvataḥ svarūpasambandhena dhūmābhāvavān' iti niścayaḥ
pratibandhakaḥ iti svarūpasambandha eva
sādhyavattāgrahavirodhitāniyāmakaḥ tena sambandhena dhūmābhāvavān
ayogolakaḥ tannirūpitādheyatvaṃ vanhāvastīti lakṣaṇasamanvayaḥ/
'parvato vanhimān dhūmāt' ityatra 'parvataḥ saṃyogasambandhena
vanhimān' iti buddhiṃ prati vanhyabhāvasya svarūpasaṃbandhenādhikaraṇaṃ
parvata iti niścaya eva pratibandhakaḥ, na tu kālikasambandhena
vahnyabhāvādhikaraṇaṃ parvata iti niścayo 'pi tādṛśaniścayasattve 'pi
'parvataḥ saṃyogena vahnimān' iti buddherutpatteḥ/ tathā ca
svarūpasambandhasyaiva


sādhyavattāgrahavirodhatāniyāmakatayā tena sambandhena
vahnyabhāvādhikaraṇaṃ hradādireva tannirūpitādheyatvaṃ dhūme nāstīti
nātivyāptiḥ/ 'ghaṭatvābhāvavān dravyatvāt'


ityatra 'paṭo
ghaṭatvābhāvavān' iti sādhyavattābuddhiṃ prati paṭaḥ
ghaṭatvābhāvābhāvavān (samavāyena ghaṭatvavān) ityākārakaḥ
niścayaḥ pratibandhaka iti samavāyaḥ
sādhyavattāgrahavirodhitāniyāmakasambandhaḥ tena sambandhena
sādhyābhāvādhikaraṇaṃ ghaṭaḥ tannirūpitādadheyatvaṃ dravyatve 'stīti
nāvyāptiḥ/ 'ayaṃ vṛkṣaḥ kapisaṃyogī etadvṛkṣatvāt' ityatra 'vṛkṣaḥ
kapisaṃyogī'ti buddhiṃ prati 'vṛkṣaḥ
niravacchinnadaiśikaviśeṣaṇatāsambandhena kapisaṃyogābhāvavān'
iti


-----------------------------------------


1.
sādhyatāvacchedakasambandhena sādhyatāvacchedakadharmeṇa ca
sādhyaprakārakajñānaṃ prati yena sambandhena sādhyābhāvaprakārakaniścayaḥ
pratibandhakaḥ sa sādhyavattāgrahavirodhitāniyāmaka iti kathyate/
tadeva pariṣkṛtyāha - sādhyatāvacchedakasambandhāvacchinnetyādinā/


----------------------------------------


niścaya eva pratibandhakaḥ
na tu sāvacchinnaviśeṣaṇatāsambandhena kapisaṃyogābhāvavāniti
niścayaḥ vṛkṣaḥ mūlāvacchedena kapisaṃyogābhāvavāniti niścaye
satyapi vṛkṣaḥ agre kapisaṃyogavāniti buddhyutpatteḥ/ tathā ca
sādhyavattāgrahavirodhitāniyāmakena niravacchinnaviśeṣaṇatāsambandhena
kapisaṃyogābhāvavān 1guṇādireva tannirūpitādheyatvaṃ


etadvṛkṣatve nāstīti
nātivyāptiḥ/ tathā ca
sādhyatāvacchedakāvacchinnasādhyatāvacchedakasambandhāvacchinnasādhyaniṣṭha-


pratiyogitānirūpakābhāvaniṣṭhasādhyavattāgrahavirodhitāniyāmakasambanadhāvacchinnādadheyatānirūpitādhikaraṇatāvannirūpita-



hetutāvacchedakasambandhāvacchinnādheyatāvān sādhāraṇa iti
phalitam/


nanvevamapi 'ghaṭaḥ
dravyaṃ guṇakarmānyatvaviśiṣṭasattvāt' ityatra saddhetāvativyāptiḥ,
dravyatvarūpasādhyābhāvavati guṇe sattāyāḥ sattvena
viśiṣṭaśuddhayoranatirekāt guṇakarmānyatvaviśiṣṭasattāyāmapi
sādhyābhāvavannirūpitādhayatāyāḥ sattvāt ityata āha - digiti/
sādhyābhāvavannirūpitādheyatāvacchedakahetutāvacchedakavattvaṃ
sādhāraṇatvamitivivakṣitam/ viśiṣṭasattāyāḥ sattātvenaiva rūpeṇa
guṇavṛttitayā sādhyābhāvavadguṇanirūpitādheyatāvacchedakaṃ
sattātvameva na tu guṇakarmānyatvaviśiṣṭasattātvarūpaṃ
hetutāvacchedakamiti nātivyāptiriti bhāvaḥ/


nanu 'śabdo nityaḥ
kṛtakatvāt' ityatra viruddhe 'pi
nityatvarūpasādhyābhāvavadghaṭavṛttitvaṃ kṛtakatve 'stīti
sādhāraṇalakṣaṇasyātivyāptiriti śaṅkate - na ca viruddha iti/
upadheyasaṅkare 'pīti/ ekasmin aneke doṣāḥ saṃbhavantīti bhāvaḥ/
upadheyasaṅkare 'pi - duṣṭasya ekatve 'pi upādherasaṅkaraḥ -
doṣasyabhinnatā/


------------------------------------------


1. guṇādireveti/ na
tu vṛkṣaḥ, tatra mūlādyavacchinnaviśeṣaṇatāsambanadhanaiva
kapisaṃyogābhāvasattvāditi bhāvaḥ/


------------------------------------------


asādhāraṇalakṣaṇe
sapakṣaśabdasya niścitasādhyavānityarthaḥ/ viśeṣyatāsambandhena
sādhyaprakārakaniścayavāniti yāvat/ sapakṣavṛttitvasāmānyābhāvavān
sapakṣavṛttitvatvāvacchinnapratiyogitākābhāvavān asādhāraṇa iti
phalitam/ te 1saddhetorapi yatkiñcitsapakṣavṛttitvābhāvasattvāt
asādhāraṇatvaṃ syādityākṣepasya nāvasaraḥ/ śabdo 'nityaḥ śabdatvāt
ityatra saddhetau pakṣe śabde 'nityatvarūpasādhyasandehadaśāyāṃ
sādhyaprakārakaniścayavān śabdo na bhavati api tu ghaṭādireva,
tadavṛttitvaṃ śabdatve astīti śabdatvasya asādhāraṇatvam/ yadā tu
śabde 'nityatvaniścayo 'sti tadā śabdo 'pi
sādhyaprakārakaniścayavattvāt sapakṣaḥ tadavṛttitvaṃ śabdatve nāstīti
nāsādhāraṇyam/ tathā cāsādhāraṇyamanityadoṣa iti prācīnāḥ/
navīnāstu - saddhetoḥ kādācitkamasādhāraṇyaṃ necchanti/ tanmate
sapakṣapadaṃ sādhyavanmātraparam/ sādhyavadvṛttitvasāmānyābhāvaḥ
asādhāraṇyam/ saddhetau pakṣe sādhyasandehadaśāyāmapi pakṣaḥ sādhyavān


bhavatīti tadavṛttitvaṃ
hetau nāstīti nāsādhāraṇyam/


kiñcidviśeṣyaketi/
yatra kutrāpi sādhyaṃ niścitaṃ cet tadviśeṣyakaniścayaprakārībhūtaṃ
sādhyaṃ bhavet/ sarvamabhidheyaṃ prameyatvādityatra tu sarvasya pakṣatvāt
abhidheyatvaṃ na kvāpi niścitam/ ataḥ
kiñcidviśeṣyakaniścayāprakārībhūtaṃ sādhyaṃ bhavati tādṛśasādhyakaśca
heturbhavati/ paraṃ tu atra sādhyābhāvasyāpratiddhatayā
kiñcidviśeṣyakaniścayāviṣayasādhyābhāvakatvamiti dalaṃ na samanveti/
ato navīnāḥ atyantābhāvāpratiyogisādhyādikatvamanupasaṃhāritvam
ityāhaḥ/ nanu ghaṭo 'bhidheyaḥ prameyatvāt ityatra


saddhetāvapi


----------------------------------------


1. saddhetorapīti/
śabdo 'nityaḥ śabdatvādityatra ghaṭādirūpasapakṣavṛttitvābhāvasya śabdatve
sattvādityarthaḥ/ śabde 'nityatvaniścayadaśāyāmasya saddhetutvāt
yatkiñcinniścitasādhyavatpadena ghaṭādikamupādāya tadavṛttitvasattvāt
ativyāptiḥ prasaktā/ sāmānyābhāvaniveśe ca
sapakṣabhūtaśabdavṛttitvasatvena sapakṣavṛttitvatvāvacchinnābhāvo nāstīti
nātivyāptiriti bhāvaḥ/


----------------------------------------


atyantābhāvāpratiyogisādhyakatvasattvādanupasaṃhāritvāpattiriti
cet - na/ iṣṭāpatteḥ/ tatra anupasaṃhāritvajñānena


vyatirekavyāptijñānasya pratibandhena
vyatirekavyāptijñānahetukānumitirna jāyate/
anvayavyāptijñānamūlā anumitistu nirābādhaiva/
kathamanupasaṃhāritvajñānasya vyatirekavyāptijñānapratibandhakatvamiti
cet-ittham/ sādhyam atyantābhāvāpratiyogi iti jñānakāle
sādhyam atyantābhāvapratiyogi iti jñānaṃ yathā na bhavati, tathā
sādhyapratiyogikaḥ atyantābhāvaḥ iti jñānaṃ ca na bhavati/ tathā ca
sādhyapratiyogikātyantābhāvaghaṭitavyatirekavyāptijñānamapi na
bhavatīti/


___________________________________________________________________________


tarkasaṅgrahaḥ


viruddhanirūpaṇam


AnTs_54 sādhyābhāvavyāpto hetur viruddhaḥ / yatra śabdo nityaḥ kṛtakatvād iti / kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //


sādhyābhāvavyāpto
heturviruddhaḥ/ yathā śabdo nityaḥ kāryatvāt (kṛtakatvāt) ghaṭavat/
(atra kṛtakatvam hi nityatvābhāvenānityatvena vyāptam)/


___________________________________________________________________________


satpratipakṣanirūpaṇam


AnTs_55 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ / yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti / śabdo'nityaḥ kāryatvād ghaṭavad iti //


yasya sādhyābhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ/ yathā śabdaḥ nityaḥ
śrāvaṇatvāt, śabdaḥ anityaḥ kāryatvāt ghaṭavat/


___________________________________________________________________________

asiddhanirūpaṇam


AnTs_56 asiddhas trividhaḥ / āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti / āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat / atra gaganāravindam āśrayaḥ / sa ca nāsty eva / svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt / atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt / sopādhiko vyāpyatvāsiddhaḥ / sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ / sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam / sādhanavann iṣṭātyantābhāvapratiyogitvaṃ sādhāraṇāvyapakatvam / parvato dhūmavān vahnimattvād ity atrārdrendhasaṃyoga upādhiḥ / tathā hi / yatra dhūmas tatrārdrendhnasaṃyoga iti sādhyavyāpakatā / yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā / evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ardrendhanasaṃyoga upādhiḥ / sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham //


asiddhaḥ trividhaḥ -
āśrayāsiddhaḥ svarūpāsiddhaḥ vyāpyatvāsiddhaśceti/


āśrayāsiddho yathā -
gaganāravindaṃ surabhi aravindatvāt sarojāravindavat/ atra
gaganāravindamāśrayaḥ/ sa ca nāstyeva/


svarūpāsiddho yathā -
śabdaḥ guṇaḥ cākṣuṣatvāt/ atra cākṣaṣatvaṃ śabde nāsti, śabdasya
śrāvaṇatvāt/


sopādhikaḥ
vyāpyatvāsiddhaḥ/


dīpikā


viruddhaṃ lakṣayati -
sādhyeti/


satpratipakṣaṃ lakṣayati -
yasyeti/


asiddhaṃ vibhajate -
asiddha iti/


āśrayāsiddhamudāharati
- gaganeti/


svarūpāsiddhamudāharati
- yatheti/


vyāpyatvāsiddhasya
lakṣaṇamāha - sopādhika iti/


prakāśikā


sādhyābhāvavyāpta
iti/ sādhyābhāvavyāptiḥ sādhyavadavṛttitvam/ asādhāraṇyasya tu
niścitasādhyavadavṛttitvarūpatayā nābhedaḥ/ navīnamate tu -
sādhyābhāvasya vyatirekavyāptiḥ sādhyavyāpakābhāvapratiyogitvarūpeti
nāsādhāraṇyābhedaḥ/ etādṛśavyāptiviśiṣṭahetumattājñānaṃ
sākṣādanumitipratibandhakamiti dhyeyam/


yasya
sādhyābhāvetyādi/ yatsambandhi yatsādhyaṃ tadabhāvavyāpyahetvantarasya
jñānaṃ pakṣe 'sti sa satpratipakṣa ityarthaḥ/ prakṛtasādhyavyāpyatvena
jñāyamāno yaḥ prakṛtahetuḥ tato 'nyasmin hetau
sāṃdhyābhāvavyāpyatvajñānadaśāyāmeva tasya satpratipakṣateti sūcanāya
hetvantaramiti iti prāñcaḥ/ navīnāḥ punarevaṃ varṇayanti -
yatsambandhisādhyābhāvavyāpyahetvantarasya pakṣe sattvaṃ sa tathāvidha
ityartha iti/


āśrayāsiddho yatheti/
āśrayāsiddhiśca pakṣe pakṣatāvacchedakavirahaḥ, pakṣatāvacchedakavirahavān
pakṣo vā/ sa ca


nāstyeveti/
aravindasya prasiddhatvāt 'saviśeṣaṇehi' iti nyāyena aravinde
gaganīyatvaṃ nāstīti paryavasitor'thaḥ/


svarūpāsiddhiśca pakṣe
hetvabhāvaḥ hetvabhāvavān pakṣo vā/


nanu sopādhikasya
atiriktasya sadbhāvāt katha pañcahetvābhāsā ityata āha -
sopādhika iti/ vyāpyatvāsiddhiḥ vyāptyabhāvaḥ, tasyāḥ
sopādhikahetau niyamena sattvāt sopādhiko vyāpyatvāsiddha eva na
tvatirikto


hetvābhāsa iti
bhāvaḥ/ upādherdeṣatvamasambhavīti dīpikāyāṃ vyaktībhaviṣyatyagre/


atredamavadheyam -
sādhye sādhyatāvacchedakābhāvaḥ sādhyāprasiddhiḥ/ hetau
hetutāvacchedakābhāvaḥ sādhanāprasiddhiḥ/ yathā kāñcanamayavahrimān
kāñcanamayadhūmāt ityādau/ tadgrahadaśāyāṃ
hetutāvacchedakaviśiṣṭe
sādhyatāvacchedakaviśiṣṭavyāptigrahapratibandhaḥ phalam/
tayorvyāpyatvāsiddhāvantarbhāvāt na hetvābhāsādhikyamiti/


bālapriyā


sādhyābhāvavyāptiḥ
sādhyavadavṛttitvamiti/ sādhyābhāvavyāptiḥ,
sādhyābhāvābhāvavadavṛttitvam/ tacca sādhyavadavṛttitvameva,
sādhyābhāvābhāvasya sādhyātmakatvāditi bhāvaḥ/ asādhāraṇyaṃ
niścitasādhyavadavṛttitvam, virudhdatvaṃ tu sādhyavadavṛttitvamiti
tayorbheda iti bhāvaḥ/ navīnamate sādhyavadavṛttitvameva
asādhāraṇyam, ataḥ tanmatānusāreṇa asādhāraṇyavilakṣaṇaṃ
virodhapadārthamāha - navīnamate tviti/ sādhyābhāvasya
vyatirekavyāptiḥ sādhyābhāvābhāvavyāpakībhūtābhāvapratiyogitvam
sādhyavyāpakībhūtābhāvapratiyogitvaparyavasitam/ śabdaḥ nityaḥ
kṛtakatvāt ityatra sādhyaṃ nityatvam, tadvyāpakībhūtaḥ abhāvaḥ
kṛtakatvābhāvaḥ tatpratiyogitvaṃ kṛtakatve 'stīti lakṣaṇasamanvayaḥ/
sākṣādanumitipratibandhakamiti/ tadvattābuddhiṃ prati
tadabhāvavyāpyavattājñānasya pratibandhakatvāt śabdaḥ nityaḥ
ityanumitiṃ prati
nityatvābhāvanirūpitavyatirekavyāptimaddhetumattājñānasya
nityatvavyāpakībhūtābhāvapratiyogikṛtakatvavān śabda iti
virodhajñānasya tadabhāvavyāpyavattājñānarūpatayā pratibandhakatvamiti
bhāvaḥ/


virodhiparāmarśadvayakāla eva satpratipakṣatvamiti prāñcaḥ/
parāmarśābhāvakāle 'pi prakṛtahetoryatsādhyaṃ
tadabhāvavyāpyahetvantaraṃ pakṣe 'sti cet satpratipakṣatvaṃ bhavatyeveti
navīnāḥ/ tadāha - yatsambandhi-yatsādhyamityādi/ yatsambandhītyasya
yaddhetusambanadhītyarthaḥ/ tathā ca yaddhetusambandhi yatsādhyaṃ
tadabhāvavyāpyahetvantarasya jñānaṃ tatpakṣe 'sti sa satpratipakṣaḥ/ yathā
śabdo 'nityaḥ kṛtakatvāt ityatra kṛtakatvasambandhi anityatvarūpaṃ
sādhyam, tādṛśānityatvābhāvavyāpyaśrāvaṇatvarūpaṃ hetvantar tajjñānaṃ
śabdarūpe pakṣe 'stīti saḥ kṛtakatvahetuḥ satpratipakṣaḥ/
yādṛśahetusādhyatvenābhimatadharmābhāvavyāpyahetvantaravattājñānaviṣayaḥ
pakṣo bhavati tādṛśahetuḥ satpratipakṣa iti yāvat/
hetvantaraviśeṣyakaprakṛtasādhyābhāvavyāpyatvaprakārakajñānakālīnaprakṛtasādhyavyāpyatvaprakārakajñānaviśeṣyabhūto
hetuḥ satpratipakṣa iti phalitor'thaḥ/ yatsambandhisādhyetyādi/
yādṛśahetusambandhi yat sādhyaṃ tadabhāvavyāpyahetvantarasattvaṃ pakṣe
tādṛśo hetuḥ satpratipakṣaḥ/ kṛtakatvasambandhi anityatvaṃ tadabhāvaḥ
nityatvamaṃ tadvyāpyaṃ hetvantaram śrāvaṇatvam tat pakṣe
śabde 'satīti kṛtakatvaṃ satpratipakṣam/


āśrayāsiddhiśca pakṣe
pakṣatāvacchedakaviraha iti/ gaganāravindaṃ surabhītyatra
gaganīyatvaviśiṣṭamaravindaṃ pakṣaḥ/ tatra pakṣe aravinde gaganīyatvaṃ
pakṣatāvacchedakaṃ nāstīti aravindaniṣṭhaḥ gaganīyatvābhāvo vā
gaganīyatvābhāvaviśiṣṭamaravindaṃ vā āśrayāsiddhirityarthaḥ/
saviśeṣaṇe hīti nyāyeneti/ 'saviśeṣaṇe hi vidhiniṣedhau sati
viśeṣye bādhe viśeṣaṇamupasaṃkrāmataḥ' iti nyāyaḥ/
viśeṣaṇaviśiṣṭhe vidhirvā niṣedho kriyamāṇaḥ viśeṣye
vidherniṣedhasya vā bādhe sati viśeṣaṇe vidhirvā niṣedho vā
saṃkrāmatīti nyāyasyārthaḥ/ yathā śikhī dhvasta ityatra
śikhāviśiṣṭapuruṣe vidhīyamānaḥ dhvaṃsaḥ puruṣe bādhāt
viśeṣaṇabhūtāṃ śikhāmāskandatīti śikhī dhvasta iti vākyāt
śikhāyāṃ dhvastatvaṃ paryavasyati, tathā gaganāravindaṃ nāstītyukte
abhāvarūpo niṣedhaḥ aravinde bādhitatvāt
gaganīyatvarūpaviśeṣaṇamāskandatīti 1gaganīyatvābhāvo paryavasyatīti
bhāvaḥ/


nanu sopādhike
hetau upādhereva doṣatvamastu, kiṃ vyāpyatvāsiddheḥ
doṣatvenetyatrāha - upādherdeṣatvamasambhavīti/ vyaktībhaviṣyatīti/
'upādhistu vyabhicārajñānadvārā vyāptijñānapratibandhakaḥ' iti
grantheneti śeṣaḥ/


nanu
sādhyāprasiddhisādhanāpratiddhyorapi hetvābhāsatvāt tayorakathanena
nyūnatetyāśaṅkya tayorvyāpyatvāsiddhāvantarbhāvamāha - atre
damavadheyamiti/ kāñcanamayatvābhāvavān vahniḥ
ityākārakasādhyāprasiddhijñānadaśāyāṃ


kāñcanamayatvaviśiṣṭavahnijñānāsambhavāt
'kāñcanamayatvaviśiṣṭavahnivyāpyadhūmavān' iti parāmarśe
kāñcanamayatvaviśiṣṭavahnibhānaṃ prati sādhyāprasiddhijñānaṃ


pratibandhakam/ evaṃ
kāñcanamayatvābhāvavān dhūma ityākarakasādhanāprasiddhijñānadaśāyāṃ
'vahnivyāpyakāñcanamayadhūmavān parvata' iti parāmarśo na
sambhavati/ dhūmaviśeṣyakakāñcanamayatvaprakārakajñānaṃ prati
dhūmaviśeṣyakakāñcanamayatvābhāvaprakārakajñānasya pratibandhakatvāt/
tathā ca anumitijanakaparāmarśapratibandhakajñānaviṣayatayā
sādhyāprasiddhisādhanāprasiddhyorhetvābhāsatvam/ kathaṃ
vyāpyatvāsiddhāvanayorantarbhāva iti cet-śrūyatām/
hetutāvacchedakaviśiṣṭahetuvyāpakasādhyatāvacchedakaviśiṣṭasādhyasāmānādh ikaraṇyaṃ
hi vyāptiḥ/ sādhanāprasiddhisthale
hetutāvacchedakaviśiṣṭahetvabhāvāt
tādṛśahetughaṭitavyāptyabhāvarūpaṃ vyāpyatvāsiddhiḥ, sādhyāprasiddhisthale
sādhyatāvacchedakaviśiṣṭasādhyābhāvāt
tādṛśasādhyaghaṭitavyāptyabhāvavāt vyāpyatvāsiddhiḥ ityevaṃ
tayorvyāpyatvāsiddhāvantarbhāva iti/


///


----------------------------------------


1. gaganīyatvābhāve
paryavasyatīti/ etena paramamūle 'gaganāravindamāśrayaḥ, sa ca
nāsatyeva' iti vākyamasaṃgatam/ gaganāravindamityasya hi
gaganīyatvaviśiṣṭamaravindamityarthaḥ/ tatrāravindasya sattvāt tatra
nāstitvabādhāt - iti śaṅkā nirākṛtā aravinde
gaganīyatvābhāva ityeva 'sa ca nāstyeva' iti vākyasthārthaḥ
paryavasitaḥ, tatra cānupapatyabhāvāditi/


-----------------------------------------


tarkasaṅgrahaḥ

upādhinirūpaṇam



sādhyavyāpakatve
sati sādhanāvyāpakatvaṃ upādhitvam/
sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam/
sādhanavanniṣṭhātyantābhāvapratiyogitvaṃ sādhanāvyāpakatvam/ (yathā)
parvataḥ dhūmavān vahneḥ ityatra ārdrendhanasaṃyogaḥ upādhiḥ/ yatra
dhūmaḥ tatra ārdrendhanasaṃyoga iti sādhyavyāpakatayā/ yatra vahniḥ tatra
ārdrendhanasaṃyoga iti nāsti/ ayogolake
ārdrenadhanasaṃyogābhāvāt/ evaṃ sādhyavyāpakatve sati
sādhanāvyāpakatvāt ārdrendhanasaṃyoga upādhiḥ/ sopādhikatvāt
vahnimattvaṃ vyāpyatvāsiddham/


dīpikā


upādherlakṣaṇamāha -
sādhyeti/ upādhiścaturvidhaḥ - kevala - sādhyavyāpakaḥ,
pakṣadharmāvacchinnasādhyavyāpakaḥ, sādhanāvacchinnasādhyavyāpakaḥ,
udāsīnadharmāvacchinnasādhyavyāpakaśceti/ ādyaḥ ārdrendhanasaṃyogaḥ/
dvitīyo yathā - vāyuḥ pratyakṣaḥ pratyakṣasparśāśrayatvāt ityatra
bahirdravyatvāvacchinnapratyakṣatvavyāpakaṃ udbhūtarūpavattvam/ tṛtīyo
yathā - prāgabhāvo vināśī janyatvāt ityatra
janyatvāvacchinnānityatvavyāpakaṃ bhāvatvam/ caturtho yathā - prāgabhāvo
vināśī prameyatvāt ityatra janayatvāvacchinnānityatvavyāpakaṃ
bhāvatvam/


prakāśikā


sādhyavyāpakatva
iti/ sādhyavyāpakatvasādhanāvyāpakatve ekarūpeṇa ekasambandhena ca
grāhye/ tena 'vahnimān dhūmāt' ityādau tattadvahnau vahnitvena
sādhyavyāpakatvasya tattadvanhitvena sādhanāvyāpakatvasya ca sattve 'pi
nātivyāptiḥ, na vā saṃyogena sādhyavyāpakasya vahneḥ samavāyena
sādhanāvyāpakatve 'pi tatrātivyāptiḥ/ mūloktopādhi lakṣaṇe 'vyāptiṃ
vārayituṃ lakṣyabhedena lakṣaṇabhedaṃ pradarśayati - upādhiścaturvidha
iti/ yaddharmaviśiṣṭasādhyavyāpakatvaṃ taddharmaviśiṣṭasādhanāvyāpakatvaṃ
lakṣaṇe niveśanīyam/ anyathā
parvatatvātmakapakṣadharmāvacchinnasādhyavyāpakasya kasyacit
dhūmatvāvacchinnāvyāpakatvāt ativyāptiḥ syāditi dhyeyam/
udāsīneti/ pakṣadharmasādhanadharmābhyāṃ bhinnetyarthaḥ/ bahirdravyatvam -
ātmānyadravyatvam/ idaṃ kevalapratyakṣatvasyaiva sādhyatvānusāreṇa/
prāgabhāvo vināśī janyatvāditi/ atra janyatvaṃ pakṣadharmo na bhavatīti
sādhanāvacchinnasādhyavyāpakatvaghaṭitalakṣaṇam/ anityatvavyāpakatiti/
vināśitvavyāpakamityarthaḥ/ janyatvasyodāsīnatvaṃ sampādayituṃ
prameyatvāditi/


bālapriyā


nanu
sādhyavyāpakatve sati sādhanāvyāpakatvarūpaṃ mūloktamupādhilakṣaṇam
'parvato vahnimān dhūmāt' ityādisaddhetau tattadvahnau
(mahānasīyādivahnau) ativyāptam/ mahānasīyavahnerapi vahnitvena
rūpeṇa vahnisāmānyarūpasādhyavyāpakatvāt mahānasīyavahnitvena
rūpeṇa sādhanāvyāpakatvācca/ sādhanavati dhūmavati vartate
mahānasīyavahnitvena rūpeṇa mahānasīyavahnerabhāvāt/ evaṃ tatraiva
ālokasyopādhitvāpattiḥ/ vahnimati sarvatra saṃyogasambandhena
ālokasya vidyamānayatā saṃyogasambandhena sādhyavyāpakatvāt/ evaṃ
sādhanadhūmavati parvate samavāyasambandhena ālokasyāvidyamānatayā
samavāyasambandhena sādhanāvyāpakatvāccetyāśaṅkyāha -
sādhyavyāpakatvasādhanāvyāpakatve iti/ tathā ca ye sambandhena yena
rūpeṇacopādheḥ sādhyavyāpakatvam, tenaiva sambandhena tenaiva rūpeṇa
ca tasya sādhanāvyāpakatvaṃ vivakṣitam/ ato vahnitvena
vahnivyāpakasya mahānasīyādivahneḥ mahānasīyavahnitvena
dhūmāvyāpakatve 'pi vahnitvena dhūmāvyāpakatvaṃ nāstīti
nātivyāptiḥ/ evaṃ saṃyogena vahnivyāpakasya ālokasya samavāyena
dhūmāvyāpakatve 'pi tenaiva saṃyogasambandhena dhūmāvyāpakatvaṃ
nāstīti nātivyāptiriti bhāvaḥ/ vahnitvena sādhyavyāpakatvasyeti/
sādhyavanniṣṭhātyantābhāvapratiyogitānavacchedakavahnitvavattvasyetyarthaḥ/
tattadvahnitvena sādhanāvyāpakatvasyeti/
sādhanavanniṣṭhātyantābhāvapratiyogitāvacchedakatattadvahnitvavattvasyetyarthaḥ/
evaṃ saṃyogena sādhyavyāpakatvaṃ
sādhyavanniṣṭhātyantābhāvanirūpitasaṃyogasambandhāvacchinnapratiyogitānavacchedakadharmavattvam/
samavāyena sādhanāvyāpakatvaṃ
sādhanavanniṣṭhātyantābhāvanirūpitasamavāyasambandhāvacchinnapratiyogitāvacchedakadharmavattvamiti
bodhyam/ avyāptiṃ vārayitumiti/ 'vāyuḥ pratyakṣaḥ
pratyakṣasparśāśrayatvāt' ityatra udbhūtarūpavattvamupādhiḥ/ tatra
mūloktaṃ sādhyavyāpakatvaghaṭitaṃ lakṣaṇaṃ nāsti/ pratyakṣatvarūpasādhyavati
ātmani udbhūtarūpābhāvādityavyāptiḥ prasajyate/ tāṃ vārayituṃ
lakṣyabhedena lakṣaṇabhedo vaktavya iti upādhiḥ caturvindha
ityādidīpikāyā āśaya iti bhāvaḥ/ tathā ca
kevalasādhyavyāpakasyopādheḥ kevalasādhyavyāpakatve sati
sādhanāvyāpakatvaṃ lakṣaṇam/ pakṣadharmāvacchinnasādhyavyāpakasyopādheḥ
pakṣadharmāvacchinnasādhyavyāpakatve sati tadavacchinnasādhanāvyāpakatvaṃ
lakṣaṇam/ sādhanāvacchinnasādhyavyāpakasyopādheḥ
sādhanāvacchinnasādhyavyāpakatve sati sādhanāvyāpakatvaṃ lakṣaṇam/
udāsīnadharmāvacchinnasādhyavyāpakasyopādheḥ
udāsīnadharmāvacchinnasādhyavyāpakatve sati tadavacchinnasādhanāvyāpakatvaṃ
lakṣaṇamiti rītyā lakṣaṇabhedo vivakṣita iti bhāvaḥ/
tadāha-yaddharmaviśiṣṭasādhyetyādi/ vaiśiṣṭyaṃ
sāmānādhikaraṇyasambandhena/ dharmaikyavivakṣāyāḥ prayojanamāha -
anyatheti/ 'parvato vahnimān dhūmāt' ityatra parvatīyavahneḥ
parvatatvātmako yaḥ pakṣadharmaḥ tadviśiṣṭavahnivyāpakatvamasti
sādhanāvyāpakatvaṃ cāsti/ dhūmavati mahānase parvatīyavahnerabhāvāt
iti parvatīyavahnirupādhiḥ syāt/ dharmaikyavivakṣaṇe tu
parvatatvaviśiṣṭavahnivyāpakasya parvatīyavahneḥ parvatatvaviśiṣṭa
dhūmāvyāpakatvaṃ nāsti/ parvatatvaviśiṣṭadhūmavati parvate
parvatīyavahneḥ sattvāt/ ato nātivyāptiriti bhāvaḥ/


dīpikāyāṃ ādyaḥ
ārdrendhanasaṃyoga iti/ 'parvato dhūmavān vahneḥ' ityatra
ādrendhanasaṃyoga upādhiḥ/ sa ca dhūmarūpasādhyavyāpakaḥ
vahnirūpasādhanāvyāpakaśceti kevalasādhyavyāpako 'yamupādhirityarthaḥ/
dvitīyo yatheti/ pakṣadharmāvacchinnasādhyavyāpaka upādhirityarthaḥ/
'vāyuḥ pratyakṣaviṣayaḥ pratyakṣaviṣayasparśāśrayatvāt' ityatra
udbhūtarūpavattvamupādhiḥ/ sa ca kevalasādhyavyāpako na bhavati
pratyakṣaviṣayatvarūpasādhyavatyātmani udbhūtarūpavattvābhāvāt/ ataḥ
pakṣadharmāvacchinnasādhyavyāpako 'yamupādhiḥ/ pakṣasya dharmaḥ pakṣadharmaḥ
tadavacchinnaḥ tadviśiṣṭaḥ tatsamānādhikaraṇaḥ ya sādhyaḥ tadvyāpakaḥ/
prakṛte pakṣaḥ vāyuḥ tadvṛttidharmaḥ bahirdravyatvaṃ tadviśiṣṭaṃ
yatpratyakṣaviṣayatvaṃ tat ātmani nāsti, ātmano
bahirdravyatvarūpaviśeṣaṇābhāvāt/ ato
bahirdravyatvaviśiṣṭapratyakṣaviṣayatvaṃ yatra yatrāsti pṛthivyādau tatra
sarvatra udbhūtarūpavattvasattvāt udbhūtarūpavattvaṃ
pakṣadharmāvacchinnasādhyavyāpakam/ tathā
bahirdravyatvaviśiṣṭapratyakṣasparśāśrayatvarūpaṃ pakṣadharmāvacchinnaṃ sādhanaṃ
yatrāstivāyau


tatra udbhūtarūpaṃ
nāstīti pakṣadharmāvacchinnasādhanāvyāpakaṃ codbhūtarūpavattvaṃ bhavatīti
lakṣaṇasamanvayaḥ/ tṛtīyo yatheti/


sādhanāvacchinnasādhyavyāpaka upādhirityarthaḥ/ sādhanāvacchinnatvaṃ
ca sāmānādhikaraṇyasambandhena sādhanaviśiṣṭatvam/ 'prāgabhāvo
vināśī janyatvāt' ityatra bhāvatvamupādhiriṣyate/ sa
kevalasādhyavyāpako na bhavati,


vināśitvarūpasādhyavati prāgabhāve bhāvatvābhāvāt/ ataḥ
sādhanāvacchinnasādhyavyāpako 'yamupādhiḥ/ janyatvarūpasādhanaviśiṣṭaṃ
vināśitvaṃ yatra yatrāsti ghaṭādau tatra bhāvatvasadbhāvāditi bhāvaḥ/
caturtho yatheti/ udāsīnadharmāvacchinnasādhyavyāpaka ityarthaḥ/
'prāgabhāvo vināśī pramevayatvāt' ityatra bhāvatvamupādhiḥ/
pakṣadharmāt sādhanāccānyo dharma udāsīnadharmaḥ/ janyatvaṃ hi pakṣe


prāgabhāve nāstīti na
pakṣadharmaḥ/ evaṃ sādhanāt prameyatvāccānyat iti udāsīnadharmaḥ/
tadavacchinnaṃ janyatvaviśiṣṭaṃ vināśitvaṃ yatrāsti ghaṭādau tatra
bhāvatvasattvāt janyatvaviśiṣṭaprameyatvavati prāgabhāve
bhāvatvasyābhāvācca bhāvatvaṃ udāsīnadharmāvacchinnasādhyavyāpakaḥ
udāsīnadharmāvacchinnasādhanāvyāpakaścopādhiriti bhāvaḥ/
prakāśikāyām pakṣadharmasādhanadharmābhyāmiti/ pakṣavṛttirdharmaḥ pakṣadharmaḥ
sādhanarūpo dharmaṃḥ sādhanadharmaḥ/ bahirdravyatvam ityasya vivaraṇaṃ
ātmānyadravyatvamiti/ vāyuḥ pratyakṣa ityatra pratyakṣapadasya
bahirindriyajanyapratyakṣaviṣaya iti yadyarthaḥ tadodbhūtarūpavattvaṃ
1kevalasādhyavyāpaka evopādhiḥ/ yadā tu pratyakṣaviṣayatvamātraṃ sādhyaṃ
2tadaiva pakṣadharmāvacchinnasādhyavyāpaka ityāśayenāha - idaṃ
kevalapratyakṣatvasyaiveti
bahirindriyajanyatvāghaṭitapratyakṣaviṣayatvamātrasyetyarthaḥ/ udāsīnatvaṃ
sampādayitumiti/ yadi janyatvameva hetuḥ syāt tadā
sādhanāvacchinnasādhyavyāpakatvamevopādherbhavet
nodāsīnadharmāvacchinnasādhyavyāpakatvam/
sādhanādanyasyaivodāsīnaśabdārthatvāt/ ataḥ prameyatvasya
hetutvānusaraṇam/ adhunā tu janyatvaṃ sādhanāt prameyatvādanyaditi
janyatvaviśiṣṭavināśitvaṃ udāsīnadharmāvacchinnasādhyamiti bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


bādhitanirūpaṇam


AnTs_57 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ / yathā vahnir anuṣṇo dravyatvād iti / atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //


yasya sādhyābhāvaḥ
pramāṇāntareṇa niścitaḥ saḥ bādhitaḥ/ yathā vahniḥ anuṣṇaḥ
padārthatvāt/ atra anuṣṇatvaṃ sādhyam, tadabhāva uṣṇatvaṃ tvācapratyakṣeṇa
gṛhyata iti bodhyam/ vyākhyātamanumānam/


iti tarkasaṅgrahe
anumānaparicchedaḥ



-----------------------------------------


1. kevalasādhyavyāpaka
iti/ bahirindrayajanyapratyakṣaviṣayatvaṃ yatra yatra ghaṭādau tatra
udbhūtarūpavattvasattvāditi bhāvaḥ/


2. tadaiva pakṣadharmeti/
yatra yatra pratyakṣaviṣayatvam ātmanyapi, tatrodbhūtarūpābhāvāt
udbhūtarūpasya kevalasādhyavyāpakatvaṃ na sambhavati/ ataḥ
bahirdravyatvarūpapakṣadharmaviśiṣṭapratyakṣaviṣayatvarūpasādhyavyāpakatvamapādheḥ
udbhūtarūpasyopapādanīyamiti bhāvaḥ/


-----------------------------------------


dīpikā


bādhitasya
lakṣaṇamāha - yasyeti/


doṣāṇāmanumitipratibandhakatvaprakāraśodhanam


atra bādhasya
grāhyābhāvaniścayatvena, satpratipakṣasya virodhijñānasāmagrītvena
sākṣādanumitipratibandhakatvam/ itareṣāṃ tu
parāmarśapratibandhakatvam/ tatrāpi sādhāraṇasyāvyabhicārābhāvarūpatayā,
viruddhasya sāmānādhikaraṇyābhāvatayā


vyāpyatvāsiddhasya
viśiṣṭavyāptyabhāvatayā, asādhāraṇānupasaṃhāriṇoḥ
vyāptisaṃśayādhāyakatvena vyāptijñānapratibandhakatvam/
āchayāsiddhisvarūpāsiddhyoḥ pakṣadharmatājñānapratibandhakatvam/
upādhistu vyabhicārajñānadvārā vyāptijñānapratibandhakaḥ/ siddhasādhanaṃ tu
pakṣatāvighaṭakatayā āśrayāsiddhāvantarbhavatīti prāñcaḥ/
nigrahasthānāntaramiti navīnāḥ/


iti
dīpikāyāmanumānaparicchedaḥ



prakāśikā


bādhasya
-sādhyābhāvavattāniścayasya/


grāhyābhāvaniścayatveneti/
anumitipratibandhakatvamityanenānvayi/ virodhijñānasāmagrītveneti/
idaṃ prācīnamate/ vastutastu virodhiparāmarśasya
sādhyābhāvavyāpyavattaniścayatvenaiva pratibandhakatvaṃ lāghavāditi
dhyeyam/


itareṣām -
vyabhicārādigrahāṇām/ tatrāpi - vyabhicārādigraheṣvapi/
sādhāraṇasyeti/ bhāvapradhānanirdeśatayā sādhāraṇyasyetyarthaḥ/
avyabhicārābhāvarūpatayā/ tadgrahasyeti śeṣaḥ/
vyāptijñānapratibandhakatvamityanenānvayaḥ/ evamagre 'pi/ hetau
sādhyābhāvavadvṛttitvasyeva sādhyatāvacchedake
hetusamānādhikaraṇātyantābhāvapratiyogitāvacchedakatvasyāpi
vyabhicāratayā tadgrahasya
hetusamānādhikaraṇātyantābhāvapratiyogitāvacchedakatvābhāvarūpo
yo 'vyabhicāraḥ tadgrahapratibandhakateti bhāvaḥ/ hetau
sādhyābhāvavadvṛttitvaprakārakagrahasya vyāptigrahapratibandhakatvaṃ tu
maṇimantrādinyāyena viśiṣṭavyāptyabhāvatayā -
hetuvyāpakatāvacchedakasādhyatāvacchedakāvacchinnasāmānādhikaraṇyābhāvarūpatayā/
vyāptisaṃśayādhāyakatveneti/


hetāvasādhāraṇyādijñānadaśāyāṃ hetusādhyayoḥ
sāmānādhikaraṇyaniścayāsaṃbhavena pakṣāntarbhāvena ca
sādhyasaṃśayasattvena vyāptisaṃśayasambhavāt na vyāptinirṇaya iti
prācīnamatamabhipretyedam/ pakṣadharmatājñānapratibandhakatvamiti/ pakṣe
pakṣatāvacchedakavirahasya hetuvirahasya ca niścayadaśāyāṃ hetau
pakṣatāvacchedakaviśiṣṭapakṣavṛttitvagrahāsaṃbhavāditi bhāvaḥ/


nanu
pañcatvoktirasaṅgatā, hetau upādhigrahadaśāyāmapi
vyāptiniścayāsaṃbhavena upādhijñānasya vyāptiniścayapratibandhakatāyā
avaśyaṃ vaktavyatayā upādherapi hetvābhāsalakṣaṇākrāntatvādata āha -
upādhistviti/ vyabhicārajñānadvāreti/ tathā ca hetvābhāsalakṣaṇe
sākṣādanumititatkaraṇānyatarapratibandhakatvasyaiva niveśanīyatayā
paramukhanirīkṣakasyopādherna hetvābhāsatvamiti bhāvaḥ/ nanu tathāpi
siddhisattve 'numityanudayāt tadviṣayasya sādhyavatpakṣasyāpi
hetvābhāsatvamāvaśyakamityāśaṅkāṃ jarannaiyāyikānāṃ
matamavalambyeṣṭāpattyā pariharati - siddhasādhanaṃ tviti/
pakṣatāvighaṭakatayeti/ tanmate pakṣatāyāḥ sādhyasaṃśayarūpatayā
tadvighaṭakatvaṃ sādhyaniścayasyākṣatamiti bhāvaḥ/ antarbhavatīti/ tathā ca
na vibhogavyāghāta iti bhāvaḥ/ darśitamatamatiśithilamityālocyāha
- nigraheti/ na ca siddhānte 'numitiṃ prati siddheḥ pratibandhakatayā
tadviṣayasya kathaṃ hetvābhāsatā neti vācyam/ siṣādhayiṣāyāḥ
siddhiniṣṭhapratibandhakatāyāṃ uttejakatayā kevala
siṣādhayiṣāsahitasiddhau pratibandhakatvābhāvena tadviṣaye
uktahetvābhāsalakṣaṇāsaṃsparśāt/ adhikaṃ
asmadīyābhinavadīdhitivyākhyāyāṃ
tarkakarkaśavicāracāturīdhurīṇairanusandheyam//


iti
prakāśikāyāmanumānaparicchedaḥ



bālapriyā



grāhyābhāvaniścayatveneti/ anumityā grāhyaṃ yat sādhyaṃ
tadabhāvaprakārakaniścayatvenetyarthaḥ/ tadvattābuddhiṃ prati
tadabhāvavattāniścayavidhayeti yāvat/ satpratipakṣasya -
sādhyābhāvavyāpyapratihetumān pakṣa iti jñānasya/
virodhijñānasāmagrītvena - sādhyavattājñānavirodhi yat
sādhyābhāvavattājñānaṃ tajjanakatvena/ tathā ca satpratipakṣajñānaṃ
sādhyābhāvavattājñānaṃ janayati tat sādhyānumitiṃ pratibadhnāti
ityevamanumitipratibandhakajñānotpādakatayā
satpratipakṣasyānumitipratibandhakatvamiti/ prācīnāḥ/ navīnāstu
sādhyābhāvavyāpyapratihetumān pakṣa ityākārakaṃ satpratipakṣajñānaṃ
'tadvattājñānaṃ prati tadabhāvavyāpyavattājñānaṃ pratibandhakam' iti
rītyā anumitiṃ pratibadhnāti, na tu
anumitipratibandhakajñānotpādakatayā pratibadhnāti, sākṣādeva
pratibandhakatvasambhavena gauravādityāhuḥ/


itareṣāmityādi/
sādhyavyāpyahetumān pakṣa ityākārake parāmarśevyāptigrahāṃśe
sādhāraṇya-virodha-vyāpyatvāsiddhi-asādhāraṇya-anupasaṃhāritvajñānānāṃ
pratibandhakatvam/ 'hetumān pakṣa' iti pakṣadharmatājñanāṃśe
āśrayāsiddhisvarūpāsiddhijñānayoḥ pratibandhakatvam/ tathā hi -
sādhyābhāvavadavṛttitvaṃ hetorvyāpitariti pakṣe hetoḥ
sādhyābhāvavadvṛttitvaṃ vyabhicāraḥ/ tathā ca 'parvato dhūmavān vahneḥ'
ityatra 'dhūmābhāvavadvṛttirvahniḥ' ityākārakaṃ
sādhāraṇyarūpavyabhicārājñānam 'dhūmābhāvavadavṛttivahnimān parvataḥ'
ityākārakaparāmarśe dhūmābhāvavadavṛttirvahniriti vyāptibhānāṃśe
tadvattābuddhiṃ prati tadabhāvavattāniścayavidhayā pratibandhakam/
hetvadhikaraṇavṛttyatyantābhāvapratiyogitānavacchedakasādhyatāvacchedakāvacchinnasādhyasāmānādhikaraṇyaṃ



vyāptiriti pakṣe
sādhyatāvacchedake
hetvadhikaraṇavṛttyatyantābhāvapratiyogitāvacchedakatvasyaiva
vyabhicāratayā 'vahnyadhikaraṇavṛttyatyantābhāvapratiyogitāvacchedakaṃ
dhūmatvam' ityākārakaṃ vyabhicārajñānam
'vahnyadhikaraṇavṛttyatyantābhāvapratiyogitāvacchedakadhūmatvāvacchinnadhūmasamānādhikaraṇavahnimān
parvataḥ'


ityākārakaparāmarśeṃ
'pratiyogitānavacchedakaṃ dhūmatvam' ityaṃśabhānaṃ prati
pratibandhakam/ etādṛśasiddhāntavyāptiviṣayakaparāmarśaṃ prati
'sādhyābhāvavadvṛttiḥ hetuḥ' ityākākavyabhicārajñānasya
grāhyābhāvānavagāhitayā nāsti pratibandhakatvam/
tādṛśavyabhicārajñānakāle 'pi yadi
siddhāntavyāptijñānānutpattiranubhavasiddhā tarhi tasya
maṇimantrādinyāyenaiva pratibandhakatā vaktavyā/ 'śabdo nityaḥ
kṛtakatvāt' ityatra 'nityatvāsamānādhikaraṇaṃ kṛtakatvam'
ityākārakasya sādhyāsāmānādhikaraṇyātmakavirodhajñānasya
'nityatvasamānādhikaraṇaṃ kṛtakatvam'
ityākārakavyāptighaṭakasādhyasāmānādhikaraṇyāvagāhibuddhiṃ prati
pratibandhakatvam/ 'sādhyavyāpyatvābhāvavān hetuḥ'
ityākārakavyāpyatvāsiddhijñānasya 'sādhyavyāpyahetumān pakṣaḥ'
iti parāmarśeṃ hetau sādhyavyāpyatvajñānāṃśe pratibandhakatvam/ 'ayaṃ
heturasādhāraṇaḥ iti vā anupasaṃhārī iti vā' jñānadaśāyāṃ
pakṣātirikte sādhyahetvoḥ sāmānādhikaraṇyagrahāsaṃbhavena vyāptigraho
na


saṃbhavati/ pakṣe ca
sādhyasaṃśayāt hetau sādhyasāmānādhikaraṇyasaṃśaya eva syāt na tu
niścaya iti rītyā
vyāptiniścayapratibandhakatvamasādhāraṇyānupasaṃhāritvajñānayoḥ/
'gaganāravindaṃ surabhi aravindatvāt' ityatra 'aravindaṃ
gaganīyatvābhāvavat' ityākārakāśrayāsiddhijñānasya
'surabhitvavyāpyāravindatvavat gaganīyāravindam'
ityākārakaparāmarśeṃ
pakṣatāvacchedakagaganīyatvaprakārakāravindaviśeṣyakajñānāṃśe
pratibandhakatvam/ evaṃ 'hrado vahnimān dhūmāt' ityatra
'dhūmābhāvavān hradaḥ' ityākārakasya svarūpāsiddhijñānasya
'vahnvyāpyadhmavān hradaḥ' iti parāmarśe 'dhūmavān hradaḥ' iti
pakṣadharmatābhānāṃśe pratibandhakatvamiti/ tadetatsarvamabhisandhāyāha -
prakāśikāyāṃ hetau sādhyābhāvavadvṛttitvasyetyādinā/


nanu pañcaiva
hetvābhāsā iti kathanamayuktam/ hetau upādhijñānadaśāyāṃ
vyabhicāraniścayena vyāptiniścayābhāvāt
anumitikaraṇavyāptiniścayapratibandhakajñānaviṣayatayā upādherapi
hetvābhāsalakṣaṇākrāntatvena hetvābhāsatvāt ṣaṭ hetvābhāsā iti
vaktavyatvādityāśaṅkate -- nanu pañcatvoktirayukteti/ anumitau vā
tatkaraṇaparāmarśeṃ vā sākṣāt yadviṣayakajñānasya pratibandhakatvaṃ tasyaiva
hetvābhāsatvam/ upādhijñānaṃ tu vyabhicārajñānotpādanadvāraiva
parāmarśaṃ pratibadhnāti na sākṣāditi na tasya hetvābhāsatvam/ ato na
pañcatvoktivirodhaḥ/


tadāha - tathā ca
hetvābhāsalakṣaṇa iti/ sākṣādityasya pratibandhakatve 'nvayaḥ/
paramukhanirīkṣakasyeti/ parāmarśapratibandhakaṃ vyabhicārājñānaṃ
nirīkṣamāṇasyetyarthaḥ/ anena upādhijñānasya sākṣātpratibandhakatvābhāvaḥ
sūcyate/ nanu yathā 'hrado vahnimāt dhūmāt' ityādau
vahnyabhāvavaddhradarūpabādhasya 'hrado vahnimān'
ityanumitipratibandhakaṃ yat 'hrado vahnyabhāvavān'
ityākārakajñānaṃ tadviṣayatayā hetvābhāsatvam, tathā 'parvato
vahnimān dhūmāt' ityādau 'parvato vahnimān'
ityākārakasādhyaniścayadaśāyāṃ parvato vahnimānnaveti
sādhyasaṃśayānudayāt sādhyasaṃśayarūpapakṣatāviraheṇa 'parvato
vahnimān' ityanumityanudayāt anumitipratibandhakasiddhiviṣayasya
vahnimatparvatasyāpi hetvābhāsatvaṃ syāt,
hetvābhāsalakṣaṇākrāntatvādityāśaṅkate - nanu tathāpīti/


tanmata ityāti/ tathā
ca pracīnamate pakṣatāyāḥ sādhyasaṃśayarūpatayā
anumitijanakapakṣatāpratibandhakajñānaviṣayatayā
hetvābhāsalakṣaṇākrāntatvena sādhyavatpakṣasya hetvābhāsatvamiṣṭameva/ na
ca pañcadhāvibhāgavyāghāta iti vācyam/ āśrayāsiddhe 'ntarbhāvāt/
kathamantarbhāva iti cet -- ittham/ āśrayāsiddhirdvividhā
dharmisvarūpāprasiddhiḥ pakṣatvāprasiddhiśceti/ tatra pakṣatvāprasiddhau
siddhasādhanasyāntarbhāva iti/ taduktaṃ kusumāñjalau --"madhyamāpi āśrayasvarūpāpratītyā tadviśeṣaṇapakṣatvāpratītyā ceti
dvayī/ tatra caramā siddhasādhanamiti vyapadiśyate/ vyāptisthitau
pakṣatvasyāhatya vighaṭanāt"iti/ darśitamatamatiśithilamiti/
pakṣatāyāḥ svarūpasatyāḥ pṛthak kāraṇatvāt
siddhestatpratibandhakatve 'pi siddhasādhanasthale
anumitikaraṇaparāmarśavighaṭanaṃ vā anumitividhaṭanaṃ vā nāstīti na
saddhisādhanasya hetvābhāsatvam/ pakṣatārūpahetvabhāvādanumitiḥ paraṃ
notpadyate/ ataḥ siddhasādhanasthale na hetvābhāsodbhāvanam, api tu
vādino nigrahamātramiti bhāvaḥ/


nanu navīnamate 'pi
sādhyaniścayadaśāyāmanumityanudayena maṇimantrādinyāyena
siddheranumitipratibandhakatvaṃ vācyam/ tathā
cānumitipratibandhakasiddhiviṣayasya sādhyavatpakṣasya kuto na
hetvābhāsatvamiti śaṅkate - na ca


siddhānta iti/
yatsattve niyamena yannotpadyate, yadabhāve ca yadutpadyate tasyaiva
pratibandhakatvam/ siddhisattve 'pi sā siddhiryadi siṣādhayiṣāsahitā
bhavati tadā anumityutpattyā siddhernānumitipratibandhakatvam/
ato 'numitipratibandhakajñānaviṣayatvarūpaṃ hetvābhāsalakṣaṇaṃ
sādhyavatpakṣe nāstīti samādhatte-siṣādhayiṣāyā ityādinā/
nanvevamapi siṣādhayiṣāvirahaviśiṣṭāyāḥ
siddheranumitipratibandhakatayā tadviṣayasyahetvābhāsatvaṃ
durvāramityata āha - adhikamiti/ ayaṃ bhāvaḥ - pratyakṣitaviṣaye 'pi
saṃnikarṣe sati dhārāvāhikapratyakṣasya, pratītārthakaśabdaśravaṇe 'pi
punarbodhasya ca saṃmatatvāt tadvadeva siddhiviṣayasya
parāmarśasattve 'numityutpattau na saṃmatatvāt tadvadeva siddhiviṣayasya
parāmarśasattve 'numityutpattau na kiñcidbādhakam/ ataḥ
siddhernānumitiṃ prati pratibandhakatvam/ evaṃ
sādhyasaṃśayavirahe 'pyanumityutpattyā na sādhyasaṃśayarūpapakṣatā
anumitihetuḥ/ tathā ca siddheḥ anumitiṃ prati vā anumitikāraṇaṃ
prati vā pratibandhakatvābhāvāt na siddhiviṣayasya sādhyavatpakṣasya
hetvābhāsalakṣaṇākrāntateti/


iti
tarkasaṅgrahadīpikāprakāśikāvyākhyāyāṃ bālapriyāyāṃ



anumānaparicchedaḥ


///dṛ///





upamānaparicchedaḥ


___________________________________________________________________________



tarkasaṅgrahaḥ


AnTs_58 upamitikaraṇam upamānam / saṃjñāsaṃjñisaṃbandhajñānam upamitiḥ / tatkaraṇaṃ sādṛśyajñānam / atideśavākyārthasmaraṇam avāntaravyāpāraḥ / tathā hi kaś cid gavayaśabdārtham ajānan kutaś cid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛṣaṃ piṇḍaṃ paśyati / tadanantaram asau gavayaśabdavācya ity upamitir utpadyte //


upamitikaraṇamupamānam/ saṃjñāsaṃjñisambandhajñānamupamitiḥ/
tatkaraṇaṃ sādṛśyajñānam/ tathā hi -kaścit gavayaśabdārthamajānan
kutaścit āraṇyakapuruṣāt gosadṛśo gavaya iti śrutvā vanaṃ
gataḥ vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati/ tadanantaraṃ ayaṃ
gavayapadavācyaḥ ityupamitirutpadyate/ vyākhyātamupamānam/


iti tarkasaṅgrahe
upamānaparicchedaḥ


dīpikā


upamānaṃ lakṣayati -
upamitikaraṇamiti/


iti dīpikāyāṃ
upamānaparicchedaḥ



prakāśikā


upamānaṃ
lakṣayatīti/ avasarasaṅgatyā upamānaṃ nirūpayatītyarthaḥ/
upamitisvarūpaṃ vyutpādayati - mūle saṃjñeti/ saṃjñā - gavayapadam/
saṃjñī - gavayaḥ, tayoḥ sambandhaḥ śaktiḥ, tajjñānamityarthaḥ/ lakṣaṇaṃ tu
upaminomi ityanuvyavasāyagamyopamititvameva/ vākyārthaṃ smaran
gosadṛśaṃ piṇḍaṃ paśyatīti/ etane smaraṇaṃ sādṛśyadarśanajanyam
udbodhakāntarajanyaṃ vā/ ubhayamapi sādṛśyadarśanasahakāni, na tu
sādṛśyadarśanajanyameva smaraṇaṃ sahakārīti sūcitam/


prāñcastu - 'vākyārthaṃ
smaran' ityatra vartamānasāmīpye pratyayaḥ/ vākyārthaṃ
smariṣyannityarthaḥ/ evaṃ ca vākyārthasmaraṇasya
sādṛśyadarśanajanyatālābhena vyāpāratālābhaḥ --- ityāhuḥ/


tadanantaramityādi/
sādṛśyadarśanānantaram 'gavayo gavayapadavācya' ityākārikā
gavayatvarūpalaghudharmadharmitāvacchedakakopamitirutpadyata ityarthaḥ/
idamupalakṣaṇam - vaidharmyadarśanenāpyupamitiriti dhyeyam/


vaiśeṣikāstu -
padavācyatvavyāpyasādṛśyādiparāmarśāt padavācyatvasyānumitireva,
ato nopamānaṃ pramāṇāntaram - ityāhuḥ/
taccintyam-vyāptijñānamantareṇāpi
padavācyatvapramiteranubhavaddhitvāt/ ityantra vistaraḥ/


iti
prakāśikāyām upamānaparicchedaḥ



bālapriyā


avasarasaṅgatyeti/
pratibandhakajijñāsānivṛttau avaśyavaktavyatvamavasaraḥ/ anumānasya
bahuvādisaṃmatatvena nirasanīyālpavādivipratipattikatayā
prathamamanumāna eva vyutpitsorjijñāsā jāyate, na tūpamāne,


tasyālpavādisaṃmatatvena
nirasanīyabahuvādivipratipattikatvāt/ tathā cānumāne
prathamamutpannāyāḥ 1pratibandhakībhūtaśiṣyajijñāsāyāḥ tannirūpaṇena
nivṛttau avaśyavaktavyatvarūpāvasarasaṃgatyā anumānānantaraṃ
upamānanirūpaṇamiti bhāvaḥ/ saṃjñā - vācakaḥ śabdaḥ, gavayādipadam/
saṃjñī - vācyor'thaḥ gavayādiḥ/ tayoḥ yaḥ sambandhaḥ śaktyākhyaḥ
tadviṣayakajñānamupamiti/ 'gavayo gavayapadavācyaḥ' ityādyākārakaṃ
śaktijñānamupamitiriti yāvat/ sādṛśyajñānakaraṇakaṃ
jñānamupamitiriti granthāntareṣu kathanāt sādṛśyajñānakaraṇakatvasya
upamitilakṣaṇatvasambhave 'pi tadapekṣayā lāghavāt upamititvajātimattvaṃ
lakṣaṇamucitamityabhipretyāha - lakṣaṇaṃ tviti/


----------------------------------------


1. pratibandhakībhūteti/
upamānanirūpaṇa iti śeṣaḥ/


----------------------------------------


nanu 'vākyārthaṃ smaran
gosadṛśaṃ piṇḍaṃ paśyati' iti mūlāt ādau
1atideśavākyārthasmaraṇaṃ tataḥ 2gosadṛśapiṇḍadarśanamiti kramo
labhyate, tadayuktam/ gosadṛśapiṇḍadarśanānantarameva
atideśavākyārthasmaraṇāt ityāśaṅkyāha - eteneti/
vartamānasāmīpya iti/ 'vartamānasāmīpye vartamānavadvā'
ityanuśāsanena bhaviṣyati laṭi śatṛpratyayena smaranniti rūpam/


smaran ityasya
smariṣyan ityarthaḥ/ evaṃ cādau sādṛśyaviśiṣṭagavayapiṇḍadarśanaṃ
tata atideśavākyārthasmaraṇaṃ tata upamitiriti kramasyaiva mūlato
lābhāt vākyārthasmaraṇavyāpārakasādṛśyadarśanasya upamitikaraṇatvaṃ
yujyata iti bhāvaḥ/


nanu 'gosadṛśo
gavayapadavācyaḥ' ityākārikaivopamitirastu/ na ceṣṭāpattiḥ,
gavayatvasya gavayapadaśakyatāvacchedakatvāsiddhyāpatteratyatrāha -
gavayo gavayapadavācya ityākāriketi/ upamiteḥ 'gosadṛśo
gavayapadavācyaḥ' ityākārakatve gosādṛśyaṃ dharmitāvacchedakaṃ
vācyam/ gosādṛśyaṃ gavayatvāpekṣayā guru iti jñānadaśāyāṃ
gosādṛśyāvacchedena gavayapadavācyatvajñānaṃ bhavituṃ nārhatīti
'gavayo gavayapadavācyaḥ' ityākārakataivopamiteryukteti bhāvaḥ/
idamupalakṣaṇam/ tatprakārakaśābdabodhe tadavacchedena śaktijñānasya
hetutvāt gavayapadāt gosādṛśyaprakāraka eva gavayabodhaḥ syāt, na
tu gavayatvaprakārakaḥ/ anubhūyate ca gavayapadāt gavayatvaprakāraka eva
śābdabodhaḥ/ ataḥ gavayatvāvacchedena gavayapadavācyatvāvagāhī 'gavayo
gavayapadavācya' iti jñānameva upamitirityapi bodhyam/
vaidharmyadarśanenāpyupamitiriti/ yatra kenacit govidharmā aśva
ityuktaṃ śrutavān kaścit kadācit kutracit govidhadharmāṇaṃ
aśvaṃ paśyati tatra vaidharmyaviśiṣṭapiṇḍadarśanaṃ karaṇam, govidharmā aśva



----------------------------------------


1. atideśavākyeti/
tadvadidamiti vākyamatideśavākyam/ prakṛte gosadṛśo gavaya iti
vākyam atideśavākyam/


2. gosadṛśapiṇḍeti/
piṇḍaśabdaḥ ākṛtiviśiṣṭavyaktiparaḥ/
gosadṛśākāragavayavyaktidarśanamityarthaḥ/


----------------------------------------


ityatideśavākyārthasmaraṇaṃ vyāpāraḥ aśvo 'śvapadavācya iti
jñānamupamitiriti bhāvaḥ/


vaiśeṣikāstvityādi/
'gavayo gavayapadavācyaḥ, gosādṛśyāt, yo gavayapadavācyo na
bhavati nāsau gosadṛśaḥ, gosadṛśaścāyam, tasmāt gavayapadavācyaḥ'
ityunamānaprayogo 'tra vivakṣitaḥ/ tathā ca
gavayapadavācyatvavyāpyagosādṛśyavānayamiti parāmarśāt jāyamānā
gavayo gavayapadavācya iti pramā anumitireva na tadvilakṣaṇā/ ato
nopamānaṃ pramāṇāntaramiti vaiśeṣikāśayaḥ/ tanmataṃ nirākaroti -
vyāptijñānamantareṇāpīti/ anyatreti/
kusumāñjalyādigrantheṣvityarthaḥ/


iti
tarkasaṅgrahadīpikāprakāśikāvyākhyāyāṃ bālapriyāyāṃ



upamānaparicchedaḥ


///dṛ///





śabdaparicchedaḥ


___________________________________________________________________________



tarkasaṅgrahaḥ


śabdalakṣaṇam


AnTs_59 āptavākyaṃ śabdaḥ / āptas tu yathārthavaktā / vākyaṃ padasamūhaḥ / yathā gām ānayeti / śaktaṃ padam / asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ //


āptavākyaṃ śabdaḥ/
āptastu yathārthavaktā/


dīpikā


śabdaṃ lakṣayati -
āpteti/ āptaṃ lakṣayati - āptastviti/


prakāśikā


śabdaṃ lakṣayatīti/
upajīvyopajīvakatvasaṅgatyā śabdaṃ ni - payatītyarthaḥ/ atra
jñāyamānaśabdasya śabdapramāṇatayā śabde upamānopajīvakatvābhāvāt
upamitiśābdabodharūphalayoḥ saṅgatirbodhyā/ tathā hi -
śaktiparicchittirevopamitiḥ/ tasyāśca śābdabodhopajīvyatvena
phalayorupajīvyopajīvakatvasambhavaḥ/ tādṛśasaṅgateśca
phalaniṣṭhatve 'pi svāśrayakaraṇatvātmakaparamparāsambandhena
karaṇaniṣṭhatvāt karaṇayoranantarābhidhānaprayojakatvam/ śabdajñānasya
pramāṇatvāṅgīkartṛnavīnamate tu upamiteḥ śaktapadaviṣayakatvena
śabdapramāṇatayā tatra copamānajanyatvasyākṣatatayā svarūpayorapi
saṅgatiriti mantavyam/


mūle āptavākyaṃ śabda
iti/ śabda iti lakṣyanirdeśaḥ/ pramāṇaśabda iti tadarthaḥ/
āptavākyamiti lakṣaṇam/


bhavati hi payasā
siñcatītyādiśabdaḥ āptoktavākyam/ na tu vahninā
siñcatītyādiśabdaḥ, taduccāraṇakartuḥ
yathārthavaktṛtvarūpāptatvābhāvāt/
prakṛtavākyārthagocarayathārthajñānajanyavākyaṃ pramāṇaśabda iti tu
niṣkarṣaḥ/ vākyaprayoge vākyārthañjñānasya hetutvāt lakṣaṇasaṅgatiḥ/
sphuṭametat śabdamaṇau/


bālapriyā


upajīvyopajīvakatvasaṅgatyeti/ upamānam upajīvyaṃ
kāraṇam, śabdaḥ upajīvakaḥ kāryaḥ/ tathā ca śabdopamānayoḥ
kāryakāraṇabhāvasadbhāvāt kāryakāraṇabhāvarūpasaṅgatyā
upamānānantaraṃ śabdanirūpaṇamiti bhāvaḥ/
upajīvyopajīvakabhāvamevopapādayati - atretyādinā/


ayaṃ
bhāvaḥ-pramāṇayorūpajīvyojīvakabhāvo 'tra durvacaḥ/ śabdapramāṇaṃ hi
jñāyamānaḥ vākyātmakaḥ śabdaḥ/ upamānapramāṇaṃ tu sādṛśyadarśanam/
tatkāryatvaṃ tu śabde nāstīti/ śabdopamānātmakapramāṇayoḥ
kāryakāraṇabhāvo na sambhavati/
śabdopamānajanyapramityorevātrakāryakāraṇabhāvaḥ/ śabdajanyāpramitiḥ
śābdabodhaḥ/ upamānajanyā pramitiḥ ayamasau gavayapadavācya
ityādyākārakaḥ śaktigrāhaḥ/ śaktigrahajanyatvaṃ ca śābdabodhe vartata
iti/ na ca kāryakāraṇabhāvātmakasaṅgateḥ pramitidvayaniṣṭhatve 'pi
pramāṇadvayaniṣṭhatvābhāvāt upamānapramāṇanirūpaṇānantaraṃ
śabdapramāṇanirūpaṇe tādṛśasaṅgaternopayoga iti vācyam/
upamitiśābdabodharūpapramitidvayaniṣṭhasya kāryakāraṇabhāvasya
svāśrayajanakatvasambandhena pramāṇaniṣṭhatvāt/ svaṃ - kāryakāraṇabhāvaḥ,
svāśrayau upamitiśābdabodhau, tajjanakatvamupamānaśabdayoriti/ tathā
ca kāryakāraṇabhāvarūpasaṅgateḥ svāśrayajanakatvasambandheṃna
pramāṇaniṣṭhatvāt upamānānantaraṃ śabdanirūpaṇaṃ saṅgatamiti/ idaṃ
prācīnamatānusāreṇa/

navīnamate tu
śabdajñānameva śabdapramāṇam/ upamitirapi gavayo gavayapadavācya
ityākārikā gavayadharmikā gavayapadavācyatvaprakārikā gavayapadaṃ
gavayavācakamityākārikā gavayapadadharmikā gavayavācakatvaprakārikā vā
pakṣaviṣayakatvāt śabdajñānarūpaiva/ sā ca
sādṛśyajñānarūpopamānapramāṇajanyā/ evaṃ ca
śabdapramāṇarūpaśabdajñānātmakopamiteḥ
sādṛśyajñānātmakopamānapramāṇajanyatvāt pramāṇayorapi
kāryakāraṇabhāvarūpā saṅgatirastīti/


upamānopajīvakatvābhāvāditi/
upamānapramāṇajanyatvābhāvādityarthaḥ/ śaktiparicchittiriti/
śaktiviṣayakajñānamityarthaḥ/ tasyāśca - śaktiparicchitteśca/
śābdabodhopajīvyatvena - śābdabodhajanakatvena/
karaṇayoranantarābhidhānaprayojakatvamiti/ karaṇayoḥ pramāṇayoḥ yat
anantarābhidhānaṃ paurvāparyeṃṇābhidhānaṃ tatprayojakatvaṃ taddhetutvaṃ
saṃgaterityarthaḥ/ āptoktavākyamiti/ āptakartṛkoccāraṇaviṣayabhūtaṃ
vākyamityarthaḥ/ āptastu yathārthavakteti


mūlāt
abādhitārthaviṣayakajñānajanakaśabdaprayogakartetyartho labhyate/
yathābhūto 'bādhitār'tho yathārthaḥ/ tasya vaktā iti vigrahāt/ vaktā
tadviṣayakajñānajanakaśabdaprayogakartā/ āptavākyaṃ śabda iti mūlācca
abādhitārthaviṣayakajñānajanakaśabdaprayogakartṛkoccāraṇaviṣayaśabdatvaṃ
śabdapramāṇasya lakṣaṇamiti pratīyate/ tadapekṣayā


lāghavāt
abādhitārthaviṣayakajñānajanyavākyatvameva pramāṇaśabdasya lakṣaṇaṃ
bhavitumarhatītyāśayenāha - prakṛtavākyārtheti/


'artha buddhvā
śabdaracanā' iti nyāyāt vaktṛniṣṭhena
vākyārthaviṣayakayathārthajñānenaiva vākyarūpaḥ śabdo jāyata iti
lakṣaṇasamanvayaḥ/ tadāha - vākyaprayoga iti/ sphuṭametat
śabdamaṇāviti/ tattvacintāmaṇau śabdakhaṇḍe -
'prayogahetubhūtārthatattvajñānajanyaśabdaḥ pramāṇam' iti
gaṅgeśavākyamatrābhisaṃhitam/


///


tarkasaṅgrahaḥ


vākyaṃ tu
padasamūhaḥ/ śaktaṃ padam/ asmāt padāt ayamartho boddhavya iti
īśvarasaṅgetaḥ śaktiḥ/


dīpikā


vākyalakṣaṇamāha -
vākyamiti/ padalakṣaṇamāha - śaktamiti/


śaktinirūpaṇam


arthasmṛtyanukūlapadapadārthasambandhaḥ śaktiḥ/ sā ca
padārthāntaramiti mīmāṃsakāḥ/ tannirāsārthamāha - asmāditi/
ḍitthādīnāmiva ghaṭādīnāmapi saṅketa eva śaktiḥ, na tu
padārthāntaramityarthaḥ/


prakāśikā


mīmāṃsakamatanirāsakatvena
agrimamūlamavatārayituṃ tanmatasādhāraṇyena śaktipadārthamāha -
arthasmṛtyanukūleti/ śābdabodhajanaka-arthasmṛtyanukūlaḥ
ghaṭādipadaghaṭādirūpārthayoḥ sambandhaḥ śaktirityarthaḥ/ anukūlatvam/
iha prayojakatvam/ tacca
kāraṇatāvacchedakapadapadārthasambanadhe 'pyakṣatam/
ghaṭādipadatadarthayoranyasambandhavāraṇāya anukūlāntaṃ
vivakṣitārthakam/ anyasambandhajñānasyārthasmṛtijanakatve 'pi
śābdabodhajanakasmṛtijanakatvābhāvāt/ arthasmṛtyanukūlatvasya
adṛṣṭādisādhāraṇyāt viśeṣyamiti dhyeyam/ padārthāntaramiti/
tattatpadārthatāvacchedakābhāvakūṭavadityarthaḥ/ tenātiriktapadārthatvasya
anyamatāprasiddhatve 'pi na vyāghātaḥ/ asmāt padāt ayamartho boddhavya
iti mūlasya 'etatpadajanyabodhaviṣayo 'yamarthaḥ'
ityākārakeśvarecchā śaktirityarthaḥ/


na tu
padārthāntaramiti/ na ceśvarīyajñānasyecchāyāḥ kṛtervā
śaktirūpatvamiti vinigamanāvirahāt atiriktaiva śaktiriti vācyam/
ādhunikasaṅketasya icchārūpatayā śakterapi icchārūpatve
saṅketajñānasya anugatakāryakāraṇabhāvaḥ sambhavati nānyathā ityevaṃ
vinigamakasaṃbhavena, icchāyā eva śaktitvasvīkārāt/


na ca - bhagavadicchāyāḥ
sakalaviṣayiṇyāḥ śaktitvasvīkāre
ghaṭapadaboddhavyatvaprakārakatadicchāyāḥ paṭe 'pi sattvāt
ghaṭapadavācyatvasya atiprasaṅgaḥ/ evaṃ
gaṅgāpadajanyabodhaviṣayatvaprakārakecchāyāḥ tīre 'pi sattvena
śaktyaiva tadbodhasambhave lakṣaṇocchedāpattiriti - vācyam/ yataḥ
tattatpadavācyatvaṃ
tattatpadajanyabodhaviṣayatvaprakāratānirūpiteśvarecchīyaviśeṣyatāvattvam/
tādṛśaprakāratānirūpitaviśeṣyatāsambandhena tadicchāvattvaṃ vā/ tathā ca
tādṛśasya ghaṭapadavācyatvasya paṭe 'sattvāt nātiprasaṅgaḥ/
gaṅgādipadajanyatvasya bodhāṃśe, bodhaviṣayatvasya ca tīrāṃśe,
svātantryeṇa bhānamīśvarecchāyāṃ upeyate/ itthaṃ ca
viśakalitabhānasthale nirūpyanirūpakabhāvāpannaviṣayatāyā abhāvena
gaṅgāpadajanyatvaprakāratānirūpitabodhaviṣayatvaprakāratānirūpitav iśeṣyatāsambandhena
icchāvattvasya tīre 'sattvena na kṣatiriti saṅkṣepaḥ/


bālapriyā


śābdabodhajanaketi/ anekapadārthasaṃsargāvagāhijñānaṃ
śābdabodhaḥ/ tasya janakaṃ padārthānāṃ smaraṇam, tadanukūlaḥ
padapadārthasambandhaḥ śaktiḥ/ tadanukūlatvaṃ ca tajjanakajñānaviṣayatvam/
tathā ca yasya padapadārthayoḥ sambandhajñānamasti tasyaiva
vākyaghaṭakapadajñānāt tattatpadārthasmaraṇaṃ bhavati/ padajñānaṃ hi
ekasambandhijñānamaparasambandhismārakamiti rītyā padārthasmṛtiṃ
janayati/ yathā pūrvaṃ sambaddhatayā dṛṣṭayoḥ hastihastapakayordhadhye
paścāt kadācit ekasya hastipakarūpasambandhino darśanena aparasya
hastirūpasya sambandhinaḥ smaraṇaṃ bhavati tadvat pūrvaṃ padapadārthayoḥ
sambandhaṃ yaḥ jānāti sa eva ekasya padarūpasya sambandhinaḥ jñāne sati
aparamartharūpaṃ sambandhinaṃ smartuṃ śaknoti/ tathā ca
sambandhajñānasahakṛtāt padajñānāt padārthasmṛtiḥ tataḥ śābdabodha


iti kramo 'tra
vivakṣitaḥ/


nanu
'athasmṛtyanukūlapadapadārthasambandhaḥ śaktiḥ' iti dīpikāvākye
anukūlaśabdasya yadi kāraṇamityarthaḥ tadā
padapadārthasambandhajñānasyārthasmṛtijanakatve 'pi
padapadārthasambandhasyārthasmṛtijanakatvābhāvādasambhavaḥ/ ata āha -
anukūlatvāmiha prayojakatvamiti prayojakatvaṃ ca
kāraṇakāraṇatāvacchedakobhayasādhārāṇam/
padapadārthasambandhajñānamityasya viṣayitāsambandheta
sambandhaviśiṣṭajñānaṃ ityarthaḥ/ tathā ca arthasmṛtikāraṇam
sambandhaviśiṣṭajñānam/ tatra viṣayitāsambandhena vidyamānatayā
padapadārthasambandhasya kāraṇatāvacchedakatvamakṣatam/ kāraṇe
vidyamānasyaiva kāraṇatāvacchedakatvāt/ tathā ca padapadārthasambandhasya
arthasmṛtiprayojakatvāt tadanukūlatvaṃ sambhavatīti bhāvaḥ/ tathā ca
śābdabodhajanakārthasmṛtiprayojakatve sati padapadārthasambandhatvaṃ
śakterlakṣaṇamiti paryavasannam/ tatra viśeṣyānupādāne
adṛṣṭādiṣvativyāptiḥ/ teṣāṃ kāryasāmānyaṃ prati kāraṇatayā
arthasmṛtiṃ pratyapi kāraṇatvāt/ tadvāraṇāya viśeṣyopādānam/
adṛṣṭādeḥ padapadārthasambandhatvābhāvāt nātivyāptiḥ/
viśeṣaṇānupādāne ghaṭapadasya kambugrīvādimadrūpatadarthasya ca yaḥ
kālikādisambandhaḥ tatrātivyāptiḥ/ tadvāraṇāya viśeṣaṇam/
ghaṭapadatadarthayoḥ kālikasambandhasya kathañcit arthasmṛtyanukūlatve 'pi
tasyāḥ smṛteḥ śābdabodhajanakatvaṃ nāsti/ ataḥ
śābdabodhajanakārthasmṛtyanukūlatvasya kālikasambandhe 'bhāvāt
nātivyāptiḥ/ tadāha ghaṭādipadetyādinā/ vivakṣitārthakamiti/
śābdabodhajanakasmṛtyanukūlatvārthakamityarthaḥ/


'sā ca padārthāntaram'
iti dīpikātaḥ śaktiḥ kḷptasaptapadārthātiriktaḥ padārthaḥ ityartho
labhyate/ tathā sati naiyāyikamate 'prasaddhiḥ/ kḷptapadārthātiriktatvasya
aprasiddhatvāt/ tathā ca mīmāṃsakena naiyāyikaṃ prati tatsādhane
naiyāyikenāprasiddhaviśeṣaṇatvaṃ udbhāvyatetyālocya
vyācaṣṭe-tattatpadārthatāvacchedakābhāvakūṭavadityartha iti/ pratyekaṃ
dravyādau prasiddhāḥ ye dravyatvādīnāmabhāvāḥ tadghaṭita samudāyavatī
śaktirityarthaḥ/ anyamatāprasiddhatve 'pīti/ naiyāyikamate 'prasiddhatve 'pi
ityarthaḥ/ na vyāghātaḥ - nānupapattiḥ/ asmāt padādityatra pañcamyāḥ
janyatvamarthaḥ/ tasya budhadhātvarthabodhe 'nvayaḥ/ ṇyatpratyayasya
vaṣiyatvamarthaḥ/ tathā ca etatpadajanyabodhaviṣayo 'yamartha iti
labhyate/ tadāha-iti mūlasyeti/ ādhunikasaṅketasyetyādi/
ḍitthādipadādayamartho boddhavya
ityākārakādhunikecchārūpasaṅketagrahāt ḍitthādipadāt
vyaktiviśeṣabodho bhavatīti svīkāraṇīyam/ 'ghaṭadipadāt ayamartho
bodhya' ityākārakeśvarecchārūpasaṅketagrahāt ghaṭādipadāt
ghaṭādibodha iti vaktavyam/ saṅketatvaṃ ca
tattatpadaboddhavyatvaprakārakādhunikecchā - īśvarecchayoḥsādhāraṇo
dharmaḥ/ tathā ceśvarecchāyāḥ śaktitve
ubhayasādhāraṇasṅketatvāvacchinnaviṣayakajñānatvena śābdabodhaṃ prati
ekavidhameva kāraṇatvam/ tattatpadajanyabodhaviṣayatvaprakārakasya
īśvarajñānasya īśvaraprayatnasya vā śaktitve tu ḍitthādipadasthale
icchārūpasaṅketajñānāt śābdabodhaḥ ghaṭādipadasthale tu
īśvarajñānarūpā īśvarapratnarūpa vā yā śaktiḥ tajjñānādapi
śābdabodha ityevaṃ aneke kāryakāraṇabhāvāḥ kalpanīyā iti
gauravam/ ataḥ īśvarecchaiva śaktirityarthaḥ/ vinigamakaṃ vinigamanā
iti padayoḥ anyatarapakṣasādhakayuktirityarthaḥ/


na ca bhagavadicchāyā
ityādi/ īśvarecchāyāḥ sarvaviṣayakatvamekatvaṃ cāṅgīkriyate/
sā cet śaktiḥ tarhi paṭāderapi 'ghaṭādipadavācyatvaṃ prasajyeta/ tathā
hi - viśeṣyatāsambandhena
ghaṭapadajanyabodhaviṣayatvaprakārakabhagavadicchāvatvaṃ ghaṭapadaśakyatvamiti
vaktavyam/ 'ghaṭapadajanyabodhaviṣayo ghaṭo bhavatu' ityākārikāyāṃ
bhagavadicchāyāṃ ghaṭo viśeṣyaḥ ghaṭapadajanyabodhaviṣayatvaṃ prakāraḥ/
ghaṭapadajanyabodhaviṣayatvaprakārakeśvarecchāyāḥ
svanirūpitaviśeṣyatāsambandhena ghaṭe sattvāt ghaṭasya
ghaṭapadaśakyatvam/ īśvarecchāyāśca ekatvāt tasyāḥ
'paṭapadajanyabodhaviṣayaḥ paṭo bhavatu', 'kuḍyapadajanyabodhaviṣayaḥ
kuḍyaṃ bhavatu' ityādyākārakatvamapyaṅgīkaraṇīyam/ tathā
ceśvarecchāyāṃ paṭāderapi viśeṣyatvāt
ghaṭapadajanyabodhaviṣayatvaprakārakeśvarecchāyāḥ viśeṣyatāsambandhena
paṭādāvapi sattvāt paṭāderapi ghaṭapadavācyatvaprasaṅgaḥ/ evaṃ
'gaṅgāpadajanyabondhaviṣayaḥ pravāho bhavatu',
'tīrapadajanyabodhaviṣayaḥ tīraṃ bhavatu' ityākārakatāyā
apīśvarecchāyāḥ vaktavyatayā tatra gaṅgāpadajanyabodhaviṣayatvaṃ
prakāraḥtīraṃ viśeṣyamiti
gaṅgāpadajanyabodhaviṣayatvaprakārakeśvarecchāyāḥ viśeṣyatāsambandhena
tīre 'pi sattvāt tīrasyāpi gaṅgāpadavācyatvāt


śaktyaiva gaṅgāpadāt
tīrasya bodhasambhavena tīre gaṅgāpadasya lakṣaṇā anāvaśyikīti
lakṣaṇāyāḥ bhaṅgaśca prasajyeteti śaṅkāyāḥ āśayaḥ/


ghaṭapadaboddhavyatvaprakārakatadicchāyā iti/
ghaṭapadajanyabodhaviṣayatvaprakārakeśvarecchāyā ityarthaṃḥ/
yatastatpadavācyatvamityādi/ viśeṣyatāsambandhena
tatpadajanyabodhaviṣayatvaprakārakeśvarecchāvattvaṃ na tatpadavācyatvam,
yena pūrvoktadoṣau syātām/ api tu
tatpadajanyabodhaviṣayatvaniṣṭhaprakāratānirūpitā yā
īśvarecchānirūpitā viśeṣyatā tadvattvam
tatpadajanyabodhaviṣayatvaniṣṭhaprakāratānirūpitaviśeṣyatāsambandhenaneśvarecchāvattvaṃvā
tatpadavācyatvam/ īśvarecchāyā ekatvena tasyāṃ sarvasya viśeṣyatve
prakāratve 'pi ca īśvarecchīyā tattatpadārthaniṣṭhā viśeṣyatā
prakārabhedena bhinnabhinnā bhavati/ evaṃ ca 'ghaṭapadajanyabodhaviṣayo
ghaṭo bhavatu,' 'paṭapadajanyabodhaviṣayaḥ paṭo bhavatu'
ityadyākārakeśvarecchānirūpitā ghaṭaniṣṭhā viśeṣyataiva
ghaṭapadajanyabodhaviṣayatvaniṣṭhaprakāratānirūpitā, na paṭaniṣṭhā
viśeṣyatā, paṭāṃśe ghaṭapadajanyabodhaviṣayatvasyeśvarecchāyā
anavagāhanāt/ ataḥ
ghaṭapadajanyabodhaviṣayatvaniṣṭhaprakāratānirūpitaviśeṣyatāsambandhena
īśvarecchāyāḥ ghaṭe eva sattvāt ghaṭasyaiva ghaṭapadavācyatvaṃ na
paṭādeḥ/ evaṃ lakṣaṇāsthale 'gaṅgāpadajanyo bodho bhavatu'
'bodhaviṣayaḥ tīraṃ bhavatu' ityākārakatvameva
īśvarecchāyāmaṅgīkriyate/
gaṅgāpadajanyatvaniṣṭhaprakāratānirūpita -
bodhaniṣṭhaprakāratānirūpita -
viṣayatva-niṣṭhaprakāratānirūpita-viśeṣyatāsambandhena
īśvarecchāvattvameva gaṅgāpadavācyatvam/
pūrvapradarśitaviśakalitabhānātmikāyāmīśvarecchāyāṃ
bodhaniṣṭhaprakāratāyāṃ
gaṅgāpadajanyatvāniṣṭhaprakāratānirūpitatvaṃnāstīti
uktasambandheneśvarecchāvattvasya tīre 'bhāvāt gaṅgāpadavācyatvaṃ
tīrasya nāstīti tīre gaṅgāpadalakṣaṇāyāḥ svīkāryatayā/ na
lakṣaṇocchedāpattiśceti bhāvaḥ/ tadṛśasya ghaṭapadavācyatvasyeti/


ghaṭapadajanyabodhaviṣaśyatvaniṣṭhaprakāratānirūpitaviśeṣyatāsambandheneśvarecchāvattvarūpasya
ghaṭapadavācyatvasyetyarthaḥ/ nātiprasaṅgaḥ - na paṭasya
ghaṭapadavācyatvaprasaṅgaḥ/


nanu śaktyā yatra
padārthabodho bhavati tatraiveśvarecchāyāṃ āvaśyakatā/ lakṣaṇatā yatra
bodhaḥ, tatra neśvarecchāyā āvaśyakatvam/
śakyasambandhamātrasyaivāpekṣitatvāt/ tathā ca 'gaṅgāpadajanyo bodho
bhavatu, bodhaviṣayastīraṃ bhavatu', ityadyākārakecchākalpanaṃ mudhā/
tīrasya gaṅgāpadavācyatvaṃ tu prāguktaprakāreṇaiva vāryate/
vācyārthaṃpravāhasambandhamātreṇa tīrasya gaṅgāpadalakṣyatvopapatterityata
āha - saṅkṣepa iti/ kāryasāmānyaṃ prati īśvarecchāyāḥ
kāraṇatvāt gaṅgāpadāt tīraviṣayakabodhaṃ pratyapi īśvarecchā
kāraṇamiti vaktavyam/ tatra kimākārā īśvarecchā kāraṇamiti
jijñāsāyāṃ tīrādau gaṅgāpadavācyatvavyavahārābhāvāt
uktaviśakalitabhānavatī īśvarecchaiva kāraṇamityavaśyavaktavyatvāt
iti bhāvaḥ/


dīpikā


viśiṣṭaśaktisthāpanam


nanu
gavādipadānāṃ jātāveva śaktiḥ, viśeṣaṇatayā jāteḥ
prathamamupasthitatvāt/ vyaktilābhastu ākṣepāditi kecit/ tanna -
'gāmānaya' ityādau vṛddhavyavahāreṇa sarvatrānayanādeḥ vyaktāveva
sambhavena, jātiviśiṣṭavyaktāveva śaktikalpanāt/


pramāśikā


viśiṣṭe śaktiṃ
vyavasthāpayituṃ mīmāṃsakamataṃ upanyasya dūṣayatigavādīti/
viśeṣaṇībhūtajātigrahamantarā viśiṣṭagrahāsambhavena viśiṣṭe
śaktikalpanaṃ na sambhavati/ ataḥ jātigrahasya prathamamapekṣitatvena
jātāveva śaktikalpanaṃ ucitam lāghavāt ityāha - viśeṣaṇatayeti/
prathamamupasthitatvāditi/ viśiṣṭagrahāt pūrvamavagatatvādityarthaḥ/
kathaṃ tarhi vyaktilābha ityata āha - vyaktīti/ ākṣepāditi/
arthāpattipramāṇādityarthaḥ/ vyaktāveva sambhaveneti/
anupapattipratisandhānaśūnyatādaśāyāmapi vyaktibhānasya
anubhavasiddhatvena cetyapi bodhyam/ viśiṣṭavyaktāveveti/ evakāreṇa
kevalajātikalpanavyavacchedaḥ/


atredaṃ
bodhyam-jāti-tadvaiśiṣṭya-tadāśrayeṣu triṣu śaktiḥ kalpanīyā/
padārthadvayasambandhasyaiva padadvayasamabhivyāhāralabhyatvenānyasyāśakyasya
śābdabodhe bhānāsambhavāditi/


navyāstu -
lakṣyatāvacchedakatvagrahamātreṇa lakṣyatāvacchedakasya yathā śābdabodhe
bhānaṃ tathā śakyatāvacchedakatvagrahamātreṇa śakyatāvacchedakasyāpi
śābdabodhe bhānaṃ sambhavatīti śakyatāvacchedake ca śaktiḥ na
kalpanīyeti vadanti/


bālapriyā


viśiṣṭe śaktiṃ
vyavasthāpayitumiti/ gavādipadānāṃ gotvādijātiviśiṣṭavyaktau
śaktiṃ nirdhārayitumityarthaḥ/ viśiṣṭagrahāsambhaveneti/
viśiṣṭaviṣayakabuddhau viśeṣaṇaviṣayakajñānasya kāraṇatvena
gotvaviśiṣṭavyaktijñānāt pūrvaṃ gotvarūpaviśeṣaṇajñānaṃ āvaśyakam/
tathā ca prathamopasthitatvāt lāghavācca jātāveva
śaktikalpanamucitam, na tu tadviśiṣṭavyaktāviti bhāvaḥ/ jātāveveti/
evakāreṇa vyaktiṣu śaktivyavacchedaḥ/ lāghavāditi/ vyaktīnāmānantyāt
jāteścaikatvāditi bhāvaḥ/ nanu jātau śaktisvīkāre gavādipadāt
gotvādijātereva bodhaḥ syāt na tu vyakteḥ/ gopadaśakyatvāt/
gopadāśakyasyāpi gopadāt bodhāṅgīkāre gopadāt
ghaṭāderapi bodhaḥ syādityaśayena śaṅkate - kathaṃ tarhīti/
arthāpattipramāṇādityartha iti/ jātiviṣayakajñānasya
vyaktiviṣayakatāniyamāt vyaktibhānaṃ vinā
jātibhānamanupapannamityanupapattipratisandhānarūpārthāpattipramāṇajanyavyaktyupasthityā
gopadajanyaśābdabodhe vyakterbhānamiti bhāvaḥ/ idamupalakṣaṇam/
gopadasya govyaktau śaktyabhāve 'pi lakṣaṇā aṅgīkriyate/ ato
lakṣaṇayā śābdabodhe vyaktibhānamityapi draṣṭavyam/ etena
govyaktivācakapadābhāve 'pi arthāpattipramāṇopasthitagovyakteḥ
śābdabodhe bhānāṅgīkāre padādanupasthitasya
pratyakṣādinopasthitasyāpi ghaṭādeḥ śābdabodhe
bhānāpattirityapāstam/ anupapattipratisandhāneti/ vyaktibhānaṃ vinā
jātibhānamanupapannamityākārakānupapattipratisandhānaśūnyakāle 'pi
vyaktibhānasyānubhavasiddhatayā nārthāpattipramāṇāt vyaktibhānam/
anvayānupapattipratisandhānaśūnyakāle 'pi vyaktibhānasyānubhavasiddhatayā
na lakṣaṇayā vyaktibhānamityarthaḥ/ kevalajātikalpanavyaccheda iti/
kevalajātau śaktikalpanasya vyavaccheda ityarthaḥ/


nanu
jātiviśiṣṭavyakttau śaktikalpane jātau, jātivyaktyoḥ yaḥ
samavāyarūpaḥ sambandhaḥ tatra ca śaktyabhāvāt kathaṃ gopadajanyabodhe
gotvajāteḥ gotvasamavāyasya ca bhānopapattiḥ/ śakyatāvacchedakatvāt
kathañcit gotvabhānopapattāvapi


śakyatānavacchedakasya
samavāyasya kathaṃ bhānam/ na cākāṅkṣayā bhānamiti vācyam/ dvābhyāṃ
padābhyāṃ upasthitayorarthayoḥ yaḥ sambandhaḥ tasya dvābhyāṃ śaktibhyāṃ
upasthitayorarthayoryaḥ sambandhaḥ tasya vā
samabhivyāhārarūpākāṅkṣābhāsyatvāt padārthatadavacchedakayoḥ
sambandhasyākāṅkṣābhāsyatvānupapatteḥ ityāśaṅkyāha - atredaṃ
bodhyamityādinā/ tathā ca ghaṭatva-samavāya-ghaṭeṣu triṣu ghaṭapadasyaikā
śaktiḥ, tathā ca śakyatvāt trayāṇāmapi ghaṭapadajanyabodhe bhānaṃ
sambhavatīti bhāvaḥ/ padārthadvayasambandhasyaiveti/
padadvayopasthapyārthadvayasambandho vā bhinnābhyāṃ
vṛttibhyāmekapadopasthāpyārthadvayasambandho vā padārthadvayasambandha
ityanena vivakṣitaḥ/ evakāreṇa śakya-śakyatāvacchedakayoḥ sambandho
vyavacchidyate/ padadvayasamabhivyāhāralabhyatveneti/
āvakāṅkṣābhāsyatvenetyarthaḥ/ anyasyāśakyasyeti/ akāṅkṣayā alabhyasya
saṃsargasya śakyatvarahitasya śakyatāvacchedakasya
ghaṭatvādijāteścetyarthaḥ/


navyāstviti/ yathā
gaṅgāyāṃ ghoṣa ityādau tīre gaṅgāpadasya lakṣaṇāsvīkāre 'pi
tīratve lakṣaṇāvirahe 'pi tīratvasya lakṣyatāvacchedakatvāt tīratvaṃ
lakṣyatāvacchedakamityākārakalakṣyatāvacchedakatvaprakārakajñānamātreṇa
alakṣyasyāpi tīratvasya śābdabodhe bhānam, tathā ghaṭatve
śaktivirahe 'pi ghaṭatvaṃ
śakyatāvacchedakamityākārakaśakyatāvacchedakatvaprakārakajñānamātreṇa
ghaṭapadāt ghaṭatvasya bhānaṃ sambhavatīti śakyatāvacchedake ghaṭādau
śaktiḥ na kalpanīyeti bhāvaḥ/


atra kecit -
śakyatāvacchedake śaktyasvīkāre pṛthivīpadāt kadācit
aṣṭadravyātiriktadravyatvena kadācidgandhavattvena kadācitpṛthivītvena
ca śābdabodhāpattiḥ/ pṛthivī pṛthivīpadaśakyā itivat
aṣṭadravyātiriktadravyaṃ


gandhavān vā
pṛthivīpadaśakyamityākārasya śaktigrahasya sambhavāt/ tīratvāvacchinne
gaṅgāpadaśakyasambandharūpalakṣaṇājñānāt tīratvena tīrabodhaḥ,
gaṅgātīratvāvacchinne gaṅgāpadalakṣaṇājñānāt gaṅgātīratvena
tīrabodha itivat/ tathā ca lakṣaṇayā
yatkiñcidekadharmāvacchinnaviṣayaka eva śābdabodha iti yathā na


niyamaḥ tathā
śakyārthabodhe 'pi niyamo na syāt/ śakyatāvacchedake śaktisvīkāre
tu pṛthivīpadāt pṛthivītvenaiva śābdabodha iti niyama upapadyate/
ataḥ śakyatāvacchedake 'pi śaktiḥ svīkaraṇīyetyāhuḥ/


taccintyam/
yaddharmaprakārakaśābdabodha iṣyate
taddharmadharmikaśakyatāvacchedakatvaprakārakaśaktijñānameva
tādṛśaśābdabodhahetuḥ/ śakyatāvacchedakaśca sarvatra
śakyatvānyūnānatiprasaktaḥ laghureva dharmaḥ, sambhavati
laghudharmasyāvacchedakatve gurudharmasya
svarūpasambandharūpāvacchedakatvānaṅgīkārāt/ tathā ca
pṛthivītvāpekṣayā aṣṭadravyātiriktadravyatvādergurutvāt na
śakyatāvacchedakatvam/ atastatra śakyatāvacchedakatvajñānaṃ pramātmakaṃ na
sambhavatīti na tasya pramātmakaśābdabodhahetutvam/ lakṣaṇāsthale tu
'tīraṃ pravāhasambandhavat' ityākārakasyeva 'gaṅgātīraṃ
pravāhasambandhavat' ityākārakasyāpi lakṣaṇājñānasyānubhavasiddhatayā
gurāvapi svarūpasambandharūpalakṣyatāvacchedakatvajñānaṃ
śābdabodhaheturupeyate/ tathā ca śaktisthale pṛthivītvenaiva śaktyā
pṛthivīpadāt pṛthivībodhaḥ, na tu aṣṭadravyātiriktadravyatvādineti
niyamaḥ, lakṣaṇāsthale kadācit tīratvena kadācit gaṅgātīratvena
bodha ityaniyamaścopapadyata iti lakṣyatāvacchedake yathā na lakṣaṇā
tathā śakyatāvacchedake 'pi na śaktiriti navīnānāmāśayaḥ/ tadetatsarvaṃ
lakṣyatāvacchedakatvagrahamātreṇa śakyatāvacchedakatvagrahamātreṇa iti
padābhyāṃ sūcitamiti dhyeyam/


dīpikā


śaktigrahopāyapratipādanam


śaktigrahaśca
vṛddhavyavahāreṇa/ vyutpitsurbālaḥ 'gāmānaya' iti
uttamavṛddhavākyaśravaṇānantaraṃ madhyamavṛddhasya pravṛttimupalabhya gavānayanaṃ
ca dṛṣṭvā madhyamavṛddhapravṛttijanakajñānasya anvayavyatirekābhyāṃ
vākyajanyatvaṃ niścitya 'aśvamānaya, gāṃ badhāna' iti vākyāntare
āvāpodvāpābhyāṃ gopadasya gotvaviśiṣṭe śaktiḥ, aśvapadasya
aśvatvaviśiṣṭe śaktiriti vyutpadyate/


prakāśikā


śaktigrahaśca
vṛddhavyavahāreṇeti/ śaktigrahastu vṛddhavyavahārādinā sambhavatītyarthaḥ/
ādinā vyākaraṇādiparigrahaḥ/ ata eva


"śaktigrahaṃ
vyākaraṇopamānakośāptavākyādvyavahārataśca/


vākyasya
śeṣādvivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhāḥ//


ityabhiyuktoktiḥ
saṅgacchate/ vyākaraṇāt prakṛtipratyayādīnāṃ śaktigrahaḥ/ upamānāt
śaktigrahastu adhastāddarśitaḥ/


'apyekadantaherambalambodaragajānanāḥ' iti
kośādekadantādiśabdāḥ gaṇeśatvaviśiṣṭe śaktā ityarthakāt
gaṇeśatvaviśiṣṭe śaktigrahaḥ/ tatraikadantādiśabdānāmeva padārthatayā
teṣāṃ vibhinnatvena dvandvopapattiḥ/ 'kokilaḥ pikaśabdavācyaḥ'
ityāptavākyāt pikapadasya kokile śaktigrahaḥ/


vyavahārataḥ śaktigrahaṃ
upapādayati - vyutpitsuriti/ śaktigrahecchāvānityarthaḥ/ uttamavṛdveti/
prayojakavṛddhetyarthaḥ/ madhyamavṛddhasyeti/ prayojyavṛddhasyetyarthaḥ/
gavānayanaṃ dṛṣṭvā pravṛttimupalabhya cetyanvayaḥ/
upalabhyetyasyānumāyetyarthaḥ/ 'iyaṃ kriyā prayatnapūrvikā
vilakṣaṇakriyātvāt svīyakriyāvat' ityanumānaprayogo bodhyaḥ/
pravṛttijanakajñānasya - gavānayanagocaraprayatnajanakagavānayanajñānasya/
vākyasya viśiṣṭer'the śaktirna kalpanīyā, tādṛśārthasya
samabhivyāhāralabhyatvāt/ 'ananyalabhyo hi śabdārtha' iti
nyāyādityabhisandhimāha - aśvamānayetyādi/ āvāpodvāpābhyāmiti/
āvāpaḥ - saṅgrahaḥ/ udvāpaḥ - tyāgaḥ/ vyutpadyata iti/ vyutpattyāśrayo
bhavatītyarthaḥ/


vākyaśeṣāt yathā -
'yavamayaścarurbhavati' ityatra yavaśabdaḥ āryavyavahārāt
dīrghaśūkaviśiṣṭasya vācakaḥ, mlecchavyavahārāt priyaṅgorvācako
veti saṃndehe -


'vasante sarvasasyānāṃ
jāyate patraśātanam/


modamānāśca tiṣṭhanti
yavāḥ kaṇiśaśālinaḥ//'


iti vākyaśeṣāt
dīrghaśūkaviśiṣṭe śaktinirṇayaḥ/ priyaṅgau tu śaktibhramāt prayogaḥ/


vivaraṇāt yathā-
'payati pākaṃ karoti' ityatra yatnārthakakarotinā
sarvākhyātavyākhyānāt ākhyātasya


yatnatvaviśiṣṭe
śaktigrahaḥ/ prasiddhapadasānnidhyāt śaktigrahastu 'vikasitapadme
madhukaraḥ' ityādyagrimagranthena sphuṭībhaviṣyati ityalaṃ pallavitena/


bālapriyā


vṛddhavyavahāreṇeti/ vaddhayoḥ jñānavatoḥ vyavahāraḥ pravṛttiḥ
śabdaprayogaśca vṛddhavyavahāraḥ/ prakṛtipratyapādīnāmiti/ 'bhū
sattāyām' ityādivyākaraṇāt bhūprabhṛtīnāṃ prakṛtīnāṃ
sattādirūpārthe śaktigrahaḥ/ 'laḥ karmaṇi ca bhāve cākarmakebhyaḥ'
ityādivyākaraṇāt pratyayasyārthaṃviśeṣe śaktigrahaḥ/ adhastāddarśita
iti/ pūrvamupamānapariccheda darśitaḥ/ nanu 'apyekadantaheramba'
ityādikośe ekadantaherambādiśabdānāṃ paryāyatvena
ekārthavācakatayā kathaṃ dvandvasamāsaḥ/ padārthabheda eva
dvandvasamāsāṅgīkārādityatrāha - tatraikadantādīti/ ete śabdāḥ
etādṛśārthabodhakā iti jñāpanārthaṃ hi kośaḥ/ tatraikadantādayaḥ
śabdāḥ tattadānupūrvīkaśabdarthakā eveti bhāvaḥ/


dīpikāyām
vyutpitsurbāla ityādi/ kaścit bālakaḥ gavādipadānāṃ kasminnarthe
śaktiriti jijñāsate/ sa kadācit kenacit prerakeṇa ācāryādināṃ
śiṣyaṃ prati uktaṃ 'gāmānaya' iti vākyaṃ śṛṇvataḥ śiṣyasya gavānayanaṃ
paśyati/ tataḥ gavānayanarūpakriyāṃ prati kāraṇabhūtaṃ
prayatnamanuminoti/ tataḥ kiñcitkriyāviṣayakaprayatnaṃ prati
tatkriyāviṣayakajñānasya kāraṇatvāt tādṛśajñānaṃ prati
prayojakavṛddhaprayuktaṃ vākyameva kāraṇamityanvayavyatirekābhyāṃ
niścinoti/ tataśca prayojyavṛddhasya gokarmakānayanaviṣayakaṃ jñānaṃ
'gāmānaya' iti vākyajanyamiti niścinoti/ tatra


gopadasya
gotvaviśiṣṭe śaktiṃ vinā gopadārthasya karmatve 'nvayāsambhavāt
gopadasya gotvaviśiṣṭe śaktirityapi niścinoti ityanayā rītyā
vyavahārasya śaktigrāhakatvamiti bhāvaḥ/ pravṛttiśabdaḥ prayatnaparaḥ/


nanu pravṛttijanakasya
gavānayanaviṣayakajñānasya vākyajanyatvāt vākyasyaiva gokarmakānayane
śaktiḥ kalpyatāmityatrāha - prakāśikāyām vākyasyeti/ viśiṣṭer'the
iti/ gokarmakatvaviśiṣṭānayanarūpe vākyārthe ityarthaḥ/ tathā ca
padaśaktyā upasthitānāmarthānāṃ anvayarūpasya vākyārthasya
samabhivyāhārarūpākāṅkṣayaiva bhānopapattyā vākyārthe na śaktiriti
bhāvaḥ/ api ca gopadasyānayanānvitagavi śaktisvīkāre 'gāṃ badhāna'
ityatrāpi tādṛśagobodhopapattiḥ/ evamānayapadasya gokarmakānayane
śaktisvīkāre 'aśvamānaya' ityatrāpi tadbodhāpattiḥ/ ataḥ gopadasya
gotvaviśiṣṭe ānayapadasya ānayanatvaviśiṣṭe ca śaktirniścīyate/
kriyākārakayoranvitatvaṃ tu samabhivyāhāralabhyamityāvāpodvāpābhyāṃ
suniścayam/ etadabhiprāyeṇaiva āvāpodvāpopanyāsa iti bhāvaḥ/
vyutpatyāśrayo bhavatīti/ śaktiniścayavān bhavatītyarthaḥ/


vivaraṇādyatheti/
tatsamānārthakapadāntareṇa tadarthakathanaṃ vivaraṇam/ 'śaktigrahaṃ
vyākaraṇopamāna' ityādiślokānuktānāṃ
aṅgulinirdeśapūrvakaśabdaprayogādīnāmapi śaktigrāhakatvaṃ
manasikṛtyoktam - alaṃ pallaviteneti/


dīpikā


śabdānāṃ
siddhaparatvamapīti nirūpaṇam



nanu sarvatra
kāryaparatvāt vyavahārasya kāryaparavākya eva vyutpattiḥ na siddhapara
iti cet - na/ 'kāśyāṃ tribhuvanatilako bhūpatirāste' ityādau
siddhe 'pi vyavahārāt 'vikasitapadme madhukaraḥ tiṣṭhati' ityādau
prasiddhapadasamabhivyāhārāt siddhe 'pi madhukarādivyutpattidarśanāt
ca/


prakāśikā


vyavahārasya/
kāryaparatvāditi yojanā/ kāryaparatvaṃ ca
kṛtisādhyānayanādirūpakriyātātparyakatvam/ vyutpattiḥ - śaktigrahaḥ/
vyavacchedyaṃ sphuṭayati - na siddheti/ siddhe 'pi vyavahārāditi/ tathā ca
siddhe 'pi śaktigrahastvāvaśyakaḥ/ anyathā tatrānubhavasiddhasya śabdabodhasya
apalāpāpatteriti bhāvaḥ/


bālapriyā


siddhe 'pi śaktigraha
ityatra siddhaśabdaḥ kriyāvyatiriktaparaḥ/


dīpikā


lakṣaṇānirūpaṇam



lakṣaṇāpi
śabdavṛttiḥ/ śakyasambandho lakṣaṇā/ gaṅgāyāṃ ghoṣa ityatra
gaṅgāpadavācyapravāhasambandhādeva tīropasthitau tīre 'pi śaktirna
kalpyate/ saindhavādau lavaṇāśvayoḥ parasparasambandhābhāvāt
nānāśaktikalpanam/


lakṣaṇā trividhā -
jahallakṣaṇā, ajahallakṣaṇā, jahadajahallakṣaṇā ceti/ yatra
vācyārthasyānvayābhāvaḥ tatra jahallakṣaṇā/ yathā mañcāḥ krośantīti/ yatra
vācyārthasyāpyanvayaḥ tatra ajahaditi/ yathā chatriṇo gacchantīti/ yatra


vācyaikadeśatyāgena
ekadeśānvayaḥ tatra jahadajahaditi/ yathā tattvamasīti/


prakāśikā


tīre 'pi śaktirna
kalpyata iti/ gaṅgāpadasyeti śeṣaḥ/ nanu evaṃ saindhavādipadānāṃ
nānārthakatvānupapattiḥ, ekatra śaktiḥ anyatra lakṣaṇetyeva nirvāhādata
āha - saindhavādāviti/ ādinā haryādiparigrahaḥ/ sambandhābhāvāditi/
saṃyogādirūpasambandhābhāvādityarthaḥ/
idamupalakṣaṇam-prasiddhayorarthayoḥ kutra lakṣaṇetyatra
vinigamakābhāvena ubhayatra śaktikalpanasyāvaśyakateti/


mañcā iti/ mañcapadaṃ
mañcasthapuruṣe lākṣaṇikam/ vācyāryasya
krośanakartṛtvānvayābhāvādityarthaḥ/ vācyārthasyāpīti/ apinā
lakṣyasamuccayaḥ/ chatriṇa iti/ ekasārthavāhitvena chatryacchatriṣu
gamanakartṛtvānvayaḥ/ tātparyānupapattireva lakṣaṇābījam/ na ca
chatrītyasya matubarthakenipratyayāntasya padasamūharūpatvena
tacchakyāprasiddhyā tatsambandharūpalakṣaṇāyā abhāvena
kathamidamudāharaṇamiti vācyam/ 'pratipādyasambandha eva lakṣaṇā'
ityetadabhiprāyeṇa tadudāharaṇadānāt/ anyathā 'kākebhyo dadhi
rakṣyatām' ityādyudāhartavyam/ tatra kākapadasya
kākataditarasādhāraṇadadhyupavātakatvāvacchinnaparatvāt/


kecittu - chatrapadasya
ekasārthe lakṣaṇā/ taddhitārthaḥ sambandhī/ tathā caikasārthaṃsambandhino
gacchantītyanvayabodhaḥ ityāhuḥ/


tattvamasīti/
tatpadavācye sarvajñatvādiviśiṣṭe
tvaṃpadavācyasyāntaḥ-karaṇādiviśiṣṭasyābhedānvayānupapattyā ubhayatra
viśeṣaṇāṃśaparityāgaḥ/ tathā ca tatpadalakṣyasya śuddhasya tvaṃpadalakṣyeṇa
saha abhedānvayopapattirityabhiprāyaḥ/ idamudāharaṇaṃ tu
jīvabrahmaṇoraikyaṃ bruvatāṃ brahmavādināṃ matābhiprāyeṇa/ naiyāyikamate
tasyāsaṃmatatvāt/ naiyāyikamatarītyā tu 'sāyam devadatta'
ityādau tattāṃśasya idānīmasambhavāddhānam, idantvāṃśasya
sambhavādahānamiti jahadajahallakṣaṇāmācakṣate/


pare tu - 'ghaṭo
nityaḥ' ityādau ghaṭatvasyeva 'so 'yam devadatta' ityādau
tattāṃśasyopalakṣaṇatayā bhāne na kiñcit bādhakamiti kiṃ
jahadajahallakṣaṇayeti vadanti/


bālapriyā


saṃyogādirūpasambandhābhāvāditi/ tathā ca
śakyasambandharūpalakṣaṇāyā asambhavāt lavaṇāśvayorūbhayoreva
saindhavapadasya śaktirityarthaḥ/


mañcasthapuruṣa iti/
mañcasthaśiśāviti yuktam, rodanādirūpakrośanakartṛtvasya tatraiva
svārasikatvādityāhuḥ/ vācyārthasyeti/ mañcapadaśakyārthasya mañcasya
samabhivyāhṛtakrośatipadārthakrośanakartṛtvānvayavirahāt
anvayānupapattirūpalakṣaṇābījasattvāt - mañcapadasya mañcasthe puruṣe
lakṣaṇeti bhāvaḥ/ tathā ca yādṛśapade
vācyārthaviśeṣyaketarapadārthānvayaviṣayakaśābdabodhajanakatvaṃ na
sambhavati tatra pade jahallakṣaṇā, yā lakṣaṇā vācyārthaṃ tyajati sā
jahallakṣaṇā, jahatī ca sā lakṣaṇā ceti karmadhārayāt/ athavā śakyārthaṃ
jahataḥ tyajataḥ padasya lakṣaṇā jahallakṣaṇeti ṣaṣṭhītatpuruṣaḥ/ yatra
śakyārtho na parityajyate śakyārthāparityāgena lakṣyārthabodhaḥ tatra
ajahallakṣaṇā/ 'yathā chatriṇo gacchanti' iti/ atra chatripadasya
chatryacchatrighaṭitasamudāye lakṣaṇā/ ekasārthavāhitveneti/
ekasamudāyaghaṭakatvenetyarthaḥ/ tṛtīyāyāḥ vaiśiṣṭyamarthaḥ/ tasya
chatryacchatriṣvanvayaḥ/ chatripadalakṣyeṣu ekasamudāyaghaṭakatvaviśiṣṭeṣu
chatryacchatriṣu gamanakartṛtvānvaya iti bhāvaḥ/


nanvanvayānupapattirna
lakṣaṇāyā bījam/ 'yaṣṭīḥ praveśaya' ityādau yaṣṭipadavācyānāṃ
yaṣṭīnāmapi
praveśanakarmatvānvayasambhavenānvayānupapattirūpabījābhāvāt
yaṣṭipadasya yaṣṭidhare lakṣaṇāyā ayogādityata āha -
tātparyānupapattireva lakṣaṇābījamiti/ yaṣṭidharatātparyeṇaiva 'yaṣṭīḥ
praveśaya' iti vākyaprayogāt lakṣaṇānaṅgīkāre


tādṛśatātparyaṃ
nopapadyeteti lakṣaṇābījaṃ tatrāpyastīti bhāvaḥ/
ekakāreṇānvayānupapattivyavacchedaḥ/


nanu tārkikamate śaktaṃ
padamiti padalakṣaṇāt chatrin iti vākyameva/ chatrapadasya chatre
śaktatvāt inipratyayasya sambandhe śaktatvāt
prakṛtipratyayarūpapadadvayasamūharūpatvāt chatripadasya/ vākye ca
śaktyabhāvāt vākyaśakyārthāprasiddhyā śakyasambandharūpā lakṣaṇā na
sambhavati/ tathā ca chatrinnityasya ajahallakṣaṇodāharaṇatvaṃ na sambhavatīti
śaṅkate-na ca chatrītyasyeti/ matubarthaketi/ sambandhārthaketyarthaḥ/
pratipādyasambandha iti/ bodhyārthasambandha


ityarthaḥ/ tathā ca
chatrinniti vākyaśakyārthāprasiddhāvapi tādṛśavākyajanyabodhaviṣayo
yor'thaḥ chatravāniti tatsambandhasya samudāye sattvāt vākye 'pi
lakṣaṇopapadyata iti bhāvaḥ/ anyatheti/ śakyasambandha eva lakṣaṇeti
svīkāra ityarthaḥ/ kākataditareti/ kākataditarabiḍālādisādhāraṇaṃ
yat dadhināśakatvaṃ tadavacchinne kākapadasya lakṣaṇetyarthaḥ/
dadhināśakatvena rūpeṇa kākasyāpi bodhāt ajahallakṣaṇātvam/


padalakṣaṇayaiva nirvāhaṃ
vadatāṃ matamāha - kecittviti/ ekasārtha iti/ ekasamudāyatva
ityarthaḥ/ chatriṇo gacchantītyasya ekasamudāyatvavavanto
gacchantītyarthaḥ/ samudāyatvaṃ cāpekṣābuddhiviśeṣaviṣayatvam/ atha vā
chatrapadasya ekasamudāyor'thaḥ, ini pratyayasya
ghaṭakatvarūpasambandhaviśiṣṭor'thaḥ/ āhuḥ ityasvarasodbhāvanam/
tadbījaṃ tu chatrapadasya chatrighaṭitasamudāyatvārthakatve
chatrapadajanyaśābdabodhe chatrapadamukhyārthasśya chatrasya mukhyaviśeṣyatayā
bhānābhāvāt atratyalakṣaṇāyā ajahatsvārthatvānupapattiriti/


atra tatpadavācya
ityādi/ tattvamasītyatra tatpadasya sarvajñatvādiviśiṣṭacaitanyaṃ
vācyor'thaḥ/ tvaṃpadasya antaḥkaraṇaviśiṣṭacaitanyaṃ vācyor'thaḥ/
samānavibhakterabhedor'thaḥ/ sa ca viśiṣṭayorbādhitaḥ/ ataḥ
vācyārthaikadeśayoḥ sarvajñatva-antaḥkaraṇarūpaviśeṣaṇayoḥ tyāgena
caitanyamātraṃ dvābhyāṃ padābhyāṃ lakṣyate/ so 'yaṃ devadatta
ityādāviti/ tatpadasya taddeśatatkālavṛttitvaviśiṣṭor'thaḥ/
idaṃpadasya etaddeśaitatkālaviśiṣṭor'thaṃḥ/ viśiṣṭayoraikyaṃ ca
bādhitam/ ataḥ tatpadaśakyārthaviśiṣṭaikadeśasya
tattaddeśatattatkālavṛttitvarūpaviśeṣaṇasya tyāgena viśeṣye devadatte
tatpadasya lakṣaṇā/ evaṃ ca yatra viśeṣaṇasya śakyaikadeśasya tyāgena
viśeṣyasya śakyaikadeśasya bodhastatra jahadajahallakṣaṇetyuktaṃ bhavati/


pare tviti/ yathā
ghaṭo 'nitya ityatra ghaṭatvaviśiṣṭe anityatvaviśiṣṭābhedo na
sambhavati, ghaṭatve 'nityatvābhāvāditi
ghaṭatvopalakṣite 'nityatvānvayasvīkāreṇopapattiḥ, tathā so 'yaṃ
devadatta ityādāvapi tattopalakṣite idantvānvayenopapattyā
jahadajahallakṣaṇā māstviti bhāvaḥ/


dīpikā


gauṇīvyañjanayorvṛtyantaratvakhaṇḍanam


gauṇyapi lakṣaṇaiva
lakṣyamāṇaguṇasambandhasvarūpā/ yathā agnirmāṇavaka iti/ vyañjanāpi
śaktilakṣaṇāntarbhūtā, śabdaśaktimūlā, arthaśaktimūlā ca anumānādinā
anyathāsiddhā/


prakāśikā


gauṇyā
vṛttyantaratvaṃ nirācaṣṭe - gauṇyapīti/ nanu 'gaṅgāyāṃ ghoṣa'
ityatra tīre śakyasya pravāhasyeva 'agnirmāṇavaka' ityādau
māṇavake śakyasya agneḥ sākṣātsambandho na saṃbhavati iti kathaṃ
lakṣaṇayā nirvāha ityata āha - lakṣyamāṇeti/ lakṣyamāṇo yo guṇaḥ
śucitvādiḥ tatsambandharūpāṃ ityarthaḥ/ ayamabhiprāyaḥ - śakyasambandho
hi lakṣaṇā/ sa ca kvacitsākṣātsambandhaḥ, kvacitparamparāsambandhaḥ/ evaṃ ca
śakyasyāgneḥ svaniṣṭhaśucitvavattvasambandha eva lakṣaṇeti/


ālaṅkārikāḥ
punarevamāhuḥ - 'tīre ghoṣa' iti śabdaprayoge svāyatte
'gaṅgāyāṃ ghoṣaḥ' ityananvitābhidhānaṃ
śaityapāvanatvādipratītyartham/ na ca sā pratītirlakṣaṇayā upapadyate
kevalatīralakṣaṇayaiva anvayānupapattiparihāre
śaityapāvanatvādiviśiṣṭalakṣaṇāyāṃ mānābhāvāt/ tasmāt
vyañjanāvṛttiraṅgīkartavyeti/ tanmataṃ nirasyati -


vyañjanāpīti/
śaktilakṣaṇāntarbhūteti/ ayambhāvaḥ - nānārthakasthale 'dūrasthā bhūdharā
ramyāḥ' ityādau bhūdharaśabdena parvatānāmiva rājñāmapi śaktyaiva
pratītiḥ sambhavati/ 'gaṅgāyāṃ ghoṣa' ityādau tu
śaityapāvanatvādiviśiṣṭatīrapratītirapi lakṣaṇāsāmrājyādeva/ tatra
lakṣaṇākalpikāyāḥ tātparyānupapattereva sadbhāvāt


kiṃ vyañjanayeti/


nanu śabdaśaktimūlāyā
vyañjanāyā anyathāsiddhatve 'pi arthaśaktimūlāyāstasyā nānyathāsiddhiḥ/
tathā hi -


"gaccha gacchasi cetkānta panthānaḥ santu te
śivāḥ/


mamāpi janma tatraiva
bhūyāt yatra gato bhavān//"


ityādau 'he priya
tava gamanottaraṃ mama prāṇanāśo bhaviṣyati/ ato na gantavyam'
ityādyartho vyajyate/ na hyatra śaktilakṣaṇābhyāṃ nirvāhaḥ/ itthaṃ ca
vyañjanāyā āvaśyakatetyata āha - arthaśaktimūlā ceti/ castvarthaḥ/
anumānādineti/ anumānaprayogastu - 'iyaṃ
madīyagamanottarakālikaprāṇaviyogavatī vilakṣaṇaśabdaprayoktṛtvāt'
ityādirūpaḥ/ ādinā saṃbhāvanādi parigrahaḥ/
utkaṭaikatarakoṭikasaṃśayassambhāvanā/ autkaṭyaṃ ca viṣayatāviśeṣaḥ/
yadi punarānubhaviko lokānāṃ svarasavāhī 'śabdāt amumarthaṃ
pratyemi' ityanubhavaḥ tadā vaiyañjanikī pratītiḥ
gīrvāṇaguruṇāpyaśakyavāraṇeti vyañjanāsiddhi niṣpratyūhaiveti
mantavyam/


bālapriyā


lakṣyamāṇo yo
guṇa ityādi/ lakṣyamāṇaḥ śakyārthavṛttiryo guṇaḥ
tatsajātīyaguṇavattvaṃ gauṇīvṛttirityarthaḥ/ agnirmāṇavaka ityatra
agnipadaśakyārthavahnivṛttiryo guṇaḥ śucitvaṃ
tatsajātīyaśucitvavān māṇavaka iti bodhaḥ/ nanvetādṛśyāḥ
gauṇyā vṛtteḥ kathaṃ śakyasambandharūpalakṣaṇāyāmantarbhāva ityatrāha -
ayamabhiprāya iti/ śakyārthapratiyogikaḥ sambandho lakṣaṇā/ sambandhaśca
sākṣātparamparāsādhāraṇaḥ/ gaṅgāyāṃ ghoṣa ityādau
gaṅgāpadaśakyārthasya saṃyogarūpaḥ sākṣātsambandhastīre 'sti/
agnirmāṇavaka ityatra tu śakyārthasyāgneḥ
svavṛttiguṇasajātīyaguṇavattvarūpaḥ paramparāsambandhaḥ māṇavake 'sti/
ubhayorapi sambandhayorlakṣaṇātvameveti bhāvaḥ/


vyañjanākhyāmatiriktāṃ
vṛttiṃ vadatāmālaṅkārikāṇāṃ matamanuvadati - ālaṅkārikāḥ
punariti/ yadi 'gaṅgāyāṃ ghoṣa' ityādau tīravṛttirghoṣa
ityākārakabodho vivakṣitaḥ, tarhi tīravācakaṃ śabdameva prayuñjīta
tīre ghoṣa iti/ ghoṣānanvitārthavācakaṃ gaṅgāpadaṃ ca prayuñjīta/
ato 'tra śakyārthavṛttiśaityapāvanatvādirūpor'tho 'pi ghoṣe vivakṣitaḥ/
sa ca 'tīre ghoṣa' ityato na budhyeta/ gaṅgāpadaprayoge tu
tatsāmarthyāt gaṅgāpravāhagataśaityapāvanatvādirvyajyata iti vaktuṃ
śakyate/ na ca gaṅgāpadasyaiva śaityapāvanatvādiviśiṣṭatīre
lakṣaṇāstu, tathā ca lakṣaṇayaiva śaityapāvanatvādipratītyupapatteḥ
vyañjanayā na prayojanamiti vācyam/ anvayānupapattirhi lakṣaṇābījam/
sā ca tīralakṣaṇayaiva parihartuṃ śakyeti śaityapāvanatvādilakṣaṇāyāṃ
pramāṇābhāvāt/ tasmāt vyañjanākhyā atiriktā vṛttiḥ svīkaraṇīyā,
yā śaktilakṣaṇābhyāmanavagamyamarthaṃ pratyāyayatītyālaṅkārikāṇāṃ


bhāvaḥ/


ayaṃ bhāva ityādi/
'dūrastho bhūdharo ramya' ityatra bhūdharaśabdavācyasya parvatasya
dūrasthitasya ramyatvaṃ prakṛtor'thaḥ/ asthiracittatvāt rājāno 'pi
dūrasthā eva ramyā ityaprakṛtor'tho 'pyatra pratīyate/ sā ca pratītiḥ
bhūdharaśabdaśaktimūlā/ tathā ca nānārthasthale arthaprakaraṇādinā
nivāritasyāprakṛtārthasya pratītiḥ yadbalāt bhavati sā
śabdaśaktimūlāvyañjanā ityālaṅkārikāḥ/ tatra bhūdharaśabdena
parvatānāmiva rājñāmapi śabdaśaktyaiva pratītisambhavāt nāsti
vyañjanāyāḥ


āvaśyakateti
naiyāyikāḥ/ evaṃ gaṅgāyāṃ ghoṣa ityādau gaṅgāpadasya
śaityapāvanatvādiviśiṣṭatīre lakṣaṇāṅgīkāreṇaiva
śaityādipratītirupapadyate/ yadyapyatrānvayānupapattirnāsti, tathāpi
tātparyānupapattirasti, śaityapāvanatvādibodhatātparyeṇaiva tīrapadaṃ
parityajya gaṅgāpadaprayogāt tasya tātparyasya lakṣaṇāṃ
vinānupapatteḥ/ tātparyānupapattireva lakṣaṇābījam
nānvayānupapattiriti pūrvamevoktaṃ vakṣyati ca dīpikāyām/ tathā ca
kṛtaṃ vyañjanayeti bhāvaḥ/


śaṅkate - nanviti/
anyathāsiddhatve 'pi - śaktyā lakṣaṇayā vā gatārthatve 'pi/ arthasāmarthyāt
yatrārthāntaraṃ pratīyate tatrārthaśaktimūlā vyañjanā/ yathā 'gaccha gacchasi
cet' ityatra bhartā yatra gacchati tatra deśe nāyikāyāḥ janmakathanena
janmanaśca maraṇānantarakālikatvena janmarūpapadārthasāmarthyāt
pravāsottarakālikamaraṇarūpor'tho 'bhivyajyate/ tena ca gamanābhāvo
vyajyate/ asyārthasya padavṛttyā śaktyā lakṣaṇayā vā pratītyasambhavāt
vyañjanākhyā vṛttiḥ svīkāryetyāśayaḥ śaṅkituḥ/ śiṣṭaṃ spaṣṭam/


dīpikā


lakṣaṇābījanirūpaṇam


tātparyānupapattiḥ
lakṣaṇābījam/ tatpratītīcchayoccaritatvaṃ tātparyam/ tātparyajñānaṃ ca
vākyārthajñāne hetuḥ nānārthānu rodhāt/ prakaraṇādikaṃ
tātparyagrāhakam/


prakāśikā


anvayānupapatteḥ
lakṣaṇābījatve yaṣṭīḥ praveśaya ityādau lakṣaṇānupapattiḥ/
tātparyānupapatteḥ tathātve tu tasyāstatrāpi sattvena yaṣṭipadasya
yaṣṭidhare lakṣaṇā sambhavatītyāśayenāha - tātparyānupapattiriti/
tatpratītīti/ tīrādirūpārthapratītītyarthaḥ/ nānārtheti/
'saindhavamānaya' ityādinānārthakasthale saindhavapadasya aśve lavaṇe ca
śakteḥ tulyatayā śābdabodhe tātparyagrahasya kāraṇatvamantarā
niyatakāle tattadbodhopapattiḥ nāstīti tatra
tatkāraṇatvasyāvaśyakatve tadanurodhena sarvatra tadāvaśyakateti bhāvaḥ/
na caṃ mauniślokādau śābdabodhānupapattiḥ/ tatra niruktatātparyasya
asattvāditi vācyam, tātparyasya tatpratītīcchārūpatvaparyavasānena tatra
tādṛśatātparyasya sattvenādoṣāt/ na ca tathāpi
tatpratītīcchārahitaśukādyuccaritavākyādapi
śābdabodhasyānubhavikatayā tatrānupapatteḥ parihārāsambhava iti
śaṅkyam/ tatreśvarecchāmādāyaivānupapatteḥ parihārasambhavāt iti
śaṅkyam/ tatreśvarecchāmādāyaivānupapatteḥ parihārasambhavāt
parihārasambhavāt ityalamadhikajalpanena/ prakaraṇādikamiti/ ādinā
'saśaṅkhacakro hariḥ pūjyaḥ' ityādau hariśabdasya bhagavati
tātparyanirṇāyakasya 'saśaṅkhacakra' iti viśeṣaṇādeḥ parigrahaḥ/
kathaṃ prakaraṇādeḥ tātparyagrāhakatvamiti cet - ittham/ 'idaṃ
saindhavapadaṃ lavaṇabodhecchayā uccaritam bhojanaprakaraṇe uktatvāt'
iti rītyā gṛhāṇa/


bālapriyā


niyatakāla iti/
kadācit lavaṇaviṣayakaḥ kadācit aśvaviṣayaka ityevaṃ
kālavyavasthetyarthaḥ/ tadanurodheneti/ nānārthakasthale śābdabodhe
tātparyajñānasya kāraṇatvānusāreṇetyarthaḥ/ tadāvaśyakateti/
tātparyajñānasyāvaśvakatetyarthaḥ/ nanu
tatpratītīcchayoccaritatvarūpatātparyajñānasya
śābdabodhahetutvasvīkāre maunikartṛkeṇa vākyabodhakalipyādinā
yatra śābdabodhastatra tatpratītīcchayoccaritatvarūpatātparyābhāvāt
tātparyajñānamasambhavīti śaṅkate - na ca mauniślokādāviti/
maunikartṛkavākyabodhakalipyādāvityarthaḥ/ nirūktatātparyasya -
tatpratītīcchayā uccaritatvarūpatātparyasya/ tātparyaṃ
tatpratītīcchāmātram/ tattu maunināmapyasti/ tajjñānācca lipyāditaḥ
śābdabodha upapadyata ityāśayena samādhatte - tātparyasyeti/ nanu
tatpratītīcchāpi na tātparyam/ śukādeḥ tādṛśecchāvirahe 'pi
śukādyuccāritavākyāt śābdabodhasyānubhavasiddhatvādityāśaṅkate -
na ca tathāpīti/ īśvarecchāmiti/ śukoccāritādasmādvākyāt
etādṛśārthabodho bhavatu ityākārakeśvarecchaiva tatra tātparyam/
tajjñānācca śābdabodha iti bhāvaḥ/


nanu
pramājanakaśukavākyādau īśvarecchāyāstātparyatve 'pi bhramajanake
'vahninā siñcati' ityādiśukavākye īśvarecchāyāstātparyatvaṃ na
sambhavati, tathā sajīśvarecchāyāḥ visaṃvāditvāpatterityatrāha -
alamadhikajalpaneneti/ visaṃvādiśukavākye śikṣakasyecchaiva
tātparyam, ato na doṣa iti bhāvaḥ/


ekārthavācakaśabdaghaṭitavākyāt śābdabodho yatra, tatra
tātparyajñānasyānupayoge 'pi nānārthakasaindhavādipadaghaṭitāt
'saindhavamānaya' ityādivākyāt kadācidaśvānayanabodhaḥ
kadācillavaṇānayanabodhaḥ iti vyavasthāyāḥ tātparyajñānenaiva
nirvāhāt tātparyajñānasya śābdabodhahetutvamāvaśyakam/
saindhavapadasya asminnarthe tātparyamiti jñānaṃ ca prakaraṇādinā bhavatīti
dīpikāyām


uktam/
tatrādipadagrāhyamāha - ādineti/ prakaraṇaṃ nāma
bhojanagamanādiprastāvaḥ/ viśeṣaṇādaiḥ ityādipadane
ābhimukhyādiparigrahaḥ/ bhojanaprakaraṇe uktatvāditi/ yannaivaṃ tannaivaṃ
yathā pramāṇaprakaraṇe prayuktaṃ saindhavapadamiti śeṣaḥ pūraṇīyaḥ/ iti
rītyeti/ ityanumānavidhayetyarthaḥ/


dīpikā


arthādhyāhārakhaṇḍanam


'dvāram'
ityādau 'pidhehi' iti śabdādhyāhāraḥ/ nanu arthajñānārthatvāt
śabdasyārthamavijñāya


śabdādhyāhārāsambhavāt arthādhyāhāra eva yukta iti cet-na/
padaviśeṣajanyapadārthopasthiteḥ śābdajñāne hetutvāt/ anyathā 'ghaṭaḥ
karmatvamānayanaṃ kṛtiḥ' ityatrāpi śābdajñānaprasaṅgāt/


prakāśikā


prābhākaramataṃ
nirākariṣyamāṇaḥ svasiddhāntaṃ darśayati - dvāramiti/
arthajñānārthatvācchabdasyeti/ śabdajñānasya arthajñānaphalakatvādityarthaḥ/
etāvatā prathamata evārthānusandhāne lāghavamiti sūcitam/ kiṃ ca 'arthaṃ
buddhvā śabdaracanā' iti nyāyenārthajñānamantarā
ākāṅkṣādimacchabdānusandhānarūpaśabdādhyāhārasyaivāsambhavena prathamataḥ
arthāndhyāhārasyaivāvaśyakatetyāha-arthamavijñāyeti/
yathākathañcidupasthitapadārthānāṃ śābdabodhānudayena
padajanyatatvasyopasthitiviśeṣaṇatāyā āvaśyakatayā
tādṛśopasthitisampattaye śabdādhyāhāra eva anāyattyā anusartavya
ityāha - padaviśeṣeti/ viśeṣapadasyāpi prayojanaṃ darśayituṃ
'ghaṭaḥ karmatvam' ityādyanudhāvanam/ tatra
karmatvādipadajanyakarmatvādyupasthiteḥ sattve 'pi
ghaṭapadottarāmpadajanyakarmatvādyupasthiterasattvena na siddhāntimate
śābdabodhaprasaṅga iti bhāvaḥ/ padaviśeṣajanyetyatra vṛttyā
padaviśeṣajanyetyapi bodhyam/ tena 'ghaṭamānaya' ityādau
ghaṭādipadādākāśāderupasthitāvapi na śābdabodha iti dik/


bālapriyā


arthajñānaphalakatvāditi/
śābdabodhātmakārthajñānahetutvādityarthaḥ/ iti nyāyeneti/ yathā
śabdaprayogātmakaśabdaracanāṃ prati arthajñānaṃ kāraṇam, tathā
śabdānusandhānarūpaśabdādhyāhāraṃ pratyapi arthajñānaṃ kāraṇam/ tataśca
śabdādhyāhārāt pūrvabhāvinā arthajñānātmakena arthādhyahāreṇaiva
śābdabodhanirvohe kiṃ śabdādhyāhāreṇeti bhāvaḥ/ yathākathañciditi/
śābdabodhaṃ prati padārthasmaraṇaṃ kāraṇam/ padārthasmaraṇe
padajñānajanyatvaṃ viśeṣaṇaṃ deyam/ anyathā yatra padāt na
padārthasmaraṇam, api tūdbodhakādinā,
tatrodbodhakādijanyapadārthasmaraṇasya śābdabodhahetutvāpatteḥ/ evaṃ
ca dvāramityādau padajñānajanyapidhānopasthitisampattaye
padajñānarūpaśabdādhyāhāra evāvaśyaka iti bhāvaḥ/ yathākathañcidityasya
padajñānātiriktenodbodhakādirūpopāyenetyarthaḥ/
tādṛśopasthitisampattaya iti/ padajanyapadārthopasthitiniṣpattaya
ityarthaḥ/ anāyatyā - agatyā/ ghaṭādipadāditi/ ghaṭādipadasya
śabdarūpasyākāśe samavāyasambandhena vidyamānatayā samavāyasya
ghaṭādiśabdaḥ ākāśaśceti dvau sambandhinau/ tatraikasya ghaṭādipadasya
jñānāt aparasya ākāśasya smaraṇaṃ bhavati,
ekasambandhijñānamaparasambandhismārakamiti nyāyāt/ tathā ca
tādṛśasmaraṇaviṣayasyākāśasya śābdabodhavāraṇāya vṛttyā
padajñānajanyapadārthasmaraṇaṃ śābdabodhaheturiti vācyam/ vṛttiśca
śaktilakṣaṇānyatararūpaḥ sambandhaḥ/ ghaṭapadādākāśasmaraṇasya
ghaṭapadavṛttiprayojyatvābhāvāt na tasya śābdabodhahetutvamiti
bhāvaḥ/ vṛttyā padajñānajanyatvaṃ ca vṛttijñānasahakṛtapadajñānajanyatvam/


dīpikā


padavibhāgaḥ


paṅkajādipadeṣu
yogarūḍhiḥ/ avayavaśaktiryogaḥ/ samudāyaśaktī rūḍhiḥ/
niyatapadmatvādijñānārthaṃ samudāyaśaktiḥ/ anyathā kukude 'pi
prayogaprasaṅgāt/


prakāśikā


yadyapi, padam
tāvat caturvidham - yaugikam, rūḍham, yogarūḍham, yaugikarūḍham
ceti/ yogo 'vayavaśaktiḥ/ tanmātreṇārthapratipādakamādyam/ yathā
pācakādipadam/ rūḍhiḥ samudāyaśaktiḥ/ tanmātreṇārthapratipādakaṃ
dvitīyam/ yathā gavādipadam/ yogarūḍhibhyāṃ
parasparasahakāreṇārthapratipādakaṃ tṛtīyam/ yathā paṅkajādipadam/
yogaśaktyā samudāyaśaktyā ca parasparasahāyena vibhinnārthapratipādakaṃ
caturtham/ yathā udbhitpadam yogena tarugulmādeḥ rūḍhyā tu
yāgaviśeṣasya ca vācakam/ tathāpi yogarūḍhaṃ


pradarśya tatra
yogarūḍhyoḥ svarūpapradarśanena tadrītyā anyatrāpi boddhuṃ
śakyamityabhiprāyeṇa paṅkajādipade yogarūḍhiṃ pradarśaṃyati -
paṅkajādīti/ yogarūḍhiriti/


yogasahitā
rūḍhirityarthaḥ/ nanu paṅkajādiśabdeṣvapi yoga evāstu tāvataiva
nirvāhāt ityāśaṅkya paṅkajaśabdasya padmatvāvacchinne
vṛttimantarā niyamena padmatvāvacchinnabhānamanubhavasiddhaṃ na
nirvahatīti


padmatvāvacchinne
rūḍhirāvaśyikītyāha - niyateti/ niyatapadmatvāvacchinnabhānānubhave
vipratipannaṃna pratyāha - anyatheti/
niyatapadmatvāvacchinnabhānopayogisamudāyaśaktyanaṅkīkāra
ityarthaḥ/ prayogeti/ paṅkajapadaprayogetyarthaḥ/


bālapriyā


yogo 'vayavaśaktirityādi/ avayavaśaktimātreṇārthabodhakaṃ padaṃ
yaugikam/ pācakapade pac aka ityavayadvayamasti/ tatra pacdhātoḥ
pākor'thaḥ, akapratyayasya kartā arthaḥ/ pācakapadena pākakartā budhyate/
avayavārthamātrasyaiva bodhāt pācakapadaṃ yaugikam/ mātrapadena
yogarūḍhapadavyavacchedaḥ/ samudāyaśaktimātreṇārthabodhakaṃ rūḍham,
mātrapadenāvayavaśaktivyavacchedadvārā yogarūḍhapadavyāvṛttiḥ/ yathā
gavādipade samudāyagatā śaktireva vartate/ śaktapadaghaṭitatve sati
samāsabhinnatve sati śaktinirūpakatvaṃ yaugikatvam/ yathā pācakapade
pākaśaktapacadhātukartṛśakta-akapadaghaṭitatve sati
pākakartṛtvarūpaikadharmāvacchinnaśaktikatvamastīti samanvayaḥ/
rūḍhe 'tivyāptivāraṇāya śaktapadaghaṭitatve satīti/
1samāse 'tivyāptivāraṇāya samāsabhinnatve satīti/ yadyapyevamapi
yogarūḍhe paṅkajādipade 'tivyāptiḥ prasajati, tathāpi
avayavārthaghaṭitadharmāvacchinnaśaktikatvaṃ


-----------------------------------------


1.
samāse 'tivyāptivāraṇāyeti/ na ca samāse śaktyanaṅgīkārāt
śaktinirūpakatvābhāvāt kathamativyāptiprasaktiriti vācyam/
pācakapadasya yathā pākakartṛtvarūpaikadharmāvacchinnaśaktatvaṃ tathā
rājapuruṣādisamāsasyāpi
rājaviśiṣṭapuruṣatvarūpaikadharmāvacchinnaśaktikatvamastītyāśayāt/


------------------------------------------


śaktinirūpakatvamityanena vivakṣitam/
pākakartṛtvarūpatādṛśadharmāvacchinnaśaktikatvāt pācakapade samanvayaḥ/
paṅkajapadaṃ tu avayavārthāghaṭitapadmatvāvacchinnaśaktikamiti na
tatrātivyāptiḥ/ rūḍhatvaṃ tu padāghaṭitatve sati śaktinirūpakatvam/
gavādipade na śaktaṃ padaṃ ghaṭakamiti padāghaṭitatvamasti,
gotvāvacchinnaśaktatvācca śaktinirūpakatvamastīti samanvayaḥ/
yaugike 'tivyāptivāraṇāya satyantam/ apabhraṃśe 'tivyāptivāraṇāya
viśeṣyam/ śaktapadaghaṭitatve sati
avayavārthāghaṭitadharmāvacchinnaśaktikatvra yogarūḍhatvam/ paṅkajapade
'paṅka' 'ja' iti śaktapadadvayaghaṭitatvamasti,
avayavārthāghaṭitapadmatvāvacchinnaśaktikatvaṃ cāstīti samanvayaḥ/
1rūḍhinirūpakatāvacchedakarūḍhyarthatāvacchedakāsamānādhikaraṇadharmāvacch innaśaktapadaghaṭitasamudāyatvavattvaṃ
yaugikarūḍhatvam/ udbhidādipade
rūḍhyarthatāvacchedakayāgatvāsamānādhikaraṇordhvabhedanatvāvacchinnaśakta -
bhid - dhātu - ghaṭitaṃ yāganirūpitarūḍhinirūpakatāvacchedakaṃ yat
ud - bhid - samudāyatvaṃ tadvattvasattvāt samanvayaḥ/ yaugike
pācakādipade 'tivyāptivāraṇāya samudāyatve
rūḍhinirūpakatācachedakatvaṃ viśeṣaṇam/ rūḍhe
gavādipade 'tivyāptivāraṇāya śaktapadaghaṭitatvaniveśaḥ/ yogarūḍhe
paṅkajādipade 'tivyāptivāraṇāya
rūḍhyarthatāvacchedakāsamānādhikaraṇadharmāṃvicchannaśaktatvaṃ
padaviśeṣaṇamiti nṛsiṃhaśāstripradarśitaḥ panthāḥ/ yogarūḍhibhyāṃ
parasparasahakāreṇeti/ yogaśaktyā paṅkajanikartṛ ucyate, rūḍhyā
padmamucyate/ tābhyāṃ parasparasahakāreṇa paṅkājjāyamānaṃ
padmamucyate/


dīpikā


anvitaśaktikhaṇḍanam


'itarānvite
śaktiḥ' iti prābhākarāḥ/ anvayasya vākyārthatayā bhānasambhavāt
anvayāṃśe 'pi śaktirna kalpanīyeti gautamīyāḥ/


-----------------------------------------


1.
rūḍhinirūpakatāvacchedakaṃ iti samudāyatve 'nveti/
rūḍhyarthatāvacchedakāsamānādhikaraṇeti dharmaviśeṣaṇam/


-----------------------------------------


prakāśikā


yadyapi 'kāryānvite
śaktiḥ' iti prābhākaramatam, tathāpi siddhārthaparavākye
vyutpattervyavasthāpitatvena tatsādhāraṇyāya tanmataṃ pariṣkṛtya
darśayati - itarānvita iti/ anvite śaktiḥ iti tu niṣkarṣaḥ/
ayamabhiprāyaḥ -


kathañcidupasthitānāṃ
padārthānāṃ śābdabodhavāraṇāya tadviṣayakaśābdabodhaṃ prati
vṛttijñānajanyatadupasthititvena hetutāyāḥ kalpanīyatayā
anvayāṃśe 'pi śaktirapekṣitā/ anyathā
tādṛśasāmānyakāryakāraṇabhāvabhaṅgaprasaṅgāt/ na ca
saṃsargaviṣayatābhinnatattadviṣayatāśāliśābdabodhaṃ prati
vṛttijñānādhīnatattadupasthititvena hetutvamāstām, tathā cānvayāṃśe
śaktyanaṅgīkāre 'pi na kṣatiriti vācyam/ tathā sati
kāryatāvacchedakagauravāpatteḥ/ evaṃ ca 'anvito ghaṭo ghaṭapadavācyaḥ'
ityākārakaśaktijñānameva śābdabodhaprayojakamiti/
kecittu-itarānvite śaktirityasya kāryānvite śaktirityarthaṃ āhuḥ/


sayuktikaṃ
naiyāyikamataṃ darśayati - anvayasyeti/ padārthasaṃsargasya
padasamabhivyāhārabalādeva śābdabodhe bhānasambhavāt
tādṛśasaṃsargāṃśe 'pi śaktirna kalpanīyeti samuditārthaniṣkarṣaḥ/
ayamāśayaḥtattadviṣayakaśābdabuddhiṃ prati
vṛttijñānādhīnatattadupasthititvena anugatakāryakāraṇabhāvo na
sambhavati, śaktilakṣaṇobhayasādhāraṇasya vṛttitvasya durvacatvāt/ api
tu tacchaktapadajñānajanyatadupasthititvenaikā kāraṇatā/
tallākṣaṇikapadajñānajanyatadupasthititvena ca aparā kāraṇatā
svīkartavyā/ parasparatattadupasthitijanyaśābdabodhe vyabhicāravāraṇāya
ca tattatkāraṇāvyavahitottaratvaṃ tattatkāryatāvacchedakakoṭau
niveśanīyam/ evaṃ ca vṛttyanupasthitasyāpi padārthadvayasaṃsargasya


śābdabodhopagame
vyabhicāraprasaktyā darśitadvividhakāryakāraṇabhāvasya niṣpratyūhateti
kimanvayāṃśe śaktikalpanena/











bālapriyā


nanu
'itarānvite śaktiḥ iti prābhākarāḥ' ityayuktam/ 'kāryānvite
śaktiḥ' ityeva tatsiddhāntāt ityāśaṅkyāha - yadyapi kāryānvita
iti/ tathāpīti/ 'kāśyāṃ tribhuvanatikalo bhūpatirāste'
ityādau siddhe 'pyarthe śabdaprayogāt siddhe 'pyarthe padānāṃ śaktigraha
iti pūrvaṃmeva nirūpitatvāt kṛtisādhyakriyānvite śaktiriti na
yuktamityālocya 'itarānvite śaktiḥ' iti prābhākaraikadeśinaḥ
pariṣkṛtavanta iti tanmatamanūdyata iti bhāvaḥ/ siddhaparavākye 'pi
padārthasya itarānvitatvamastīti itarānvite śaktirityuktau
sarvatropapattiriti/ itaraḥ svasamabhivyāhṛtapadārthaḥ tadanvite śaktiḥ
samabhivyāhṛtapadārthaśca kāryarūpo vā siddharūpo vā/ itarāṃśasyāpi
padāntareṇa lābhāt anvite śaktirityeva pariṣkaraṇīyamityāśayenāha
- anvite śaktiriti/ nanu anvayāṃśasya
samabhivyāhārarūpākāṅkṣālabhyatvāt tadaṃśe śaktikalpanamayuktamityataḥ
anvayāṃśe śaktiṃ vadatāṃ prābhākarāṇāmāśayamudghāṭayati - ayamabhipraya
iti/ kathañcidupasthitānāmiti/
padavṛttijñānātiriktakāraṇajanyopasthitiviṣayāṇāmityarthaḥ/
padārthānāmanvayaḥ śābdabodhe bhāṣate/ anvayāṃśe śaktyasvīkāre
anvayaviṣayakapadaśaktijñānarūpakāraṇābhāvāt anvayaviṣayakaḥ
śābdabodhaḥ na syāditi bhāvaḥ/ na ceti/ ghaṭamānaya ityatra
saṃsargatākhyaviṣayatābhinnā yā ghaṭaniṣṭhaviṣayatā tacchāliśābdabodhaṃ
prati 'ghaṭaḥ ghaṭapadaśakyaḥ' ityākārakavṛttijñānajanyaghaṭopasthitiḥ
kāraṇam/ anvayaniṣṭhā yā saṃsargatā tacchāliśābdabodhaṃ prati tu
śaktijñānajanyā anvayopasthitirnāpekṣitā/ anvayaviṣayakaśābdabodhasya
saṃsargatābhinnaviṣayatāśāliśābdabodhatvarūpakāryatāvacchedakānākrāntatvāditi
bhāvaḥ/ kāryatāvacchedakagauravāpatteriti/
tadviṣayakaśābdabodhatvāpekṣayā
saṃsargatābhinnatadviṣayatāśāliśābdabodhatvasya gurutvāditi bhāvaḥ/
etanmate śaktigrahasyākāramāha - evañceti/ tathā ca ghaṭamānayetyatra
ghaṭakarmatvayoḥ karmatvānayanayoḥ ānayanaloḍarthayoścānvayaḥ
śābdabodhe bhāsate/ ghaṭaniṣṭhakarmatānirūpakamānayanaṃ kāryamiti
śābdabodhāt/ tatra ghaṭapadasya ghaṭarūpārthamātre śaktisvīkāre
ghaṭakarmatvayoryaḥ ādheyatvarūpaḥ saṃsargaḥ tadvācakapadābhāvāt tasya
śābdabodhe bhānaṃ na syāt/ ataḥ ghaṭapadasya
svasamabhivyāhṛtāmpadārthakarmatvānuyogikādheyatvarūpasaṃsargaviśiṣṭaghaṭe
śaktiḥ/ saṃsargaṃviśiṣṭatvaṃ ca ghaṭasya saṃsargapratiyogitvarūpam/ tatra ca
karmatvarūpasyetarapadārthasya ampadenaiva lābhāt ananyalabhyasyaiva
śabdārthatvāt karmatvāṃśe na


ghaṭapadasya śaktiḥ/ evaṃ
ampadasyāpi ghaṭapratiyogikatvopalakṣitānvayaviśiṣṭe karmatve śaktiḥ/
evaṃ ca ghaṭakarmatvayoḥ saṃsargaḥ ghaṭapada-ampadaśaktibhyāṃ labhya iti
anvayāṃśaḥ padaśaktyaiva bhāsate/ evaṃ ampadārthakarmatvadhātvarthānayanayoḥ
saṃsargo 'pi padadvayaśaktilabhya iti prābhākarāśayaḥ/


naiyāyikāśayamāviṣkaroti - padārthasaṃsargasyetyādinā/
prābhākaramate 'pi am ghaṭa ityataḥ śābdabodhavāraṇāya
ghaṭapadāvyavahitottaravartyampadatvajñānaṃ śābdabodhakāraṇamityavaśyaṃ
vācyam/ tathā ca tādṛśakāraṇabalādeva saṃsargāṃśasya śābdabādhe
bhānasambhave saṃsargeṃ śaktikalpanaṃ nocitam/ ananyalabhyasyaiva
śabdārthatvāditi bhāvaḥ/ padasamabhivyāhāreti/ padasamabhivyāhāro
nāma avyavahitottaratvasambandhena padaviśiṣṭapada - tvam/ nanu
tadviṣayakaśābdabodhaṃ prati vṛttijñānajanyatadviṣayakopasthitiḥ
kāraṇamiti kāryakāraṇabhāvasya yathākathañcidupasthitapadārthāṃnāṃ
śābdabodhe bhānavāraṇāya svīkāryatayā vṛttyānupasthitasya saṃsargasya
śābdabodhe kathaṃ bhānam/ tathā sati uktakāryakāraṇabhāve
vyatirekavyabhicāraprasaṅgāt ityato naiyāyikānāṃ bhāvaṃ
spaṣṭīkaroti - ayamāśaya ityādinā/ tathā ca pūrvoktaḥ
sāmānyakāryakāraṇabhāvaḥ na sambhavati, śaktilakṣaṇobhayasādhāraṇasya
vṛttitvasya durvacatvāt/
atastadarthaviṣayakaśaktijñānajanyatadarthopasthitiḥ
tadarthaviṣayakaśābdabodhe kāraṇam/
tadarthiviṣayakalakṣaṇājñānajanyatadarthopasthitiḥ
tadarthaviṣayakaśābdabodhe kāraṇamiti kāryakāraṇabhāvadvayaṃ
kalpanīyam/ evamapi yatra ghaṭaviṣayakaśaktijñānajanyaghaṭopasthityā
ghaṭaviṣayakaśābdabodhaḥ tatra
ghaṭaviṣayakalakṣaṇājñānajanyaghaṭopasthitirūpakāraṇābhāvāt yatra
lakṣaṇājñānajanyaghaṭopasthityā śābdabodhaḥ tatra
śaktijñānajanyatadupasthitirūpakāraṇābhāvācca kāraṇābhāve 'pi
kāryotpattirūpaḥ vyatirekavyabhicāro bhavatīti tadvāraṇāya
kāryatāvacchedakakoṭāvavyavahitottaratvaṃ niveśya
tadviṣayakaśaktijñānajanyatadupasthityavyavahitottaraśābdabodhaṃ


prati
tadviṣayakalakṣaṇājñānajanyatadupasthitiḥ kāraṇamiti kāryakāraṇabhāvo
vaktavyaḥ/ lakṣaṇājñānādhīnaśābdabodhasya


śaktijñānajanyopasthityavyavahitottaratvarūpakāryatāvacchedakānākrāntatayā
tatra śaktijñānajanyopasthityabhāve 'pi na vyatirekavyabhivāraḥ/
kāraṇābhāve 'pi tatkāryatāvacchedakaviśiṣṭasyotpattāveva
vyatirekavyabhicāradoṣāt/ tathā ca anvayaviṣayakaśābdabodhasya
śaktilakṣaṇājñānajanyopasthityuttaratvābhāvena
dvividhakāryatāvacchedakānākrāntatayā tatra dvividhakāraṇābhāve 'pi na
vyatirekavyabhicāraprasaṅgaḥ/ ataḥ kāryakāraṇabhāve vyabhicārabhiyā
nānvayāṃśe śakti kalpanīyeti bhāvaḥ/


vṛttitvasya
duvacatvāditi/ na ca śaktilakṣaṇānyataratvameva vṛttitvaṃ suvacamiti
vācyam/ tadbhinnabhinnatvaṃ hyanyataratvam/ tathā ca
bhedadvayāvacchinnabhedavatvaṃ tat/ bhedadvayatvaṃ ca
ekabhedaviśiṣṭāparabhedatvam/ tathā ca bhedayorviśeṣyaviśeṣaṇabhāve
vinigamanāvirahāt
śaktibhedaviśiṣṭalakṣaṇābhedāvacchinnapratiyogikabhedavattvaṃ vā
lakṣaṇābhedaviśiṣṭaśaktibhedāvacchinnapratiyogitākabhedavattvaṃ vā
lakṣaṇābhedaviśiṣṭaśaktibhedāvacchinnapratiyogitākabhedavattvaṃ vā
anyataratvamityatra vinigamanāviraheṇa tadubhayāvacchinnavṛttijñānasya
kāraṇatādvayaṃ kalpanīyamiti ekakāryakāraṇabhāvo na sambhavati
ityāśayāt/ tathā ca anvayāṃśaḥ ākāṅkṣālabhya eveti sthitam/


___________________________________________________________________________



tarkasaṅgrahaḥ


ākāṅkṣādinirūpaṇam


AnTs_60 ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ / padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā / arthābādho yogyatā / padānāmavilambenoccāraṇaṃ saṃnidhiḥ //

AnTs_61 ākāṅkṣādirahitaṃ vākyam apramāṇam / yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt / agninā siñced iti na pramāṇaṃ yogyatāvirahāt / prahare prehare'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //


ākāṅkṣā yogyatā
sannidhiśca vākyārthajñānahetuḥ/ padasya
padāntaravyatirekaprayuktānvayānanubhāvakatvamākāṅkṣā/ arthābādho
yogyatā/ padānāmavilambenocchāraṇaṃ sannidhiḥ/ ākāṅkṣādirahitaṃ
vākyaṃ na pramāṇam/ yathā gauraśvaḥ puruṣo hastī iti vākyaṃ na
pramāṇam/ ākāṅkṣāvirahāt/ agninā siñcatīti vākyaṃ na pramāṇam/
yogyatāvirahāt/ prahare prahare 'sahoccaritāni gāmānaya
ityādipadāni na pramāṇaṃ sānnidhyābhāvāt/


dīpikā


ākāṅkṣeti/
ākāṅkṣādijñānamityarthaṃḥ/ anyathā ākāṅkṣādibhramāt śābdabhramo na
syāt/ ākāṅkṣāṃ lakṣayati - padasyeti/ yogyatālakṣaṇamāha - artheti/
sannidhilakṣaṇamāha - padānāmiti/ avilambena padārthopasthitiḥ
sannidhiḥ/ uccāraṇaṃ tu tadupayogitayoktam/ gauraśva iti/ ghaṭaḥ
karmatvamityapi anākāṅkṣodāharaṇaṃ draṣṭavyam/


prakāśikā


ākāṅkṣādirahitapadasamudāyāt śābdabodhavāraṇāya
ākāṅkṣādeḥ śābdabodhahetutvaṃ abhihitaṃ mūlakṛtā/ tacca
navīnamate na sambhavatīti tajjñānasya hetutāmāha -
ākāṅkṣādijñānamiti/ ādinā yogyatāparigrahaḥ/ anyathā


- ākāṅkṣāde
śābdabodhahetutve/ mūle madasyetyādi/ yatpadasya
yatpadābhāvapaprayuktamanvayabodhājanakatvaṃ tatpadasamabhivyāhṛtatatpadatvaṃ
ākāṅkṣetyarthaḥ/ prayuktatvaṃ ca 'kāraṇābhāvātkāryābhāvaḥ' iti
pratītisākṣikaḥ svarūpasambandhaviśeṣaḥ/ ajanakatvāntaṃ paricārakam/
ekapadārthe 'parapadārthavattvaṃ yogyateti mate
saṃśayaniścayasādhāraṇatattajñānatvāvacchinnaṃ śābdadhīhetuḥ/
bādhaniścayābhābo yogyateti navīnamate tu svarūpasatyeva yogyatā
taddheturiti dik/


bālapriyā


tacca navīnamate na sambhavatīti/
ākāṅkṣāyāḥ śābdabodhahetutve yatra ākāṅkṣā nāsti, paraṃ tu
ākāṅkṣā astīti bhramo 'sti tatra śābdabodha iṣyamāṇo na syāt/
ākāṅkṣājñānasya hetutve tu ākāṅkṣāvirahe 'pi
tadviṣayakabhramātmakajñānāt śābdabodha upapadyata iti bhāvaḥ/ evaṃ
yogyatāyāḥ śābdabodhahetutve yogyatāvirahe 'pi
yogyatābhramācchābdabodho na syāt/ ato yaugayatājñānasya
śābdabodhahetutvu vaktavyamiti bhāvaḥ/ yatpadasyeti/ yatpadasya
ghaṭapadasya ampadābhāvaprayuktaṃ ghaṭaniṣṭhaṃ karmatvaṃ
ityākārakaśābdabodhājanakatvamiti ghaṭapadasya
ampadasamabhivyāhṛtatvaṃ ākāṅkṣā/ kāraṇābhāvāt kāryābhāva iti/
ampadarūpakāraṇābhāvāt śābdabodharūpakāryābhāva ityarthaḥ/
ajanakatvānta paricāyakamiti/ tathā ca
tatpadasamabhivyāhṛtatatpadatvamevākāṅkṣā/
kīdṛśapadasamabhivyāhṛtakīdṛśapadatvamiti jijñāsāyāṃ yatpade 'sati
yatpadaṃ na bodhajanakaṃ tatsamabhivyāhṛtatvamiti


jñāpanāya
ajanakāntamuktam na tu tadapi lakṣaṇaghaṭakam, prayojanābhāvāditi
bhāvaḥ/ paricāyakatvaṃ ca lakṣaṇāghaṭakatve sati
lakṣaṇaghaṭakapadārthajñāpakatvam/ ekapadārtha ityādi/
svaghaṭakaikapadapratipādyarthaviśiṣṭāparapadārthapratipādakatvaṃ yogyatā/
svaṃ payasā siñcatīti vākyam tadghaṭakamekapadaṃ payaseti padaṃ
tatpratipādyor'thaḥ payaḥ karaṇakatvaṃ tadviśiṣṭe 'parapadārthaḥ sekaḥ
tatpratipādakatvaṃ payasā siñcatīti vākye 'stīti tādṛśavākyasya
yogyatā/ etādṛśayogyatāviṣayakaṃ saṃśayātmakaṃ niścayātmakaṃ vā
jñānaṃ śābdabodhahetuḥ/ ekapadārthe
aparapadārthavattvābhāvarūpabādhaviṣayakaniścayābhāvo yogyateti
navyamate tu bādhiniścayābhāvarūpayogyatā pratibandhakābhāvavidhayā
svarūpataḥ satī hetuḥ na tu tādṛśayogyatājñānaṃ kāraṇamiti bhāvaḥ/


nanvekapadārthe 'parapadārthavattvaṃ yogyateti pakṣe yatra
vākyārtho 'pūrvaḥ tatra pūrvaṃ tādṛśayogyatājñānasyāsaṃbhavaḥ/
bādhaniścayābhāvo yogyateti mate tasya śābdabuddhiṃ prati
kāraṇatvakalpanamanāvaśyakam/ tadvattabuddhiṃ prati tadabhāvavattāniścayaḥ
pratibandhaka iti sāmānyapratibadhyapratibandhakabhāvenaiva nirvāhāt
ityata āha - digiti/ tatadvākyaghaṭakatattatpadārthasmaraṇe sati
kvacinniścayarūpaṃ kvacitsaṃśayarūpaṃ vā yogyatājñānaṃ sambhavati/
bhūtale ghaṭa iti prātyakṣikaniścayottaraṃ jāyamāne śābdabodhe
tādṛśaprātyakṣikaniścayātmakaṃ yogyatājñānaṃ kāraṇam/ yatra tu
vākyārtho 'pūrvaḥ 'nadyāstīre pañca phalāni santi' itayādau tatra
saṃśayātmakaṃ yogyatājñānaṃ kāraṇam/ ataḥprathamapakṣe na doṣaḥ/
tadvattājñānasāmānye tadabhāvaniścayatvena sāmānyapratibandhakatā na
sambhavati/ ghaṭābhāvavat bhūtalamiti niścayottaramapi
'ghaṭaprakārakabhūtalaviśeṣyakacākṣuṣaṃ me jāyatām' iti
icchābalāt ghaṭavadbhūtalamiti cākṣuṣajñānotpattyā
vyabhicāraprasaṅgāt/ api tu
tadviṣayakacākṣuṣecchāvirahaviśiṣṭatadabhāvaniścayatvena viśiṣyaiva
pratibadhyapratibandhakabhāvo vaktavyaḥ/ āhāryānumiteranaṅgīkārāt
anumitiṃ prati tadabhāvaniścayapratibandhakatāyāṃ icchāviraho na
niveśyata iti tatprakārakānumitiṃ prati
tadabhāvaniścayapratibandhakatāyāṃ icchāviraho na niveśyata iti
tatprakārakānumitiṃ prati tadabhāvaprakārakaniścatvena pṛthageva
pratibandhakatā/ evameva śābdabodhe 'pi pṛthageva pratibandhakatvaṃ
kalpanīyamiti bādhaniścayābhāvarūpayogyatāyāḥ
śābdabodhakāraṇatvamavaśyakalpanīyamiti/ dvitīyapakṣe 'pi na doṣa
iti bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


AnTs_62 vākyaṃ dvividham / vaidikaṃ laukikaṃ ca / vaidikam īśvaroktatvāt sarvam eva pramāṇam / laukikaṃ tv āptoktaṃ pramāṇam / anyad apramāṇam //

AnTs_63 vākyārthajñānaṃ śabdajñānam / tatkaraṇaṃ śabdaḥ //


vākyaṃ dvividham -
vaidikaṃ laukikaṃ ceti/ vaidikaṃ īśvaroktatvāt sarvamapi
pramāṇam/ laukikaṃ tu āptavākyaṃ pramāṇam/ anyadapramāṇam/
vākyārthajñānaṃ śābdajñānam/ tatkaraṇaṃ śabdaḥ/ evaṃ yathārthānubhavo
nirūpitaḥ/


iti tarkasaṅgrahe
śabdaparicchedaḥ



dīpikā


vākyaṃ vibhajate -
vākyamiti/ vaidikasya viśeṣamāha - vaidikamīśvaroktatvātaditi/


vedapauruṣeyatvam


nanu vedasya
anāditvāt kathamīśvaroktatvamiti cet - na/ 'vedaḥ pauruṣeyaḥ
vākyasamhatvāt bhāratādivat' ityanumānena pauruṣeyatvasiddheḥ/
na ca smaryamāṇakartṛkatvamupādhiḥ, gautamādibhiḥ śiṣyaparamparayā
vede 'pi sakartṛkatvasmaraṇena sādhanavyāpakatvāt/
'tasmāttepānāttrayo vedā ajāyanta' iti śruteśca/


nanu varṇāḥ nityāḥ, sa
evāyaṃ gakāra iti pratyabhijñābalāt/ tathā ca katha vedasya
anityatvam iti cet - na/ 'utpanno gakāraḥ, vinaṣṭo gakāraḥ'
ityādipratītyā varṇānāmanityatvāt, 'so 'yaṃ gakāraḥ' iti
pratyabhijñāyāḥ 'seyaṃ dīpajvālā' itivat sājātyāvalambanatvāt/
varṇānāṃ nityatve 'pyānupūrvīviśiṣṭavākyasya atityatvācca/ tasmāt
īśvaroktāḥ vedāḥ/


prakāśikā


mīmāṃsakaḥ śaṅkate - nanviti/ vedasya
īśvaroktatvaṃ anumānena vyavasthāpayati - veda iti/ nanu
'aṣṭādaśapurāṇānāṃ kartā satyavatīsutaḥ' ityādi pramāṇabalena
bhāratādau kartā upalabhyate/ na hi tathā vede/ tathā ca
smaryamāṇakartṛkatvasya bhāratādau sādhyavyāpakatvena pakṣe
sādhanāvyapakatvena ca upādhitvāt kathamidamanumānaṃ


sādhakaṃ
bhevadityāśaṅkate - na ceti/ gautamādibhiḥśiṣyaparamparayā vede
kartuṃrūpadeśe vivadantaṃ pratyāha - tasmāditi/


sa evāya gakāra iti/
atra etatkālikagakāre pūrvakālikagakārābhedo bhāsate/ sa ca
varṇānāmanityatve na sambhavatīti bhāvaḥ/ anityatvāditi/ tarhi
pratyabhijñāvirodha ityata āha - so 'yamiti/
utpattivināśapratyayayoranyārthakatvakalpanāpekṣayā tatpratyayasya
tathātvakalpane lāghavamiti hadayam/ 'agnimīle' ityādau ānupūrvīṃ
- ākārottaragakārottaranatvādirūpā/
tatrottaratvamavyavahitottarakṣaṇavṛttitvaṃ vācyam/ itthaṃ ca varṇanāṃ
atityatvānaṅgīkāre 'pyanityakṣaṇaghaṭitāyā ānupūrvyā anityatvāt
tadviśiṣṭavākyasamudāyatmakavedasya tvadabhimatamanityatvaṃ na
sidhyatīti varṇānāmanityatvamevocitamityāha-varṇānāmiti/


bālapriyā


mīmāṃsaka iti/
vedāpauruṣeyatvavādīti śeṣaḥ/ vyavasthāpayatīti/ sādhayatītyarthaḥ/
dīpikāyām pauruṣeyatvasiddheriti/ tathā coktānumānena vedānāṃ
puruṣanirmitatvasiddhyā anāditvamasiddham/ ato 'nāditvāt
kathamīśvaroktatvamiti śaṅkāyā nāvasara iti bhāvaḥ/
upādhitvāditi/ yatrayatra pauruṣeyatvaṃ bhāratādau tatra
smaryamāṇakartṛkatvamastīti smaryamāṇakartṛkatvasya
pauruṣeyatvarūpasādhyavyāpakatvam - yatra sādhanaṃ vākyasamūhatvamasti
pakṣe vede tatra smaryamāṇakartṛkatvaṃ nāstīti tasya
sādhanāvyāpakatvam/ ataḥ smaryabhāṇakartṛkatvamupādhiriti uktānumānaṃ
sopādhikatvāt duṣṭamiti kathaṃ pauruṣeyatvasādhakamityarthaḥ/
gotamādibhiriti/ gotamaḥ svaśiṣyāya vedāḥ sakartṛkā
ityupadideśa, so 'pi svaśiṣyāya tathopadideśetyevaṃ
śiṣyaparamparayā gautamīyāḥ vedānāṃ sakartṛkatvaṃ smaranti/ tathā ca
smaryamāṇakartṛkatvasya pakṣavṛttitayā sādhanāvyāpakatvābhāvāt
nopādhitvamiti dīpikoktaṃ na saṅgacchate/ gotamādayaḥ
tathopadidiśurityatra pramāṇābhāvāt iti śaṅkāyā arthaḥ/
tasmāditīti/ tepānāt tapaḥ kurvata īśvarāt trayo vedā
ajāyanteti śrutyarthaḥ/ tathā ca anayā śrutyaiva
vedānāmīśvarasṛṣṭatvarūpaṃ pauruṣaiyatvaṃ pramitamiti anumānasya
nāpekṣeti bhāvaḥ/


anityatve na
sambhavatīti/ yadi varṇāḥ utpattivināśavantaḥ tarhi
pūrvakālikagakārasya naṣṭatvāt etatkālikagakāre tadabhedāvagāhinī
pratyabhijñā na saṅgaccheteti bhāvaḥ/ nanu
varṇānāmutpattivināśāvagāhipratītibalāt utpattivināśavattve siddhe
pūrvottarakālikagakārayorabhedāsambhavāt 'so 'yaṃ gakāraḥ' iti
pratyabhijñā nābhedamavagāhate/ api tu tajjātīyatvam/
pūrvakālikagakāravṛttigatvajātimān etatkālikagakāra iti
pratijñāyā arthaḥ iti dīpikoktaṃ na yujyate/ 'so 'yaṃ gakāra' iti
pratyabhijñayā gakārayorabhede siddhe tadvirodhāt 'utpanno gakāraḥ,
vinaṣṭo gakāra' iti pratītiḥ na gakāre utpattiṃ vināśaṃ vā
avagāhate, api tu varṇavyañjakavāyuviśeṣasaṃyogādigatasya
utpattervināśasya ca varṇe āropamātramityapi vaktuṃ śakyatvāt/ atha vā
utpanna ityasya abhivyakta iti vinaṣṭa ityasya nābhivyakta iti
cārtha ityapi vaktuṃ śakyatvāt/ tathā ca varṇanityatvaṃ
nirbādhamityāśaṅkyāha - utpattivināśapratyayayoriti/ utpanno
gakāraḥ vinaṣṭo gakāraḥ iti pratītyorityarthaḥ/
anyārthakatvakalpaneti/ abhivyaktyādyarthakatvakalpanamapekṣyetyarthaḥ/


dīpikā


smṛtyācārayoḥ
prāmāṇyam



manvādismṛtīnāṃ
ācārāṇāṃ ca vedamūlakatayā prāmāṇyam/ smṛtimūlavākyānāṃ
idānīmanadhyayanāt tanmūlabhūtā kācit śākhā utsanneti kalpyate/
nanu paṭhyamānavedavākyotsādanasya kalpayitumaśakyatayā
viprakīrṇavādasyāyuktatvāt nityānumeyo vedo mūlamiti cet -
na/ tathā sati kadāpi varṇānupūrvījñānābhāvena bodhakatvāsambhavāt/


prakāśikā


yadyapi smṛtyādīnāṃ
āptoktatvādeva pramāṇatvaṃ sidhyati tatkartṛmanvādīnāmāptatvāt,
tathāpi teṣāmāptatve vipratipannaṃ pratyāha - manvādīti/
ācārāṇāmiti/ ācārapratipādakaśiṣṭavākyānāmityarthaḥ/ etena
pramāṇavibhāgavyāghātaśaṅkā nirastā/ vedārthaṃ jñātvaiva manvādibhiḥ
tadarthakasmṛtyādīni viracitāni/ atasteṣāṃ prāmāṇyamiti mana si
kṛtvāha - vedamūlakatayeti/ nanu tarhi sa vedaḥ kuto nopalabhyata
ityata āha - smṛtimūleti/


tanmūletyādi/
smṛtyādimūlabhūtā kācit śākhā pāṭhataḥ paribhraṣṭetyanumīyata
ityarthaḥ/ vākyotsādanasya - vākyocchedasya/ nanu
samānānupūrvīkavedapāṭhasya saṃpradāyasiddhatvāt tādṛśavede
katipayavākyocchedasya kalpayitumaśakyatve 'pi paṭhyamānaveda eva
viśakalitatayā vidyamānavākyānāṃ smṛtimūlatvamastītyatāha -
viprakīrṇeti/ ayuktatvāditi/ smṛtyādisamānārthakavākyānāṃ
paṭhyamānavede 'nupalambhāditi bhāvaḥ/ nityānumeya iti/
nityo 'numeyarūpa ityarthaḥ/ varṇānupūrvījñānābhāveneti/
tādṛśajñānasyāpiśābdabodhahetutvāt/ anyathā nadīdīnādiśabdaiḥ
arthaviśeṣabodhānāpattiriti bhāvaḥ/


bālapriyā


nanu ācārasya
vedamūlakatayā pramāṇatvāṅgīkāraṃ kṛtirūpasyācārasya vibhakteṣu
pratyakṣādiṣu caturṣu pramāṇeṣvanantargatatayā atiriktapramāṇatvāpattau
caturdhā pramāṇavibhajanamasaṅgatamityato vyācaṣṭai -
ācārapratipādaketi/ ācārasya anuṣṭhānasya bodhakāni yāni
śiṣṭānāṃ vākyāni teṣāmityarthaḥ/ eteneti/
ācārapadasyoktavākyaparatayāvyākhyānenetyarthaḥ/ vedārthaṃ jñātvaiveti/
tathā ca vedārthajñānapūrvakaṃ viracitatvaṃ vedārthajñānajanyatvaṃ vā
vedamūlakatvamityuktaṃ bhavati/


dīpikā


śabdasyānumānāntarbhāvaravaṇḍanam/


nanu 'etāni
padāni smāritārthasaṃsargavanti ākāṅkṣādimatpadakadambakatvāt
gāmānaya daṇḍeneti madvākyavat' ityanumānādeva
saṃsargajñānasambhavāt śabdo na pramāṇāntaramiti cet - na/
anumityapekṣayā vilakṣaṇasya śābdajñānasya 'śabdātpratyemi'
ityanuvyavasāyasākṣikasya sarvasaṃmatatvāt/


prakāśikā


śabdasya pṛthak
pramāṇatvamanaṅgīkurvatāṃ vaiśeṣikāṇāṃ mataṃ dūṣayitumupanyasyati
- nanvetānītyādinā/ etāni padāni - ghaṭamānaya ityādipadāni/
smāritārthasaṃsargavantīti/ smāritārthasaṃsargajñānapūrvakāṇītyarthaḥ/
saṃsarge tātparyaviṣayatvaṃ niveśanīyam/ tena saṃsargāntaramādāya
nārthāntaratā/ ākāṅkṣādītyādinā yogyatāsatyoḥ parigrahaḥ/
ākāṅkṣādirahite padakadambake vyabhicāravāraṇāya ākāṅkṣādīti/
sarvasaṃmatatvāditi/ tathā ca kāryavailakṣaṇyānurodhena śabdaḥ
pramāṇāntaraṃ iti bhāvaḥ/


bālapriyā


smāritārthasaṃsargajñānapūrvakāṇītyartha iti/
ghaṭamānayetyādivākyaghaṭakaghaṭādipadaiḥ smāritāḥ
tādṛśapadajanyasmṛtiviṣayabhūtāḥ ye padārthāḥ teṣāṃ yaḥ saṃsargaḥ
tadbiṣayakajñānapūrvakāṇītyarthaḥ/ tathā ca smāritārthajñānapūrvakatvaṃ
sādhyam/ sādhyaghaṭakaṃ yat jñānaṃ tat 'arthaṃ buddhvā śabdaracanā'
iti nyāyasiddhaṃ śabdaracanāhetubhūtaṃ vaktṛgataṃ jñānaṃ,
tajjanyatvātmakaṃ tatpūrvakatvaṃ ghaṭamānayetyādivākyaghaṭakapadeṣu
vartate/ na caivamapi vākyārthajñānapūrvakatvasya vākyārthajñānasya vā
sādhyatve 'pi saṃsargarūpasya vākyārthasyāsādhyatvāt vākyārthajñānasya
kathamanumitirūpatvam, tadabhāve kathaṃ tajjanakavākyasyānumānavidhayā
pramāṇatvamiti vācyam/ saṃsargaviṣayakatvaviśiṣṭajñānasya sādhyatvena
vidheyakoṭipraviṣṭasya saṃsargasyāpi sādhyatvāt/
saṃsargāntaramādāyeti/ ghaṭamānayetyādau ghaṭakarmatvayoḥ
karmatvānayanayośca
tātparyāviṣayakālīkasaṃsargajñānapūrvakatvasiddhiprayuktasyārthāntarasya
vāraṇāya saṃsarge tātparyaviṣayatvaṃ viśeṣaṇamiti bhāvaḥ/ padārthe


smāritatvaviśeṣaṇasya
prayojanamitthamuktam muktāvalīprabhāyām-"naiyāyikamate
ghaṭamityādivākyajanye ādheyatāsambandhena
ghaṭaprakārakakarmatvaviśiṣyakaśābdabodhe 'ghaṭamiti vākyam
ghaṭapadārthaṃprakārakādheyatvasaṃsargakāmpadārthaviśeṣyakapratītīcchayā
uccaritam' ityākārakaṃ padārthatvena
padārthāvagāhitātparyajñānameva kāraṇam/ tathā
cāmpadārthaviśeṣyakādheyatāsaṃsargakaghaṭapadārthaprakārakajñānasyāpi
tātparyaviṣayapadārthasaṃsargajñānarūpatayā
tādṛśajñānapūrvakatvasiddhimādāyārthāntaram/ karmantvam
ādheyatāsambandhena ghaṭaviśiṣṭamiti
ghaṭatvāvacchinnaghaṭīyatvenādheyatāsaṃsargakajñānasyaivābhimatatvāt/
ataḥsmāritatvaṃ padārthaviśeṣaṇam
padanirūpitavṛttijñānajanyopasthitiviṣayatāvacchedakatvopalakṣitadhamārvacchinna
ityarthaḥ/ evaṃ cāmpadārthaḥ


ādheyatvasambandhena
ghaṭapadārthaviśiṣṭa iti jñānasya ghaṭapadārthatvaviśiṣṭīyatvena
ādheyatāsaṃsargāvagāhitve 'pi
niruktaviṣayatāvacchedakatvopalakṣitaghaṭatvādyavacchinnīyatvena
ādheyatvānavagāhitvānnārthāntaraprasaktiḥ"iti/ dinakaryāmapi -"tātparyajñāne itarapadārthasyetarapadārthatvena praveśāt
ghaṭatvādinā smṛtasya saṃsargona sidhyet ataḥ samāriteti"iti
saṅkṣipyoktamatrānusandheyam/ ākāṅkṣādirahite padakadambaka
iti/ ghaṭaḥ karmatvam ānayanaṃ kṛtirityādau/
kāryavailakṣṇyānurodheneti/ kāryamatrānuvyavasayaḥ anumitisthale
anuminomītyākārakaḥ śābdabodhasthapale


śabdāt
pratyemītyekārakaḥ/ atha vā kāryaṃ anumitiḥ śābdabodhaśca
tayorviṃlakṣaṇatvānusāreṇetyarthaḥ/


dīpikā


arthāpatyādīnāṃ
pramāṇāntaratvanirāsaḥ



nanu arthāpattirapi
pramāṇāntaramasti, 'pīno devadatto divā na bhuṅkte' iti dṛṣṭe
śrute vā pīnatvānyathānupapattyā rātribhojanaṃ arthāpattyā kalpyata
iti cet - na/ 'devadatto rātrau bhuṅkte divābhuñjānatve sati
pīnatvāt' ityanumānenaiva rātribhojanasya siddhatvāt/
śatepañcāśaditi sambhavo 'pyanumānamave/ 'iha vaṭe yakṣastiṣṭhati'
ityaitihyamapi ajñātamūlavaktṛkaśabda eva/ ceṣṭāpi śabdānumānadvārā
vyavahāraheturiti na pramāṇāntaram/ tasmāt
pratyakṣānumānopamānaśabdāḥ catvāryeva pramāṇāni/


iti dīpikāyāṃ
śabdaparicchedaḥ



prakāśikā


mīmāṃsakaḥ
śaṅkate - nanviti/ 'divā na bhuṅkte' ityarthe dṛṣṭe - pratyakṣato
jñāte, śrute - śabdādavagate/ etena dṛṣṭārthāpattiḥ
śrutārthāpattiścetyarthāpattidvaividhyaṃ sūcitam/
pīnatvānyathānupapattyeti/ pīnatvasyarātribhojanaṃ
vinānupapattyetyarthaḥ/ atredamavadheyam - yadvinā yadanupapannaṃ
tattadupapādakamiti rātribhojanamupapādakam, pīnatvamupapādyam,
upapādakajñānaṃ phalam, upapādyajñānaṃ karaṇam/
phalakaraṇayorarthāpattiśabdo vartate/ phale 'arthasya āpattiḥ kalpanā'
iti vyutpattyā/ karaṇe tu 'arthasya āpattiḥ kalpanā yasmāt' iti
vyutpattyeti/ vyatirekyanumānenaiva gatārthatvāt arthāpatteḥ
pramāṇāntaratvaṃ anucitamiti samādhattedevadatta iti/
divāmātrabhojini pīṃne vyabhicāravāraṇāya satyantam/
ahorātrābhojinyapīṃne vyabhicāravāraṇāya viśeṣyam/ tacca
yogādyajanyapīnatvaparam/ tena bhojanaśūnye yogini pīne na
vyabhicāraḥ/


sambhavaitihyayoratiriktapramāṇatvaṃ vadatāṃ paurāṇikānāṃ mataṃ
dūṣayati - śate pañcāśadityādinā/ anumānameveti/ anumānameva, na
tu pramāṇāntaramityarthaḥ/ śatavānityukte pañcāśadvāniti jñānaṃ
sambhavati tasyānumānenaiva nirvāhāt/ śatasya
pañcāśadvyāpyatvāditi bhāvaḥ/ ajñātamūleti/
viśiṣyāniścitaprathamavaktṛkaḥ śabdaḥ na tu pramāṇāntaramityarthaḥ/
tādṛśaśabdasya yathārthatve śabdapramāṇamadhye 'ntarbhāvaḥ/ anyathā tu
apramāṇameveti hṛdayam/ nanvanayā ceṣṭayā ayamartho boddhavya iti
saṅketitaceṣṭayā vijātīyapramājananāt ceṣṭāyā api
pramāṇāntaratvaṃ iti vadantaṃ nirasyati - ceṣṭāpīti/
śabdānumānadvāreti/ śabdadvārā anumānadvārā vā, na tu
svātantryeṇetyarthaḥ/ ceṣṭayā kalpitasya śabdasya pramāpakatve gauravāt
anumānānusaraṇam/ vyavahāreti/ pramātmakajñānetyarthaṃḥ/ upasaṃharati -
tasmāditi/


iti prakāśikāyāṃ
śabdaparicchadaḥ



bālapriyā


ityartha iti/
divā bhojanābhāvarūper'the ityarthaḥ/ dṛṣṭārthāpattiriti/ pratyakṣato
jñātasya divā abhañjānaniṣṭhasya pīnatvasya yamarthaṃ rātribhojanākhyaṃ
vinānupapattiḥ tasya rātribhojanākhyasyārthasya kalpanaṃ dṛṣṭārthāpattiḥ/
śrutasya 'pīnāṃ devadatto


divā na bhuṅkte'
ityādivākyādavagatasya pīnatvasya yamarthaṃ vinānupapattiḥ tasya
rātribhojanasya kalpanaṃ śrutārthāpattiḥ/ nanvarthāpattipramiteḥ
arthāpattipramāṇasya ca kiṃ lakṣaṇam/ na hi tallakṣaṇamavijñāya
tatpramāṇāntaratvavicāraḥ kartuṃ śakya ityata āha -
atredamavadheyamityādi/ yadvinā rātribhojanaṃ vinā yadanupapannaṃ
pīnatvamanupapannam/ tat rātribhojanaṃ tadupapādakaṃ
pīnatvasyopapādakam/ upapādyajñānena upapādakajñānamarthāpattirūpā
pramitiḥ/ upapādyasya pīnatvasya jñānena upapādakasya rātribhojanasya
jñānaṃ bhavati iti


samanvayaḥ/ na ca
upapādyajñānaviṣayako yo 'nuvyavasāyaḥ pīnatvamahaṃ jānāmītyākārakaḥ
tasyāpi upapādyajñānaviṣayako yo 'nuvyavasāyaḥ pīnatvamahaṃ
jānāmītyākārakaḥ tasyāpi upapādyajñānajanyatvāt tatrātivyāptiriti
vācyam/ upapādyajñānatvenopapādyajñānajanyatvasya vivakṣitatvāt/
anuvyavasāyātmakamānasapratyakṣasya viṣayavidhayā upapādyajñānajanyatve 'pi
upapādyajñānatvena tajjanyatvābhāvāt nātivyāptiḥ/ tathā
copapādyaviṣayakajñānatvāvacchinnajanakatānirūpitajanyatāśālijñānatvamarthāpattipramāyāḥ
lakṣaṇam ityuktaṃ bhavati/ tādṛśajñānakaraṇatvamarthāpattipramāṇasya
lakṣaṇam/ phalakaraṇayoriti/ pramitau pramāṇe cetyarthaḥ/
vyatirekyanumānenaiveti/"devadatto rātrau bhuṅkte divā
abhuñjānatve sati pīnatvāt yo rātrau na bhuṅkte sa divā
abhuñjānatve sati pīno na bhavati yathā rātrau divā cābhuñjānaḥ
kṛśo maharṣiḥ na tathā cāyam tasmānna tathā"iti prayogo 'tra
vivakṣitaḥ/ kecitu - yo divā abhuñjānatve sati pīnaḥ saḥ rātrau
bhuṅkte yathā pratinaktamātraṃ bhuñjāno yajñadattaḥ
ityanvayyanumānenāpyarthāpattergantārthatāmāhuḥ/ satyantāmiti/
satyantānupādāne rātribhojanarūpasādhyābhāvavati
divāmātrabhojanakartari pīne yajñadatte pīnatvarūpahetusatvāt
vyabhicāraḥ/ tadvāraṇāya divā abhuñjānatve satīti viśeṣaṇam/ divā
bhuñjānatvameva yajñadatte 'stīti na vyabhicāraḥ/ ahorātrābhojinīti/
tathā ca pīnatvāditi viśeṣyānupādāne devadatto rātrau bhuṅkte
divā abhuñjānatvādityeva hetuḥ syāt/ tathā sati yastāpasaḥ
divāpi na bhuṅkte rātrāvapi na bhuṅkte ata eva kṛśaḥ tasmin
rātribhojanarūpasādadhyābhāvavati divā abhuñjānatvarūpahetusatvāt
tatra vyabhicāraḥ/ tadvāraṇāya pīnatvāditi/ tasmiṃstāpase ca
pīnatvābhāvāt na vyabhicāraḥ/ nanvevamapi yo yogī na bhuṅkte
athāpi yogamāhātmyāt pīno bhavati, tasmin
rātribhojanakartṛtvarūpasādhyābhāvavati divā abhuñjānatve sati
pīnatvarūpahetusatvāt vyabhicāra ityāśaṅkyāha - tacca
yogādyajanyapīnatvaparamiti tathā ca yogini yat pīnatvaṃ tat
yogajanyamiti yogajanyapīnatvābhāvāt na vyabhicāra iti bhāvaḥ/


śatavānityukta
ityādi/ śatasaṅkhyākabrāhyaṇādhikaraṇe adhiveśane
pañcāśatsaṅkhyākabrāhmaṇāḥ santi na veti sandehānantaraṃ
śatatvasaṅkhyāvataḥ samūhasya pañcāśatsaṅkhyāvadghaṭitatvena
śatavastvadhikaraṇe pañcāśadvastusambhava ityākārakajñānarūpāt
sambhavapramāṇāt iha pañcāśat brāhmaṇāḥ santīti
nirṇayātmakapramittyutpatyā sambhavo 'pi pramāṇāntaramiti kecit/ tanna
- idamadhiveśanaṃ pañcāśadbrāhmaṇavat śatabrāhmaṇavatvāt yat
śatasaṅkhyākavastumat tat pañcāśatsaṅkhyākavastumat yathā
śataghaṭādhikaraṇaṃ bhūtalam iti
sāmānyamukhavyāptiparāmarśajanyānumitirūpaiva sambhavātmikā
pramitiḥ, ato na sambhavaḥ pramāṇāntaramiti bhāvaḥ/ śatasya
pañcāśavdyāpyatvāditi/ yatra śatasaṅvyākapadārthāḥ tatra
pañcāśatsaṅkhyākapadārthā iti vyāptiḥ/


śabdadvāreti/ yathā
lipidarśanaṃ śabdasmṛtiṃ janayitvā śābdabodhaṃ prayojayatīti
paramparayā kāraṇatve 'pi karaṇatvābhāvāt na pramāṇam, tathā ceṣṭāpi
dvitvabodhakaśabdasmṛtidvārā dvitvādibodhaprayojikā na tatkaraṇamiti
na pramāṇamiti bhāvaḥ/ anumānadvāreti/
ceṣṭamānasyābhiprāyaviśeṣānumānadvāretyarthaḥ/ ayaṃ
dvitvabodhatātparyavān
dvitvabodhakatvāvinābhūtavilakṣaṇaceṣṭāvatvādityanumānākāro
vivakṣitaḥ/ nanu vyavahāraheturityatra vyavahārapadasya pravṛttiparatve
taddhetutvaṃ dvitvādijñāna evāsti na tu paramparayā
jñānajanakaceṣṭāyāmityāśaṅkya vyavahārapadaṃ pramāparatayā vyācaṣṭe -
pramātmakajñānetyartha iti/ vyavahriyate aneneti vyutpatyā
vyavahārapadaṃ prakṛte pramātmakajñānārthakamityarthaḥ/


iti
tarkasaṅgrahadīpikāprakāśikāvyāravyāyāṃ bālapriyāyāṃ
śabdaparicchedaḥ



///dṛ///


prāmāṇyavādaḥ


---dṛ---


dīpikā


tatra
vipratipattipradarśanam



jñānānāṃ tadvati
tatprakārakatvaṃ svatogrāhyaṃ parato veti vicāryate/ tatra vipratipattiḥ
- jñānaprāmāṇyaṃ tadaprāmāṇyāgrāhakayāvajjñānagrāhakasāmagrīgrāhyaṃ na vā
iti/ atra vidhikoṭiḥ svatastvam niṣeghakoṭiḥ paratastvam/


prakāśikā


pramāṇaprasaṅgāt
pramātvasya parato grāhyatvaṃ vyavasthāpayiṣyan āha - jñānānāmiti/
ṣaṣṭyartha ādheyatvam/ tasya cānvayaḥ tadvati tatprakārakatve/ tacca
tadvadviśeṣyakatvāvacchinnatatprakārakatvam/ tacchabdārthoghaṭatvādirūpaḥ/
svatogrāhyamiti/ jñānagrāhakasāmagrījanyagrahaviṣaya ityarthaḥ/ parata
iti/ grāhyamityanuṣajyate/ anumānādijanyagrahaviṣaya ityarthaḥ/ tatra
- vicāre/ prayojakatvaṃ saptamyarthaḥ vipratipattāvanveti/ kathaṃ tasyāḥ
vicāraprayojakatvamiti cet - atra vadanti/
viruddhārthapratipādakavākyadvayaṃ hi vipratipattiḥ/ tayā
aprāmāṇyaśaṅkākabalitatattadvākyārthabodhadvārā madhyasthasya saṃśayo
janyata ityekatarakoṭiniścayāya nyāyaprayogādirūpo vicāraḥ/
evaṃ ca vicāropayogisaṃśayajananyā
vipratipattervicāropayogitvamakṣatamiti/ jñānaprāmāṇyamiti
pakṣanirdeśaḥ/ atra tadvati tatprakārakajñānatvarūpameva prāmāṇyaṃ pakṣaḥ, na
tu pramitikaraṇatvarūpam iti


tātparyagrāhakaṃ
jñānapadam/ vastutastu tadvati tatprakārakatvasya
ghaṭatvapaṭatvādirūpārthabhedena bhinnatayā kasyāpi prāmāṇyasya
yāvajjñānagrāhakasāmagrīgrāhyatvaṃ na sambhavati ityato
yaddharmaghaṭitaprāmāṇyaṃ yadā pakṣaḥ tadā
taddharmaprakārakajñānagrāhakayāvadgrāhyatvameva sādhanīyam/ na tu
sāmānyato jñānagrāhakayāvadgrāhyatvamiti tātparyagrāhakaṃ jñānapadam/
tadaprāmāṇyetyādi/ tadaprāmāṇyāgrāhikā yāvatī jñānagrāhikā sāmagrī
tajjanyagrahaviṣayo na vetyarthaḥ/ tādṛśagrahaḥ gurumate vyavasāyaḥ/
murārimiśramate anuvyavasāyaḥ/ bhāṭṭamate ca
jñātatāliṅgakānumitiḥ/ atra gurumate sarvasminneva jñāne
mitimātṛ-meya-etattrayaṃ bhāsate/ tanmate 'ghaṭatvena ghaṭaṃ ahaṃ
jānāmi' ityākārakasyaiva vyavasāyasya utpatteḥ/ evaṃ ca vyavasāyasya
svaprakāśātmakatayā svenaiva svagataprāmāṇyasya grahaṇāt bhavati
prāmāṇyasya svatogrāhyatvam/ viśiṣṭabuddhiṃ prati viśeṣaṇajñānasya
kāraṇatāyāḥ tairanaṅgīkārāt anupasthitasyāpi prāmāṇyasya
bhānasambhavāt/ miśramate 'ayaṃ ghaṭaḥ' ityākārakajñānānantaraṃ
'ghaṭatvena ghaṭamahaṃ jānāmi' iti
jñānaviṣayakalaukikamānasamutpadyate, tena prāmāṇyasya grahaṇam/
bhaṭṭamate tu jñānasyātīndriyatayā jñātatāliṅgakānumitereva
prāthamikajñānagraharūpatayā tayā prāmāṇyaṃ gṛhyate/ anumānaprayogastu -
ghaṭaḥ ghaṭatvavadviśeṣyakaghaṭatvaprakārakajñānaviṣayaḥ
ghaṭatvaprakārakajñātatāvattvāt yannaivaṃ tannaivam iti/ jñātatā ca
saviṣayako jñānajanyaḥ atirikta padārtha iti matavivekaḥ/


bālapriyā


etāvatā prabandhena
catvāri pramāṇāni nirūpitāni/ evaṃ ca pramāṇe jñāte 1tadghaṭakasya
pramātvasyopasthitiḥ bhavatīti
smṛtasyopekṣānarhatvarūpaprasaṅgasaṅgatyā pramātvaviṣayakaṃ vicāraṃ
pravartayatītyāha pramāṇaprasaṅgāditi/
pramāṇanirūpitaprasaṅgasaṅgatyetyarthaḥ/ vyavasthāpayiṣyanniti/
paramatanirākaraṇapūrvakaṃ sādhayiṣyan ityarthaḥ/ ṣaṣṭyartha
ādheyatvamityādi/ tathā ca ayaṃ ghaṭa ityādijñānaniṣṭhaṃ
ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvaprakārakatvādirūpapramātvaṃ
svatogrāhyaṃ parato veti vicāryata ityarthaḥ/
icchādiniṣṭhapramātvasya mīmāṃsakairapi paratogrāhyatvasvīkākarāt
tatra vivādo nāstīti tasya vicāro 'nāvaśyaka iti sūcanāya
jñānaniṣṭhamiti pramātve viśeṣaṇamupāttam/


----------------------------------------


1. taddhaṭakasyeti/
pramātvaviśiṣṭapramājanakasya pramāṇaśabdārthatvāditi bhāvaḥ/


----------------------------------------


sakalajñānasādhāraṇamekaṃ pramātvaṃ nāsti, jātyatiriktasya
ghaṭatvādiviṣayaghaṭitasya tasya pratijñānaṃ bhinnatvāditi sūcanāya
jñānānāṃ iti bahuvacanam/ jñānagrāhaketi/ jñānaviṣayakajñānajanikā
yā sāmagrī tajjanyaṃ yat jñānaṃ tadviṣaya ityarthaḥ/ asya
samanvayaprakāraḥ paścādbhaviṣyati/ anumānādi ityādipadena
āptavākyarūpaḥ śabdo gṛhyate/ vākyadvayamiti/ pramātvaṃ svatogrāhyaṃ
ityekaṃ vākyam, pramātvaṃ parato grāhyam ityaparaṃ vākyam/ tatra
prathamaṃ mīmāṃsakasya, dvatīyaṃ naiyāyikasya/ etat
parasparaviruddhārthapratipādakavākyadvayaṃ śṛṇvataḥ madhyasthasya prathamaṃ
aprāmāṇyaśaṅkāviṣayabhūtaḥ tattadvākyārthabodho jāyate, tataḥ


pramātvaṃ svatogrāhyaṃ vā
paratogrāhyaṃ veti saṃśayo jāyate/ tataḥ madhyasthasya prathamaṃ
aprāmāṇyaśaṅkāviṣayabhūtaḥ tattadvākyārthabodho jāyate, tataḥ pramātvaṃ
svatogrāhyaṃ vā paratogrāhyaṃ


veti saṃśayo jāyate/
tataḥ madhyasthasya ekatarakoṭikaniścayamutpādayituṃ nyāyaprayogarūpo
vicāraḥ kriyate/ tathā ca


nyāyaprayogarūpavicāraṃ prati madhyasthasaṃśayaḥ kāraṇam/
madhyasthasaṃśayaṃ prati vipratipattiḥ kāraṇamiti vipratipatteḥ
vicāraprayojakatvamiti bhāvaḥ/ atra"vicāro jalpaḥ,
viparītodbhāvakaparavijigīṣayā nyāyaprayogarūpaḥ/
jijñāsāsampādanena tadaṅgasya tadupayogino madhyasthasaṃśayasya
jananīrvipratipattīrityartha"iti gadādharagrantho 'nusandheyaḥ/
dīpikāyāṃ pradarśitaṃ vipratipattivākyaṃ tattanmatānuvādarūpaṃ
dīpikākārasyaivetyāhuḥ/ saṃśayajananyā iti/ saṃśayajanikāyā
ityarthaḥ/


nanu jñānaprāmāṇyamiti
pakṣanirdeśa ityuktam/ tatra prāmāṇyamityeva pakṣanirdeśo 'stu,
jñānapadaṃ kimarthamityāśaṅkāyāmāha-atra tadvatīti/
karaṇārthakalyuḍantāt pramāṇaśabdāt bhāveṣvajñā niṣpannasya
prāmāṇyaśabdasya pramākaraṇatvamarthaḥ/ bhāvārthakalyuḍantāt
pramāṇaśabdāt bhāveṣyañā niṣpannasya prāmāṇyaśabdasya pramātvamarthaḥ/
prakṛte ca pramātvarūpaḥ prāmāṇyapadārtha eva pakṣaḥ, na tu pramākaraṇatvarūpa
iti sūcanāya jñānapadam/ na ca pramākaraṇatvameva pakṣo 'stviti
vācyam/ tatra svatogrāhyatvarūpasādhyābhāvena bādhāt/ na ca
jñānapadopādānena kathaṃ pramākaraṇatvavyāvṛttiḥ/ pramākaraṇatvasya
vyāptijñānasādṛśyajñānāditānaniṣṭhatvāt iti vācyam/ jñānasyaiva
prāmāṇyaṃ jñānaprāmāṇyamityavadhāraṇasyābhipretatvāt
jñānamātravṛttiprāmāṇyaṃ pakṣatayābhimatam/ pramākaraṇatvarūpaṃ prāmāṇyaṃ
tu na jñānamātravṛtti, tasya 1manaḥ prabhṛtivṛttitvāt/ pramātvarūpaṃ
prāmāṇyaṃ tu jñānamātravṛttīti jñānapadena pramitikaraṇatvavyavaccheda
ityāśayāt/


nanu jñānamātravṛttīti
viśeṣaṇe datte 'pi vyāptijñānādiniṣṭhaṃ yat
anumityādipramākaraṇatvaṃ tat jñānamātravṛttīti tadvyavacchedaḥ
kathamiti cet - atrāhuḥ/ viśeṣyatāvacchedakāvacchedena
viśeṣaṇānvayasyautsargikatvāt prakṛte
pramākaraṇatvatvarūpaviśeṣyatāvacchedakāvacchedena
jñānamātravṛttitvānvayo vācyaḥ/ pramākaraṇatvatvākrānte
pratyakṣapramākaraṇatve jñānamātravṛttitvabādhāt/ ataḥ pramātvamevātra
prāmāṇyapadārthaḥ/ tadvati tatprakārakajñānatvatvarūpapramātvatvāvacchinne tu
jñānamātravṛttitvānvayaḥ/ sabhbhavatīti tadvalāt atra pramātvarūpaṃ
prāmāṇyameva gṛhyata iti/


nanu
prāmāṇyapadārthatvena prāmāṇyapadārthasya pakṣatve bhavedevaṃ
jñānapadasārthaṅkyam/ viśiṣya tadvati tatprakārakajñānatvasya pakṣatve
jñānapadaṃ vyarthamityatastātparyagrāhakatayā tatsārthakyamāha - vastuta
iti/ kasyāpi prāmāṇyasyeti / ghaṭatvavati
ghaṭatvaprakārakajñānatvarūpaprāmāṇyasya
tadāśrayabhūtajñānagrāhakasāmagrīgrahyatve 'pi
tadanāśrayayāvadantargatapaṭādijñānagrāhakasāmagrīgrāhyatvaṃ nāstīti bādhaḥ
syāt/ ato ghaṭatvaghaṭitaṃ
ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvaprakārakajñānatvarūpaṃ prāmāṇyaṃ yadā
pakṣaḥ tadā ghaṭatvaprakārakajñānagrāhakasāmagrīgāhyatvameva sādhyam/ na tu
jñānatvena sāmānyena jñānaghaṭitaṃ jñānagrāhakasāmagrīgrāhyatvamiti
sūcanāya jñānapadamiti bhāvaḥ/ na tu sāmānyata iti/
idamupalakṣaṇam, dharmāntaraprakārakajñānagrāhakayāvatsāmāgrīgrāhyatvaṃ na
sādhyamiti lābhāyetyapi bodhyam/


----------------------------------------


1. manaḥ prabhṛtīti/
manasaḥ mānasapratyakṣarūpapramākaraṇatvāditi bhāvaḥ/


----------------------------------------


tadaprāmāṇyetyādi/
jñānaṃ yayā sāmagryā jñāyate tayaiva sāmagryā jñānagataṃ pramātvamapi
jñāyate/ jñānaviṣayakajñāne eva jñānagataṃ pramātvamapi viṣaya ityarthaḥ/
tatra prābhākaramate jñānaṃ tripuṭīrūpamaṅgīkriyate/ tripuṭītyasya
jñātṛ-jñeya-jñānaitattritayaviṣayakamityarthaḥ/ tanmate ādau 'ayaṃ ghaṭa'
iti vyavasāyātmakaṃ jñānaṃ tataḥ 'ghaṭamahaṃ jānāmi'
ityanuvyavasāyātmakaṃ jñānamiti nāṅgīkriyate/ api tu prathamata eva
ghaṭamahaṃ jānāmītyākārakameva


jñānaṃ jāyate, tadave
vyavasāyātmakam/ tasmin jñāne viṣayaḥ ghaṭaḥ, jñātā ahamarthaḥ,
jñādhātvarthajñānaṃ ceti trayaṃ viṣayaḥ/ ata eva jñānasya svaviṣayakatvarūpaṃ
svayaṃprakāśatvam/ tathā ca jñānaviṣayakaṃ svātmakaṃ jñānaṃ
svagatapramātvamapi viṣayīkaroti, yathā jñānagataṃ jñānatvamapi
viṣayīkaroti tadvat/ jñānatvaviśiṣṭajñānaviṣayakatvavat
pramātvaviśiṣṭajñānaviṣayakatvamapi vyavasāyasya svīkriyate/ na ca
viśiṣṭabuddhau viśeṣaṇajñānasya kāraṇatvāt


pūrvamanupasthitasya
pramātvasya kathaṃ bhānamiti vācyam/ tādṛśakāraṇatāyā
anaṅgīkārāt/ tathā ca


jñānaviṣayakajñānaviṣayatvasyaiva svatastvarūpatayā gurumate
jñānaviṣayakaṃ jñānaṃ svayameva tadviṣayatvaṃ pramātvasyāstīti
svatastvopapattiḥ/


murārimiśrāṇāṃ mate
ādau ayaṃ ghaṭa iti vyavasāyātmakaṃ jñānam, tataḥ ghaṭatvena ghaṭamahaṃ
jānāmītyakārakaḥ anuvyavasāyaḥ/ tasya
ghaṭatvaprakārakaghaṭaviśeṣyakajñānavānityarthaḥ/ tathā ca tanmate
jñānaviṣayakajñānamanuvyavasāyaḥ/ tena jñāne viṣayīkriyamāṇe
tadviśeṣaṇatayā ghaṭatvaprakārakatvāvacchinnaghaṭaviśeṣyakatvarūpaṃ
pramātvamapi viṣayīkriyate/ ataḥ
jñānaviṣayakajñānaviṣayatvarūpasvatastvopapattiḥ/


bhāṭṭānāṃ mate
jñānasyātīndriyatayā aindriyakaṃ ghaṭādijñānaṃ jñānaviṣayakaṃ na bhavatīti
prathamataḥ ayaṃ ghaṭa ityeva jñānamudeti/ tena jñānena ghaṭe
jñātatāravyaḥ kaścit saviṣayako dharmo jāyate/ tayā jñātatayā
jñānamanumīyate/ tathā ca jñātatāliṅgakānumitireva tanmate
jñānaviṣayakajñānam/ tayā anumityā jñānagataṃ pramātvamapi
viṣayīkriyata iti jñānaviṣayatvarūpasvatastvopapattiḥ/


1prāthamikajñānagrahaviṣayatvaṃ svatogrāhyatvamiti matatrayasādhāraṇaṃ
nirvācyam/ jñānagrahe prāthamikatvaviśeṣaṇāt
naiyāyikasaṃmatapravṛttyādiliṅgakānumityātmakadvitīyajñānagraho
vyavacchidyate/


vyavasāyasya
svaprakāśātmakatayeti/ svaviṣayakatayetyarthaḥ/ grahaṇāditi/
viṣayīkaraṇādityarthaḥ/ jñānaviṣayakalaukikamānasamiti/
jñānaviṣayakamātmamanassaṃyogarūpalaukikasannikarṣajanyaṃ
mānasapratyakṣamityarthaḥ/ idameva mānasam anuvyavasāya ityucyate/
tena prāmāṇyasya grahaṇamiti/ tena mānasapratyakṣeṇa pramātvasya
viṣayīkaraṇamityarthaḥ/ jñānaviṣayakamānasapratyakṣanirūpitā
pramātvaniṣṭhaviṣayateti yāvat/ tayā pramāṇyaṃ gṛhyate - anumityā
prāmāṇyaṃ viṣayīkriyate/ ghaṭatvavadviśeṣyaketi/ tathā cāsyāmanumitau
ghaṭatvavadviśeṣyakaghaṭatvaprakārakajñānaṃ viṣaṃyaḥ, jñānaviśeṣaṇatayā
ghaṭatvavadviśeṣyakaghaṭatvaprakārakatvarūpapramātvamapi viṣayaḥ/


dīpikā


svatastvaghaṭakadalaprayojanam


anumānādigrāhyatvena siddhasādhanavāraṇāya yāvaditi/ 'idaṃ
jñānaṃ apramā' iti jñānena prāmāṇyāgrahāt bādhavāraṇāya
aprāmāṇyāgrāhaketi/ 'idaṃ jñānaṃ apramā'
ityanuvyavasāyaniṣṭhaprāmāṇyagrāhakasyāpi
aprāmāṇyāgrāhakatvābhāvāt svatastvaṃ na syāt ataḥ taditi/ tasmin
grāhyaprāmāṇyāśraye aprāmāṇyāgrāhaketyarthaḥ/ udāhṛtasthale
vyavasāye 'prāmāṇyagrāhakasyāpyanuvyavasāye tadagrāhakatvāt
svatastvasiddhiḥ/


prakāśikā


yāvattvaviśeṣaṇe
satyeva agrāhakāntaṃ sārthakamityabhipretya prathamatastasyaiva prayojanaṃ
darśayati - anumāneti/ prāmāṇyasyetyādiḥ/ siddhasādhaneti/
naiyāyikamate 'pi 'idam jñānam pramā samarthapravṛttijanakatvāt'


----------------------------------------


1. prāthamiketi/
prāthamikaṃ yat jñānaviṣayakajñānaṃ tadviṣayatvamityarthaḥ/


----------------------------------------


ityanumānena
'idam jñānam pramā' ityāptavākyena ca grāhyatvāditi bhāvaḥ/
naiyāyikamate 'pi niṣedhe sādhye bādhavāraṇāyetyapi bodhyam/
yāvaditīti/ nanu sāmagryāṃ yāvattvaviśeṣaṇamayuktam,
yāvatsāmagrījanyagrahāprasiddheḥ/ na hi sarvābhiḥ jñānasāmagrībhiḥ ekaṃ
jñānaṃ janyate/ na ca yāvatīḥ sāmagīḥ viśiṣyopādāya
tattajjanyagrahaviṣayatvaṃ sādhyata iti vācyam/
anuvyavavāyādisāmagrīṇāṃ tādrūpyeṇa niveśe
matatrayasādhāraṇyānirvāhāditi cet - na/ yato yāvaditi phalato
grahaviśeṣaṇm/ tathā ca jñānagrāhakasāmagrījanyayāvadgrahaviṣayatvamiti
phalitam/
tattaddharmaprakārakajñānagrāhakasāmagrījanyagrahatvavyāpakaviṣayitāpratiyogitvamiti
niṣkarṣa iti saṅkṣepaḥ/ prāmāṇyāgrahāditi/ vyavasāyaniṣṭhetyādiḥ/
prāmāṇyāviṣayīkaraṇādityarthaḥ/ aprāmāṇyāgrāhaketīti/ tathā ca
tādṛśajñānasāmagryāḥ sādhyakoṭyapraviṣṭatvāt tayā
prāmāṇyasyāgrahaṇe 'pi na bādha iti bhāvaḥ/ anuvyavasāyaniṣṭhetyādi/
tādṛśānuvyavasāyaniṣṭhaṃ
yadaprāmāṇyavadviśeṣyakatvaviśiṣṭāprāmāṇyaprakārakatvarūpaprāmāṇyaṃ
tadgrāhakasyetyarthaḥ/ 'sāmānye napuṃsakam' iti napuṃsakanirdeśaḥ/
svatastvaṃ na syāditi/ yadā niruktaprāmāṇyasya


pakṣatā, tadā
aprāmāṇyāgrāhakaprāmāṇyagrāhakasāmāgryā eva sādhyakoṭau
niveśanīyatayā tādṛśasāmagryā aprasiddhatvāt tasya svatogrāhyatvaṃ na
sidhyedityarthaḥ/ saptamītatpuruṣamabhipretyāha - tasminniti/ etasyaiva
vivaraṇaṃ grāhyaprāmāṇyāśraya iti/ yādṛśaprāmāṇyaṃ
prakṛtānumitavuddheśyaṃ
tādṛśaprāmāṇyāśrayaviśeṣyakāprāmāṇyaprakārakajñānājanaketi
agrāhakāntārthaḥ/ idaṃ jñānaṃ apramā
ityanuvyavasāyaniṣṭhaprāmāṇyagrāhakasāmagryāḥ
vyavasāyaviśeṣyakāprāmāṇyagrahajanakatve 'pi
anuvyavasāyaviśeṣyakāprāmāṇyagrahājanakatvāt jñānagrāhakatvācca
aprāmāṇyavadviśeṣyakatvādighaṭitaprāmāṇyasya svatogrāhyatvasiddhirityāha
- udāhṛtasthala iti/ idaṃ jñānaṃ aprametyatretyarthaḥ/ adhikaṃ
asmadīyamaṇidīdhitivyākhyāyāmanusandheyam/


bālapriyā


tadaprāmāṇyāgrāhakayāvajjñānagrahakasāmagrīgrāhyatvaṃ svatastvam
iti dīpikāyāmuktam/ tasmin aprāmāṇyāgrāhikā yāvatī
jñānagrāhikā sāmagrī tajjanyagrahaviṣayatvamiti tadarthaḥ/
aprāmāṇyāgrāhaketyasya aprāmāṇyaprakārakajñānājanaketyarthaḥ/
tadekadeśajñāne tasminniti saptamyantārthasya tadviśeṣyakatvasyānvayaḥ/
tacchabdena


yādṛśaṃ prāmāṇyaṃ
anumityā grāhyaṃ tādṛśaprāmāṇyāśraya ucyate/ tathā ca
grāhyaprāmāṇyāśrayaviśeṣyakāprāmāṇyaprākarakajñānājanakajñānaviṣayakajñānajanakayāvatsāmagrījanyajñānaviṣayatvaṃ
svatastvamiti paryavasannam/ ayaṃ ghaṭaḥ ityākārakajñāne idaṃ jñānaṃ
pramā samarthapravṛttijanakatvāt ityanumityā grāhyaṃ yat ghaṭatvavati
ghaṭatvaprakārakatvarūpaṃ pramātvaṃ asti tadāśrayaḥ ayaṃ ghaṭa iti jñānam,
tadviśeṣyakaṃ yat apramātvaprakārakaṃ jñānaṃ idaṃ jñānamaprametyākārakaṃ
tadajanikā bhavati ghaṭajñānaviṣayakajñānajanikā sāmagrī, na hi tayā
ghaṭajñānaviśeṣyakāpramātvajñānaṃ jāyata iti/ tādṛśasāmagrījanyaṃ
jñānaṃ ca jñānaviṣayakaṃ jñānaṃ pūrvoktarītyā
vyavasāya-anuvyavasāya-anumityātmakaṃ matabhedena, tadviṣayatvaṃ
pramātve 'stīti samanvayaḥ/ atra dalaprayojanakathanāvasare prathamaṃ
yāvatpadasya prayojanamuktvā tadanantaraṃ tadaprāmāṇyagrāhaketyasya
prayojanamuktaṃ dīpikāyām/ tatra prathamopasthitasya agrāhakāntasya
prathamaṃ prayojanamuktvā tadanantaramevānantaropasthitasya yāvatpadasya
prayojanakathanaṃ nyāyyam/ tatparityajya kimarthaṃ viparyayeṇa
prayojanamuktamityāśaṅkāyāmāha - yāvatvaviśeṣaṇe satyeveti/
idaṃ tu dvayorapi viśeṣaṇayoḥ prayojane jñāte satyeva
spaṣṭīkartuṃ śakyat iti ādau tayoḥ prayojanaṃ pratipādyate/
aprāmāṇyāgrāhaketi viśeṣaṇānupādāne
yāvajjñānagrāhakasāmagrīgrāhyatvaṃ svatastvamiti bhavet/ tathā ca 'idaṃ
jñānaṃ apramā' ityākārakajñānamapi jñānaviṣayakayāvajjñānāntargataṃ
tadgrāhyatvabhapramātva evāsti, na tu pramātva iti bādhaḥ syāt/
tadvāraṇāya sāmāgryāṃ aprāmāṇyāgrāhaketi viśeṣaṇamupāttam/ idaṃ
jñānaṃ apramā ityākārako yo jñānagrahaḥ tajjanakasāmagrī
aprāmāṇyagrāhikaiva bhavet tādṛśagrahasyāprāmāṇyaviṣayakatayā
tādṛśagrahajanakasāmagryāḥ aprāmāṇyagrāhakatvāvaśyambhāvāt/ tathā ca
tādṛśasāmagryāḥ aprāmāṇyāgrāhakatvābhāvāt aprāmāṇyāgrāhikā
jñānagrāhakasāmagrī anuvyavasāyādisāmagryeva
tajjanyānuvyavasāyādirūpajñānagrahaviṣayatvaṃ pramātve astīti na bādhaḥ/
yāvatpadānupādāne apramātvāgrāhikā yā jñānagrāhakasāmagrī
ityanena idaṃ jñānaṃ pramā samarthapravṛttijanakatvāt
ityanumānarūpāṃ idaṃ jñānaṃ pramā ityāptavākyarūpāṃ vā
sāmagrīmupādāya tajjanyānumiti-śābdabodharūpayoḥ 'idaṃ jñānaṃ
pramā' ityākārakayoḥ jñānagrahayorviṣayatvaṃ pramātve
naiyāyikasyāpyabhimatamiti tatsādhane siddhasādhanaṃ syāditi
tadvāraṇāya yāvatpadam/ tathā sati vyavasāyānuvyavasāyādīnāmapi
yāvajjñānagrahāntargatatayā tadviṣayatvasya pramātve 'naṅgīkārāt na
siddhasādhanamiti dvayoḥ dalayoḥ prayojanasthitiḥ/ tatra yāvattvadale
satyeva aprāmāṇyāgrāhaketi sārthakam/ anyathā
jñānagrahakasāmagrījanyagrahaviṣayatvaṃ svatastvamityuktau na bādhaprasaktiḥ,
jñānagrahapadena vyavasāyasyānuvyavasāyasya jñātatāliṅgakānumitervā
grahaṇena tadviṣayatvasya pramātve sambhavāt/ tathā ca bādhāprasaktyā
tadvāraṇaphalakamagrāhakāntaṃ vyarthaṃ syāt/ yāvatpade sati tu 'idaṃ
jñānaṃ aprāmā' ityākārakagrahasyāpi yāvajjñānagrahāntargatatayā
tadviṣayatvaṃ pramātve nāstīti bādhaḥ prasajyate, tadvārakatayā
cāgrāhakāntaṃ sārthakamityāśayena yāvatvaviśeṣaṇe satyeva
agrāhakāntaṃ sārthakamityuktaṃ pramāśikayāmiti/


niṣedhe sādhye
bādhavāraṇāyeti/
tadaprāmāṇyāgrāhakayāvajjñānagrāhakasāmagrīgrāhyatvābhāvaḥ naiyāyikasya
sādhyaḥ/


tatra yāvatyapadābhāve
samarthapravṛttijanakatvaliṅgakānumāna-āptavākyagrāhyatvāt
tadabhāvarūpasādhyābhāvāt bādhaḥ


tadvāraṇāya
yāvatpadamiti bhāvaḥ/ abhāvasādhyakasthalepakṣe pratiyogimattvameva bādha
ityāśayenedam/ nanu sāmagryāmiti/ yāvatpadasya
sāmagrīpadaviśeṣaṇatve yāvatyaḥ jñānagrahajanakasāmagryaḥ
tajjanyagrahaviṣayatvaṃ sādhyamiti phalati/ tathā sati yāvatsāmagrījanyaḥ
ekaḥ jñānagrahaḥ aprasiddha iti sādhyāprasiddhiḥ prasajyate/ yataḥ
anuvyavasāyajanaka-vyavasāyajanaka-jñātatāliṅgakānumitijanaka-samarthapravṛttiliṅgakānumitijanakasāmagrīṇāṃ
sarvāsāmapi pratyekaṃ jñānagrāhakatayā tādṛśayāvatsāmagrījanyaḥ eko
jñānagraho na bhavatīti/ sāmagrīṇāṃ yāvatvena na niveśaḥ, api tu
viśiṣyaiva/ tathā ca
tattajjñānagrahajanakatattatsāmagrījanyatattadgrahaviṣayatvaṃ svatastvamiti
pariṣkāreṇa


sādhyāprasiddhivāraṇe 'pi matatrayasādhāraṇyaṃ na nirvahatīti
śaṅkāgranthārthaḥ/


samādhatte - yato
yāvaditi/ nanu jñānagrāhakasāmagrījanya yāvadgrahaviṣayatvasya
sādhyatve 'pi
paṭajñānagrāhakasāmagrījanyayāvadgrahānatargatapaṭajñānajñānena
ghaṭatvaghaṭitaprāmāṇyasyāgrahāt bādho durvāra ityāśaṅkya
jñānagrāhaketyatra jñāne taddharmaprakārakatvaviśeṣaṇāt na doṣa iti
samādhānaṃ vivakṣuḥ yāvatpadasya
svasamabhivyāhṛtapadārthatāvacchedakavyāpakatvabodhakatvavyutpattimapyabhisandhāya
phalitārthamāha - tattaddharmeti/ yaddharmaghaṭitaprāmāṇyaṃ pakṣaḥ
taddharmaprakāretyarthaḥ/ tathā ca
ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvaprakārakatvaṃ
ghaṭatvaprakārakajñānagrāhakasāmagrījanyagrahatvavyāpakaviṣayitānirūpakamiti
pratijñāvākyam/ ghaṭatvaprakārakajñānam ayaṃ ghaṭa ityākārakajñānaṃ
tadviṣayakajñānajanakasāmagrī anuvyavasāyādisāmagrī tajjanyagrahatvaṃ yatra
yatra anuvyavasāyādau tatra
ghaṭatvavadviśeṣyakaghaṭatvaprakārakatvarūpapramātvanirūpitaviṣay itāsti,
tādṛśaviṣayitānirūpakatvaṃ ca pramātve 'stīti samanvayaḥ/


nanu naiyāyikamate 'pi
prāmāṇyanirūpitaviṣayitāyāḥ
ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvanirūpitaprakāritātvena
tādṛśagrahatvavyāpakatvābhāve 'pi ghaṭatvanirūpitaprākāritātvena
anuvyavasāyādisāmagrījanyagrahatvavyāpakatvāt siddhasādhanam/
ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvanirūpitaprakāritātvena
prāmāṇyaviṣayitāyāḥ vyāpakatvaṃ tu na vivakṣituṃ śakyam/
naiyāyikamate sādhyāprasiddheḥ/ 'ghaṭatvena imaṃ jānāmi'
ityākārakānuvyavasāye ghaṭatvanirūpitaprakāritātvenaiva
tādṛśaprakāritāyāḥ bhānāt na tu
ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvaprakāritātvenetya śaṅkyāha -
saṅkṣepa iti/


atra ghaṭatvavati
ghaṭatvaprakārakatvaṃ
ghaṭatvaprakārakajñānagrāhakasāmagrījanyagrahaniṣṭhābhāvapratiyogitānavacchedakadharmavadviṣayitānirūpakamiti
pratijñā na vivakṣitā, yenoktadoṣaḥ syāt/ apitu
ghaṭatvaprakārakajñānagrāhakasāmagrījanyagrahaniṣṭhābhāvapratiyogitā,
ghaṭatvavadbiśeṣyakatvāvacchinnaghaṭatvaprakārakatvarūpaprāmāṇyaviṣayakatvatvānavacchinnā
iti pratijñā vivakṣitā/ ato na sādhyāprasiddhyādikamiti bhāvaḥ/
adhikaṃ prāmāṇyavādagādādharyāṃ draṣṭavyam/


dīpikāyām idaṃ
jñānamaprameti jñāneneti/ tathā ca aprāmāṇyāgrāhaketi
sāmagrīviśeṣaṇānupādāne
jñānagrāhakasāmagrījanayayāvadgrahaviṣayatvaṃ svatastvamiti syāt/ tathā
sati rajate idaṃ rajatamiti vyavasāyānantaraṃ yat idaṃ
jñānamaprameti bhramātmakaṃ jñānaṃ tasya jñānagraharūpatayā
tajjanakasāmagrījanyayāvadgrahāntargatatādṛśajñānaviṣayatvamapramātva
evāsti na tu pramātvarūpapakṣa iti bādhaḥ syāt/ tadvāraṇāya
aprāmāṇyāgrāhaketiviśeṣaṇam/ apramātvagrāhājanaketi tadarthaḥ/
niruktajñānagrahasya apramātvaviṣayakatvena apramātvagraharūpatayā
niruktajñānagrahajanakasāmagryāḥ apramātvagrahajanakatvāt tadajanakatvaṃ
nāstīti jñānagrahapadena 'idaṃ jñānamapramā' ityākārako jñānagraho
na grāhyaḥ, api tu 'rajatatvena imaṃ jānāmi'
ityanuvyavasāyādireva grāhyaḥ tajjanakasāmagryāḥ aprāmāṇyagrāhakatvāt
tajjanyānuvyavasāyādyātmakagrahaviṣayatvaṃ pramātve 'stīti na bādha iti
bhāvaḥ/


prakāśikāyām
vyavasāyaniṣṭhetyādiriti/ idaṃ rajatam ityākārakavyasāyaniṣṭhaṃ
yat pramātvaṃ rajatatvavati rajatatvaprakārakatvarūpaṃ
tadaviṣayakatvādityarthaṃḥ/ tathā ca pramātve
yāvadantargatatādṛśajñānāviṣayatvāt bādha iti bhāvaḥ/
tādṛśajñānasāmagryā iti/ idaṃ jñānaṃ apramā
ityākārakajñānajanakasāmagryā ityarthaḥ/
sādhyakoṭyapraviṣṭatvāditi/ apramātvagrāhakatvena
aprāmāṇyāgrāhakatvarūpaviśeṣaṇānākrāntatvāditi bhāvaḥ/


tadaprāmāṇyagrāhaketyatra
tatpadasya dīpikoktaṃ prayojanamevam - idaṃ
rajatamitibhramātmakavyavasāyottara-idaṃ


jñānam apramā
ityāvakārakajñānaniṣṭhasya apramātvavati apramātvaprakārakajñānatvarūpasya
pramātvasya apramātvagrāhakasāmagryaiva grahaṇāt
aprāmāṇyāgrāhakasāmagrīgrāhyatvātmakasvatastvabādhaḥ tādṛśapramātve
syāditi tadvāraṇāya tadaprāmāṇyāgrāhaketi tatpadam/


tasmin
aprāmāṇyagrāhaketi tadarthaḥ/ yādṛśapramātve svatastvamiṣyate
tādṛśapramātvāśrayaviśeṣyakāpramātvaprakārakajñānājanaketi
tadaprāmāṇyāgrāhaketyasyārthaḥ/ idaṃ jñānaṃ apramā
ityākārakajñānaniṣṭhapramātvagrāhakasāmagryāḥ idañjñānapadena
vivakṣitaṃ yat idaṃ rajatam ityākārakajñānaṃ
tadviśeṣyakāpramātvagrāhakatve 'pi prakṛtasyāpramātvavati
apramātvaprakārakatvarūpapramātvasya āśrayabhūtaṃ yat idaṃ jñānaṃ
aprametyākārakajñānaṃ tadviśeṣyakāpramātvaprakārakajñānajanakatvāt
noktadoṣa iti/ idaṃ jñānaṃ aprametyanuvyavasāyaniṣṭheti/
jñānaviṣayakatvādasya jñānasyānuvyavasāyaśabdena vyapadeśaḥ/ ataḥ
jānāmītyādyākārakatāvirahāt kathamasyānuvyavasāyatvamiti
nāśaṅkanīyam/


nanu
viśeṣyabhūtasāmagrīpadānusāreṇa prāmāṇyagrāhikāyā apīti vaktavye
kathaṃ prāmāṇyagrāhakasyāpītyuktaṃ dīpikāyām ityāśaṅkyāha -
sāmānye naṃpusakamiti/ (grāhakatvarūpa) sāmānyadharmāśrayavivakṣayā
tadāśrayaviśeṣāvivakṣāyāṃ napuṃsakamityanuśāsanāt atra
napuṃsakatvamiti bhāvaḥ/ niruktaprāmāṇyasyeti/
aprāmāṇyavadviśeṣyakatvaviśiṣṭāprāmāṇyaprakārakatvarūpaprāmāṇyasyetyarthaḥ/
tasyeti/ niruktaprāmāṇyasyetyarthaḥ/ na sidhyediti/ tathā ca bādha iti
bhāvaḥ/ svatogrāhyatvasiddhiriti/ tādṛśaprāmāṇyāśrayabhūtaḥ yaḥ idaṃ
jñānaṃ aprametyākārakānuvyavasāyaḥ tadviṣayakajñānajanakasāmagryāḥ
svāśrayatādṛśānuvyavasāyaviśeṣyakaprāmāṇyaprakārakajñānājanakatayā
tādṛśasāmagryāḥ prasiddhatvāt
tajjanyānuvyavasāyaviṣayakajñānaviṣayatvasya anuvyavasāyaniṣṭhapramātve
satvāt na bādha iti bhāvaḥ//


dīpikā


prāmāṇyajñaptivādapūrvapakṣaḥ

nanu svata eva
prāmāṇyaṃ gṛhyate, 'ghaṭamahaṃ jānāmi' ityanuvyavasāyena
ghaṭaghaṭatvayoriva tatsambanadhasyāpi viṣayīkaraṇāt
vyavasāyarūpapratyāsattestulyatvāt/ purovartini prakārasambandhasyaiva
pramātvapadārthatvāditi cet---


prakāśikā


itthaṃ
vipratipattimupanyasya mīmāṃsakamatamupanyasyati - nanviti/ svata
evetyādi/ ghaṭatvādighaṭitaprāmāṇyaṃ niruktasāmagrīta eva gṛhyata
ityarthaḥ/ apyarthakenaivakāreṇa anumānādiparigrahaḥ/
anuvyavasāyeneti/ idaṃ ca miśramatābhiprāyeṇa/ matatrayasādhāraṇyena
tu prāthamikajñānagraheṇeti dhyeyam/ tatsambandhasyāpīti/
ghaṭaghaṭatvayoḥ yaḥ sambandhaḥ tasyāpītyarthaḥ/ nanu anuvyavasāye kathaṃ
sambandhasya bhānamityāśaṅkya yathā ghaṭaghaṭatvayoḥ
vyavasāyarūpapratyāsattyā bhānam tathā tatsambandhasyāpi,
vyavasāyarūpapratyāsatteraviśeṣādityāha - vyavasāyeti/ tāvatā kathaṃ
prāmāṇyasya bhānamata āha - purovartini prakārasambandhasyaiveti/
purovartini yaḥ prakārasambandhaḥ tadghaṭitasyaivetyarthaḥ/


ayamāśayaḥ - naiyāyikā
api anuvyavasāye viśeṣyatvaprakāratvayorbhānamaṅgīkurvanti,
purovartinaṃ ghaṭatvena jānāmītyākārakasyaiva anuvyavasāyasya
tairaṅgīkārāt/ parantu purovartini ghaṭādau
ghaṭatvādirūpaprakārasambandhabhānaṃnāṅgīkurvanti/ atastatra
prakārasambandhabhānasya vyavasthāpane kimapi nāvaśiṣṭamiti prāmāṇyasya
bhānaṃ sidhyati, anupasthitayorapi viśeṣyatvaprakāratvayorbhānasya
sarvasaṃmatatvāditi/


bālapriyā


ghaṭatvādighaṭitaprāmāṇyamiti/
ghaṭatvavadviśeśyakatvāvacchinnaghaṭatvaprakārakatvarūpaṃ prāmāṇyaṃ
tadāśrayajñānagrāhakasāmagryaiva gṛhyata ityarthaḥ/ ayaṃ ghaṭa
ityākārakavyavasāyaviṣayakaṃ yat jñānaṃ ghaṭamahaṃ jānāmītyākārakaṃ
tasmin ahamarthaḥ ātmā jñānaṃ ca ātmamanassaṃyogena
manassaṃyuktasamavāyena ca bhāsete iti tadaṃśe laukikatvam/
ghaṭaghaṭatvayostu jñānalakṣaṇayā pratyāsattyā bhānam/
tādṛśānuvyavasāyāt pūrvaṃ ayaṃ ghaṭa ityākārakavyavasāyasya
sattvāt vyavasāyasya ghaṭaghaṭatvobhayaviṣayakatvāt/ tathā ca
ghaṭaghaṭatvaviṣayakavyavasāyātmakajñānalakṣaṇasannikarṣeṃṇa yathā vā 'ghaṭamahaṃ
jānāmi' ityanuvyavasāye ghaṭaghaṭatvayorbhānam,


tathaiva ghaṭaghaṭatvayoḥ
yaḥ sambandhaḥ samavāyarūpaḥ tasyāpi bhānamāvaśyakam/ vyavasāye tasyāpi
bhānena vyavasāyātmakasannikarṣāt tatsambandhabhānasyāvaśyambhāvāt/ na
ca ghaṭaghaṭatvasambandho bhāsatām, tāvatā pramātvābhānāt


pramātvasya
jñānaviṣayakagrahaviṣayatvāravyaṃ svatastvaṃ kathaṃ sidhyediti vācyam/
purovartini prakārasambandhasyaiva pramātvapadārthatvāt
sambandhabhānasyaiva pramātvabhānarūpatvāt/ etadeva kathamiti cet -
śrūyatām - jñānasya prāmāṇye viśodhyamāne viṣayatathātva eva
tatparyavasyati/ viṣayo yādṛśadharmavattayā vyavasāye bhāsate
tādṛśadharmasambandha eva viṣayasya tathātvam, tadeva ca pramātvamiti
tasyānuvyavasāyena viṣayīkaraṇāt pramātvasya svatogrāhyatvamiti
mīmāṃsakāśayaḥ/ sa eva dīpikāyāṃ prakāśikāyāṃ cānūdita


iti/ yadyapi
arthantathātvasya viṣayaniṣṭhasya jñānagatapramātvarūpatvaṃ na sambhavatīti
tadvanniṣṭhaviśeṣyatānirūpakatve sati tanniṣṭhaprakāratāśālijñānatvameva
pramātvaṃ vācyamiti śaṅkā avatarati, tathāpi naiyāyikaiḥ
purovartiniṣṭhaviśeṣyatānirūpakatve sati
rajatatvaniṣṭhaprakāratānirūpakatvamanuvyavasāye bhāsata iti
svīkriyate/ tatra viṃśeṣyatāprakāratayoranupasthitayo 'pi bhānam/
purovartirajatatvayoḥ vyavasāyarūpapratyāsatyā bhānam, purovartini
rajatatvavatvaṃ na bhāsate ityaṅgīkriyate/ mīmāṃsakāstu
vyavasāyarūpapratyāsattisāmyāt rajatatvavatvamapi bhāsata iti nirūpya
tadghaṭitapramātvaṃ anuvyavasāyena viṣayīkriyata iti nirūpayantīti
viśeṣaḥ/ purovartinaṃ ghaṭatvena jānāmītyākārakasyeti/
purovartiniṣṭhaviśeṣyatānirūpakaghaṭatvaniṣṭhaprakāratānirūpakajñānavānahamityarthaḥ/



dīpikā


prāmāṇyajñaptivādasiddhāntaḥ


svataḥprāmāṇyagrahe
'jalajñānaṃ pramā na vā' ityanabhyāsadaśāyāṃ pramātvasaṃśayo na syāt/
anuvyavasāyena prāmāṇyasya niścitatvāt/ tasmāt
svatogrāhyatvābhāvāt parato grāhyatvameva/ tathāhi - prathamaṃ
jalajñānānantaraṃ pravṛttau satyāṃ jalalābhe sati pūrvotpannaṃ jalajñānaṃ
pramā samarthapravṛttijanakatvāt yannaivaṃ tannaivaṃ, yathā apramā iti
vyatirekiṇā pramātvaṃ niścīyate/ dvitīyādijñāneṣu
pūrvajñānadṛṣṭāntena tatsajātīyatvaliṅgena anvayavyatirekiṇāpi
gṛhyate//


prakāśikā


jalajñānamityādi/
jalajñānaṃ pramā na vā ityākārakaḥ/ anabhyāsadaśāyām -
prāthamikajalajñānagrahottaradaśāyām/ anubhavasiddhaḥ pramātvasaṃśayo na
syādityarthaḥ/ niścitatvāditi/ tadvattāniścayasya tadabhāvavattājñānaṃ
prati pratibandhakatvāditi bhāvaḥ/ atra 'jñāto ghaṭa' iti pratīteḥ
jñānaviṣayatāviṣayakatvakalpanenaiva nirvāhe atiriktajñātatā na
kalpanīyā gauravāt mānābhāvācca iti tannirasanaprakāro


bodhyaḥ/ tasmāditi/
anabhyāsadaśāyāṃ saṃśayānubhavādityarthaḥ/ etasya
svatogrāhyatvābhāve 'nvayaḥ/ paratīgrāhyatvamiti/ prāmāṇyasyānumānāditi
eva grāhyatvamityarthaḥ/ pravṛttau satyāmiti/


etena
mīmāṃsakairabhyupagatāyāṃ prāmāṇyaniścayasya pravṛttihetutāyāṃ
vyabhicāro darśitaḥ/ na ca niṣkampapravṛttāveva prāmaṇyaniścasya
hetutā, sakampapravṛttau tu pramāṇyasaṃśayasya, niṣkampatvaṃ sakampatvaṃ ca
viṣayitāviśeṣaḥ evaṃ ca tatra sakampapravṛttyaṅgīkāre 'pi
prāmāṇyaniścayasya hetutāyāṃ kathaṃ vyabhicāra iti vācyam, tathāpi
yatra prāmāṇyasyāprāmāṇyasya vā jñānaṃ nāsīt, āsīcca
kevalajalādijñānaṃ tatra pravṛttipradarśanena prāmāṇyasaṃśayahetutāyāṃ
vyabhicārasya durvāratvāt/ na caivaṃ jalādijñāne aprāmāṇyaniścakāle
pravṛttiḥsyāditi śaṅkanīyam/ agṛhītāprāmāṇyakajalādijñānatvena,
taddhetutāsvīkāreṇa adoṣāditi saṅkṣepaḥ/ jalalābhe satīti/
etāvatā vakṣyamāṇasya prāmāṇyavyavasthāpakahetoḥ svarūpāsiddhiśaṅkā
nirākṛtā/ idānīṃ pakṣasyāsattvādāha - pūrvotpannamiti/ samartheti/
tadvadviśeṣyakatatprakāraketyarthaḥ/ anvayyudāharaṇāsambhavāt
vyatirekyudāharaṇaṃ sadṛṣṭāntamāha - yannaivaṃ tannaivamiti/ yadapramā
tatsamarthapravṛtyajanakamityarthaḥ/ vyatirekiṇā - vyatirekavyāptimatā/
niścīyate - anumīyate/ dvitīyādijñāneṣu - dvitīyādijalajñāneṣu/
tatsajātīyatvaliṅgena - pūrvajñānasajātīyatvarūpaliṅgena/
samarthapravṛttijanakatveneti yāvat/ gṛhyata iti/ prāmāṇyamanumīyata
ityarthaḥ/


bālapriyā


prāthamikajalajñānagrahottaradaśāyāmiti/ prāthamikaṃ yat
jalajñānaṃ tadviṣayako yo grahaḥ jalamahaṃ


jānāmītyākārakaḥ
taduttarakāle ityarthaḥ/ tathā ca prāthamikajalajñānagrahe yadi
jalajñānaniṣṭhaṃ pramātvamapi gṛhītaṃ tarhi


jalajñānaṃ pramā na veti
jalajñānadharmikapramātvasaṃśayo na syāt,
jalajñānadharmikapramātvaniścayātmakapratibanadhakasatvāditi bhāvaḥ/ jātu
jalāśaye jalamālokya tatra vihitasnānapānādeḥ puṃsaḥ paradine
madhyāhne dūrāt tatra yajjaladarśanaṃ tat dvitīyaṃ jalajñānaṃ
abhyāsadaśāpannamityucyate/ tasya
gṛhītaprāmāṇyakapūrvajñānasajātīyatvānusandhānena idaṃ jñānaṃ pramā
na vā iti saṃśayasya na prasaktiriti paryālocya
prāthamikajalajñānagrahottaramityuktam/ tadabhāvavattājñānaṃ/
pramātvasaṃśaye pramātvābhāvakoṭerapi bhānena tadaṃśajñānaṃ prati
pramātvaniścayasya pratibandhakatvādityarthaḥ/ tannirasanaprakāra iti/
jñātatānirāsaprakāra ityarthaḥ/


eteneti/
prāthamikajalajñānānantarameva pravṛttiriti kathanenetyarthaḥ/
mīmāṃsakairabhyupagatāyāmiti/ kasmiṃścit viṣaye jñāte sati jāte
jñāne prāmāṇyaniścayaṃ vinā viṣaye pravṛttiḥ na bhavatīti
tadviṣayakapravṛttiṃ prati


tadviṣayakajñānadharmikaprāmāṇyaniścayaḥ kāraṇamiti mīmāṃsakāḥ
vadanti/ tanna yuktam/ jalajñānānantaraṃ idaṃ jñānaṃ pramā
ityākārakajalajñānadharmikaprāmāṇyaniścayaṃ vināpi pravṛtterūtpattyā
vyatirekavyabhicārāditi/ bhāvaḥ/ na ca niṣkampeti/ pravṛttirdvividhā -
niṣkampā sakampā ceti/ utkaṭā pravṛttiḥ niṣkampā, anutkaṭā pravṛttiḥ
sakampā/ utkaṭatvānutkaṭatve pravṛttigatau viṣayitāviśeṣau/ tatra
tadviṣayiṇīṃ utkaṭapravṛtti prati tadviṣayakajñāne prāmāṇyaniścayaḥ
kāraṇam, tadviṣayakānutkaṭapravṛttiṃ prati tu prāmāṇyasaṃśayaḥ kāraṇam/
prāmāṇyaniścayasya niṣkampapravṛttitvaṃ kāryatāvacchedakam,
prāmāṇyasaṃśayasya sakampapravṛttitvaṃ kāryatāvacchedakam/ yatra
jalajñānānantaraṃ tatra prāmāṇyaniścayaṃ vināpi pravṛttiḥ jāyate tatra sā
pravṛttiḥ sakampetyaṅgīkriyate/ tasyāṃ ca
niṣkampapravṛttitvarūpakāryatāvacchedakavirahāt prāmāṇyaniścayaṃ vinā
niṣkampapravṛttitvāvacchinnasyānupattyā na vyatirekavyabhicāra iti
prāmāṇyaniścayasya pravṛttihetutvaṃ nirbādhamiti śaṅkiturāśayaḥ/
tathāpīti/ yatra prāmāṇyasya aprāmāṇyasya vā saṃśayo vā niścayo vā
nābhūt jalajñānaṃ paramabhūt tatrāpi pravṛtterdarśanenasakampāyāḥ
tādṛśapravṛtteḥ prāmāṇyasaṃśayaṃ vināpyutpatyā vyatirekavyabhicārāt
prāmāṇyasaṃśayasya pravṛttihetutā na bhavatīti samādhāturāśayaḥ/ na
caivamiti/ prāmāṇyaniścayasya vā prāmāṇyasaṃśayasya vā pravṛttiṃ prati
hetutvānaṅgīkāre yatra jalajñāne aprāmāṇyaniścayaḥ tatkāle/pi
pravṛttiḥ syāt, pravṛttihetoḥ jalajñānasya satvādityarthaḥ/
agṛhīteti/ aprāmāṇyajñānābhāvaviśiṣṭajalādijñānameva
jalādiviṣayakapravṛttiheturityaṅgīkārāt jalādijñāne
aprāmāṇyajñānakāle aprāmāṇyajñānaviśiṣṭajalādijñānamevāstīti na
pravṛtyāpattiḥ, aprāmāṇyajñānābhāvaviśiṣṭajalajñānarūpasya
pravṛttihetorabhāvāditi bhāvaḥ/


nanu
bahuvittavyayāyāsasādhyeṣu vaidikeṣu vyavahāreṣu prāmāṇyaniścayaṃ
vinā niṣkampapravṛttirna dṛśyata iti
prāmāṇyagrahaviśiṣṭārthaniścayasyaiva pravṛttihetutvam/ yuktaṃ
caitat-aprāmāṇyajñānābhāvaviśiṣṭārthaniścayasya pravṛttihetutve
taccharīre tadabhāvavati tatprakārakatvarūpasya tadvati
tatprakāratvābhāvarūpasya cāprāmāṇyasya niveśāpekṣayā
prāmāṇyagrahaviśiṣṭatvaniveśe lāghavādityāśaṅkyāha - saṅkṣepa
iti/ prāmāṇyagrahasya kathañcit pravṛttyupayogitve 'pi parataḥ
prāmāṇyagrahasaṃbhavāt svata eva prāmāṇyagraha iti
nābhiniveṣṭavyamiti bhāvaḥ/


etāvateti/ jalalābhe
satīti kathanenetyarthaḥ/ vakṣyamāṇasya prāmāṇyavyavasthāpakahetoriti/
prāmāṇyasādhakasya


samarthapravṛttijanakatvarūpahetorityarthaḥ/ svarūpāsiddhiśaṅkā -
pakṣāvṛttitvaśaṅkā/ pravṛtteḥ sāmarthyaṃ hi jalalābhenaiva/ tathā ca
jalalābhakathanena jalajñāne samarthapravṛttijanakatvarūpaheturastīti
sūcitamiti bhāvaḥ/ idānīmiti/ prāmāṇyānumitisamaya ityarthaḥ/
pūrvajñānasajātīyatveti/
gṛhītaprāmāṇyakapūrvajñānasajātīyatvaliṅgenetyarthaḥ/
dvitīyādijñānasya pūrvajñānasajātīyatvaṃ ca
saphalapravṛttijanakatvarūpeṇa/ tathā ca saphalapravṛttijanakatvameva hetuḥ,
pūrvajñānamanvayadṛṣṭānta iti sūcanāya pūrvajñānasajātīyetyuktam/
anumānaprayogastu - dvitīyādijalajñānaṃ pramā
samarthapravṛttijanakatvāt yat samarthapravṛttijanakam tatpramā yathā
prāthamikajalajñānamiti/

atredaṃ tattvam-ayaṃ ghaṭa
iti jñānānantaraṃ imaṃ ghaṭaṃ jānāmi, imaṃ ghaṭatvena jānāmi
ityanavyavasāyo bhavati, na tu ghaṭaṃ ghaṭatvena jānāmīti/ pramātvaṃ
tu na kevalaṃ dharmiviśeṣyakatvaviśiṣṭaghaṭatvaprakārakatvam, tasya


pramābhramobhayaniṣṭhatvāt/ kiṃ tu
ghaṭatvavadviśeṣyakatvaviśiṣṭaghaṭatvaprakārakatvam/ idaṃ ca
nānuvyavasāye bhāsate/ tatra ghaṭatvaviśiṣṭaniṣṭhatayā viśeṣyatāyā
agrahaṇāt/ vyavasāye idantvenaiva ghaṭasya viśeṣyatvāt
ghaṭatvaviśiṣṭatvena ghaṭasya viśeṣyatvābhāvāt
ghaṭatvaviśiṣṭaniṣṭhatayā viśeṣyatāyāḥ anuvyavasāyane
grahaṇāsaṃbhavāt/ ataḥ prāmāṇyaṃ na svatogrāhyamiti naiyāyikānāmāśayaḥ
iti kecit/"tathāpyanuvyavasāyānantaraṃ vyavasāyasya
prāmāṇye arthasya tadvattve ca saṃśayasyānubhavasiddhatvāt nārthatadvattvaṃ
tadbiṣayaḥ"iti maṇigranthaḥ teṣaramanukūlaḥ/


dīdhitikārā api-"prāmāṇyasya saṃśayānyathānupapattyā taddharmaviśiṣṭe
tatprakārakatvasya grāhakatve 'nuvyavasāyasyāsāmatharyaṃ kalpyate/ tena
purovarttini rajatatvaprakārakamiti grahe 'pi purovartini rajate
rajatatvaprakārakamiti na grahaḥ"iti prāhuḥ/


gadādharabhaṭṭācāryāstu -"tadvadviśeśyakatvatatprakārakatvayoravacchedyāvacchedakabhāvagraheṇa
prāmāṇyasaṃśayasya tadadhīnasyārthatadvattvasaṃśayasya copapatteḥ
arthatadvattvāviṣayakatve nirbharo nocita"ityāhuḥ1/


dīpikā


prāmāṇyotpattiparatasttvanirūpaṇam


pramāyā
guṇajanyatvamutpatau paratastvam/ pramāsādhāraṇakāraṇa guṇaḥ,
apramāsādhāraṇakāraṇaṃ doṣaḥ/ tatra pratyakṣe viśeṣaṇavadviśeṣyasannikarṣo
guṇaḥ/ anumitau vyāpakavati vyāpyajñānam/ upamitau
yathārthasādṛśyajñānam/ śābdajñāne yathārthayogyatājñānam
ityādyūhanīyam/


----------------------------------------


1. ityāhuriti/
jñāne gṛhīte 'pi jñāne prāmāṇyasya saṃśayo bhavatīti tadanurodhena
prāmāṇyaghaṭakaḥ kaścidaṃśaḥ jñānajñāne na bhāsata iti vaktavyam/ sa
cāṃśaḥ purovartini ghaṭatvavattvarūpa iti dīdhitikārādayaḥ/
ghaṭatvavadviśeṣyakatvaghaṭatvaprakārakatvayoravacchedyāvacchedakabhāvarūpaḥ sa
iti gadādharabhaṭṭācārtha iti vivekaḥ/


----------------------------------------


prakāśikā


evaṃ jñaptau
paratastvaṃ vyavasthāpya utpattau paratastvaṃ nirūpayati pramāyā iti/
pramāsādhāraṇakāraṇamiti/
pramātvādhikadeśavṛttidharmānavacchinnapramāniṣṭhakāryatānirūpitakāraṇatāśālītyarthaḥ/
tena jñānamātrahetubhūtātmamanassaṃyogādeḥ
bhramajanakapittādidoṣāṇāṃ ca vyudāsaḥ/
apramāsādhāraṇakāraṇatvamapyevaṃ pariṣkartavyam/ caturvidhapramāyāṃ
hetubhūtaṃ guṇaṃ krameṇopapādayati tatreti/ caturvidhapramāmadhya
ityarthaḥ/ ityādyūhanīyamiti/ 'pītaḥ śaṅkhaḥ' ityādibhrame
pittādidoṣaḥ, idaṃ rajatamityādibhrame ca cākacakyādiḥ iti
ūhanīyamityarthaḥ/


bālapriyā


pramātvādhikadeśavṛttīti/ pramātvavyāpakadharmānavacchinnā yā
pramāniṣṭhā kāryatā tannirūpitakāraṇatvaṃ pramātvaprayojakasya guṇasya
lakṣaṇamityarthaḥ/ pramāniṣṭhakāryatānirūpitakāraṇatvamātroktau
jñānasāmānyaṃ prati hetubhūte ātmamanassaṃyogādāvativyāptiḥ/
tadvāraṇāya kāryatāyāṃ
pramātvādhikadeśavṛttidharmānavacchinnatvaniveśaḥ/ ātmamanassaṃyogādau
tu pramātvādhikadeśavṛttiḥ yo dharmaḥ jñānatvaṃ
tadavacchinnakāryantānirūpitakāraṇatvamevāsti, na
tadanavacchinnakāryatānirūpitakāraṇatvamiti nātivyāptiḥ/
bhramāsādhāraṇakāraṇeṣu pittādidoṣeṣu
pramātvavyāpakajñānatvādyanavacchinnakāryatānirūpitakāraṇatvasattvāt
tatrānivyāptivāraṇāya kāryatāyāṃ pramāniṣṭhatvaniveśaḥ/ pittādeḥ
bhramaniṣṭakāryatānirūpitākāraṇatāśālitve 'pi
pramāniṣṭhakāryatānirūpitakāraṇatāśālitvābhāvāt nātivyāptiḥ/
tadāha - teneti/ evaṃ pariṣkartavyamiti/
apramātvādhikadeśavṛttidharmānavacchinnāpramāniṣṭhakāryapariṣkartavyami ti/
apramātvādhikadeśavṛttidharmānavacchinnāpramāniṣṭhakāryatānirūpitakāraṇatāśālitvaṃ
doṣasya lakṣaṇamityarthaḥ/


dīpikā


aprāmāṇyasya
paratastvanirūpaṇam



purovartini
prakārābhāvasya anuvyavasāyena anupasthitatvāt apramātvaṃ parata eva
gṛhyate/


pittādidoṣajanyatvamutpattau paratastvam/


prakāśikā


apramātvasya
paratastvaṃ sayuktikaṃ darśayati - purovartinīti/ anupasthitatvāditi/
aviṣayīkaraṇādityarthaḥ/ tathā ca pratyāsatterabhāvāt
apramātvasyānuvyavasāyena grahaṇaṃ na sambhavatīti bhāvaḥ/ apramātvam -
tadabhāvavadviśeṣyakatvaviśiṣṭatatprakārakatvam/ parata eva gṛhyata iti/
anumānādita eva gṛhyata ityarthaḥ/ anumānaprayogastu - idaṃ jñānaṃ
apramā visaṃvādipravṛttijanakatvāt yannaivaṃ tannaivaṃ yathā pramā iti/


bālapriyā


pratyāsatterabhāvāditi/ saṃnikarṣābhāvādityarthaḥ/ viśeṣye
prakārasambandhasya vyavasāyaviṣayatvāt
vyavasāyarūpajñānalakṣaṇapratyāsattyā anuvyavasāyena
prakārasaṃbandhaghaṭitapramātvagrahaṇaṃ kathañcit prasaktaṃ pūrvaṃ nirākṛtam/
purovartini prakārābhāvasambandhasya vyavasāyaviṣayatvāt
tadghaṭitasyāpramātvasya kathamapi bhramānuvyavasāyena grahaṇaṃ na
sambhavatīti apramātvaṃ na prāthamikajñānagrahaviṣayatvarūpasvatastvavat/
api tu anumānavedyatvākhyaparatastvavaditi bhāvaḥ/


visaṃvādipravṛttīti/
viphalapravṛttītyarthaḥ/


dīpikā


anyathākhyātisamarthanam/


nanu sarveṣāṃ
jñānānāṃ yathārthatvāt ayathārthajñānameva nāstīti/ na ca 'śuktau
idaṃ rajatamṛ' iti jñānāt pravṛttidarśanāt
anyathākhyātisiddhiriti vācyam/ rajatasmṛtipurovartijñānābhyāmeva
pravṛttisambhavāt/ svatantropasthiteṣṭabhedāgrahasyaiva sarvatra
pravartakatvena 'nedam rajatamṛ' ityādau atiprasaṅgābhāvāditi
cet - na/ satyarajatasthale purovartiviśeṣyakarajatatvaprakārakajñānasya
lāghavena pravṛttijanakatayā śuktāvapi rajatārthipravṛttijanakatavena
viśiṣṭajñānasyaiva kalpanāt/


prakāśikā


gurumataṃ nirasya
anyathākhyātiṃ vyavasthāpayati - nanvityādinā/ yathārthatvāt -
pramātvāt/ ayathārthajñānameva nāstīti/
tadabhāvavadviśeṣyakatatprakārakatvarūpāyathārthatvaṃ jñānavṛtti netyarthaḥ/
tena na siddhyasiddhibhyāṃ vyāghātaḥ/ ayathārthatvasya tu
prasiddhiricchādau bodhyā/ anyathākhyātīti/ tadanaṅgīkāre
purovarttiviśeṣyakarajatatvādirūpeṣṭatāvacchedakaprakārakajñānasya
saṃvādivisaṃvādisādhāraṇapravṛttijanakatayā tatra pravṛttireva na
syāditi bhāvaḥ/ rajatasmṛtīti/ klptaniyatapūrvavartibhyāmityādiḥ/
sambhavāditi/ tathā ca pravṛttiṃ prati viśiṣṭajñānatvena kāraṇataiva
nāstīti tadanurodhena anyathākhyātikalpanaṃ na sambhavatīti bhāvaḥ/
nanvevaṃ yatra 'nedam rajatam' ityādibādhagrahaḥ tatrāpi pravṛttiḥ
syādityata āha - upasthiteti/ etāvatā smṛtirūpakāraṇāpekṣā
sphuṭīkṛtā/ iṣṭabhedāgrahasyaiva -
rajatādirūpeṣṭabhedagrahābhāvasyaiva/ evakāreṇa viśiṣṭajñānasya
pravartakatvavyavacchedaḥ/ sarvatreti/ rajate śuktau cetyarthaḥ/
satyarajatasthale viśiṣṭajñānatvenaiva pravṛttiṃ prati kāraṇatvameṣṭavyam/
anyathā dharmadharmijñānayoḥ iṣṭabhedāgrahatvarūpagurudharmāvacchinnasya ca
kāraṇatāpatteḥ/ evaṃ ca tatra pravṛttiṃ pratyanvayavyatirekābhyāṃ
viśiṣṭajñānasya kāraṇatāyāṃ lāghavāt sāmānyataḥ pravṛttitvāvacchinnaṃ
prati viśiṣṭajñānatvena anugatakāryakāraṇabhāvasyaiva kalpanīyatayā
visaṃvādipravṛtterapi tatkāryatāvacchedakāvalīḍhatayā tatpūrvaṃ
viśiṣṭajñānasya kalpanīyatvāt anyathākhyātirnirābādhaiveti samādhatte
- satyarajateti/ rajatatvaprakārakajñānasyeti/
tādṛśajñānatvāvacchinnasyetyarthaḥ/ pravṛttijanakatayā -
pravṛttitvāvacchinnajanakatayā/ viśiṣṭajñānasyaiva -
purovartiviśeṣyakeṣṭatāvacchedakaprakārakajñānasyaiva/ etena
iṣṭabhedāgrahasya vyavacchedaḥ/ kalpanāt - anumānāt/ tatprayogastu
- 'iyam purovartiviśeṣyakeṣṭatāvacchedakaprakārakajñānajanyā,
pravṛttitvāt, rajatasthalīyapravṛttivat' iti/ syādetat - pratyakṣe
sannikarṣasya kāraṇatayā rajatatvāṃśe tadabhāvena kathaṃ śuktau 'idam
rajatam' iti pratyakṣamiti cet,


maivam/
alaukikasannikarṣasyāpi pratyakṣajanakatāyā vyavasthāpitatvena
jñānalakṣaṇapratyāsattereva prakṛte sambhavāt/


bālapriyā


gurumatamiti/
sarvāṇi jñānāni tadvati tatprakārakatvarūpapramātvavanti/ tadabhāvavati


tatprakārakatvarūpāpramātvavat kimapi jānaṃ na bhavatīti
prābhākaramatamityarthaḥ/ nanu dīpikāyām ayathārthajñānameva nāstīti
gurumatānuvādo na yuktaḥ/ ayathārthajñānasya prasaddhitve taninaṣedho na
yuktaḥ/ ayathārthajñānasyāprasiddhatve ca pratiyogyaprasiddhyā tanniṣedho
na yukta iti siddhyasiddhibhyāṃ vyāghātādityata āha -
tadabhāvavaditi/ ayathārthatvaṃ pakṣaḥ, jñānavṛttitvābhāvaḥ sādhyaḥ,
jñānatvavyāpakapramātvaviruddhatvāt iti hetuḥ/ tadanaṅgīkāra
iti/ tadabhāvavadviśeṣyakatatprakārakajñānarūpānyathākhyātyanaṅgīkāra
ityarthaḥ/ purovartiviśeṣyaketi/ purovartiviśeṣyakapravṛttiṃ prati
purovartiviśeṣyakeṣṭatāvacchedakaprakārakajñānaṃ hetuḥ/ rajatārthinaḥ
puruṣasya purovartini idaṅkārāspade vastuni
iṣṭatāvacchedakarajatatvajñāne vinā pravṛtteranudayāt/ tathā ca
śuktiviśeṣyakarajatatvaprakārakajñānātmakānyathākhyātimantareṇa
pravṛttirna ghaṭate/ ataḥ pravṛttyanusāreṇa taddhetubhūtā
anyathākhyātiraṅgīkāryeti śaṅkiturāśayaḥ/ saṃvādipravṛttiḥ
saphalapravṛttiḥ/ visaṃvādipravṛttiḥ/ viphalapravṛttiḥ/


nanu viśiṣṭajñānaṃ
pravṛttikāraṇaṃ vā jñānadvayaṃ tatkāraṇaṃ vetyatra vinigamanāvirahāt
'rajatasmṛtipurovartijñānābhyāmeva pravṛttisambhavāt'
ityuktamityatrāha - kḷptaniyatapūrvavartibhyāmityādiriti/
viśiṣṭajñānasya pravṛttikāraṇatvaṃ vadatā naiyāyikenāpi
viśiṣṭajñānātpūrvaṃ idamityākārakaṃ purovartiviṣayakaṃ pratyakṣaṃ
rajatasmaraṇaṃ ceti jñānadvayaṃ bhavatītyaṅgīkriyate/


tathā ca
kḷptaniyatapūrvavartibhyāṃ idañjñānarajatasmaraṇābhyāmeva pravṛtteḥ


sambhave
viśiṣṭajñānamanāvaśyakamiti bhāvaḥ/ viśiṣṭajñānatveneti/
purovartiviśeṣyakarajatatvādiprakārakajñānatvenetyarthaḥ/
nanvevamiti/ rajatasmṛtipurovartijñāne eva pravṛttikāraṇe;
viśiṣṭajñānaṃ tu na pravṛttikāraṇamityaṅgīkāra ityarthaḥ/ pravṛttiḥ
syāditi/ rajatasmṛtipurovartijñānayoḥ sattvāditi bhāvaḥ/
rajatādirūpeti/ rajatādirūpaṃ yat iṣṭaṃ
tatpratiyogikabhedajñānābhāvasyetyarthaḥ/ tathā ca
purovartiviśeṣyakarajatādirūpeṣṭapratiyogikabhedaprakārakajñānābhāvav i
- śiṣṭe purovartijñānarajatasmaraṇe purovartini
rajatārthipravṛttiheturiti 'nedam rajatam' iti bādhajñānakāle na
pravṛttyāpattiriti bhāvaḥ/ idamiti
dharmijñāna-rajatatvajñānabhedāgrahāṇāṃ trayāṇāṃ kāraṇatvāpekṣayā
viśiṣṭajñānasyaikasya kāraṇatve lāghavamiti mūle 'bhipretam/ tadāha -
satyarajatasthala ityādinā/ yadyapi dharmadharmijñānayoḥ kāraṇatvaṃ
viśiṣṭajñānakāraṇatāvādyapi


aṅgīkaroti, tathāpi
'nedaṃ rajatam' iti bādhagrahakāle pravṛttivāraṇāya
iṣṭabhedagrahābhāvatvāvacchinnasya kāraṇatvaṃ prābhākareṇocyate
naiyāyikena viśiṣṭajñānatvāvacchinnasya kāraṇatvamucyate/ tatra
kāraṇatāvacchedakalāghavaṃ naiyāyikasyaiveti bhāvaḥ/ sāmānyataḥ
pravṛttitvāvacchinnaṃ pratīti/
saṃvādivisaṃvādipravṛttisādhāraṇapravṛttitvāvacchinnaṃ pratītyarthaḥ/
tatkāryatāvacchedakāvalīḍhatayeti/ tasya viśiṣṭajñānasya yat
kāryatāvacchedakaṃ pravṛttitvaṃ tadāśrayatayetyarthaḥ/ tatpūrvamiti/
visaṃvādipravṛtteḥpūrvamityarthaḥ/ rajatatvāṃśe tadabhāveneti/
sannikarṣābhāvena cakṣussaṃyuktaśaktisamavāyābhāvenetyarthaḥ/
jñānalakṣaṇeti/ rajatasmaraṇātmakaṃ yat rajatatvaprakārakajñānaṃ sa eva
rajatatvabhānaprayojakaḥ saṃnikarṣa iti bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


ayathārthānubhavanirūpaṇam


AnTs_64 ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt / ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ / yathā sthāṇur vā purṣo veti / mithyājñānaṃ viparyayaḥ / yathā śuktāv idaṃ rajatam iti / vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //


ayathārthānubhavastrividhaḥ - saṃśaya-viparyaya-tarkaṃbhedāt/
ekasmin dharmiṇi viruddhanānādharmavaiśiṣṭyajñānaṃ saṃśayaḥ/ yathā
sthāṇurvā puruṣo veti/ mithyājñānaṃ viparyayaḥ/ yathā śuktau idaṃ
rajatam iti/ vyāpyāropeṇa vyāpakāropastarkaḥ/ yathā yadi
vahnirnasyāt tarhi dhūmo 'pi na syāt iti/


dīpikā


ayathārthānubhāvaṃ vibhajate - ayathārtha
iti/ svapnasya mānasaviparyayarūpatvāt na traividhyavirodhaḥ/
saṃśayalakṣaṇamāha - eketi/ ghaṭapaṭāviti
samūhālambane 'tivyāptivāraṇāya eketi/ 'ghaṭaḥ dravyam'
ityādāvativyāptivāraṇāya viruddheti/ 'ghaṭatvaviruddhapaṭatvavān'
ityatra ativyāpitavāraṇāya nāneti/ viparyayalakṣaṇamāha - mithyeti/
tadabhāvavati tatprakārakanirṇaya ityarthaḥ/ tarkaṃ lakṣayati - vyāpyeti/
yadyapi tarkaḥ viparyaye 'ntarbhavati, tathāpi pramāṇānugrāhakatvāt
bhedena saṅkīrtanam/


prakāśikā


nanu
ayathārthānubhavasya traividhyakathanam mūle 'saṅgatam, svapnajñānasya
anubhūtapadārthasmaraṇakaphapittādirūpadoṣaśubhāśubhādṛṣṭairjāyamānasya
bādhitārthaviṣayakasya anubhavasiddhatvādata āha - svapnasyeti/ yadyapi
pradeśaviśeṣāvasthitamanassaṃyogaḥ svapnaḥ/ tathāpi
tadasamavāyikāraṇakajñāne svapnaśabdo bhākta ityavadheyam/
cākṣuṣādirūpatvāsambhavādāha - mānaseti/ yattu smṛmirūpaṃ
svapnajñānamiti tat bhāṣyādiviruddhamityupekṣitam/
koṭyoravyāpyavṛttitvajñānottaraṃ jāyamāne ekasmin dharmiṇi
ghaṭatadabhāvobhayaprakārakasamuccaye 'tivyāptivāraṇāya
virodhaviṣayakatvasya niveśe 'pi nānetyasyāvaśyakateti
darśayitumāha - ghṭatvaviruddheti/ nānetīti/
ekadharminiṣṭhaviśeṣyatānirūpitaviruddhanānādharmaniṣṭhaprakāratākatvābhāvāt
nātivyāptiriti bhāvaḥ/ na ca
vibhinnarūpeṇaikadharmiviśeṣyakaviruddhānekadharmaprakārakajñāne 'tivyāptiriti
śaṅkyam/ ekadharmāvacchinnaviśeṣyatāghaṭitapariṣkārakāraṇena
adoṣāditi dik/ tantrāntare brahmabhinne sarvasminnevamithyāśabdasya


prayogadarśanādāha -
tadabhāvavatīti/ pramāvāraṇāya idam/
tadabhāvavadviśeṣyakatvāvacchinnatatprakārakatvetyādyarthavivakṣaṇāt na
samūhālambane 'tiprasaṅgaḥ/ saṃśayasya icchāyāśca vāraṇāya
saṃśayānyajñānārthakaṃ niścayayadamiti saṅkṣepaḥ/


mūle
vyāpyāropeṇeti/ āhāryavyāpyavattābhramajanya -
āhāryavyāpakavattābhramastarka ityarthaḥ/
āhāryajñānamātre 'tiprasaṅgavāraṇāya janyāntam/ yatra nāyam puruṣa
iti niścayasattve śākhādau karādibhramāt 'ayaṃ puruṣaḥ'
ityādyāhāryāropaḥ tatrātivyāptivāraṇāya prathamamāhāryapadam/
rajatatvavyāpyābhāvavattāgrahakāle āhāryaṃ


yadrajatatvavyāpyavattājñānamṛ tajjanye 'idam rajatam'
ityanāhāryajñāne 'tivyāptivāraṇāya dvitīyamāharyapadam/ tarke
āpādyavyatirekaniścaya āpādyāpādakayorvyāptiniścayaśca kāraṇamiti
dhyeyam/ tarkastu mānasaviparyayarūpa eveti kathamayathārthasya
traividhyakathanamityāha - yadyapīti/ pramāṇānugrāhakatvam - pramāṇena
pramāyāṃ jananīyāyāṃ pratibanadhakavighaṭanadvāropayogitvam/
bhedeneti/ tarkatvarūpavailakṣaṇyenetyarthaḥ/ tarkasya
prāmāṇānugrāhakatvajñāpanāya tathā kathanamiti bhāvaḥ/


bālapriyā


bhākta iti/
lākṣaṇikaḥ kārye kāraṇopacāra ityarthaḥ/ tathā ca svāpnaṃ vijñānaṃ
viparyaye 'ntarbhūtamiti bhāvaḥ/ bhāṣyādiviruddhamiti/"uparatendriyagrāmasya pralīnamanaskasya indriyadvāreṇaiva
yadanubhavanaṃ mānasam, tat svapnajñānam"iti praśastapādabhāṣye
tadvyākhyānakandalyādigranthe ca svapnasyānubhavarūpatāpratipādanāditi
bhāvaḥ/ ekadharmiviśeṣyakaviruddhanānādharmaprakārakajñānaṃ saṃśayaḥ/
ghaṭapaṭāviti jñānasya viruddhaghaṭatvapaṭatvarūpānekadharmaprakārakatvāt
tatrātivyāptiḥ/ tadvāraṇāya ekadharmiviśeṣyaketyuktam/
ghaṭapaṭarūpānekadharmiviśeṣyakaṃ ghaṭapaṭāviti jñānamimiti
nātivyāptiḥ/ ghaṭo dravyamiti jñānasya ghaṭarūpaikadharmiviśeṣyakatvāt
ghaṭatva-dravyatvarūpānekadharmaprakārakatvācca tatrātivyāptiḥ/ tadvāraṇāya
viruddheti dharmaviśeṣaṇam/ ghaṭatvadravyatvayoparekatra ghaṭe
vartamānayorekatrāvartamānatvarūpaviruddhatvābhāvāt nātivyāptiḥ/
ghaṭatvaviruddhapaṭatvavān iti jñānasyāpi
ekadharmipaṭaviśeṣyakaviruddhapaṭatvarūpadharmaprakārakatvāt
tatrātivyāptiḥ/ tadvāraṇāya nānādharmaprakāraketyuktam/ yadyapi
ghaṭatvaviruddhapaṭatvavāniti jñānasyāpi
ghaṭatvapaṭatvarūpanānādharmaprakārakatvamasti, tathāpi tasmin jñāne
ghaṭatvaṃ virodhāṃśe prakāraḥ paṭatvaṃ tu paṭāṃśe prakāra iti
ekasmin dharmiṇi tayoḥ prakārakatvaṃ nāstīti nātivyāptiḥ/


nanu ayaṃ
paṭatvavāniti jñānasyāpi vastuto ghaṭatvavirudvaṃ yat paṭatvaṃ
tatprakārakatvena tatrātivyāptivāraṇameva nānetyasya prayojanaṃ
bhavitumarhatīti 'ghaṭatvaviruddhapaṭatvavān' iti
jñānaparyantānudhāvanaṃ dīpikāyāmayuktamityatrāha - koṭyoriti/
ghaṭaḥ tadabhāvaścāvyāpyaṃvṛttiḥ iti jñānānantaraṃ jāyamāne 'ayaṃ
ghaṭavān ghaṭābhāvavāṃśca' ityākārake samuccayasaṃjñake jñāne
vastutaḥ ghaṭaviruddhaḥ yo ghaṭābhāvaḥ tatprakārakatvāt
tatrātivyāptivāraṇāya koṭidvayavirodhaviṣayakatvamapi
niveśanīyam/ koṭyoravyāpyavṛttitvajñānaśūnyakālīne samuccaye
eva koṭyorviṃrodho viṣayaḥ/ tayoravyāpyavṛttitvajñānakālīne
samuccaye tu koṭyorvirodho na bhāsate/ tathā coktasamuccayasya


virodhaviṣayakatvābhāvāt nātivyāptiḥ/ tathā cāyaṃ
paṭatvavāniti jñānasya vastutaḥ ghaṭatvaviruddhaṃ yat paṭatvaṃ
tadviṣayakatve 'pi virodhaviṣayakatvābhāvāt na tatrātivyāptiḥ vaktuṃ
śakyata ityāśayena 'ayaṃ ghaṭatvaviruddhapaṭatvavān iti
jñānaparyantānudhāvanam/ tasya jñānasya virodhaviṣayakatvāt prasaktāyā
ativyāptervāraṇāya nāneti viśeṣaṇamiti bhāvaḥ/


ekadharminiṣṭhaviśeṣyatetyādi/ ayaṃ ghaṭatvaviruddhapaṭatvavān
iti jñāne ghaṭatvamapi prakāraḥ paṭatvamapi prakāraḥ/


parantu
ghaṭatvaniṣṭhaprakāratā virodhaniṣṭhaviśeṣyatānirūpitā,
paṭatvaniṣṭhaprakāratā paṭaniṣṭhaviśeṣyatānirūpitā/ dvayoḥ
ghaṭatvapaṭatvaniṣṭhaprakāratayoḥ ekadharminiṣṭhaviśeṣyatānirūpitatvaṃ
nāstīti tādṛśajñāne
ekadharminiṣṭhaviśeṣyatānirūpitanānādharmaniṣṭhaprakāratānirūpakatvābhāvāt
nātivyāptiriti bhāvaḥ/ vibhinnarūpeṇeti/ 'parvato vahnimān dravyaṃ
vahnyabhāvavat' ityākārake samūhālambane parvatatvadravyatvābhyāṃ
parvatarūpaikadharmiviśeṣyake 'tivyāptiḥ/
parvataniṣṭhaviśeṣyatānirūpitavahnitadabhāvarūpanānādharmaniṣṭhaprakāratānirūpakatvāditi
bhāvaḥ/ ekadharmāvacchinneti/ tathā ca
ekadharmāvacchinnaviśeṣyatānirūpitanānādharmaniṣṭhaprakāratānirūpakajñānatvaṃ
saṃśayasya lakṣaṇam/ 'parvato vahnimān, dravyaṃ vahnyabhāvavat' iti
jñāne vahniniṣṭhaprakāratā parvatatvāvacchinnaviśeṣyatānirūpitā
vahnyabhāvaniṣṭhaprakāratā dravyatvāvacchinnaviśeṣyatānirūpiteti dvayoḥ
prakāratayoḥ ekadharmāvacchinnaviśeṣyatānirūpitatvaṃ nāstīti
nātivyāpitariti bhāvaḥ/


nanvevamapi
ghaṭatadabhāvayoravyāpyavṛttitvajñānakālīne 'bhūtalaṃ ghaṭavat
ghaṭābhāvavacca' ityākārake samuccaye 'tivyāptiḥ/ tasyāpi
bhūtalatvarūpaikadharmāvacchinnaviśeṣyatānirūpitaghaṭatadabhāvarūpanānādharma
- niṣṭhaprakāratānirūpakatvādityata āha-digiti/
1svaghaṭitadharmāvacchinnapratibandhakatānirūpitapratibadhyatāvacchedakībhūtā

svanirūpakatāvacchedakadharmāvacchinnanirūpitavirodhaviṣayitānirūpitā
prakāritā samānādhikaraṇyasambandhena tadviśiṣṭaprakāritaiva


saṃśayatvam/ tacca
samuccayavyāvṛttam/ samuccaye virodhābhānena
koṭidvayaviṣayitayoḥ virodhaviṣayitvānirūpitatvāt/ saṃśaye
cāntataḥ koṭyoḥ saṃsargatayā parasparavirodhabhānopagamena
lakṣaṇasamanvaya iti bhāvaḥ/ etena samuccaye 'tivyāptivāraṇāya jñāne
virodhaviṣayakatvaviśeṣaṇadāne tata eva ghaṭapaṭāviti jñānasya dravyam
iti jñānasya ca vāraṇasambhavāt ekadharmiviśeṣyakatvaviśeṣaṇaṃ dharme
viruddhatvaviśeṣaṇaṃ ca vyartham/ tayorjñānayoḥ
virodhaviṣayakatvābhāvenaiva vāraṇāditi śaṅkāyāḥ nāvasaraḥ/
uktapariṣkāra eva prakṛtagranthatātparyāditi/


----------------------------------------


1. svaghaṭitetyādi/
svaṃ bhūtalaṃ ghaṭavanna veti saṃśayaniṣṭhā ghaṭanirūpitā prakāritā
tadghaṭito dharmaḥ
ghaṭanirūpitaprakāritvāvacchinnabhūtalanirūpitaviśeṣyitāśālijñānatvaṃ
tadavacchinnā bhūtalaṃ ghaṭavadityākārakajñānaniṣṭhā pratibandhakatā
tannirūpitā yā pratibadhyatā bhūtalaṃ ghaṭābhāvavaditi jñānaniṣṭhā
tadavacchedakībhūtā ghaṭābhāvanirūpitā prakāritā, evaṃ svaṃ
ghaṭanirūpitaprakāritā tannirūpakatā ghaṭaniṣṭhā tadavacchedakadharmaḥ
dhaṭatvaṃ tadavacchinnanirūpito yo virodhaḥ tanniṣṭhaviṣayatānirūpitā
sā ghaṭābhāvanirūpitā prakāritā bhavati ekādhikaraṇavṛttitvasambandhena
tadviśiṣṭaprakāritā ghaṭanirūpitaprakāritā bhūtalaṃ ghaṭavat na veti
saṃśaye 'stīti samanvayaḥ/


---------------------------------------


tantrāntare -
advaitavedānte/ tathā ca mithyāviṣayakaṃ jñānaṃ viparyaya ityuktau
brahmātiriktaviṣayakasya sarvasyāpi


jñānasya advaitimate
mithyāviṣayakatvāt viparyayatvāpattiḥ, ataḥ mithyājñānamityasya
tadabhāvavati tatprakārakanirṇaya iti vyākhyānaṃ kṛtamiti bhāvaḥ/
pramāvāraṇāyedamiti/ tatprakārakanirṇayaḥ viparyayaḥ
ityetāvanmātroktau ayaṃ ghaṭa ityādipramāyāmativyāptiḥ tasyā
api ghaṭatvādiprakārakatvāt/ tadvāraṇāya tadabhāvavatīti viśeṣaṇam/
ayaṃ ghaṭa ityādipramāyāḥ ghaṭatvavadviśeṣyakatvena
ghaṭatvābhāvavadviṣyakatvābhāvāt nātivyāptiriti bhāvaḥ/ na
samūhālambane 'tiprasaṅga iti/ raṅgarajatayoḥ 'ime
raṅgarajate' iti pramāyāṃ nātivyāpitarityarthaḥ/ tasyāḥ pramāyāḥ


rajatatvābhāvavadraṅgaviśeṣyakatve rajatatvaprakārakatve ca
satyapi raṅgatvābhāvavadviśeṣyakatvāvacchinnarajatatvaprakārakatvaṃ


nāsti,
rajatatvaniṣṭhaprakāratāyāḥ
rajatatvavadrajataniṣṭhaviśeṣyatānirūpitatvena
rajatatvābhāvavadraṅganiṣṭhaviśeṣyatānirūpitatvābhāvāt raṅgāṃśe
rajatatvasyāprakāratvāditi bhāvaḥ/ avaśiṣṭaṃ sarvaṃ pratyakṣapariccheda
evoktamityāśayenoktam saṅkṣepa iti/

vyāpyāropeṇa
vyāpakāropastarkaḥ/ āropaśabdasya āhāryabhramaityarthaḥ/ āhāryatvaṃ
ca bādhakālīnecchājanyatvam/ tṛtīyāyāḥ janyatvamarthaḥ/ tasya
vyāpakārope 'nvayaḥ/ vyāpyasyāropaḥ vyāpyāropaḥ/ ṣaṣṭhyāḥ
viṣayatvamarthaḥ/ tathā ca bādhakālīnecchājanyavyāpyaviṣayakabhramajanyaḥ
bādhakālīnecchājanyavyāpakaviṣayako bhramastarka iti phalati/ yadi
parvato vahnyabhāvavān syāt tarhi dhūmābhāvavān syāt
ityākārakastarkaḥ/ tatra vyāpyaḥ vahnyabhāvaḥ tadviṣayakaḥ āropaḥ
parvato vahnyamāniti bādhakālīnayā icchayā janyaḥ bhramaḥ yadi
parvato vahnya bhāvavān syāt ityākārakaḥ, tajjanyaḥ vyāpakasya
dhūmābhāvasya āropaḥ tarhi dhūtābhāvavān syādityākārakaḥ/ sa eva
tarkaḥ/ vyāpyaviṣayakabhrame āhāryatvaviśeṣaṇādāne śākhāyāṃ
puruṣatvavyāpyakarabhramāt yatra ayaṃ puruṣa ityāhāryāropaḥ
tatrātivyāptiḥ tadvāraṇāya āhāryatvaviśeṣaṇam/ śākhāyāṃ karabhramaḥ na
āhārya iti nātivyāptiḥ/ vyāpakārope āhāryatvaviśeṣaṇādāne
āhāryāt rajatatvavyāpyavat idamiti jñānāt jāyamāne idaṃ
rajataṃ ityākārake anāhāryabhrame 'tivyāptiḥ/ tadvāraṇāya tat/
tadāha - āhāryavyāpyavattetyādi/ nāyaṃ puruṣa iti niścayasatva
iti/ 'ayaṃ puruṣa' iti bhramasya āhāryatvasampādanāyaitaduktm/
rajatatvavyāpyavattājñānasya āhāryatvasampādanāya
rajatatvavyāpyābhāvavattāgrahakāle iti/


āpādyavyatirekaniścaya
iti/ āpādyaḥ prasañjanīyaḥ, dhūmābhāvaḥ tadvyatirekaḥ
dhūmābhāvābhāvaḥ dhūmarūpaḥ tanniścayaḥ, āpādyasya dhūmābhāvasya āpādakasya
vahnyabhāvasya ca yā vyāptiḥ tanniścayaśca tarke kāraṇamityarthaḥ/
kathamayathārthasya traividhyakathanamiti/ saṃśayo viparyayaśceti
dvaividhyakathanasyaiva yuktatvādityarthaḥ/ pratibandhakavighaṭanadvāreti/
pratibandhakībhūtavyabhicāraśaṅkānivartanadvāretyarthaḥ/
tarkātiriktaviparyayāṇāṃ tu nāsti pramāṇānugrāhakatvam, tarkasya tu
tadastīti vailakṣaṇyasūcanāya viparyayayāntarbhūtasyāpi tarkasya
pṛthaṅnirdeśa ityarthaḥ/ tathā ca viparyaye tarkatvākāraḥ
pramāṇānugrāhakatāvacchedakaḥ, viparyayatvaṃ tu na tatheti
viśeṣajñāpanāya viparyayatvatarkatvābhyāṃ vibhāga iti bhāvaḥ/


___________________________________________________________________________


tarkasaṅgrahaḥ


smṛtinirūpaṇam


AnTs_65 smṛtir api dvividhā / yathārthāyathārthā ca pramājanyā yathārthā / apramājanyāyathārthā //


smṛtirapi dbividhā - yathārthā ayathārthā
ceti/ pramājanayā yathārthā/ apramājanyā ayathārthā/



___________________________________________________________________________


sukhādinirūpaṇam


AnTs_66 sarveśām anukūlatayā vedanīyaṃ sukham //

AnTs_67 sarveśāṃ pratikūlatayā vedanīyaṃ duḥkham //

AnTs_68 icchā kāmaḥ //

AnTs_69 krodho dveṣaḥ //

AnTs_70 kṛtiḥ prayatnaḥ //

AnTs_71 vihitakarmajanyo dharmaḥ //

AnTs_72 niṣiddhakarmajanyas tv adharmaḥ //

AnTs_73 buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ //

AnTs_74 buddhīcchāprayatnā dvividhāḥ / nityā anityāś ca / nityā īśvarasya / anityā jīvasya //


sarveṣāṃ
anukūlatayā vedanīyaṃ sukham/ pratikūlatayā vedanīyaṃ duḥkham/
icchā kāmaḥ/ krodho dveṣaḥ/ kṛtiḥ prayatnaḥ/ vihitakarmajanyo dharmaḥ/
niṣiddhakarmajanyo 'dharmaḥ/ buddhyādayaḥ aṣṭau ātmamātraviśeṣaguṇāḥ/
buddhīcchāprayatnā


nityā anityaśca/
nityā īśvarasya/ anityā jīvasya/


dīpikā


smṛtiṃ vibhajate -
smṛtiriti/ sukhaṃ lakṣayati - sarveṣāmiti/ 'sukhī aham'
ityādyanuvyasāyagamyaṃ sukhatvādikameva lakṣaṇam/ yathāśrutaṃ tu
svarūpakathanamiti draṣṭavyam/


prakāśikā


nanu 'sarveṣāṃ
anukūlatayā vedanīyam' ityādi mūlaṃ sukhādilakṣaṇaparaṃ na
sambhavati, padadravnayopabhogādijanyasakhe sādhūnāṃ dveṣadarśanāt
avyāpterityāśaṅkāyāṃ 'sukhyaham' ityādipratyakṣasiddhaṃ
sukhatvādikameva lakṣaṇamityāha - sukhī ahamityādyanuvyavasāyeti/
sukhatvādītyādinā dukhatvaparigrahaḥ/ yathāśrutaṃ tviti/
sarveṣāmanukūlatayā ityādikamityarthaḥ/


bālapriyā


sarveṣāṃ
anukūlatayā vedanīyaṃ sukham iti mūlāt
anukūlatvaprakārakajñānaviṣayatvaṃ sukhasya lakṣaṇamiti pratīyate/ tathā
sati parakīyadravyopabhogajanye sukhe sādhūnāṃ dveṣadarśanena
sādhuvṛttipratikūlatvaprakārakajñānaviṣayatvasyaiva


tatra sattvena sarveṣāṃ
anukūlatayā vedanīyatvasya tādṛśasukhe 'bhāvenāvyāptyāpatteḥ idaṃ
lakṣaṇaṃ ayuktamiti śaṅkānivāraṇārthaḥ sukhyahamityādidīpikāgrantha
ityāha - nanu sarveṣāmityādinā/


___________________________________________________________________________



tarkasaṅgrahaḥ


saṃskāranirūpaṇam



AnTs_75 saṃskāras trividhaḥ / vego bhāvanā sthitisthāpakaś ceti / vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ / anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ / anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //


saṃskāraḥ trividhaḥ -
vegaḥ bhāvanā sthitasthāpakaśceti/ vegaḥ
pṛthivyādicatuṣṭayamanovṛttiḥ/ anubhavajanyā smṛtihetuḥ bhāvanā/
ātmamātravṛttiḥ/ anyathā kṛtasya (sthitasya) punaḥ tādavasthyāpādakaḥ
sthitasthāpakaḥ/ kaṭādipṛthivīmātravṛttiḥ/


dīpikā


saṃskāraṃ vibhajate
- saṃskāra iti/ saṃskāratvajātimān saṃskāra/ vegasyāśrayamāha -
vega iti/ vegatvajātimān vegaḥ/ bhāvanāṃ lakṣayati - anubhaveti/
anubhavadhvaṃse 'tivyāptivāraṇāya smṛtīti/
ātmādāvativyāptivāraṇāya anubhaveti/ smṛterapi saṃskārajanakatvaṃ
navīnairuktam/ sthitasthāpakaṃ lakṣayati - anyatheti/ saṅkhyādayaḥ aṣṭau
naimittikadravatvavegasthitasthāpakāḥ sāmānyaguṇāḥ/


prakāśikā


anubhavetīti/
smṛtiṃ saṃskāraṃ prati ca anubhavatvenaiva kāraṇatvaṃ vadatāṃ prācāṃ
ayamabhiprāyaḥ - tattadviṣayakasmṛtiṃ prati tattadviṣayakasaṃskāraṃ prati ca
tattadviṣayakānubhavatvenaiva hetutā na tu tattadbiṣayakajñānatvena,
anubhavatvasyāpi jātitvena jñānatvāpekṣayā gauravāsaṃbhavāt/ na ca
vinigamanāviraha iti śaṅkyam, vyāpyadharmapuraskāreṇa
kāraṇatvasambhave vyāpakadharmasyānyathāsiddhinirūpakatvāditi/


navīnāḥ punaḥ -
anubhavānāṃ tattadviṣayakasmṛtiṃ tādṛśasaṃskāraṃ prati ca
tattadviṣayakajñānatvenaiva hetutā, na tu anubhavatvena, saṃskārasya
phalanāśyatayā prathamasmaraṇenaiva anubhavajanyasaṃskārasya nāśena
sakṛtadanubhūtasya smaraṇottaraṃ asmaraṇaprasaṅgāt/ na ca
svajanyasmaraṇasya saṃskāranāśakatve smṛtisādhāraṇena jñānatvena
hetutve 'pi ghaṭapaṭādirūpanānāviṣayāvagāhinā anubhavena janitasya
tāvadviṣayakasaṃskārasya ghaṭādyekaikagocarasmaraṇenāpi vināśāt
taduttaraṃ paṭādismaraṇānupapattiḥ, tattadviṣayakasaṃskārābhāvāt/
smṛtijanyapaṭādigocarasaṃskārasya ca bhinnarviṣayakatayā
paṭādismārakatvāyogāt/ ataḥ svajanyacaramasmṛterevānāyatyā
tattadvyaktitvena tattatsaṃskāranāśakatāyā aṅgīkartavyatayā


anubhavatvena
janakatāyāmapi na doṣa iti vācyam/, anyūnaviṣayakasyaiva phalasya
nāśakatvāṅgīkāreṇa adoṣāt/ jāyate ca punaḥ punaḥ smaraṇāt
dṛḍhataraḥ saṃskāraḥ/ dārḍhyaṃ ca saṃskāragataḥ jātiviśeṣaḥ jhaṭiti
smṛtyutpādaprayojakaḥ/ na ca daivavaśasampannāt jhaṭiti
udbodhakasamavadhānādeva jhaṭiti smṛtiniyamopapattau na
tatprayojakatayā saṃskāragataḥ jātiviśeṣaḥ siddhyatīti vācyam/
jhaṭiti smṛteḥ
daivādhīnajhaṭityudbodhakasamavadhānādhīnatvamabhyupagamya
saṃskārātiśayakhaṇḍane śāstrādāvabhyāsasyaivānāpatteḥ/ kiṃ ca parityajya
ca niścitāvyabhicārakaṃ rūpaṃ gṛhyamāṇavyabhicārakeṇa kāraṇatvakalpanaṃ
sa sambhavatīti nānubhavatvena smṛtisaṃskārahetutāsambhavaḥ - iti
prāhuḥ/ tanmataṃ darśayati - smṛterapīti/ apinā anubhavaparigrahaḥ/
etanmate lakṣaṇe ca anubhavajanyā iti sthāne jñānajanyeti
niveśanīyam/


bālapriyā


vyāpyadharmapuraskāreṇeti/ vyāpyadharmaḥ anubhavatvam,
vyāpakadharmaḥ jñānatvam/ anyathāsiddhinirūpakatvāditi/ na hi daṇḍasya
dravyatvena rūpeṇa ghaṭakākaraṇatvamiti bhāvaḥ/ saṃskārasya
phalanāśyatayeti/ smaraṇarūpeṇa phalena nāśyatayetyarthaḥ/ tathā ca
saṃskāraṃ prati anubhavatvena hetutve yatra
ghaṭaviṣayakānubhavajanyasaṃskāreṇa ghaṭasmaraṇaṃ jātam, tatra punaḥ
kālāntare ghaṭasmaraṇaṃ na syāt ghaṭasaṃskārasya prāthamikaghaṭasmaraṇena
naṣṭatvāt/ na ca ghaṭasmaraṇāt punaḥ/ saṃskāro jāyate tena
punarghaṭasmaraṇamiti bhavatā vaktuṃ śakyate/ anubhavatvena kāraṇatvapakṣe
ghaṭasmaraṇe saṃskārakāraṇatāvacchedakānubhavatvābhāvena tasya
saṃskārotpādakatvāyogāt/ jñānatvena kāraṇatve tu smaraṇe 'pi
jñānatvasattvena tasyāpi saṃskārakāraṇatayā prathamotpannaghaṭasmaraṇāt
punaḥ saṃskāraḥ tataḥ smaraṇamiti smaraṇottaraṃ


smaraṇamupapadyata iti
bhāvaḥ/


na ca svajanyetyādi/
saṃskārajanyasmaraṇena saṃskāro naśyatīti svīkāre tadviṣayakajñānaṃ
tadviṣayakasmṛtiheturiti jñānatvena rūpeṇa kāraṇatvāṅgīkāre 'pi
tatra samūhālambanātmakaghaṭapaṭādinānāpadārthaviṣayakānubhavānantaraṃ
ghaṭapaṭādīnāṃ pratyekaśaḥ smaraṇamajaniṣṭa, na tu
anubhūtasakalapadārthaviṣayakaismaraṇam tatra ghaṭasmaraṇena
samūhālambanānubhavajanyasya ghaṭapaṭādinānāpadārthaviṣayakasaṃskārasya
nāśāt paṭādismaraṇānupapattiḥ paṭādiviṣayakasaṃskārasya
naṣṭatvāt/ na ca tatra ghaṭasmaraṇajanyasaṃskāraḥ paṭādismṛtiṃ janayatīti
vācyam/ ghaṭasmaraṇajanyasaṃskārasya ghaṭaviṣayakatayā tasya
paṭādismṛtijanakatvāyogāt/ tadviṣayakasmṛtiṃ prati
tadviṣayakasaṃskārasya hetutvāt
anyaviṣayakasaṃskāreṇānyāviṣayakasmaraṇāsambhavāt/ tathā ca
antimasmṛtireva saṃskāreṇānyaviṣayakasmaraṇāsambhavāt/ tathā ca
antimasmṛtireva tadvyaktitvena saṃskāranāśaṃ prati heturiti
vācyam/ itthaṃ ca anubhavatvāvacchinnaṃ saṃskārasmṛtyorheturiti
pakṣe 'pi prāthamikaghaṭasmaraṇena ghaṭānubhavajanyasaṃskāro na naśyatīti
tadbalāt punaḥ ghaṭasmaraṇaṃ bhavitumarhatīti anubhavatvenaiva
smṛtihetutvamastu iti śaṅkāgranthābhiprāyaḥ/


anyūtaviṣayakasyaivetyādi/ saṃskāre yāvantaḥ padārthāḥ
viṣayāḥ tāvatpadārthaviṣayakasamaraṇameva saṃskāranāśakam/ tathā-ca
ghaṭapaṭādi
nānāpadārthaviṣayakasamūhālambanānubhavajanyatāvadviṣayakasaṃskārasya
ghaṭamātrasmaraṇena tatsaṃskāranyūnaviṣayakeṇa nāśo na bhavatīti kramaśaḥ
paṭādismaraṇamupapadyata iti bhāvaḥ/ smaraṇe saṃskāranyūnaviṣayakatvaṃ
ca saṃskāraviṣayatāvyāpakaviṣayatākatvam/ saṃskāraṃ prati
jñānatvenaiva hetutve yuktyanataramāha - jāyate ceti/ punaḥ punaḥ
ghaṭasmaraṇāt jhaṭiti
ghaṭasmṛtiprayojakadārḍhyarūpajātiviśeṣaviśaṣṭasaṃskāro jāyata
ityanubhavasiddham/ tacca jñānatvena saṃskārahetutva eva saṅgacchate,
smaraṇasyāpi jñānatvena tataḥ saṃskārotpattisambhavāt iti bhāvaḥ/
udbodhakasamavadhānāditi/ udbodhakaṃ sambandhidarśanādi/
saṃskārātiśayakhṇḍana iti/ saṃskāragatadārḍhyākhyajātiviśeṣakhaṇḍana
ityarthaḥ/ abhyāsasyaivānāpatteriti/
saṃskāragatadārḍhyākhyajātiviśeṣakhaṇḍana ityarthaḥ/
abhyāsasyaivānāpatteriti/ saṃskāradārḍhyārthameva abhyāsakaraṇāditi
bhāvaḥ/ nanu jhaṭiti smṛtyarthaṃ jhaṭiti
smṛtiprayojakodbodhakasamavādhānārthaṃ vā śāstrābhyāsaḥ, na
saṃskāradārḍhyārthaṃ ityataḥ doṣāntaramāha - kiṃ ceti/
niścitāvyabhicārakaṃ rūpamiti/ yaddharmāvacchinnai
kāryāvyavahitapūrvavṛttyabhāvāpratiyogitvarūpāvyabhicāraniścayo 'sti
tādṛśaṃ dharmamityarthaḥ/
kāryāvyavahitapūrvavṛttyabhāvapratiyogitānavacchedakatayā niścitaṃ
dharmamiti yāvat/ gṛhyamāṇavyabhicārakeṇeti/ yaddharmāvacchinne
vyabhicāro gṛhyate tena dharmeṇetyarthaḥ/ prakṛte
smaraṇātpūrvamanubhavatvāvacchinnaṃ na niyamenāsti
dvitīyasmaraṇātpūrvamanubhavābhāvāt/ tathā cānubhavatvāvacchinnaṃ
gṛhyamāṇavyabhicārakam/ dvitīyasmaraṇātpūrvamapi jñānatvāvacchinnasya
prathamasmaraṇasya sattvāt jñānatvaṃ


niścitāvyabhicārakam/ ataḥ niścitāvyabhicāreṇa jñānatvenaiva
smṛtihetutvam, na gṛhītavyabhicāroṇānubhavatveneti bhāvaḥ/ nanu
navīnamate anubhavasyeva smṛterapi saṃskāraṃ prati hetutayā
smṛtijanye saṃskāre 'nubhavajanyatvābhāvāt 'anubhavajanyāsmṛtihetuḥ
bhāvanā' iti lakṣaṇaṃ tatrāvyāptamityata āha - etanmata iti/ tathā ca
etanmate jñānajanyatve sati smṛtihetutvameva saṃskārasya lakṣaṇam/
smṛtijanyasaṃskāre 'pi smṛtirūpajñānajanyatvamastīti nāvyāptiriti
bhāvaḥ/


dīpikā


viśeṣaguṇalakṣaṇam


anye rūpādayo
viśeṣaguṇāḥ/
dravyavibhājakopādhidvayasamānādhikaraṇāvṛttijātimadguṇatvaṃ
viśeṣaguṇatvam/


prakāśikā


dravyavibhājakopādhīti/ pṛthivītvajalatvādirūpaṃ
yaddravyavibhājakopādhidvayaṃ pratyekaṃ tatsamānādhikaraṇāḥ
dvitvapṛthaktvasaṃyogādayaḥ tadavṛttijātimadguṃṇatvamityarthaḥ/
rūpādviṣu caturṣu nīlatvādikam, [rūpatvādikam?] sāṃsiddhikadravatve ca dravatvāvāntarajātim, snehādiṣu daśasu
snehatvādikam, bhāvanāyāṃ saṃskāratvāvāntarajātiṃ cādāya
lakṣaṇasamanvayaḥ/ nanu idaṃ lakṣaṇa ekatvādiṣvativyāptam ekatvatvādi
jāterapi tādṛśatvāt/ na ca


tādṛśopādhidvayasamānādhikaraṇavṛttiguṇatvanyūnavṛttijātiśūnyaguṇatvam iti
tadarthaḥ/ evaṃ caikatvādiṣu saṅkhyātvādeḥ sattvāt
tādṛśajātiśūnyatvasyāsattvena nātivyāptiriti vācyam/ evamapi
parimāṇādiṣvativyāpteḥ/ parimāṇatvādeḥ tādṛśajātitvāsambhavāt
iti cet -


atra
pravadantyabhijñāḥ -
yadyadrūpāvacchinnasamānādhikaraṇaṃ yatkiñciddravyavibhājakopādhidvayaṃ
tattadbhinnā sthitasthāpakavṛttibhinnā ca yā jātiḥ tadvattve sati
guṇatvamiti tadarthaḥ/ yadrūpāvacchinnasāmānādhikaraṇyasya
samavāyasambandhaghaṭitasyaiva niveśanīyatayā yadrūpapadena
ghaṭatvāderdhartumaśakyatvāt ghaṭādau ativyāptiḥ, ato viśeṣyam/
sthitasthāpake 'tivyāptivāraṇāya sthitasthāpakavṛttibhinneti/
sthitasthāpakasya pṛthivyādicatuṣṭayavṛttitvamate tu na deyam/
rūpatvādeḥ yadrūpapadena dhartuṃ aśakyatve 'pyavāntarajātimādāya
rūpādiṣu lakṣaṇasamanvayaḥ/ pārthivānuṣṇāśītasparśasya vāyavīyāpekṣayā
vijātīyasyaiva anubhavasiddhatvāt/ saṅkhyādayastu sāmānyaguṇā
iti na tatra vaijātyaṃ jalapṛthivyādibhedena siddhāntasiddham, ataḥ
tatra nātivyāptiḥ/ tādṛśajātimadbhinnaguṇatvameva sāmānyaguṇānāṃ
lakṣaṇamavaseyam/


bālapriyā


nanu
dravyavibhājakopādhidvayasamānādhikaraṇāvṛttijātimadguṇatvaṃ
viśeṣaguṇasya dīpikāyāṃ lakṣaṇamuktam/ tatra dravyavibhājakopādhidvayaṃ
pṛthivītvajalatvādi tadadhikaraṇamaprasiddham,
pṛthivītvajalatvayorekatrāsattvāt, tathā ca lakṣaṇamidamasambhavītyato
vyācaṣṭe - pṛthivītvajalatvādirūpamiti/ pṛthivītvajalatvayorubhayoḥ
adhikaraṇasyāprasiddhatve 'pi pratyekaṃ tayoradhikaraṇaṃ pṛthivī jalaṃ ca
prasiddham/ tadvṛttayaḥ dvitvapṛthaktvasaṃyogādayaḥ tadavṛttirjātiḥ
rūpatvarasatvādiḥ tadvān guṇaḥ rūparasādiriti
tādṛśajātimadguṇatvasya rūparasādau sattvāt lakṣaṇasamanvayaḥ/
rūpādikaṃ tu dravyavibhājakopādhidvayasamānādhikaraṇaṃ na bhavati,
dravyavibhājakapṛthivītvajalatvadvayādhikaraṇapṛthivījalayoḥ ekasya
rūpasya rasādeḥ vā avṛtteḥ/ ato dviniṣṭhaṃ dvitvādikameva tādṛśaṃ
tadavṛttitvaṃ rūpatvādijātāvastīti bhāvaḥ/ atra pratyekamityasya
tatsamānādhikaraṇetyatrādhikaraṇa evānvayaḥ na tu
tadadhikaraṇavṛttitve 'pītyavadheyam/ nīlatvādikamiti/ ādipadena
rasatvavyāpyaṃ madhuratvādi sparśatvavyāpyaṃ anuṣṇāśītatvādi ca
gṛhyate/ na ca rūpatvarasatvādijātimādāyaiva samanvayasambhave
tadvyāpyanīlatvādijātimādāya samanvayakaraṇaṃ kimarthamiti
vācyam/"atra pravadantī"tyādinā vakṣyamāṇapariṣkāra eva
lakṣaṇasyāsya tātparyāt tatra rūpatvādivyāpyajātimādāyaiva
samanvayasya kartavyatvāt/ dravatvāvāntarajātimiti/ dravatvatvavyāpyāṃ
sāṃsiddhikadravatvatvarūpāṃ jātimityarthaḥ/ snehādiṣu daśasviti/
snehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmeṣvityarthaḥ/
saṃskāratvāvāntarajātimiti/ saṃskāratvavyāpyāṃ
bhāvanātvajātimityarthaḥ/


śaṅkate - nanvidamiti/
pṛthivītvajalatvarūpayoḥ dravyavibhājakayordvayorupādhyoḥ
pratyekamadhikaraṇe pṛthivyāṃ jale ca ekatvaṃ nāsti/
pṛthivīvṛttyekatvasya jalavṛttyekatvasya ca bhinnatvena ekasya ekatvasya
ubhayatrāvṛtteḥ/ tathā ca tādṛśopādhidvayasamānādhikaraṇāḥ
dvitvasaṃyogādaya eva, tadavṛttiḥ yā jātiḥ ekatvatvarūpā jātiḥ
tadvadguṇatvaṃsyaikatve sattvāt


viśeṣaguṇalakṣaṇasya
sāmānyaguṇe ekatve 'tivyāptiriti bhāvaḥ/ tādṛśatvāditi/
dravyavibhājakopādhidvayasamānādhikaraṇāvṛttitvādityarthaḥ/ na ca
tādṛśeti/ tādṛśetyasya dravyavibhājaketyarthaḥ/ tathā ca
dravyavibhājakopādhidvayaṃ pṛthivītvajalatvādi pratyekaṃ
tadadhikaraṇapṛthivījalavṛttiḥ dvitvapṛthaktvādiḥ tadvṛttiḥ
guṇatvavyāpyajātiḥ saṅkhyātva-pṛthaktvatvādiḥ tacchūnyaguṇatvaṃ
rūpādāvasti/ ekatve tu nāsti, saṅkhyātvarūpatādṛśajātimattvasyaiva
sattvāt/ ato nātivyāptiriti bhāvaḥ/ guṇatvanyūnavṛttīti/
guṇatvavyāpyetyarthaḥ/ evamapīti/
dravyavibhājakopādhidvayasamānādhikaraṇavṛttiguṇatvavyāpyajātiśūnyaguṇatvasya
viśeṣaguṇalakṣaṇatve 'pītyarthaḥ/ parimāṇādiṣvativyāpteriti/
aṇutvamahattvādirūpaṃ parimāṇaṃ pratyekavṛtti na vyāsajyavṛtti/ ataḥ
dravyavibhājakopādhidvayasamānādhikaraṇaṃ na parimāṇam, api tu
dvitvādikameva tadvṛttiryā guṇatvavyāṣyajātiḥ saṅkhyātvādiḥ
tacchūnyatve sati guṇatvasya parimāṇe sattvāt tatrātivyāptiriti
bhāvaḥ/ tādṛśajātitvāsambhavāditi/


dravyavibhājakopādhidvayasamānādhikaraṇavṛttiguṇatvavyāpyajātitvāsambhavādityarthaḥ/



yadyadrūpeti/ yadyadrūpaṃ
saṃyogatvapṛthaktvatvādikaṃ tadavacchinnasaṃyogapṛthaktvāderadhikaraṇe
jale pṛthivyāṃ ca pratyekaṃ


vartamānaṃ
dravyavibhājakopādhidvayaṃ jalatvapṛthivītvarūpam, tattadbhinnā
saṃyogatvapṛthaktvatvādibhinnā yā jātiḥ nīlatvādiḥ tadvattve sati
guṇatvaṃ nīlādiṣvastīti samanvayaḥ/ atra guṇatvarūpaviśeṣyadalasya
prayojanamāha - yadrūpāvacchinneti/ tathā ca yadrūpapadena ghaṭatvaṃ
nopādātuṃ śakyam/ tadavacchinnasya ghaṭasyādhikaraṇe kapāle
dravyavibhājakopādhidvayasya jalatvapṛthivītvadvayasyāsattvāt/ ataḥ
saṃyogatvādikameva yadrūpapadenopādeyam, tadbhinna yā
ghaṭatvajātiḥ tadvattvasya ghaṭe sattvāt tatrātivyāptiḥ, tadvāraṇāya
guṇapadam/ na ca yadrūpapadena ghaṭatvamapyupādātuṃ śakyate
tadavacchinnasya ghaṭasya kālikasambandhenādhikaraṇe kāle
kālikasambandhena jalatvapṛthivītvātmakopādhidvayasattvāt
tadbhinnatvaṃ ca ghaṭatve nāstīti kathaṃ ativyāptiprasaktiriti vācyam/
śuklatvāvacchinnasya kālikasambandhenādhikaraṇe jale pṛthivyāṃ ca
jalatvapṛthivītvadvayasattvāt tadṛbhinnatvaṃ śuklatvādijātau
nāstītyasambhavavāraṇāya samavāyasambandhena yadrūpāvacchinnādhikaraṇe
samavāyasambandhena vartamānamityarthasyaiva
yadrūpāvacchinnasamānādhikaraṇamityanena vivakṣitatvāt kāle
ghaṭatvāvacchinnasya samavāyenāsattvāt kālo na samavāyena
ghaṭatvāvacchinnādhikaraṇam, api tu kapāla eveti tadvṛttitvasya
jalatvapṛthivītvadvaye 'bhāvāt yadrūpapadena
ghaṭatvasyopādātumaśakyatayā saṃyogatvādikamupādāya tadbhinnā ya
ghaṭatvajātiḥ tadvattvāt ghaṭe 'tivyāptiprasaktirityāśayāt/


sthitasthāpaka iti/
sthitasthāpakatvāvacchinnādhikaraṇakaṭādau jalatvapṛthivītvobhayābhāvena
yadrūpapadena sthitasthāpakatvaṃ nopādātuṃ śakyate, api tu
saṃyogatvādikameva tadbhinnā yā jātiḥ sthitasthāpakatvarūpā jātiḥ
tadvadguṇatvasya sthitasthāpake sattvāt tatrātivyāptiḥ/ tadvāraṇāya
jātau sthitasthāpakavṛttibhinneti viśeṣaṇam/ sthitasthāpakatvaṃ tu
sthitasthāpakavṛtti, na tadṛbhinnamiti na doṣa iti bhāvaḥ/ na
deyamiti/ tanmate sthitasthāpakādhikaraṇaṃ jalaṃ pṛthivī ca tadvṛttitvaṃ
jalatvapṛthivītvayorastīti yadrūpapadena sthitasthāpakatvamapi grahītuṃ
śakyate tadbhinnatvaṃ nāsti tasyetyata eva ativyāptivāraṇasambhavāt
sthitasthāpakavṛttibhinneti viśeṣaṇaṃ na deyamiti bhāvaḥ/


nanu yadrūpapadena rūpatvamapi grahatuṃ
śakyam, rūpatvāvacchinnarūpādhikaraṇe jale pṛthivyāṃ ca
jalatvapṛthivītvadvayasattvāt tadbhinnā rūpatvabhinnā rūpatvajātiḥ na
bhavatīti kathaṃ rūpe lakṣaṇasamanvaya ityata āha - rūpatvāderiti/ tathā
ca rūpatvabhinnāṃ nīlatvādijātimādāya nīlādau samanvaya iti
bhāvaḥ/ nanu sparśe kathaṃ lakṣaṇasamanvayaḥ/ na tāvat sparśatvamādāya/
tasyāpi yadrūpapadenopādātuṃ śakyatvāt/ tathā hi-yadrūpaṃ
sparśatvam tadavacchinnādhikaraṇaṃ jalaṃ pṛthivī ca, tadvṛtti
jalatvapṛthivītvadvayaṃ bhavati, ataḥ spaśabtvabhinnā sparśatvajātiḥ na
bhavati iti sparśatvamādāya samanvayaḥ kartumaśakyaḥ/ nāpi
anuṣṇāśītasparśatvādikamādāya, tatra śītoṣṇatve ādāya
śītoṣṇasparśayoḥ samanvayasambhave 'pi anuṣṇāśītatvamādāya
anuṣṇāśīte samanvayo na sambhavati, yadrūpapadena
anuṣṇāśītatvamapyupādātuṃ śakyate tadavacchinnādhikaraṇe pṛthivyāṃ
vāyau ca dravyavibhājakopādhidvayasya vāyutvapṛthivītvarūpasya sattvāt
tadrūpabhinnatvaṃ anuṣṇāśītatve nāstītyāśaṅkyāha -
pārthivānuṣṇāśītarspaśasyeti/ tathā ca anuṣṇāśītatvavyāpyā
pārthivānuṣṇāśītasparśe, vāyavīyasparśe 'vidyamānā kācana
vilakṣaṇajātirasti, evaṃ vācavīyānuṣṇāśītasparśe ca
pārthivasparśe 'vidyamānā kācana jātirasti/ tāṃ tāmādāya pāthivasparśe
vācavīyasparśe ca samanvayaḥ/ tathā hi - yadrūpapadena sā jātiḥ na
grahaṇayogyā tādṛśajātyavacchinnādhikaraṇe pṛthivyāṃ
vāyutvapṛthivītvarūpopādhidvayāsattvāt api tu saṃyogatvādireva
grāhyā, tadbhinnatvaṃ ca pārthiṃvasparśagatavijātau vartate tadvatvāt


pārthiṃvasparśeṃ samanvayaḥ/
evaṃ vāyavīyasparśe 'pi samanvayo bodhya iti bhāvaḥ/


nanvevaṃ pṛthivīgataikatve
jalīyaikatve 'vidyamānā kācana jātirastīti svīkṛtya
ekatve 'tivyāptiprasaktirityata āha - saṅkhyādayastu sāmānyaguṇā
iti/ tathā caikatve vaijātyābhāvāt sakalaikatvasādhāraṇamekatvatvaṃ
yadrūpapadenopādeyam tadavacchinnādhikaraṇaṃ jalaṃ pṛthivī ca tadvṛtti
jalatvapṛthivītvarūpopādhidvayam/ atastadbhinnā ekatvatvabhinnā
ekatvatvajātiḥ na bhavatīti naikatve 'tivyāptirityāśayaḥ/
tādṛśajātimadbhinnaguṇatvamiti/
dravyavibhājakopādhidvayasamānādhikaraṇāvṛttijātimadbhinnaguṇatvamityarthaḥ/



___________________________________________________________________________



tarkasaṅgrahaḥ


karmanirūpaṇam


AnTs_76 calanātmakaṃ karma / ūrdhvadeśasaṃyogahetur utkṣepaṇam / adhodeśasaṃyogahetur apakṣepaṇam / śarīrasaṃnikṛṣṭasaṃyogahetur ākuñcanam / viprakṛṣṭasaṃyogahetuḥ prasāraṇam / anyat sarvaṃ gamanam / pṛthivyādicatuṣṭayamanomātravṛtti //


calanātmakaṃ karma/
ūrdhvadeśasaṃyogahetuḥ utkṣepaṇam/ adhodeśasaṃyogahetuḥ
apakṣepaṇam/ śarīrasannikṛṣṭasaṃyogahetuḥ ākuñcanam/
śarīraviprakṛṣṭasaṃyogahetuḥ prasāraṇam/ anyatsarvaṃ gamanam/



___________________________________________________________________________



sāmānyanirūpaṇam


AnTs_77 nityam ekam anekānugataṃ sāmānyam / dravyaguṇakarmavṛtti / tad dvividhaṃ parāparabhedāt / paraṃ sattā / aparaṃ dravyatvādiḥ //


nityamekaṃ
anekānugataṃ sāmānyam/ dravyaguṇakarmavṛtti/ paraṃ sattā/ aparaṃ
dravyatvādi/


___________________________________________________________________________



viśeṣanirūpaṇam


AnTs_78 nityadravyavṛttayo vyāvartakā viśeṣāḥ //


nityadravyavṛttayo
vyāvartakā viśeṣāḥ/


dīpikā


karmaṇo lakṣaṇamāha
- calaneti/ utkṣepaṇādīnāṃ kāryabhadamāha - ūrveti/ śarīreti/
vakratāsaṃpādakaṃ ākuñcanam/ ṛjutāsampādakaṃ prasāraṇamityarthaḥ/


sāmānyaṃ lakṣayati -
nityamiti/ saṃyoge 'tivyāptivāraṇāya nityamiti/
jalaparamāṇugatarūpe 'tivyāptivāraṇāya eketi/
paramāṇuparimāṇādāvativyāptivāraṇāya aneketi anugatatvaṃ
samavetatvam tena nābhāvādau ativyāptiḥ/


viśeṣaṃ lakṣayati -
nityeti/


prakāśikā


mūloktaṃ
sarvasaṅgrāhakaṃ na bhavatītyāha - vakrateti/


nityamitīti/ atra
nityatvaṃ prāgabhāvāpratiyogitvaṃ dhvaṃsāpratiyogitvaṃ vā,
ekataraniveśenāpi saṃyogādervāraṇāt/ ekapadaṃ
svarūpakīrtanamātraparamiti draṣṭavyam/


mūle vyāvartakā
iti/ nityadravyāṇāṃ paraspara bhedasādhakā ityarthaḥ atha
viśeṣapadārthe kiṃ pramāṇam/ na ca atyantasaṅkīrṇānāṃ paramāṇūnāṃ
bhedakadharmaṃ vinā bhedāsiddhirataḥ viśeṣā aṅgīkartavyā iti
vācyam, ekatvādivyaktereva bhedakatvasaṃmbhavāt iti cet - na/
yataḥ etatparamāṇaiṃ tatparamāṇubhedasādhane ekatvādeḥ vyabhicāritayā
etadekatvādereva hetutā vācyā/ na ca tayoḥ paramāṇvoḥ
bhedāsiddhau ekatvādau etatvaṃ sugraham/ etatparamāṇusamavetatvaṃ hi
tasyaitatvam/ tasmāt pratinityadravyameṣṭavyo viśeṣapadārthaḥ/ sa eva
svasajātīyānāṃ parasparaṃ bhedasādhaka iti tatrāpi
viśeṣāntarāpekṣā nāsti/ ato nānavasthā iti sampradāyaḥ/


bālapriyā


nanu
nityadravyavṛttayaḥ vyāvartakāḥ viśeṣāḥ iti paramamūlāt
nityadravyavṛttitve sati bhedasādhakatvaṃ viśeṣasya lakṣaṇamiti labhyate/
tathā ca sati gaganaparimāṇādīnāmapi nityadravyavṛttitvāt
itarabhedasādhakatvācca tatrātivyāptiḥ ityato vyācaṣṭe -
nityadravyāṇāṃ parasparabhedasādhakā ityartha iti/
atyantasaṅkīrṇānāmiti/ atyantaṃ miśritānāmityarthaḥ/
ekatvādivyaktereveti/ ayaṃ paramāṇuḥ tatparamāṇoḥ bhidyate ekatvāt
ityanumānamatra vivakṣitam/ yata etatparamāṇāviti/
tatparamāṇubhedarūpasādhyābhāvavati
tatparamāṇāvapyekatvarūpahetusatvād vyabhicāraḥ, tadvāraṇāya
etadekatvāditi hetuḥ prayoktavyaḥ/ etadekatvaṃ nāma
etatparamāṇumātrasamavetamekatvam/ ekatve
etatparamāṇumātrasamavetatvaṃ ca etatparamāṇubhinnāsamavetatve sati
etatparamāṇusamavetatvarūpaṃ etatparamāṇau tatparamāṇvapekṣayā
bhede 'jñāte durgraham/ tathā ca hetujñānābhāvāt nānumiti/
pūrvameva bhede jñāte cānumānavaiyarthyam/ anumānasya
bhedasiddhyarthatvāditi bhāvaḥ/ nanu etatparamāṇuḥ tatparamāṇoḥ bhinnaḥ
etadviśeṣāt iti


hetunā
paramāṇubhedassādhanīyaḥ/ tatra etatparamāṇugataviśeṣe
paramāṇvantaragatāt viśeṣāt bhedasiddhiṃ vinā etadviśeṣasya
paramāṇvantarabhedasādhakatvaṃ na bhavati/ tadarthaṃ viśeṣe
viśeṣāntarasvīkāre anavasthetyata āha - sa eva svasajātīyānāmiti/
viśeṣaḥ yathā paramāṇūnāṃ bhedaṃ sādhayati tathā
sajātīyaviśeṣāntarabhedamapi sādhayati,
svaparanirvāhakatvāṅgīkārāt, ato nānavastheti bhāvaḥ/


___________________________________________________________________________



tarkasaṅgrahaḥ


samavāyanirūpaṇam


AnTs_79 nityasaṃbandhaḥ samavāyaḥ / ayutasiddhavṛttiḥ / yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭate tāv ayutasiddau / yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //


nityasambandhaḥ
samavāyaḥ/ ayutasiddhavṛttiḥ/ yayormadhye ekamamavinaśyadavasthaṃ
aparāśritamevāvatiṣṭhate tau ayutasiddhau/ yathā avayavāvayavinau,
guṇaguṇinau, kriyākriyāvantau, jātivyaktī, viśeṣanityadravye ceti/



dīpikā


samavāyaṃ lakṣayati -
nityeti/ saṃyoge ativyāptivāraṇāya nityeti/
ākāśādāvativyāptivāraṇāya sambandheti/ ayutasiddhalakṣaṇamāha -
yayoriti/ nīlo ghaṭa iti
viśiṣṭapratītirviśeṣaṇaviśeṣyasambandhaviṣayā, viśiṣṭabuddhitvāt,
daṇḍīti viśiṣṭabuddhivat iti samavāyasiddhiḥ/
avayavāvayavināviti/ dravyasamavāyikāraṇamavayavaḥ, tajjanyaṃ dravyaṃ
avayavi/


prakāśikā


vaiśeṣikamatasādhāraṇyena samavāye anumānaṃ pramāṇayati - nīla
iti/ samavāyikāraṇatvasya antyāvayavini sattvāt dravyeti/
paramāṇuvāraṇāya janyeti/ avinaśyadavasthamaparāritamevāvatiṣṭhate
vinaśyadavasthaṃ tvanāśritaṃ kṣaṇamavatiṣṭhate yathā tantvādināśe
paṭādiriti manasikṛtya mūle avinaśyadityuktam/


bālapriyā


'dravyasamavāyikāraṇam avayavaḥ' iti dīpikātaḥ
dravyanirūpitasamavāyikāraṇatvaṃ avayavasya lakṣaṇamiti labhyate/
ghaṭarūpadravyasamavāyikāraṇatvasya kapāle sattvāt lakṣaṇasamanvayaḥ/ tatra
samavāyikāraṇatvamātroktau avayavini ghaṭe 'pi
tatsamavetarūpādisamavāyikāraṇatvasattvāt tatrātivyāptiḥ/
tadvāraṇāya samavāyikāraṇatve dravyanirūpiteti viśeṣaṇam/
avayavinaḥ ghaṭasya guṇādinirūpitasamavāyikāraṇatvasattve 'pi
dravyanirūpitasamavāyikāraṇatvābhāvāt nātivyāptiḥ/ tadāha -
samavāyikāraṇatvasyeti/ kapālarūpe 'vayavini avayavatvasyeṣṭatayā
tatrātivyāptirneti sūcanāya antyāvayavinītyuktam/ janyaṃ
dravyamavayavīti granthena janyatve sati dravyatvam avayavino
lakṣaṇamuktam/ tatra janyatvamātroktau janyaguṇadāvativyāptiḥ/
tadvāraṇāya dravyatvamupāttam/ dravyatvamātroktau avayave
paramāṇāvativyāptiḥ/ tadvāraṇāya janyatvamupāttm/ tadāha -
paramāṇuvāraṇāyeti/ paramamūle 'yayormadhye
ekamavinaśyadavasthamaparāśritamevāvatiṣṭhate tāvayutasiddhau' iti
granthena ayutasiddhayorlakṣaṇamuktam/ yayormadhye tantupaṭayormadhye
ekaḥ paṭaḥ tantvāśrita evāvatiṣṭhate iti tau tantupaṭāvayutasiddhau/
tatra vinaśyadavastha ityasya nāśapūrvakṣaṇasya ityarthaḥ/ avinaśyadavastha
ityasya nāśāvyavahitapūrvakṣaṇāt pūrvakṣaṇeṣu vidyamāna ityarthaḥ/
svāvyavahitapūrvakṣaṇavṛttitva-svapratiyogitvobhayasambandhena
nāśaviśiṣṭatvaṃ vinaśyadavasthatvamiti yāvat/ tatra
avinaśyadavasthamiti viśeṣaṇasya prayojanamāha -
avinaśyadavasthamityādinā/ ayamatrāśayaḥ-yadi ekamityasya
avinaśyadavasthamiti viśeṣaṇaṃ na dīyate, tarhi yayormadhye
ekamaparāśritamevāvatiṣṭhate tāvayutasiddhāviti ayutasiddhalakṣaṇaṃ
syāt/ tathā sati tantupaṭayoravyāptiḥ/ tantupaṭayormadhye ekasya
paṭasya tantvāśritatayaivāvasthānamiti niyamābhāvāt, yadā
tantunāśāt paṭanāśaḥ tadā tantunāśakṣaṇe paṭasya
tantvanāśritasyaivāvasthānāt/ ataḥ paṭasya avinaśyadavasthetiṃ
viśeṣaṇam/ tantunāśakṣaṇasthaḥ paṭaḥ vinaśyadavasthaḥ, uttarakṣaṇe paṭasya
nāśāt,
nāśāvyavahitapūrvakṣaṇasthatvarūpavinaśyadavasthalakṣaṇākrāntatvāt/ ataḥ
avinaśyadavasthaḥ paṭaḥ tantunāśapūrvakṣaṇāvacchinnapaṭaḥ tasya tu
tantvāśritatayaivāvasthānāt nāvyāptiriti/ tantvādināśa iti/
tantvādināśakṣaṇe ityarthaḥ/


___________________________________________________________________________




tarkasaṅgrahaḥ


abhāvanirūpaṇam

AnTs_80 anādiḥ sāntaḥ prāgabhāvaḥ / utpatteḥ pūrvaṃ kāryasya / sādir anantaḥ pradhvaṃsaḥ / utpattyanantaraṃ kāryasya / traikālikasaṃsargāvacchinnapratiyogitāko'tyantābhāvaḥ / yathā bhūtale ghaṭo nāstīti / tādātmyasaṃbandhāvacchinnapratiyogitāko'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti //


anādiḥ sāntaḥ
prāgabhāvaḥ/ utpatteḥ pūrvaṃ kāryasya/ sādiranantaḥ pradhvaṃsābhāvaḥ/
utpatteranantaraṃ kāryasya/ traikālikaḥ saṃsargāvacchinnābhāvaḥ
atyantābhāvaḥ/ yathā bhūtale ghaṭo nāsti iti/


tādātmyāvacchinnapratiyogitākābhāvo 'nyonyābhāvaḥ/ yathā
ghaṭaḥ paṭo na bhavatīti/


dīpikā


prāgabhāvaṃ lakṣayati
- anādiriti/ ākāśādau ativyāpitavāraṇāya sānta iti/ ghaṭādau
ativyāpitavāraṇāya anādiriti/ pratiyogisamavāyikāraṇavattiḥ
pratiyogijanako bhaviṣyatīti vyavahārahetuḥ prāgabhāvaḥ/ dhvaṃsaṃ
lakṣayati-sādiriti/ ghaṭādau ativyāpitavāraṇāṇa ananta iti/
ākāśādau ativyāptivāraṇāya sādiriti/ pratiyogijanyaḥ
pratiyogisamavāyikāraṇavṛttiḥ dhvasta iti vyavahārahetuḥ dhvaṃsaḥ/
atyantābhāvaṃ lakṣayati -


traikāliketi/
anyonyābhāve ativyāptivāraṇāya saṃsargeti/
dhvaṃsaprāgabhāvayorativyāptivāraṇāya traikālika iti/
anyonyābhāvaṃ lakṣayati - tādātmyeti/
pratiyogitāvacchedakāropyasaṃsargabhedādekapratiyogikayoratyantānyonyābhāvayorbhinnatvam/
kevaladevadattābhāvāt 'daṇḍyabhāva' iti pratītyā viśiṣṭābhāvaḥ,
'ekasattvepi dvau na staḥ' iti pratītyā dvitvāvacchinnābhāvaḥ,
saṃyogena ghaṭavati samavāyena ghaṭābhāvaḥ, tattadghaṭābhāvāt
ghaṭatvāvacchinnapratiyogitākasāmānyābhāvaśca atiriktaḥ/
evamanyonyābhāvo 'pi/


prakāśikā


prāgabhāve
pramāṇamāha - bhaviṣyatīti/ saṃsargeti/ tādātmyātiriktasaṃsargetyarthaḥ/
dhvaṃsaprāgabhāvayorapi pratiyogitāvacchedakasambandhaḥ vartata iti
matābhiprāyeṇa traikāliketi viśeṣaṇam/ anyathā
anyonyābhāvavārakeṇaiva tayorvāraṇāt tadvyarthatāpatteḥ/ yadi
saṃsargāvacchinnetyādeḥ anyonyābhāvabhinnābhāva ityarthaḥ tadā
traikāliketi siddhānte 'pi sārthakaṃ traikālikatvamiha nityatvarūpam/


mūle bhūtale ghaṭo
nāstīti/ atra ghaṭābhāvāṃśe bhūtalasya viśeṣyatvaṃ sambandhaḥ,
ghaṭābhāvavat bhūtalam ityatra tu bhūtalāṃśe abhāvasya viśeṣaṇatvaṃ
saṃsarga iti vadatāṃ prācāṃ ayamabhiprāyaḥ - viśeṣyatvaviśeṣaṇatve
svarūpasambandhaviśeṣau na jñānīyaviṣayatāviśeṣau/ na ca
viśeṣaṇatākhyaḥ svarūpasambandha eka eva astu, 'bhūtale ghaṭo nāsti'
iti pratītau 'bhūtalaṃ ghaṭābhāvavat' iti pratītito vailakṣaṇyasya
viśeṣaṇatvāvacchinnādheyatāviṣayakatvakalpanenaiva nirvāhāditi
vācyam/ tādṛśapratītyoḥ vailakṣaṇyāya prathamāyāṃ
viśeṣaṇatvāvacchinnādheyatā sannikarṣaḥ, dvitīyāyāṃ viśeṣaṇatā
saṃsargaḥ iphayupeyate; kiṃ vā prathamāyāṃ viśeṣaṇatā saṃsargaḥ,
dvitīyāyāṃ viśeṣaṇatvāvacchinnādhāratā ityatra vinigamakasya
durlabhatvāt/ na ca tādṛśapratītyoḥ saṃsargāṃśe 'vilakṣaṇatve 'pi
viśeṣaṇaviśeṣyabhāvabhedāt vailakṣaṇyopapattiḥ ityubhayatra
viśeṣaṇatāyā eva sambandhatāstviti vācyam/ tāvatāpi 'bhūtale ghaṭo
nāsti' 'bhūtalavān ghaṭābhāvaḥ' ityanayoḥ 'bhūtalaṃ ghaṭābhāvavat'
'ghaṭābhāve bhūtalam' ityanayośca pratītyoḥ vailakṣaṇyānirvrāhāt/
tasmāt viśeṣyatvaviśeṣaṇatvanāmakayoḥ ubhayoḥ
svarūpasambandhaviśeṣayoḥ saṃsargatā/ tathā ca 'bhūtalavān ghaṭābhāvaḥ'
ityatra ghaṭābhāvāṃśe bhūtalasya viśeṣaṇatvaṃ saṃsargaḥ, ghaṭābhāve
bhūtalam ityatra ca bhūtalāṃśe 'bhāvasya viśeṣyatāsaṃsargaḥ bhāsate/ sa
ca tatra abādhita iti abhramatvanirvāha iti saṅkṣepaḥ/


dhvaṃsaprāgabhāvayoriva
ekapratiyogikayoḥ atyantābhāvānyonyābhāvayoḥ kim ekavidhatvaṃ,
netyāha - pratiyogiteti/ āropyeti/ prācīnamatābhiprāyeṇa/ atra
yathāyogaṃ pratiyogitāvacchedakadharmabhedaiva
saṃsargabhedo 'pyatyantābhāvabahutvaprayojakaḥ/
pratiyogitāvacchedakadharmabhedaḥ anyonyābhāvabahutvaprayojaka iti
draṣṭavyam/ tadeva darśayati-kevaleti/ kevaladevadattābhāvāt
viśiṣṭābhāvo 'tirikta ityanvayaḥ/ anyathā kevaladevadattavati 'daṇḍī
nāsti' iti pratyayānāpatteḥ/ ubhayābhāvasyātiriktatve pratītiṃ
pramāṇayati - ekasattve 'pīti/ ghaṭapaṭau dvau na sva ityādau ghaṭatvaṃ
paṭatvaṃ ubhayatvaṃ caitattritayaṃ pratiyogitāvacchedakam, kevalaghaṭavati
kevalapaṭavati yatkiñcidubhayavati ca tathā pratyayāt/
sambandhabhedenābhāvasyātiriktatvaṃ darśayati - saṃyogeneti/
sāmānyaviśeṣābhāvayoḥ bhedaṃ darśayati - tattaditi/ atirikta iti/
anyathā yatkiñcit ghaṭavati ghaṭo nāstīti pratyayāpatteḥ/
evamanyonyābhāvo 'pīti/ avacchedakabhedāt tattadghaṭabhedaḥ tataḥ
ubhayabhedaḥ ghaṭabhedaśca atirikta ityarthaḥ/


bālapriyā


"traikālikaḥ saṃsargābhāvaḥ atyantābhāvaḥ"iti
mūlam/ saṃsarṅgābhāva ityasya saṃsargāvacchinnapratiyogitākābhāva


ityarthaḥ/ tatra
traikālikatvamātroktau anyonyābhāve 'tivyāptiḥ, tasyāpi
nityatvāt/ tadvāraṇāya saṃsargāvacchinnapratiyogitāka ityuktam/ na
ca saṃsargāvacchinnapratiyogitākatvaniveśe 'pi anyonyābhāvasya
tādātmyasambandhāvacchinnapratiyogitākatvāt
ativyāptitādavasthyamiti vācyam/ saṃsargābhāva ityanena
tādātmyātiraktisaṃbandhāvacchinnapratiyogitākābhāvasya
vivakṣitatvāt/ tadāha - tādātmyātiriktasaṃsargetyartha iti/
saṃsargābhāvatvamātroktau dhvaṃsaprāgabhāvayorativyāptiḥ, tadvāraṇāya
traikālika iti/ nanu samavāyena ghaṭādhikaraṇe saṃyogena


ghaṭo nāsti,
saṃyogena ghaṭādhikaraṇe samavāyena ghaṭo nāsti iti
pratītyupapattaye saṃyogasambandhāvacchinnaghaṭābhāva -
samavāyasambandhāvacchinnaghaṭābhāvayorbhedo vaktavyaḥ/ tadarthaṃ
cātyantābhāvīyapratiyogitāyāṃ sambandhāvacchinnatvaṃ aṅgīkriyate/
dhvaṃsaprāgabhāvayostu tādṛśayuktyasambhavena tayoḥ
saṃsargāvacchinnapratiyogitākatvaṃ aprāmāṇikam/ tathā ca saṃsargābhāva
ityanenaiva dhvaṃsaprāgabhāvayorvāraṇasambhavāt traikāliketi
viśeṣaṇaṃ vyarthaṃ ityata āha - dhvaṃsaprāgabhāvayorapīti/
dhvaṃsaprāgabhāvayo atyantābhāvavirodhitāmate 'śyāmaghaṭe samavāyena
rakto nāsti' 'raktaghṭe samavāyena śyāmo nāsti' iti pratītau
prāgabhāvadhvaṃsayoreva viṣayatayā tayorapi
samavāyasambandhāvacchinnapratiyogitākatvamastīti tanmatānusāreṇa
dhvaṃsaprāgabhāvayorativyāptivāraṇāya traikāliketi viśeṣaṇamiti
bhāvaḥ/ anyatheti/ dhvaṃsaprāgabhāvayoḥ
sambandhāvacchinnapratiyogitākatvānaṅgīkāra ityarthaḥ/
anyonyābhāvavārakeṇaiveti/ anyonyābhāve 'tivyāpitavāraṇāya
upāttena
tādātmyātiriktasambandhāvacchinnapratiyogitākatvaviśeṣaṇenaivetyarthaḥ/
tayorvāraṇāt - dhvaṃsaprāgabhāvayorativyāptivāraṇasambhavāt/
tadvyarthatāpatteḥ - traikāliketi viśeṣaṇavaiyarthyāpatteḥ/ yadīti/
tathā ca saṃsargābhāva ityasya anyonyābhāvabhinnābhāva ityarthaḥ/
dhvaṃsaprāgabhāvayorapi anyonyābhāvābhinnābhāvatvamastīti
tatrātivyāptivāraṇāya trekāliketi viśeṣaṇamiti bhāvaḥ/
anityapadārtheṣvapi
pūrvadinaśvodinādyadinākhyabhūtabhaviṣyadvartamānarūpakālatrayavṛttitvasambhavāt
traikāliketi viśeṣaṇe datte 'pi dhvaṃsaprāgabhāvayoḥ ativyāptiḥ
tadavasthetyata āha - traikālikatvamiha nityatvarūpamiti/ nityatvaṃ ca
dhvaṃsāpratiyogitve sati prāgabhāvāpratiyogitvam/
dhvaṃsāpratiyogitvaniveśāt prāgabhāvanirāsaḥ/
prāgabhāvāpratiyogitvaniveśāt dhvaṃsanirāsaḥ/


nanu bhūtale ghaṭo
nāsti ityatra ghaṭābhāvāṃśe bhūtalasya viśeṣyatvaṃ saṃmbandhaḥ, bhūtalaṃ
ghaṭābhāvavat ityatra bhūtalāṃśe ghaṭābhāvasya viśeṣaṇatvaṃ sambandhaḥ
iti prācīnairuktaṃ na saṅgacchate/ bhūtalaṃ ghaṭābhāvavat iti
pratītau bhūtalasya viśeṣyatayā ghaṭābhāvasya viśeṣaṇatayā na bhānāt
bhūtalāṃśe ghaṭābhāvasya viśeṣaṇatvaṃ sambandha ityukteḥ
saṅgatatve 'pi bhūtale ghaṭo nāsti iti pratītau ghaṭābhāvasya
viśeṣyatayā bhūtalasya ca prakāratayā bhānena bhūtalasya
viśeṣyatvābhāvena bhūtalasya viśeṣyatvaṃ sambandha
ityukterasaṅgatatvāt/ tathā
bādhitaviśeṣyatvarūpasaṃsargāvagāhitayā tādṛśapratīteḥ bhramatvāpattiḥ
ityataḥ prācīnānāmāśayaṃ vaktuṃ ārabhate - tatra ghaṭābhāvāṃśa
ityādinā/


viśeṣyatvaviśeṣaṇatvesvarūpasambandhaviśeṣāviti/ yathā
daṇḍaviśiṣṭaḥ puruṣa ityatra daṇḍanirūpitaṃ viśeṣyatvaṃ puruṣagataṃ
daṇḍaviśiṣṭatvātmakaṃ daṇḍavayāvartyatvarūpaṃ vā ādhārapuruṣasvarūpaṃ
tathā bhūtalaniṣṭhaṃ ghaṭābhāvanirūpitaṃ viśeṣyatvamapi
ghaṭābhāvaviśiṣṭatvātmakaṃ ādhārabhūtalasvarūpam, yathā vā daṇḍaniṣṭhaṃ
viśeṣaṇatvaṃ ādheyadaṇḍasvarūpam tathā ghaṭābhāvaniṣṭhaṃ viśeṣaṇatvamapi
ghaṭābhāvasvarūpam/ sambandhatayocyamānaṃ viśeṣyatvaṃ viśeṣaṇatvaṃ ca na
jñānīyaviśeṣyatāprakāratākhyaviṣayatāviśeṣarūpam, kiṃ tu
svarūpasambandhātmakam/ tathā ca 'bhūtale ghaṭo nāsti' ityatra
viśeṣyatārūpaviṣayatāyāḥ bhūtale 'bhāve 'pi
svarūpasambandhātmakaviśeṣyatvasattvāt tena sambandhena ghaṭābhāvāṃśe
bhūtalasya prakāratayā bhānāt pratīteḥ pramātvameveti/ bhāvaḥ/ na ca
viśeṣaṇatākhya iti/ tathā ca bhūtalaghaṭābhāvayoḥ viśeṣaṇatvamiti
eka eva sambandhaḥ/ na ca ekasyaiva sambandhasya dvayorapi pratītyorviṣayatve
tayorvailakṣaṇyaṃ kathamiti vācyam/ sambandhaikye 'pi 'bhūtale ghaṭo
nāsti' iti pratītau viśeṣaṇatāsambandhāvacchinnādheyatvaṃ viṣayaḥ,
'bhūtalaṃ ghaṭābhāvavat' iti pratītau viśeṣaṇatvaṃ viṣaya ityevaṃ
pratītyoḥ vailakṣaṇyasya vaktuṃ śakyatvāditi śaṅkituḥ āśayaḥ/
samādhatte - tādṛśapratītyoriti/ prathamāyāmiti/ 'bhūtale ghaṭo
nāsti' iti pratītāvityarthaḥ/ dvitīyāyāmiti/ 'bhūtalaṃ
ghaṭābhāvavat' iti pratītāvityarthaḥ/


punaḥ śaṅkate - na ca
tādṛśapratītyoriti/ tathā cobhayatrāpi pratīntyoḥ viśeṣaṇatvanāmakaḥ
eka eva sambandhaḥ viṣayaḥ/ tathāpi 'bhūtale ghaṭo nāsti' iti pratītau
viśeṣyatākhyaviṣayatā ghaṭābhāvaniṣṭhā viśeṣaṇatākhyaviṣayatā
bhūtalaniṣṭhā/ 'bhūtalaṃ ghaṭābhāvavat' iti pratītau
viśeṣyatākhyaviṣayatā bhūtalaniṣṭhā viśeṣaṇatākhyaviṣayatā
ghaṭābhāvaniṣṭhā ityevaṃ viṣayatāvailakṣaṇyādeva
tādṛpratītyorvailakṣaṇyaṃ na sambandhavailakṣaṇyāditi śaṅkiturabhiprāyaḥ/
viśeṣaṇaviśeṣyabhāvabhedāditi/


viśeṣaṇatā -
viśeṣyatākhyaviṣayatāvailakṣaṇyādityarthaḥ/


samādhatte -
tāvatāpīti/ 'bhūtale ghaṭo nāsti' iti pratītau ghaṭābhāve
viśeṣyatākhyaviṣayatā bhūtale viśeṣaṇatākhyaviṣayatā 'bhūtalavān
ghaṭabhāvaḥ' ityatrāpi tathaiveti viṣayatāvailakṣaṇyābhāvāt tayoḥ
vailakṣaṇyaṃ na syāt/ evaṃ 'bhūtalaṃ ghaṭābhāvavat' iti pratītau
bhūlaniṣṭhā viśeṣyatākhyaviṣayatā, ghaṭābhāvaniṣṭhā
viśeṣaṇatākhyaviṣayatā, 'ghaṭābhāve bhūtalam' iti pratītāvapi
tathaiveti viṣayatāvailakṣaṇyābhāvāt tayoḥ vailakṣaṇyaṃ
durupapādamiti bhāvaḥ/ evaṃ ca svarūpātmakaviśeṣaṇatākhyamekameva
sambandhamaṅgīkṛtyaviṣayatāvailakṣaṇyāt pratītivailakṣaṇyasya
durupapādatvāt viśeṣaṇatvaṃ viśeṣyatvaṃ ceti
svarūpātmakasambandhadvayamaṅgīkṛtya sambandhavailakṣaṇyādeva
pratītivailakṣaṇya nirvoḍhavyamiti vadan upakrāntaṃ
pratīterabhramatvamupasaṃharati - tasmāditi/ tathā ca 'bhūtale ghaṭo
nāsti' ityatra ghaṭābhāve bhūtalasya viśeṣyatva saṃsargaḥ, 'bhūtalavān
ghaṭābhāvaḥ' ityatra ghaṭābhāve bhūtalasya viśeṣaṇatvaṃ sambandha
ityanayorvailakṣaṇyam/ 'bhūtalaṃ ghaṭābhāvavat' ityatra bhūtalāṃśe
ghaṭābhāvasya viśeṣaṇatvaṃ saṃsargaḥ/ 'ghaṭābhāve bhūtalam' ityatra
bhūtalāṃśe ghaṭābhāvasya viśeṣyatvaṃ sambandha iti tayoḥ
vailakṣaṇyamiti bhāvaḥ/


nanvevamapi 'ghaṭābhāve
bhūtalam', 'bhūtale ghaṭo nāsti' ityanayoḥ
viśeṣyatāviṣayakatvāt vailakṣaṇyaṃ na syāt/ evaṃ 'bhūtalavān
ghaṭābhāvaḥ, 'bhūtalaṃ ghaṭābhāvavat' ityanayoḥ vailakṣaṇyaṃ na syāt,
ubhayatra viśeṣaṇatārūpasambandhasyaiva viṣayatvādityata āha - saṅkṣepa
iti/
viṣayatāviśeṣātmakaviśeṣyaviśeṣaṇabhāvavailakṣaṇyasahakṛtasvarūpasambandhātmakaviśeṣyaviśeṣaṇabhāvavailakṣaṇyena
pratītīnāṃ vailakṣaṇyamupapādanīyam/ yayoḥ pratītyoḥ
viṣayatāvailakṣaṇyaṃ nāsti tayoḥ sambandhavailakṣaṇyamasti/ yayoḥ
sambandhavailakṣaṇyaṃ nāsti, tayoḥ viṣayatāvailakṣaṇyamasti ityevaṃ
pratītīnāṃ vailakṣaṇyam/ tattassambandhasyābādhitatvāt pramātvaṃ
copapadyata iti bhāvaḥ/


asya sandarbhasya bahuvāramāloḍane
kṛte 'pi tātparyājñānāt ācāryacaraṇān apṛccham/ te 'pi bahudhā
ālocya prakāśikāyāmīṣat śodhanaṃ kṛtvā tātparyamavarṇayan/
tathaivāhamatrālikham/



pratiyogitāvacchedakadharmabhedāt
pratiyogitāvacchedakasambandhabhedācca ekapratiyogiko 'pyatyantābhāvaḥ
bhidyate/ evaṃ pratiyogitāvacche dakadharmabhedāt
ekapratiyogiko 'pyanyonyābhāvaḥ bhidyata iti sodāharaṇaṃ
dīpikāyāṃ nirūpyate/ dhvaṃsaprāgabhāvayostu tathā bhedo na
nirūpitaḥ, tatra kāraṇamāha - dhvaṃsaprāgabhāvayoriti/ ayaṃ bhāvaḥ -
dhvaṃsaprāgabhāvayoḥ sambandhāvacchinnapratiyogitākatvaṃ vā
kiñciddharmāvacchinnapratiyogitākatvaṃ vā nāṅgīkriyate/ ataḥ
ekapratiyogikānāṃ dhvaṃsānāṃ ekapratiyogikānāṃ prāgabhāvānāṃ
caikavidhatvameva/ atyantānyonyābhāvayostu tadaṅgīkārāt
ekapratiyogikānāmatyantābhāvānāṃ
bhinnabhinnadharmasambandhāvacchinnapratiyogitākatve
pratiyogitāvacchedakadharmabhedāt
pratiyogitāvacchedakasambandhabhedācca bhinnatvameva/ ekapratiyogikānāṃ
anyonyābhāvānāṃ yadyapi sambandhabhedāt bhedo vaktumaśakyaḥ,
tādātmyasyaiva pratiyogitāvacchedakasambandhatvāt/ tathāpi
pratiyogitāvacchedakadharmabhedāt bhedo vaktuṃ śakyata iti bhāvaḥ/


aropyeti
prācīnamatābhiprāyeṇeti/ saṃsargāropajanya pratītiviṣayo 'bhāvaḥ
atyantābhāvaḥ/ saṃsargāropo nāma tādātmyātiriktasambandhena
pratiyogyāropa iti pracīnā āhuḥ/ tathā
cātyantābhāvabuddhijanakāropaviṣayasaṃyogasamavāyādisambandhabhedāt
atyantābhāvabheda iti āropyasaṃsargabhedāditi dīpikāyā artha
iti bhāvaḥ/


navīnāstu -
pratiyogyāropasyābhāvabuddhihetutāyāḥ niryuktikatvāt
tādātmyātiriktasambandhāvacchinnapratiyogitākābhāvatvameva
saṃsargābhāvatvam, traikālikatvaviśeṣitaṃ
tadevātyantābhāvatvamityāhuḥ/ tanmatānusāreṇa tu
pratiyogitāvacchedakasambandhabhedādatyantābhāvabheda ityūhmam/


pratiyogitāvacchedakadharmabheda iti tādātmyarūpasya
pratiyogitāvacchedakasambandhasya ekavidhatvāt
pratiyogitāvacchedakasambandhabhedaḥ nānyonyābhāvabhedaprayojakatayā
ukta ityavadheyam/ kevaladevadattābhāvāditi/ devadattābhāvasya
daṇḍaviśiṣṭadevadattābhāvasya ca yadyapi devadatta eka eva pratiyogī,
tathāpi ekatra devadattatvaṃ pratiyogitāvacchedakam, anyatra daṇḍa iti
pratiyogitāvacchedakadharmabhedāt devadattābhāva-daṇḍyabhāvayorbhedaḥ/
yadi tu tayorbhedo nāṅgīkriyate tarhi kevaladevadattavati bhūtale
devadatto nāsti iti pratītiḥ yathā na bhavati, tathā daṇḍī nāstīti
pratītirapi na bhavet/ bhavati tu


tādṛśī pratītiḥ/ ataḥ
kevaladevadattābhāvāt daṇḍaviśiṣṭadevadattābhāvo 'tirikta iti
bhāvaḥ/


ghaṭapaṭau dvau na sta
iti/ kevalaghaṭavati vā kevalapaṭavati vā pradeśe 'ghaṭapaṭau dvau na
staḥ' iti pratītiḥ bhavati, 'ghaṭo nāsti' iti vā 'paṭo nāsti'
iti vā pratītiḥ na bhavati/ ataḥ kevalaghaṭābhāvāt
kevalapaṭābhāvācca atiriktatayā ghaṭapaṭobhayābhāvaḥ svīkartavyaḥ/
'ghaṭapaṭau na sta' ityatra ghaṭatvamātraṃ vā paṭatvamātraṃ vā ubhayatvamātraṃ



na
pratiyogitāvacchedakam, pratiyogitāvacchedakaviśiṣṭapratiyoginā
sākamabhāvasya virodhāt ghaṭamātravati bhūtale
pratiyogitāvacchedakaghaṭatvaviśiṣṭaghaṭarūpavirodhisattvena 'ghaṭapaṭau
na staḥ' ityākārakobhayābhāvāvagāhipratītyanupapatteḥ/ tathākevalapaṭavati ghaṭapaṭātiriktayatkiñcidubhayavati ca pradeśe
paṭatvaviśiṣṭasya ubhayatvaviśiṣṭasya ca virodhinaḥ sattvena
tādṛśapratītiḥ na syāt/ ataḥ ghaṭatvaṃ paṭatvaṃ ubhayatvaṃ ceti tritayaṃ
pratiyogitāvacchedakam/
pratiyogitāvacchedakatāparyāptyadhikaraṇadharmavacchinnapratiyoginā
sākamabhāvasya virodha iti tādṛśatritayāvacchinna-ghaṭapaṭobhayameva
ghaṭapaṭobhayābhāvasya virodhīti ghaṭapaṭobhayavatyeva pradeśe
'ghaṭapaṭau na sta' iti pratītirna bhavati, kevalaghaṭādimati tu
bhavitumarhatīti bhāvaḥ/


saṃyogenetīti/ tathā ca
saṃyogasambandhāvacchiddhaghaṭābhāvāt
samavāyasambandhāvacchinnaghaṭābhāvo 'nya iti svīkaraṇīyam/ anyathā
saṃyogena ghaṭavati bhūtale saṃyogena ghaṭo nāstīti pratītiḥ yathā
na bhavati tathā samavāyena ghaṭo nāstī ti pratītirapi na syāt/ evaṃ
tatraiva samavāyena ghaṭo nāstīti pratītiḥ yathā bhavati tathā
saṃyogena ghaṭo nāstīti pratītirapi syāditi bhāvaḥ/


sāmānyaviśeṣābhāyoriti/
sāmānyābhāvaviśeṣābhāvayorityarthaḥ/
sāmānyadharmāvacchinnapratiyogitākābhāvaḥ sāmānyābhāvaḥ/
viśeṣadharmāvacchinnapratiyogitākābhāvaḥ viśeṣābhāvaḥ/ 'ghaṭo nāsti'
iti pratītisiddhaḥ ghaṭatvāvacchinnapratiyogitākābhāvaḥ
sāmānyābhāvaḥ/ 'nīlaghaṭo nāsti', 'raktaghaṭo nāsti'
ityādipratītisiddhaḥ nīlaghaṭatvādyavacchinnapratiyogitākābhāvaḥ
viśeṣābhāvaḥ/ yadi sāmānyābhāvo nātiriktaḥ tadā nīlaghaṭavati
bhūtale raktaghaṭābhāvasya sattvāt raktaghaṭābhāvarūpasya
ghaṭasāmānyābhāvasyāpi sattvamāvaśyakamiti 'ghaṭo nāsti' iti
ghaṭasāmānyābhāvāvagāhinī pratītiḥ syāt/
sāmānyābhāvasyātiriktatve tu nīlaghaṭavati bhūtale raktaghaṭābhāvasya
sattve 'pi ghaṭasāmānyābhāvasyāsattvāt na tādṛśī pratītiriti vaktuṃ
śakyate/ ataḥ viśeṣābhāvātiriktaḥ sāmānyābhāvo 'ṅgīkaraṇīya
iti bhāvaḥ/


avacchedakabhedāditi/ nīlaghaṭabhedasya
nīlaghaṭatvaṃ pratiyogitāvacchedakam, ghaṭapaṭobhayabhedasya
ghaṭapaṭobhayatvaṃ pratiyogitāvacchadedakam ghaṭabhedasya ghaṭatvaṃ
pratiyogitāvacchedakam ityevaṃ pratiyogitāvacchedakadharmabhedāt
'nāyaṃ nīlaghaṭaḥ' 'nemau ghaṭapaṭau' 'nāyaṃ ghaṭaḥ'
ityādipratītisiddhānāṃ
nīlaghaṭabhedaghaṭapaṭobhayabheda-ghaṭabhedādīnāṃ bhinnatvaṃ vaktavyamityarthaḥ/



dīpikā


vyadhikaraṇadharmāvacchinnābhāvaḥ


'ghaṭatvena paṭo
nāsti' iti pratītyā vyadhikaraṇadharmāvacchinnābhāvo nāṅgīkriyate/
paṭe ghaṭatvaṃ nāstīti tadarthaḥ/ atiriktatve sa kevalānvayī/


prakāśikā


prasaṅgādāha -
ghaṭatveneti/ nāṅgīkriyata iti/ abhāvadhiyaḥ
viśiṣṭavaiśiṣṭyāvagāhimaryādopabṛṃhitatayā 'ghaṭatvena paṭo
nāsti' ityādipratyayasya viśiṣṭavaiśiṣṭyānavagāhinaḥ ghaṭatvādeḥ


pratiyogitāvacchedakatvavyavasthāpakatvābhāvena
vyadhikaraṇadharmāvacchinnābhāve mānābhāvāditi bhāvaḥ/ nanu tarhi
tādṛśapratyayasya kā gatiriti ata āhapaṭa iti/ nanu 'ghaṭatvena paṭo
nāsti' iti pratīteḥ paṭādhikaraṇakaghaṭatvābhāvāvagāhitvaṃ na
sambhavati/ asati bādhake tacchabdollekhipratīteḥ
tacchabdapratipādyārthaviṣayakatvaparityāgāyogāt
paṭādhikaraṇakaghaṭatvābhāvasya 'ghaṭatvena paṭo nāsti' iti śabdāt
kathamapyapratīteḥ/ kintu avacchinnapratiyogitākatvasambandhena abhāvāṃśe
svātantryeṇa ghaṭatvāvagāhitvameva/ 'abhāvabuddhiḥ
viśiṣṭavaiśiṣṭyāvagāhimaryādāṃ nātiśete' iti niyamastu na/
evaṃ ca vyadhikaraṇadharmavacchinnapratiyogitākābhāvaḥ sapramāṇa iti
cet - astu tarhi atiriktatvaṃ tasyetyāha - atiriktatva iti/ saḥ -
vyadhikaraṇadharmavacchinnapratiyogitākaḥ/ kevalānvayīti/
pratiyogitāvacchedakāvacchinnapratiyogirūpavirodhavirahāditi
bhāvaḥ/


bālapriyā


nanu abhāvānāṃ
anekavidhatvanirūpaṇaprasaṅge vyadhikaraṇadharmāvacchinnābhāvakhaṇḍanaṃ
ayuktamityata āha - prasaṅgāditi/ smṛtasya
upekṣānarhatvarūpaprasaṅgasaṅgatyetyarthaḥ/
pratiyogitāvacchedakadharmasaṃbandhabhedādiva
pratiyogitāvacchedakadharmagatāt
pratiyogitāsāmānādhikaraṇyatadasamānādhikaraṇyabhedādapi abhāvabhedaḥ
bhavati, tathaiva
vyadhikaraṇasamānādhikaraṇadharmāvacchinnapratiyogitākayorabhāvayorbhedasiddhedityāśaṅkya
vyadhikaraṇadharmavacchinnābhāva eva nāsti, kutastadarthaṃ
bhedakāntarānveṣaṇamityāśayena
vyadhikaraṇadharmāvacchinnābhāvakhaṇḍanamapi saṅgatameva iti tu
nṛsiṃhaśāstricaraṇāḥ prāhuḥ/


dīpikāyām ghaṭatvena paṭo nāstītyādi/
ghaṭatvena paṭo nāstīti pratītyā siddhyatītyuktaḥ
vyadhikaraṇadharmāvacchinnābhāvo nāsmābhiraṅgīkriyate/ tādṛśapratīteḥ
paṭānuyogikaghaṭatvābhāvaviṣayakatvena
ghaṭatvāvacchinnapaṭaniṣṭhapratiyogitānirūpakābhāvaviṣayakatvādityarthaḥ/
atra saundaḍopādhyāyāḥ - abhāvaḥ dvividhaḥ -
vyadhikaraṇadharmāvacchinnapratiyogitākaḥ
samānādhikaraṇadharmāvacchinnapratiyogitākaśceti/
pratiyogitāśrayāvṛttirdharmaḥ vyadhikaraṇadharmaḥ/
pratiyogitāśrayavṛttirdharmaḥ samānādhikaraṇadharmaḥ/ 'ghaṭatvena paṭo
nāsti' ityatra pratiyogitāśrayaḥ paṭaḥ tadavṛttirdharmaḥ ghaṭatvaṃ
tadavacchinnā yā paṭaniṣṭhā pratiyogitā tannirūpako 'bhāvaḥ
vyadhikaraṇadharmāvacchinnābhāvaḥ/ 'ghaṭo nāsti' ityatra
pratiyogitāśrayaḥ ghaṭaḥ tadvṛttidharmaḥ ghaṭatvam
tadavacchinnaghaṭaniṣṭhapratiyogitāko 'bhāvaḥ
samānādhikaraṇardhmavacchinnābhāvaḥ ityāhuḥ/


tatkhaṇḍanaprakāramāha prakāśikāyām -
abhāvadhiya iti/ abhāvabuddhirviśiṣṭavaiśiṣṭyāvagāhimaryādāṃ
nātiśete'


itiniyamāt abhāvatvaprakārakabuddhiḥ sarvāpi
pratiyogitāvacchedakaviśiṣṭapratiyogivaiśiṣṭyamabhāve 'vagāhata
iti vaktavyam/ prakṛte ghaṭatvaviśiṣṭapaṭāprasiddhyā
tadvaiśiṣṭyāvagāhitvaṃ na sambhavatīti 'ghaṭatvena paṭo nāsti' iti
pratītiḥ na ghaṭatvāvacchinnapaṭaniṣṭhapratiyogitākābhāvaṃ
viṣayīkaroti/ api tu śaśaśṛṅgaṃ nāstīti pratītiḥ yathā śṛṅge
śaśīyatvābhāvaṃ viṣayīkaroti tathā ghaṭatvena paṭo nāstīti
pratītirapi paṭe ghaṭatvābhāvamavagāhate/ ataḥ uktapratītiḥ
vyadhikaraṇadharmasya pratiyogitāvacchedakatvasādhanāya nālamiti bhāvaḥ/


nanu ghaṭatvenetyādi/
asati bādhake
tacchabdollikhitapratīntestacchabdapratipādyārthaviṣayakatvamiti niyamāt
'ghaṭatvena paṭo nāsti' iti śabdāt yor'thaḥ pratipādyate sa eva
tadullikhatapratītāvapi viṣaya iti vācyam/ tatra tādṛśaśabdāt
ghaṭatvāvacchinnapaṭaniṣṭhapratiyogitākābhāvasyaiva pratipatteḥ
tādṛśaśabdollikhitapratīterapi tadviṣayakatvameva yuktamiti bhāvaḥ/
kintu iti/ ghaṭatvenetyatra tṛtīyāyāḥ
avacchinnapratiyogitākatvamarthaḥ, tasyābhāve 'nvaya ityabhiprāyaḥ/
vibhaktyartharūpeṇa sambandhenānvaya iṣṭa eva/ ata eva dinakaryām
'bhūtale ghaṭa' ityādau ādheyatāsaṃsargeṇāpi ghaṭabhūtalayoranvayāt
sākṣādityasyāpi vyutpattau niveśāt"ityuktam/ tatra rāmarudrīye
-"yadyapi ghaṭe bhūtalavṛttitvaprakārakabodhasvīkāreṇaivopapattau
ādheyatāsambandhena bhūtalasyāpi ghaṭe prakāratvopagamo 'nucitaḥ,
padārthasya saṃsargavidhayā bhānānaṅgīkārāt/ tathāpi 'bhūtale ghaṭa'
iti vākyajajñānānantaraṃ ghaṭo bhūtalīyo na veti
saṃśayānutpādasyāpyanubhavasiddhatayā vibhaktyarthasya saṃsargavidhayāpi
bhānamādṛtamṛ"ityuktam/ etena
avacchinnapratiyogitākatvasya tṛtīyāvibhaktyarthatvāt tasya prakāratayā
bhānasyaivocitatvāt


avacchinnapratiyogitākatvasambandhenetyuktirna yukteti śaṅkā
apastā/


nanu 'ghaṭatvena ghaṭo nāsti'
ityādāvayuktanyāne ghaṭatvasya
avacchinnapratiyogitākatvasambandhenābhāve 'nvayo vaktavyaḥ/ tathā ca ghaṭe
ghaṭatvasyānanvayāt ghaṭatvaviśiṣṭavaiśiṣṭyāvagāhitvaṃ nāstīti
'abhāvabuddhirviśiṣṭavaiśiṣṭyāvagāhitvamaryādāṃ nātiśete' iti
niyamasya bhaṅga itya āha - abhāvabuddhiriti/ 'ghaṭatvena ghaṭo
nāsti' ityākārakasyābhāvapratyayasyānubhavikatayā yatra
pratiyogitāvacchedakatvaṃ bhāsate
tadviśiṣṭavaiśiṣṭyāvagāhitvamabhāvabuddheriti niyamāsambhavaḥ/ tathā ca
tādṛśaniyamabhaṅgaiṣṭa eva iti bhāvaḥ/


astu tarhīti/ tathā ca ghaṭatvena ghaṭo
nāstīti pratītyā yathā svātantryeṇa bhāsamāne ghaṭatvādau
pratiyogitāvacchedakatvāvagāhanāt pratiyogiviśeṣaṇatāpannasyaiva
pratiyogitāvacchedakatvamiti niyamo nāstīti
samānādhikaraṇadharmāvacchinnapratiyogitākābhāvaḥ sidhyati, tathaiva
ghaṭatvena paṭo nāstīti pratītyāpi vyadhikaraṇe
ghaṭatve 'vacchedakatvāvagāhanāt
vyadhikaraṇadharmāvacchinnāpratiyogitākābhāvo 'pi sidhyatīti bhāvaḥ/


virodhivirahāditi/
pratiyogitāvacchedakaviśiṣṭaḥ pratiyogiyogitāśrayaḥ abhāvasya
virodhī/ ghaṭatvaviśiṣṭasya ghaṭasya sattveghaṭatvāvacchinnaghaṭābhāvaḥ na
sambhavati/ ghaṭaśūnyasthala eva tādṛśābhāva iti sa na kevalānvayī/
ghaṭatvena paṭābhāvastu ghaṭaviśiṣṭapaṭarūpavirodhyaprasiddhyā
tadabhāvāt paṭavati paṭaśūnye ca sarvatrāstīti


kevalānvayīti bhāvaḥ/


dīpikā


sāmayikābhāvasyātiriktatvakhaṇḍanam


sāmayikābhāvo 'pi
atyantābhāva eva samayaviśeṣe pratīyamānaḥ/ ghaṭābhāvavati ghaṭānayane
atyantābhāvasya anyatra gamanābhāve 'pi apratīteḥ, ghaṭāpasaraṇe sati
pratīteḥ, bhūtalaghaṭasaṃyogaprāgabhāvadhvaṃsayoḥ
ghaṭatyantābhāvapratītiniyāmakatvaṃ kalpyate/ ghaṭavati
tatsaṃyogaprāgabhāvadhvaṃsayorasattvādeva atyantābhāvasyāpratītiḥ/
ghaṭāpasaraṇe tu saṃyogadhvaṃsasya sattvāt pratītiriti/


prakāśikā


nanu bhūtalādau
ghaṭasattvadaśāyāṃ na tadabhāvabuddhiḥ anyadā tu jāyate/ ataḥ
sāmayikābhāvo 'tirikta evāṅgīkartavya iti vadantaṃ
nirākartumāha - sāmayiketi/ pratiyogivirahasamaye
pratīyamāno 'tyantābhāva eva sāmayikābhāvaḥ/ na tu
utpādavināśaśālyatirikta iti samuditor'thaḥ/ nanvevaṃ bhūtale
ghaṭasya ānayanadaśāyāmapi tadabhāvasya nityatvena tatpratyayāpattiḥ ata
āha - ghaṭābhāvavatīti/ niyāmakatvameva samupapādayati - ghaṭavatīti/
tattatkālāvacchinnabhūlādeve ghaṭādyabhāvasaṃsargatayā ghaṭakāle ca
tacchūnyakālaviśiṣṭabhūtalādirūpasaṃsargābhāvena tadā na
tadatyantābhāvabuddhirityapi draṣṭavyam/


bālapriyā


na tu
utpādavināśaśālyatirikta iti/ pratiyogivirahakāle utpadyamānaḥ
pratiyogikāle vinaśyaṃścātyantābhāvaḥ sāmayiko 'tyantābhāvaḥ/ tathā
ca ghaṭādyatyantābhāvaḥ sāmayikātyantābhāvaḥ, śaśaśṛṅgādyatyantābhāvastu
traikāliko 'tyantābhāva iti teṣāmāśayaḥ/ dīpikākārāstu
sāmayikābhāvastu traikālikātyantābhāvāt nātiricyate/ sarvadā
vidyamāno 'pi samayaviśeṣe pratīyamānatvamātreṇa sāmayikābhāva
ityucyate, na tu samayaviśeṣe utpattimattvena/ nanu
sāmayikābhāvasya atyantābhāvādanatiriktatve ghaṭābhāvavati bhūtale
ghaṭānayanānantaramapi ghaṭātyantābhāvapratītiprasaṅgaḥ,
ghaṭātyantābhāvasya nityatvāt niṣkriyatvena anyatra agamanācca
ghaṭānayanānantaraṃ ghaṭavati bhūtale ghaṭātyantābhāvarūpaviṣayasattvāt
iti cet - na/ yataḥ ghaṭānayanānantaraṃ vidyamāno 'pi
ghaṭātyantābhāvo na pratīyate, ghaṭāpasaraṇānantaraṃ pratīyate, ataḥ
ghaṭātyantābhāvapratyakṣaṃ prati bhūtalaghaṭasaṃyogaprāgabhāvaḥ
bhūtalaghaṭasaṃyogadhvaṃsaśca prayojaka iti kalpyate/ ghaṭānayanānantaraṃ
tu bhūtalaghaṭasaṃyogadhvaṃsaśca sattvāt tatprāgabhāvo vā taddhvaṃso
vā nāstīti kāraṇābhāvāt na ghaṭātyantābhāvapratyakṣam/
ghaṭāpasaraṇānantaraṃ tu bhūtalaghaṭasaṃyogadhvaṃsasya sattvāt
ghaṭātyantābhāvapratyakṣaṃ bhavati/ evaṃ ca nityasyaivātyantābhāvasya


samayaviśeṣe
pratītitadabhāvayorupapattyā tadarthaṃ sāmayikābhāvo 'tiriktatayā na
svīkartavya iti nirūpayantīti


praghaṭṭakārthaḥ/


prakāśikāyāṃ
samādhānāntaramāha - tattatkālāvacchinneti/ yasmin ghaṭaśūnyakāle
bhūtale ghaṭātyantābhāvabuddhirbhavati
tādṛśaghaṭaśūnyakālāvacchinnabhūtalasvarūpameva bhūtalaghaṭātyantābhāvayoḥ
sambandhaḥ, ghaṭānayanānantaraṃ ca bhūtalasya ghaṭātyantābhāvasya ca sattve 'pi
ghaṭaśūnyaḥ yaḥ kālatadavacchinnabhūtalasvarūpātmakasya sambandhasyābhāvāt
na bhūtale ghaṭātyantābhāvapratītiriti bhāvaḥ/


dīpikā


abhāvasyādhikaraṇātmakatvakhaṇḍanam


kevalādhikaraṇādeva nāstīti vyavahāropapattau abhāvaḥ na
padārthāntaramiti guravaḥ/ tanna-abhāvānaṅgīkāre kaivalyasya
nirvaktumaśakyatvāt/


prakāśikā


nanvabhāvaḥ nāsti
atiriktaḥ padārthaḥ, yasmin adhikaraṇe 'ghaṭo nāsti' ityādipratyayaḥ
tasmin adhikaraṇe paṭādyabhāvatvakalpanenaiva tathā pratītinirvāhāt,
kḷptadharmiṇi dharmakalpanāyā akḷptadharmikalpanāto laghīyastvāditi


gurumatamāśaṅkya
nirācaṣṭe - kevaleti/ yadyapyananteṣu adhikaraṇeṣu
dharmakalpanāto 'tiriktaikadharmikalpanasyaiva laghīyastvāt
atroktanyāyasyānavatāraḥ/ kiṃ ca abhāvasyādhikaraṇasvarūpatve jalādau
vidyamānasya gandhādyabhāvasya
jalādirūpatvāditarendriyagrāhyatāpattirityādidūṣaṇāni prasphuranti,
tathāpi 'kevalādhikaraṇādeva' iti tadvacananirāsādeva
tannivṛttisambhave kimetānyapekṣitānītyālocya tadeva nirākaroti
- abhāvāvaṅgīkāra iti/ atiriktābhāvānaṅgīkāra ityarthaḥ/ atha
kimidaṃ kaivalyam? bhūtalasvarūpamiti cet - ghaṭavadbhūtalasyāpi
tadabhāvasvarūpatāpattvāta tadānīmapi ghaṭābhāvavattābuddhiprasaṅgaḥ/
ghaṭābhāvavattvamiti cet siddhamatiriktābhāvena, ataḥ
kaivalyanirvacanamaśakyamityāha - kaivalyasyeti/


bālapriyā


yadyapyananteṣviti/
yeṣu yeṣu adhikaraṇeṣu ghaṭātyantābhāvapratītiḥ bhavati teṣu teṣu
adhikaraṇeṣu ghaṭābhāvatvakalpanāpekṣayā kḷpteṣu tāvatsvadhikaraṇeṣu
ekasya ghaṭātyantābhāvarūpasya dharmiṇaḥ kalpanaṃ laghutaramiti bhāvaḥ/ nanu
dharmikalpanāpakṣe abhāvarūpo dharmī abhāvatvarūpadharmaśca ityubhayaṃ
kalpanīyam/ dharmakalpanāpakṣe tu abhāvatvarūpadharmamātraṃ kalpanīyam/
dharmiṇāmadhikaraṇānāṃ kḷptatvāditi kuto lāghavāvakāśa ityato
dūṣaṇāntaramāha - kiṃ ceti/ abhāvaḥ yadyadhikaraṇasvarūpaḥ tarhi jale
vidyamānasya gandhābhāvasya jalasvarūpatayā 'yo guṇo yadindriyagrāhyaḥ,
tanniṣṭhā jātiḥ tadabhāvaśca tadindriyagrāhyaḥ' iti nyāyāt
gandhābhāvasya ghrāṇendriyagrāhyatayā gandhābhāvātmakasya jalasya
ghrāṇendriyagrāhyatvāpattiḥ, jalasya cakṣurādigrāhyatayā ghrāṇendriyāgrāhyatayā
ca talātmakasya gandhābhāvasya cakṣurādigrāhyatvāpattiḥ
ghrāṇendriyāgrāhyatvāpattirvā iti bhāvaḥ/
itarendriyagrāhyatāpattiriti/ ghrāṇetaracakṣurādigrāhyatāpattirityarthaḥ/
ityādidūṣaṇānīti/ abhāvasyādhikaraṇātmakatve
bhūtalaghaṭābhāvayorādhārādheyabhāvānupapattiḥ ādhārādheyatabhāvasya
bhedavyāpyatvāditi dūṣaṇamādipadagrāhyam/


dīpikā


abhāvābhāvasya
bhāvarūpatā



abhāvābhāvaḥ bhāva
eva/ nātiriktaḥ, anavasthāprasaṅgāt/ dhvaṃsaprāgabhāvaḥ prāgabhāvadhvaṃsaśca
pratiyogyeveti prāñcaḥ/ abhāvābhāvaḥ atirikta eva tṛtīyābhāvasya
prathamābhāvarūpatvāt na anavastheti navīnāḥ/


prakāśikā


nanvabhāvasya
atiriktatve tadabhāvo 'pyatiriktaḥ, tasyāpyabhāvaḥ tathetyanavasthā
syādata āha - abhāvābhāva iti/ dhvaṃsetyādi/ dhvaṃsaprāgabhāvaḥ
pratiyogisvarūpaḥ, tatprāgabhāvarūpaśca/ prāgabhāvadhvaṃsastu
pratiyogisvarūpaḥ, taddhvaṃsarūpaśca ityasyārthaḥ avaseyaḥ/ tena
pratiyogiprāgabhāvadaśāyāmapi 'dhvaṃso bhaviṣyati' iti pratyayasya
pratiyogidhvaṃsadaśāyāmapi 'prāgabhāvo naṣṭaḥ' iti pratyayasya
copapattiḥ/ nanu kāle dravyatvaṃ nāsti iti pratyayaḥ na jāyate,
dravyatvābhāva iti tu jāyate iti vaiṣamyanirvāhāya nāstīti
pratyaye daiśikasambandhāvacchinnādheyatvabhānaṃ


kalpanīyam/ itthaṃ ca
ghaṭābhāvābhāvādeḥ ghaṭādirūpatvetviha ghaṭābhāvo nāstīti pratyayasya
bhramatvameva syāt/ bhāvasya viśeṣaṇatāviśeṣeṇa vṛttyanaṅgīkārāt/
ataḥ abhāvābhāvaḥ atiriktaḥ na tu bhāvarūpa iti navīnamataṃ darśayati -
abhāveti/ tarhi anavasthetyata āha - tṛtīyeti/


bālapriyā


nanu
dhvaṃsaprāgabhāvaḥ prāgabhāvadhvaṃsaśca pratiyogyeva iti dīpikātaḥ
ghaṭadhvaṃsaprāgabhāvaḥ ghaṭaprāgabhāvadhvaṃsaśca ghaṭasvarūpa iti labhyate/
tathā sati ghaṭānutpattidaśāyāṃ 'ghaṭadhvaṃso bhaviṣyati' iti
ghaṭadhvaṃsaprāgabhāvaviṣayakapratītiḥ na syāt tadānīṃ ghaṭābhāvāt/ evaṃ
ghaṭadhvaṃsadaśāyāṃ 'ghaṭaprāgabhāvo naṣṭa' iti
ghaṭaprāgabhāvadhvaṃsaviṣayakapratītirnasyāt,


tadātmakasya
ghaṭasyābhāvādityataḥ tātparyamāha - dhvaṃsaprāgabhāva iti/
ghaṭadhvaṃsaprāgabhāvaḥ ghaṭasvarūpaḥ ghaṭaprāgabhāvasvarūpaśca/ tathā ca
ghaṭānutpattidaśāyāṃ ghaṭaprāgabhāvasya sattvāt tadātmakaṃ
ghaṭadhvaṃsaprāgabhāvaṃ viṣayīkurvan 'ghaṭadhvaṃso bhaviṣyati' iti
pratītiḥ udayate/ ghaṭotpatyanantaraṃ jāyamānā 'ghaṭadhvaṃso bhaviṣyati'
iti pratītistu ghaṭātmakaṃ ghaṭadhvaṃsaprāgabhāvaṃ viṣayīkaroti/ evaṃ
ghaṭaprāgabhāvadhvaṃsaḥ ghaṭasvarūpaḥ, ghaṭadhvaṃsasvarūpaśca/ ataḥ ghaṭakāle
'ghaṭaprāgabhāvo naṣṭaḥ' iti pratītiḥ ghaṭarūpaṃ ghaṭaprāgabhāvadhvaṃsaṃ
viṣayīkaroti/ ghaṭadhvaṃsakāle 'ghaṭaprāgabhāvo naṣṭaḥ' iti pratītiḥ
ghaṭadhvaṃsarūpaṃ ghaṭaprāgabhāvadhvaṃsaṃ viṣayīkaroti/ tathā ca na
kāpyanupapattiriti bhāvaḥ/


nanu kāle dravyatvaṃ
nāstītyādi/ kāle dravyatvaṃ nāstīti pratītiḥ na jāyate, kāle
dravyatvābhāva iti pratitistu jāyate/ tadarthaṃ nañapadaṃ
daiśikaviśeṣaṇatāsambandhāvacchinnādheyatvānvitābhāvabodhakamiti
vyutpattiḥ svīkaraṇīyā/ ghaṭe paṭatvaṃ nāstītyasya
ghaṭanirūpitadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatāvān
paṭatvābhāva ityarthaḥ/ kāle kālikasambandhena dravyatvābhāvasya
sattve 'pi daiśikaviśeṣaṇatāsambāndhena dravyatvābhāvaṃ prati
samavāyasambandhena dravyatvasya virodhitatayakāle samavāyena
dravyatvasattvāt
kālanirūpitadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatāvān
dravyatvābhāvo na bhavatīti kāle dravyatvaṃ nāstīti pratītiḥ na
bhavatīti vaktavyam/ itthaṃ ca bhūtale ghaṭābhāvo nāstīnti
pratītirapi ghaṭābhāvābhāve
bhūtalanirūpitadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatvamavagāhata
iti vaktavyam/ ghaṭābhāvābhāvo yadi ghaṭasvarūpaḥ syāt tadā
bhāvānāṃ daiśikaviśeṣaṇatāsambandhena vṛtteranaṅgīkārāt
tatsambandhāvacchinnādheyatvābhāvavati ghaṭe tadavagāhitayā
tādṛśapratīterbhramatvaṃ syāt/ iṣyate tu pramātvam/ ataḥ abhāvābhāvaḥ
na bhāvarūpaḥ api tu atiriktaḥ/ na ca anavasthā/ ghaṭābhāvābhāvasya
atiriktatve 'pi ghaṭābhāvābhāvābhāvasya ghaṭābhāvarūpatvāṅgīṅkārāt
iti navīnānāmāśayaḥ/ navīnatarāstu bhāvānāmapi
daiśikaviśeṣaṇatāsambandhena vṛttiṃ aṅgīkurvanti/ tanmate
abhāvābhāvaḥ nātiriktaḥ/ etattattvaṃ kūṭaghaṭitalakṣaṇagādādharyāṃ
draṣṭavyam/


___________________________________________________________________________




tarkasaṅgrahaḥ


ṣoḍaśapadārthānāṃ saptapadārtheṣvantarbhāvaḥ


AnTs_81 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //


sarveṣāmapi padārthānāṃ ukteṣveva antarbhāvāt saptaiva padārthā iti siddham/

dīpikā


nanu"pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkan irṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānāṃ
tattvajñānāt niḥreyasādhigamaḥ"
[nyā. sū. 1-1-1] iti
nyāyasūtre ṣoḍaśapadārthānāmuktatvāt kathaṃ saptaivetya āha -
sarveṣāmiti/ sarveṣāṃ saptasvevāntarbhāva ityarthaḥ/"ātmaśarīrendriyārthabuddhimanaḥ
pravṛttidoṣapretyabhāvaphaladuḥkhāpavargāstu prameyam"iti
dvādaśabidhaṃ prameyam/ pravṛttiḥ-dharmādharmau/ rāgadveṣamohāḥ doṣāḥ/
rāgaḥ-icchā/ dveṣaḥ-manyuḥ/ mohaḥ-śarīrādau ātmabhramaḥ/
pretyabhāvaḥ-maraṇam/ phalam-bhogaḥ/ apavargaḥ-mokṣaḥ/ sa ca
svasamānādhikaraṇuduḥkhaprāgabhāvāsamānakālīnaduḥkhadhvaṃsaḥ/
prayojanam-sukhaprātiptaḥ duḥkhahāniśca/ dṛṣṭāntaḥ-mahānasādiḥ/
prāmāṇikatvena abhyupagator'thaḥ siddhāntaḥ/ nirṇayaḥ-niścayaḥ/ sa ca
pramāṇaphalam/


prakāśikā


paramakāruṇikena
muninā duḥkhapaṅkanimagnaṃ janaṃ uddidhīrṃṣuṇā praṇītam"pramāṇaprameya"ityādisūtraṃ, tadvirodhaṃ parihartuṃ
ākṣipati - nanviti/ pratyakṣapramāṇasya dravye, anumānādīnāṃ ca
guṇe 'ntarbhāvasya sphuṭatvāt prameyādīnāṃ dravyādiṣvantarbhāvamāha -
ātmetyādinā/ ātmaśarīrendriyāṇāṃ dravye, arthasya pṛthivyādirūpasya
dravyādiṣu, buddheḥ guṇe, antarindriyasya manasaḥ dravye 'ntarbhāvaḥ/
evamagre 'pi yathāyathamantarbhāvaḥ draṣṭavyaḥ/ dharmādharmau iti/
tajjaniketyarthaḥ/ etacca sphuṭamākare/ rāgaḥ / icchāviśeṣaḥ/
maraṇamiti/ maraṇānantarabhāvi jananamityarthaḥ/ tathā ca padavyutpattiḥ
pretya mṛtvā bhāvaḥ jananamitiḥ/ caramaprāṇaśarīrasaṃyogadhvaṃsaḥ
maraṇam/ ādyaśarīraprāṇasaṃyogaḥ jananam/ muktātmasaṃyogadhvaṃsavataḥ
ghaṭasya muktatvāpattivāraṇāya - duḥkhadhvaṃsa iti/ duḥkhadhvaṃsavatāṃ
asmadādīnāmapi muktatvāpattivāraṇāya kālīnāntam/
anyadīyaduḥkhaprāgabhāvasamānakālikaduḥkhadhvaṃsavatāṃ
śukādyātmanāmapyamuktatvaprasaṅgāt svasamānādhikaraṇeti
duḥkhaprāgabhāvaviśeṣaṇam/ na ca
svasamānādhikaraṇaduḥkhāsamānakalīnetyanenaiva
suṣuptikālikaduḥkhadhvaṃsasyāpi agrimaduḥkhakṣaṇavṛttervāraṇāt
prāgabhāveti vyarthamiti vācyam/ yathāsanniveśe vaiyarthyābhāvāditi
dik/ saṃśayasya nirūpitatvāt prayojanasvarūpaṃ darśayati -
prayojanamiti/


bālapriyā


pratyakṣapramāṇasya
dravya iti/ indriyaṃ pratyakṣapramākaraṇam/ tatra cakṣuṣaḥ tejasi,
rasanāyāḥ jale, ghrāṇasya pṛthivyām, tvacaḥ vāyau, śrotrasya
ākāśe 'ntarbhāvāt manasaḥ pṛthak dravyatvācca pratyakṣapramāṇasya
dravye 'ntarbhāva ityarthaḥ/ anumānādīnāṃ ca guṇa iti/
vyāptijñānamanumānam, sādṛśyajñānamupamānam, padajñānaṃ śabda
ityevamanumānādīnāṃ jñānarūpe guṇe 'ntarbhāva ityarthaḥ/


evamagre 'pīti/
pravṛttidoṣādīnāmapi yathāyathaṃ sapatasvevāntarbhāva ityarthaḥ/ nanu
pravṛtteḥ prayatnaviśeṣarūpatvāt dharmādharmayostu
adṛṣṭaviśeṣarūpatvāt 'pravṛttiḥ dharmādharmau' iti
dīpikāgrantho 'saṅgata ityata āha - tajjaniketyartha iti/
dharmādharmayorjanikā pravṛttirityarthaṃḥ/ kārye kāraṇopacāra iti
bhāvaḥ/ tathā ca pravṛtteḥ guṇe 'ntarbhāvaḥ/ sphuṭamākara iti/"pravṛttisādhano dharmādharmau pravṛttiśabdenoktau yathā annasādhanāḥ
prāṇāḥ"iti dvitīyasūtre bhāṣye,"pravṛttiphale dharmādharmau
āsmin sūtre pravṛttirityucyete/ kasmāt, tatsādhanatvāt annaṃ vai
prāṇinaḥ prāṇā iti yathā"iti saptadaśasūtre vārtike coktatvāt
pravṛtterdharmādharmajanakatvaṃ mūlagrantheṣu spaṣṭamiti bhāvaḥ/
icchāviśeṣa iti/ utkaṭecchetyarthaḥ/ tathā ca rāgasyecchātmake
guṇe 'ntarbhāvaḥ, dveṣasya guṇe, mithyājñānarūpasya mohasya ca
guṇe 'ntarbhāvaḥ/ mithyājñānaṃ nāma bhramātmakajñānam/ maraṇānantareti/
pretya-mṛtvā bhāvaḥ/ jananamiti vyutpattyā maraṇānantarakālikajanya
pretyabhāvaśabdārthaḥ/ caramasya prāṇaśarīrasaṃyogasya dhvaṃsaḥ maraṇam/
ādyaḥ śarīraprāṇasaṃyogaḥ janmaḥ/ tathā ca pretyabhāvasya saṃyogarūpe
guṇe 'ntarbhāvaḥ/ prāṇaśarīrasaṃyoge caramatvaṃ ca
svasajātīyaśarīravṛttiprāṇasaṃyogaprāgabhāvānadhikaraṇatvam/ ādyatvaṃ ca
svasajātīyaśarīravṛttiprāṇasaṃyogadhvaṃsānadhikaraṇatvam/


dīpikāyām phalaṃ
bhoga iti/ bhogo nāma sukhaduḥkhānubhavaḥ/ tathā ca phalasya
anubhavarūpajñānātmake gaṇe 'ntarbhāvaḥ/ svasamānādhikaraṇeti/
svasamānādhikaraṇaḥ yaḥ duḥkhaprāgabhāvaḥ/ tadasamānakālīna duḥkhadhvaṃsaḥ
mokṣa ityarthaḥ/ idānīmasmākaṃ vidyamānaḥ yatkiñcidduḥkhadhvaṃsaḥ
bhaviṣyadduḥkhaprāgabhāvasamānakālikaḥ/ muktau yaḥ duḥkhadhvaṃsaḥ saḥ
dukhaprāgabhāvāsamānakālikaḥ punarduḥkhasyājaniṣyamāṇatvāditi bhāvaḥ/
apavargalakṣaṇaghaṭakadalānāṃ prayojanamāha prakāśikāyām -
muktātmasaṃyogetyādinā/ duḥkhadhvaṃsaḥ ityatra duḥkhapadānupādāne
svasamānādhikaraṇaduḥkhaprāgabhāvāsamānakālīnaḥ dhvaṃsaḥ mokṣa iti
etāvanmātroktau muktātmano ghaṭasya ca yaḥ saṃyogaḥ taddhvaṃso 'pi
duḥkhaprāgabhāvāsamānakālīna iti tādṛśasaṃyogadhvaṃsavato
ghaṭasyāpi muktatvaṃ syāt/ tadvāraṇāya duḥkhadhvaṃsa ityuktam/
saṃyogadhvaso na duḥkhadhvaṃsa iti tasya na muktitvamiti bhāvaḥ/


nanu muktātmano
vibhutvāt yāvadghaṭasthiti ghaṭe muktātmasaṃyogo 'styeveti
taddhvaṃsavatvaṃ ghaṭasya kathaṃ bhavet/ ghaṭe naṣṭe tu
muktātmaghaṭasaṃyogadhvaṃsasattve 'pi ghaṭasyābhāvāt sutarāṃ na ghaṭasya
muktatvamiti kathamiyamāśaṅkā? atrocyate - ghaṭaḥ ādau kutrañcit
pradeśe 'sti, tadā tatpradeśāvacchedena muktātmaghaṭasaṃyogo 'sti/ sa
eva ghaṭaḥ pradeśāntaraṃ nītaścet pūrvapradeśāvacchinnātmasaṃyogo
naśyati, pradeśāntarāvacchedena anyaḥ saṃyogo jāyate/ tathā cānaṣṭe


eva ghaṭe
pradeśaviśeṣāvacchinnamuktātmasaṃyogadhvaso 'stīti ghaṭasya
muktatvaprasaṅga ityāśayāt/ duḥkhadhvaṃsavatāmiti/ tathā ca
duḥkhadhvaṃso mokṣa ityetāvanmātroktau saṃsāriṇāmasmadādīnāmapi
suṣuptikāle duḥkhadhvaṃsasattvāt muktatvāpattiḥ/ tadvāraṇāya
kālīnāntam/ adya vidyamānasya asmadīya duḥkhadhvaṃsasya
śvobhāviduḥkhaprāgabhāvasamānakālīnatvāt
tādṛśaduḥkhaprāgabhāvāsamānakālīnatvaṃ nāstīti na muktitvamiti
bhāvaḥ/ anyadīyeti/ tathā ca duḥkhaprāgabhāve svasamānādhikaraṇeti
viśeṣaṇānupādāne muktānāṃ śukādīnāṃ yo duḥkhadhvaṃsaḥ saḥ
śukādyanyasaṃsāryātmavṛtti yat bhāvi duḥkhaṃ
tatprāgabhāvasamānakālīnameva bhavatīti
tadasamānakālīnaduḥkhadhvaṃsavatvābhāvāt śukādīnāmamuktatvaṃ syāt/
tadvāraṇāya svasamānādhikaraṇeti viśeṣaṇam/ tadupādāne ca svaṃ
śukātmavṛttiḥ duḥkhadhvaṃsaḥ tadadhikaraṇaṃ śukātmā tadvattitvaṃ
anyadīyaduḥkhaprāgabhāve nāstīti na tatsamānakālīnatvamādāya
pūrvoktadoṣa iti bhāvaḥ/


nanu
svasamānādhikaraṇaduḥkhāsamānakālīnetyevāstu, kiṃ
tādṛśaduḥkhaprāgabhāvāsamānakālīneti viśeṣaṇena/ na ca asmākaṃ
suṣuptau yo duḥkhadhvaṃsaḥ tasya duḥkhasamānakālīnatvaṃ nāsti,
suṣuptau duḥkhābhāvāt/ tathā ca
duḥkhāsamānakālīnaduḥkhadhvaṃsasatvāt asmākaṃ muktatvāpattibhavet
duḥkhāsamānakālīnetyuktau/ duḥkhaprāgabhāvāsamānakālīnetyuktau tu
suṣuptau asmāsu bhāviduḥkhaprāgabhāvo 'stīti tadātanaduḥkhadhvaṃsasya
duḥkhaprāgabhāvasamānakālīnatvāt vāraṇamiti vācyam/ dhvaṃsasya
dhvaṃsāsambhavena suṣupitakāliko yo duḥkhadhvaṃsaḥ tasya
jāgratkṣaṇe 'pyanuvartamānatayā jāgratkāle yaddukhaṃ
tatsamānakālīnatvamastīti
samānādhikaraṇaduḥkhāsamānakālīnatvābhāvāt vāraṇaṃ bhavatīti
duḥkhaprāgabhāvāsamānakālīnatvaparyantasyānāvaśyakatvāt ityāśayena
śaṅkate - na ca sbasamānādhikaraṇeti/


samādhatte -
yathāsaṃniveśa iti/ yadyapi duḥkhāsamānakālīnatvaviśeṣaṇena vāraṇaṃ
bhavati, tathāpi duḥkhaprāgabhāvāsamānakālīnatvenāpi vāraṇasambhavāt
tasya na vaiyarthyathmati bhāvaḥ/ na ca laghunāduḥkhāsamānakālīnatvenaiva
vāraṇe guruṇaḥ duḥkhaprāgabhāvāsamānakālīnatvaviśiṣaṇasya
vaiyarthyameveti vācyam/ yatra gurudharmaghaṭakena laghudharmeṇa nirvāhaḥ
tatraiva gurudharmasya vaiyarthyam/ prakṛte tu
duḥkhāsamānakālīnatvatvāvacchinnābhāvaḥ duḥkhāsamānakālīnatvam/


duḥkhaprāgabhāvasamānakālīnatvatvāvacchinnābhāvaḥ
duḥkhaprāgabhāvāsamānakālīnatvam/ anayoścābhāvayoḥ
pratiyogitāvacchedakabhedena bhinnatvāt ekasmin abhāve 'nyasya
ghaṭakatvābhāvāt na vaiyathyavikāśa ityāśayāt/ nanu
svatvasyānanugatatayā tadghaṭitamukterapyanekatvena muktipadasya
nānārthakatvāpattiḥ ityata āha - digiti/ atrānuyogini svatvaṃ na
vivakṣitam, kiṃ tu pratiyogini/ tathā ca
svasamānādhikaraṇaduḥkhaprāgabhāvasamānakālīnaṃ yadyatsvaṃ
tattadvyaktibhedaviśiṣṭaduḥkhadhvaṃso mokṣaḥ/ evaṃ ca
tādṛśabhedakūṭaviśiṣṭatvopalakṣitaduḥkhadhvaṃsatvasya
sakalamuktisādhāraṇatayā na muktipadasya nānārthakatāpattiriti bhāvaḥ/
irttha cāpavargasya mokṣe 'ntarbhāvaḥ/ saṃśayasya
ayathārthānubhavarūpatvasya pūrvamuktatvāt jñānarūpe guṇe 'ntarbhāvaḥ ukta
ityāśayena mūle saṃśayasyākathanam/ tadāha - saṃśayasya
nirūpitatvāditi/ sukhaprāptirnāma sukhameva/ duḥkhahāniśca
duḥkhadhvaṃsaḥ/ tathā ca prayojanasya guṇe 'bhāve cāntarbhāṃvaḥ/ dṛṣṭāntasya
yathāyathaṃ dravyaguṇādiṣvantarbhāvaḥ/ siddhānto 'pi dravyādirūpa eva/
prāmāṇikatvena svīkṛtārthasyaiva siddhāntatvāt/ nirṇayasya jñānarūpe
guṇe 'ntarbhāvaḥ/ avayavānāṃ śabdarūpatayā prāguktatvāt
guṇe 'ntarbhāvaḥ, tarkasyāroparūpatāyā uktatvāt
bhramātmakajñāne 'ntarbhāvaḥ iti tayoḥ atrākathanam/
vādajalpavitaṇḍānāṃ śabdarūpatayā guṇe 'ntarbhāvaḥ/


dīpikā


kathānirūpaṇam


tattvabubhutsoḥ
kathā vādaḥ/ ubhayasādhanavatī vijigīṣukathā jalpaḥ/ svapakṣasthāpanāhīnā
aparapakṣavidalanamātrāvasānā vitaṇḍā/ kathā nāma
nānāvaktṛkapūrvottarapakṣapratipādakavākyasandarbhaḥ/


prakāśikā


ubhayasādhanavatīti/
parapakṣanirākaraṇasvapakṣasādhanavatī/ idaṃ ca vitaṇḍāyāṃ
ativyāptivāraṇāyeti dhyeyam/ svapakṣeti/ atra vijigīṣu
kathetyanuvartate/ nāneti/ ekena pūrvapakṣaḥ kriyate, anyena ca
samādhānam, evaṃ krameṇa


nānākartṛkatvaṃ
vākyasamūhasyāvaseyam/


bālapriyā


parapakṣetyādi/
vijigīṣukathā jalpaḥ ityetāvanmātroktau vitaṇḍāyāmativyāptiḥ/
ataḥ svapakṣasādhanavatītyuktam/ parapakṣanirākaraṇasvapakṣasādhanavatītyatra
parapakṣanirākaraṇamapi jalpe āvaśyakamiti sūcanāya antarbhāvitam,
nātivyāptyādivāraṇāya/ vijigīṣupadenaiva vādasya vāraṇasambhavāta/
duṣṭaheturūpāṇāṃ hetvābhāsānāṃ yathāyathaṃ dravyādiṣvantarbhāvaḥ/


dīpikā


chalanirūpaṇam


abhiprāyāntareṇā
pratyuktasyārthāntaraṃ parikalpya dūṣaṇaṃ chalam/


prakāśikā


chalamiti/ yathā
'navakambalo 'yaṃ devadattaḥ' iti nūtanatātparyeṇa prayuktasya
navatvasaṅkhyāviśiṣṭamarthāntaraṃ parikalpya kaścit dūṣayati 'nāsya
nava kambalāḥ santi ati daridratvāt' ityādi/


bālapriyā


chalamapi
śabdarūpatvāt guṇe 'ntarbhavati/


dīpikā


jātinirūpaṇam

asaduttaraṃ jātiḥ/


prakāśikā


asaduttaramiti/
uttarasya asatvaṃ tu svāsādhakatāsādhāraṇyena parāsādhakatāsādhakatayā
svavyāghātakatvam/ tathā ca svavyāghātamuttaraṃ jātiriti lakṣaṇaṃ
paryavasyati/

bālapriyā


svāsādhakatāsādhāraṇyeneti/ paramatāsādhakatvasādhanāya hi
jātirūpamuttaramucyate/ taccet svamatāsādhakatāmapi sādhayet tadā
jātirityarthaḥ/ parakīyahetoḥ parāsādhakatve sādhyamāne
svakīyahetoḥ svāsādhakatvamapi yena bhavati tat


jātyuttaramiti bhāvaḥ/
paramatabādhanārthaṃ ucyamānamuttaraṃ svamatamapi vihanti cet
tādṛguttaraviśeṣo jātiriti phalitor'thaḥ/


dīpikā


sādharmya-
vaidharmya-utkarṣa-
apakarṣa-varṇya-avarṇya-vikalpa-sādhya-prāpti-aprāpti-prasaṅga-prati dṛṣṭānta-anutpatti



-saṃśaya-prakāraṇa-ahetu- arthāpatti-aviśeṣa-upapatti-upalabdhi -
anupalabdhi - nitya - anitya - kāryaṃ-akārya-samā jātayāḥ/


prakāśikā


sādharmyasamālakṣaṇam


tadabāntarabhedāt
darśayati - sādharmyetyādinā/ dvandvānte śruyamāṇasya samāśabdasya
pratyekaṃ yogaḥ/ sādharmyasamā vaidharmyasametyādayaḥ caturviśatiḥ
jātayaḥ/ sādharmyeṃṇa sthānāhetudūṣakamuttaram sādharmyasamā/ yathā
ātmā


sakriyaḥ
kriyāhetuguṇavattvātṛ loṣṭavat, kriyā hetuguṇaścātra
kriyājanakavāyusaṃyogādireveti sthāpanāyamuttaram - 'yadi
sakriyasādharmyāt sakriyaḥ tadā vibhutvarūpaniṣkrayasādharmyāt niṣkriya
eva kiṃ na syāta/ na ca atra kiṃñcit vinigamakamasti' iti/


bālapriyā


sādharmyasamāyāḥ
sodāharaṇaṃ lakṣaṇamāha - sādharmyeṇeti/ vādinā svasādhyasādhanārthaṃ
hetau prayukte sati prativādinaḥ dṛṣṭāntasādṛśyamātrāvaṣṭabdhena
hetunā vādyabhimatasādhyābhāvasādhanamukhena vādyuktahetoḥ
svasādhyāsādhakatvasādhakamuttaraṃ sādharmyasametyathaiḥ/ yathā ātmetyādi/
yo yaḥ kriyāhetubhūtaguṇavān sa kriyāvān;


yathā loṣṭaḥ
kriyāhetubhūtavāyusaṃyogarūpaguṇavattvāt kriyāvān tadvat
ātmāpi tādṛśaguṇavattvāt kriyāvān iti vādinokte sati,
prativādī vadati 'yadi kriyāhetuguṇavattvena rūpeṇa loṣṭasādṛśyāt
ātmanaḥ kriyāvattvaṃ tarhi yathā paramamahatparimāṇavataḥ ākāśasya
niṣkriyatvaṃ tathā ātmano 'pi paramamahatparimāṇavattvāt niṣkriyatvaṃ
kiṃ na-syāt; ātmā niṣkriyaḥ paramamahatparimāṇavattvāt
ākāśavadityapi vaktuṃ śakyatvāt' iti dūṣayati/ etādṛśaṃ dūṣaṇaṃ
sādharmyasametyarthaḥ/


prakāśikā


vaidharmyasamālakṣaṇam


vaidharmyeṇa
dūṣakamuttaram vaidharmyasamā/ yathā tatraiva kriyāvato loṣṭasya
sādharmyāt yadi kriyāvānātmā, tadā vibhutvarūpatadvaidharmyāt
niṣkriya eva kiṃ na syāt/ na hi tatsādharmyāt kriyāvatā bhavitavyam,
tadvaidharmyāt niṣkriyeṇa na bhavitavyam ityatra kiñcit
niyāmakamasti iti/


bālapriyā


evaṃ
dṛṣṭāntāvṛttidharmavattvarūpeṇa dṛṣṭāntavaidhārmyeṇa vādyuktahetoḥ
svasādhyāsādhakatvakathanaṃ vaidharmyaṃsamā/ vibhutvarūpeti/ vibhutvaṃ
paramamahatparimāṇavattvam/ tathā ca vādinā ātmā kriyāvān
kriyāhetuguṇavattvāt loṣṭavat ityukte, ātmā niṣkriyaḥ
sakriyaloṣṭavidharmatvāt iti prativādī vadati/ sakriye loṣṭe
vidyamānasya dharmasya sattvāt


ātmā loṣṭavat
sakriyaścet loṣṭe avidyamānasya vibhutvasya ātmani sattvāt ātmā
niṣkriya eva kuto na syāditi dūṣanaṃ vaidharmyasametyuktaṃ bhavati/


prakāśikā


utkarṣasamālakṣaṇam


paroktasādhanādeva
tadavyāpakasya dharmasya pakṣe āpādanam utkarṣasamā/ yathā śabdo 'nityaḥ
kṛtakatvāt ghaṭavat ityādau kaścidevamāha 'yadi kṛtakatvena
hetunā śabdaḥ ghaṭavadanityaḥ syāt, tarhi tenaiva śabdaḥ
ghaṭavadaśrāvaṇo 'pi syāt' iti/


bālapriyā


utkarṣasamāyā
lakṣaṇamāha - paroktasādhanādeveti/ pareṇa svasādhyasādhanāya yo
heturucyate tenaiva tādṛśahetoravyāpako yaḥ dharmaḥ tasya pakṣe
prasañjanaṃ utkarṣasametyarthaḥ/ yathā śabdo 'nityaḥ kṛtakatvādityatra
kaścidāha - yadi kṛtakatvena hetunā śabdaḥ ghaṭavadanityaḥ tarhi
tenaiva hetunā śabdaḥ ghaṭavad aśrāvaṇo 'pi syāditi/ atra hetoḥ
kṛtakatvasya avyāpakaḥ dharmaḥ aśrāvaṇatvaṃ tasya pakṣe āpādanaṃ kriyate/
īdṛśamuttaraṃ utkarṣasamā/"vyāptimapuraskṛtya
pakṣadṛṣṭāntānyatarasmin sādhyasādhanānyatareṇa


avidyamānadharmaprasañjanaṃ
utkarṣasamaḥ/ yathā śabdo 'nityaḥ kṛtakatvāt iti sthāpanāyām
anityatvaṃ kṛtakatvaṃ ca ghaṭe rūpasahacaritam, ataḥ śabdo 'pi rūpavān
syāt/ evaṃ śrāvaṇaśabdasādharmyāt kṛtakatvāt ghaṭo 'pi śrāvaṇaḥ
syādaviśeṣāt"iti viśvanāthaḥ/


prakāśikā


apakarṣasamālakṣaṇam


paroktadṛṣṭāntasādharmyeṇa pakṣe parābhimatadharmāntarasya
abhāvasādhanam apakarṣasamā/ yathā tasminneva anumāne 'yadi
kṛtakatvena śabdaḥ ghaṭavadanityaḥ syāt tarhiṃ tenaiva śabdo
ghaṭavadaśrāvaṇo 'pi syāt' iti/


bālapriyā


avidyamānadharmaprasañjanaṃ utkarṣaṃsamā/ vidyamānadharmābhāvaprasañjanaṃ
apakarṣasamā/ tadāha - paroktadṛṣṭāntasādharmyeṇeti/ pareṇa vādinā
ukto yo dṛṣṭāntaḥ tatsādharmyeṇa pakṣe vādyabhimatasya
arthāntarasyābhāvasādhanam apakarṣasamā/ yathā śabdo 'nityaḥ
kṛtakatvāt iti vādinokte prativādī vadati - yadi
kṛtakatvarūpāt ghaṭasādharmyāt śabdo ghaṭavadanityaḥ tarhi tasmādeva
hetoḥ śabdaḥ ghaṭavat aśrāvaṇo 'pi syāditi/ atra pakṣe śabde
anityatvavat vādyabhimataṃ arthāntaraṃ śrāvaṇatvaṃ tadabhāvasya prasañjanaṃ
kriyate iti samanvayaḥ/"sādhye dharmābhāvaṃ dṛṣṭāntāt
prasajato 'pakarṣasamaḥ"iti bhāṣyam/


prakāśikā


varṇyasamālakṣaṇam


varṇyasya
sthāpanīyasya dṛṣṭāntadharmasya pakṣe sādhanam varṇyasamā/ yathā
pūrvoktānumāne 'kriyājanakanodanākhyasaṃyogavattvāt loṣṭādeḥ
bhavatu kriyāvattvam/ ātmanastu kriyāvattve
tajjanakanodanākhyasaṃyogavattvamapi syāt' iti/


bālapriyā


varṇyasamāṃ lakṣayati
- varṇyasyeti/ dṛṣṭānte vidyamānasya pakṣe sthāpanīyasya sādhanaṃ
varṇyasamā/ yathā ātmā kriyāvān kriyāhetuguṇavattvāt
loṣṭavaditi vādinokte prativādī uttarayati-loṣṭādeḥ
kriyājanakanodanākhyasaṃyogavattvāt kriyāvattvaṃ bhavatu/ ātmanastu
kriyāvattve loṣṭavat kriyājanakanodanākhyasaṃyogavānātmā
bhavediti/ īdṛśamuttaraṃ varṇyasamā/"khyāpanīyo varṇyo
viparyayādavarṇyaḥ"iti bhāṣyam/


prakāśikā


avarṇyasamālakṣaṇam


sādhyahetvordharmayorapi pakṣe tulyatāsādhanam avarṇyasamā/
yathā tatraivānumāne loṣṭādigatanodanādirūpakriyāhetuguṇavattvaṃ
ātmanyasiddham/ tathā ca tulyatayā yathā asiddhena kriyāhetuguṇena
ātmanikriyāvattvaṃ sādhyate, tathā tādṛśena kriyāvattvena
tajjanakaguṇavattvamapi kimiti na sādhyate niyāmakābhāvāt iti/


bālapriyā


avarṇyasamāmāha - sādhyahetvoriti/ pakṣe
sādhyahetvordvayorapi tulyatvāt yat vādidūṣakamuttaraṃ
tadavarṇyasamā/ yathā ātmā sakriyaḥ kriyāhetuguṇavattvāt loṣṭavat
ityanumāne eva ātmani kriyāvattvamapi asiddham,
kriyāhetunodanākhyasaṃyogavattvamapyasiddham/ tatrāsiddhena
nodanākhyena kriyāhetuguṇena ātmanaḥ sakriyatvaṃ sādhyate cet
asiddhena kriyāvattvena kriyājanakanodanākhyasaṃyogavattvamapi kuto na
sādhyate niyāmakābhāvāt ityevaṃ yaduttaraṃ tadavarṇyasametyarthaḥ/


prakāśikā


vikalpasamālakṣaṇam


dṛṣṭāntavikalpaṃ
pradarśya dārṣṭāntikavikalpakathanaṃ vikalpasamā/ yathā tatraiva anumāne
'kriyāhetuguṇayuktaṃ kiñcit laghu, yathāsa vāyuḥ, evaṃ
kriyāhetuguṇayuktaṃ kiñcit kriyāvat syāt yathā loṣṭādi
kiñcidakriyam yathā ātmā/ pūrvavikalpo bhavati ayaṃ tu na
bhavatītyatra kiṃ nayāmakaṃ syāt' iti/


bālapriyā

vikalpasamāmāha -
dṛṣṭāntāvikalpaṃ pradarśyeti/ dṛṣṭānte vividhaṃ kalpaṃ pradarśya
dārṣṭāntike 'pi vividhakalpapradarśanaṃ vikalpasametyarthaḥ/ yathā
pūrvokte ātmā sakriyaḥ kriyāhetuguṇavattvāt ityanumāne eva
kriyāhetuguṇayuktaṃ kiñcit guru yathā


loṣṭādi kiñcillaghu
yathā vāyuḥ, evaṃ kiṃyāhetuguṇayuktaṃ kiñcitsakriyaṃ yathā ghaṭādi,
kiñcidakriyaṃ yathā ātmā/ tatra pūrvo vikalpa eva samīcīṃnaḥ ayaṃ tu
vikalpaḥ na samīcīnaḥ ityatra niyāmakaṃ kimapi nāsti/ tathā ca
kriyāhetuguṇavattve samāne 'pi kasyacit sakriyatvamityapi
sambhavatīti tena hetunā ātmano niṣkriyattvamevāstu iti rītyā
yaduttaraṃ tat vikalpasamā/


prakāśikā


sādhyasamālakṣaṇam


dṛṣṭāntasya
pakṣatulyatākathanam sādhyasamā/ sādhyaśabdo 'tra pakṣavācī/ yathā tatraiva
yadi 'yathā loṣṭaḥ tathā ātmā' iti tvayā ucyate tadā 'yathā ātmā
tathā loṣṭaḥ' ityapyāyātam/ tathā ca yadyātmani kriyāvattvaṃ sādhyate
tarhi loṣṭe 'pi tatsādhanīyam neti cettarhi yathā loṣṭaḥ tathā
ātmeti na vācyam/ 'loṣṭasadṛśa ātmā, nātmasadṛśo


loṣṭaḥ' ityatra
niyāmakābhāvāt iti/


bālapriyā


sādhyasamāmāha -
dṛṣṭāntasya pakṣatulyatākathanamiti/ sādhyate 'sminniti vyutpattyā
sādhyaśabdaḥ pakṣavācī/ dṛṣṭāntaḥ pakṣatulya ityāpādanaṃ sādhyasamā/
śiṣṭaṃ spaṣṭam/"hetvādyavayavasāmarthyayogī dharmaḥ sādhyaḥ tra
dṛṣṭānte prasajataḥ sādhyasamaḥ/ yadi yathā loṣṭaḥ tathā ātmā,
prāptastarhi yathā ātmā tathā loṣṭa iti/ sādhyaścāyamātmā
kriyāvāniti kāmaṃ loṣṭo 'pi sādhyaḥ/ atha naivam, na tarhi yathā
loṣṭaḥ tathā ātmā"iti bhāṣyam/


prakāśikā


prāptisamālakṣaṇam


prāptyā
pratyavasthānam prāptisamā/ prāptiśca sādhyahetvoḥ
sāmānādhikaraṇyam/ yathā tatraiva kriyāhetuguṇavattvenaiva kimiti
kriyāvattvaṃ sādhyate kimiti kriyāvattvena tādṛśaguṇavattvaṃ na
ubhayoraviśeṣāt iti/


bālapriyā


prāptisamāmāha -
prāptyā pratyavasthānamiti/ sādhyena saha ekādhikaraṇavṛttitvaṃ
hetorasti cet hetunā sākaṃ ekādhikaraṇavṛttitvaṃ
sādhyasyāpyastītyaṅgīkaraṇīyam/ tathā ca sādhyasāmānādhikaraṇyaṃ
puraskṛtya hetunā sādhyaṃ sādhyate cet hetusāmānādhikaraṇyaṃ
puraskṛtya sādhyenaiva hetuḥ sādhyatām/ evaṃ ca ātmā kriyāvān
kriyāhetuguṇavattvāt itivat ātmā kriyāhetuguṇavān
kriyāvattvāt ityapi sādhyatām aviśeṣāt iti pratyavasthānaṃ
prāptisametyarthaḥ/ ubhayoraviśeṣāditi/ ubhayoḥ
sāmānādhikaraṇyāviśeṣādityarthaḥ/


prakāśikā


aprāptisamālakṣaṇam


aprāptyā
pratyavasthānam aprāptisamā/ yathā tatraiva pūrvoktadoṣādaprāptasya
hetoḥ sādhyasādhakatvaṃ vācyam, tathā cāprāptatvāviśeṣāt sarvaḥ
sarvaṃ sādhayet iti/ ayameva hetuḥ sādhyābhāvaṃ kimiti na
sādhayet/ sādhyameva tu sādhayedityatra vinigamakābhāvāt iti/


bālapriyā


aprāptisamāmāha -
aprāptyā pratyavasthānamiti/ aprāptiḥ sādhyahetvoḥ
asāmānādhikaraṇyam/ atraivaṃ vikalpaḥ kartavyaḥ/ ātmā kriyāvān
kriyāhetuguṇavattvāt ityukte ayaṃ hetuḥ sādhyasamānādhikaraṇaḥ
san sādhyaṃ sādhayati vā? sādhyāsamānādhikaraṇaḥ san sādhyaṃ sādhayati
vā? ādye sāmānādhikaraṇyāviśeṣāt sādhyenāpi kuto na hetuḥ
sādhyata iti pratyavasthānāt prāptisamā/ dvitīye
asāmānādhikaraṇyāviśeṣāt sādhyamiva anyat sarvaṃmapi hetuḥ kuto
na sādhayet/ tathā ca sarvaḥ sarvaṃ sādhayet/ tathā heturyathā
sādhyenāsamānādhikaraṇo 'pi sādhyaṃ sādhayati tathā
sādhābhāvenāsamānādhikaraṇatvāt sādhyābhāvameva kuto na
sādhayet? iti rītyā pratyavasthānam - dūṣaṇakathanam
aprāptisametyarthaḥ/


prakāśikā


prasaṅgasamālakṣaṇam


sādhanaparamparāpraśnaḥ prasaṅgasamā/ yathā kriyāvattve
kriyāhetuguṇavattvaṃ sādhanam/ tatra kiṃ sādhanam? na hi sādhanaṃ vinā
kasyacit siddhirasti/ evaṃ tatrāpi kiṃ sādhanamityādi/


bālapriyā


prasaṅgasamāṃ
lakṣayati - sādhanaparamparāpraśna iti/ sādhanaparamparā viṣayakaḥ praśnaḥ
prasaṅgasamā/"sādhanasyāpi sādhanaṃ vaktavyamiti
prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ"iti bhāṣyam/ śiṣṭaṃ
spaṣṭam/


prakāśikā


pratidṛṣṭāntasamālakṣaṇam


dṛṣṭāntāntareṇa
sādhyābhāvasādhanam pratidṛṣṭāntasamā/ yathā 'tatraiva loṣṭadṛṣṭāntena
kriyāvattve sādhite niṣkriyākāśadṛṣṭāntena ātmano niṣkriyattvameva
kiṃ na syāt/ loṣṭadṛṣṭāntena kriyāvattvaṃ ākāśadṛṣṭāntena


niṣkriyattvaṃ na ityatra
niyāmakābhāvāt' iti/


bālapriyā


pratidṛṣṭāntasamāmāha - dṛṣṭāntāntareṇeti/ ātmā kriyāvān
kriyāhetuguṇayuktatvāt loṣṭavat iti loṣṭadṛṣṭāntena
kriyāvattvaṃ sādhyate cet ātmā niṣkriyaḥ
kriyāhetuvāyusaṃyogavattvāt ākāśavat ityākāśadṛṣṭāntena
kuto na sādhayituṃ śakyata iti prakṛtasādhyaśūnyaṃ dṛṣṭāntaṃ pradarśya
dūṣaṇodbhāvanaṃ pratidṛṣṭāntasamā/"kriyāvān ātmā
kriyāhetuguṇayogāt loṣṭavat ityukte pratidṛṣṭānta upādīyate
kriyāhetuguṇayuktaṃ ākāśaṃ niṣkriyaṃ dṛṣṭathmati/ kaḥ punarākāśasyaṃ
kriyāhetuguṇaḥ, vāyunā saṃyogaḥ"iti bhāṣyam/


prakāśikā


anutpattisamālakṣaṇam


anutpattyā
pratyavasthānam anutpattisamā/ yathā 'ghaṭo na nityaḥ janyaikātvāt'
ityādau kaścidāha - yadi janyaikatvaṃ anityatve pramāṇam tadā ghaṭe
ekatvotpatteḥ pūrvaṃ tadabhāvāt nityatvam/ nityaścet tarhi anutpanna
eveti/


bālapriyā


anutpattisamāmāha -
anutpattyā pratyavasthānamiti/ janyaikatvāditi/ janyaṃ ca tat ekatvaṃ ca
janyaikatvam, tasmāt/ anutpanna eveti/ tathā ca anityatvaṃ
bādhitāmiti bhāvaḥ/"tathā ca sādhanāṅgapakṣahetudṛṣṭāntānāṃ
utpatteḥ prāk hetvabhāva ityanutpattyā pratyavasthānaṃ anutpattisamaḥ/
utpatteḥ pūrvaṃ hetvādyabhāvena pratyavasthānasyaiva lakṣaṇatvāt"iti
viśvanārthaḥ/


prakāśikā


saṃśayasamālakṣaṇam


sādhāraṇadharmaṃ
pradarśyaṃ saṃśayodbhāvanaṃ saṃśayasamā/ yathā 'śabdo 'nityaḥ
kāryatvāt' ityādau 'śabdasya anityaghaṭena saha kāryatvarūpaṃ
sādharmyaṃ yathā asti tathā nityena śabdatvena saha śrāvaṇapratyakṣaviṣayatvaṃ
sādharmyaṃ astīti ubhayasādharmyadarśanāt saṃśayaḥ syāt/ ekapariśeṣe
niyāmakābhāvāt' iti/


bālapriyā


saṃśayasamāmāha -
sādhāraṇadharmaṃ pradarśyeti/ spaṣṭārtham/"nityānityasādharmyāditi
saṃśayakāraṇopalakṣaṇam/ tena samānadharmadarśanādi
yatkiñcitsaṃśayakāraṇabalāt saṃśayena pratyavasthānaṃ saṃśayasamaḥ"iti
viśvanāthaḥ/


prakāśikā


prakaraṇasamālakṣaṇam


vādyuktahetoḥ
sādhyaviparītasādhakahetvantarodbhāvanam prakaraṇasamā/
satpratipakṣodāharaṇameva atrodāharaṇaṃ bodhyam/


bālapriyā


prakaraṇasamāmāha
vādyaktahetoriti/ śabdaḥ anityaḥ kṛtakatvāt ghaṭavat iti vādinā
anityatvasādhanāya kṛtakatvahetau ukte sati tādṛśahetusādhyasya
anityatvasya viparītaṃ yat śabdaḥ nityaḥ śrāvaṇatvāt śabdatvavat
ityevaṃ prayujyamānaṃ hetvantaram śrāvaṇatvākhyaṃ tadudbhāvanena
pratyavasthānaṃ prakaraṇasametyarthaḥ/


prakāśikā


ahetusamālakṣaṇam


kālatraye 'pi
hetutvāsambhavena ahetutvakathanam ahetusamā/ yathā
'kāryatvādirūpasādhanaṃ sādhyādanityatvāt pūrvakālavṛtti cet
tadānityatvarūpasādhyasya tadānīmabhāvāt kasya sādhakam/ atha
paścātkālavṛtti cet tadā pūrvakāle sādhanābhāvāt kasya
sādhyamanityatvam/ yadi ca ubhayaṃ ekakālavṛtti tadā kiṃ kasya sādhanaṃ
kiṃ kasya sādhyam/ vinigamakābhāvāditi/ hetusameti pāṭhe tu
kālatraye 'pi hetutvasya asambhavakathanaṃ hetusametyarthaḥ/

bālapriyā


ahetusamāṃ
lakṣayati - kālatraye 'pīti/ kālatraye 'pi hetutvāsambhavakathanapūrvakaṃ
ahetutvakathanam ahetusamā/


kasya sādhakamiti/
anityatvasya kāryatvaṃ na sādhakamityarthaḥ/ pūrvakālāvacchedena
avidyamānasya sādhyasya hetuḥ kathaṃ

sādhako bhavet
iti bhāvaḥ/ kasya sādhyamanityatvamiti/ anityatvaṃ kāryatvasya sādhyaṃ
na bhavatītyarthaḥ/ kālatrayaśabdena kāryakālatatpūrvakālatatpaścātkālāḥ
vivakṣitāḥ/"heturahetunā na viśiṣṭayate/ ahetunā
sādharmyāt pratyavasthānam ahetusamaḥ"iti bhāṣyam/


prakāśikā


arthāpattisamālakṣaṇam


arthāpattipuraskāreṇa sādhyābhāvodbhāvanam arthāpattisamā/
yathā"pūrvoktānumāne śabdasya anityasādharmyādanityatvaṃ yadi, tadā
arthāpattyā siddhaṃ nityasādharmyāt nityatvamapi ekatarāvadhāraṇe
niyāmakābhāvāt"iti/


bālapriyā


arthāpattisamāṃ
lakṣayati - arthāpattipuraskāreṇeti/ śabdaḥ anityaḥ kṛtakatvāt iti
anityena ghaṭena kṛtakatvasādharmyāt śabdaḥ anityaḥ ityukte
arthādāpadyate nityasādharmyāt nitya iti/ asti ca nityena ākāśena
asparśatvarūpaṃ sādharmyaṃ śabdasya iti śabdo nitya eva kiṃ na
syādityevam arthāpattipūrvakaṃ dūṣaṇodbhāvanaṃ
arthāpattisametyarthaḥ/"arthāpattyā pratipakṣaṃ sādhayataḥ
arthāpattisamaḥ/ yadi prāyatnānantarīyakatvāt anityasādharmyāt
anityaḥ śabda iti, tadā arthādāpadyate nityasādharmyāt nitya iti/
asti tvasya nityena sādharmyaṃ asparśatvam"iti bhāṣyam/
ekatarāvadhāraṇa iti/ anityasādharmyādanityatvamevetyavadhāraṇa
ityarthaḥ/


prakāśikā


aviśeṣasamālakṣaṇam


sarvāviśeṣaprasaṅgodbhāvanam aviśeṣasamā/ yathā tatraiva
'yadi kṛtakatvādinā anityaghaṭādisādharmyeṇa śabdasya anityatvaṃ tadā
prameyatvādirūpeṇa tatsādharmyeṇa sarvasyaivānityatvaṃ syāt/
maduktasādharmyeṇa tatsidhyati, na tu tvaduktenetyatra niyāmakābhāvāt'
iti/


bālapriyā


aviśeṣasamāṃ
lakṣayati - sarvāviśeṣaprasaṅgodbhāvanamiti/ śabdo 'nityaḥ
kṛtakatvāt ityatra ekasya dharmasyaś kṛtakatvādeḥ śabde ghaṭe ca
sattvāt yadi śabdaghaṭayoranityatvenāviśeṣa ucyate, tadā
sarveṃṣāmaviśeṣaprasaṅgaḥ/ sattvaprameyatvādirūpasya ekasya dharmasya
sarveṣu sattvāt/ tathā ca
sanmātravṛttidharmeṇāviśeṣāpādanamaviśeṣasamā/ tathā ca sarveṣāmabhede
pakṣādivibhāgo na syāt/ sarveṣāmekajātīyatve 'vāntarajātyucchedaḥ,
sarveṣāmanityatve jātyādivilaya iti viśvanāthaḥ nirūpayati/


prakāśikā


upapattisamālakṣaṇam


ubhayapakṣasādharmyeṇa
sādhanopapattikathanam upapattisamā/ yathā 'yadi anityatvasādhanaṃ
kāryatvamupapadyata iti śabdasyānityatvaṃ tadā nityatvasādhanamapi
kiñcidupapadyata iti nityatvaṃ kiṃ na syāt' iti/


bālapriyā


upapattisamāṃ
lakṣayati - ubhayapakṣasādharmyeṇeti/ dvayorapi pakṣayoḥ sādhanamupapadyata
iti kathanam upapattisamā/ śabdasya anityatvapakṣe yathā sādhane
kāryatvamupapadyate, tathā śabdanityatvapakṣe 'pi sādhanaṃ
śrāvaṇatvādikamupapadyata iti dvayorapi pakṣayoḥ
sādhanasyopapannatvākhyaṃ samānadharmaṃ puraskṛtya pratyavasthānam
upapattisameti yāvat/


prakāśikā


upalabdhisamālakṣaṇam


vādyupadarśitasādhanābhāve 'pi sādhyasya upalabdhikathanam
upalabdhisamā/ yathā śabdo 'nityaḥ prayatnānuvidhāyitvāt ghaṭavat
ityatra prayatnaṃ vināpi vāyunodanavāśāt vṛkṣaśākhābhaṅgajanyasya
śabdasya upalabdheḥ


na
prayatnānuvidhāyitvaṃ śabde 'sti iti/


bālapriyā


upalabdhisamāṃ
sodāharaṇaṃ lakṣayati - vādyakteti/ vādinā nirdiṣṭasya
kāraṇasyābhāve 'pi sādhyopalambhāt pratyavasthānam upalabdhisamaḥ/ tathā
hi - parvato vahnimān dhūmāt ityādikaṃ vahnyavadhāraṇārthaṃ
ucyate, na tatsambhavati, dhūmaṃ vinā ālokādito 'pi vahnisiddheḥ/
tathā ca na tasya sādhakatvamiti pratikūlatarkaḥ iti viśvanāthaḥ/


prakāśikā


anupalabdhisamālakṣaṇam


vādinānupalabdhivaśāt kasyacit padārthasya anaṅgīkāre
anupalabdhivaśādeva vādyabhimatasyāpi yatkiñcitpadārthasya abhāvasādhanam
anupalabdhisamā/ yathā - 'jalādeḥ vidyamānasyāpi āvaraṇavaśāt
yathānupalabdhiḥ tathā uccāraṇātpūrvaṃ śabdasya vidyamānasyāpi
āvaraṇavaśāt anupalabdhiḥ ityetanmataṃ vādināṃ
dūṣyate-yadyāvaraṇavaśāt śabdo nopalabhyete, tadā jalādyāvaraṇamiva
śabdādyāvaraṇamapyupalabhyeteti/ atrottaram-yadi bhavadbhiḥ
anupalabdhita āvaraṇaṃ nābhyupeyate tadā anupalabdherapi
anupalabdhyābhāvo siddhe tadabhāvāt āvaraṇābhāvāsiddhau
āvaraṇasiddhiḥ' iti/


bālapriyā


anupalabdhisamāṃ
lakṣayati - vādineti/ naiyāyikaistāvat śabdānityatvaṃ evaṃ sādhyate
- yadi śabdaḥ nityaḥ syāt tarhi uccāraṇāt prāk kuto
nopalabhyate/ na hi ghaṭādyāvaraṇakuḍyādivat śabdasyāvaraṇamasti,
tadanupalabdheriti/ tatraivaṃ jātivādī
pratyavatiṣṭhate-yadyāvaraṇānupalabdheḥ āvaraṇābhāvaḥ sidhyati tadā
āvaraṇānupalabdherapyanupalambhāt āvaraṇānupalabdherapyabhāvaḥ
sidhyet/ tathā ca anupalabdhipramāṇakaḥ āvaraṇābhāvo na syāt api tu
āvaraṇopapattireva syāditi śabdanityatve noktaṃ bādhakaṃ yuktamiti/
itthaṃ ca evaṃrūpeṇa pratyavasthānam anupalabdhisametyartha iti
viśvanāthaḥ/


prakāśikā


nityasamālakṣaṇam


dharmasya
nityatvānityatvavikalpāt dharmiṇo nityatvasādhanam nityasamā/ yathā
'śabdasya yat anityatvaṃ bhavadbhiḥ ucyate tat nityaṃ anityaṃ vā/
yadi nityaṃ tadā śabdavṛttereva tasya sadātanatvāt śabdasyāpi
tathātvamāgatam/ atha anityaṃ tadā śabde kadācit
anityatvābhāvo 'stīti nitya eva śabda ityubhayathāpi śabdasya
nityatvam' iti/


bālapriyā


nityasamāṃ lakṣayati
- dharmasyeti/ śabdasyāpi tathātvamāgatamiti/ śabdasyāpi nityatvaṃ
prasaktamityarthaḥ/ dharmiṇaṃ vinā dharmasya sthityabhāvena dharmasyānityatvasya
nityatve sadātanatve dharmī śabdo 'pi nityaḥ syāditi bhāvaḥ/ śabde
anityatvasya nityaṃ sarvakālaṃ svīkāre anitye śabde nityatvaṃ
syādityāpādanaṃ nityasamā iti viśvanārthaḥ/


prakāśikā


anityasamālakṣaṇam


anityadṛṣṭāntasādharmyāt sarvānityatvaprasaṅgodbhāvanam
anityasamā/ yathā 'yadi anityena ghaṭane sādṛśyāt śabdaḥ anityaḥ
ityucyate tadā yena kenacit dharmeṃṇa sarvasyaiva tatsadṛśatvāt
sarvasyānityatvaprasaṅgaḥ' iti/


bālapriyā


anityasamāṃ
lakṣayati - anityadṛṣṭānteti/ anityena ghaṭena sādharmyāt
(kṛtakatvarūpāt) anityaḥ śabda iti bruvataḥ asti ghaṭenānityena
sarvabhāvānāṃ sādharmyaṃ (sattvādirūpam) iti sarvasya
anityatvamaniṣṭaṃ sampadyate/ so 'yaṃ anityatvena pratyavasthānāt
anityasama iti bhāṣyam/ vyāptimapuraskṛtya
yatkiñciddṛṣṭāntasādharmyeṇa sarvasya


sādhyavattvāpādanāt
anityasamā/ sādhyapadādaviśeṣasamāto vyavacchedaḥ tatra sarvāviśeṣa
evāpadyate na tu sarvasya sādhyavattvam iti viśvanārthaḥ/


prakāśikā


kāryasamālakṣaṇam


vādyuktahetoḥ
anyakoryeṇāpi sambhavābhidhānaṃ kāryaṃsamā/ yathā tatraiva
prayatnānuvidhāyitvaṃ ubhayathāpi sambhavati ghaṭādivat
śabdasvarūpotpattau jalādivat āvarakanivṛttau ca ubhayatrāpi
prayatnānuvidhāyitvadarśanāt/ tathā ca tasya
āvarakanivṛttirūpakāryāntarasya sambhavāt nānityatvaniyatatvaṃ
iti/ kvacit kāraṇasameti pāṭhaḥ/ tasyāpi 'kāraṇasya
prayatnānuvidhāyitvasya ubhayatra śabdasyotpattau tadāvarakanivṛttau ca
samatvābhidhānam' iti rītyā ukta evārthe paryavasānamavaseyam/ atra
granthagauravabhayāt sūkṣmaprakārāḥ na darśitāḥ ityabhiyuktairanyatra
te 'nusandheyāḥ/


bālapriyā


kāryasamāṃ lakṣayati
- vādyuktahetoriti/ yathā śabdaḥ anityaḥ prayatnānuvidhāyitvāt
ityatra prayatnānuvidhāyitvaṃ kāryadvaye 'sti svarūpotpattau
āvarakanivṛttau ceti/ tatra svarūpotpattyabhiprāyeṇa vādinokte
jātivādala āha āvarakanivṛttāveva prayatnānuvidhāyitvasyopayogaḥ
na svarūpotpattāviti śabdasyānityatvaṃ na sidhyatīti/ evaṃrītyā
pratyavasthānaṃ kāryasametyarthaḥ/


atredamavadheyam-keṣucit grantheṣu
sādharmyasamā vaidharmyasamā ityādirūpeṇa strīliṅgatayā samaśabdaḥ
prayujyate, keṣucittu sādharmyasamaḥ vaidharmyasamaḥ ityādirūpeṇa
pulliṅgatayā prayujyate/ tatra jāterviśeṣyatvavivakṣāyāṃ samaśabdasya
strīliṅgatvam/ nyāyasūtrakārastu-'sādharmyavaidharmyasamau'
ityādirūpeṇa pulliṅgatayaiva nirdiśati/ tasyāyaṃ bhāvaḥ - vādyaktasya
pratiṣedhaḥ kila jātivādinā kriyate, tatra pratiṣeghaśabdaḥ pulliṅga
iti tadanurodhena samaśabdasya pulliṅgeteti/ taduktaṃ
nyāyapariśuddhau vedāntadeśikaiḥ -"akṣapādīyeṣu ca
jātiviśeṣalakṣaṇasūtreṣu pulliṅgāntasamaśabdanirdeśaḥ
svapakṣasthāpanaparapakṣapratikṣeparūpeṇa vibhāge pratyavasthāne
pratiṣedhabhāgenātra jātitvaṃ vivakṣitam
ityuktarūpajātiviśeṣābhiprāya ityāhuḥ"iti/ nyāyabhāṣyakārādayo 'pīti pratiṣedhaśabdasya sūtre
bahulaṃ prayogāt pratiṣedhaśabdamādāyeva samaśabde
pulliṅganirvāhaṃ manyante/ viśvanāthanyāyapañcānanastu
'sādharmyasamādayo jātivikalpāḥ/ vividhaḥ kalpaḥ vikalpaḥ prabhedaḥ'
iti vadan vikalpaśabdānusāreṇa samaśabdasya pulliṅgatāṃ
nirvahati/ evaṃ vādinā sādhane kriyāmāṇe tatra prativādinā
udbhāvyamānaḥ asaduttaraviśeṣaḥ jātiḥ/ tasya jātiśabdavācyatā
jāyamānatvanibandhanā/ tathā ca"sādharmyavaidharmyābhyām
pratyavasthānam jātiḥ"iti/ kathāyāṃ pravṛttayoḥ
vādiprativādinoḥ madhye vādinā sādhane kṛte
yathāvasthitottarasphurtirahitasya jigīṣoḥ prativādinaḥ mukhāt


yaḥ kaścit
hetvābhāsaḥ avaśāt āgataḥ jāyamāna eva bhavati na tu jātaḥ san
kāryakaro 'pītyāśayena avadhāraṇārthatayā jātiśabdaḥ pravartata iti
uttamūruvīrarāghavācāryasvāminaḥ nirūpayanti/ te eva svāminaḥ
sāmyārthakasamaśabdaghaṭanasya tātparyamevaṃ varṇayanti -
vādiprativādiprayuktayorheṃtvoḥ(?) sāmyam, vādiprativādinorapi
sāmyaṃ ca samaśabdena lakṣyate/ sūtre samaśabdaḥ
pratiṣedharūpahetuviśeṣaṇībhūtaḥ hetugataṃ sāmyaṃ darśayati/ athāpi
vaktṛgatasāmyamapi vivakṣitam/ tadāha vārtikakāraḥ -"samīkaraṇārthaṃ prayogasamaḥ/ sādharmyameva samaṃ tasya prayogasya sa
sādharmyasamaḥ"iti/ atra samīkaraṇārthamityanena vastutaḥ
sāmyābhāve 'pi samīkaraṇoddheśo jñāpyate/ na hi saddhetorasaddhetunā
nirākaraṇaṃ sāmyāpādanaṃ vā bhavati/ kena kasya samīkaraṇamiti cet
- vādinā prativādinaḥ samīkaraṇam/ tathā ca prativādinā
svāpakarṣaparihārārthamantataḥ samīkaraṇārthaṃ jātiprayogaḥ kriyata
ityuktaṃ bhavati/ deśikacaraṇāstu nyāyapariśuddhau jātiprayogaḥ
kriyata ityuktaṃ bhavati/ deśikacaraṇāstu nyāyapariśuddhau
jātivādiprayuktahetoḥ paraghātakatvavat svavyāghātakatvamapyastīti
tadeva sāmyaṃ samaśabdena pratipādyata iti nirvahanti/


evaṃ caturviśatidhā nirdiṣṭadāsu jātiṣu
kāsāṃcit jātīnāṃ lakṣaṇeṣu pariśīralyamāneṣu samānatvaṃ
sthūladṛṣṭyā pratīyate/ tataḥ nāmabhedamātramiti śaṅkā avatarati/
tatrāpi sūṣmadṛṣṭyā vicāryaṃmāṇe lakṣaṇeṣu bhado 'vagantuṃśakyate/ tadetanmanasi nidhāyāha - atra granthagauravabhayāt
sūkṣmaprakārāḥ na darśitāḥ iti/ kiṃ ca āsāṃ


jātīnāṃ saptāṅgāni
bhavantīti udayanācārthaiḥ nyāyapariśiṣṭasyānte -


"lakṣyaṃ lakṣaṇamutthitiḥ sthitipadaṃ mūlaṃ
phalaṃ śātanaṃ


jātīnāṃ
saviśeṣametadakhilaṃ pravyaktamuktaṃ rahaḥ"//


iti ślokārdheṃna
pratipāditam/ tatra prativādinā yat asaduttaramucyate tadeva
lakṣyam/ tasya sādharmyaṃsamādiṣu yatrānatarbhāvaḥ tallakṣaṇameva lakṣaṇam/
utthitirnāma janma/ sthiteḥ padaṃ sthitipadaṃ jātyuttarasthiteḥ āśrayaḥ/
asatisādhanaprayoge jātyuttarāpravṛtteḥ dūṣyo hetureva
sthitipadatvena vivakṣitaḥ/ īdṛśajātiprayogasya mūlaṃ
sādharmyādyākārakadarśanam/ phalaṃ tu vādinaḥ svoktahetau prativādinā
duṣṭatvabhramotpādanam/ śātanaṃ vādinā prativādyuktasyāsaduttarasya
jātirūpasya nirākaraṇam/ sūtrakārastu jātyuttarasya
nirākaraṇaprakāraṃ pratijāti viśadaṃ pratipāditavān/ saptāṅgakatvaṃ
tu nyāyapariśiṣṭe tatra tatra sūcitameva/ sarvamidaṃ vistarabhayāt
atropekṣitamiti bhāvaḥ/


dīpikā


nigrahasthānanirūpaṇam


vādinaḥ
apajayahetuḥ nigrahasthānam/


prakāśikā


nigrahasthānaṃ
lakṣayati - vādina iti/ idaṃ ca yadyapi chalādāvapyasti
tathāpyarthāntarādirūpanigrahasthānamadhye 'ntarbhāvāt adoṣaḥ/
chalatvādināpi jñānasyopayogitvāt pṛthigupādānaṃ
hetvābhāsavat/


dīpikā


pratijñāhāniḥ,
pratijñāntaram, pratijñāvirodhaḥ, pratijñāsannyāsaḥ, hetvantaram,
arthāntaram, nirarthakam, avijñātārthakam, apārthakam, aprāptakālam,
nyūnam, adhikam, punaruktam, ananubhāṣaṇam, ajñānam, apratibhā,
vikṣepaḥ, matānujñā, paryanuyojyopekṣaṇam, niranuyojyānuyogaḥ,
apasiddhāntaḥ, hetvābhāsāśca nigrahasthānāni/ śeṣaṃ sugamam/


prakāśikā


pratijñāhānilakṣaṇam


tasyāvāntarabhedān daśayati -- pratijñetyādinā/ yatra
pratijñātārthaviruddhābhyupagamaḥ pratijñātārthaparityāgo vā tatra
pratijñāhāniḥ/ yathā 'śabdo 'nityaḥ pratyakṣaguṇatvāt' ityatra
'so 'yam gakāraḥ' ityādipratyabhijñābalātpareṇa bādhe udbhāvite
'astu tarhi nityaḥ śabdaḥ' iti nityatvamaṅgīkurvan vādī śabdasya
anityatvapratijñāṃ jahāti/


bālapriyā


pratijñāhāniṃ
lakṣayati - yatra pratijñātārtheti/ pratijñātasya sādhyasya yat viruddhaṃ
tadaṅgīkāraḥ pratijñātasya sādhyasya tyāgo vā pratijñāhāniḥ/ idaṃ
ca"sādhyadharmapratyanīkena dharmeṇa pratyavasthite pratidṛṣṭāntadharmaṃ
svadṛṣṭānte 'bhyanujānan pratijñāṃ jahātīti pratijñāhāniḥ"ityādi bhāṣyānusāri lakṣaṇam/ viśvanāthastu -"svapakṣeparapakṣadharmābhyanujñā pratijñāhāniḥ/ svayaṃ
viśiṣyābhihitaparityāga iti phalitārthaḥ/ seyaṃ
pakṣahetudṛṣṭāntasādhyatadanyahānibhedāt pañcadhā bhāvati/ yathā śabdaḥ
anityaḥ kṛtakatvāt ityukte
pratyabhijñābādhitaviṣayo 'yamityuttarite astu tarhi ghaṭa eva pakṣa
iti/ evaṃ tatraiva śabdo 'nityaḥ aindriyakatvāt ityukte
hetoranaikāntikatvamiti pratyukte astu kṛtakatvāditi heturiti/
evaṃ parvato vahnimān dhūmāt ālokavadityukte dṛṣṭāntaḥ
sādhanavikala iti pratyukte astu tarhi mahānasaviditi/ evaṃ atraiva
siddhasādhanena pratyukte astu tarhiṃ indhanavāniti/ anyahānistu
viśeṣaṇahānyādiḥ, yathā tatraiva
nīladhūmādityukte 'samarthaviśeṣaṇatvena pratyukte astu tarhiṃ dhūtāditi
hetoriti"ityāha/ tadanusāreṇa dinakaryām -
'viśiṣya pratijñātasya pakṣādeḥ parityāgarūpapratijñāhāneḥ' iti
proktam/


prakāśikā


pratijñāntaralakṣaṇam


paroktadoṣoddidhīrṣayā pūrvānuktaviśeṣaṇaviśiṣṭatayā
pratijñātārthakathanam pratijñāntaram/ yathā -- kṣityādikaṃ guṇajanyam
kāryatvāt ityatra adṛṣṭajanyatvena siddhasādhanodbhāvane
'saviṣayaka' iti guṇaviśeṣaṇadānam/


bālapriyā


pratijñāntaraṃ
lakṣayati - parokteti/ guṇaviśeṣaṇadānamiti/ saviṣayakaguṇajanyatvaṃ
sādhyam/ adṛṣṭasya tu saviṣayakatvābhāvāt tajjanyatvamādāya na
siddhasādhanamiti bhāvaḥ/ 'pratijñātārthasyetyupalakṣaṇam/
hetvatiriktārthaṃsyeti tattvam/ tena udāharaṇāntaram, upanayāntaram,
nigamanāntaraṃ ca pratijñāntaratvena saṅgṛhītaṃ bhavati' iti
viśvanāthaḥ/ hetvantaraṃ tu sūtrakāreṇa pṛthaṅnigrahasthānatvena
nirdiṣṭam/


prakāśikā


pratijñāvirodhalakṣaṇam


svoktasādhyaviruddhahetukathanam pratijñāvirodhaḥ/ yathā - dravyaṃ
guṇabhinnam rūpāditaḥ pṛthaktvena anupalabhyamānatvāt iti/


bālapriyā


pratijñāvirodhaṃ
lakṣayati - svoktasādhyeti/ rūpāditaḥ pṛthaktvena anupalabhyamānatvaṃ hi
guṇābhinnatvavyāpyam, na guṇabhinnatvasādhakam/ ato
guṇabhinnatvābhāvavyāptasya hetoḥ kathanāt pratijñāvirodha ityarthaḥ/



prakāśikā


pratijñāsannyāsalakṣaṇam


svokter'the pareṇa
dūṣite tadapalāpaḥ pratijñāsannyāsaḥ/ yathā -- 'śabdo 'nityaḥ
aindriyakatvāt' ityukte pareṇa sāmānye vyabhicāramudbhāvya
dūṣite svoktamapalapati 'kenocyate śabdo 'nityaḥ' iti/


bālapriyā


pratijñāsannyāsaṃ
lakṣayati -- svokter'the iti/ pratijñāhānau pratijñātārthasya tyāgaḥ
pratijñāsannyāse tu tasyāpalāpa iti bhedaḥ/


prakāśikā


hetvantaralakṣaṇam


paroktadūṣaṇoddidhīrṣayā pūrvoktahetukoṭau
viśeṣaṇāntaropādānam hetvantaram/ yathā 'śabdo 'nityaḥ
pratyakṣatvāt' ityatra sāmānye vyabhicārodbhāvane 'jātimattve
sati' iti viśeṣaṇadānam/


bālapriyā


hetvantaraṃ lakṣayati
- parokteti/ paroktadūṣaṇoddidhīrṣayā
pūrvoktahetutāvacchedakātiriktahetutāvacchedakaviśiṣṭavacanaṃ
hetvantaramityarthaḥ/ jātimattve satīti viśeṣaṇe datte tu sāmānye
jātimattvābhāvāt na vyabhicāraḥ/


prakāśikā

arthāntaralakṣaṇam



prakṛtānupayuktārthakathanam arthāntaram/
yathā-nityaḥ śabdaḥ asparśavattvāt iti hetuḥ/ hetupadaṃ ca
hinotestunipratyaye niṣpannam; padaṃ ca suptiṅantam ityādi/


bālapriyā


arthāntaraṃ lakṣayati
- prakṛtānupayukteti/ prakṛtānākāṅkṣitārthābhidhānamityarthaḥ/


prakāśikā


nirarthakalakṣaṇam



avācakaśabdaprayogo nirarthakam/ yathā śabdaḥ anityaḥ
jabagaḍadaśatvāt ityādi/


avijñātārthalakṣaṇam


pariṣatprativādyabodhaprayojakapadaprayogaḥ avijñātārtham/ tacca
'kliṣṭānvayaṃ aprasiddhārthakaṃ tvaritoccāritam' ityādirūpam/


bālapriyā


avijñātārthaṃ
lakṣayati - pariṣaditi/ vādināṃ trivāramuktamapiprativādinā
sadasyaiśca yanna budhyate tat avijñātārtham/
'avahitāvikalavyutpannapariṣatprativādibodhānukūlopasthitya
janakavācakavākyaprayogo 'vijñātārtham/ vācaketyanena
nirarthakāpārthaṅkavyudāsaḥ' iti viśvanārthaḥ/ tādṛśaṃ vākyaṃ 'bhūstanaṃ
himabheṣajavat' ityādikam/ bhūstanamityasya parvata ityarthaṃḥ/
himasya bheṣajam agniḥ tadvān iti himabheṣajavadityasthārthaḥ/
'agnirhimasya bheṣajam' iti śruteḥ/


prakāśikā


apārthakalakṣaṇam


parasparānanvitapadasamūhaḥ apārthakam/ yathā-śabdatvaṃ ghaṭaḥ paṭaḥ
nityaṃ anityaṃ ca prameyatvāt ityādi/


bālapriyā


apārthakaṃ lakṣayati -
paraspareti/ abhimatavākyārthabodhānukūlākāṅkṣāśūnyapadasamūhaḥ
apārthakamityarthaḥ/


prakāśikā


aprāptakālalakṣaṇam


avayavānāṃ
vyutkrameṇa kathanam aprāptakālam/ yathā śabdatvāt śabdaḥ anityaḥ
ityādi/


bālapriyā


aprāptakālaṃ
lakṣayati - avayavānāmiti/"pratijñādīnāṃ avayavānāṃ yathālakṣaṇaṃ
arthavaśāt kramaḥ/ tatrāvayavaviparyāsena vacanaṃ aprāptakālam"iti
bhāṣyānusārīdaṃ lakṣaṇam/ viśvanāthastu-avayavasya kathaikadeśasya
viparyāsaḥ vaiparītyam/ tathā ca
samayabandhaviṣayībhūtakathākramaviparītakrameṇābhidhānaṃ paryavasannam/
tatrāyaṃ kramaḥ-vādinā sādhanamuktvā sāmānyate hetvābhāsā uddharaṇīyāḥ
ityekaḥ pādaḥ, prativādinaśca tatropālambhaḥ dvitīṃyaḥ pādaḥ,
prativādinaḥ svapakṣasādhanaṃ tatra hetvābhāsoddhāraṇaṃ ceti tṛtīyaḥ
pādaḥ/ jayaparājayavyavasthā caturthaḥ pādaḥ/ evaṃ pratijñāhetvādīnāṃ
kramaḥ/ tatra sabhākṣobhavyāmohādinā vyatyastābhidhānaṃ aprāptakālam'
iti pratipādayati/


prakāśikā


nyūnalakṣaṇam


yatkiñcidavayavaśūnyāvayavābhidhānam nyūnam/ spaṣṭam/


adhikalakṣaṇam


adhikahetvādikathanam adhikam/ yathā śabdaḥ anityaḥ śabdatvāt
śrāvaṇatvācca ityādi/


punaruktalakṣaṇam


anuvādaṃ vinā
kathitasya punaḥ kathanam punaruktam/ yathā -- śabdaḥ anityaḥ, śabdaḥ
anityaḥ ityādi/


bālapriyā


punaruktaṃ lakṣayati - anuvādaṃ vineti/
niṣprayojanaṃ punarabhidhānaṃ punaruktam/ anuvādastu vyakhyārūpaḥ
saprayojanakaḥ/ ato na tatrātivyāptiḥ/ tathā ca
samānārthakasamānānupūrvīkaśabdasya niṣprayojanaṃ punarabhidhānaṃ
śabdapunaruktam/ yathā śabdaḥ anityaḥ śabdaḥ anitya iti/
samānārthabhinnānupūrvīkaśabdasya niṣprayojanaṃ punaḥ
abhidhānamarthapunaruktam/ yathā śabdaḥ anityaḥ dhvanirnirodhadharmaka
iti/


prakāśikā


ananubhāṣaṇalakṣaṇam


pariṣadā
trirabhihitasyāpi ananuvādaḥ ananubhāṣaṇam/


bālapriyā


ananubhāṣaṇaṃ
lakṣayati -- pariṣadeti/ vādinā triruktasya pariṣadā vijñātārthasya
vākyasya prativādinā


ananuvādaḥ
ananubhāṣaṇam/ ajñānasāṅkaryanirāsāya ajñānamanāviṣkurvateti
vikṣepasāṅkaryanirāsāya kathāmavicchindateti ca viśeṣaṇīyam
ityācāryāḥ/ na ca apratibhāsāṅkaryam, uttarapratipattāvapi
sabhākṣobhādinā ananubhāṣaṇasambhavāditi viśvanāthaḥ/


prakāśikā


ajñānalakṣaṇam


pariṣadā vijñātasya
vādinā trirabhihitasyāpi vākyārthasyābodhaḥ ajñānam


apratibhīlakṣaṇam


uttarārhaṃ paroktaṃ
buddhvāpi uttarasya asphūrtivaśāt tūṣṇīṃbhāvaḥ apratibhā/


bālapriyā


apratibhāṃ lakṣayati
-- uttarārhamiti/ na cātra ananubhāṣaṇasyāvaśyakatvāt tadeva
dūṣaṇamastviti vācyam/ paroktānanuvāde hi tat/ apratibhāyāṃ tu
paroktānuvāde 'pi uttarāpratipattiriti viśeṣāt/


prakāśikā


vikṣepalakṣaṇam


asambhavatkālāntarakāryavyāsaṅgānudbhāvya kathāvicchedaḥ
vikṣepaḥ/


bālapriyā


vikṣepaṃ lakṣayati --
asambhavaditi/ kālāntare kartuṃ śakyaṃ vastuta idānīṃ bhavitumanarhaṃ
yat kāryaṃ tatra vyāsaṅgamudbhāvya kathāvicchedo vikṣepaḥ/ tena
rājapuruṣādibhirākāraṇe gṛhajanādibhirvā
āvaśyakakāryārthamākāraṇa svagṛhadāhādikaṃ paśyato gamane
vāstavaśirorogādinā pratibandhe vā na vikṣepaḥ/ 'yatra kartavyaṃ
vyāsajya kathāṃ vyavacchinnatti idaṃ me karaṇīyaṃ vidyate tasminnavasite
paścāt kathayāmīti vikṣepo nāma nigrahasthānam' iti bhāṣyam/


prakāśikā


matānujñālakṣaṇam


svapakṣe
doṣamanuddhṛtya parapakṣe doṣābhidhānam matānujñā/


bālapriyā


matānujñāṃ lakṣayati
- svapakṣa iti/ svasiddhānte paroktaṃ doṣamaṅgīkṛtyānuddhṛtya ca
parasiddhānte 'pi samāno doṣa ityudbhāvanaṃ matānujñetyarthaḥ/
yathā-puruṣatvāccedahaṃ coraḥ tata eva bhavānapi cora ityādikam/


prakāśikā


paryanuyojyopekṣaṇanapalakṣaṇam


udbhāvanārhaparakīyanigrahasthānānudbhāvanaṃ
paryanuyojyopekṣaṇam/


bālapriyā


paryanuyojyopekṣaṇaṃ lakṣayati - udbhāvanārheti/
paryanuyojyo nāma nigrahopapattyā codanīyaḥ, tasyopekṣaṇaṃ
nigrahasthānaṃ prāpto 'sītyananuyogaḥ/ etacca kasya parājaya
ityanuyuktayā pariṣadā vacanīyam/ na khalu nigrahaṃ prāptaḥ
svakaupīnaṃ vivṛṇuyāt' iti bhāṣyam/

'nanu vādinā
kathamidamudbhāvyam, svakaupīnaviraṇasyāyuktatvāditi
cet-satyam/ madhyasthenaiva idamudbhāvyam, vāde ca
svayamudbhāvane 'pyadoṣaḥ' iti viśvanāthaḥ/ śiṣṭaṃ spaṣṭam/


atra
jātinigrahasthānaviṣaye
bhāṣya-vārtika-tātparyaṭīkā-pariśuddhi-nyāyapariśiṣṭa-nyāyapariśiṣṭa-nyāyamañjarī



-tārkikarakṣādiṣu
grantheṣu vedāntadeśikakṛtanyāyapariśuddhau ca bahuvivecitamasti/
tatsarvaṃ sāvadhānaṃ parāmṛśya kaścinmahānprabandhaḥ pṛthageva lekhanīyaḥ/
prakaraṇagranthe etāvadeva paryāptamiti vistarabhayāduparamyate/


prakāśikā


niranuyojyānuyogalakṣaṇam


nigrahasthānarahite
nigrahasthānodbhāvanam niranuyojyānuyogaḥ/


apasiddhāntalakṣaṇam


ekasiddhāntamatamāśritya kathāpravṛttau
tadviruddhasiddhāntamatamālambyottaradānam upasiddhāntaḥ/


pratijñāhāni -
ananubhāṣaṇa - ajñāna - apratibhā -
vikṣepaparyanuyojyopekṣaṇānāmabhāve, manyeṣāṃ
hetvābhāsavyatiriktanigrahasthānānāṃ guṇe, hetvābhāsānāṃ ca
dravyādiṣu antarbhāvaḥ yathāyathaṃ bodhyaḥ/ atiriktaḥ sūtrārthaḥ sugama
ityabhiprāyeṇāha - śeṣamiti/


bālapriyā


jātīnāṃ
nigrahasthānānāṃ ca kḷpteṣu saptasu padārtheṣu antarbhāva-prakāramāha -
pratijñāhānītyādinā/ dinakarīgranthe pratijñāhānyādīnāṃ
nigrahasthānānāṃ pratyekamupādānena tatra tatrāntarbhāvaḥ viśadamuktaḥ
tata evāvaseyaḥ/ asaduttararūpajāteḥ
svābhimatārthavyāghātakasvottaravākyarūpatayā śabdātmake
guṇe 'ntarbhāvaḥ/


dīpikā


śakteratiriktapadārthatvakhaṇḍanam


nanu
karatalānalasaṃyoge satyapi pratibandhake sati dāhānutpatteḥ śaktiḥ
padārthāntaramiti cet - na/ pratibandhakābhāvasya kāryamātre
kāraṇatvena śakteranupayogāt/ kāraṇatvasyaiva śaktipadārthatvāt/


prakāśikā


nanu analasaṃyoge
satyapi maṇyādisamavadhāne dāho na jāyata iti maṇyādeḥ
pratibandhakatā vācyā/ sā ca vahnau dāhānukūlaśaktisvīkāra eva
nirvahati/ pratibandhakatāyāḥ kāryāṃnukūlaśaktivighaṭakatvarūpatvāt/
ataḥ tadanyathānupapattisiddhāyāḥ śakteratiriktatvāt 'saptaiva padārthāḥ'
ityasaṅgatamiti prābhākaraḥ śaṅkate - nanviti/ nanvevaṃ
śaktisiddhāvapi tasyā atiriktatvāsiddhiriti cet - na/ yato na
tāvaddravyātmikā śaktiḥ guṇādivṛttitvāt/


ata eva na
guṇakarmānyatararūpā, na ca sāmānyādyanyatamarūpā, utpatti
vināśaśālitvāt/ evaṃ cātiriktapadārthatvasiddhiriti/ nanu
pratibandhakatvaṃ na kāryānukūlaśaktivighaṭakatvame kiṃ tu
kāraṇībhūtābhāvapratiyogitvam/ tacca maṇyabhāvasya hetutvādeva
upapadyate, maṇisamavadhānadaśāyāṃ ca tadabhāvarūpakāraṇāntarābhāvādeva
dāhānutpattisambhavaḥ/ itthaṃ cātiriktaśaktisvīkāro 'nucita iti
samādhatte - pratibandhakābhāvasyeti/ nanu 'dāhotpāde vahniḥ śaktaḥ'
iti vyavahārānyathānupapattyā setsyati atiriktā śaktirityāśaṅkya
tasyāḥ kāraṇatārūpatve 'pi vyavahāropapatteḥ nātiriktā śaktirityāha
- kāraṇatvasyeti/ nanu maṇyādyabhāvasya hetutve maṇisamavadhānadaśāyāṃ
satyapyuttejake dāho na syāt/ manmate tu maṇyādyapasāraṇadaśāyāmiva
uttejakasamavadhānadaśānayāmapi vahnau dāhānukūlaśaktyantarotpatteḥ
aṅgīkāreṇa na doṣa iti cet - na/
uttejakābhāvaviśiṣṭamaṇyādyabhāvasya kāraṇatvāṅgīkāreṇa adoṣāt/ na
ca uttejakānāṃ ananugatatvāt
tattaduttejakābhāvakūṭaviśiṣṭamaṇyādyabhāvasyaiva kāraṇatāyāḥ
kalpanīyatayā gauravamiti vācyam/ dāhānukūlaśakti prati
etādṛśakāraṇatāyāḥ tavāpyāvaśyakatvāt
anantaśaktitatprāgabhāvataddhvaṃsakalpane gauravāditi saṅkṣepaḥ/


bālapriyā


karatalasya agneśca
saṃyoge satyapi maṇiyapapratibandhakasattve karatalasya dāho na jāyata
iti śaktiḥ padārthāntaram/ ityāśaṅkitaṃ dīpikāyām/ tatra
dāhānutpattimātreṇa śakteḥ padārthāntaratvaṃ katha sidhyet, ataḥ
śaṅkeyamanupapannā ityataḥ śaṅkāgranthasyāśayaṃ vadan avatārayati
-- nanvanalaṃsayoge satyapīti/ karatalasya analasaṃyoge satyapi
maṇyādisattve karatalasya dāho na jāyate maṇyādyasattve dāho jāyate/
yatsattve kāryaṃ notpadyate yadasattve cotpadyate tasya pratibandhakatvāt
maṇyādeḥ sattve dāho na jāyate tadasattve dāho jāyata iti
maṇyādeḥ dāhapratibandhakatvaṃ vācyam/ pratibandhakatvaṃ ca
kāryānukūlaśaktivighaṭakatvam/ tathā ca dāhānukūlā yā agniniṣṭhā
śaktiḥ sā maṇinā nāśyate/ ataḥ śaktiviśiṣṭavahnereva dāhajanakatvāt
maṇisattve dāhaśakternāśāt śaktiviśiṣṭavahnereva dāhajanakatvāt
maṇisattve dāhaśakternāśāt śaktiviśiṣṭavahnirūpakāraṇābhāvāt na
dāhaḥ/ itthaṃ ca kāryānukūlaśaktivighaṭakatvāt vinā nopapadyata
ityevamarthāpattipramāṇena śaktirūpasyātiriktasya padārthasya siddhau
padārthā ityuktiḥ saṅgacchata iti śaṅkiturbhāvaḥ/


nanvevamiti/
arthāṃpattipramāṇena pūrvoktarītyā śaktirūpapadārthasya siddhāvipa tasyāḥ
saptapadārthātiriktatvaṃ kathamityarthaḥ/ yato na tāvat
dravyātmiketyādi/ śaktiḥ dravyabhinnā guṇādivṛttitvāt
guṇatvādivat/ śaktirhi rūpādiguṇeṣu kriyādau cāsti/
avayavarūpādau avayavirūpādikāraṇatvena tadanuguṇaśakteḥ sattvāt
tasyāḥ rūpādiguṇavṛttitvāt kriyāyāḥ saṃyogādijanakatvena
tadanukūlaśaktimattvāt śakteḥ kriyāvṛttitvācca/ tathā ca
guṇādivṛttiguṇatvakriyātvādikaṃ yathā na dravyaṃ tathā śaktirapi


guṇādivṛttitvāt na
dravyamityarthaḥ/ ata eveti/ guṇādivṛttitvādevetyarthaḥ/ śaktiḥ
guṇakarmānyatarabhinnā guṇādivṛttitvāt guṇatvādivat/
guṇakarmobhayabhedasya sādhyatve guṇarūpatve karmaṃrūpatve 'pi ca 'evaṃ
nobhayam' iti nyāyena ubhayabhedasambhāvāt uddheśyāsiddhiḥ
syādityālocya anyatarabhedasya sādhyatvamanusṛtam/ yatra guṇabhedaḥ
karmabhedaśca ubhayamasti tatraiva guṇakarmānyatarabhedaḥ saṃbhavatīti bhāvaḥ/



na ca
sāmānyādyanyatamarūpeti/ śaktiḥ sāmānyādyanyatamabhinne
utpattivināśaśālitvāt ghaṭādivat/ utpattimattvamātrasya hetutvaṃ
sāmānyādyanyatamabhedābhāvavati dhvaṃse utpattimattvasattvāt vyabhicāraḥ/
tadvāraṇāya vināśaśālitvāditi/ dhvaṃsasya vināśābhāvāt na
vyabhicāraḥ/ vināśāśālitvāmātroktau uktasādhyābhāvavati prāgabhāve
vināśitvasattvāt vyabhicāraḥ/ tadvāraṇāya utpattiniveśaḥ/
prāgabhāvasyānādeḥ utpattivirāhat na vyabhicāraḥ/ tathā ca
utpattivināśobhayavattvaṃ utpattiviśiṣṭavināśavattvaṃ vā hetuḥ/
sāmānyādītyatra ādiśabdena viśeṣasamavāyābhāsava gṛhyata/ evaṃ ceti/
pūvauktānumānairarthāpattyā cānugṛjahītena śaktiḥ atiriktaḥ padārthaḥ
kḷptapadārthānantarbhūtatve sati padārthatvāt iti
pariśeṣānumānena śakteratiriktapadārthatvaṃ sidhyatīti bhāvaḥ/


nanu
'pratibandhakābhāvasya kāryaṃmātre kāraṇatvena śakteranupayogāt'
iti dīpikāgranthaḥ śakteḥ padārthatvakhaṇḍanāya pravṛttaḥ/ kāryamātre
pratibandhakābhāvasya kāraṇatvamastu nāma/ tāvatā śakteḥ padārthatvaṃ
kuto na bhavatī iti śaṅkāyāṃ dīpikāyāḥ
tātparyamāha-pratibandhakatvaṃ neti/ tacceti/ pratibandhakatvaṃ cetyarthaḥ/
maṇyabhāvasya hetutvādeveti/ evakāreṇa
kāryānukūlaśaktivighaṭakatvavyavacchedaḥ/ tathā ca maṇeḥ
kāryānukūlaśaktivighaṭakatvābhāve 'pi kāraṇībhūto yo maṇyabhāvaḥ
tatpratiyogitvāt pratibandhakatvamupapadyate/ tathā ca
anyathānupapattirūpārthāpattipramāṇasyābhāvāt na śaktisiddhiriti bhāvaḥ/
tadabhāvarūpakāraṇāntarābhāvādeveti/ maṇyabhāvarūpaṃ yat kāraṇāntaraṃ
tadabhāvādevetyarthaḥ/ atra antaraśabdaprayogāt dāhaṃ prati vahniḥ
maṇyabhāvaśca ityubhayaṃ pṛthak kāraṇam, na tu
maṇyabhāvaviśiṣṭavahniḥ kāraṇam/ vahniviśiṣṭamaṇyabhāvaḥ kāraṇaṃ vā
maṇyabhāvaviśiṣṭavahniḥ kāraṇaṃ ceti viśeṣyaviśeṣaṇabhāve
vinanigamanāviraheṇa gurubhūtakāryakāraṇabhāvadvayāpatteriti
sūcitam/


nanu
pratibandhakatvānyathānupapattyā śaktyasiddhāvapi vyavahārānyathānupapattyā
śakt sidhyatīti śaṅkate - nanu dāhotpāda iti
śaktirūpātiriktapadārtha vināpi kḷptena kāraṇatvarūpapadārthenaiva
vyavahārasyopapattyā na vyavahārānupapattirastītyāha - tasyāḥ
kāraṇatārūpatve 'pīti/ nanu kāraṇatvaṃ kathaṃ nātiriktaṃ iti cet -
atrāhuḥ/ kāraṇatvamiti āgnitvā udijātau vā abhāva vā
kāraṇatvasyāntarbhāva iti/ spaṣṭamidaṃ kusumāñjalādau/


śaṅkate -- nanu
maṇyādyabhāvasya hetutva iti/ candrakāntamaṇiḥ dāhapratibandhakaḥ
tadabhāvaḥ dāhahetuḥ/ yatra vahnau candrakāntamaṇisaṃyogakāle
sūryakāntamaṇisaṃyogo vā mantroddheśyatvaṃ vā asti tadā dāho
jāyate/ tatra candrakāntamaṇyabhāvarūpasya kāraṇasyābhāvāt tava mate
kathaṃ dāhaḥ? mama mate tu maṇyabhāvaḥ na dāhakāraṇam/ api tu
śaktiviśiṣṭavahnireva kāraṇam/ candrakāntamaṇinā
vahnigataśakternāśe 'pi sūryakāntamaṇimantrādisamavadhānadaśāyāṃ punaḥ
vahnau dāhānukūlaśaktyantaramutpadyata iti svīkāreṇa
śaktiviśiṣṭavahneḥ sattvāt dāhaḥ sambhavati, ataḥ śaktiḥ
aṅgīkaraṇīyeti śaṅkiturbhāvaḥ/ atra uttejakaśabdena
pratibandhakasattve 'pi kāryotpattiprayojakaḥ sūryakāntamaṇyādirucyate/
pratibandhakasamavadhānakālikakāryotpattiprayojakatvaṃ uttejakatvamityuktaṃ
bhavati/


samādhatte --
uttejakābhāvaviśiṣṭeti/ yatra maṇiḥ uttejakaṃ ca vartate tatra
uttejakābhāvarūpaviśeṣaṇābhāvāt viśiṣṭābhāvarūpaṃ kāraṇaṃ astīti
dāhotpattirūpapadyata iti śakteranupayoga iti bhāvaḥ/
ananugatatvāditi/ anekatvādityarthaḥ/ gauravamiti/ anekeṣāṃ
uttejakābhāvānāṃ kāraṇatāvacchedakakukṣau praveśāditi bhāvaḥ/
dāhānukūlaśaktiṃ pratīti/ maṇisattve
dāhānukūlaśakternāśāṅkīkārāt maṇyapasāraṇe
tādaśaśaktyutpatteśca


aṅgīkārāt
vahniniṣṭhāṃ dāhānukūlaśaktiṃ prati maṇyabhāvaḥ kāraṇam, tatrāpi
maṇimattve śaktināśāt uttejake sati śakterutpatteśca
uttejakābhāvaviśiṣṭamaṇyabhāvaḥ śaktiṃ prati kāraṇamiti vācyam/
tadapekṣayā dāhaṃ pratyeva tasya kāraṇatvamastu kiṃ anantānāṃ śaktīnāṃ
tatprāgabhāvataddhvaṃsādīnāṃ ca kalpaneneti bhāvaḥ/ nanu
uttejakābhāvakūṭaviśiṣṭamaṇyabhāvasya dāhaṃ prati hetutve
mantrarūpottejakadaśāyāmapi śabdātmakasya mantrasya gagananiṣṭhatvena
vahnyādhikaraṇe deśe tadabhāvasattvāt sāmānādhikaraṇyasambandhena
taduttejakābhāvaviśiṣṭamaṇisattvāt dāhānutpādaprasaṅgaḥ/ kiṃ ca
saṃyogavat saṃyogena dravyasyāpi avyāpyavṛttitayā maṇisattvepi
kiñcidavacchedena saṃyogena


maṇyabhāvasattvāt
dāhotpattiprasaṅgaśca ityata āha--saṅkṣepa iti/
abhāvīyaviśeṣaṇatāsambandhena dāhatvāvacchinnaṃ prati
uddeśyatā-daiśikaviśeṣaṇatānyatarasambandhāvacchinnapratiyogitākānāṃ
tattaduttejakābhāvānāṃ sāmānādhikaraṇyarūpaṃ yadvaiśiṣṭyaṃ tadavacchinnasya
maṇyādeḥ
daiśikaviśeṣaṇatā-uddeśyatānyatarasambandhāvacchinnapratiyogitākābhāvasyābhāvīyaviśeṣaṇatāsambandhena
hetutvamiti dinakaryuktarītyā kāryakāraṇabhāvaṃ parikalpya
pūrvoktadoṣau vāraṇīyau iti bhāvaḥ/ etāvatā/
sahajaśaktirniṃrākṛtā/

dīpikā


ādheyaśaktinirāsaḥ


nanu bhasmādinā
kāṃsyādau śuddhidarśanāt ādheyaśaktiḥ aṅgīkāryā iti cet - na/
bhasmādisaṃyogasamānakālīnāspṛśyasparśapratiyogikayāvadabhāvasahitabhasmādisaṃyogadhvaṃsasya
śuddhipadārthatvāt/


prakāśikā


nanu evamapi
kāṃsyādeḥ aspṛśyavastusparśe sati na bhojanādirūpakāryārhatā
śaktimatkāṃsyādereva tadarhatvāt/ aspṛśyasparśeṃ sati śakternāśāt
bhasmasaṃyoge tu punaḥ śakterutpādāt tadarhatā/ evaṃ ca kāṃsyādau
ādheyaśaktiḥ svīkāryā/ na ca kāṃsyādau bhojanādikaṃ prati
aspṛśyasparśasya pratibandhakatvakalpanādeva upapattau tadanaṅgīkāra
iti vācyam/ prakṛte ca aspṛśyasparśasya asaṃspṛśyasaṃyogarūpatayā
sati sannāśe pratibandhakābhāvasadbhāvāt, kāṃsyādau antarā
bhasmādisaṃyojanaṃ bhojanādyarhatāpatteriti punaḥ pratyavatiṣṭhate -
nanu bhasmādineti/ prathamenādipadena amlādeḥ dvitīyena ca tāmrādeḥ
parigrahaḥ/ kḷptadhvaṃsaviśeṣeṇaiva kāṃsyādeḥ śuddhatvopapattau
atiriktaśaktyaṅgīkāro 'nucita iti samādhatte -
bhasmādisaṃyogeti/ yatra kāṃsyādau bhasmādisaṃyogadhvaṃsānantaraṃ
punaraspṛśyasparśaḥ tatrāpi bhasmādisaṃyogadhvaṃsasya sattvāt
śuddhyāpattiḥ ataḥ sahitāntaṃ dhvaṃsaviśeṣaṇam/ sāhityaṃ cātra
sambandhaviśeṣaniyantritaṃ sāmānādhikaraṇyam aspṛśyavastūnāṃ
anugamakarūpasya durvacatayā
sāmānyadharmāvacchinnānabhāvaniveśāsambhavāt
yaktiñcidaspṛśyasparśābhāvasya ca tatra sattvāt tadāpattiḥ tadavasthaiva
ityataḥ yāvaditi/ tathā ca tatra yāvatāṃ aspṛśyasparśābhāvānāṃ
niravacchinnaviśeṣaṇatāsambandhena asattvāt noktadoṣa iti bhāvaḥ/
yatra ca bhasmādisaṃyogāspṛśyavastusparśau yugapadevotpannau vinaṣṭau
ca tatra tattadaspṛśyasparśābhāva
kūṭasāmānādhikaraṇyaviśiṣṭabhasmādisaṃyogadhvaṃsamādāya śuddhatāpattiḥ
ataḥ bhasamādisaṃyogakālāvacchedena tatra vidyamānārthakaṃ
kālīnāntamabhāvaviśeṣaṇam/ tathā ca tava
bhasmādisaṃyogakṣaṇāvacchedena yāvattadabhāvānāmasattvāt na doṣa
iti bhāvaḥ/


bālapriyā


atha prokṣaṇādibhiḥ
vrīhyādiṣu bhasmādinā kāṃsyādiṣu ādheyā śaktirnirākriyate 'nanu
bhasmādinā' ityādinā dīpikāyām/ sahajaśaktiḥ ādheyaśaktiśceti
śaktidvayasya mīmāṃsakairaṅgīkārāt/ prathamenādipadenāmlāderiti/


bhasmanā śudhyate
kāṃsyaṃ tāmramāmlena śudhyati/


gomayāt śudhyate
bhūmiḥ nārī tu rajasā tathā//'


iti
vacanamatrānusaṃhitam/ dīpikāyām bhasmādisaṃyogeti/
bhasmādisaṃyogasamānakālīnāḥ yāvantaḥ
aspṛśyasparśapratiyogikābhāvāḥ tatsamudāyaviśiṣṭa
bhasmādisaṃyogadhvaṃsa eva kāṃsyādeḥ śuddhirityarthaḥ/ yatra kāṃsyādau
ādau aspṛśyavastusaṃyogaḥ tataḥ bhasmādisaṃyogaḥ tataḥ
bhasmādisaṃyoganāśānantaraṃ punaraspṛśyavasatusparśaḥ/ tatkāle
pūrvatanabhasmādisaṃyogadhvaṃsasattvāt bhasmādisaṃyogadhvaṃsamātrasya
śuddhipadārthatve tadānīmapi śuddhatvāpattiḥ/ tadvāraṇāya


sahitāntaṃ
bhasmādisaṃyogadhvaṃse viśeṣaṇam/ aspṛśyasparśakāle
aspṛśyasparśapatiyogikābhāvaviśiṣṭatvaṃ nāstīti na doṣaḥ/
sāhityaṃ ca atra svarūpasaṃbandhaghaṭitasāmānādhikaraṇyarūpam/ ataḥ
vyadhikaraṇaṃ kālikādisambandhena sāmānādhikaraṇaṃ vā
aspṛśyasparśapratiyogikābhāvamādāya tādṛśasparśakāle śuddhatvāpattiḥ
na bhavati/ kāṃsyādau yatkiñcidaspṛśyavastusparśakāle 'pi
aspṛśyavastvantarasaṃyogābhāvasattvāt tadviśiṣṭaḥ
pūrvatanabhasmādisaṃyogadhvaṃso 'stīti śuddhatvāpattiḥ/ ataḥ
yāvattvaniveśaḥ/ tadānīṃ yāvadabhāvāntargatasya
yādṛśāspṛśyavastusparśo 'sti tadabhāvasya asattvāt na doṣaḥ/ na
cābhāve yāvattvaniveśāpekṣayā aspṛśyavastusparśattvāvacchinnābhāva eva
niveśyatāmiti vācyam/ vijātīyeṣvanekeṣu
aspṛśyavastuṣvanugatadharmasyābhāvāt pratiyogitāvacchedakasya
sāmānyadharmasyātrāsambhavāt/ saṃyogasyāvyāpyavṛttitayā
kāṃsyādāvaspṛśyavastusaṃyogakāle 'pi kiñcidavacchedena tadabhāvasya
daiśikaviśeṣaṇatāsambandhena sattvāt tadviśiṣṭaṃ
pūrvakālīnabhasmādisaṃyogadhvaṃsamādāya śuddhatvāpattivāraṇāya
sāmānādhikaraṇyaghaṭakādheyatāya
niravacchinnadaiśikaviśeṣaṇatāsambandhāvacchinnatvaṃ niveśyam/ yatra


kāṃsyādipātre
bhasamādisaṃyogaḥ aspṛśyasparśaśca ekakāle utpannau vinaṣṭau ca tatra
bhasamādisaṃyogadhvaṃsaḥ aspṛśyasparśābhāvaviśiṣṭo bhavatīti pātrasya
tadvataḥ śuddhatvāpattivāraṇāya aspṛśyasparśapratiyogikābhāve
bhasmādisaṃyogasamānakālīnatvaviśeṣaṇam/
bhasmādisaṃyogāvacchedakakṣaṇāvacchedena bhasmādisaṃyogādhikaraṇe
vidyamāna iti tadarthaḥ/ evaṃ ca tatra vidyamānasya aspṛśyasparśābhāvasya
bhasmādisaṃyogadhvaṃsakālikatve 'pi bhasmādisaṃyogakṣaṇāvacchedena
vidyamānatvaṃ nāstīti na doṣaḥ/ evaṃ ca
bhasmādisaṃyogāvacchedakakṣaṇāvacchinnatadadhikaraṇavṛttikāspṛśyaspaśarpratiyogikayāvadabhāvaniṣṭhaniravacchinna-
daiśikaviśeṣaṇatāsaṃbandhāvacchinnādheyatāniyapitādhikaraṇatāvadvṛtti -
bhasmādisaṃyogadhvaṃsa śuddhiriti phalitam/ tadāha - yatra
kāṃsyādāvityādinā/ saṃbandhaviśeṣaniyantritamiti/
niravacchinnadaiśikāviśeṣaṇa tāsambandhaghaṭitamityarthaḥ/


dīpikā


svatvasyātiriktapadārthatvakhaṇḍanam


svatvamapi na
padārthāntaram, yatheṣṭaviniyogayogyatvasya svatvarūpatvāt/
tadavacchedakaṃ ca pratigrahādilabdhatvameveti/


prakāśikā


'caitrasya idaṃ
dhanam' ityādau dhanādau yatsvatvaṃ pratīyate tatpadārthāntaramiti
mataṃ nirasyati - svatvamapīti/ apinā anuktasamuccānayakena
pratiyogitvādiparigrahaḥ/ nanu tarhi svatvaṃ kiṃsvarūpam ityata āha
- yatheṣṭeti/ tadavacchedakaṃ ceti/ tādṛśayogyatvaprayojakamityarthaḥ/
pratiyogitvaṃ pratiyogirūpaṃ pratiyogitāvacchedakarūpaṃ vetyādikaṃ
bahutaramūhanīyam/


bālapriyā


yatsvatvaṃ pratīyata
iti/ ṣaṣṭhyeti śeṣaḥ/ tatpadārthantaramiti/ svatvaṃ na dravyātmakam
guṇādivṛttitvāt/ ata eva na guṇakarmānyatarātmakam/ na ca
sāmānyādirūpam, nityatvaprasaṅgāt/ mama svatvaṃ utpannam, tava
svatvaṃ vinaṣṭaṃ ityādi pratītyā svatvasyānityatvāvagamena
iṣṭāpatteḥ kartumaśakyatvāt/ nāpyabhāvātmakam, bhāvatvena
pratīyamānatvāt/ ataḥ kḷptapadārthānantarbhūtatvāt svatvaṃ
padārthāntaramiti pūrvapakṣaḥ/ yatheṣṭaviniyogayogyatāniyāmakaṃ
pratigrahādinā labdhatvameva svatvam/ tacca saṃyogādirūpam,
nātiriktapadārtha iti siddhāntaḥ/


dīpikā


vidhivādaḥ


atha vidhiḥ nirūpyate --
prayatnajanakacikīrṣājanakajñānaviṣayo vidhiḥ/ tatpratipādakaḥ
liṅādirvā/ kṛtyasādhye pravṛttyadarśanāt-kṛtisādhye
pravṛttidarśanāt kṛtisādhyatājñānaṃ pravartakam/ na ca viṣabhakṣaṇādau
pravṛttiprasaṅgaḥ, iṣṭasādhanatāliṅgakakṛtisādhyatājñānasya
kāmyasthale vihitakālaśucijīvitvanimittajñānajanyasya
nityanaimittikasthale pravartakatvāt/ na cānanugamaḥ,
svaviśeṣaṇavattāpratisandhānajanyatvasyānugatatvāditi guravaḥ/ tanna -


lāghavena
kṛtisādhyeṣṭasādhanatājñānasyaiva cikīrṣādvārā prayatnajanakatvāt/ na
ca nityanaimittikasthale


iṣṭasādhanatvābhāvāt apravṛttiprasaṅgaḥ, tatrāpi
pratyavāyaparihārasya pāpakṣayasya ca phalatvakalpanāt/ tasmāt
kṛtisādhyeṣṭasādhanatvameva liṅādyarthaḥ/


prakāśikā


sarveṣāṃ
padārthānāṃ uktapadārtheṣu yathāyathamantarbhāvaṃ nirūpya mūlanyūnatāṃ
parihartuṃ vidhiṃ nirūpayiṣyamāṇaḥ śiṣyāvadhānāya tannirūpaṇaṃ
pratijānīte -- atheti/ svaparamatasādhāraṇaṃ vidhitvaṃ tāvat nirvakti
- prayatneti/ prayatnajanikā yā cikīrṣā tajjanakaṃ yajjñānaṃ tadviṣaya
ityarthaḥ/ gurumate kṛtisādhyatājñānasya, svamate
kṛtisādhyatvaviśiṣṭeṣṭasādhanatājñānasya cikīrṣādvārā
prayatnajanakatvāt tanmate kṛtisādhyatve svamate
kṛtisādhyatvaviśiṣṭesādhanatve ca lakṣaṇasaṅgatiḥ/ abhidhāyakasya
vidhimatābhiproyaṇāha - tatpratīti/
tādṛśajñānaviṣayakāryatvādipratipādakaliṅādirityarthaḥ/
liṅādirityādinā loṭtavyādisaṅgrahaḥ/ vākāro 'nāsthāyām/
gurumatamāśaṅkate -- kṛtyasādhya iti/ kṛtyasādhyatvenāvagata
ityarthaḥ/ pravartakamiti/ cikīrṣādvārā pravṛttijanakamityarthaḥ/ na ca
kṛtyasādhyatvajñānābhāva eva pravartako 'stviti śaṅkyam,
kṛtyasādhyatvajñānābhāvatvena tattve gauravāt/
kṛtisādhyatvābhāvakṛtisādhyabhedatattadvyāpyādidarśanānāṃ pravṛttau
pratibandhakatvakalpanena mahāgauravācca iti dik/


nanu viṣabhakṣaṇādau
pravṛttyāpattiḥ/ kṛtisādhyatājñānasya tatrāpi sattvādityāśaṅkāṃ
nirācaṣṭe -- na cetyādinā/ iṣṭasādhanatāliṅgaketi/ 'ayam
matkṛtisādhyaḥ, matkṛtiṃ vinā anupapadyamānatve sati
madiṣṭasādhanatvāt' ityānumāniketyarthaḥ/ kāmyasthala iti/
pravartakatvādityanenānvayaḥ/ jyotiṣṭomayāgādāvityarthaḥ/


vihitakāletyādi/
vihitakālaśucitīvitvajñānādhīnasya kṛtisādhyatājñānasya nitye
sandhyāvandanādau, āśaucādirūpanimittajñānādhīnasya tasya naimittike
snānādau pravartakatvādityarthaḥ/ 'aham
etatkālikakṛtisādhyasandhyāvandanakaḥ, etatkālikaśucijīvitvāt'
ityevaṃrītyā kṛtisādhyatvajñānasya
vihitakālaśucijīvitvādijñānajanyatvamavaseyam/


ananugama iti/
pravṛttisāmānyaprayojakasya ekasyābhāvāditi bhāvaḥ/
svaviśeṣaṇavattevyādi/ svaṃ pravartamānapuruṣaḥ, tasya viśeṣaṇaṃ
tanniṣṭho dharmaḥ kāmanādiḥ, tadvattāyāḥ svaviṣayasādhanatvādirūpasya
tatsambandhasya pratisandhānaṃ jñānaṃ tajjanyatvasyetyarthaḥ/ lāghaveneti/
kāraṇatāvacchedakalāghavenetyarthaḥ/ tanmate kāraṇatāvacchedakasya
janyatvādighaṭitatvāt gauravamiti bhāvaḥ/


kṛtisādhyeṣṭasādhanateti/ tatra
balabadaniṣṭānanubandhitvamapyantarbhāvanīyam/ tena na kṛtisādhyatvena
tṛptirūpeṣṭasādhatvena cāvagate viṣasaṃpṛkte bhojanādau
pravṛttyāpattiḥ/ viśiṣṭajñānatvāvacchinnasya kāraṇatvakathanaṃ tu prācāṃ
matena/ navyamate kṛtisādhyatvādijñānānāṃ pṛthageva
daṇḍacakrādinyāyenana kāraṇatvāt/ prayatneti/ pravṛttītyarthaḥ/
pratyavāyeti/ pratyavāyasya parihāraḥ prāgabhāvaḥ, tasya
duḥkhajanakābhāvatayā tannāśasyaiva iṣṭatvena phalatvamiti bhāvaḥ/ na ca
kathaṃ tatprāgabhāvasya phalatvaṃ tasyājanyatvāditi vācyam; yatsattve
yatsattvamiti vyavahāralabhyasya svarūpasaṃbandharūpasya
sandhyāvandanaprayojyatvasya tatra sattvena phalatvākṣaterityavadheyam/


bālapriyā


mūlanyūnatāṃ
parihartumiti/ na ca vidhyanirūpaṇena kathaṃ mūlasya nyūnatā, saptānāṃ
ṣoḍaśānāṃ vā padārthānāṃ nirūpaṇenaiva 'kriyate tarkasaṃgrahaḥ' iti
pratijñāyāḥ nirūḍhatvāditi vācyam/ sarvaprameyasaṃgrāhake 'tra
maṇyādigrantheṣu vistareṇa nirūpitasya vidheranirūpaṇe
nyūnataivetyāśayāt/ prayatnajaniketyādi/ pravṛttirūpaprayatnaṃ prati
'idaṃ kuryām' ityākārikā cikīrṣā kāraṇam/ cikīrṣāṃ prati
gurumate 'idaṃ matkṛtisādhyam' ityākārakaṃ kṛtisādhyatājñānaṃ
kāraṇam/ naiyāyikamate 'idaṃ matkṛtisādhyatve sati
madiṣṭasādhanam' ityākārakaṃ jñānaṃ kāraṇam, tadviṣayatvaṃ
kṛtisādhyatve, kṛtisādhyatvaviśiṣṭeṣṭasādhanatve cāstīti
vidhilakṣaṇasya tayoḥ samanvaya ityarthaḥ/ abhidhāyakasyeti/
vidhivācakasya liṅāderapi vidhiśabdavācyatvamiti
matābhiprāyeṇetyarthaḥ/ tathā ca vātsyāyanabhāṣyam --"yadvākyaṃ vidhāyakaṃ codakaṃ sa vidhiḥ" [nyāṇsū-2-9-63] iti"yadvākyaṃ vidhāyakaṃ deśakaṃ sa
vidhiḥ"iti tatra vārtikam/ vākāro 'nāsthāyāmiti/
vidhinimantraṇetyādipāṇinisūtrasvārasyāt liṅādyabhidheye eva
vidhiśabdaḥ pravartate, na


tvabhidhāyake
ityavagamāt iti bhāvaḥ/ 'nanu kṛtyasādhye pravṛttyadarśanāt'
iti dīpikoktamayuktam/ kṛtyasādhye 'pi kṛtisādhyatābhrameṇa
pravṛttidarśanādityata āha -- kṛtyasādhyatvenāvagata ityartha iti/
kṛtyasādhye kṛtisādhyatvabhramāt pravṛttāvapi kṛtyasādhyatvajñāne sati
na pravṛttiḥ ataḥ nāsaṅgatiriti bhāvaḥ/ nanu pravṛttiṃ prati cikīrṣāyā
eva kāraṇatvāt kṛtisādhyatājñānaṃ pravartakamiti na saṅgatamityata
āha -- cikīrṣādvārā pravṛttijanakamityartha iti/ na ca
kṛtyasādhyatveti/ kṛtyasādhyatvajñānakāle pravṛttivāraṇāya hi
kṛtisādhyatājñānasya pravṛttihetutvamuktam/ pravṛttiṃ prati
kṛtyasādhtājñānābhāvaḥ kāraṇamityuktyaiva kṛtyasādhyatvajñānakāle
pravṛttivariyituṃ śakyate/ na ca lāghavānavakāśa iti vācyam/
pratibandhakābhāvasya kāryasāmānye kāraṇatāyāḥ kḷptatvāt
kṛtyasādhyatājñānābhāvasya kāraṇatvaṃ na kalpanīyam iti lāghavam,
kṛtisādhyatājñānasya tu akḷptaṃ kāraṇatvaṃ kalpanīyam iti
gauravamiti śaṅkiturāśayāt/ samādhatte --
kṛtyasādhyatājñānābhāvatveneti/ kṛtisādhyatājñānatvāpekṣayā
kṛtyasādhyatājñānābhāvatvasya kāraṇatāvacchedakasya gurutvādityarthaḥ/
kṛtisādhyatvābhāveti/ pravṛttiṃ prati kṛtisādhyatvābhāvajñānasya
kṛtisādhyabhedajñānasya kṛtisādhyatvābhāvavyāpyavattājñānasya
kṛtisādhyabhedavyāpyavattājñānasya ca pratibandhakatvāt teṣāṃ ye 'bhāvāḥ
teṣāṃ api kāraṇatvaṃ vaktavyamiti mahāgauravam/ tadapekṣayā
kṛtisādhyatājñānasyaikasya kāraṇatve lāghavamiti bhāvaḥ/


dīpikāyām
iṣṭasādhanatāliṅgaketyādi/ kāmyakarmasu pravṛttiṃ prati
iṣṭasādhanatvaliṅgakakṛtisādhyatvavidheyakānumityātmakaṃ
kṛtisādhyatvajñānaṃ hetuḥ/ 'idava jyotiṣṭomādirūpaṃ kāmyakarma
matkṛtisādhyam matkṛtiṃ vinā asattve sati madiṣṭasādhanatvāt
yannaivaṃ tannaivaṃ yathā caityavandanam' ityanumānaṃ draṣṭavyam/
sandhyāvandanādinityanaimittikakarmasu pravṛttiṃ prati
nimittarūpaliṅgajñānajanyakṛtisādhtvavidheyakānumityātmakaṃ
kṛtisādhyatājñānaṃ kāraṇam/ vihitakāle śucitve sati jīvitvaṃ
sandhyāvandanādinityakarmasu nimittam/ snānādirūpanaimittikakarmasu
aśucittve sati jīvitvaṃ nimittam/ tathā ca tatra 'aham
idānīntanakṛtisādhyasandhyāvandanakaḥ etatkāle śucitve sati
jīvitvāt yo naivam sa naivam yathā bauddhaḥ', 'aham
etatkālikakṛtisādhyasnānakaḥ etatkāle aśucitve sati jīvitvāt
yo naivaṃ sa naivaṃ yathā nāstikaḥ ityanumānaṃ pravartate/ na ca
kvacit iṣṭasādhanatāliṅgakakṛtisādhyatājñānasya
kvacidvihitakālikaśucijīvitvādiliṅgakakṛtisāṃdhyatājñānasya ca
pravṛttihetutve tayoḥ parasparaṃ vināpi pravṛtterjāyamānatayā
vyatirekavyabhicārāt pravṛttisāmānyaṃ prati kṛtisādhyatājñānasya
hetutvaṃ na sambhavati, abhayasādhāraṇasyaikasya
kāraṇatāvacchedakadharmasyābhāvāditi vācyam/
svaviśeṣaṇavattājñānajanyatvasyānugatasya kāraṇatāvacchedakasya
sadbhāvāt/ svaṃ pravartamānaḥ puruṣaḥ tasya viśeṣaṇaṃ tadvṛttidharmaḥ
phalakāmanā tadvattvaṃ tadviṣayaphalasādhanatvarūpaḥ tatsambandhaḥ tajjñānaṃ
'kāmyaṃ iṣṭasādhanam' ityākārakaṃ tajjanyatvaṃ
iṣṭasādhanatāliṅgakakṛtisādhyatājñona, evaṃ svaṃ pravartamānapuruṣaḥ
tadviśeṣaṇa vihitakālikaśucitvaviśiṣṭajīvitvam
aśucitvaviśiṣṭajīvitvaṃ ca tadvattājñānaṃ 'tādṛśadharmavānaham'
ityākārakajñānaṃ tajjanyatvaṃ sandhyā
vandanasnānādinityanaimittikakarmaviśeṣyakakṛtisādhyatājñāne
nimittaliṅgakānumityātmake 'stīti
svaviśeṣaṇavattājñānajanyatvasyānugatakāraṇatāvacchedakatvamiti bhāvaḥ/


prakāśikāyām ayaṃ
matkṛtisādhya ityādi/ ayam kāmyaḥ jyotiṣṭomādiḥ/ atra hetau
madiṣṭasādhanatvamātropādāne matkṛtisādhyatvarūpasādhyābhāvavati
vṛṣṭyādau madiṣṭasādhanatvarūpahetusattvāt vyabhicāraḥ/ tadvāraṇāya
satyantam/ vṛṣṭyādeḥ matkṛtiṃ vināpi sattvāt matkṛtiṃ vinā asattvaṃ
nāstīti na vyabhicāraḥ/ anupapadyamānatve sati ityasya asattve
satītyarthaḥ/ matkṛtiṃ vinetyatra matpadānupādāne madiṣṭasādhane
parakṛtapākādau matkṛtisādhyatvarūpasādhyābhāvavati kṛtiṃ vanā
anupapadyamānatve sati madiṣṭasādhanatvarūpahetusattvāt vyabhicāraḥ/
tadvāraṇāya tatra matpadam/ parakṛtapākasya matkṛtiṃ vināpi
parakīyakṛtyā upapadyamānatayā satyantābhāvāt na vyabhicāraḥ/
duḥkhaviśeṣarūpe śrame svecchādhīnakṛtisādhyatvarūpasādhyābhāvavati
matkṛtiṃ vinā asattvarūpahetusattvāt vyabhicāraḥ/ tadvāraṇāya
iṣṭasādhanatvāditi viśeṣyam/ madīyaśrame
macchatroriṣṭasādhanatvāt vyabhicāratādavasthyam/ tadvāraṇāya
madiṣṭasādhanatvāditi/ madīyaśramasya macchatrviṣṭasādhanatve 'pi
madiṣṭasādhanatvaṃ nāstīti na vyabhicāraḥ/


atra sādhye kṛtau
svecchādhīnatvaṃ viśeṣaṇaṃ deyam/ anyathā nāntarīyakaśrame 'pi
uktahetujñānajanyakṛtisādhyatājñānasattvena taduddeśena pravṛttyāpatteḥ/
svapadaṃ yatra pravartate tatparam/ nāntarīyakaśrame tu na
tadviṣayakecchādhīnakṛtisādhyatājñānamiti na tatra pravṛttyāpattiḥ/ evaṃ ca
hetāvapi matkṛtiṃ vinetyatrāpi kṛtau svecchādhīnatvaṃ viśeṣaṇaṃ
deyam/ anyathā anyecchādhīnamatkṛtisādhye madiṣṭasādhane
nāntarīyakajalasaṃyogādau vyabhicārāpatteḥ/ na caivaṃ sati
nāntarīyakaśrame svecchādhīnamatkṛtiṃ vinā sattvena satyantābhāvādeva
vyabhicāravāraṇasambhave iṣṭasādhanatvāditi viśeṣyadalavaiyarthyam
iti vācyam/ iṣṭāpatteḥ/ asya hetvantaratvāt na doṣa iti
vadanti/ vihitakālaśucijīvitvajñānādhīnasyeti/ vihitakālikaṃ
yat śucitvaviśiṣṭajīvitvaṃ tadviṣayakajñānajanyasyetyarthaḥ/
āśaucam/ aśucitvam/ tasya kṛtisādhyatājñānasya/
pravṛttisāmānyaprayojakasyeti/
pravṛttitvāvacchinnakāryatānirūpitakāraṇatāvacchedakasyetyarthaḥ/
kāraṇatāvacchedakalāghavenetyartha iti/
svaviśeṣaṇavattājñānajanyatvāpekṣayā
kṛtisādhyatvaviśiṣṭeṣṭasādhanatvajñānatvarūpasya kāraṇatāvacchedakasya
laghutvenetyarthaḥ/ laghutvamevopapādayati --- tanmata iti/ gurumata
ityarthaḥ/ janyatvādighaṭitatvādityatra ādipadena kāryatājñānatvaṃ
parāmṛśyate/ tathā hi -- svaviśeṣaṇavattājñānajanyatvamātraṃ na
pravṛttikāraṇatāvacchedakam, tādṛśajñānaviṣayakānuvyavasāyasyāpi
tajjanyatvena pravṛttiṃ prati kāraṇatvāpatteḥ/ api tu
svaviśeṣaṇavattājñānajanyakṛtisādhyatājñānatvenaiva kāraṇatvaṃ vācyam/
tatra ca niyamaghaṭitajanyatvasya kṛtisādhtājñānatvasya ca praveśāt
gauravamiti bhāvaḥ/


nanu
kṛtisādhyatvaviśiṣṭeṣṭasādhanatvaprakārakajñānasya pravṛttihetutve
madhuviṣasampṛktānnabhojane 'pi idaṃ matkṛtisādhyatve sati
mattṛptirūpeṣṭasādhanamiti jñānasattvāt pravṛttyāpattirityata āha - atra
balavadaniṣṭeti/ tathā ca


balavadaniṣṭājanakatvaviśiṣṭakṛtisādhyatvaviśiṣṭeṣṭasādhanatvaprakārakajñānaṃ
pravṛttihetuḥ/ madhuviṣasampṛktānnabhojane tu tatkāle
tṛptirūpeṣṭasādhanatve 'pi kālāntare
maraṇarūpabalavadaniṣṭasādhanamitijñānasyaiva sattvena tatra na pravṛttiriti
bhāvaḥ/ balavadaniṣṭānanubandhitvaṃ nāma
iṣṭotpattināntarīyakaduḥkhādhikaduḥkhājanakatvam/
balavaddveṣaviṣayaduḥkhājanakatvaṃ vā/ nanu
balavadaniṣṭājanakatvaviśiṣṭakṛtisādhyatvaviśiṣṭesādhanatājñānasya
kāraṇatve balavadaniṣṭājanakatvādīnāṃ viśeṣyaviśeṣaṇabhāve
vinigamanāvirahāt gurubhūtāḥ aneke kāryakāraṇabhāvāḥ prasajyanta
iti kathaṃ tatkāraṇatvaṃ dīpikākāreṇoktamityāśaṅkya
prācīnamatānusāreṇa tathoktamityāha - viśiṣṭajñānatvāvacchinnsyeti/
navyamata iti/ pūrvoktāsvārasyāt na viśiṣṭajñānatvāvacchinnasya
kāraṇatvam/ kintu balavadaniṣṭānanubandhitvajñānatvāvacchinnasya
kṛtisādhyatājñānatvāvacchinnasya iṣṭasādhanatājñānatvāvacchinnasya ca
pṛthageva kāraṇatvam/ yathā daṇḍacakrādīnāṃ ghaṭaṃ prati
daṇḍatvacaktatvādinā pṛthageva kāraṇatvam na tu
daṇḍaviśiṣṭacakratvādinā tadvaditi bhāvaḥ/niṣphale pravṛttyabhāvāt
iṣṭasādhanatājñānasyaiṣṭasādhanatvena jñāyamāne 'pi
madhuviṣasampṛktānnabhojane apravṛtteḥ balavadaniṣṭānanubandhitvajñānasya,
kṛtyasādhye sumeruśṛṅgānayanādau pravṛttyabhāvāt
kṛtisādhyatājñānasya ceti trayāṇāmapi pravṛttihetutvamāvaśyakamiti
bhāvaḥ/ nivṛttyātmakaprayatnavyāvartanāyoktam pravṛttītyartha iti/ na
hi nivṛttirūpayatnaṃ prati kṛtisādhyeṣṭasādhanatājñānasya hetutvamiti
bhāvaḥ/ duḥkhajanakābhāvatayeti/
duḥkhajanakapratiyogikābhāvatayetyarthaḥ/ pratyavāyasya duḥkhajanakatayā
tadabhāvasya duḥkhajanakābhāvatvam/ svarūpasambandharūpasyeti/ siddhasya
saṃrakṣaṇarūpo yaḥ tatkāraṇatvamatra vivakṣitam/ ataḥ
pratyavāyaprāgabhāvasattārūpaḥ kṣemaḥ sandhyāvandana prayojyatvenābhimata
iti bhāvaḥ/


dīpikā


apūrvasya
lirṅthatvakhaṇḍanam



nanu
'jyotiṣṭomena svargakāmo yajeta' ityatra liṅāsvargasādhanamapūrvaṃ
kāryaṃ pratīyate/ yāgasya āśutaravināśinaḥ
kālāntarabhāvisvargasādhanatvāyogāt tadyogyaṃ sthāyi
kāryaṃmapūrvameva liṅādyarthaḥ/ kāryaṃ kṛtisādhyam/ kṛteḥ
saviṣayatvāt viṣayākāṅkṣāyāṃ yāgo viṣayatvenānveti/ 'kasya
kāryam' iti niyojyākāṅkṣāyāṃ svargakāmapadaṃ
niyojyaparatayānveti/ kāryabāddhā niyojyaḥ/ tena
'jyotiṣṭomanāmakayāgaviṣayakam svargakāmasya kāryam' iti
vākyārthaḥ sampadyate/ vaidikaliṅtvāt 'yāvajjīvamagnihotraṃ
juhuyāt' iti nityavākye 'pyapūrvameva


vācyam kalpyate/
'ārogyakāmo bheṣajapānam kuryāt' ityādi laukikaliṅḥ
kriyākāryeṃ lakṣaṇā iti cet - na/
yāgasyāpyayogyatāniścayābhāvena iṣṭasādhanatayā pratītyanantaraṃ
tannirvāhārtham avāntaravyāpāratayā apūrvakalpanāt/ kīrtanādinā
nāśaśruteḥ na yāgadhvaṃso vyāpāraḥ/


prakāśikā


liṅādeḥ kārya eva
śaktiriti gurumataṃ āśaṅkate - nanviti/ icchāviśeṣarūpasya
yāgasya āśutaravināśinaḥ svargasādhanatvena bhānaṃ na sambhavati,
ayogyatvādityapūrvarūpa eva kārye śaktiraṅgīkāryetyāha -
yāgasyeti/ āśutaravināśinaḥ - tṛtīyakṣaṇavṛttidhvaṃsapratiyoginaḥ/
sthāyi - phalaparyantasthāyi/ anvayaprakāraṃ darśayati - kāryaṃ
kṛtisādhyamiti/ yāge kṛtisādhyatvaṃ sākṣāt/ apūrvaṃ tu
yāgadvāreti bodhyam/ kāryaboddheti/ idam matkṛtisādhyamiti
jñānavānityarthaḥ/ vidhyarthamukhyaviśeṣyakaṃ śābdabodhaṃ darśayati -
teneti/ svargakāmasya liṅarthe kārye tadekadeśe ca yāgasya
anvayenetyarthaḥ/ nyāyamate tu tatra
'kṛtisādhyabalavadaniṣṭājanakeṣṭasādhanayāgānukūlakṛtimān
svargakāmaḥ' iti vākyārthabodhaḥ/ nanu apūrvasya
pūrvamunapasthitatvāt kathaṃ tatra śaktigraha iti cet, atra pravadanti
abhijñāḥ - tanmate taddharmāvacchinnaviṣayakaśābdabodhaṃ prati
taddharmāvacchinnaviṣayakaśaktigrahasya tādṛśopasthiteśca hetutā, na tu
samānaviṣayakatvena hetuhetumadbhāvaḥ/ evaṃ ca kāryatvāvacchinne yatra
kutracit śaktigrahaḥ/ yogyatābalācca aparvūrūpakāryasya śābdabodhe
bhānaṃ, na hi yāgaviṣayakamanyatkāryaṃ sambhavatīti/ nanu nitye
phalābhāvāt kathaṃ tatra apūrvabodhakatā ityata āha - yāvajjīvamiti/
apūrvameveti/ kāryatvenetyādiḥ/ paṇḍāpūrvamityarthaḥ/ laukikasthale
apūrvabhānāsambhavādāha - ārogyeti/ kriyākārya iti/
dhātvarthaniṣṭhakāryatva ityarthaḥ/ laukikālaukikasādhāraṇyena
kāryatvādāveva liṅādeḥ śaktiraṅgīkāryetyāśayena samādhatte -
yāgasyeti/ ayogyatvāt yāgasya svargasādhanatvena bhānaṃ na
sambhavatītyuktadoṣaṃ nirācṣṭe - ayogyeti/ ayogyatāsaṃśayasattve 'pi
tasyāvighaṭakatvāt śābdabodho bhavatyeveti bhāvaḥ/
vākyādiṣṭasādhanatvena yoge 'vagate


tasyāśutaravināśinaḥ
vyāpāraṃ vinā phalajanakatvāsambhavāt tannirvāhāya aparvūṃ kalpyata
ityāha - tannirvāhārthamiti/ nanu yāgadhvaṃsasyaiva vyāpāratvamastu
kimapūrvakalpanenetyata āha-kīrtanādineti/ ādinā


"karmanāśājalasparśātkaratoyāvilaṅghanāt/


gaṇḍakībāhutaraṇāt
dharmaḥ kṣarati kīrtanāt//"


ityatroktakarmanāśājalasparśādiparigrahaḥ/ dhvaṃsasya
vyāpāratve svargadhārāpattirityapi dūṣaṇāntaraṃ vibhāvanīyam/
karmanāśā, karatoyā, gaṇḍakī iti nadīviśeṣāḥ/

bālapriyā


mūle apūrvaṃ kāryaṃ
pratīyata iti/ apūrvaṃ kāryatvena pratīyata ityarthaḥ/ liṅo hi
kāryatvāvacchinne śaktiḥ/ prakāśikāyām ayogyatvāditi/
svargasādhanatvānvayayogyatāvirahādityarthaḥ/
dvitīyakṣaṇavṛttidhvaṃsapratiyogitvarūpasya kṣaṇikatvasya
bauddherevāṅgīkārādāha-tṛtīyakṣaṇeti/
māsādiparyantasthāyitvasyānupayogādāha - phalaparyantasthāyīti/
svargotpattiparyantaṃ vartamānamityarthaḥ/ vidhyarthamukhyaviśeṣyakamiti/
liṅarthakāryamukhyaviśeṣyakamityarthaḥ/ svargakāmasyetyādi/ liṅaḥ
kṛtisādhyamityarthaḥ/ kṛtau svargakāmasya samavetātvasambandhenānvayaḥ,
viṣayatāsambandhena yāgasyānvayaḥ/ tathā ca svargakāmasamavetā
yāgaviṣayiṇī yā kṛtiḥ tatsādhyam (apūrvam) ityākārako bodha
ityāśayaḥ/ svargaṅkāmasya kārye 'nvaya ityuktāvapi
prāptāprāptavivekena kṛtāvanvaya eva vivakṣitaḥ/ tadekadeśa iti/
kāryaikadeśe kṛtāvityarthaḥ/ nyāyamate tviti/ tanmate liṅtvena
rūpeṇa liṅā kṛtisādhyatvaṃ balavadaniṣṭājanakatvaṃ iṣṭasādhanatvaṃ ca
abhidhīyate/ ākhyātatvena rūpeṇa kṛtirabhidhīyate kṛtisādhyatvādīnāṃ
trayāṇāṃ dhātvarthe yoge āśrayatāsambandhenānvayaḥ/
yāgasyānukūlatāsambandhena ākhyātārthakṛtāvanvayaḥ/
kṛterāśrayatāsambandhena prathamāntārthe svargakāme 'nvayaḥ/ tathā ca
kṛtisādhyatva-balavadaniṣṭajanakatva-iṣṭasādhanatvāśraya-yāgānukūlakṛtimān
svargakāma iti bodhaḥ/ na tu samānaviṣayakatveneti/
taddharmāvacchinnatadviṣayakaśābdabodhaṃ prati
taddharmāvacchinnātadviṣayakaśaktijñānasya
taddharmāvacchinnatadviṣayakopasthiteśca hetuteti netyarthaḥ/ yatra
kutraciditi/ yāgādikriyāyāmityarthaḥ/ yogyatābalāditi/
svargasādhanatvānvayayogyatābalādityarthaḥ/ paṇḍāpūrvamiti/
niṣphalamapūrvaṃ paṇḍāpūrvamityucyate/


nityasthale tasya svataḥ
prayojanatvaṃ prābhākarerucyate/ kriyārūpasya kāryasya dhātunaiva
lābhāt tatra lakṣaṇoktirasaṅgatetyata āha - dhātvarthaniṣṭhakāryatva
iti/ kāryaśaktasya liṅaḥ tatra kāryatve lakṣaṇetyatheḥ/
'bheṣajapānarūpakriyājanye
ārogyasādhanabheṣajapratiyogināḍīniṣṭhavilakṣaṇasaṃyoge
lakṣaṇetyarthaḥ' iti nṛsiṃhaśāstriṇaḥ prāhuḥ/
vākyādiṣṭasādhanatvenetyādi/ 'jyotiṣṭomeva svargakāmo yajeta'
iti vākyāt 'jyotiṣṭomayāgaḥ svargaṃsādhanam' iti
śābdabodhaḥ ādau jāyate/ tadanantaraṃ dvikṣaṇāvasthāyino yāgasya
śrutibodhitaṃ svargasādhanatvaṃ anupapannamityanupapattipratisandhānāt
kalpitasya apūrvasya prathamotpannaśābdabodhāviṣayatayā apūrvasya
liṅarthatvaṃ na sambhavatīti tātparyam/ karmanāśeti/ karmanāśā,
karatoyā, gaṇḍakī, iti nadīviśeṣāṇāṃ saṃjñāḥ/


dīpikā


ākhyātasya
yatnārthakatvasthāpanam



lokavyutpattibalāt kriyāyāmeva kṛtisādhyeṣṭasādhanatvaṃ
liṅā bodhyata iti liṅatvena vidhyarthakatvam, ākhyātatvena
yatnārthakatvam/ pacati pākaṃ karotīti vivaraṇadarśanāt, kiṃ
karoti iti praśne pacatītyuttarācca ākhyātasya
prayatnārthakatvaniścayāt/ ratho gacchatītyādau anukūlavyāpāre
lakṣaṇā/ 'devadattaḥ pacita', 'devadattena pacyate taṇḍulaḥ' ityādau
kartṛkarmaṇoḥ nākhyātārthatvam/ kintu tadgataikatvādīnāmeva/
tayorākṣepādeva lābhaḥ/


prakāśikā


lokavyutpattīti/
lokavyavahāretyarthaḥ/ sa ca yo yatra pravartate sa
kṛtisādhyatveneṣṭasādhanatvena ca tajjñānavānityevaṃrūpaḥ/ kecittu
yadicchayā yatra pravṛttiḥ tattatsādhanamiti lokavyavahāra ityāhuḥ/
navyāḥ punaḥ loke pacetetyādiliṅādisamabhivyāhārasthale
kriyāyāmeva kṛtisādhyatvaviśiṣṭesādhanatvabodha iti
niyamabalāditi tadarthaḥ/ sarvatreti śeṣa iti vyācakhyuḥ/
ākhyātatveneti/ tacca saṅketasambandhenākhyātapadavattvaṃ
tiptvādikameva śaktatāvacchedakamiti tu navyāḥ/ yatnārthakatvam -
kṛtitvāvacchinnavācakatvam/ kiṃ karotīti/ kṛtitvāvacchinne
jijñāsitasambandhabodhakatva eva


tannivartakatvaṃ
nānyatheti bhāvaḥ/ nanu ratho gacchati ityādau ākhyātasya
kṛtibodhakatvāsambhavāt tadanurodhena vyāpāra eva śaktiḥ
vaktavyetyata āha - ratho gacchatītyādāviti/ vyāpāre
anukūlatvotkīrtanaṃ tu tena sambandhena vyāpāre
gamanasyānvayalābhāya/ navyāḥ punaḥ gacchatītyatra ākhyātasya
jānātītyādāviva āśrayatve nirūḍhalakṣaṇā/ na cāśrayatāsambandhenaiva
prathamāntārthe gamanāderanvayena nirvāhe āśrayatve nirūḍhalakṣaṇākalpanaṃ
nirarthakamiti/ vācyam/ nāmārthayoriva
dhātvarthanāmārthayorabhedātiriktasambandhenānvayasyāvyutpannatvāt tatra
tathānvayāsambhavāt/ stokaṃ pacatītyādau stokādeḥ dhātvarthe
poke 'nvayāt abhedātirikteti dhyeyam/ vaiyākaraṇamataṃ nirācaṣṭe
- devadatta iti/ nākhyātārthatvamiti/ ākhyātasya kartrādau
śaktisvīkāre 'nantakṛtyādeḥ śakyatāvacchedakatvamaṅgīkartavyam/
kṛtyādau śaktisvīkāre tu kṛtitvādijāteḥ śakyatāvacchedakatvāt
lāghavamiti bhāvaḥ/ tadgataikatvādīnāmeveti/ ākhyātārthatvamiti
pūrveṇānvayaḥ/ ādinā kṛtyādiparigrahaḥ/ nanu tarhi kartṛkarmaṇoḥ
kathaṃ lābha ityata āha - tayoriti/ ākṣepādeveti/ paramatena/
svamate tu prathamantapadenaiva tallābhāt/ 'devadattaḥ taṇḍulaṃ pacati'
ityatra 'taṇḍulakarmakapākānukūlakṛtimān devadattaḥ'
ityanvayabodhaḥ/ 'devadattena pacyate taṇḍula' ityatra tu
'devadattasamavetakṛtijanyapākakarmībhūtastaṇḍulaḥ' iti śābdabodhaḥ/
na ca 'devadattaḥ pacati' ityatra tṛtīyā, 'taṇḍulaḥ pacyate' ityatra
ca dvitīyā syāt/ tatra kartṛkarmaṇoḥ ākhyātenānabhidhānāditi
vācyam/ anabhihite kartṛtve tṛtīyāyāḥ tādṛśe ca karmatve
dvitīyāyā vidhānenādoṣāditi dhyeyam/


bālapriyā


yo yatreti/ yaḥ
puruṣaḥ yatra yāgādau pravartate sa puruṣaḥ
kṛtisādhyatva-iṣṭasādhanatvaprakārakayāgaviśeṣyakajñānavānityevaṃrūpāt
lokavyavahārāt yāgādikriyāyāmeva liṅā
kṛtisādhyatkmiṣṭasādhanatvaṃ cāvagamyata ityarthaḥ/ vyavahāraparatayā
vyutpattipadaṃ vyākhyāya, niyamaparatayā vyutpattipadaṃ vyācakṣāṇānāṃ
navyānāṃ matamāha - navyāḥ panuriti/ tacca saṅketasaṃbandheneti/
ākhyātapadasya yatra tibādau pāṇinyādīnāṃ icchāviśeṣātmakaḥ
saṅketo 'sti sa tibādiḥ saṅketasaṃbandhena ākhyātapadavān/
ākhyātapadavattvaṃ


tibādiniṣṭham/ tat
śaktatāvacchedakamityarthaḥ/ yathā tibādiṣu aṣṭādaśasu ākhyātapadasya
pāṇineranyasya vā saṅketaḥ tathā śabdāntarasaṃketasyāpi
anyapuruṣīyasya sambhavāt tattacchabdavattvasyāpi vinigamanāviraheṇa
śaktatāvacchedakatvaṃ syādityālocya navīnāḥ tiptvādikameva
kṛtiśaktatāvacchedakamityāhuḥ/ tanmatamāha - tiptvādikameveti/ atra
"tibodereva yatra vācakatāgrahaḥ tadanurodhena
pacatītyādyānupūrvījñānasya tibādijanyopasthitisahakāreṇa
śābdabodhopadhāyakatākalpanasya āvaśyakatayā tibādereva tādrūpyeṇa
śaktatākalpanāyāḥ ucitatvam"iti vyutpattivādagrantho 'nusandheyaḥ/
kartrarthakatvāpekṣayā yatnārthakatve śakyatāvacchedakalāghavamastīti
sūcanāya kṛtitvāvacchinnavācakatvaṃ ityuktam/ dīpikāyāṃ pacati
pākaṃ karotīti/ tatsamānārthakapadāntareṇa tadarthakathanaṃ vivaraṇam/
'pacati' iti vivaraṇīyapade pac ti iti bhāgadvayamasti/ 'pākaṃ
karoti' iti vivaraṇavākye 'pākam' ityanena dhātoḥ
vivaraṇam, 'karoti' ityanena 'ti' ityākhyātasya vivaraṇam/
yatnaḥ kṛdhātorarthaḥ/ tathā ca karotinā vivaraṇāt ākhyātasya
yatnārthakatvam/ evaṃ 'kiṃ karoti' iti praśnasya pacati ityuttaraṃ
dīyate/ tatra praśnavākye kiṃ śabdasya jijñāsāviṣayadharmāvacchinnor'thaḥ/
dvitīyāyāḥ viṣayatvamarthaḥ/ tatrādheyatāsambandhena kiṃpadārthasyānvayaḥ/
viṣayatvasya nirūpakatāsambandhena kṛtāvanvayaḥ/ tathā ca
jijñāsāviṣayadharmavacchinnaniṣṭhaviṣayatānirūpakakṛtiriti bodho
jāyate/ 'pacati' iti vākyena pākaniṣṭhaviṣayatānirūpakakṛtiriti
bodho bhavati/ tathā ca jijñāsitadharmāvacchinnaviṣayakakṛtivācakasya
praśnasya viśeṣadharmāvacchinnaviṣayakayatnavācakaśabda evottaraṃ
bhavitumarhatīti ākhyātasya yatnavācakatvamiti bhāvaḥ/ prakāśikāyām
jijñāsitasambandhabodhakamiti/
jijñāsāviṣayadharmāvacchinnapratiyogikaviṣayatvarūpasambandhabodhakam ityarthaḥ/
pākasambandhabodhakatva iti/ pākaviṣayakatvabodhakatva ityarthaḥ/
tannivartakatvamiti/ jijñāsānivartakatvamityarthaḥ/
kṛtibodhakatvāsambhavāditi/ acetane rathe
yatnarūpakṛterbādhitatvāditi bhāvaḥ/ nanu ratho gacchatītyādau
ākhyātasyānukūlavyāpāre lakṣaṇetyuktirna yuktā/ anukūlatvasya
saṃsargatayā bhānasambhavena tadaṃśe śabdavṛtteranāvaśyakatvāt
vyāpāramātre lakṣaṇāyāḥ vaktumucitatvādityāśaṅkya dīpikāyā api
tathaiva tātparyamityāha - vyāpāre anukūlatvotkīrtanamiti/ navyāḥ
punariti/ dīghitikārādayaḥ ityarthaḥ/ maṇikṛnmatamāśaṅkate - na
cāśrayatāsambandhenaiveti/ avyutpannatvāditi/ anyathā 'caitraḥ pacyate'
ityatra dhātvarthapākasya kartṛtāsambandhena caitre, taṇḍulaḥ
pacatītyādau karmatāsambandhena taṇḍulasya dhātvarthe
pāke 'nvayāpattariti bhāvaḥ/


vaiyākaraṇamatamiti/
'devadattaḥ taṇḍulaṃ pacati' ityatra taṇḍulapadottaradvitīyāyāḥ karma
arthaḥ tatrābhedena taṇḍulasyānvayaḥ/ karmaṇaḥ
svaniṃṣṭhakarmatānirūpakatvasambandhena dhātvarthe pāke 'nvayaḥ/ 'pacati'
ityatra tipaḥ kartā arthaḥ/ tatra devadattasyābhedenānvayaḥ/ kartuḥ
dhātvarthapāke svaniṣṭhakartṛtānirūpakatvasambandhenānvayaḥ/ tathā ca
devadattābhinnakartṛkaḥ taṇḍulābhinnakarmakaḥ pākaḥ iti
dhātvarthamukhyaviśeṣyako bodhaḥ/ devadattena pacyate taṇḍulaḥ ityatra
tṛtīyāyāḥ kartā arthaḥ/ tatra devadattasya abhedenānvayaḥ, kartuśca
pāke 'nvayaḥ/ ākhyātasya karma arthaḥ tatra taṇḍulasyābhedena karmaṇaśca
dhātvarthe 'nvayaḥ/ devadattābhinnakartṛkaḥ taṇḍulābhinnakarmakaḥ pāka iti
śābdabodhaḥ/


naiyāyikamate tu
devadattaḥ taṇḍulaṃ pacati ityatra dvitīyāyāḥ karmatvamarthaḥ/
tatrādheyatāsambandhena taṇḍulasyānvayaḥ/ karmatvasya nirūpakatāsambandhena
dhātvarthe pāke 'nvayaḥ/ ākhyātasya kṛtirarthaḥ/ tatrānukūlatāsambandhena
dhātvarthapākasyānvayaḥ/ kṛterāśrayatāsambandhena devadatte 'nvaya iti
taṇḍulaniṣṭhakarmatānirūpakapākānukūlakṛtimān devadatta iti
prathamāntārthamukhyaviśeṣyako bodhaḥ/ devadattena pacyate taṇḍula
ityatra tṛtīyāyāḥ kṛtirarthaḥ/ tatra devadattasya samavāyenānvayaḥ/
kṛterjanyatāsambandhena dhātvarthapāke 'nvayaḥ/ ākhyātasya karmatvamarthaḥ/
tatra nirūpitatvasambandhena pākasyānvayaḥ/ karmatvasyāśrayatāsambandhena
prathamāntārthe taṇḍule 'nvaya iti
devadattasamevatakṛtijanyapākanirūpitakarmatāvān taṇḍula iti
bodhaḥ/


bhāṭṭamīmāṃsakānāṃ
mate devadattaḥ odanaṃ pacati ityatrākhyātasya kṛtirūpā bhāvanā
arthaḥ/ odanapadottaradvitīyāyāḥ akhaṇḍopādhirūpaṃ karmatvamarthaḥ/
tatrādheyatāsambandhena taṇḍulasyānvayaḥ/ karmatvasya
svanirūpakadhātvarthapākānukūlatvasambandhena ākhyātārthakṛtāvanvayaḥ/
devadattasyāpi tatraivānvayaḥ/ dhātvarthapākasya


karaṇatvasambandhena
kṛtāvanvayaḥ/ svaniṣṭhakaraṇatānirūpakaudanoddeśyakatvasambandhena
pākasya kṛtāvanvaya iti paryavasyati/ tathā ca devadattasamavetā
taṇḍulakarmakapākānukūlā pākakaraṇikā kṛtiriti bodhaḥ/ aiteṣāṃ
mate ākhyātarthakṛtiḥ śābdabodhe mukhyaviśeṣyatayā bhāsate/ pākasya
kṛtau karaṇatvaṃ ca kṛtiṃ prati uddeśyabhūtaudanakaraṇatvāt/ yatra tu
dvitīyāntaṃ vinā pacati ityetāvanmātramuktam tatra dhātvarthapākasya
karmatāsambanadhena kṛtāvanvayaḥ/ devadattasamavetā pākakarmikā
kṛtiriti bodhaḥ/ caitreṇa odanaḥ pacyate ityatrāpi tṛtīyāyāḥ
kartṛtvamarthaḥ/ tasya svanirūpakapākānukūlatvasambandhena
ākhyātārthakṛtāvanvayaḥ/ dhātvarthasya pākasya
svakaraṇakaudanoddeśyakatvasambandhena kṛtāvanvayaḥ/ ākhyātasya tatra
karmatvaṃ bhāvanā cārthaḥ/ karmatve odanasyānvayaḥ/ karmatvasya
svanirūpakapākānukūlatvasambandhena bhāvanāyāmanvayaḥ/ tathā ca
devadattakartṛkapākānukūlā odanakarmakapākānukūlā
pākakaraṇakaudanoddeśyikā bhāvenati śābdabodha iti/


pūrveṇānvaya iti/
tathā ca ca kartṛkarmagatā ekatvādisaṅkhyā kṛtiḥ kālaśca ākhyātārthaḥ/
asmin mate anabhihite iti sūtrasya
kartṛkarmagatasaṅkhyāyāmanabhihitāyāmityarthaḥ/ atha vā kartṛtve
karmatve cānabhihite ityarthaḥ/ nātaḥ devadattaḥ pacati ityatra
devadattapadottaraṃ tṛtīyāyāḥ, taṇḍulaḥ pacyate ityatra
taṇḍulapadottaraṃ dvitīyāyā vā apattiḥ/ agre ca spaṣṭamidam/
kṛtyādiparigraha iti/ ādinā kālo gṛhyate/ paramateneti/
mīmāṃsakamatenetyarthaḥ/ 'kartā cākṣepalabhyaḥ' iti nyāyaprakāśādau
nirūpitatvāt/


dīpikā


upasargāṇāṃ
dyotakatvam



prajayati ityādau
dhātoreva prakarṣe śaktiḥ/ upasargāṇāṃ dyotakatvameva, na tatra śaktiḥ/


prakāśikā


upasargāṇāṃ
vācakatvamataṃ nirasyati prajayatītyādāviti/ nanu dhātunaiva
prakarṣāderbodhe praśabdādervaiyarthyamata āha


- upasargāṇāmiti/
dyotakatvam - tātparyagrāhakatvam/ tena 'itaranipātānām
vācakatvam' iti sūcitam/ tathā hi-ekakārasya
ayogavyavacchedor'thaḥ 'śaṅkhaḥ pāṇḍura eva' ityādau,
anyayogavyavacchedaśca 'pārtha eva dhanurdhara' ityādau ityādikaṃ
bahutaramūhanīyam/


bālapriyā


tātparyagrāhakatvam
- yatra pra iti upasargaḥ dhātunā saha uccāryate tatra dhātoḥ prakarṣe
tātparyamiti graho bhavati/ ataḥ dhātorarthaviśeṣe
tātparyagrahajanakatvamupasargāṇāmiti bhāvaḥ/ itaranipātānāmiti/
upasargātiriktanipātānāmityarthaḥ/ ityādikaṃ
bahutaramūhanīyamiti/ 'nīlam sarojaṃ bhavatyeva' ityādau
evakārasya atyantāyogavyavacchedor'tha ityūhanīyamityarthaḥ/


atredaṃ bodhyam -
evakārārthastrividhaḥ-anyayogavyavacchedaḥ, ayogavyavacchedaḥ,
atyantāyogavyavacchedaśceti/ viśeṣyasaṅgataivakārasya
anyayogavyavacchedor'thaḥ/ yathā pārtha eva dhanurdhara ityādau
pārthānyasmin dhanurdhaṃratvayogo vyavacchidyate/ tatra anyaḥ, yogaḥ,
abhāvaśceti trayaḥ evakārasya pṛthak śakyāḥ/ anyaśabdārthaḥ bhedavān/
bhede pārthasya pratiyogitāsambandhenānvayaḥ/ sambandharūpe yoge
prakṛte tādātmyātmake pratiyogitvena dhunardhaṃrasyānvayaḥ/
yogasyābhāve pratiyogitvenānvayaḥ/ abhāvasya svarūpasambandhena
anyasminnanvayaḥ/ evaṃ dhanurdharasya abhedasambandhena pārthe 'nvayaḥ/ tathā ca
pārthapratiyogikabhedavān (pārthānyaḥ)
dhanurdharapratiyogikatādātmyābhāvavān (dhanurdharatvābhāvavān)
pārthaḥ dhanurdharābhinnaśceti śābdabodho jāyate/ pārthasya
viśeṣyatayā anyaviśeṣaṇatayā ca dvirbhānam/ evaṃ dhunardharasya
evakārārthayogaviśeṣaṇatayā pārthaviśeṣaṇatayā ca dvirbhānam/


viśeṣaṇasaṅgataivakārasya ayogavyavacchedor'thaḥ/ yathā
'śaṅkhaḥ pāṇḍara eva' ityādau śaṅkhe pāṇḍarāyogo vyavacchidyate/
tatraivakārasya yogābhāve abhāve ca śaktiḥ/ sambandhātmake yoge
pāṇḍarasya pratiyogitayā anvayaḥ/ yogābhāvasya pratiyogitayā
abhāve 'nvayaḥ/ abhāvasya svarūpasaṃbandhena śaṅkhe 'nvayaḥ/ tathā ca śaṅkhaḥ
pāṇḍarayogābhāvābhāvavān iti śābdabodhaḥ/


kriyāsaṅgataivakārasya
atyantāyogavyavacchedor'thaḥ/ yathā 'nīlaṃ sarojaṃ bhavatyeva'
ityādau saroje


nīlabhavanātyantāyogo vyavacchidyate/ atyantatvaṃ abhāvaśca tatra
evakārārthaḥ/ atyantatvaṃ ca vyāpakatvam/ tacca
bhedapratiyogitānavacchedakatvam/ bhede
sarojasyādheyatāsambandhenānvayaḥ/ bhedapratiyogitānavacchedakatvasya
pratiyogitayā


abhāve 'nvayaḥ/ abhāvasya
svarūpasambandhena ayoge 'nvayaḥ/ evaṃ nīlakartṛkabhavanasya
nīlatvātmakasya ayogaikadeśe yoge pratiyogitvenānvayaḥ/ tathā ca
sarojaniṣṭhabhedapratiyogitānavacchedakatvābhāvavān
nīlatvapratiyogikasambandhābhāvaḥ iti śābdabodhaḥ/
nīlatvasambandhābhāve sarojatvavyāpakatvasyāsambhavena
sarojatvavyāpakatvaviśiṣṭāyogābhāvasya bodhayitumaśakyatvāt
ayoge sarojatvavyāpakatvavyavacchedabodho varṇita iti/ adhikam
dīdhikārīyaivakārārthavivecane
jayarāmanyāyapañcānanakṛtapadārthamālāyāṃ ca draṣṭavyam/


dīpikā


padārthatattvajñānasya mokṣahetutvanirūpaṇam


padārthajñānasya
paramaprayojanaṃ mokṣaḥ/ tathā hi-- 'ātmā vāre draṣṭavyaḥ śrotavyo
mantavyo nididhyāsitavyaḥ' iti śrutyā śravaṇādīnāṃ
ātmasākṣātkārahetutvabodhanāt śruttā dehādivilakṣaṇātmajāne
satyapyasambhāvanānivṛtteḥ yuktyanusandhānarūpamananasādhyatvāt/
mananopayogipadārthanirūpaṇadvārā śāstrasyāpi mokṣopayogitvam/
tadanantaraṃ śrutyupadiṣṭayogavidhinā nididhyāsane kṛte tadanantaraṃ
dehādiṃvilakṣaṇātmasākṣātkāre sati dehādau
ahamityabhimānarūpamithyājñānanāśe doṣābhāvāt pravṛttyabhāve
dharmādharmayorabhāve janmābhāve pūrvadharmādharmayoranubhavena nāśe
caramaduḥkhadhvaṃsalakṣaṇamokṣo jāyate/ jñānameva mokṣasādhanam/
mithyājñānanivṛtterjñānamātrasādhyatvāt/ 'tamevaṃ
viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' iti śrutyā
sādhanāntaraniṣedhācca/


prakāśikā


prekṣāvatpravṛttaye
sakalakāmanāviṣayamuktiprayojanakatāṃ granthasya darśayati -
padārthajñānasyeti/ padārthatattvajñānasyetyarthaḥ/
anyeṣāmavāntaraprayojanānāmapi sadbhāvādāha - parameti/
śruterayamarthaḥ -- are mumukṣuṇā ātmā draṣṭavyaḥ mumukṣoḥ
ātmadarśanamiṣṭasādhanamiti yāvat/ ātmadarśanopāyaṃ darśayati ---
śrotavya ityādinā/ ārtha-krameṇa śābdakramaḥ tyakto bhavati,
'agnihotraṃ juhoti' 'yāvagūṃ pacati' ityādivat/
asambhāvanānivṛtteriti/ aprāmāṇyajñānanivṛtterityarthaḥ/
yuktyanusandhāneti/ ayaṃ bhāvaḥ--- yuktibhiranucintanaṃ mananam/ tacca
ātmana itarabhinnatvenānumānam/ tacca
bhedapratiyogītarajñānasādhyam/ tadarthaṃ sakalapadārthanirūpaṇamiti/
mokṣopayogitvaṃ viśadayati --- tadanantaramiti/
mananānantaramityarthaḥ/


bālapriyā


sakalakāmanāviṣayeti/ apunarbhavarūpatvāt sarveṣāmapīṣṭaḥ yo
mokṣaḥ tatprayojanakatvamityarthaṃḥ/ yadapekṣayā anyat prayojanaṃ na
bhavati tat paramaprayojanam/ yadapekṣayā anyat prayojanaṃ bhavati
tat avāntaraprayojanam/ prayojanāntarāsādhanatve sati prayojanatvaṃ
paramaprayojanatvam/ prayojanāntarasādhanatve sati prayojanatvaṃ
avāntaraprayojanatvam/ nanu"ātmā vā are


draṣṭavyaḥ śrotavyaḥ"iti
śrutau pāṭhakramānusāreṇa darśanasyaiva śravaṇasādhanatvamavagamyate na tu
śravaṇāderdarśanasādhanatvamityāśaṅkyāha - ārthakrameṇeti/
prayojanavaśena yaḥ kramaḥ saḥ ārthakramaḥ/ yathā agnihotrayavāgūpākayoḥ/
atra hi yavāgvāḥ homaprayojanakatvena tatpākaḥ prayojanavaśena
pūrvamanuṣṭhīyate/ padārthabodhakavākyānāṃ yaḥ kramaḥ saḥ pāṭhakramaḥ/
tena ca padārthānāṃ kamaḥ āśrīyate/ aprāmāṇyajñānanivṛtteriti/
śrutivāvayajanye dehādivilakṣaṇātmaviṣayakaśābdabodhātmakaśravaṇe
aprāmāṇyajñānasya nivṛttiḥ mananena bhavati/ mananaṃ cānu mityātmakam/
ātmā dehādibhinnaḥ jñānecchādyāśrayatvāt yannaivaṃ tannaivam iti
vyatirekyanumānaprayogo draṣṭavyaḥ/
bhedapratiyogītarajñānasādhyamiti/
ātmānuyogikabhedapratiyogibhūtāḥ ye ātmetarapadārthāḥ tadviṣa
yakajñānajanyamanumityātmakaṃ mananamityarthaḥ/ tadarthamiti/ ātmetara
padārthaviṣayakajñānotpādanārthamityarthaḥ/ pratyāhṛtya-nigṛhya,
viṣayasaṃyuktāni yathā na bhaveyustathā kṛtvetyarthaḥ/ manaḥpratyāhṛtya -
manaḥ indriyasaṃyuktaṃ yathā na syāt tathā kṛtvā/ sākṣātkartavye
ātmani manasaḥ praṇidhānaṃ sthāpanaṃ yogaḥ/ viśeṣadarśanenaiveti/
rajatavyāvartakasya śuktigatasyāsādhāraṇadharmasya śuktitvasya
darśanenaivetyarthaḥ/ tathā prakṛte 'pīti/ ātmagatasya
taditaravyāvartakasya dharmasya darśanenaiva dehādibhramarūpaṃ mithyājñānaṃ
nivartate ityarthaḥ/


/ / /


tarkasaṃgrahaḥ


kāṇādanyāyamatayorbālavyutpattisiddhaye/


annambhaṭṭena viduṣā
racitastarkasaṅgrahaḥ//


// it.i
tarkasaṃgrahaḥ samāptaḥ//



/ / /


dīpikā


jñānakarmasamuccayavādanirāsaḥ


nanu
'tatprāptiheturvijñānaṃ karmacoktaṃ mahāmune' iti karmaṇo 'pi
mokṣasādhanatvasmaraṇāt jñānakarmaṇoḥ samuccaya iti cet - na/


"nityanaimittikaireva kurvāṇo
duritakṣayam/


jñānaṃ ca
vimalīkurvannabhyāsena ca pācayet//


abhyāsācca
kvacijjñānāt kaivalyaṃ labhate naraḥ"//


ityādināṃ karmaṇo
jñānasādhanatvapratipādanāt jñānadvāraiva karmaṇo mokṣasādhanatvaṃ na
sākṣāt/ tasmāt padārthatattvajñānasya mokṣaḥ paramaprayojanamiti sarvaṃ
ramaṇīyam/


iti
tarkasaṃgrahadīpikā samāptā



/ / /


prakāśikā


'kaivalyaṃ labhate
naraḥ' ityādineti/ ādinā 'kṣīyante cāsya karmāṇi tasmin dṛṣṭe
parāvare' ityādiśruteḥ 'jñānāgniḥ sarvakarmāṇi bhasmasātkurute
tathā' ityādismṛteśca saṃgrahaḥ/ jñānadvāraiveti/ atrāyaṃ kramaḥ --
niṣkāmanayā bhagavatprītyarthaṃ kṛtaiḥ karmabhiḥ
duritakṣayarūpātmaśuddhirbhavati/ tato viṣayeṣu vairāgyam/ tataḥ
śravaṇādau pravṛttiḥ/ tataḥ śravaṇādikrameṇa tattvajñānotpattau
pūrvoktamithyājñānanāśādikrameṇa mokṣaniṣpattiḥ/ adhikam
asmadīyacintāmaṇidīdhitivyākhyāyāmanusandheyaṃ
tarkakarkaśavicāracāturīdhurīṇairiti/


kauṇḍinyagotrasambhūto nīlakaṇṭhākhyapaṇḍitaḥ


kṛtimārpipadetasmai
candracūḍāya maṅgalam//


iti prakāśikā
samāptā



/ / /


bālapriyā


śrīyante ceti/
parāvare-- pare avarā yasmāt tasmin paramātmani sākṣātkṛte sati
puṇyapāparūpāṇi karmāṇi naśyantītyarthaḥ/ jñānāgniriti/
jñānarūpo 'gniḥ sarvāṇyapi puṇyapāparūpāṇi karmāṇi
bhasmīkarotītyarthaḥ/


dīpikāyām
ātmasākṣātkāre satītyādi/"duḥkhajanyapravṛttidoṣaḥ
mithyājñānānāmuttarottarāpoya tadanantarāpāyādapavargaḥ"iti
nyāyasūtramatrābhisaṃhitam/ prathamataḥ avicchinnatailadhārāvat
śravaṇamananasamānaviṣayakānavaratātmānusandhānarūpe nididhyāsane sati
ātmā dehādibhinnatvena sākṣātkriyate/ ayaṃ sākṣātkāra eva
tattvajñānamityucyate/ anena tattvajñānena dehādau ātmābhedabhramarūpaṃ
mithyājñānaṃ nivartate/ tādṛśadoṣāṇāmanutpattau rāgadveṣamoharūpā
doṣāḥ notpadyanate/ tādṛśadoṣāṇāmanutpattau vihitaniṣiddhakarmasu
pravṛttiḥ na bhavati/ pravṛttyabhāvācca puṇyapāparūpau dharmāndharmau
notpadyete/ dharmādharmayoranutpattau ca śarīraprāṇasaṃyogarūpaṃ janma
ātmano


na bhavati/
janmāntarābhāve asmin janmani prārabdhayoḥ puṇyapāpayoranubhavena
vināśe ca caramaduḥkhasya dhvaṃsarūpo mokṣo bhavati iti bhāvaḥ/


tameva viditveti/ taṃ
paramātmānaṃ viditvaiva jñātvaiva pumān mṛtyuṃ saṃsāraṃ atyeti
atikrāmati/ ātmatattvajñānavāneva saṃsāranāśavān bhavatītyarthaḥ/
ayanāya-mokṣaprāptaye anyaḥ tattvajñānādanya panthāḥ upāyaḥ na


vi/te ityarthaḥ/
sādhanāntaraniṣedhāditi/ ātmatattvajñānādanyasya sādhanasya
niṣedhādityarthaṃḥ/ tatprāptiheturiti/ mokṣāprāpteḥ tattvajñānaṃ
bhagavatprīṇanayāgādirūpaṃ karma cobhayaṃ sādhanamityarthaḥ/ samuccaya
iti/ jñānakarmasamudāyaḥ mokṣasādhanam/ parasparasahakāreṇa
jñānakarmaṇorūbhayoḥ mokṣasādhanatvaṃ na jñānamātrasyetyarthaṃḥ/ jñānaṃ ca
vimalīkurvanniti/ dehendriyādivilakṣaṇātmajñānaṃ
mananenāprāmāṇyajñānānāskanditaṃ kurvannityarthaḥ/ abhyāseneti/
indriyanigrahapūrvakāsakṛtsamaraṇarūpanididhyāsanena pācayet
phalonmukhaṃ kuryādityarthaḥ/ prakāśikāyāṃ tarkakarkaśeti/ tarkamūlakaḥ
yaḥ karkaśaḥ kaṭhinataraḥ vicāraḥ vimarśaḥ tatra yā cāturī cāturyaṃ tayā
tatra vā dhuriṇaiḥ samarthairityarthaḥ/ vimarśaḥ tatra yā cāturī cāturthaṃ
tayā tatra vā dhuviṇaiḥ samarthairityarthaḥ/ candracūḍāya maṅgalamiti /
maṅgalamiti samarpaṇākriyāviśeṣaṇam/ maṅgalaṃ yathā syāt tathā
candracūḍāya samārpayadityarthaḥ/ yathā īśvarārpaṇabuddhyā kriyamāṇaṃ
yāgadānādi maṅgakalaraṃ tathā tattvajñānadvārā sakalojjīvakasnapaya
granthasya īśvarāya samarpaṇamapi svasya pareṣāṃ ca maṅgalakaramiti
bhāvaḥ//


nirañjanāñjanādrīśarīnivāsakṛpābalāt


sadācāryakaṭākṣācca
vyākhyeyaṃ samapūryata//


prauḍhavidvanmanastuṣṭiṃ
vyākhyaiṣā janayenna vā/


bālānāṃ tu manaḥ
prītiṃ parāmāvakṣyati dhruvam//


iti
śrīkṛṣṇatātācāryātmajasya śrīdevanāthatātācāryakaṭākṣalabdha-



sāmānyaviśeṣaśāstravijñānasya catuśśāstraśiromaṇeḥ


vidyāvāridheḥ
nāvalpākam - śaṭhakoparāmānuja-



tātācāryasya
kṛtiṣu prakāśikāvyākhyā



bālapriyā
samāptā



/ / /


//
śrīgurucaraṇāravindābhyāṃ namaḥ//



//
prakāśikāvyākhyā prasāraṇā//



maṅgalavādaḥ


[pṛ.1]
nidhāyetyādiślokasyāyaṃ vākyārthaḥ/
tathā hi - hṛdi ityatra saptamyāḥ nirūpitatvamarthaḥ/ tasya ca
vṛttitvaprakārakāhāryajñānarūpanipūrvakadhādhātvarthaghaṭakavṛttitve 'nvayaḥ/
[1] viśveśamityatra nirūpakatayā jñānānvayi āśrayatayā tadanvayi vā
viśeṣyatvaṃ viśeṣyitvaṃ vār'thaḥ/ prakṛtyarthasya viśeṣyatve ādheyatayā
viśeṣyitve vā nirūpitatvasambandhenānvayaḥ/ lyapaḥ
samānakartṛkatvasahitottarakālīnatvaparatvāt lyapapratyayasya
dhvaṃsor'thaḥ/ tatra prakṛtyarthasya pratiyogitayānvayaḥ/ dhvaṃsasya ca
svapratiyogisamānakartṛkatvasvādhikaraṇakālavṛttitvobhayasambandhena
kriyata ityatra kṛdhātvarthakṛtāvanvayaḥ/ [1] guruvandanamityatra


svoccārayitṛtāvacchedakaikakālīnobhayāvṛttijātitvopalakṣitajātiyuktaśarīrāvacchinnacetananiṣṭhāpakarṣāvadhitvaprakāraka-



bodhānukūlatādṛśacetanakartṛko vyāpāro vandanam/
gurupadasya samāsāntargatatayā luptaṣaṣṭhīkasya
viśeṣyatānirūpitor'thaḥ/ tasya cābhedasambandhena prakāratāyāmanvayaḥ/
prakṛtyarthasyādheyatayā viśeṣyatve 'nvayaḥ/
vipūrvakadhādhātvarthakṛtyanvitaṃ vidheyatvaṃ vidheyitvaṃ vā
dvitīyārthaḥ/ atrāpi lyapaḥ pūrvavadevārthaḥ/ [1] bālānāmityatra ṣaṣṭhyāḥ bodhānvayi samavetatvam arthaḥ/ tatra
nirūpitatvasambandhena prakṛtyarthasyānvayaḥ/ [1] sukhabodhāyetyatra sukhaṃ
yathā syāttathā bodhaḥ/ sukhaścāsau bodhaśceti samānādhikaraṇasamāsaḥ/
dīpikāyām [1] sūkhena bodha iti vyākhyānam
arthapradarśanamātraparam/ anyathā tṛtīyāsamāsānupapatteḥ/ sukhaśabdaśca
'bhārāpagame sukhī saṃvṛtto 'ham' itivat duḥkhābhāve upacaryate/
sa ceha dharmiparaḥ/ bodhāyetyatra 'edhānāhartuṃ vrajati' ityarthe
'edhebhyo vrajati' itivat 'bodhaṃ janayituṃ kriyata' ityarthe
'bodhāya kriyata' iti"kriyārthopapadasya ca karmaṇi sthānina"iti
sūtreṇa prāptā caturthī utpattyanukūlavyāpāraviṣayakecchāṃ bodhayati/
tasyāḥ svaviṣayasamānakartṛkatvasvaprayojyecchāviṣayatvobhayasambandhena
kṛtāvanvayaḥ/ utpattau ca bodhānvayaḥ/ ākhyātasyādheyatayā
prakṛtyarthānvito vartamānakṣaṇaḥ, āśrayatayā


prathamāntārthānvayi,
vidheyatvaṃ cārthaḥ/ viśiṣṭabodhaḥ spaṣaṭaḥ dīpikāyām [1] viśveśvaramiti/
svaniṣṭhakarmāsādhāraṇahetuprayatnavattavasambandhenāmbāsahitamūrtivi śiṣṭābhinnanikhilavidyopadeśakartrabhinnaviśveśvaraviśeṣyaka-



svāpakarṣāvadhitvaprakārakajñānānukūlasvīyavyāpāradhvaṃsaviśeṣitatakarsaṅgrahapratipādyārthaviṣayakajñānajanakābhinnabālasama-



vetānāyāsaviśiṣṭadravyādipadārthaviṣyakabodhanakābhinnavyākhyāna
- vidheyakavartamānakālīnakṛtimānahaṃ iti bodhaḥ/
vyāpāradhvaṃsavaiśiṣṭyaṃ ca
svapratiyogisamānakartṛkatvasvādhikaraṇakālavṛttitvobhayasambandhena/


prakāśikāyām [2] vande
śivamityādi/ pūrvārdhasya
upadeṣṭrabhinnāmbāviśiṣṭābhinnadakṣiṇāmūrtiśivaviśeṣyaka-
svāpakarṣāvadhitvaprakārakabodhānukūlavyāpārānukūlakṛtimānahamiti
bodhaḥ/ [2] yadvandanenetyādyuttarārthasya
yannamaskāraprayojyagurunirūpitasādṛśyapratiyogikasambandhāśrayo
mando 'pīti bodhaḥ/ apiśabdārthaḥ
svasamabhivyāhṛtapadārthatāvacchedakamandatvādivirodhaḥ, sa
caikakṣaṇāvacchedena ekādhikaraṇāvṛttitvaṃ sādṛśyānvayi/
upadeśaścājñātajñāpanaṃe viṣayatāviśiṣṭaśabdarūpam/ vaiśiṣṭyaṃ
snirūpakajñānajanakatvasvasāmānādhikaraṇyobhayasambandhena/
sāmānādhikaraṇyaghaṭakacaramavṛttitvaṃ
svaprākkālāvacchinnajñānaviṣayatvābhāvasambandhena/ 'asyārthasyopadeśa'
ityādau ṣaṣṭhyartha ādheyatvam/ tasya
copadadeśapadārthaghaṭakaviṣayatāyāmanvaya iti bodhyam/


dīpikāyām [1] cikīrṣitasyetyādi/ kṛñdhātoḥ kṛtirarthaḥ sanaḥ icchā/
niṣṭhāyāśca
kṛtiniṣṭhaviśeṣyatānirūpitaviṣayatāsambandhāvacchinnaprakāratāśrayor'thaḥ/
kṛteḥ viśeṣyatāsambandhenecchāyāmanvayaḥ/ tasyāśca
nirūpitatvasambandhena prakāratāyāmanvayaḥ/ sā ca icchā
'granthaviṣayakakṛtirbhavatu' ityākārikā/ [1] nirvighnaparisamāptyarthamityatra nirvighnaṃ yathā yathā
samāptiriti vigrahaḥ/ [2] nirvighnaparisamāptaya ityatra tu
pūrvavadutpādakavyāpārecchaiva caturthyarthaḥ/ vyāpāraśca
pratibhādirūpaḥ/ samāptiśca caramavarṇaghvaṃsaḥ tadanvitaṣaṣṭyarthaḥ
granthasyetyatra sambandhaḥ svaghaṭakacaramavarṇapratiyogitvarūpaḥ/
etattattvamasmadviracitasamāpti [vicāre] draṣṭavyam/


[1] śiṣyaśikṣāyai -- śiṣyān
śikṣayitumityarthaḥ/ 'tumarthācca bhāvavacanāt' iti sutraṇa caturthī/
'paktuṃ vrajati' ityarthe 'pākāya vrajati' ityādivat/ tatrecchaiva
caturthyarthaḥ/ tasyāśca
svaviṣayasamānakartṛkatvasvaprayojyecchajñaviṣayatvobhayasambandhena
nibandhapadārthajñānajanakaśabdarūpabindhane 'nvayaḥ/ 'śiṣyā apyevaṃ
kuryuḥ' ityākārakānugraharūpecchaiva śikṣāpadārthaḥ/ tatra śiṣyāṇāṃ
viśeṣyatāsambandhenānvayaḥ/ 'avaśyakartavyatvaprakārakajñānaṃ śikṣā'
iti tu asmaddinakaraṭiṣpaṇyāmativistareṇa nirastam/ ktapratyayasya
viśeṣyatānirūpitaviṣayatāsambandhāvacchinnaprakāratāśrayor'thaḥ/
dhātvarthaḥ ādyakṛtiḥ/ kṛtāvadyatvaṃ ca dhvaṃsaviśiṣṭānyatvaparyavasitam/
vaiśiṣṭyaṃ svottaratvasvapratiyogikṛtiviśiṣṭatvobhayasambandhena/
kṛtivaiśiṣṭyaṃ
svasāmānādhikaraṇyasvaviṣayagranthaviṣayakatvobhayasambandhena/ atra
maṅgalatadupanibandhanayoḥ phaladarśanāt 'tayorācaraṇe
tattaddharmikeṣṭaviśeṣasādhanatābhramaprayukte maṅgalācaraṇarūpatvāt,
bhrāntapuruṣīyajalatāḍanādyācaraṇavat' ityanumānaṃ nirastam/


yattu --
'maṅgalādikamanuṣṭheyam niṣphalatvāt' ityanumānapradarśanam --
tattuccham/ bhrāntapuruṣīyānuṣṭhānaviṣayatayā bādhāpatteḥ/
iṣṭasādhanatvapramādhīna1 kṛtiviśiṣṭatvābhāvasādhane 'pi kṛtau


--------------------------------------


1.
kṛtiviśiṣṭatvābhāveti/ kṛtiviśiṣṭatvaṃ ca viṣayatāsambandhena/


--------------------------------------


pramādhīnatvābhāva eva
paryavasānena tadapekṣayā asmaduktasyaiva yuktatvāt/ yadapi
'maṅgalādyācaraṇaṃ pāpajanakam' ityunamānam tadapi heyam/
vyāpārasya niṣphalatve tadācaraṇaphalāsidśyā abhrāntānāṃ
phalaviśeṣasādhanatājñānādeva pravṛttyupapattau tadācaraṇena
pāpotpattikalpane pramāṇābhāvāt/ yadyapi pratijñāyāṃ na
kuryādityasyāpi
iṣṭasādhanatājñānābhāvādhīnābhrāntapuruṣīyapravṛttyabhāvānuvāditvāt,
prāptārthe 'pi 'bhuñjate' ityādau vidhiprayayadarśanāt, kṛteḥ
'karomi', 'kriyate', 'kurva' ityādirūpāyā niṣphalatvāt
tadācaraṇamayuktamiti śaṅkā sambhavati, tathāpi tasyāḥ
śiṣyāvadhānaphalakatvāt na doṣaḥ/ ata eva 'śiṣyāvadhānāya
pratijānīta' ityādilekhanaṃ granthakṛtāṃ tatra tatra


saṅgacchate/ avadhānaṃ
ca manaso vikṣeparāhityaṃ vijātīyamanoyoga iti yāvat/
caturthyarthaḥ utpattyanukūlavyāpārecchā/ anyat pūrvavat/ sa ca
vyāpāraḥ 'mayā pratijñā kṛtā, bhavadbhissāvadhānena bhavitavyam'
iti śiṣyān prati guroḥ śabdaprayogaḥ/ [2] svagranthasya itaragranthanetyādi/
svagranthaviśeṣyaketaragranthajanyaprayojanajanakatvābhāvaprakārakajñānajanakaśabdānukalūkṛtimānityanvayabodhaḥ/


dīpikāyām [1] maṅgalasya samāptisādhanatvaṃ nāstīti/ maṅgalaṃ
samāptisādhanatvābhāvavadityarthaḥ/ tādṛśasādhanatvābhāvo
maṅgalavṛttiriti vā/


[1] anvayavyatirekābhyāṃ vyabhicārāditi/
anvayavyabhicāraśca kāraṇasattve 'pi kāryānutpattirūpaḥ, tanniṣṭakarṣaśca
1svāvacchinnavyāpyatānavacchedakakāraṇatāvacchedakāvacchinnakāraṇakūṭavanniṣṭhābhāvīyakāryatāva
- cchedakasambandhāvacchinnapratiyogitāvacchedakakāryatāvacchedakakatvam,


----------------------------------------


1. svāvacchinnetyādi/
svapadena yaddharmāvacchinnasattve 'pi kāryaṃ na jāyate tadgrāhyam/ tacca
kapālākāśasaṃyogatvaṃ tadavacchinnavyāpyatāvacchedakaṃ
kapāladvayasaṃyogatvaṃ vyāpyatānavacchedakaṃ yat kāraṇatāvacchedakaṃ
daṇḍatvādi tadavacchinnakāraṇakūṭavati kapāladvayasaṃyogaśūnye pradeśe
vartate yaḥ ghaṭābhāvaḥ tatpratiyogitāvacchedakaghaṭatvakatvasya
kalālakāśasaṃyogatve sattvāt tadvataḥ kapālakāśasaṃyogasya
anvayavyabhicāritvam atra kāraṇatāvacchedake
vyāpyatānavacchedakāntānupādāne
kapālākāśasaṃyogasyānvayavyabhicāritvaṃ na nirvahati/
atastudapādānam/


-----------------------------------------


kāryatāvacchedakanirūpitatādṛśāvacchedakasambandhāvacchedakatvābhimatadharmavattvam/
vyatirekavyabhicāraśca kāraṇābhāve 'pi kāryotpattirūpaḥ/
kāryatāvacchedakasambandhena
kāryatāvacchedakāvacchinnādhikaraṇaviśiṣṭakāraṇatāvacchedakavattvam/
vaiśiṣṭyaṃ1svaniṣṭhābhāvīyakāraṇatāvacchedakasambandhāvacchinnapratiyogitāvacchedakatvasvāvacchinnavyāpyatānavacchedaka
-


yāvadavacchinnādhikaraṇakūṭavattvasambandhāvacchinnādheyatvobhāyasambandhena/
tādṛśakūṭavattvaṃ ca
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhāvacchedakatāka
pratiyogitākabhedavattvasambandhena svaviśiṣṭatvaparyavasitam/
svādhikaraṇatā
svaviśiṣṭakaraṇatāvacchedakadharmāvacchinnanirūpitādhikaraṇatātvasambandhena/
svavaiśiṣṭyaṃ
svāvacchinnavyāpyatāvacchedakatvasambandhāvacchinnatvasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/



pratiyogitāvacchedakatā cādheyatāsambandhena/
tādṛśādheyatāśūnyakāraṇatāvacchedakadharmavattvam anvayasahacāraḥ/
niruktobhayasambandhena kāryādhikaraṇaviśiṣṭānyakāraṇatāvacchedakavattvaṃ
vyatirekasahacāraḥ/
anvayavyabhicāragrastakapālākāśasaṃyogavāraṇāyānvayasahacāragrahaḥ
kāraṇatāgrahahetuḥ/ vyatirekavyabhicāragrastarāsabhādivāraṇāya
vyatirekasahacāragrahaḥ tathā/ 2vyabhicāra grahau ca krameṇa
sahacāragrahapratibandhakau/


prakāśikāyām [3] ato
na vyabhicāra ityanenānvaya iti/ ato na vyabhicāra
ityuttaravākyenānvaya ityarthaḥ/ vighnānyūnasaṃkhyākatvasya
kāraṇatāvacchedakatve gauravamabhisandhāna kalpāntaramāha -
balavattarasyeti/


----------------------------------------


1.svaniṣṭhābhāvīyetyādi/ prathamasvapadaṃ
kāryatāvacchedakāvacchinnādhikaraṇaparam/ dvitīyasvapadaṃ
kāraṇatāvacchedakaparam/ evamuparitanasvapadāni
kāraṇatāvacchedakadharmaparāṇi/


2.
vyabhicāragrahauceti/ anvayavyabhicāragrahaḥ
anvayasahacāragrahapratibandhakaḥ, vyatirekavyabhicāragrahaḥ
vyatirekasahacāragrahapratibandhaka ityarthaḥ/


----------------------------------------


vighnadhvaṃsadvāreti/
svajanyavighnadhvaṃsasambandhenetyarthaḥ/ evamagre 'pi/ ata eva
vighnabahutve 'pi yatra balavattaramekaṃ maṅgalaṃ vartante tatrāpi
samāptirbhavati/ balavattaratvaṃ ca vaijātyaviśeṣaḥ/


[3] āhuḥ ityasvarassūcitaḥ/ tadbījantu
'sakṛduccaritaḥ śabdaḥ sakṛdevārthaṃ gamayati' iti nyāyāt ata
ityādipadānāmāvṛttānāmarthadvayabodhakatvānupapattireva/ nanu
śiṣṭācārānumitaśrutibodhikartavyatākamityanena


śiṣṭācārasya
maṅgalakartavyatābodhakaśrutyanumāpakatvaṃ labhyate/ tacca noṃpapadyate/
śiṣṭācāramātrasya
śrutibodhitāpravṛttapravṛttiviṣayatvalakṣaṇakartavyatārahitabhojanasādhāraṇatvāt/
'snātvā bhuñjīta' ityādiḥ tatkartavyatābodhiketi vācyam/ tasyāḥ
bhojane snānottarakālīnatāmātravidhānaparatvāt/ bhojanasya
rāgaprāptatayā tadvidhiparatvāsambhavāt/ 'aprāpte hi śāstramathavat'
iti nyāyenetyāśayena śaṅkate - [1] nanu maṅgalasya kartavyatva
iti/ kartavayatve kṛtividheyatve/ kiṃ śabdaḥ kṣepe/ tathā ca
maṅgalakartavyatāpramitikaraṇaṃ na kimapītyarthaḥ/
śiṣṭācārasyoktayuktyā śrutyanumāpakatvāsambhavāt iti bhāvaḥ/
yattu kartavyatvaṃ kṛtividheyatāprayojakatvamityarthaḥ iti,
tadapahāsyam/ viṣayatātmakagauṇakarmārthakasya tavyādipratyayasya
viṣayatāprayojakadharmavadarthakatāyāṃ pramāṇābhāvāt/ anyathā
boddhavyaśabdādāvapi tathā prasaṅgāt/ ata eva [3] maṅgalasya śrutibodhitakartavyatākatvaṃ vyavasthāpayituṃ
śaṅkata ityavataraṇikādānamapi saṅgacchate/
aprāmāṇyajñānānāskanditaniścayānukūlasamīcīnayuktikathanaṃ
vyavasthāpanam/ tumunaḥ icchaivārthaḥ/ tasya
1svaviṣayasamānakartṛkatvasvaprayojyecchāviṣayatvobhayasambandhena
śaṅkāyāmanvayaḥ/


---------------------------------------


1. svaviṣayetyādi/
svaṃ vvavasthāpanecchā tadviṣayaḥ vyavasthāpanaṃ tatsamānakartṛkatvaṃ
śaṅkāyām, tathā svaṃ vyavasthāpanecchā tatprayojyā
śaṅgāviṣayakecchā tadviṣayatvaṃ ca śaṅkāyām/ maṅgalasya
śrutibodhitakartavyatākatvaṃ vyavasthāpayeyamitīcchayā pūrvapakṣaṃ
kuryāmiti pūrvapakṣecchā jāyata iti bhāvaḥ/


----------------------------------------


dīpikāyāṃ samādhatte-
[1] śiṣṭetyādi/ hetusādhyādipradarśanapūrvakamanumānasvarūpaṃ
vivṛṇoti - [1] tathāhītyalaukikāvigītaśiṣṭācāraviṣayatvāditi/
atrālaukikatvasamānādhikaraṇāvigītatvasamānādhikaraṇaśiṣṭācāraviṣayatvādityāśayaḥ/
karmadhārayopari śrūyamāṇabhāvapratyayasya
pūrvapadārthatāvacchedakasamānādhikaraṇottarapadārthatāvacchedakabodhakatvavyutpatteḥ/
nanu śiṣṭācārānumitaśruterityatra
śiṣṭasamavetakṛtiviṣayakaparāmarśajanyānumitividheyatvaṃ śrutau
bodhitaṃ na saṃghaṭate/ 'maṅgalaṃ śrutibodhitakartavyatākam'
ityanumitividheyatvasya śrutibodhitakartavyatākatva eva sattvāt/
śruteśca 1tadavacchedakakoṭipraviṣṭatvāt/ vidheyakoṭipraviṣṭatve 'pi
vidheyatvaṃ na svīkartuṃ śakyam/ tathā sati vahnitvamanumitamiti
vyavahāraprasaṅgāt ityāśaṅkāyāṃ śrutervidheyatvamupapādayati -
[3] atrāyamāśaya ityādinā/ anumiteḥ pūrvamasiddhatvāditi/
anumitiprākkālīnajñānaviṣayatānavacchedakatvādityarthaḥ/ tena
parāmarśaviṣayatve 'pi mahānasīyavahnyādeḥ na vidheyatānupapattiḥ/ atra
ca maṅgalakartavyatābondhakaśrutirūpaviśeṣastu pakṣe
sādhyasambandhasiddhimātreṇaiva sambhavati/ parvato vahnimānityādau
parvatīyavahnyādivadityavadheyam/


nanu [1] śiṣṭācāranumitarutereveti dīpikāvākyasthenaivakāreṇa
tādṛśaśrutyatiriktasya maṅgalakartavyatāyāṃ pramāṇatvaṃ vyavacchidyate/
tacca na yujyate/ 'maṅgalaṃ kartavyaṃ samāptiphalakatvāt'
ityanumānasya tatra pramāṇatvaṃ sambhavatītyata āha - [3] evakāro 'pyarthaka iti/ āhurityasvarasaḥ/ tadbījantu
vṛttyaniyāmakasambandhasya
vyāpakatāghaṭakatvasāmānādhikaraṇyaghaṭakatvayorasambhavaḥ/
yathāśrutadīpikāvākyārthāsvārasyaṃ ceti/ vidhimantarā rāgādīti/
atra cāntarāśabdasyābhāvor'thaṃḥ/ tasya sāmānādhikaraṇyasambandhena rāge
anvayaḥ/ atra ca vidheḥ


svabodhitakartavyatākatvasambandhāvacchinnapratiyogitākatvasambandhenānvayaḥ/
sāmānādhikaraṇyaghaṭakadvitīyavṛttirviṃṣayatayā/


----------------------------------------


1. tadavacchedaketi/
vidheyatāvacchedaketyarthaḥ/


----------------------------------------


tasilaḥ
prayojyatvamarthaḥ/ prāptiḥ pravṛttiḥ/ ktapratyayārthaḥ vidheyaḥ/ tathā ca
viddhyabhāvasamānādhikaraṇarāgādhīnapravṛttividheyabhinnatvamiti
phalitam/ yadyapi maṅgale rutibodhatakartavyatākatvasandehena
tādṛśarāgādhīnapravṛttiviṣayatvasya sandigdhatayā viśiṣṭahetoḥ
sādhyāviśeṣo durvāraḥ,


niścitahetoreva
niścāyakatvāt, tathāpi pravṛttiviṣayatvena ubhayavādimatasiddhaṃ
yadyadbhojanādikaṃ tattadbhinnatvaniveśe


tātparyam/ ata eva
rātriśrāddhādivāraṇāyāvigītatvaviśeṣaṇamapi saphalam/ anyathā tatra
śrutibodhitakartavyatvavirahe vidhimantarā rāgataḥ prāptatvena
tadvaiyarthyāt/ avigītatvaṃ dharmaśāstrādyadhīnanivṛttiviṣayabhinnatvam/
ādipadena niṣphalatvapramāsaṅgrahaḥ/ tena 'nu kuryāt niṣphalam'
ityādeḥ anuvādarūpatve vyutkramakṛtadarśādau na vyabhicāraḥ/
etatsarvamabhipretyāgre [4] saṅkṣepa ityuktam/


[3] vedoktatvajñāneneti/
vedoktatvajñānajanyavedavihitakarmānukūlakṛtimattvaṃ
śiṣṭatvamityarthaḥ/ vedāvihitahiṃsādikarmāṇi vedoktatvabhrameṇa yaḥ
karoti tadvāraṇāya vedoktatvajñānaṃ pramārūpamiti bhāvaḥ/ [3] ahiṃsādikartarīti/ 1atrāhiṃsāśabdena hiṃsāvirodhivyāpāro
vivakṣitaḥ/ dīpikāyām [1] niṣiddhatvāditi/ idaṃ cāpātataḥ/ na
kuryādityāderanuvādarūpatāyāḥ prāgevoktatvāt/ [4] tarkapadasyetyādiṣaṣṭhyāḥ viśeṣyatvamarthaḥ/ tasya bhrame 'nvayaḥ/
bhramamityatra nivṛttyanvayi pratiyogitvaṃ dvitīyārthaḥ/
nivṛttyanukūlavyāpāro vāraṇaṃ, tumartha icchā, tasyāśca
svaviṣayasamānakartṛkatvasvaprayojyecchāviṣayatvobhayasaṃbandhena
nirvacane 'nvayaḥ/ dīpikāyām saṅkṣepeṇeti/ svalpatvenetyarthaḥ/
vaiśiṣṭye tṛtīyā, tacca kathanānvitam/


----------------------------------------


1. atrāhiṃsāśabdeneti/
ahiṃsāśabdasya hiṃsābhāvārthakatve abhāvasya kṛtyaviṣayatvāt
ahiṃsākartarītyanupapannaṃ syāt/


ataḥ
hiṃsāvirodhivyāpāro 'hiṃsetyarthaḥ/ naño 'tra virodhyarthakatvaṃ
'tadanyatadviruddhatadabhāveṣu nañ' iti śāstrakṛdvacanam/


----------------------------------------


padārthavibhāgaḥ


[15] padasambandhitvāṃśasyeti/ na ca
viṣayatve 'bhidhārūpitatvasya vyarthatvāt kiṃ tadabhidhāneneti vācyam/
1abhidhānirūpitaviṣayatvasyāpi viṣayasya sattvāt abhidhīyaviṣayatvasya
padārthasāmānyalakṣaṇatā na saṃbhavatīti bhramavāraṇāya
viṣayatāyāmabhidhānirūpitatvasya niveśenādoṣāt/
padasambandhinyāścābhidhāyāḥ viṣayatāsaṃbandhenaiva viṣayasaṃbaddhatvāt
yadyapi viṣayatāsambandhena abhidhāvattvasyaiva lakṣaṇatvaṃ vaktumucitamiti
tasyāḥ prakāravidhayā niveśo viphalaḥ, tathāpi"vyāvṛttirvyavahāro vā lakṣaṇasya prayojanam"ityuktarītyā vyavahārasādhane viṣayatāyāḥ
vṛttyaniyāmakatayā hetutāvacchedakasambandhatvaṃ savivādamityabhiprāyaḥ/
na caivaṃ
svasamānādhikaraṇavyāpyatāvacchedakaviṣayatārūpadharmāntaraghaṭitatvāt
abhidheyatvatvasya vyāpyatānavacchedakatayā vyāpyatvāsiddhiriti
vācyam/ abhidhāviṣayatvasya nirūpitatvasambandhenābhidhāviśiṣṭatvena
lakṣaṇatvādityāśayāditi/


dīpikāyām [15] padārthān vibhajate iti/ vipūrvakabhajadhātoḥ
svasamabhivyāhṛtadvitīyāntapadopasthāpyatāvacchedakavyāpyadharmaprakārakajñānajanakaśabdor'thaḥ/
dvitīyāntapadaupasthāpyatāvacchedakatvamupalakṣaṇam/ evamuttaratrāpi
bodhyam/ nanu pṛthivyādipadārthānāmanantatvāt kathaṃ padārthānāṃ
saptatvakathanaṃ saṃgrahe saṅgacchata ityāśaṅkya saptapadasya
dravyatvādirūpasaptopādhyanyatamatatparatayā samādhatte prakāśikāyām
[15] dravyatvādirūpā iti/ saptopādhaya iti/ nanvatropādhiṣu
kiṃ nāma saptatvam? na tāvat saṅkhyārūpaṃ sambhavati uktayukteḥ/
ekatvasya saṅkhyārūpatve 'pi dravyatvādiviśeṣaṇasaptatvasya
saṅkhyārūpatvāyogāt/ na ca bhramamādāya tadapapattiriti vācyam/
abhrāntānāṃ tādṛśabhramāsambhavena teṣāmupādhiṣu
saptavyavahārānupapattiprasaṅgāt/ tathāpi ekamātravṛttidharma ekatvam/
ekamātravṛttitvaṃ ca


-----------------------------------------


1. abhidhānirūpiteti/
abhidhayā anirūpitaṃ viṣayatvaṃ yasyetyarthaḥ/


abhidhīyaviṣayatvasyeti/ abhidhayā nirūpitaṃ yat viṣayatvaṃ
tasyetyarthaḥ/


-----------------------------------------


svavṛttitvasvabhinnavṛttitvobhayasambandhena
kiñcidviśiṣṭānyatvam/
svapratiyogivṛttitvasvānuyogivṛttitvobhayasambandhena
bhedavadanyatvaṃ vā/ tathā cāyamanugamaḥ
-svīyaikatvaprakāratānirūpitadravyatvaniṣṭhaviśeṣyatvasvīyaikatvaprakāratānirū
-


pitaguṇaniṣṭhaviśeṣyatvādyanyatamavaddharmaviśiṣṭatvaṃ saptatvam/
athātra


svīyaikatvaprakāratānirūpitadravyatvādiniṣṭhaviśeṣyatvādisambandhāvacchinna
-
svaniṣṭhāvacchedakatākapratiyogitākabhedasaptakavattvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena
viśiṣṭatvaṃ vācyam/ evaṃ ca tatrāpi bhedeṣu saptatvasyoktarityā
apekṣābuddhiviśeṣasyaiva vaktavyatayā anavasthāprasaṅgāditi cet - na/
atrāpekṣābuddhiviśeṣaviṣayatvaṃ ca
dravyatvaniṣṭhaviśeṣyatānirūpita ekatvaniṣṭhaprakāratvaviśiṣṭaṃ
yadguṇatvaniṣṭhaviśeṣyatānirūpita ekatvaniṣṭhaprakāratvaviśiṣṭaṃ
tadādiviśiṣṭā ya buddhiḥ viśeṣyatāsambandhenatadvattvaṃ,
viśiṣṭāyāstasyāḥ viśeṣyatāsambandhena dravyatvādāveva
sattvopagamāt na samūhālambanajñānamādāyātiprasaṅgaḥ/ vaiśiṣṭyaṃ
sāmānādhikaraṇyasambandheneti/ [15]
evamagrimagranthasyāpīti/ navaiva
dravyāṇītyādiretyarthaḥ/ dīpikāyām
adhikasaṃkhyāvyavacchedārthakatvāditi/ atrādhikasaṃkhyāśabdaḥ
aṣṭamapadārthaparaḥ/ vyavacchedo nāma niṣedhasiddhiḥ/ tathā ca 'trīn
brāhmaṇān ānaya' ityādau caturthādibrāhmaṇaniṣedhavat
aṣṭamapadārthaniṣedhasiddhiriti bhāvaḥ/
1svāśrayavṛttitvasvānāśrayavṛttitvobhayasambandhena
prakṛtasaptatvaviśiṣṭasaṃkhyā adhikasakhyāpadārthaḥ/ [15] nanvatiriktaḥ padārtha iti/ yadyapi
atiriktapadārtharūpadharmyaprasiddhiḥ pramitatvābhāvakoṇṭyaprasiddhiśceti
vikalpo 'yaṃ nopapadyate, tathāpi pramitaḥ padārthaḥ
padārthavibhājakadharmaḥ atirikto vā na vetyarthaḥ/


----------------------------------------


1. svāśrayavṛttitveti/
svaṃ saptatvasaṃkhyā svāśrayāḥ saptapadārthāḥ tadvṛttitvaṃ
aṣṭatvasaṃkhyāyām, evaṃ svaṃ saptatvaṃ tadanāśrayaḥ aṣṭamapadārthaḥ
tadvṛttitvaṃ aṣṭatvasaṃkhyāyām/


-----------------------------------------


atiriktatvaṃ ca
dravyatvādyabhāvatvāntānyatamādhikaraṇavṛttitvam/ tathā ca
padārthavibhājakadharmaḥ tādṛśādhikaraṇavṛttirnavetyartho labhyata iti
dharmiprasiddhyā koṭiprasiddhyā ca vikalpasiddhiḥ/


yattu
'dravyādibhedakūṭavattvasya tādṛśabhedakṭātmakasya
kūṭaghaṭakapratyekānatiriktatayā pramitapadārthavṛttitvābhāvasya
durghaṭatvāt/ vikalpe 'nyatarakoṭerabādhitatvaniyamāt
vyāsajyavṛttidharmavacchinnānuyogitākaikadeśavṛttipratiyogitākābhāvasyāprāmāṇikatvāt
tādṛśakūṭādhikaraṇatvasya cāprasiddhatvāt kūṭatvasya durvacatvācca/
pramitaḥ padārthaḥ dravyādibhedakūṭavān na veti vikalpārthaḥ ityapi
na/ bhedānāmekaviśiṣṭāparatvena niveśe 'prasiddhiprasaṅgena
tāvadviviṣayakadhīviṣayatvasya pratyekameva bhedeṣu sattvāt/ [16] iti vyavacchedārthakatvāditi/
ityākārakaniścayaphalakatvādityarthaḥ/ na ca tādṛśaniścaya eva māstu
iti śaṅkanīyam/ ṣoḍaśapadārthānāṃ kḷptapadārthāntarbhāvasādhane
tādṛśavyāptiniścayasyāvaśyāpekṣitatvāt/ [15] saṃgrahe dravyaguṇetyādi/ atra ca dravyādyanyatamatvasambandhena 'ekatra
dvayam' iti rītyā padārthatvāvacchinne dravyādyanvayo
vyutpattivaicitryāt/ 'padārthatvaṃ dravyādisaptānyatamatvavyāpyam'
iti bodhastu auttarakāliko mānasa eva/ prapañcitaṃ
cedadasmābhiranyatra/


dīpikāyām [15] dravyādisaptānyatamatvaṃ nāmetyādi/ atrāyamāśayaḥ---
sāmānādhikaraṇyasaṃbandhena dravyabhedaviśiṣṭo yo guṇabhedaḥ
tadviśiṣṭo yaḥ karmabhedaḥ tadviśiṣṭo yo 'yaṃ sāmānyabhedaḥ
tadviśiṣṭo yo 'yaṃ viśeṣabhedaḥ tadviśiṣṭo yo 'yaṃ samavāyabhedaḥ
tadviśiṣṭo yo 'yamabhāvabhedaḥ
tasyābhāvatvāvacchinnānuyogitākasvarūpasaṃbandhāvacchinnapratiyogitākābhāva
eva dravyādyanyatamatvaṃ, evaṃ vaiparītyamapyevamūhyam/ anyathā
dravyādibhedasaptatvāvacchinnapratiyogitākābhāvarūpatve saptatvasya
durvacatayā tādṛśābhāvasyāpi aprasiddhyāpatteḥ/ yadyapi saptatvasya
tadviṣayakadhīviśeṣaviṣayatvarūpatvaṃ suvacam/ tathāpi viṣayatvasya
vyāsajyavṛttitve mānābhāvaḥ tadavacchinnātyantābhāvaḥ dravyādiṣu
pratyekaṃ vartate/ asmatpakṣe tu tādṛśabhedaṃ prati


tādṛśasaṃbandhasya
vyadhikaraṇatayā
vyadhikaraṇasambandhāvacchinnapratiyogitākābhāvaprasiddhisaulabhyamiti
sudhībhiḥ vibhāvanīyam/ [16] vastutastvityādi/ idamatra
cintyam-padārthatvaṃ dravyādyanyatamatvavyāpyam, saptatvaṃ ca
tadviṣayakadhīviṣayakatvarūpamityuktayaiva sāmāñjasye dravyapadasya
dravyatvaparatvaṃ anyatamapadasyānyatamavatparatvaṃ ca vinā lakṣaṇāṃ na
nirvahatīti lakṣaṇāśrayaṇamayuktam/ kiñcillakṣaṇā hi śakyasambandharūpā
dravyādyanyatamasya


śakyārthatvābhāvāt
tādṛśānyatamavati lakṣaṇā na śakyate/ tathā śaktyaprasiddhiḥ
upapādanāyaiva/


dravyavibhāgaḥ


[22] dravyamiti jātyekavacanamiti/ nanvatra kiṃ
nāma jātigatamekatvam? na tāvat guṇaḥ/ tatra tadanaṅgīkārāt/
nāpi sajātīyadvitīyaṃrāhityam, siddhyasiddhibhyāṃ vyāghātām
iti cet, ucyate-ekamātravṛttidharmāvacchinne ekavacanasya śaktiḥ/
vyaktyekatvaparavākyasthale 'paśunā yajeta' ityādau
1svāśrayatvasvavṛttipratiyogitāvacchedakatvobhayasambandhena
prakṛtyarthe 'nvayaḥ/ avacchedakatvaṃ ca
svakaraṇakayāgakaraṇībhūtapaśvādivṛttibhedapratiyogitāvacchedakatvasambandhena
avacchedakatā cāśrayatāsambandhena/ jātyekatvaparavākyasthale
dravyamityādau tu
2svāśrayāśrayatvasvakarmakavibhāgakarmībhūtadravyavṛttibhedapratiyog itāvacchedaka-



tvasambandhāvacchinnasvaniṣṭhapratiyogitāvacchedakatākatvobhayasambandhena
prakṛtyarthe 'nvayaḥ/ sā ca svāśrayāśrayatvasambandhena/ ekatvamanyatrāpi
bodhyam/


---------------------------------------


1. svāśrayatveti/ svaṃ
ekatvam, tadāśrayatvaṃ prakṛtyarthe paśau, evaṃ svaṃ ekatvaṃ tadvṛttiḥ
paśumadbhedaḥ tatpratiyogitāvacchedakatvaṃ ca paśau/ svakaraṇaketyatra
svaśabdaḥ prakṛtyarthapaśuparaḥ/


2.
svāśrayāśrayatvetyādi/ prathavasvaśabdaḥ ekatvaparaḥ/ dvitīyasvaśabdaḥ
tṛtīyasvaśabdaśca prakṛtyarthadravyaparaḥ/
svaniṣṭhapratiyogitāvacchedakatākatvamityasya svaniṣṭhā yā
bhedapratiyogitāvacchedakatā tatkatvamityarthaḥ/
svaniṣṭhāvacchedakatākapratiyogitākabhedavattvamiti yāvat/


----------------------------------------


[24] mīmāṃsakamatamityādi/ dūṣaṇaṃ
anupapannatvaprakārakajñānānukūlayuktikathanam/ tumuna icchaivārthaḥ,
tasyāḥ upanyāse 1pūrvavadevānvayaḥ/ [24] atiriktatvaṃ
vyasthāpayitum ityatrāpi uktarītireva/ nirākaraṇaṃ tu
abhāvaprakārakajñānānukūlaśabdaḥ/ [24] antarbhāvamityatra
dvitīyāyāḥ pratiyogitvamarthaḥ/ tasya nirākaraṇaikadeśe 'bhāve 'nvayaḥ/
dīpikāyāñ [24] pratītibalādityatra balaśabdena
viṣayasādhakatvaṃ dyotyate/ ataḥ tasyā bhramatve na viṣayasādhakatvamiti
śaṅkānirāsāyābādhitetyuktam/ nīletyādi/ atra ca
dravyasādhakahetudvayakathanaṃ 2nyūnādhikadṛṣṭāntamabhisandhāya/ [24] kālikādisambandheneti/ atrādipadena viṣayatāsambandhasya
parigrahaḥ/ na tu daiśikaviśeṣaṇatāyāḥ, tathā sati mūrteṣu
sādhyasattvena vyabhicārānavakāśāt/ [24] atiprasaktatve 'pīti/
janyaguṇadāvityādiḥ/ dravyatve siddhe satīti/ atra dravyatva iti
saptamyāḥ anumitirūpasiddhirarthaḥ/ tasyā uttarakālīnatvasambandhena
nirākaraṇe 'nvayaḥ/ dīpikāyām [23] tamaso
nākāśādipañcake 'ntarbhāva iti/
ākāśādipañcakānyatamatvatvāvacchinnapratiyogitākābhāvaḥ
tamovṛttirityanvayabodhaḥ/ [23]
na vāyāviti pṛthakkaraṇaṃ
vāyāvanantarbhūtatvasādhakahetvantarasattvāt/ na hi sparśābhāvāderapi
ākāśādyanantarbhūntatvasādhakatvaṃ sambhavati, 3vyabhicārāt/
navīnamatamanusṛtya prakāśikāyām [24] vastutastviti/


----------------------------------------


1. pūrvavadevānvaya
iti/
svaviṣayasamānakartṛkatvasvaprayojyecchāviṣayatvobhayasaṃbandhenānvayaḥ
ityarthaḥ/


2.
nyūnādhikadṛṣṭāntamabhisamndhāyeti/ tamaso
dravyatvasādhakanīlatvahetoḥ nīladravyāṇyeva ddaṣṭhāntaḥ, tamaso
dravyatvasādhakakriyāvattvahetostu mūrtadravyāṇi dṛṣṭānta ityevaṃ
tātpayam/


3. vyabhicārāditi/
tamaḥ ākāśādyanantarbhūtaṃ sparśābhāvāditi hi prayoktavyam/ tatra ca
sādhyābhāvavati ākāśādau sparśābhāvasattvāt vyabhicāra ityarthaḥ/


----------------------------------------


[24] viṣamavyāptamiti/ viṣamavyāptatvaṃ ca
sādhyāvyāpakatve sati sādhyavyāpyatvam/ samavyāptatvaṃ ca
sādhyavyāpakatve sati sādhyavyāpyatvam/ nanu
sadāgatimattvābhāvādityatra hetau sadāgatiśabdena yogavyutpattyā
sārvakālikagamanaṃ labhyate/


sārvakālikatvaṃ ca
kālatvanirūpitakālikasaṃbandhāvacchinnavyāpakatvaṃ, pralayādau
janyavāyorabhāvāt tadīyakriyāyāḥ tadānīṃ viraheṇa
kālatvavyāpakagamanarūpasadāgatiśabdārthasya janyavāyāvabhāvena

1tadabhāvena
vāyvanantarbhūntatvasādhane vyabhicāra ityata āha -- [24] sadāgatiḥ vijātīyakriyeti/ evaṃ ca vaijātyaviśeṣasya
janyavāyukriyāyāmapi sattvāt na doṣa iti bhāvaḥ/
kḷptadravyeṣvanantarbhāvādityartha iti/ idamatra pariśeṣānumānaṃ
vivakṣitam - tamaḥ pṛthivyādibhedakūṭadravyatvobhayavat
pṛthivyādyanantarbhūntatvadravyatvobhayasmāt yannaivaṃ tannaivaṃ


yathā ghaṭa iti/
atrābhāvarūpatayā tamasaḥ naiyāyikairabhyupagamāt siddhasādhanavāraṇāya
sādhyakoṭau dravyatvaniveśaḥ/ guṇādau vyabhicāravāraṇāya
hetukoṭau dravyatvaniveśaḥ/ guṇādau vyabhicāravāraṇāya
hetukoṭau dravyatvaniveśaḥ/ guṇādau vyabhicāravāraṇāya
hetukoṭau dravyatvaniveśaḥ/ pṛthivyādau vyabhicāravāraṇāya
pṛthivyādīti/


yattu-sāmānādhikaraṇyasambandhena
pṛthivyādibhedakūṭaviśiṣṭadravyatvaṃ sādhyaṃ
pṛthivyādyanantarbhūntatvaviśiṣṭadravyatvaṃ heturiti/ tanna/
naiyāyikamate 'numiteḥ prāk sādhyahetvoraprasiddhatayā
vyatirekavyāpterdurgrahatvāditi/ dīpikāyām [23] prauḍhetyādi/ prauḍhatvamutkṛṣṭatvaṃ mahattvāśrayatvam, tejaḥ
paramāṇuvāraṇāya mahatvaniveśaḥ/
tejastruṭivāraṇayotkṛṣṭatvaniveśaḥ/ prakāśakatvaṃ
codbhūtānabhibhūtarūpavattvam/ cakṣurādivāraṇāyodbhūteti/
suvarṇādivāraṇāyānabhibhūteti/ ghaṭādivāraṇāya tejaḥ- padam/
yadyapi udbhūtatvasya vakṣyamāṇarītyā
tattadanudbhūtatvābhāvakūṭarūpatayā
pratiyogitānavacchedakānanugamāt tamaḥ padārthanānātvaṃ prasajyate,


----------------------------------------


1. tadabhāveneti/
sadāgatimattvabhāvene tyarthaḥ/


----------------------------------------


tathāpi
mahāprabhāvatvāvacchinnapratiyogitākābhāva eva tamaḥ/
prauḍhaprakāśakatejaḥśabdena ca mahāprabhaiva vivakṣitamiti abhipretyaivāgre
digityuktam/ prakāśikāyām [24]
ālokāsahakṛteti/
ālokājanyacākṣuṣanirūpitalaukikaviṣayatvāditi paryavasitārthaḥ/
tenānyatra cakṣuṣaḥ ālokarūpasahakārikāraṇaviśiṣṭatve 'pi na kṣatiḥ/


nanu tamaḥ pratyakṣe 'pi
kālavidhayā ālokasya kāraṇatvāt asiddhiriti cet - na/
kālatvāvacchinnālokaniṣṭhajanakatākatvābhāvasya niveśāt/
spārśanamādāya ghaṭādau vyabhicāravāraṇāya cākṣuṣeti/ viṣayatāyāṃ
laukikatvaniveśe prayojanamāha - [24] tamasaścākṣuṣe 'pi
ghaṭādīnāmityādinā/ 'ghaṭe tama' ityākārakapratyakṣe 'laukikyā
jñānapratyāsattyā ghaṭādīnāṃ viṣayatve 'pi na tatra vyabhicāra ityarthaḥ/


atra cādhunātaneṣu
pustakepu 'tamovān ghaṭaḥ' iti pāṭho 'nupapannaḥ/"asmāyāmedhāsrajoviniḥ"
iti sūtreṇa tasmasvītyeva
rūpaniṣpatteḥ/ matupguṇayorasambhavāt/ upanītaṃ viśeṣaṇatayaiveti
niyamenālaukikajñānapratyāsattyā ghaṭādīnāṃ viśeṣyatayā
bhānāsaṃbhavenālaukikaviṣayatāmādāya ghaṭādau vyabhicārāsambhavācca/
atastādṛśapāṭho bhrāntatamaḥ


prakṣipta iti
vidāṅkurvantu vidvāṃsaḥ/ [24]
viśeṣābhāvaṃ
vyāpyadharmāvacchinnapratiyogitākābhāvam/ idaṃ ca
pakṣadṛṣṭāntayorabhedaśaṅkānirāsāya/ ayamatra bhāvaḥ -
kāryatāvacchedakakoṭau tamobhinnatvasya dravyaviśeṣaṇatvamupagamya
tamobhinnadravyavṛttilaukikaviṣayatāsambandhena cākṣuṣaṃ prati
saṃyogenālokasya kāraṇatve yadyapi na doṣaḥ, tathāpi tamaso
dravyatve kāryatāvacchedakakoṭau tamobhinnatvaniveśāt
gauravamanantāvayavakalpanayāpi/ tattamaścākṣuṣasyākasmikatvavāraṇāya
asādhāraṇakāraṇāntarakalpanasyāvaśyakatayā gauravamiti/ [25] prāgabhāvādītyādipadenadhvaṃsaparigrahaḥ/ [25] āvaśyaketi/ idaṃ ca tamobhāva eva tejaḥ kiṃ na syāditi
vinigamanāvirahaśaṅkānirāsāya/ anyathā 'uṣṇaṃ tejaḥ' iti
uṣṇasparśapratītyanupapattiprasaṅgāt/


dravyalakṣaṇam


dīpikāyām [31] dravyatvajātimattvamiti/ atra jātipadaṃ samavāyena dravyatvasya
lakṣaṇatvalābhāya/ na tu tadapi lakṣaṇaghaṭakaṃ, tathā sati
svasamānādhikaraṇavyāpyatāvacchedakadharmāntaraghaṭitatayā
vyāpyatānavacchedakatvena vyāpyatvāsiddhyāpātāt/ prakāśikāyām
[31] saṃyogajanakatāvacchedakatayeti/ atredamanumānamabhimatam -
saṃyoganiṣṭhasamavāyasambandhāvacchinnakāryatānirūpitatādātmyasambandhāvacchinnakāraṇatā
kiñciddharmāvacchinnā kāraṇatāttvāt
daṇḍādiniṣṭhaghaṭādikāraṇatāvaditi/ 'siṃdhyato dharmasya jātitve
lāghavam' iti tarkasahakṛtājjātitve bādhakābhāvasahitācca
parāmarśāt dravyatvajātyavacchinnatvasiddhiḥ/ kiñcijjātyavacchinnatvasya


sādhyatve
pratibandhakābhāvaniṣṭhakāraṇatāyāṃ vyabhicāraḥ syāditi tadupekṣitam/
na ca sattāṃ pṛthivītvādikāṃ ca jātimādāyānumānaparyavasānāt
arthāntaramiti vācyam/ tatsamaniyatadharmasyaiva tadavacchedakatvāt
sattādau tadvyāpyatvādigrahasya prakṛte sattvena
tadādāyānumānaparyavasānāsambhavāt/ 'sattādikaṃ yadi
saṃyogasamavāyikāraṇatāvacchedakaṃ syāt tarhi
saṃyogasamavāyikāraṇatāsamaniyataṃ syāt' iti tarkavalāt
sattādijātyavacchinnatvānumityasambhavāt/ evamuttaratrāpi bodhyam/
samavāyena saṃyogaṃ prati tādātmyena dravyatvena kāraṇatvaṃ guṇādau
samavāyena saṃyogāpattivāraṇāya bodhyam/


[31] lakṣaṇalakṣyatāvacchedakayorabheda iti/
tathā sati lakṣaṇenetarabhedānumāne parāmarśakāle
itarabhedasamānādhikaraṇadravyatvaṃ dravyatvavyāpaketarabhedaḥ
ityākārakasiddhisattvāt anumityanupapattiḥ/
asamānākārakaniścayasyāpi pratibandhakatvāt/ siṣādhayiṣānudhāvane
ca prayāsagauravamityabhiprāyaḥ/


yattu -
lakṣaṇalakṣyatāvacchedakayorabhede upanayavākyāt śābdabodhānupapattiḥ
prakṛte 'pi sambhavati iti, tattuccham - dravyatvasya svarūpato
lakṣyatāvacchedakatvāt, dravyatvatvena ca lakṣaṇatvāt 'dravyatvavat
dravyam' ityākārakaprācīnamatopanayasya bādhakābhāvāt/
taddharmaniṣṭhaprakāratānirūpitaviśeṣyatānirūpitāvacchedakatāvacchedakatāsambandhena
śābdabuddhiṃ pratyeva taddharmabhedasya kāraṇatvasya vaktavyatvāt/ anyathā
'dravyaṃ jātimat' ityādiprayogānupapatteḥ/


avyāptyādilakṣaṇam


[33] lakṣaṇatāvacchedakatvābhimatasaṃbandhena
yatkiñcillakṣyāvṛttitvamityartha iti/
lakṣyatāvacchedakasamānādhikaraṇābhāvīyalakṣaṇatāvacchedakasambandhāvacchinnapratiyogitve
sati
lakṣyatāvacchedakādhikaraṇanirūpitalakṣaṇatāvacchedakasaṃbandhenādheyatvamavyāptiriti
niṣkarṣaḥ/ anyathā yathāśrute
lakṣyaikadeśamātrasādhāraṇānugatānatiprasaktasya durvacatayā
asambhavāpatteḥ/ asambhavino vāraṇāya dvitīyadalam,
gandhādisallakṣaṇavāraṇāya prathamadalam, pṛthivyādaiṃ saṃyogādinā
gandhādyabhāvasya sattvāt abhāvapratiyogitāyāṃ
lakṣaṇatāvacchedakasambandhāvacchinnatvaniveśaḥ/ kālikasambandhena
gavāvṛttāvekaśaphādau tadvāraṇāya dvitīyadalaghaṭakādheyatāyāṃ
tatsambandhāvacchinnatvaniveśaḥ/


na caivamapi
gandhaghaṭobhayābhāvaghaṭādivṛttitvaviśiṣṭagandhādyabhāvāderghaṭādau
sattvāt taddoṣatādavasthyamiti vācyam/
tādṛśābhāvapratiyogitāvacchedakaḥ tādṛśādheyatāvacchedakaśca yo
lakṣaṇatāvacchedakadharmaḥ tasya vivakṣitatvāt/ yadyapi
tādṛśābhāvapratiyogitāvacchedakaṃ ghaṭatvagandhatvādikamapi, tathāpi
tādṛśapratiyogitāvacchedakatāparyāptyadhikaraṇatvavivakṣayā na doṣaḥ/
[33] alakṣye lakṣaṇasyeti/ 1viśeṣaṇatāviśeṣeṇa
lakṣyatāvacchedakāvacchinnapratiyogitākabhedavannirūpitalakṣaṇatāghaṭakasambandhāvacchinnādheyatvamityarthaḥ/
ghaṭādau ghaṭādibhedāsattvāt gandhādaiṃ nātivyāptiḥ/ na vā kālikena
jalādau gandhasattvamādāya/


----------------------------------------


1.
viśeṣaṇatāviśeṣeṇetyasya bhedavatve 'nvayaḥ/


----------------------------------------


nāpi pṛthivyādāveva
pṛthivyādibhedasya kālikasaṃbandhena sattvāt taddoṣatādavasthyam/
lakṣyamātrāvṛttitvamiti dīpikāvākyāt
mātrapadasyetaravyavacchedaparatve
lakṣyetarāvṛttitvaviśiṣṭalakṣyavṛttitvaṃ syābhāvaḥ asambhava iti
labhyate/ tacca na yujyate - ativyāptadharme 'tiprasaṅgāt ityataḥ
prakāśikāyāṃ mātrapadaṃ kṛtsnārthakatayā vyācaṣṭe [33] mātrapadamiti/ [33] sambandhaviśeṣetyādi/
lakṣaṇatāvacchedakasambandhāvacchinnodheyatāpratiyogitākasvarūpamevātrasaṃbandhaviśeṣaḥ/
lakṣaṇatāvacchedakasambandhāvacchinnādheyatāpratiyogikasvarūpasambandhāvacchinnalakṣyavṛttitvatvāvacchinnapratiyogitākā-



bhāvo 'sambhava iti
paryavasitam/ tena dvitvādyavacchinnādheyatāpratiyogitākasvarūpasya
guṇādivṛttitvaṃ prati vyadhikaraṇatvāt/ atra ca mātrapadasya
samabhivyāhṛtapadārthatāvacchedakavyāpakatvārthakatayā
nirūpakatāsambandhāvacchinnalakṣyatāvacchedakavyāpakatvaṃ ādheyatve
labhyate/ tathā satyativyāptadharme 'tiprasaṅgāt


yāvatyo lakṣyavyaktayaḥ
tattadvyaktitvābhāvakūṭavattvaṃ tu durjñeyam, vinigamanāvirahābhyāṃ
vivakṣitumaśakyaṃ cetyālocya etat [33] lakṣyavṛttitvasāmānyābhāvasphorakamiti/


vastutastu
lakṣyatāvacchedakavyāpakābhāvīyalakṣaṇatāghaṭasambandhāvacchinnaprati yogitāvacchedakalakṣaṇatāvacchedaka-



lakṣaṇatāvacchedakadharmavattvamasambhavaḥ/ lakṣyatāvacchedakavyāpakatvaṃ
ca
lakṣyatāvacchedakasamānādhikaraṇātyantābhāvapratiyogitānavacchedakadhamravattvam,
na tu tādṛśābhāvāpratiyogitvam; sarveṣāmeva
dvitvādyavacchinnapratiyogitayā asambhavāpatteḥ/ etena viśeṣarūpeṇa
saṃsargatvānabhyupagame 'pi na kṣatiḥ/
lakṣyatāvacchedakatāghaṭakasambandhādinā
lakṣyatāvacchedakādiprakāreṇaivādhikaraṇapraveśaḥ/ tena sambandhāntareṇa
lakṣyatāvacchedakādyadhikaraṇamādāya na doṣaḥ/ na vānavasthā/


[33] ekaśaphavattvamitīti/ yadyapi śate
pañcāśannyāyena gavāderapyekaśaphavattvamakṣatam, tathāpyekatvamatra na
saḍkhyārūpam/ api tu svāśrayapādavṛttitvasvabhinnatvobhayasambandhena
śaphaviśiṣṭānyatvarūpaṃ pāribhāṣikaṃ jñeyam/ ativyāptiśarīre
lakṣyavṛttitvaniveśanamanāvaśyakamityabhiprāyeṇa [33] duṣṭasaṅkarepīti, nyāyāditi/ duṣṭasvarūpaikye 'pi
doṣasvarūpayoḥ parasparaṃ bhinnatvāt tanniveśanamanāvaśyakamiti
bhāvaḥ/


atra kvacit
prācīnagrantheṣu digiti dṛśyate/ tatra cāyaṃ bhāvaḥ -
asambhavinyekaśaphavattvādau 'idamatrātivyāptam' iti
vyavahārābhāvāt lakṣyavṛttitvamavaśyaṃ niveśanīyamiti na
tatroktanyāyāvakāśaḥ/ ekatrāsambhavina evānyatra vyavahāre
bādhakābhāvāt tatroktanyāyāvakāśa iti/


lakṣaṇalakṣaṇavicāraḥ


nanu [30] 'etaddūṣaṇatrayarahito dharma' iti dīpikāvākyāt
tādṛśadoṣatrayatvāvacchinnapratiyogitākābhāva eva lakṣaṇalakṣaṇamiti
labhyate/ tacca na yujyate/ avyāptyādipratyekadoṣagrastadharmeṃ'pi
tatsattvenātivyāpteḥ ityata āha [38] uktadūṣaṇābhāvatrayaviśiṣṭa
ityartha iti/ yāvat pratyekādhikaraṇasyaiva kūṭādhikaraṇatvāt na
doṣa iti bhāvaḥ/ [38] avyāptyādītyādipadenāsambhavaparigrahaḥ/
[38] anyādṛśamiti/ tathā ca asādhāraṇapadaṃ vakṣyamāṇārthe
pāribhāṣikamiti/ sādhāraṇaṃ na bhavatītyasādhāraṇaṃ iti vyutpattyā
sādhāraṇapadārthaḥ lakṣyavṛttitvaviśiṣṭālakṣyavṛttitvarūpaḥ
tadabhāvarūpāsādhāraṇapadārthasya yaugikasyāvyāptyasambhavagrastayoḥ
sattvena tādṛśārthānupapattiḥ, kiṃ ca 'etaddūṣaṇatrayarahitadharmo lakṣaṇam'
iti granthena virodhaśca ityasvārasyadvayaṃ manasi nidhāya
pāribhāṣikaṃ nirvaktītyapi bodhyamiti
prakāśikāvataraṇikātātparyam/ 'avyāptyasambhavagrastayorvāraṇāya
satyantam' iti


pāṭhaḥ prāmādikaḥ/
ekaśaphavattvādirūpasyāsambhavinaḥ
svavyāpakatatkatvarūpalakṣyatāvacchedakavyāpyatvaviraheṇa
tatrāvyāptyaprasakteḥ/ [38] avyāptasyeti prācīnakośeṣu pāṭho
dṛśyate/ sa eva yuktaḥ/


yattu - pṛthivyādikaṃ
samavāyena lakṣaṇamityādāvasambhavini gaganadāvativyāptiḥ/
lakṣyatāvacchedakābhāvavadvṛttitvarūpasya lakṣyatāvacchedakavyāpyatvasya tatra
sattvāt ityavyāptyasambhavagrastayoriti pāṭho 'pi sādhuriti - tanna
- abhidheyatvādāvativyāpteḥ vakṣyamāṇāyāḥ asaṅgatiprasaṅgāt
svavyāpakatatkatvarūpavyāpyatvasyāvaśyaṃ niveśanīyatayā
tatpāṭhasādhutvāsambhavāt/ yadi ca tatpāṭhasādhutve 'pyāgrahaḥ, tadā
svābhāvavadvṛttitvasambandhāvacchinna
lakṣyatāvacchedakaniṣṭhapratiyogitāvacchedakaniṣṭhābhāvīyasvasamānādhikaraṇabheda-



pratiyogitāvacchedakatvasambandhāvacchinnapratiyogitvarūpavyāpyatvasya
niveśena tadupapādanīyam/ [38]
sa evāsādhāraṇa dharma ityucyata
iti dīpikāvākyāt asādhāraṇatve sati dharmatvamiti labhyate, tatra
dharmatvāṃśasya niveśanamaphalam avṛttigaganādeḥ
lakṣyatāvacchedakavyāpakatvavirahāt tatrāvyāpteraprasarāt ataḥ
tatpadasya sārthakyamāha - [38] dharmapadamiti/ [38] lakṣaṇatāghaṭakasambandheneti/ lakṣyatāvacchedakasambandhena
lakṣyatāvacchedakādhikaraṇavṛttyabhāvīyalakṣaṇatāvacchedakasaṃbandhāvacchinnapratiyogitānavacchedakaḥ
lakṣaṇatāvacchedakasambandhena
svāvacchinnādhikaraṇavṛttibhedapratiyogitānavacchedaka
kṣyatāvacchedakakaśca yo lakṣaṇatāvacchedakadharmaḥ tadvattvaṃ
vivakṣaṇīyamityarthaḥ/ [38] vyāpakatvādityādinā vyāpyatvaparigrahaḥ/
tathā ca lakṣyatāvacchedakaviśiṣṭa lakṣaṇatāvacchedakavattvaṃ
asādhāraṇatvamiti niṣkarṣaḥ/ vaiśiṣyaṃ ca
svavṛttibhedapratiyogitāvacchedakatvasvādhikaraṇavṛttyabhāvīyatādṛśapratiyogitāvacchedakatvasambandhāvacchinnasvaniṣṭhā-



vacchedakatākapratiyogitākabhedavattvobhayasambandhena/
1avacchedakatvaṃ lakṣaṇatāghaṭakasambandhena


----------------------------------------


1. avacchadekatvamiti/
prathamasambandhaghaṭakamavacchedakatvamityarthaḥ/ tathā ca lakṣyatāvacchedake
gotve yo bhedaḥ sāsnāditvavadbhedaḥ, tathā hi svaṃ sāsnāditvarūpaṃ
lakṣaṇatāvacchedakaṃ tadavacchinnasya sāsnādeḥ
lakṣaṇatāvacchedakasamavāyasambandhena yadadhikaraṇaṃ goḥ
tadvṛttibhedapratiyogitāvacchedakatvasya gotve 'bhāvāt
tādṛśabhedapratiyogitāvacchedakattvasambandhena na sāsnāditvavat
gotvaṃ iti gotvavṛttiḥ sāsnāditvavadbhedaḥ bhavati
tatpratiyogitāvacchedakatvaṃ sāsnāditve/ evaṃ svaṃ gotvaṃ
tadadhikaraṇavṛtyabhāvapratiyogitāvacchedakatvaṃ sāsnādittve nāstīti
tādṛśapratiyogitāvacchedakatvasambandhena gotvavadbhedaḥ
sāsnāditve 'stīti ubhayasambandhena lakṣyatāvacchedakagotvaviśiṣṭatvaṃ
lakṣaṇatāvacchedake sāsnāditve draṣṭavyam/ evaṃ ca
prathamadvitīyatṛtīyasva padāni lakṣyatāvacchedakaparāṇi, caturthasvapadaṃ
lakṣaṇatāvacchedakaparamiti vivekaḥ/


-----------------------------------------


svāvacchinnādhikaraṇavṛttibhedapratiyogitāvacchedakatvasaṃbandhena/
saṃyogādināṃ gandhādyabhāvavāraṇāya vyāpakatāyāṃ
lakṣaṇatāghaṭakasaṃbandhāvacchinnatvaniveśaḥ/ jalādau kālikādinā
gandhādisattvāt vyāpyatāyāṃ tanniveśaḥ/ anyacca svayamūhyam/ [38] asādhāraṇatvasya vighaṭakā iti/ atra vipūrvaghaṭadhātoḥ
abhāvor'thaḥ/ ṇvulassampādakaḥ/ tathā ca
lakṣyatāvacchedakavyāpakatvasahitalakṣyatāvacchedaka1vyāpyatvarūpaviśiṣṭābhāvasampādakā
ityarthaḥ/ tādṛśābhāvaścātivyāpte2viśeṣyābhāvaprayuktaḥ/
avyāptyasambhavinośca viśeṣaṇābhāvaprayukta ityabhipretyāha - [38] ativyāptāviti/ pakṣatāvacchedakasāmānādhikaraṇyamātreṇa
hetvabhāvavattvaṃ bhāgāsiddhiḥ/ tadavacchedena tadabhāvavattvaṃ
svarūpāsiddhiriti vivekaḥ/ atra ca bhāgāsiddheḥ avacchedakāvacchedena
pakṣe hetumattājñānavirodhitayā, svarūpāsiddheḥ avacchedakāvacchedena
sāmānādhikaraṇyena ca pakṣe hetumattājñānavirodhitayā dvayorapi
pakṣadharmatājñānaṃ prati virodhitayā hetvābhāsatvamiti dhyeyam/


[39] vyāvṛttireveti/ ayamāśayaḥ -
'vyāvṛttirvyavahāro vā lakṣaṇasya prayojanam' iti/ vyāvṛttiḥ
itarabhedaḥ/ vyavahāraḥ jñānajanakaśabdaḥ/ prayojanaṃ jñāpyam/ tathā ca
vyāvartakatvam itarabhedānumāpakatvam/ vyāvahārikatvaṃ
vyavahārānumāpakatvam/ prakṛte ca vyāvṛttireva lakṣaṇajñāpyā
ityekaṃ matam/ vyāvṛttivyavahārobhayaṃ jñāpyamityaparaṃ matam/
tatrādyapakṣe vyāvartakatvasyaiva lakṣyatāvacchedakatayā vakṣyamāṇarītyā
ativyāptiriti/ vyāvartakasyetyatra


-----------------------------------------


1.
vyāpyatvarūpaviśiṣṭeti/ vyāpyatvarūpaṃ yat viśiṣṭaṃ
tadabhāvasaṃpādakāḥ/


2. viśeṣyābhāveti/
lakṣyatāvacchedakavyāpyatvarūpaṃ yadviśeṣyaṃ tadabhāvaprayukta ityarthaḥ/
viśeṣaṇābhāveti/ lakṣyatāvacchedakavyāpakatvarūpaṃ yadviśeṣaṇaṃ
tadabhāvaprayukta ityarthaḥ/


------------------------------------------


vyāṅpūrvakavṛtudhātoritarabhedor'thaḥ/
akapratyayasyānumitijanaka ityabhiprāyeṇāha [39] itarabhedānumitijanakasyetyartha iti/ anumitijanakatvaṃ
liṅgaparāmarśasyaiva, na tu parāmṛśyamānaliṅgasya/ tathā ca
gandhādervyāvartaṅkatvānupapattiḥ/ na
cetarabhedānumitijanakajñānaviṣayatvaṃ vyāvartakatvamiti na doṣa
iti vācyam/ evamapi
samūhālambanaparāmarśaviṣayodāsīnāvaraṇāt,
abhidheyatvādāvativyāptikathanāsaṅgateśca/ tasyāpyuktarītyā
lakṣyatvāt/ na ca tādṛśajanakatāvacchedakaviṣayatāśrayatvaṃ taditi
vācyam/ evamapi itarabhedavyāptidhaṭakābhāvādāvativyāpteḥ
gotvādyavacchedena gavetarabhedavyāpakakapilarūpavatī gauḥ
ityādyākārakabhramātmakaparāmarśaviṣayatāmādāya kapilarūpāderapi
vyāvartakatāpatteśca/ tathā ca dharmatvameva lakṣaṇalakṣaṇamityāśaṅkāyāṃ
niṣkarṣārthamāha [39] itarabhedavidheyetyādi/
itarabhedavidheyakānumitijanakajñānīya
pakṣatāvacchedakāvacchinnaviśeṣyatānirūpitaviṣayatetyarthaḥ/


yattu -
bhramīyaviṣayatāmādāya doṣavāraṇāya bhramānirūpitatvaṃ niveśyamiti -
tadasat/ samānākārakajñāneṣu viṣayatābhedābhāvena udāsīnāṃśe
samūhālaṃbanamādāyāsambhavasya durvāratvāt/
sāmānādhikaraṇyaghaṭakapakṣaviśeṣyatānirūpitāṃ
itarabhedaprakāratāmādāya itarabhede 'tiprasaṅgavāraṇāya


pakṣatāvacchedakāvacnnitvaniveśaḥ/ kiñcidavacchinnatvaniveśe 'pi
pakṣasya sāmānādhikaraṇyaghaṭakatvena taddeṣatādavasthyamiti
madupekṣitam/ vastutastu mukhyaviśeṣyatānirūpitatvameva
prakāratāyāṃ niveśanīyam/ anyathā bhāvasyādheyatvaṃ lakṣaṇamityādau
bhāvatvābhāvahetukānumitijanakatāvacchedakavyāptiniṣṭhaviśeṣyatānirūpitaprakāratāmādā-



yādheyatve 'tiprasaṅgāt/ atra
cetarabhedaviṣayakatvasyānumitau niveśe 'itarabhedaḥ prameyaḥ
abhidheyatvāt' ityanumitijanakatāṃ ādāya abhidheyatvādau
vyāvartakatāprasaṅgaḥ/ ata itarabhedavidheyakatvasya tatra niveśaḥ/
itarabhedatvāvacchinnavidheyatākatvaṃ vivakṣaṇīyam/ 'ghaṭaḥ
svarūpasambandhena abhidheyatvavān prameyatvāt'
ityunamitijanakatāmādāya taddoṣāt vidheyatāyāṃ
pakṣatāvacchedakavyāpakatvaviśeṣitasvarūpasambandhāvacchinnatvaṃ
niveśyam/ atyathā
gotvādisāmānādhikaraṇyamātrāvagāhigauritarabhinnetyākārakānumitihetubhūtapramātmakatādṛśaparā-



marśīyajanakatāmādāyāvyāptigrastadharme 'tiprasaṅgāt/
tādṛśavidheyatākatvasahitānumititvāvacchinnajanyatāpratiyogikajanakatā
niveśyā/ anthā pakṣatāvacchedakāvacchedena tatsāmānādhikaraṇyamātreṇa
cetarabhedāvagāhisamūhālambanānumitijanakasāmānādhikaraṇyamātrāvagāhi parāmarśīyajanakatāmādāya
taddoṣatādavasthyam/ athaivamapi
pṛthivītarabhedavyāpyaghaṭetarabhedādimattājñānasādhāraṇyena
kālikādisambandhena
pṛthivītarabhedavyāpyapṛthivītarabhedavattājñānasādhāraṇyena vā
kalpanīyānumitijanakatāmādāya
pṛthivītarabhedādāvativyāptirduvāraiva/ na ca
tādṛśānumityupadhāyakajñānīyatvasya viṣayatāyāṃ niveśāt na doṣa
iti vācyam/ evamapi
pṛthivītarabhedādyaṃśe 'prāmāṇyatajñānāskanditasya
'pṛthivītarabhedavyāpyapṛthivītarabhedavatī
tadvyāpyadravyetarabhedavatī ca pṛthivī' ityākārakajñānasya
tathātvāt/ tādṛśānumityanupadhāyakajñānavṛttitvasya
tādṛśānumityanupadhāyakasaṃśayādisādhāraṇagandhādiviṣayatvāsaṅgrāhakatayā
niveśāsaṃbhavāt/ iti cenna/
tādṛśānumititvāvacchinnajanyatānirūpitajanakatāvacchedikā
tādṛśānumityupadhāyakajñānavṛttiryā
aprāmāṇyajñānānāskanditajñānīyaviṣayatā tadāśrayatvasya
vivakṣitatvāt/ tādṛśajanyatāviśiṣṭaviṣayatvamiti niṣkarṣaḥ/
vaiśiṣṭyaṃ
svanirūpitajanakatāvacchedakatvasvāśrayānumityupadhāyakāprāmāṇyajñānānāskanditajñānīyatvobhayasambandhena/
aprāmāṇyajñānānāskakanditatvaṃ
viṣayatvasāmānādhikaraṇyakālikaviśeṣaṇatvatritayasambandhena
bhramaviśiṣṭānyatvam/
svapratiyoginiṣṭhatvasvānuyoginiṣṭhaviśeṣyatānirūpitatvasvāvacchinnatvatrayasambandhena
saṃsargaviśiṣṭānya prakāratānirūpakatvamiti madekapariśīlitaḥ
panthāḥ/


[39] eveneti/ evakāreṇetyarthaḥ/ nanu
sāsnādīnāṃ gavādilakṣaṇatvasya kathaṃ ativyāptiprayojakatvaṃ,
pṛṣṭhatāḍanena daṇḍabhaṅganyāyāt; ata āha [39] uktalakṣaṇeti [39] abhidheyatvādibhinnatvaṃ ceti/ idamatra
cintyam -- vyāvartakamātrasyoktalakṣaṇalakṣyatve
lakṣyatāvacchedakābhāvavadavṛttitvarūpalakṣyatāvacchedakavyāpyatvani veśenaivavyāvahārikavāraṇe
svavyāpakatatkatvatvarūpalakṣyatāvacchedakavyāpyatvaṃ
niveśyābhidheyatvādāvativyāptiṃ saṃpādya tadvāraṇāya
tadbhinnatvaniveśanaṃ prakṣālanādinyāyenāyuktam/


yattu -
pṛthivitvādirūpalakṣyatāvacchedakaśūnye jalādau kālikādinā
sattvāt ativyāptiḥ - iti tanna/ ghaṭādilakṣaṇe jñānavadanyatvādāveva
lakṣaṇagamanāt/ ato
lakṣyatāvacchedakābhāvavyāpakībhūtābhāvīyalakṣaṇatāghaṭakasambandhāvacchi nnapratiyogitvarūpalakṣyatāvacchedakavyāpyatvasya
vivakṣitatvāditi/ [39] na tāvatsāmānyato bhedānumāpakatvamiti/
sāmānyato bhedatvena/ tasilo 'vacchinnatvamarthaḥ/ tasya ca
bhedānumāpakatvaghaṭakabhedavidheyatāyāmanvayaḥ/ [39] yatkiñcidubhayatvāvacchinnapratiyogitāketi/ 'ghaṭaḥ
ghaṭapaṭobhayabhinnaḥ abhidheyatvāt', 'pṛthivī ghaṭapaṭobhayabhinnā
pṛthivītarabhedāt' ityādyanumitijanakatāmādāya tatra
vyāvartakatvasya sūpapādatvāt iti bhāvaḥ/ yadyapi 'ghaṭo bhedavān
abhidheyatvāt' ityādyanumitijanakatāmādāya tat suvacaṃ iti
dvitvāvacchinnabhedasādhyakānumānaparyantānudhāvanaṃ viphalam, tathāpiṃ
rkiñciddharmāvacchinnapratiyogitākatvasahitabhedatvāvacchinnavidheyatāpayrantaniveśe 'pi
kathaṃ doṣo bhavati ityetadarthaṃ


vyāvṛttisādhāraṇyārthamapi tathoktiḥ/ anyathā siddhasādhanāpatteḥ
iti dhyeyam/


nanu
vyāsajyavṛttyatiriktakiñciddharmāvacchinnapratiyogitākatvasahitabhedatvāvacchinnavidheyatāniveśāt
na ko 'pi doṣa ityata āha -- [39] sarveṣāmapi
vyatirekidharmāṇāṃ yakiñcibdyavartakatayeti/ gauḥ
paṭabhinnāśṛṅgitvāt', 'kapilagauḥ ghaṭabhinna kapilarūpavattvāt'
ityādyanumitijanakatāmādāya śṛṅgitvakapilarūpādau
tadupapādanasambhavāditi bhāvaḥ/ [39] nāpi


viśiṣyetyādi/
pṛthivīvyāpakatvaviśiṣṭasvarūpasambandhāvacchinnapṛthivītvādyavacchinna -
itarabhedatvāvacchinnavidheyatākānumitijanakatāvacchedakaniruktaviṣayatāśrayatvamityarthaḥ/
yadyapi 'kapilagauḥ ghaṭabhinnā kapilalarūpavattvāt' ityanumitimādāya
kapilarūpādervyāvartakatāprasaṃgaḥ, tathāpi
dharmintāvacchedaketyādinyāyena na doṣaḥ/ [40] gotvādisamanaiyatyasya
tatrāsattvāditi/ padārthatvasamaniyatatvasya lakṣyāprasiddhyā alakṣaṇatvena
tatra tatsattvasyākiñcitkaratvāt iti bhāvaḥ/


[40] gotvāvacchinnetarabhedānumāpakatve sādhya
iti/ svāvacchinnetarabhedānumāpakatvasambandhena gotve sādhya
ityarthaḥ/ tenāgre 'bhidheyatvādau vyabhicārakathanaṃ saṃgacchate/ anyathā
padārthatvāvacchinnetarāprasiddhyātadghaṭitasādhyābhāvasya
sutarāmaprasiddhatvena sādhyābhāvavadvṛttitvarūpavyabhicārasya
durvacatvāt/ asmatpakṣe tu padārthatvaṃ prati uktasambandhasya
vyadhikaraṇatayā sādhyābhāvasya prasiddhatvena vyabhicāraḥ suvaca eva/


[40] abhidheyatvādibhinnatvaṃ ceti/ cakāro
vākārārthaḥ/ anyathā taddharmāvacchinnetarabhedabhinnatvasya niveśenaiva
padārthetarāprasiddhyā abhidheyatvādau vyabhicāravāraṇena
abhidheyatvādibhinnatvasva hetukoṭau niveśasya niṣphalatayā
tatsamuccāyakatvāsambhavādasaṅgateḥ/ atra sāmānyavyāptisthale
taddhetudharmikatattatsādhyavyāptigrahābhāvaviśiṣṭatattatsādhyahetūbhayasthiteḥ
anumitipramāyāḥ siddhāntalakṣaṇaprāmāṇyavādayoruktatvāt na
prakṛte 'numitisambhavaḥ ityabhipretyāha - [40] adhikavicāra iti/


[40] tena rūpeṇa vyavahartavyajñānaṃ vineti/
itarabhedādiprakāreṇa pakṣaviṣayakaparāmarśaṃ vinetyarthaḥ/
tadrūpāvacchinneti/
lakṣyatāvacchedakapṛthivītvādyavacchinanapratipādaketyarthaḥ/
vyavahārāsambhavāt - vyavahārānumānāsambhavāt/ tathā ca
taddharmāvacchinnabodhakaśabdarūpavyavahāravidheyakānumitijanakatāvacchedakatvaṃ
taddharmāṃvacchinnavyāvahārikatvam/ tacca 'ghaṭaḥ pṛthivīti vyavahartavyaḥ,
pṛthivītarabhedāt', 'ghaṭaḥ padārtha iti vyavahartavyaḥ,
abhidheyatvāt' ityādyanumitimādāya vyāvṛttyabhidheyatvādāvapi
akṣatamiti bhāvaḥ/ etena dīpikāyāṃ lakṣaṇaprayojanatve lakṣaṇajñāpyatve
vyavahārasādhanatvāt vyavahārānumāpakatvādityartho bodhyaḥ/


guṇavattvasya
dravyalakṣaṇatvasthāpanam



dhvaṃsaprāgabhāvavati
atyantābhāvasya prācīnairananumatatvāt nātyantābhāvaghaṭitā vyāptiḥ
sambhavati/ yadvā pratiyogivyadhikaraṇalakṣyaniṣṭhābhāvapratiyogitvasyaiva
vyāptiśarīre praviṣṭatvāt gandhādyabhāvasya cātathātvāt
nāvyāptirityāśayena śaṅkate -- prakāśikāyām [53] nanvityādi/ guṇāśrayatvalakṣaṇamiti/ guṇātmakalakṣaṇamityarthaḥ/
āśrayatvakathanaṃ lakṣaṇatāghaṭakasambandhapradarśanāya/ etena -
guṇādhikaraṇatvasyāpyutpattinirūpitādhikaraṇatāyā
avyāpyavṛttittvāt/ guṇapratiyogikatvopalakṣitasamavāyena
guṇavattvasya samavāyaikyapakṣe guṇādāvativyāptiḥ/
tatpratiyogikatvaviśiṣṭasamavāyasyotpattikālāvacchedenābhāvasattvāt



avyāptiḥ iti
dūṣaṇamanavakāśam/ sattāviśeṣaṇatvabhramavāraṇāya [53] jātiviśeṣaṇamiti/ atra ca guṇasamānādhikaraṇatvaṃ
guṇaniṣṭhasamavāyasambandhāvacchinnādheyatānirūpakanirūpitasamavāyasambandhāvacchinnādheyatvaṃ,
tena kālikena guṇavadguṇasamavetasya, kālikena
guṇasamavāyivṛtterguṇatvasya vyudāsaḥ/ [53] bhāva iti/ atha 'ekaṃ rūpaṃ
rasāt pṛthak' iti vyavahārasya sāmānādhikaraṇyasambandhena guṇe
guṇaviṣayakatvasyopagame rūpādāvapi svasmāt
pṛthagvyavahāraprasaṅgaḥ/ svāvadhikapṛthaktvasāmānādhikaraṇyasya
svasminnapyabādhāt iti cet - na/ sāmānādhikaraṇyasya svasmin
svāvadhikapṛthaktvasambandhatvānupagamāt/ kalpanākalpanayośca
phalānurodhitvāt/ vastutastu 'rūpaṃ rasāt pṛthak' ityādau
pṛthaktvasya
svanirūpakatāvacchedakāvacchinnabhinnatvasāmānādhikaraṇyobhayasambandhena
bhānābhyupagamāt na doṣa iti/ [53] kālikādītyādipadena
samavāyasvarūpobhayaghaṭitasāmānādhikaraṇyaparigrahaḥ/


[56] hetudharmitāvacchedakaketi/
hetvavacchinnaviśeṣyatāketyarthaḥ/
asamānākārakasiddheścāvirodhitvāditi bhāvaḥ/ [56] saṅkṣepa iti/ ayamatrāśayaḥ -
vyatirekavyāpteranumānāṅgatvena na kāpyanupapattiḥ/
upanayavākyāt śābdabodhānupapattirapi parārthānumānasthala eva
doṣaḥ na svārthānumānasthale 'pīti
lakṣaṇaprayojanasiddhirnirābādhaiveti/


nanu bhūtatvasya
jātitvābhāvāt kathaṃ tatsaṅkarasya bādhakatvam
upādhisaṅkarasyādoṣatvādityata āha - [57] jātitvenābhimateti/
jātitvenāpāditetyarthaḥ/ tathā ca tulyayuktyā
bhūtapadaśakyatāvacchedakatayā bhūtatvajātisiddhyā na sāṃkaryaṃ


doṣa iti bhāvaḥ/
[57] vyakterabheda ityādi śloke iti padādhyāhāreṇa
jñānajanakasvalpaśabdarūpasaṅgrahābhedabodho varṇanīyaḥ/ prathamatrikasya
jātitve dvitīyatrikasya jātimattve bādhakatvamiti viśeṣasūcanāya
madhye 'thaśabdaḥ/ vyakterityādiślokoktajātibādhakatvaṃ ca
jātijātimattvānyataraprakārakajñānapratibandhakajñānaviṣayatvam/


vyakterabhedaḥ
1svasamevatatvasvabhinnasamavetatvobhayasambandhena prameyaviśiṣṭānyatvaṃ
svapratiyogisamavetatvasvānuyogisamavetatvobhayasambandhena
bhedavadanyatvaṃ vā/ tajjñānasya tadvadanyatvajñānavidhayā uktobhayasambandhena
prameyaviśiṣṭatvādirūpānekasamavetatvaghaṭitajātitvajñānapratibandhakatvam/



---------------------------------


1. svasamavetatveti/
svaṃ nīlaghaṭaḥ tatsamavetatvaṃ ghaṭatve, evaṃ svaṃ nīlaghaṭaḥ
tadbhinnapītaghaṭasamavetatvaṃ ca ghaṭatve iti uktobhayasambandhena
nīlaghaṭarūpaprameyaviśiṣṭe ghaṭatvaṃ tadbhinnatvamākāśatve/ evaṃ svaṃ
nīlaghaṭabhedaḥ tatpratiyoginīlaghaṭasamavetatvaṃ ghaṭatve, svaṃ
nīlaghaṭabhedaḥ tadanuyogipītaghaṭasamavetatvaṃ ca ghaṭatve iti
tādṛśobhayasaṃbandhena bhedavat - nīlaghaṭabhedavat ghaṭatve
tadanyatvamākāśe iti bodhyam/


---------------------------------


tulyatvaṃ
svabhinnajātisamaniyatatvam, svabhinnatvasvasamaniyatatvobhayasambandhena
jātiviśiṣṭatvaparyavasitam/ tacca jātitvābhāvavyāpyamiti
tadgrahasya tadabhāvavyāpyavattāgrahavidhayā kalaśatvādeḥ
ghaṭatvādijātibhinnajātitvopagame


virodhitvam/ tasya ca
jātitvābhāvavyāpyatvaṃ ghaṭatvakalaśatvayorbhinnajātitve ghaṭādipadasya
dharmadvayāvacchinne śaktidvayakalpanaṃ kāryakāraṇabhāvadvayakalpanaṃ ca
nānyatheti lāghavamiti dhīsahakṛtena
jātiviśiṣṭatvapakṣakajātitvābhāvavyāpyatadabhāvānyatarasādhyakaprameyatvādihetukānumānena
siddham/


saṅkaraśca
svasāmānādhikaraṇyasvābhāvasāmānādhikaraṇyasvasamānādhikaraṇābhāvaprati yogitvatrayasambandhena
jātiviśiṣṭatvam/ tadapi ca jātitvābhāvavyāpyameva/ tasya tathātvaṃ
ca dharmaśāstrasiddham/ viruddhajātīnāṃ parasparaṃ vyāpyajātyā
vyāpakajāteḥ, vyāpakajātyā vyāpyajāteśca jātisāṅkaryavāraṇāya
saṃbandhatrayaniveśaḥ/


anavasthitiḥ anavasthā ca
jātyanāśrayavṛttipadārthavibhājakopādhiparamparāropādhīnajātiviśiṣṭabuddhinirūpitata-



ttajjātijñānakāraṇatānantyarūpāniṣṭaprasañjanarūpeha vivakṣitā/
tasyāśca tadāpādakakāpattividhayā
jātirjātimatītyākārakajñānavirodhitvam/


rūpahāniḥ
svatovyāvṛttatvarūpalakṣaṇasvarūpasya hāniḥ/ svatovyāvṛttatvaṃ ca
viśeṣāṇāṃ svataḥsiddhaparasparabhedavattvam tasya viśeṣāṇāṃ
jātimattve 'nupapattiḥ/ sajātīyānāṃ padārthānāṃ parasparaṃ bhedaḥ
pratyakṣeṇa vyāvartakāntareṇa vā siddhyatīti nyāyāt viśeṣo yadi
jātimān syāt svatovyāvṛttattvavān na syāt
ityāpattiviṣayatayā viśeṣasya jātimattve bādhakatvam/ 'ayaṃ
paramāṇuḥ tatparamāṇubhinnaḥ etadviśeṣāt' ityanumānena viśeṣasya
jātimattve jātyāśrayasya jātipuraskāreṇaiva vyāvartakatvaṃ iti
niyamena jātipuraskāreṇaiva vyāvartakatāyā vyabhicārāpatteḥ/


asaṃbandhaḥ
asamavetatvam/ tacca bahuvrīhibalāt
samavetatvasāmānyābhāvaparyavasitam/ tajjñānasya
nityānekasamavetatvarūpajātyabhāvavyāpyavattājñānavidhayā
nityānekasamavetarūpajātimattājñānavirodhitvam/
etatsarvamabhipretyaiva [57] saṅkṣepa ityuktam/ dīpikāyām [56] laghutvasya gurutvābhāvarūpatvāditi/ na ca gurutvasya
laghutvābhāvarūpatvamādāya vinigamanāviraha iti/ vācyam/
svatantrecchasyeti nyāyenādoṣāt iti bhāvaḥ/


karmavibhāgaḥ


[62] asamavāyīti/ na cātra saṃyogabhinnatve sati
asamavāyikāraṇamāstāmiti vācyam/ ādyapatanāsamavāyikāraṇādau
ativyāptivāraṇāya saṃyogāṃśasyāpi sārthakyāt/


sāmānyavibhāgaḥ


[63] sattāyāḥ dravyatvāpekṣayetyādi/
apekṣāśabdasya pratiyogitānirūpakatvamarthaḥ/ tṛtīyāyāśca
vaiśiṣṭyam/ adhikadeśavṛttitvaṃ ca
svapratiyogyadhikaraṇavṛttitvasvādhikaraṇavṛttitvobhayasambandhenābhāvaviśiṣṭatvam/
sakadeśe 'bhāve
tṛtīyāntārthadravyatvaniṣṭhapratiyogitānirūpitatvaviśiṣṭatvānvayaḥ/
adhikadeśavṛttitvenetyatra tṛtīyāyā abhedor'thaḥ/
dravyatvaniṣṭhapratiyogitākābhāvavaiśiṣṭyābhinnaṃ dravyatvāpekṣayā
paratvamiti vākyārthaḥ/ [63] dravyatvādīnāṃ sattāto 'paratvamiti/


tacca
1svāśrayādhikaraṇavṛttyabhāvapratiyogitvarūpam/


viśeṣavibhāgaḥ


[63] viśeṣāsatvanantā eveti vākye anantatvaṃ
ca na vidyate antaḥ
saṅkhyātvavyāpyadharmāvacchinnaprakāratākāsmadādisamavetaniścayaḥ
viśeṣyatāsambandhena yeṣu nāstīti vigrahān
saṅkhyātvavyāpyadharmāvacchinnaprakāratākatādṛśaniścayaviśeṣyatvābhāvavattvam/
prakāśikāyām [63]


--------------------------------


1. svāśrayeti/ svaṃ
sattā tadāśrayaḥ guṇaḥ tanniṣṭhābhāvaḥ dravyatvābhāvaḥ tatpratiyogitvaṃ
dravyatve iti dravyatvasya sattāto 'paratvamiti bhāvaḥ/


--------------------------------


viveka iti/ tathā ca
sāmānyaṃ trividham --- kevalaparam, kevalāparam, parāparam ceti/
saṅgrahe ca kevalaparāparapradarśanādeva parāparajāteḥ, sphuṭatayā
lābhāt tadakathanamiti bhāvaḥ/ nanu sattāyāḥ
kevalaparatvakathanamanupapannam/ premayatvādijātisattvāt sattāyāḥ
1parāparatvādityata āha --- dīpikāyām [63] sāmānyādicatuṣṭaya
iti/


samavāyalakṣaṇam


[64] samavāyastveka evetyatra saṅgrahapaṅktau samavāyasyaikatvaṃ
samavāyaniṣṭhabhedapratiyogitānavacchedakadharmavattvaṃ na tu
saṅkhyārūpam, samavāyāvṛttitvāt avyāvartakatvāt ca/ evakāraśca
īdṛśapāribhāṣikatve tātparyagrahaḥ/ yadvā ekatvamubhayāvṛttidharmaḥ/
ubhayāvṛttitvaṃ ca svapratiyogivṛttitvasvabhinnavṛttitvobhayasambandhena
rkiñcidviśiṣṭānyatvam/ evakārasya
cādheyatāśrayabhedapratiyogitāvacchedakatvam abhāvaśca khaṇḍaśor'thaḥ/
ādheyatāyāṃ vyutpattivaicitryeṇa prathamāntapadopasthāpyasyāpi
samavāyasya nirūpitatvasambandhenānvayaḥ/
samavāyanirūpitādheyatāśrayabhedapratiyogitāvacchedakatvasya ca
vidheyatāvacchedakatvābhimatasambandhāvacchinnāvacchedakatākapratiyogitākasvarūpasambandhāvacchinnapratiyogitākatvasambandhe-


nābhāve 'nvayaḥ/
tādṛśābhāvasyacaikapadārthe 'nvayaḥ/ tathā ca samavāyaḥ
samavāyanirūpitādheyatāśrayabhedapratiyogitāvacchedakatvaviśeṣitābhāvavadabhinna
iti bodhaḥ iti abhiprāyeṇāvatārayati - dīpikāyām [64] samavāyasya bhedo nāstītyāheti/ atra ca bhedaḥ
ādheyatāśrayabhedapratiyogitāvacchedakadharmaḥ/ samavāyasyetyatra ṣaṣṭyā
nirūpitatvamarthaḥ/ tasya ca bhedapadārthaghaṭakādheyatāyāmanvayaḥ/
asadhātvarthādheyatāyāmapi vyutpattivaicitryādanvayaḥ/
asadhātvarthādheyatāyāśca nañarthābhāve tasya ca prathamāntapadārthe
bhede 'nvayaḥ/ tathā ca
samavāyanirūpitādheyatāśrayabhedapratiyogitāvacchedakadharmaḥ
samavāyanirūpitādheyatvābhāvavāniti bodhaḥ/


----------------------------------

1. taparāparatvāditi/
sattāyāḥ prameyatvāpekṣayā aparatvam, dravyatvādyapekṣayā paratvamiti
rītyā parāparatvamiti bhāvaḥ/


----------------------------------


anuyogitāvacchedakāvacchedenābhāvabodhakatāyā nañaḥ
vyutpannatayā samavāyadvitvapakṣe 'pyuktavākyārthasaṅgatiḥ/ yadvā bhedaḥ


anyonyābhāvaḥ/
samavāyasyetyatra ṣaṣṭhyāḥ
ekamātravṛttidharmāvacchinnapratiyogitākatvamarthaḥ/ samavāyasyeti
punarāvṛttyā


tadarthasya
samavāyavṛttitvasyāsadhātvarthādheyatāyāmanvayaḥ/ tathā ca samavāyaniṣṭhā
yā ekamātravṛttidharmāvacchinnapratiyogitā tannirūpitānyonyābhāvaḥ
samavāyanirūpitavṛttitvavāniti/ bodhaḥ/ itiśabdasya
ityākārakamarthaḥ/ tasya cābhedasambandhena
jñānotpattiprayojakaśabdarūpabrūñarthaikadeśe jñāne 'nvayaḥ/ tasya
cākhyātārthakṛtāvanvayaḥ/ anukūlatāsambandhena tādṛśajñānaṃ ca prakṛte
mānasarūpaṃ bodhyam/ tena prakṛte tasya śabdarūpatvāsaṃbhave 'pi na
kṣatiḥ/


prakāśikāyām [64] rūpasamavāyeti/ ayamatrāśayaḥ-tatsambandhena tatprakārakabhramatvaṃ ca
tatsambandhāvacchinnapratiyogitākatadabhāvavadviśeṣyakatvāvacchinnatatsambandhāvacchinnaprakārakatvam/
tacca 'vāyuḥ samavāyena rūpavān' iti jñāne 'kṣatameva/ tena
sambandhena tatprakārakapramātvaṃ ca na
tatpramopalakṣitatatsambandhānuyogiviśeṣyatākatvaghaṭitam, kiṃ tu
tatpratiyogikatvāvacchinnanirūpakatākatatsambandhānuyogitāśrayaviśeṣyatākatvaghaṭitam/
vāyau rūpaśūnye
rūpapratiyogikatvāvacchinnanirūpitāsamavāyānuyogitā na svīkṛtā
iti na tādṛśajñānasya pramātvaprasaṅgaḥ/ evaṃ
tatpratiyogitvaviśiṣṭatannirūpitasya tatsambandhānuyogitvasya tena
sambandhena tatsattvavyāpyatvasvīkārāt na vāyau


rūpapratiyogitvopalakṣitasamavāyavati samavāyena
rūpavattāprasaṅgaḥ ityabhipretya [64] digityuktam/


pṛthivīnirūpaṇam


dīpikāyām [65] uddeśakramānusārādityādi/ pañcamyāḥ prayojyatvamarthaḥ/
tādṛśānusāraprayojyajalādilakṣaṇakathanaprākkālīnābhinnapṛthivyādisamudāyaghaṭakībhūtapṛthivīviśeṣyakalakṣaṇaprakāraka-



jñānoddeśaprayojyaśabdānukūlakṛtimāniti bodhaḥ/
prakāśikāyām [65] prāthamye - prathamavaktavyatve/ [66] lakṣaṇīyavastuparamiti/ prakṛtalakṣaṇāśrayayāvadvastuparimityarthaḥ/
tena na ghaṭādipade
prakṛtalakṣaṇāśrayaghaṭādipratipādake 'tiprasaṅgatādavasthyam/ tathā ca
prakṛtalakṣaṇāśrayayāvadvastuniṣṭhaviṣayatāśālitvaṃ bodhaviśeṣaṇaṃ
deyamiti bhāvaḥ/


[66] mātrapadamitīti/ atra kecit ---
lakṣyatāvacchedaketarāprakārakatvaṃ mātrapadalabhyam/ lakṣaṇavākyasya
taditaralakṣaṇapratipādakatvānna tatrātivyāptiriti bhāvaḥ- ityāhuḥ/
tattuccham/ mātrapadasya
samabhivyāhṛtapadārthentarasaṃbandhavyavacchedabodhakatāyā 'atra bhūtale
dhaṭo 'sti' ityādau vyutpannatayā śabde lakṣaṇāpratipādakatvasyaiva
tallabhyatvāt/ lakṣyatāvacchedaketarasaṃbandhavyavacchedabodhakatāyāṃ
vyutpattivirodhasya spaṣṭatvāt/ padārthadvayasaṃsargabodhasyaiva
śābdābodharūpatayā antataḥ prakṛtyarthasaṃṅkhyāprakārakasyāpi
pṛthivyādiviśeṣyakaśābdabodhasya saṃbhavāt
lakṣyatāvacchedaketarāprakārakaśābdabodhāprasiddheśca/ evaṃ ca
lakṣyatāvacchedakaprakārakaśābdajanakatāvacchedakayatkiñcijjñānīyaviṣayatāśrayavarṇatvavyāpakasamudāyatvam
uddeśalakṣaṇam/ ato na pṛthivyādibhāge 'tivyāptiḥ/
tādṛśasamudāyatvaṃ ca
tādṛśasamudāyatvaniṣṭhanyūnavṛttitānirūpakatvena viśeṣaṇīyam/ tena
na lakṣaṇādivākye 'tivyāptiḥ/ tādṛśasamudāyatvaṃ ca vyāptisambandhena
uddeśapadapravṛttinimittam/ tenāśrayatayā tasyaikadeśasādhāraṇatve 'pi
na kṣatiḥ/ samudāyatvasya vyāsajyavṛttitvena niveśaḥ/ ataḥ
dhīviśeṣaviṣayatvarūpasya tasyānanugame 'pi na kṣatiḥ/ yadi ca
viṣayatvamavyāsajyavṛttīti nāyaṃ prakāraḥ sādhīyānityucyate, tadā
tādṛśavarṇatvavyāpakadharmavattvamevoddeśalakṣaṇaṃ vaktavyam/


tādṛśadharmatvena ca
viśeṣyatāvacchedakadharmabodhakatvavyutpatteḥ
svīkārānnātiprasaṅgāvakāśaḥ/ yadyapi paryāyapadāntarādhīnaśābdabodhe
vyabhicāravāraṇāya tattatpadajñānāvyavahitottaratvasya
kāryatāvacchedakakoṭau avaśyaṃ niveśyatayā tatra viṣayaniveśe
prayojanāyojyaśabdānukūlakṛtimāniti bodhaḥ/ prakāśikāyām [65] prāthamye - prathamavaktavyatve/ [66] lakṣaṇīyavasatuparamiti/
prakṛtalakṣaṇāśrayayāvadvastuparimityarthaḥ/ tena na ghaṭādipade
prakṛtalakṣaṇāśrayaghaṭādipratipādake 'tiprasaṅgatādavasthyam/ tathā ca
prakṛtalakṣaṇāśrayayāvadvastuniṣṭhaviṣayatāśālitvaṃ bodhaviśeṣaṇaṃ
deyamiti bhāvaḥ/


[66] mātrapadamitīti/ atra kecit ---
lakṣyatāvacchedaketarāprakārakatvaṃ mātrapadalabhyam/ lakṣaṇavākyasya
taditaralakṣaṇapratipādakatvānna tatrātivyāptiriti bhāvaḥ- ityāhuḥ/
tattuccham/ mātrapadasya


samabhivyāhṛtapadārthentarasaṃbandhavyavacchedabodhakatāyā 'atra
bhūtale ghaṭo 'sti' ityādau vyutpannatayā śabde
lakṣaṇāpratipādakatvasyaiva tallabhyatvāt/
lakṣyatāvacchedaketarasaṃbandhavyavacchedakābodhakatāyāṃ
vyutpattivirodhasya spaṣṭatvāt/ padārthadvayasaṃsargabodhasyaiva
śābdabodharūpatayā antataḥ prakṛtyarthasaṅkhyāprakārakasyāpi
pṛthivyādiviśeṣyakaśābdabodhasya saṃbhavāt
lakṣyatāvacchedaketarāprakārakaśābbodhāprasiddheśca/ evaṃ ca
lakṣyatāvacchedakaprakārakaśābdajanakatāvacchedakayatkiñcijjñānīyaviṣayatāśrayavarṇatvavyāpakasamudāyatvam
uddeśalakṣaṇam/ ato na pṛthivyādibhāge 'tivyāpti/ tādṛśasamudāyatvaṃ
ca tādṛśasamudāyatvaniṣṭhanyūnavṛttitānirūpakatvena viśeṣaṇīyam/
tena na lakṣaṇādivākye 'tivyāptiḥ/ tādṛśasamudāyatvaṃ ca
vyāptisambandhena uddeśapadapravṛttinimittam/ tenāśrayatayā
tasyaikadeśasādhāraṇatve 'pi na kṣatiḥ/ samudāyatvasya
vyāsajyavṛttitvena niveśaḥ/ ataḥ dhīviśeṣaviṣayatvarūpasya
tasyānugame 'pi na kṣatiḥ/ yadi ca viṣayatvamavyāsajyavṛttīti nāyaṃ
prakāraḥ sādhīyānityucyate, tadā
tādṛśavarṇatvavyāpakadharmavattvamevoddeśalakṣaṇaṃ vaktamavyam/
tādṛśadharmatvena ca viśeṣyatāvacchedakadharmabodhakatvavyutpatteḥ
svīkārānnatiprasaṅgāvakāśaḥ/ yadyapi
paryāyapadāntarādhīyanaśābdabodhe vyabhicāravāraṇāya
tattatpadajñānāvyavahitottaratvasya kāryatāvacchedakakoṭau avaśyaṃ
niveśyatayā tatra viṣayaniveśe prayojanābhāvena


lakṣyatāvacchedakībhūtapṛthivītvādiprakārakatvāvacchinnatvasya
janyatāyāmasaṃbhavaḥ/ tathāpi
tattatpadajñānāvyavahitottaraśābdatvāvacchinnajanyataiva lakṣaṇe niveśyā,
ato na doṣaḥ/
pṛthivīpadajñānāvyavahitottaraśābdatvāvacchinnajanyatānirūpitajanakatāvacchedakayatkiñcijjñā
-- nīyaviṣayatāśrayavarṇatvavyāpakaḥ
tādṛśavyāpakasamudāyaniṣṭhanyūnavṛttitānirūpitaśca yo 'yaṃ dharmaḥ sa
eva pṛthivyuddeśalakṣaṇamitirītyā tattaduddeśalakṣaṇaṃ bodhyam/ na ca
kiñcittvaniveśādananugama iti vācyam/
tādṛśajanakatānirūpitādhikaraṇatāviśiṣṭadharmavattvasya vivakṣitatvāt/
vaiśiṣṭyaṃ ca
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena
svādhikaraṇatāsvaviśiṣṭaviśiṣṭaviṣayatāśrayavarṇantvasambandhena/
viṣayatāyāṃ svaviṣiṣṭavaiśiṣṭyaṃ ca
svanirūpakajanakatāvacchedakatvasvāśrayajñānīyatvobhayasambandhena/
tādṛśadharmaniṣṭhanyūnavṛttitānirūpakabhinnatvaṃ ca
svāvacchinnapratiyogitākabhedavadvṛttitvasvasāmānādhikaraṇyobhayasaṃbandhena
tādṛśadharmaviśiṣṭānyatvam/ adhikaraṇatāvaiśiṣṭyaghaṭakatayā
svaviśiṣṭadharmaviśiṣṭatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhaḥ
paryavasitaḥ/ ata eva 'pṛthivī gandhavatī' iti vākye nātiprasaṅga
iti madekapariśīlitaḥ panthāḥ/


[65] nanu surabhyasurabhyavayavārabdha iti
dīpikāvākye tādṛśāvayavābhyāmārabdhamiti vigrahāt
tādṛśāvayavasamevatādyakṛtimattvaṃ labhyate/ āṅpūrvakasya rabhateḥ
ādyakṛtibodhakatvāt/ ktapratyayasya vidheyatvamarthaḥ/ taccāsaṅgatam/
kṛteḥ ātmamātradharmatvādityata āha-- [66] ārabdhe janya u iti/ [66] parasparavirodhenetīti/ virodhaḥ pratībandhakatvam, tatra
parasparatvaṃ ca svāśrayanirūpitapratibandhakatāśrayanirūpitvaṃ
pratibandhakatāviśiṣṭatvaparyavasitam
svanirūpakavṛttitvasvāśrayavṛttitvobhayasambandhena/ [66] surabhigandhaṃ prati asurabhigandhasyetyādi/ atra samavāyena
surabhigandhaṃ prati
samavāyasambandhāvacchinnapratiyogitākasyāsurabhigandhābhāvasya
samavāyasaṃbandhāvacchinnapratiyogitākasya surabhigandhābhāvasyaiva vā
kāryakālavṛttitayā kāraṇatvena pratītibalena
surabhyasurabhyubhayorasaṃbandhayoreva samavāyenotpattau
kāryakālāvachedena pratibandhakābhāvarūpakāraṇābhāvāt
nobhayagandhotpattiriti bhāvaḥ/


yattu - samavāyena
surabhigandhaṃ prati svasamavāyisamavetasamavāyena asurabhigandhādeḥ
pratibandhakatvarṇanaṃ - tattu
pratibandhakatāvacchedakasaṃbandhagauravādanādeyam/ [66] svāśrayasamavetatvasaṃbandhenetyādiriti/
atrāvacchinnasaṃsargatākatvaṃ


tṛtīyārthaḥ/ tacca
pratītisaṃbhavenetyatra pratītāvanveti/ tṛtīyāyāḥ prayojyatvamarthaḥ/
tasya samavāyena gandhapratītau bhramadoṣavidhayā prayojakatvaṃ bodhyam/
dīpikāyām [65] citragandhānaṅgīkārāditi/ tathā ca
citragandhasyāsattvādavyāptirastyeveti bhāvaḥ/


[66] prakāśikāyām tuṣyatu durjana iti
nyāyeneti/ atrāyamāśayaḥ-- surabhyasurabhigandhavatparamāṇubhyāṃ


dvyaṇukamārabdham/
tatastryaṇukādikrameṇa mahāvayaviparyantamutpannam/ tatra ghaṭe
gandhapratītirnopeyata eva tadavayavakapālādau gandhābhāvena tatra
gandhāsaṃbhavāt paramāṇugandhasya cāpratyakṣatvāt/ vastutastu
paramāṇugandhasya laukikapratyakṣaviṣayatvābhāve 'pi
svasamavāyighaṭitaparaṃparāsaṃbandhena tatra
paramāṇugandhaviṣayakālaukikapratyakṣaṃ saṃbhavatyeva/ yadi cāyaṃ
gandhavāniti laukikapratītirjāyate ityāgrahastadāstu citragandha
iti/ [65] gandhasamānādhikareṇeti/ atrāpi
pūrvavadevārtho bodhyaḥ/ anyathā pūrvarītyā doṣāt/


nanu dravyatvāparatvaṃ
dravyabhinnabhinnatvam, tathā ca kathamasaṃbhavavāraṇamityata āha - [66] dravyatvanyūnavṛttītyarthakamiti/ dravyatvābhāvavadavṛttitvameva
sattāvāraṇāya kuto na niveśyata ityata āha - [66] teneti/ [66] dravyatvavyudāsa iti/ dravyatvasya
svābhāvavadavṛtti'pi svasamānādhikaraṇābhāvapratiyogitvavirahāt/
kālikasaṃbandhena tādṛśadharmavattvamādāyātivyāptivāraṇāya [65] jātīti/ nityatvamātramatra vivakṣitam/ anekasamavetatvasya
prakṛte 'vyāvartakatvāt/ pṛthivījalānyataratvasya
samavāyasaṃbandhaghaṭitasāmānādhikaraṇyavirahāt/ kālikasaṃbandhena
tādṛśadharmavattvamādāyātivyāptivāraṇāya samavāyena
tādṛśadharmavattvasya vivakṣaṇīyatayā uktānyataratvamādāya doṣāprasakteśca/
pṛthivījaladvitvādīnāmapi apekṣābuddhiviśeṣaviṣayatvarūpatayā
nityatvaviraheṇaiva vāraṇaṃ bodhyam/ [66] svāśrayasaṃyuktatvasaṃbandhenetyādiriti/ atrāpi pūrvavadevārtho
varṇanīyaḥ/ [66] anugatarūpeṇa -
svaniṣṭhādheyatāvacchedakātiriktatvenetyarthaḥ/
sarvaniṣṭhādheyatānavacchedakasaṃbandhena ghaṭādeḥ kapālādilakṣaṇatve
bhūtalādau ghaṭādisaṃyogini ativyāpteḥ/ evaṃ samavāyādīnāṃ
tādṛśarūpeṇa saṃbandhatvamapyaprāmāṇikam/ [66] vastutastviti/
bodhyamiti/ pṛthivyāḥ samavāyena gandho lakṣaṇaṃ, samavāyena kapālasya
ghaṭo lakṣaṇamiti bhāvaḥ/


pṛthivīvibhāgaḥ


saṃgrahe [69] sā
dvividhā nityā anityā ceti/ dve vidhe yasyāḥ sā dvividhā, vidhā
nāma vibhājakadharmaḥ,
uddeśyatāvacchedakapṛthivītvādisākṣādvyāpyadharma iti yāvat/
bahuvrīhāvuttarapadasyānyapadārthe nirūḍhalakṣaṇāyāḥ sarvasaṃmatatayā
dvitvasaṃkhyāśrayavibhājakadharmavati prakṛte vidhāpadasya nirūḍhalakṣaṇā/
dvipadaṃ tātparyagrāhakam/ nityānityayoḥ
nityānityānyataratvasaṃbandhenānvayaḥ pṛthivyām/ sarvatra
vibhāgavākyasthale tathā vyutpatteḥ svīkārāt/ iti śabdaḥ
hetugarbhaviśeṣaṇadyotakaḥ/ tathā ca yataḥ tathā tataḥ pṛthivī
dvitvāśrayatādṛśadharmavatīti bodhaḥ/ ata eva nityānityapadayoḥ
strīliṅgatvamupapannam, tayoḥ pṛthivīpadasamānādhikaraṇatvāt/
yattu-nityānityapade nityatvānityatvapare/ tayorabhedasaṃbandhena
vibhājakadharme 'nvaya - iti, tattuccham/ ubhayābhedasya
vibhājakadharme 'saṃbhavāt/


anyataratvabodhakapadābhāvena
nityatvānityatvānyatarabhedabodhāsaṃbhavāt tayorlakṣaṇāyāṃ
mānābhāvāt/ yādṛśārthasya lakṣaṇayā yatkiñcitpadārthabodhaḥ
tādṛśārthabodhasya śaktādapi padādānubhāvikatvena pṛthivī dvividhā
nityatvamanityatvamiti prayogāpatteḥ/
vidhāpadārthatāvacchedakavibhājakadharmaniṣṭhaviśeṣyatānirūpitābhedasaṃbandhāvacchinnaprakāratāsabandhena
śābdabodhaṃ prati
vidhāpadasamabhivyāhṛtaitipadasamabhivyāhṛtayakiñcitpadanirūpitaśakti jñānādeḥ
pratibandhakatvādikalpane mahāgauravāpatteḥ/


atha
paramāṇurdviṃvidhaḥ-nityo 'nityaśca/ dravyaṃ dvividham-pṛthivī jalaṃ
ceti prayogāpattiriti cet-na/ dvividhetyādibahuvrīhau
vidhāpadārthatayā yāvanto dharmāḥ pratīyante
tāvaddharmamātraviṣayakadhīviśeṣaviṣayatvarūpadvitvādiviśeṣitadharmavati
nirūḍhalakṣaṇā/ viśeṣitatvaṃ ca
svavyāpakapṛthivītvādisākṣādvyāpyavyāpyatvāśrayatvasvāśrayatvobhayasambandhenetyadoṣaḥ/
uddeśyatāvacchedakībhūtapṛthivītvādyavacchedena
tādṛśadharmavadanvayasvīkārāt na dravyaṃ dvividham pṛthivī jalaṃ
cetyādiprayogaḥ/ yadyapi nityatvānityatvayorjalādisādhāraṇatayā na
pṛthivītvādivyāpyatvaṃ tathāpi
pṛthivītvādyanyatamatvaviśiṣṭasvarūpādisambandhena
tayostathātvamakṣatam/ sākṣātpadaṃ ca 'pṛthivī trividhā
nityānityapaṭaśceti' ityādi prayogavāraṇāya/ 'āpo dvividhāḥ-
nityānityāśceti' ityādāvapyuktaiva rītiḥ/


yadi ca 'punastrividhā
- śarīrendriyaviṣayabhedāt' ityādeḥ
pṛthivīsāmānyavibhāgaparatāmate
'tādṛśabhedaprayuktatritvasaṅkhyāviśiṣṭapṛthivītvasākṣādvyāpyadharmavatī
pṛthivī' itayādirītyaiva bodhasya vaktavyatayā śarītatvādīnāṃ
tādṛśavyāpyatāviraheṇāsaṅgatiriti vibhāvyate, tadā
uddeśyatāvacchedakapṛthivītvādisākṣādvyāpyatvaṃ


nopādeyam/
vibhājakadharmāṇāṃ parasparaṃ vaiyadhikaraṇyabhānavyutpatteḥ
dvividhetyādau svīkārāt 'pṛthivī trividhā, nityānityaghaṭaśca'
iti prayogānavakāśaḥ/ evaṃ ca bahuvrīhau
tādṛśadvitvaviśiṣṭāśrayadharmavati nirūḍhalakṣaṇā/ vaiśiṣṭyaṃ


1svasetyādibhedavattvatādātmyobhayasambandhena/
bhedapratiyogitāvacchedakatā
uddeśyatāvacchedakapṛthivītvādisamānādhikaraṇaniṣṭhatvaviśeṣitasvaniṣṭhā
- vacchedakatākapratiyogitākabhedavattva
avacchedakatāniṣṭhāvacchedakatākapratiyogitākabhedavattvobhayasambandhāvacchinnā
tatraikāvacchedakatā nityatvātiriktā
svāśrayādhikaraṇakālavṛttitvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/



nanu purastrividheti
pṛthivīsāmānyavibhāgo vā kāryapṛthivīvibhāgo vā/ nādyaḥ,
nityapṛthivyāḥ śarīrādāvantarbhāvāsambhavāt/ nāpi rdvintīyaḥ,
punaśśabdasvārasyavirodhāt/ tena hi yaddharmāvacchinnasya prāgvibhāgaḥ
kṛti taddharmāvacchinnasyaiva rūpāntareṇa - vibhajanaṃ sūcyata ityata āha
prakāśikāyām [70] atreti/ tathā ca 'punastrividhā' ityādau
pṛthivīsāmānyasyaiva vibhāgaḥ/ 'viṣayo mṛtpāṣāṇādiḥ- ityatra
ādipadena paramāṇuparigrahasambhavāt/
bhaumadivyaudaryākarajabhedāditi taijasaviṣayavibhāgasthale 'pi
bhūmeridaṃ bhaumamamiti vigrahāt bhūmi sambandhyādiparatvāt tenaiva
taijasaparamāṇusaṅgrahāditi bhāvaḥ/ [70] varṇayantīti/ atra
punaśśabdāsvārasyamavasarabījam/ idamatra bodhyam - atra 'punaḥ
trividhā śarīrendriyaviṣayabhedāt' ityatra
śarīrapratiyogikatvenrdiya -
pratiyogikatvānyataravanniṣṭhādheyatatvaśarīrapratiyogikatvaviṣayapratiyogikatvānyataravanniṣṭhadheyatvānyatamasambandhena
śarīrāderekatra dvayamiti rītyā bhedapadārthe anyonyābhāve anvayaḥ/
pañcamyāḥ prayojyatvamarthaḥ/
śarīrādiviśeṣitabhedavṛttitritvaviśiṣṭavibhājakadharmavatīti bodhaḥ/
bhedasya prayojakatvaṃ ca svajñānādhīnāpekṣāba1ddhidvārā/ uktarītyā
anyatrāpi bodhaḥ ūhyaḥ/ vaiśiṣṭyaṃ ca pūrvavaditi/


--------------------------------------


1.
svasetyādibhedavāveti/
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvani ṣṭhavacchedakatākapratiyogitākabhedavattvetyarthaḥ/



--------------------------------------


[69] viṣayo mṛtpāṣāṇādiriti/
mṛtpāṣāṇāvādī yasyeti vyutpattyā
mṛtpāṣāṇādiniṣṭhāditānirūpakaḥ pārthivaviṣaya iti bodhaḥ/
taddharmāvacchinnasya tadāditvaṃ nāma
uddeśyatāvacchedakaniṣṭhatannirūpitādheyatāviśiṣṭatvam/ vaiśiṣṭyaṃ
svāśrayadharmatāviśiṣṭataddharmavattvasambandhena/ vaiśiṣṭyaṃ ca
svavyāpyadharmāvacchinnabodhakapadapūrvapadapratipādyatāvacchedakatvasvavyāpyatvobhayasambandhena/



kecittu -
svaviṣayakajñānaviṣayasamudāyaghaṭakatvaṃ āditvam/ svaṃ
pārthivādiviṣayaḥ/ tathā ca
mṛtpāṣāṇādiviṣayakajñānaviṣayasamudāyaghaṭakatānirūpakaḥ
mṛtpāṣāṇādighaṭitasamudāyaviṣayakajñānaviṣayaḥ pārthivaviṣaya


ityarthaḥ-iti
vyācakruḥ/ atastantusamadāyatvasya dhīviśeṣaviṣayatvarūpatayā viśiṣya
tattatpadārthajñāne samudāyatvasyaiva durnirūpatvāt/
tattatpadāsarvajñajīve 'sambhavāt/ sambandhakoṭau
svavyāpyatvopādanāt, viṣayo mṛtpāṣāṇajalādiriti vākyasya na
prāmāṇyam/ vyāpyatvaṃ cātra
tatsamānādhikaraṇabhedapratiyogitāvacchedakatve sati
tatsāmānādhikaraṇyam, na tu tadabhāvavadavṛttitvam/ tena 'prameyaḥ
pṛthivyādiḥ' ityādivākyasya na prāmāṇyānupapattiḥ/
satyantaniveśācca 'pṛthivī dravyādi gandhavadādi' rityādivākyasya na
prāmāṇyam/ sāmānādhikaraṇyaniveśācca mṛtpāṣāṇādiriti vākyasya
na prāmāṇyam ityalamativistareṇa/ [70] antyeti/
dravyasamānādhikaraṇabhinnatvamantyāvayavitvamiha vivakṣitam/


nanu śarīrasya
śarīratvajātireva kuto lakṣaṇatayā noktā/ evamindriyasyāpi
indriyatvajātimattvam/ na ca śarīṃratvāderjātitvemānābhāvaḥ/
1padavācyatāpakṣakānumānasyaiva tathātvāt ata āha - śarīratvamiti/


--------------------------------


1.
padavācyatāpakṣakānumānasyeti/ śarīrapadavācyatā kiñciddharmāvacchinnā
padavācyatātvāt ghaṭapadavācyatāvat ityanumānasyetyarthaḥ/


--------------------------------


śabdetaretyādīndriyalakṣaṇe viśeṣapadavaiyarthyaṃ
saṃyogasyodbhūtatvarūpajātyanākrāntatvāt/ ataḥ tatpadaṃ
sārthakayitumāha-


[70] udtatvaṃ na jātiriti/ [70] śuklanvādinā sāṅkaryāditi/ saṅkara eva sāṅkaryam/
cāturvarṇyāditvāt svārthe ṣyañ/ tena pṛthivītvādinā
saṅkarāditi pūrvagranthenāvirodhaḥ/ [70] kāraṇatvānupapatteriti/
idamatra cintyam-śuklatvādivyāpyanānodbhūtatvābhyupagame 'pi
tattududbhūtānyatamatvena cākṣuṣaṃ prati ekahetutvaṃ suvacam/
anyatamatvaghaṭakabhedānāṃ mitho viśeṣaṇaviśeṣyabhāve
vinigamanāviraha iti tu nāśaṅkanīyam/ udbhūtatvasya
tattadanudbhūtatvābhāvakūṭarūpatvapakṣe 'pi kūṭatvasya
tattadviṣayakadhīviśeṣaviṣayatvarūparūpatayā tattadviṣayakatvānāṃ
viśeṣaṇaviśeṣyabhāve vinigamanāvirahasya tulyatvāt/
saṃyogādikamādāyākāśādicākṣuṣavāraṇāya rūpatvasya
kāraṇatāvacchedakakoṭau antarbhāvanīyatayā
rūpatvatādṛśodbhūtatvayoḥ viśeṣaṇaviśeṣyatāvacchedakabhāve
vinigamanāviraheṇa mahāgauravaprasaṅgācceti/ [71] viśeṣetīti/ sāmānyaguṇabhinnetyarthaḥ/ tena
dravyatvādikamādāyāsambhavavāraṇāya guṇapadamiti dhyeyam/
rūpābhāveti/ udbhūtarūpābhāvetyarthaḥ/ tena nābhāvasya
yogyatānupapattiḥ/ [71] sannikarṣaghaṭakatayeti/ ayamatra bhāvaḥ-
jñānakāraṇatvaṃ jñānaniyatapūrvavṛttitvaṃ tacca
kālacakṣussaṃyoge 'kṣatameva/ anyathā
cakṣussaṃyogaviśiṣṭanirūpitaviśeṣaṇatāviraheṇa kāle
rūpābhāvapratyakṣānupapatteriti/


[71] manaḥ padamiti/ kāle sukhaṃ nāstīti
pratyakṣantu na sambhavatyeva, vijātīyātmamanassaṃyogasya jñānamātraṃ prati
hetutvaṃsvīkārāt/ tathā ca tattadbhedakūṭaniveśagauravabhayena
sarvamatasādhāraṇyāyoktaviśeṣaṇaṃ niveśitamiti bhāvaḥ/ [71] prayojanakathanaparatayeti/ etena ghrāṇendriye 'numānapramāṇamapi
sūcitam/ tathā hi gandhasākṣātkāraḥ manobhinnendriyakaraṇakaḥ
mānasānyapratyakṣasāmānyasākṣātkāratvāt/ ghaṭādicākṣuṣajñānasāmānyaṃ
prati samavāyikāraṇatvāt siddhasādhanavāraṇāya sādhyaśarīre
manobhinneti mānasasākṣātkāre vyabhicāravāraṇāya hetukoṭau
mānasānyeti/ [71] evamuttaratra jñeyamiti/
śītasparśasamānādhikaraṇeti padaṃ śītatvaṃ sparśaniṣṭhajātiviśeṣa
iti sūcanāya/ śītasparśavatyaḥ āpaḥ ityādisaṅgrahavākye 'pi


evameva bodhyam/ na
tu tadapi lakṣaṇapraviṣṭam/ evaṃ uttaratrāpi/


tejonirūpaṇam


saṅgrahe [76] abindhanaṃ vidyudādi āpaḥ indhanāni yasyeti bahuvrīhiṃ
varṇayati/


kecittu-karaṇe
lyuḍantasyendhanaśabdasyāpśabdasamānādhikaraṇatve viśeṣyanighnatve na
strīliṅgatvāpattyā 'ṭiḍhḍhāṇañi'tyādinā ṅīp(?) prasaṅgena
abindhanamiti rūpāniṣptteḥ abindhanikamityeva vaktavyatvāt
indhanaśabdasya pūrvanipātāpatteśca
indhanaśabdasyā1tathātvādityabhiprāyeṇa vyadhikaraṇabahuvrīhiṃ
pradarśayati adbhiḥ indhanamityādinā/ tathā ca indhanaśabdaḥ bhāve
lyuḍanta iti bhāvaḥ-ityāhuḥ/


suvarṇataijasatvavādaḥ


[77] suvarṇasyetyādi/
suvarṇaviśeṣyakataijasatvaprakārakaniścayānukūlaparamatanirākaraṇapūrvaka2vyāpāraviṣayakecchāviśiṣṭapūrvapakṣānukūlakṛtimāniti
bodhaḥ/ vaiśiṣṭyaṃ ca
svaprayojyecchāviṣayatvasvaviṣayasamānakartṛkatvobhayasambandhena/ [76] sūvarṇaṃ pārthivamiti dīpikāvākyam sarvaṃ vākyamasati bādhake
sāvadhāraṇamiti nyāyenāvadhāraṇagarbhamityāśayenāvatārayati -


---------------------------------


1.
atathātvāt-apśabdasamānādhikaraṇatvābhāvāt
viśeṣyanighnatvābhāvāccetyarthaḥ/


2.
vyāpāraviṣayaketyādi/ vyāpāraḥ svamatasthāpanarūpaḥ/ svaprayojyeti/
svaṃ vyāpāraviṣayakecchā tatprayojyā/ icchā pūrvapakṣaṃ
kuryāmityākārā tadviṣayatvaṃ pūrvapakṣānukūlakṛtau, evaṃ svaṃ
vyāpāraviṣayakecchā tadviṣayaḥ vyāpāraḥ tatsamānakartṛkatvaṃ ca
tādṛśakṛtau/


suvarṇaviśeṣyaketyādi/ prathamaviśiṣṭāntasya
śaṅkānivṛttyanukūlavyāpāre dvitīyaviśiṣṭāntasya kṛtau cānbayaḥ/
prathamavaiśiṣṭyaṃ svaprayojyatvasvasāmānādhikaraṇyobhayasaṃbandhena/
dvitīyavaiśiṣṭyaṃ
svaprayojyecchāviṣayatvasvaviṣayasamānakartṛkatvobhayasaṃbandhena/

----------------------------------


[77] pārthivatvasādhakamityādinā/ tena
gurutvasya jale vyabhicāreṇa pārthivatvasādhakatvāsambhavāt


taijasatvābhāvasādhakatvasyaiva vaktavyatvena taijasatvābhāvasya ca
pratijñāvākyenālābhāt tatsādhakahetukathanamanucitamiti śaṅkā
niravakāśā/ suvarṇaṃ pārthivamevetyeva pratijñārthasya vācyatayā tatra
caivakāreṇa taijasatvābhāvalābhāt/ [77] etena


taijasatvābhāvasādhakahetukathanena/ [77] digiti/ ayaṃ
bhāvaḥ-samavāyena pītarūpaṃ prati tādātmyasambandhena pṛthivītvena
kāraṇatāyāḥ kḷptatvāt suvarṇasya taijasatve vijātīyapītarūpaṃ
prati kāraṇatāntaraṃ kalpanīyam/ tasya pārthivatve tu na
tatkalpanāvaśyambhāva iti lāghavamiti tarkānugṛhītaṃ 'suvarṇaṃ
pārthivatvatadabhāvānyataravat prameyatvāt' ityanumānaṃ tasya
pṛthivītvasādhakapramāṇatayā sambhavatīti/


[77] suvarṇasya pītimagurutvāśrayata ityādi/
suvarṇaviśeṣyakapītimagurūtvāśrayavyatiriktatvaprakārakāprāmāṇyagrahānāskanditaniścayānukūlayuktikathanaviṣayakecchāviśiṣṭānumānaviśeṣyakāprayojakatvaprakārakaśaṅkānivṛttyanukūlavyāpāraviṣayakecchāviśiṣṭānukūlatarkavyavasthāpanānukūlakṛtimāniti
bodhaḥ/ [77] asati pratibandhaka ityādi/
pratibandhakātyantābhāvaviśiṣṭātyantānalasaṃyogaviśiṣṭadravatvādityarthaḥ/
agnisaṃyuktaghaṭe vyabhicāravāraṇāya dravatvaniveśanam/ vaiśiṣṭyadvayaṃ
ekakṣaṇāvacchinnaikādhikaraṇavṛttitvarūpam/ [77] atyantānalasaṃyogī
pītimāśraya ityādi/ atra cātyantānalasaṃyogīti
pakṣaviśeṣaṇānupādāne jalamadhyasthapītarūpāśrayadravadravyaviśeṣe
sāmānādhikaraṇyena
siddhasādhanavāraṇāyāvacchedakāvacchedenānumiteruddeśyatāyā
vaktavyatvena haridrāyāṃ sāmānādhikaraṇyena bādhaḥ syāditi
tadupādānam/ jalamadhyasthaghṛte sāmānādhikaraṇyena
siddhasādhanavāraṇāyāvacchedakāvacchedenānumiteruddeśyatāyā
vācyatvena ghaṭadāvaṃśato bādhavāraṇāya pītimāśrayatvamupāttam/
yadyapyevamapi pītarūpavati tādṛśaghaṭādau bādhaḥ tathāpi
svāvyavahitāttarapyevamapi pītarūpavati tādṛśaghaṭādau bādhaḥ tathāpi
svāvyavahitottarakṣaṇāvacchinnasāmānādhikaraṇyasaṃbandhena
vijatīyāgnisaṃyogaviśiṣṭapītarūpavattvasyaiva
pakṣatāvacchedakatvasvīkārāt na doṣa iti bhāvaḥ/
svāvyavahitottarakṣaṇāvacchinnaikādhikaraṇavṛttitvalakṣaṇasāmānādhikaraṇyasaṃbandhenāgnisaṃyogaviśiṣṭadravatvasahitagurutvaṃ
hetuḥ/


svasamavetadravatvanāśapratibandhakadravadravyāntarasaṃyuktatvaṃ
sādhyam/ na ca dṛṣṭāntapakṣasādhāraṇasvatvānanugamāt pakṣe bodho
dṛṣṭānte sādhyavaikalyaṃ vā/ evaṃ dravadravyāntaretyatra
svānyonyābhāvāśrayadravadravyavivakṣāyāṃ anupayogaḥ anyathāsiddhiśceti
vācyam/
1svasaṃyuktatva-svapratibadhyanāśapratiyogidravatvasamavāyitvasvāsamavetajapatimattvatritayasambandhena
dravadravyaviśiṣṭatvasya sādhyatvābhyupagamāt sādhyaśarīre uddeśyasiddhaye
tṛtīyasaṃbandhaniveśaḥ/ sidhyati dravye vyabhicārāvāraṇāya
hetukoṭau gurutvaniveśaḥ/


yadyapi tādṛśadravyasiddhitaḥ prāk tatra
vyabhicāragrahasya na sambhavaḥ, tathāpi
yadyatyantānalasaṃyogaviśiṣṭadravatvamuktasādhyavyāpyaṃ sayāt tarhi
prakṛtapakṣatāvacchedakāvacchedena darśitāsādhyasādhakaṃ syāditi
rītyāanavasthā syāditi gurutvopādānam [77] jalādikamādāyeti/ atra ādānaṃ grahaṇam/ tacca prakṛte
viṣayatārūpam/ lyapaḥ samānakartṛkatvamātramarthaḥ
viṣayatārūpaparyavasānaśabdārthānvitam/ samānakartṛkatvaṃ ceha
tannirūpakanirūpitatvam/ jalādikamityatra dvitīyāyāḥ ādheyatvamarthaḥ/
tathā ca jalādiniṣṭhaṃ yadviṣayatvaṃ
tannirūpakanirūpitānumānaviṣayatvarūpārthāntaradharmikasaṃbhavitvaprakārakajñānānukūlavyāpārakartetivākyārthaḥ/



--------------------------------------


1.
svasaṃyuktatvetyādi/ svaṃ dravadravyaṃ jalaṃ tatsaṃyuktatvaṃ dhṛte, svaṃ jalaṃ
tatpratibadhyaḥ dravatvanāśaḥ tatpratiyogi dravatvaṃ tatsamavāyitvaṃ dhṛte,
svaṃ jalaṃ tadasamavetapṛthivītvajātimatvaṃ ca dhṛte iti
jalamadhyasthadhṛte samanvayaḥ/ pakṣe tu svaṃ suvaṇagatatejobhāgaḥ
tatsaṃyuktatvaṃ pārthivabhāge, svaṃ tejobhāgaḥ tatpratibadhyo yo
dravatvanāśaḥ tatpratiyogidravatvaṃ tatsamavāyavattvaṃ pārthivabhāge, svaṃ
tejobhāgaḥ tadasamavetā pṛthivītvajātiḥ tadvavattvaṃ pārthivabhāge
iti samanvayaḥ/


---------------------------------------


vāyunirūpaṇam


dīpikāyāñ [82] sparśānumeyo vāyuriti/ atra ca sparśapadaṃ sparśatvaparam/
tena parvatānumayo vahniriti


vyavahāravāraṇāya
tṛtīyāyāḥ viśeśyatārthakatvamapahāya
prakāratārthakatvasyopagantavyatayā sparśānumeyo
vāyurityasaṃgatamityapāstam/ yadvā tādātmyasaṃbandhena sparśasyaiva
hetutvaṃ vivakṣitamiti nāsaṃgatiḥ/ anumānaprakāraśca
'upalabhyamānasparśaḥ kvacidāśritaḥ sparśatvāt, tādātmyena sparśādvā,
pārthivādisparśavat' u iti [82] vāyauvātīti/ atra ca
vāyau iti saptamyāḥ gaganamarthaḥ/ tasya ca samānakālīnatvasambandhena
upalambhe 'nvayaḥ/ yadyapi guṇatvādrūpavaditi hetudṛṣṭāntayorabhidhānaṃ
[na] yuktam; sparśānumeya ityatra prāguktaviroghāt; tathāpi
sparśatvādihetukānumānamupalakṣaṇamityabhiprāyeṇa
guṇatvahetukānumānāntaramapyuktamiti dhyeyam/


atra
copalabhyamānasparśaviśiṣṭaḥ [yadi] pṛthivī syāt
tarhyudbhūtarūpavān syāt, yadi jalādikaṃ syāt
tarhyanuṣṇāśīyasparśavānna syāt, yadyayaṃ sparśaḥ
ākāśādicatuṣṭayānyatamasamavetaḥ syāt tarhi
deśāntarasthajanasamavetalaukikapratyakṣaviṣayaḥ syāt, yadi
manassamavetaḥ syāt tarhi laukikapratyakṣaviṣayo na syāt/
yadyayamudbhūtasparśaḥ pṛthivīsamavetaḥ syāt udbhūtarūpavadvṛttiḥ
syāt, yadi jalādisamavetaḥ syāt anuṣṇāśīto na syāt,
udbhūtasparśāśrayo yadi vibhuḥ syāt
deśāntarasthajanasamavetapratyakṣaviṣayasparśakaḥ syāt, yadi manaḥ syāt,
pratyakṣāviṣayasparśakaḥ syāt iti tarkaiḥ 'ayaṃ sparśaḥ
pṛthivyādibhinnakiñcitsamavetaḥ' ityākārakānumitirjāyata iti
bhāvaḥ/


[82] udbhūtasparśavadityādi/ atra ca ghrāṇendriye
vyabhicāravāraṇāya prathamamudbhūteti/ udbhūtatvasyābhāvakūṭātmakasya
dravyatve 'pi sattvāt taddoṣa ityataḥ sparśapadam/ vāyau tadvāraṇāya
pārthivatvaniveśaḥ/ vāyāvapyanudbhūtarūpasattvāt dravyatvasattvācca
udbhūtarūpaniveśaḥ/ atra copalabhyamānasparśāśrayasya pṛthivītvādikaṃ
prasaktaṃ na tu pṛthivyādestadāśrayatvam/
ato 'prasaktapratiṣedhaparihārāya yojanamāha- [82] asyetyādi/ dīpikāyāñ [83] na vibhucatuṣṭayamiti/
tadanyatamaṃ netyarthaḥ/ anyathā siddhasādhanaprasaṃgāt,
ekatrobhayādibhedasattvāditi dhyeyam/ navīnāstu vāyoḥ pratyakṣatāṃ
varṇayanti/ tanmatamākṣeptumanuvadati-- [83] nanu vāyuḥ pratyakṣa
ityādinā/ nanu pratyakṣatvaṃ pratyakṣaviṣayatvaṃ, tathā ca vāyorapi
alaukikamānasapratyakṣaviṣayatvābhyupagamāt siddhasādhanamata
āha-prakāśikāyāñ [83] pratyakṣaḥ-bahirindrayajanyapratyakṣaviṣaya
iti/ yadyapyalaukikatādṛśapratyakṣaviṣayatvamapi vāyorastīti
taddoṣatādavasthyam, tathāpi mānasānirūpitalaukikaviṣayatvasya
sādhyatve tātparyānna doṣaḥ/ anirūpitāntaṃ ca
mānasaviṣayatāmādāyārthāntaravāraṇāya/ ata eva
vakṣyamāṇopādherātmani


sādhyavyāpakatābhaṅgasya nāvakāśaḥ/ [83] pratyakṣetīti/
laukikaviṣayatāśrayetyarthavivakṣaṇānnalaukikapratyakṣaviṣayasparśavati
tvagindriye vyabhicāratādavasthyam/ sparśapadaṃ tu
laukikaviṣayatāśrayadravyatvādikamādāya/
laukikaviṣayatāśrayaguṇetyuktāvapi śrāvaṇapratyakṣaviṣayaśabdamādāya
ākāśe vyabhicāravyudāsāya/ sparśasya samavāyena hetutvasūcanāya
āśrayatvakathanam/


dīpikāyām [83] udbhūtarūpasyeti/ atrodbhūtapadaṃ prācīnaikadeśibhiḥ
vāyāvapyanudbhūtarūpasvīkārāt upādheḥ
sādhanāvyāpakatvopapattyartham/ prakāśikāyāñ [83] sādhyavyabhicāronnayanasambhavāditi/ yadyapi
vyāpakatāvacchedakatvābhimatarūpāvacchinnānirūpitavyabhicārasya
vyāpyatāvacchedakatvābhimatarūpāvacchinnanirūpitavyabhicārasyānumāpakatayā
prakṛte ca dravyatvātmakapakṣadharmaviśiṣṭapratyakṣatvavyabhicāra eva
tadviśiṣṭasādhyavyāpakavyabhicāreṇānumātuṃ śakyate, na tu
śuddhasādhyavyabhicāro 'pi, vyāptigrahavirahāt/ tathāpi
tādṛśopādhivyabhicāreṇa viśiṣṭasādhyavyabhicārasiddhau
viśeṣaṇavaddhiśiṣṭābhāvavadvṛttitvena hetunā viśeṣyābhāvavadvṛttitvaṃ
paścādanumātuṃ śakyamiti bhāvaḥ/ atha vā pakṣadharmavati
sādhanāvyāpakatvena śuddhasādhyavyabhicāra evānumātuṃ śakyaḥ/
pakṣadharmavati sādhanāvyāpakatvaṃ ca
sādhanāśrayapakṣadharmavanniṣṭhātyantābhāvapratiyogitvam/ evaṃ
pakṣadharmāvacchinnasādhyavyāpakatvaṃ ca
sādhyāśrayapakṣadharmavanniṣṭhābhāvāpratiyogitvamiti/ evamupādhyantare 'pi
draṣṭavyam/


vastutastu
1udbhūtarūpaśūnyatvadravyatva(dravyatva)ubhayābhāvaḥ
samavāyasambandhāvacchinnapratiyogitākasvābhāvīyadravyaniṣṭhādhikaraṇatāsaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasasaṃbandhena
udbhūtarūpaṃ vā upādhiḥ/ tasya rūpādāvapi sattvena sādhyavyāpakatvāt
pakṣabhūtavāyāvasattvena sādhanāvyāpakatvācca/ upadarśitadharmaviśeṣasya
upādhitvasūcanāyaiva pakṣadharmāvacchinnasādhyavyāpakatvakīrtanam/


upādhicāturvindhyakathanamapi tatra tatra vivakṣitadharmaviśeṣasya
upādhitvalābhāya vivakṣitasambandhaviśeṣasya upādhitāvacchedakatvalābhāya
veti madekapariśīlitaḥ panthāḥ/


kecittu
viśeṣaṇāvyabhicāritvaniścayasahakṛtaviśiṣṭavyabhicāritvavyāptigrahāt
viśeṣyavyabhicārasiddhiḥ iti vadanti/ tadasat/ yato
viśiṣṭavyabhicāraḥ viśiṣṭābhāvadvṛttitvameva/ na tu
viśeṣaṇavyabhicārāsahitaviśeṣyavyabhicāraḥ/ prattakṣasparśavattvādau
tadasaṃbhavāt/


---------------------------------


1.
udbhūtarūpaśūnyatveti/ rūpādiguṇe dravyatvābhāvaprayuktobhayābhāvasya
sattvāt ghaṭādidravye udbhūtarūpaśūnyatvābhāprayuktobhayābhāvasattvācca
asya bahirindriyajanyapratyakṣaviṣayatvarūpasādhyavyāpakatvam/


samavāyasaṃbandhetyādi/
svābhāvīyetyasya svābhāvanirūpitetyarthaḥ/
dravyaniṣṭhādhikaraṇatāyāmanvayaḥ/ rūpādiniṣṭhādhikaraṇatāyāṃ
udbhūtarūpābhāvanirūpitatvasattve 'pi dravyaniṣṭhatvaṃ nāstīti
svābhāvanirūpitadravyaniṣṭhādhikaraṇatāsaṃbandhena svavattvaṃ
(udbhūtarūpavattvaṃ) rūpādau nāstīti tena saṃbandhena svavadbhinnatvasya
rūpādau sattvāt svavadbhinnatvasaṃbandhena udbhūtarūpaṃ tatrāstīti
sādhyavyāpakatvamiti bhāvaḥ/ ghaṭādiniṣṭhādhikaraṇatāyāṃ
dravyaniṣṭhatvasadbhāve 'pi udbhūtarūpābhāvanirūpitatvaṃ nāsti/ ataḥ
svābhāvanirūpitādhikaraṇatāsaṃbandhena svavadbhinnatvasattvāt
tatsaṃbandhena udbhūtarūpaṃ ghaṭādāvastīti sādhyavyāpakatā bodhyaḥ/


--------------------------------


tathā
copadarśitaparāmarśāt viśiṣṭavyabhicārasiddhau na kiñcidapi bādhakaṃ
paśyāma iti viśiṣṭasādhyavyāptikopādheḥ
śuddhasādhyavyabhicāronnāyakatvānirvāha eveti/


dīpikāyāñ [82] prāṇasya kutrāntarbhāva ityādi/ tathā ca daśamadravyatvaṃ prāṇasya,
vāyāvantarbhāve 'pi kāryavānucāturvidhyaṃ vā prasajyeteti bhāvaḥ/
śarīretyādiviśeṣaṇena
śarīrendriyabhinnatvarūpaviṣayalakṣaṇākrāntatvāt na caturvidhyam,
vāyvantarbhāvācca na daśamadravyatvamityāśaya iti bhāvaśca/"sa
caiko 'pyupādhibhedāt prāṇādisaṃjñābhedaṃ labhata"iti
saṃgrahavākye upādhibhedādityatra pañcamyāḥ prayojyatvamarthaḥ/ tasya
'labhata' ityatra dhātvarthasambandhe 'nvayaḥ/ sa ceha vācyatvarūpaḥ/
eko 'pītyatra ekatvaṃ prāṇatvanyūnavṛttidharmaśūnyatvam/ apiratra
virodhārthakaḥ/ virodhaśca
samabhivyāhṛtapadārthantāvacchedakaikatvādhikaraṇanirūpitopādhibhedānavacchi nnavṛttikatvābhāvaḥ/
tasya ca sambandhe anvayaḥ/ tathā ca


ekatvaviruddhopādhibhedaprayuktaprāṇāpānādisaṃjñānirūpitasaṃbadhāśrayaḥ
sa iti bodhaḥ/


kecittu apiśabdasya
virodhārthakatāmāhuḥ/ tadasat/ dharmiṇi
tādṛśasambandhāśrayatvabhānenaiva tādṛśasambandhāśrayatve
ekatvāvirodhalābhena pṛthakkathanavaiyarthyāt/ asmanmate tu
virodhatatsāmānādhikaraṇyayorekatra saṃbhavapradarśanaparatayā
tatsārthakyāt/ ke te upādhaya ityāśaṅkāyāmupādhiśabdārthamāha
dīpikāyām [82] sthāneti/ tatra pramāṇamāha prakāśikāyām
[82] hṛdi prāṇa ityādi iti/


sṛṣṭisaṃhāraprakriyā



dīpikāyām [85] cikīrṣāvaśāditi/ yadyapīśvarecchā nityaiva/ tathāpyetatkāle
paramāṇau kriyā bhūyāditi rītyā tasyāḥ kālaviśeṣāvagāhitayā
tatkāla eva tatra kriyātpattiḥ nānyadeti niyama upapadyate/ evaṃ
saṃjihīrṣāvaśādityatrāpi bodhyam/ cākṣuṣadravyatvādityatra cākṣuṣaṃ
yat dravyatvamityarthavivakṣāyāmātmani vyabhicāratādavasthyamabhisandhāya
dravyapadena karmadhārayaṃ 1karmadhārayopari' ityādinyāyaṃ
cābhipretyārthamāha- [85] cākṣuṣatve satītyādi/ [85] rūpādāviti/ idaṃ ca janyadravyatvasya sādhyatābhiprāyeṇa/
dravyasamevatatvarūpasāvayavatvasādhane tu ghaṭābhāvādau vyabhicāro
bodhyaḥ/ etatsaṃgrāhakamevādipadamiti dhyeyam/ [85] kāryatve 'navasthāprasaṅgāditi/
avayavatvavyāpakasāvayavatvakatvarūpāvyavasthitaparamparā
dhīnamerusarṣapagataparimāṇatāratamyānupapattirūpāniṣṭaprasajjanād ityarthaḥ/
tathā ca 'tryaṇukāvayavaḥ sāvayavaḥ mahādārambhakatvāt' ityatra
uktatarkabalāt nityāvayavasamaveta ityanumitirutpadyata iti bhāvaḥ/



[86] prakāśikāyāṃ saṃkṣepa iti/ ayamatra bhāvaḥ/
yadyapi truṭimahattvasya nityatvopagame avayavasaṃkhyāyāḥ


nāpekṣeti
darśitānumānasyāprayojakatvaśaṅkā durvārā, tathāpi ---


'jālasūryamarīcisthaṃ
yatsūkṣmamupalabhyate/


tasya ṣaṣṭhatamo bhāgaḥ
paramāṇuḥprakīrtitaḥ//'


iti
smṛtiprāmāṇyabalāt dvyaṇukaparamāṇvoḥ svīkāra āvaśyaka iti/
digiti/ atrāyamāśayaḥ-- sarvaśabdasya
svasamabhivyāhṛtapadārthatāvacchedakavyāpakatvārthakatayā
kāryadravyatvavyāpakatvamavāntarapralayasya, bhāvakāryatvavyāpakatvaṃ
mahāpralasya ca lakṣaṇam/ vyāpakatvaṃ ca
svaniṣṭhadhvaṃsapratiyogitāsaṃbandhena/ svananiṣṭhatvaṃ ca
kālikasaṃbandhena/ etena kāryāṇāṃ bhāvakāryāṇāṃ cānantānāṃ
viśiṣyāsarvajñadurjñeyatvena tāvaddhvaṃsasamudāyatvasya sutarāṃ
parijñānāsambhavāt etallakṣaṇakathanamasaṃgatamityapāstamiti/


ākāśanirūpaṇam


[88] dyotanāyeti/ tathā ca śabdaguṇakamiti
saṃgrahavākye 'sarva vākya'miti nyāyena śabda eva guṇo viśeṣaguṇo
yasminniti bahuvrīṃhiriti bhāvaḥ/ nanu taccaikamiti saṃgrahavākye
ākāśasyaikatvamuktam, tanna yuktam,


--------------------------------


1.
karmadhārayoparītyādinyāyamiti/ karmadhārayopari vidyamānaḥ
bhāvārthakapratyayaḥ sāmānādhikaraṇyabodhaka iti nyāyamityarthaḥ/


--------------------------------


ghaṭākāśo maṭhākāśa
ityādivyavahārasya ākāśānekatvasādhakasya sattvāt, vyavahārabhede
vyavahartavyabhedasyaiva niyāmakatvāt/ tathā ca 'ghaṭākāśavyavahāraḥ
maṭhākāśatvāvacchinnabhinnaniṣṭhavyavahartavyatākaḥ
maṭhākāśatvabhinnadharmāvacchinnavyavahartavyatākavyavahāratvāt, yo
yaddharmabhinnadharmāvacchinnavyavahartavyatākavyavahāraḥ sa
taddharmāvacchinnabhinnaniṣṭhavyavahartavyatākaḥ' iti
sāmānyavyāptyupaṣṭabhyamanumānamatra mānamityāśaṅkāyāṃ
'vyavahartavyatāvacchedakabheda eva vyavahārabhedaniyāmakaḥ, anyathā
prāṇāpānādivyavahārabhedānupapatteḥ/ evaṃ ca darśitānumāne
prāṇāpānādivyavahāramādāya vyabhicāraḥ/ tathā ca prakṛte
ghaṭamaṭhādirūpavyavahartavyatāvacchedakabhedena tādṛśavyavahāropapattau
na tasyākāśabhedasādhakatvam' iti samādhānamabhisandhāyāha- [88] ghaṭākāśo maṭhākāśa ityādīti/ [88] anekatve -
ākāśatvanyūnavṛttidharmavattve/ [88] pramāṇam - pramā, tasya
viśeṣyatāsambandhāvacchinnapratiyogitākābhāvadityarthaḥ/ tathā ca
'ākāśaṃ ākāśatvanyūnavṛttidharmaśūnyaṃ,
tādṛśadharmavattvaprakārakapramāviśeṣyatvābhāvāt, yannaivaṃ tannaivam'
iti vyatirekyanumānamākāśasya ekatve pramāṇamupadarśitam/ [88] ekatvādeveti/ ākāśatvanyūnavṛttidharmaśūnyatvādevetyarthaḥ/


kecittu -
ākāśatvavyāpyadharmaviruddhadharmāvyāpakākāśatvakatvameva ākāśe
ekatvam/ atrāyamanugamaḥ-bhedaviśiṣṭākāśatvakatvaṃ tat/ vaiśiṣṭyaṃ ca
svapratiyogitāvacchedakatvasvāśrayatvobhayasambandhena/ avacchedakatā
svavyāpyadharmaviśiṣṭatvasambandhena/ vaiśiṣṭyaṃ ca
svaviruddhadharmaviśiṣṭatvasambandhena/ vaiśiṣṭyaṃ ca
svasetyādibhedavattvasambandhena - ityāhuḥ/


yattu
vibhājakadharmadvayaśūnyatvaṃ taditi/ tattuccham/ padārthavibhājakadravyatva
- dravyavibhājakākāśatvayoḥ sattvenāsambhavāpatteḥ/
ākāśavibhājakatvaniveśane ca siddhyasiddhibhyāṃ vyāghātāpatteriti
dhyeyam/ ākāśakāladigātmanāṃ sādhāraṇaṃ vibhutvaṃ na jātiḥ/
tatsādhikāyāḥ anugatapratyakṣadhiyo 'saṃbhavāt, teṣu rūpādyabhāvāt,


ananyathāsiddhaliṅgānupalambhenānumānāsambhavāt/ śabdasya
cāptoktatvāniścayena sandigdhaprāmāṇyakatvāt, anyathā
vaiparītyasyāpi suvacatvāt/ na ca vibhupadavācyatāvacchedakatayā
vibhutvajātisiddhiriti vācyam/ 1tulyayuktyā bhūtatvasyāpi
siddhyāpattyā prāguktatritayasambandhena tadviśiṣṭatvarūpajātisāṃkaryasya
jātitvābhāvavyāpyatayā gṛhītasya jātibādhakasya sattvena tasya
jātitvāsiddheḥ/


yattu
paramamahatparimāṇavattvaṃ vibhutvamiti/ tanna/ 'vaibhavāt
mahānākāśastathā cātmā' iti sūtre kaṇādena
paramamahatvasādhakaliṅgātvena vibhutvasyoktatvāt
paramamahatparimāṇavattvasya tatsvarūpatāyāḥ sūtrakārānanumatatvāt
ityabhiprāyeṇa prakārāntareṇa vibhutvaṃ nirvakti- [88] sarvamūrteti/ atra ca paṭādisaṃyuktaghaṭādivāraṇāya sarvapadam/


vibhūnāṃ
kriyāviraheṇa parasparasaṃyogābhāvāt asaṃbhavanirāsāya mūrtapadam/
mūrtatvasya kriyāsamavāyikāraṇatāvacchedakatayā
siddhajātiviśeṣarūpatvapakṣe
prācīnābhimatotpannavinaṣṭadravyamādāyāsambhavavāraṇāya dravyapadaṃ
saṃyogavadarthakam/ ata evoktadoṣavāraṇāya mūrtapadaṃ
nityamūrtaparamiti pralapitamanādeyam/ dravyapadavaiyarthyāpātācca/
'kriyāvattvaṃ mūrtatvam' iti mate utpannavinaṣṭadravyānupagantṛnaye
vā nopādeyameva tat/


atha
'sarvamūrtadravyasaṃyogitvam'ityasya sarvāṇi yāni mūrtadravyāṇi
tāvatpratiyogikasaṃyogavattvārthakatve
tāvatpratiyogikaikasaṃyogāprasiddhyā asambhavaḥ/ tāvatāṃ
pratyekapratyekapratiyogikasaṃyogasamudāyavattvārthakatve
ghaṭapaṭasaṃyogāderapi tādṛśasamudāyaghaṭakatayā
tadghaṭitasamudāyavattvasya ākāśādāvabhāvāt sa eva doṣaḥ/ yattu -
yāvanti mūrta dravyāṇi teṣāṃ
pratyekapratiyogikaikasaṃyogaghaṭitasamudāyavattvaṃ taditi - naiṣa
doṣaḥ/ na ca mūrtatvajātipakṣe


---------------------------------


1. tulyayuktyeti/
bhūtapadavācyatāvacchedakatayetyarthaḥ/ prāgukteti/
svasāmānādhikaraṇyasvābhāvasāmānādhikaraṇyasvasamānādhikaraṇātyantābhāvapratiyogitvaitattritayasaṃbandhenetyarthaḥ/



---------------------------------


utpannavinaṣṭapṛthivyāderapi tadāśrayatayā
sarvamūrtānatargatatvena tatpratiyogikasaṃyogāprasiddhyā na
tadghaṭitasaṃyogasamudāyavattvamākāśādāvityasambhavatādavasthyamiti
vācyam/ dravyapadasya saṃyogavadarthakatāyāḥ prāgevāveditatayā
tādṛśapṛthivyādyasaṃgrahāt mūrtapadasya kriyāvatparatve
sutarāmadoṣācceti/ tattuccham/ apekṣābuddhiviśeṣaviṣayatvarūpasya
ākāśādicatuṣṭayaghaṭakapratyekamātrasamavetasaṃyogasamudāyaparyāptasamudāyatvasya
bhinnabhinnatayā tādṛśaikaikasamudāyatvāvacchinnavattvasya
vibhusāmānyalakṣaṇatvopagame vācyatāsambandhena
vibhupadavattvarūpalakṣyatāvacchedakavatyanyasmin tasyāsattvāt avyāpteḥ/
tattatsamudāyacatuṣṭayavattvasya lakṣaṇatve asaṃbhavāpatteḥ/ tasya
kutrāpyasattvāt/ tāvadanyatamavattvasya tathātve tādṛśānyatamatvasya
tattatsamudāyatvāvacchinnebhedacatuṣṭayavadanyatvarūpatayā
vyāsajyavṛttidharmāvacchinnānuyogitākābhāvānupagame asambhavāpatteḥ/
tadupagame ca ghaṭākāśādisaṃyogasyāpi tādṛśānyatamatvāśrayatayā
ghaṭādāvativyāpteḥ kathamidaṃ saṃgacchate/


yadapi
'sarvamūrtadravyasaṃyogitvam' ityanena mūrtadravye
gaganādisaṃyuktatvaṃ nāstīti labhyate/ evaṃ ca svāsaṃyuktamūrtadravyakaṃ
yadyatsvaṃ tattadvyaktitvāvacchinnapratiyogitākabhedakṛṭavattvaṃ lakṣaṇa
phalitam/ atra gaganādyasaṃyuktamūrtāprasiddhyā svapadena
gaganādyupādānāsambhavāt gaganādau lakṣaṇasamanvayaḥ/ gaganāderapi
svāsaṃyuktaguṇāditvādasambhavavāraṇāya mūrteti/ mūrtatvajātipakṣe
tadāśrayotpannavinaṣṭaghaṭāderapi svāsaṃyuktatvādasambhavavāraṇāya
saṃyogyarthakaṃ dravyapadam/ tādṛśaghaṭādeśca gaganādyasaṃyuktatve 'pi
saṃyogitvavirahānnāsambhavaḥ/ na caivaṃ mūrtapadavaiyarthyam,
guṇāderatathātvāditi vācyam/ tathāpi gaganādeḥ
svāsaṃyuktagaganādikatvāt


taddoṣāvāraṇāya
tasyāvaśyakatvāditi - tadapyasat/
kālāntarīṇapuruṣāntarīyamūrtapadārthavyaktīnāṃ
viśiṣyāsmābhirjñātumaśakyatayā tādṛśabhedakūṭaghaṭitalakṣaṇasya
duṣkaratvāt/ svāsaṃyuktamūrtasaṃyuktakatvatādātmyobhayasambandhena
prameyaviśiṣṭānyatvasyānugatasya lakṣaṇatvasambhave 'pi
svasaṃyuktāprasiddhyā saṃyuktatvasaṃbandhena
svāvacchinnabhinnatvaghaṭitalakṣaṇasya rūpādāvativyāpteḥ, svātantryeṇa
dravyatvaniveśena tadvāraṇe 'pi utpannavinaṣṭapṛthivyādāvativyāpteḥ/
dravyatvasthale saṃyogitvaṃ niveśya tatparihāre 'pi mahāgauravāt
vakṣyamāṇarītyā yathāśrutaśabdalabhyārthasya nirdeṣasya saṃbhave
tatparityāgenārthāntaraṃ parikalpya tatra doṣāntaravyudāsāya
viśeṣaṇāntaraniveśasya 1prakṣālanāddhinyāyenāyuktatvācca/


etena
svāsaṃyuktetyanena
svaniṣṭhasaṃyuktatvasambandhāvacchinnapratiyogitākātyantābhāvavivakṣaṇānnotpannavinaṣṭapṛthivyādāvativyāptiḥ/
evaṃ kriyāvadavṛttidravyavibhājakadharmattvaṃ
mūrtatvajātivyadhikaraṇadravyavibhājakadharmavattvaṃ vā
sarvamūrtadravyasaṃyogitvamityanena vivakṣitam/ tādṛśadharmavattā ca
svarūpasamavāyānyatarasambandhena/ nātaḥ kālātmādāvavyāptirityapi
parāstam/ udakṣaratāyā durvāratvāt/
anyataratvaghaṭakayorbhendayormitho viśeṣaṇaviśeṣyabhāve
vinigamanāviraheṇa


vibhupadārthadvaividhyaprasaṅgācca/


atrocyate -
sarvamūrtetyādermūrtadravyatvavyāpakatvamarthaḥ/ sarvaśabdasya
samabhivyāhṛtapadārthatāvacchedakavyāpakatvārthakatvāt/ vyāpakatā ca
svānuyogikasaṃyogapratiyogitvasaṃbandhena/ etallābhāyaiva
saṃyogītyuktam/ yadyapi svānuyogikasaṃyogapratiyogitvasambandhena
mūrtadravyatvavyāpakatvaṃ
mūrtadravyaniṣṭhātyantābhāvīyatādṛśasambandhāvacchinnapratiyogitāśūnyatvaparyavasitam,
vṛttyaniyāmakasambandhasyātyantābhāvapratiyogitānavacchedakatvamate na
prasiddhyati, tathāpi
mūrtadravyaniṣṭhabhedapratiyogitānirūpitaniruktasambandhāvacchinnāvacchedakatāśūnyatvarūpaṃ
tadiha vivakṣitam/ atyantābhāvapratiyogitāvacchedakasyāpi
vṛttyaniyāmakasaṃbandhasyānyonyābhāvapratiyogitāvacchedakatāvacchedakatāyāḥ


----------------------------------


1.
prakṣālanāddhinyāyeti/ 'prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam'
iti nyāyenetyarthaḥ/


----------------------------------


sarvasaṃmatatvāditi
madekapariśīlitaḥ panthāḥ/

nanu parimāṇe
paricchannatvaṃ nāpakarṣarūpam, yenoktadoṣaḥ syāt/ api
tvākāśādyanyatamāsamavetatvam/


yattu -
vibhvasamavetatvaṃ taditi - tadasat - vibhutvasya
mūrtatvaghaṭitatvenānyonyāśrayaprasaṅgāt/ ato na paramāṇuṣu
avayāptiriti manasi nidhāyāha -- prakāśikāyām [88] vastutastviti/


kālanirūpaṇam


[89] anāgatādītyādinā vartamānaparigrahaḥ/
[90] ghaṭakatayeti/ atītādivyavahāraṃ prati
1atītatvādiprakārakajñānasya kāraṇatayā
tādṛśavyavahārajanakatāvacchedakapratiyogitvaprakāratānirūpitadhvaṃsaprakāratā-



nirūpitādheyatvaprakāratānirūpitaprakāratādyāśrayatayetyarthaḥ,
abhedastṛtīyārthahetutvānvitaḥ/ vastutastu atītatvaṃ
svavṛttidhvaṃsapratiyogitvasambandhena, 'atīti' iti
śabdaprayogādhikaraṇakālavattvam/ bhaviṣyatvaṃ ca
svavṛttiprāgabhāvapratiyogitbasambandhena bhaviṣyatīti
śabdaprayogādhikaraṇakālavattvam/ vartamānatvaṃ ca ādheyatāsambandhena
vartata iti śabdaprayogādhikaraṇakālavattvam/ evaṃ ca vyavahāre
vyavahartavyatāvacchedakaprakārakajñānasya kāraṇatayā
tadavacchedakaviṣayatāvattvarūpaṃ vyavahārahetutvaṃ kālasyākṣatameva/
ghaṭakatayetyasyāpi tādṛśaviṣayatāśrayatayetyarthaḥ/ abhedastṛtīyārthaḥ/
prāgabhāvānupagame punaḥ bhaviṣyatīti
śabdaprayogādhikaraṇakṣaṇadhvaṃsāvacchinnakālotpattikatvarūpaṃ
svadhvaṃsāvacchinnakālotpattikatvasaṃbandhena
tādṛśakṣaṇaviśiṣṭatvaparyavasitaṃ nirvācyamiti dhyeyam/
janakatāvacchedikā ca


viṣayatā
mukhyaviśeṣyatānirūpitaprakāratvarūpā pūrvaṅkalpe ' caramakalpe tu


---------------------------------


1.
atītatvādiprakārakajñānasyeti/ ghaṭaḥ
vartamānakālavṛttidhvaṃsapratiyogo ityākārakajñānasyetyarthaḥ/
tādṛśavyavahārajanakatāvacchedaketyasya antimaprakāratāyāmanvayaḥ/
pratiyogitvaniṣṭhaprakāratānirūpitā yā dhvaṃsaniṣṭhaprakāratā


tannirūpitā yā
ādheyatvaniṣṭhaprakāratā tannirūpitā yā vartamānakālaniṣṭhaprakāratā
tadāśrayatayetyarthaḥ/


---------------------------------


mukhyaviśeṣyatānirūpitaprakāratvamukhyaviśeṣyatānirūpitasaṃsargatānirūpitotpattiviṣayatānirūpitaviṣayatvānyatararūpā
grāhyā, ato nātiprasaṅga iti/ [90] anugatasyetyādi/
pratikṣaṇadinādikaṃ sūryaparispandāderbhinnabhinnatvāt
tatrātītādivyavahārānupapatteriti bhāvaḥ/


[90] digiti/ yadyapi
atītādivyavahārasyānugatakālaviṣayakatve vartamānādāvapi
tādṛśavyavahārāpattyānanugatasūryaparispandādirūpopādhiviṣayakatvamevānāyatyā
svīkartavyamiti noktarītyā atiriktakālasiddhiḥ/ tathāpi
kālikaparatvādyasamavāyikāraṇasaṃyogāśrayatayā ākāśādīnāṃ pratyekaṃ
vinigamanāvirahāt atiriktakālaḥ sidhyatīti kālikasambandhena
sarvādhāratvasya kriyādāvativyāptibhramaṃ nirākāroti -- [90] atretyādinā/ pratīcyādītyādinā udīcīdakṣiṇayoḥ parigrahaḥ/


ātmanirūpaṇam


[92] samavāyena jñānavadityartha iti/ anyathā
kālikādinā jñānavati kālādāvativyāptiriti bhāvaḥ/ [92] virodha itīti/ 1tayā īśvarasya jñānasvarūpatvabodhanāditi
bhāvaḥ/ '(nityaṃ) vijñānam' iti śrutau vijñānapadasya arśa ādyajanyatvaṃ
vā nandyāditvāt kartarilyupratyayāntatvaṃ vābhipreyatyāha - [93] vijñānavadarthakateti/ nanvīśvare sukhābhāvāt kathamuktaśruteḥ
prāmāṇyamityāśaṅkyāha - [93] atreti/ [93] sukhī
saṃvṛtto 'hamitivaditi/ tādṛśavākyasthasukhaśabda ivetyarthaḥ/
atra-uktaśrutau, ānandaḥ- ānandaśabdaḥ duḥkhābhāve upacaryata iti/
saptamyā ādheyatvamarthaḥ/ upacāro lakṣaṇā/ nirūpakatvamāśyātārthaḥ/
tathā ca duḥkhābhāvaniṣṭhalakṣaṇānirūpakaḥ uktaśrutisthānandaśabda iti
phalitam/


----------------------------------


1. teyati/ 'nityaṃ
vijñānamānandaṃ brahma' iti śrutyetyarthaḥ/


----------------------------------


śrutivākyasthapadasyāsati bādhake lakṣaṇā na yuktetyānandaśabdasya
mukhyārthaparatvaṃ varṇayatāṃ navīnānāṃ matamāha [93] navīnāstviti/ nanvīśvare janyamukhābhāvāt kathamānandaśabdasya
mukhyārthakatvamata āha -- [93] nityasukhamiti/ darśitaśrutibalādityādiḥ/
[93] vijātīyeti/ anyathā parātmanaḥ pareṇa manasā pratyakṣāpatteriti
bhāvaḥ/


idamatra bodhyam -
'ātmā bāhyapratyakṣīyalaukikaviṣayatāśūnyaḥ
udbhūtarūpaśūnyadravyatvāt', 'jīvagatasukhādyatiriktaṃ
mānasīyalaukikaviṣayatvābhāvavat
vijātīyamanoyogatadāśrayasamavetatvādiśūnyatvāt,
gaganādivat'ityanumānadvayaṃ vivakṣitam/ tena na cārvākamate
pakṣāprasiddhiḥ/ avacchedakāvacchedena sādhyasiddheruddeśyatvāt
nāṃśatassiddhasādhanam/ [92] nāpyanumānam liṅgābhāvādityatrāpi
prameyasāmānyaṃ
svavyatiriktātmasādhakatvasambandhāvacchinnajīvaniṣṭhapratiyogitākātyantābhāvavat
vastutvādityanumānamavaseyamiti/


[93] digiti/ ayamatra bhāvaḥ - yadyapi
kulālakṛtitvādyavacchinnasattve ghaṭatvādyavacchinnasattvaṃ tadabhāve tadabhāva
ityanvayavyatirekābhyāṃ ghaṭatvādikulālādikṛtitvābhyāmeva
kāryakāraṇabhāvassidhyati, tathāpi yadviśeṣayoritivyāptibalāt
kāryatvāvacchinnaṃ prati kṛtitvena kāraṇatvamapyāvaśyakam/ evaṃ
kāryatvāvacchinna prati jñānatvecchātvābhyāmapi tathātvaṃ
tādṛśānvayavyatirekāviśeṣāt/ evaṃ ca 'kāryaṃ kṛtijanyaṃ
kāryatvāt' ityanumānamiva


'kāryaṃ jñānajanyaṃ
icchājanyañca kāryatvāt' ityanumānadvayamapi vivakṣitāmiti,
[93] aparokṣajñānāderityādipadena cikirṣāparigrahaḥ/ [93] cikirṣādikamityādipadena kṛtiparigrahaḥ/ nanu 'yaḥ sarvajñaḥ
sarvavit'iti śrutau sarvajñaśabdenaiva īśvarasya
sarvaviṣayakajñānatvalābhe punaḥ sarvavitpadaṃ vyarthamityāśaṅkyāha -
[93] sarvaviditīti/ vastutastu sarvavidityasya sarvaṃ vidantīti
vyutpattyā sarvavyāpta ityarthaḥ/ vida lābha iti dhātoḥ kvipi
tādṛśār thasambhavāditi dhyeyam/


nanu [92] jīvasya lakṣaṇamāha - jīva itīti dīpikāyām [91] jīvastu pratiśarīraṃ bhinna iti saṃgrahavākyāvataraṇamayuktam/
pratiśarīraṃ bhinnatvasya indriyādisādhāraṇatayā
jīvalakṣaṇatvāsambhavāt, ato lakṣaṇapadasya bahulagrahaṇasāmarthyāt
lakṣyata idamiti vyutpattyā karmaṇi lyuḍantatvamāśritya
svarūpaparatvamabhisandhāya vyācaṣṭe - [93] svarūpamāhesyartha iti/
[93] mūle prati śarīraṃ bhinna iti/ atra ca
pratipadasamabhivyāhṛtadvitīyāyāḥ


ādheyatāśrayabhedapratiyogitāvacchedakatvamabhāvaśca
khaṇḍaśor'thaḥ/ anyathā sāmānyato vyāpakatvasya vyāpyaviśeṣāghaṭitasya
durvacatvena dvitīyārthatānupapatteriti dhyeyam/


nanu 'pratiśarīraṃ
bhinna' iti vākyāt pratidravyaṃ sattetyādiṣu dravyatvavyāpikā
sattetyādyarthavat pratipadasamabhivyāhṛtaśarīrapadasya
śarītatvavyāpakatvārthakatayā śarīratvavyāpakabhedapratiyogītyartho
labhyate/ tacca na ghaṭate/ jīvātmanyekatvopagame 'pi
īdṛśārthanirvāhāt ātmabhedasya śarīratvavyāpakatvākṣateḥ/
atrocyate - na hi bhedasya śarīratvavyāpakatvaṃ svarūpasaṃbandhena
vivakṣitam/ yenaivaṃ syāt/ api [tu] svasamānādhikaraṇabhogāvacchedakatvasvapratiyogitāvacchedakatvobhayasaṃbandhena
avacchedakatā
svaviśiṣṭayogajadharmādyajanyaśarīrāvacchinnabhogavattvasaṃbandhena/ śarīre
svavaiśiṣṭyaṃ ca svabhinna


[tva] svasamānakālīnatvobhayasaṃbandhena/ ato
noktadoṣaḥ/ etadevābhipretyāha - [93] samānākāliketyādi/ kiṃ
tarhi jīvalakṣaṇamityāśaṅkāyāmāha - dīpikāyām [92] sukhādikaṃ jīvalakṣaṇamiti/ atra sukhopādānaṃ
prācīnamatamanusṛtya/ anyathā navīnamate uktarītyā
īśvare 'tivyāpteḥ/ ādinā duḥkhadveṣayoḥ parigrahaḥ/


prakāśikāyām [93] anyathā-śarīrātiriktasyātmatve/ siddhānte manuṣyādiśabdasya
svavṛtticeṣṭāsādhāraṇakāraṇayatnavattvasaṃbandhena
manuṣyādiśarīrāvacchinnātmaparatayā
manuṣyo 'hamityādipratītyupapattirityabhisandhāyoktam [93] abhimāna iti/


[94] yanmadhyamaparimāṇamityādi/ parimāṇe
madhyamatvaṃ ca paramāṇutvaparamahattvabhinnatvam/ tathā cātmanastathātve


yathādehaṃ tasyāpi
saṅkocavikāsaśālitvāpattyā anityatvaprasaṅga iti bhāvaḥ/


[94] digiti/ ayamatra bhāvaḥ- yadi ca
kāyavyūhasthale śarīrāntare 'pi sukhādisākṣātkāropapattaye
prabhāprasaraṇamaṅgīkriyate, tadā anyatrādṛṣṭasyeha kalpanamanupapannam;
dṛṣṭānurodhenaiva kalpanasya sarvasammatatvāt/
ekagrahavartidīpaprasaraṇasya grahāntare 'dṛṣṭeḥ/ evaṃ
vyāpitvapratipādakāgamo 'pi tatra pramāṇamiti/


manonirūpaṇam


dīpikāyām [98] sparśarahitatve satīti/ vāyāvativyāptibhiyā
rūpādirahitatvopekṣaṇam/ saṅgrahe [98] pratyātmaniyatatvāditi/


atra kecit - yāvantaḥ
ātmānaḥ tāvatāṃ manasāṃ vācyatvāt manaso 'nantatvamiti
viśiṣṭārthaḥ/ tallābhaḥ kathamiti cet ittham -
pratipadasamabhivyāhṛtamātmapadaṃ prātisvikarūpeṇa tattadātmavyaktiparam/
tanniyatatvaṃ ca tadanyāsambandhitvam tacca
tadanyasamavetajñānājanakatvam/ tathā ca
svajanyajñānāśrayayatkiñcidātmabhinnasamevatajñānājanakatvādityarthaḥ/
ekaikasya manasa iti śeṣaḥ/ jñānajñāpyatvaṃ pañcamyarthaḥ anantatve
anvetīti - tattuccham/ ātmaśabdasyātmatvajātiviśiṣṭaśaktitayā
tattadvyaktitvāvacchinnaparatve tasya lakṣaṇāprasaṅgāt/
ātmanāmanantatvena viśiṣṭa durjñeyatvācca/


vastutastu
niyatatvamatra bhedāśrayatvam; bhede cātmanaḥ
pratipadīsamabhivyāhārabalāt
1svasetyādibhedavattvarūpavyāpakatāsaṃbandhena anvayaḥ/ svādhikaraṇatā
tādātmyasaṃbandhena/


----------------------------------


1.
svasetyādibhedavattveti/
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvani ṣṭhāvacchedakatākapratiyogitākabhedavatvasaṃbandhenatyarthaḥ/



----------------------------------


bhedaḥ
svabhinnasamavetajñānajanakatvasambandhāvacchinnasvapratiyogitāvacchedakatvasvāśrayamanojanyajñānasamavāyitva-
ubhayasaṃbandhena/ evaṃ cātmapadasya mukhyārthaparatāpi sutarāṃ
saṅgacchate/ ata eva saṅgrahaṭippaṇyāmuktamarthāntaramapi
dūrato 'pāstam/ nanu lāghavāt sarveṣāmapyātmanāṃ ekameva mana
āstāmityatrāha - [99] sarvātmanāmityādi/ nanu manaso 'ṇutva eva
uktadoṣaḥ syāt/ na hi vayaṃ tasyāṇutvaṃ svīkurmahe/ api tu
vibhutvameva/ tathā ca sarvātmanāṃ manasa ekatve 'pi sarvendriyairekadā
saṃyogasambhavāt naikasya puṃsaḥ jñānadaśāyāṃ aparasya
tadanupapattirityabhiprāyeṇa śaṅkate - dīpikāyām [99] nanu mana ityādinā/ [99]
sparśarahitatve satītyādi/
pṛthivyādau vyabhicāravāraṇāya satyantam/ guṇādau
vyabhicāranirāsāya viśeṣyam/ atra ca manaso 'ṇutve ānantyaṃ
kalpanīyam/ vibhutve tu na tatheti lāghavamiti tarkasattvāt
nāsyānumānasyāprayojakatvamiti


bhāvaḥ/ samavāyena
saṃyogaṃ prati samavāyena kriyāyāḥ kāraṇatvāt vibhuṣu ca
kriyāviraheṇa noktasaṃyogopapattirityāśayenāha - prakāśikāyāṃ
[99] vibhudvayeti/ [99] kriyādītyādinā saṃyogaparigrahaḥ/
dīpikāyām [99] tadā suṣuptiriti/ idamatra bodhyam -
suṣuptiḥ svāpaḥ
purītannāḍīpradeśāvacchinnātmānuyogikaḥmanaḥpratiyogikasaṃyogaḥ na
tu tādṛśadeśānuyogikamanaḥpratiyogikasaṃyogaḥ/ tathā sati 'caitraḥ
svapiti', 'maitraḥ suṣuptaḥ' ityādivākyānāmaprāmāṇyāpātāt/ tatra
caitrādipadasya tattaccharīrāvacchinnātmaparatayā ātmani ca
tādṛśasaṃyogavirahāt/ kartṛpratyayasya cāśrayatvabodhakatvāt/ ata
evoktam


vyutpattivādaṭippaṇyām kṛṣṇambhaṭṭenāpi 'tatraikasmin
svāpe nidrānāḍyavacchinnamanoyogarūpe' daiti 'dhātvarthasvāpe
nidrānāḍyavacchinnātmamanoyorūpe' iti ca/


yattu - svapitītyādau
purītatpradeśamanoyogānukūlakṛtimāniti bodhavarṇanam -
tadayuktam - svāpadaśāyāmātmani tādṛśakṛterabhāvāt
jīvanayonirūpayatnasya ca prāṇakriyāmātrahetutvena
tādṛśasaṃyogānukūlatvavirahāt
iṣṭasādhanatājñānajanyatāvacchedakapravṛttitvajāterevākhyātārthatāvacchedakatāyāḥ
gadādhareṇa uktatayā
jīvanayoniyatnasyākhyātārthatāprasakterevābhāvācca/ yadyapi
tādṛśamanoyogasya svāparūpatve manaḥ
svapitītyādadivākyaprāmāṇyāpattiḥ, tathāpyanuyogitāyā eva tatra
pratyayārthatvasvīkāreṇa tasyāśca pratiyoginyanabhyupagamāt
noktāpattiḥ/ yadyapyākhyātāderāśrayatvādyarthakatāyā apyanyatra kḷptatvāt
tattātparyeṇa manaḥ svapiti ityādiprayogāpattiḥ durvāraiva/ tathāpi
kṛtyādāvevākhyātasya śaktiḥ, āśrayatvādau tu nirūḍhalakṣaṇeti
sarvānumatam/ tatra svapidhātusamabhivyāhṛtapratyayasyānuyogitva
evānāditātparyaṃ kalpyate/ ato na doṣaḥ/
athānuyogitvādessaṃsargatayā bhānenaivopapattau
kimākhyātādestadarthakatāmupagamya prakāravidhayā tadbhānasvīkāreṇa?
anyathā tatsaṃsargasyāpi śābdabodhaviṣayatvakalpanāpattyā gauravāt/ na
caivaṃ caitro na svapitītyādau nañarthābhāvānvayānupapattiḥ/
pratiyogitāvadanuyogitāyāṃ api
vṛttyaniyāmakatvenābhāvapratiyogitānavacchedakatvāditi vācyam/
vṛttyaniyāmakasyāpyabhāvapratiyogitāvacchedakatāghaṭakasambandhatvopagamenādoṣāt/
na ca vṛttyaniyāmakasambandhāvacchinnapratiyogitākābhāvasyātiriktasya
kalpane gauravamiti vācyam/
tādṛśasambandhāvacchinnapratiyogitākatadabhāvasya
tadīyatādṛśasambandhābhāvasamaniyatatvena tadabhinnatayā
atiriktakalpanāvirahāt/ na caivamapi
vṛttyaniyāmakasambandhāvacchinnapratiyogitākalpane gauravamiti
vācyam/ bhavanmate 'pi prāguktagauravasattvena sāmyāt/ na ca
rājapuraṣavādoktayuktyānuyogitvasya śābdabodhe
prakāratvamāvaśyakamiti vācyam/ tādṛśayuktīnāṃ
vistareṇānyatrāsmābhirnirastatvāt/ svapitītyetāvanmātrasya
bodhakatvopapattaye ākhyātāderanuyogitārthakatāyā āvaśyakatvāt/
yadyapi caitraḥ svapitītyādau anuyogitāyāḥ padārthatve 'pi śābbodhe
saṃsargatayā bhāne na ko 'pi dāṣaḥ/ tathāpi
tātparyārthaviśeṣānurodhena tatsaṃsargako vā tatprakārako vā
bodho bhāvatviti na tatrāsmākamāgrahaḥ/


caitro
jānātītyādāvapyevameva bodhyam/ evaṃ bhavanmate purītat
svapitītyādiprayogasya prāmāṇyaṃ durvāram/ asmanmate tu neti
madekapariśīlitaḥ panthāḥ/


[98] sukhādyupalabdhisādhanamindriyaṃ mana iti
saṅgrahaḥ/ atra ca ghaṭādyupalabdhisādhanībhūtacakṣurādinirāsāya
sukhādīti/ ātmanyativyāptivāraṇāya viśeṣyam/ yadi ca
tādṛśopalabdhisādhanatvaṃ
tādṛśopalabdhiniṣṭhānubhavatvavyāpyadharmāvacchinnajanyatānirūpitajanakatvam,
anyathā kālavidhayā tajjanake cakṣurādāvativyāpteḥ/ tathā ca
nātmanyativyāptiriti indriyatvaviśeṣeṇaṃ vyarthamiti vibhāvyate,
tadāpyāha - prakāśikāyām ātmamanoyogāditi/ ādipadena
sukhādiparigrahaḥ/ tathā ca sukhādimānasatvāvacchinnaṃ prati manasaḥ
karaṇatā nirvāharthaṃ ātmamanoyogasyātmasamevatayogyaviśeṣaṇatvena
sukhādervā vyāparatākalpanasyāvaśyakatayā tadvāraṇāya tatsārthakyamiti
bhāvaḥ/ [99] aṇutvasiddhiriti/ idamatra
pramāṇābhimatam 'manaḥ aṇutvatadabhāvānyataravat prameyatvāt'
ityanumānaṃ manaso 'naṇutve uktarītyā suṣuptyanupapattiriti
tarkasahakṛtamiti/


rūpanirūpaṇam


[100] cakṣurmātragrāhyo guṇo rūpamiti
saṃgrahavākyam/ atra ca cakṣurmātragrāhya ityanane
cakṣurviśiṣṭadharmāśrayagrāhya iti bodhaḥ/ vaiśiṣṭyaṃ ca
laukikapratyāsattyā
svagrāhyarūpagrāhakendriyavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinna
-


svaniṣṭhāvacchedakatākapratiyogitākabhedavattvacakṣuṣṭvaniṣṭhādheyatvobhayasambandhena/
adhikam anyatra prapañcitaṃ asmābhiḥ/ prakāśikāyām [101] na
rūpe sambhavatīti/ rūpasyātmamanogrāhyatvāditi bhāvaḥ/ [101] tathāpi tvagindriyeti/ yadyapi
cakṣuritaranirūpitajñānatvānavacchinnajanyatāśrayajñānīyalaukikaviṣayatāśūnya
-


tvarūpacakṣuritarāgrāhyatvavivakṣaṇe na doṣaḥ/ tathāpi tvagādeḥ
cākṣuṣapratyakṣaṃ prati kālādividhayā


janakatāmādāyāsambhavavāraṇāya janakatāyāṃ
kālatvādyanavacchinnatvasya vā janyatāyāmevava vā
jñānatvavyāpyadharmāvacchinnatvasya vā vivakṣaṇīyatayā
cakṣussaṃyuktasamavāyamādāyāsambhavavāraṇāya cakṣuritarasya dravyatvena
viśeṣaṇīyatayā ca gauravamityālocya tatparityāgaḥ/ [101] tvagagrāhyatvetyādi/ tvācanirūpitalaukikaviṣayatāśūnyatvaṃ
cākṣuṣanirūpitalaukikaviṣayatāvatvaṃ ca jātiviśeṣaṇamatra vaktavyam/
tena tvācapratyakṣe yapatvasyopanayamaryādayā bhāne 'pi tvacaśca
kālavidhayā rūpacākṣuṣajñānajanakatve 'pi na kṣatiḥ/ evaṃ gurutvādeḥ
cākṣuṣe upanayamaryādayā bhāne 'pi nātivyāptiḥ/ atra rasādivāraṇāya
cākṣuṣeti/ prabhādivāraṇāya guṇavibhājaketi/ guṇatvavyāpyetyarthaḥ/
nanu prabhābhittisaṃyoge 'tivyāptivāraṇāya guṇapadameva
viśeṣaguṇaparaṃ kiṃ noktamityaśaṅkāyām āha- [101] ata
evetyādi/ tathā ca darśitātivyāptivāraṇā
cakṣurmātragrāhlayasāṃsiddhikadravatvaviśeṣe 'tivyāptinirāsāya ca
jātighaṭitapariṣkārasyāvaśyakatayā tvagagrāhyatvādeḥ/
tadviśeṣaṇatayaivopapattau lakṣaṇe viśeṣatvaniveśanaṃ gauravāvahamiti
bhāvaḥ/


dīpikāyām [100] avyāpyavṛttinīlādīti/ atrāvyāptivṛttitvaviśeṣaṇaṃ
parasparavaiyadhikaraṇyāśaṅkānirāsāya daiśikāvyāpyavṛttitvamiha
vivakṣitam/ tacca
1svapratiyogitvasvādhikaraṇanirūpitakiñciddeśāvacchinnādheyatvobhayasaṃbandhenābhāvaviśiṣṭatvam/
nanu [100] rūpasya vyāpyavṛttitvaniyamāditi dīpikoktirasaṅgatā/
utpannaṃ dravyamiti nyāyena rūpādīnāṃ
kālikāvyāpyavṛttitvasyāvaśyakatvādityata āha - prakāśikāyām [101] vyāpyavṛttitveti/ daiśikavyāpyavṛttitvetyartha


iti/
daiśikavyāpyavṛttitvaṃ ca pūrvoktobhayasambandhanābhāvaviśiṣṭānyatvam/



---------------------------------


1.
svapratiyogitvetyādi/ svaṃ kapisaṃyogābhāvaḥ tatpratiyogitvaṃ
kapisaṃyoge, evaṃ svaṃ kapisaṃyogābhāvaḥ tadadhikaraṇaṃ vṛkṣaḥ
tannirūpitāgradeśāvacchinnavṛttitvaṃ kapisaṃyoge 'stīti samanvayaḥ/


---------------------------------


1atra ca
nīlādisamudāyaḥ nitrarūpamiti pratītiviṣayatvatadabhāvānyataravān
prameyatvādityanumānaṃ nīlādisamudāyo yadi pratītiviṣayaḥ syāt
tarhyavyāpyavṛttiḥ syāditi tarkasahakṛtaṃ pramāṇaṃ vācyam/ tatra rūpasya
vyāpyavṛttitvaniyame vipratipannaṃ prati dūṣaṇāntaramāha - [101] idamupalakṣaṇamityādinā/ evaṃ ca
darśitagauravajñānasahakṛtamuktānumānameva citrarūpasyātiriktatve
pramāṇamiti bhāvaḥ/ prāgabhāvādītyādinā dhvaṃsaparigrahaḥ/ nanu
citrapaṭe rūpavattāpratīteḥ
2sāmānādhikaraṇsambandhenāvayavarūpamādāyopapatteḥ atiriktacitrarūpaṃ
nopeyate/ parasparavirodhena vyāpyavṛttinīlādisamudāyo 'pi na
tatrotpattumarhatīti āśaṅkate [100] nanu citretyādinā
dīpikāyām/ sāmānādhikaraṇyena tatra rūpasattvādāha - prakāśikāyām
[101] samavāyenetyādiriti/ 3samavetatvīyasambandhasya svarūpasya
kāraṇatāvacchedakatvākalpanayā lāghavamabhisandhāyāha - [101] svāśrayasamavetatvasambandhena rūpamiti/ jñānagatapratyakṣatvajātau
prayojakatvāsambhavādāha - [101]
pratyakṣaviṣayatveti/ nanu
dravyavṛttilaukikaviṣayatāsambandhena pratyakṣaṃ prati samavāyena rūpasya
kāraṇatve citrapaṭasthale 'tiriktarūpatatprāgabhāvataddhvaṃsānāṃ kalpanayā
mahāgauravamiti tadapekṣayā svaśrayasamavetatvasambandhenaiva rūpasya
kāraṇatvamucitamityato dūṣaṇāntaramāha - [101] citrāvayavāvayavaketyādinā/ dīpikāyām [101] tasmāt paṭasyetyādi/ ayamatra bhāvaḥ --- ayaṃ paṭaḥ
rūpatadabhāvānyataravān prameyatvādityanumānena yadyayaṃ rūpaśūnyaḥ
syāt tarhyapratyakṣaḥ syāditi tarkasahakṛtena siddhaṃ rūpaṃ


---------------------------------


1. atra ceti/
nīlīdisamudāyasya citrarūpatvābhāva ityarthaḥ/ yadvā rūpasya
vyāpyavṛttitva ityarthaḥ/ athavā citrarūpasyātiriktatva ityarthaḥ/


2.
sāmānādhikaraṇyasaṃbandheneti/ svādhikaraṇavṛttitvasaṃbandhenetyarthaḥ/
svaṃ avayavatanturūpaṃ tadadhikaraṇaṃ tantavaḥ tadvṛttitvaṃ paṭastheti tena
saṃbandhena paṭasya tanturūpavattvam/


3. samavetatvīyeti/
rūpavatsamavetatvasya pratyakṣatvaprayojakatve tasya svarūpasaṃbandhenaiva
prayojakatvaṃ vācyamiti samavetatvapratiyogikasvarūpasaṃbandhasya
kāraṇatāvacchedakasaṃbandhatvaṃ vaktavyam/ svāśrayasamavetatvasaṃbandhena
rūpasya


kāraṇatve tu
samavetatvameva kāraṇatāvacchedakasaṃbandhaḥ na tu tadīyasvarūpamiti
lāghavamiti/ kāraṇatāvacchedakadharmalāghavamapyatra bodhyam/


--------------------------------


pūrvoktayuktyā
atiriktatvasiddheḥ citrarūpamiti vyavahriyata iti/ citrarasāsiddhau
hetumāha - [101] dravyalaukiketyādi/ tathā cāyaṃ
rasatadabhāvānyataravān
prameyatvādityanumānamanukūlatarkavirahādaprayojakamiti bhāvaḥ/ atra
ca nānārasavadavayavadvayārabdhe vastuni atra rasa iti pratītyupapattaye
citrarasāṅgīkāra āvaśyaka iti tvanāśaṅkanīyam/
tatrāvayavarasasyaiva 1sāmānādhikaraṇyena bhānābhyupagamāt/ yatra ca
nānārasavatparamāṇudvayārabdhadvyaṇukādikrameṇa mahāvayaviparyantaṃ
utpannaṃ tatra rasapratītirnopeyata eva/ dharmiṇaḥ rāsanapratyakṣe
upanayamaryādayaiva bhānābhyupagamāt/ paramāṇurasasyāpi
viśeṣyavidhayālaukikapratyakṣāsambhavāt/ upanītaṃ viśeṣaṇatayaiveti
naiyāyikasiddhāntāditi/ vastutastu tasasya vyāpyavṛttitvaniyame
pramāṇābhāvāt deśabhedāvacchedena ekasminneva vastuni
nānārasotpattisambhavāt samavāyenātra rasa iti pratīteḥ
pramārūpāyā nānupapattiḥ/ sarvamidamabhisandhāyoktam [101] saṅkṣepa iti/


rasanirūpaṇam


nanu [103] rasanagrāhyo guṇo rasa iti lakṣaṇavākye
paramāṇurase 'vyāptiḥ/ rasanagrāhyajātimattvavivakṣāyāmapi


sattādikamādāya
rūpādāvativyāptirata āha - [104]
rasanetyādi/ [104] guṇavibhājaketi/ 2guṇatvanyūnavṛttitvaṃ vivakṣitam/


sparśanirūpaṇam



nanu tvagindrayamātragrāhya
ityādilakṣaṇe 'sambhavaḥ/ sparśasyatvagitarātmādigrāhyatvāt/ evaṃ
paramāṇusparśe 'vyāptiḥ/ tvagragrāhyatvāt ityata āha - [104] cakṣuragrāhyetyādi/


---------------------------------


1.
sāmānādhikaraṇyeneti/ svāśrayasamavetatvasaṃbandhenetyarthaḥ/


2. nanu
guṇavibhājakatvaṃ guṇatvavyāpyatvam, tacca guṇatvasyāpyakṣatamiti
tadādāya rūpādāvativyāptirityata āha - guṇatvanyūnavṛttitvaṃ
vivakṣitamiti/ guṇatvanyūnavṛttitvaṃ ca guṇatvasamānādhikaraṇatve
sati guṇatvasamānādhikaraṇabhedapratiyogitāvacchedakatvam/ tacca
guṇatvasya nāstīti bhāvaḥ


--------------------------------


cakṣuragrāhyatvaṃ ca
cākṣuṣanirūpitalaukikaviṣayatāśūnyatvam/ tvagindriyagrāhyatvaṃ ca
tvācanirūpitalaukikaviṣayatāvattvam/ nātaḥ 1pūrvavaddoṣaḥ/
guṇavibhājakatvaṃ ca vāyupratyakṣatāvādinavīnamate
vāyutvajātimādāya vāyāvativyāptivāraṇāya upāttam/


pākaprakriyānirūpaṇam


[106] parāvṛttyādītyādinā rūpāntaraparigrahaḥ/
nanu [105] āmanikṣipte ghaṭa iti dīpikāvākye
saptamyantaghaṭapadasyottaratrānvayāsambhavāt asaṅgatirityato
yojanāmāha -- [106] ghaṭe āmanikṣipte satīti/ tathā ca
ghaṭapadottarasaptamyā āmasaṃyogor'thaḥ/ tasya
cottarakālīnatvasaṃbandhena śyāmaghaṭanāśe anvaya iti bhāvaḥ/


nanu paramāṇuṣu
rūpotpattau śyāmaghaṭanāśa iti dīpikāvākyāt śyāmaghaṭanāśe
paramāṇuniṣṭharūpotpattyuttarakālīnatvaṃ labhyate/ taccayuktam -
avayavināśānantarameva paramāṇuṣu rūpāntarotpatteḥ vaiśeṣikaiḥ
svīkārāt ato yojanayā anvayamāha -- [106] śyāmaghaṭanāśa ityādi/
jāti iti śeṣaḥ/ tathā ca nāśapadottarasaptamyāḥ utpattirarthaḥ/
tasyāścottarakālīnatvasambandhena rūpāntarotpattāvanvaya iti bhāvaḥ/
[106] svatantreṣviti/ viśakaliteṣvityarthaḥ/
ārambhakasaṃyogarahiteṣviti yāvat/ [106] aparāvayavīti/
pūrvavinaṣṭāvayavivyatiriktāvayavītyarthaḥ/ [106] ata
eveti/ avayavinyapi paramāṇuvat pākāṅgīkārādevetyarthaḥ/ nanu


so 'yaṃ ghaṭa iti
pratyabhijñāsājātyamavalambate/ nirvāpitāropitadīpe seyaṃ
dīpajvāleti pratyabhijñāvat na tvekasyā eva vyakteḥ kāladvayasambandham/
ato na virodha ityato dūṣaṇāntaramāha - [105] anantāvayavītyādi/ nāśādītyādinā


prāgabhāvaparigrahaḥ/
[107] vāraṇasambhavāditi/
vaijātyasyāvayavarūpājanyāvayavirūpavyāvṛttatvāditi bhāvaḥ/


--------------------------------


1. pūrvavaddoṣa iti/
cākṣuṣe upanayamaryādayā sparśatvasya, tvāce
gurutvasyopanayamaryādayā bhāne 'pi nāsambhavaḥ ativyāptirvetyarthaḥ/


--------------------------------


[107] yathāyogyamiti/ tathā ca
rūpādicatuṣṭayapadaṃ tādṛśacatuṣṭayānyatamaparamiti bhāvaḥ/


nanu udbhūtatvasya
jātirūpatāyā indriyalakṣaṇāvasare nirastatvāt atra ca
jātirūpatvokteḥ pūrvottaragranthavirodha ityāśaṅkya
matabhedanobhayagranthasaṅgatiriti tasya jātirūpatvamevetyāha - [107] udbhūtatvaṃ jātirityādinā/ guṇagateti/ guṇaghaṭitetyarthaḥ/
[107] na doṣaḥ - na pūrvotataragranthavirodha ityarthaḥ/ ayaṃ bhāvaḥ -
sāṅkaryasya jātibādhakatāyāṃ pramāṇabhūte dharmaśāstre
dravyagatasāṃkaryasyaiva jātibādhakatvokteḥ/
svādhikaraṇadravyavṛttitvasvābhāvādhikaraṇadravyavṛttitvasvādhikaraṇadravyavṛttyabhāvapratiyogitvatritayasaṃbandhena
jātiviśiṣṭatvarūpadravayaghaṭitajātisāṅkaryasyaiva
jātitvābhāvavyāpyatāyā upagamena jātibādhakatvaṃ svīkriyate/ na tu
guṇādisādhāraṇasvādhikaraṇaghaṭitajātisāṅkaryasyeti/


vastutastu
prāguktasambandhena dravyatvavyāpyajātiviśiṣṭatvameva
jātitvābhāvavyāpyamityupagamāt guṇatvavyāpyajātivaiśiṣṭyasya
cātathābhūtasya na jātibādhakatvamiti dhyeyam/
jātisāṅkaryasāmānyasyaiva jātibādhakatvamabhyupetya
prakṛtagranthamupapādayatāṃ matamāha - kecittviti/
āhurityanenāsvarasaḥ sūcitaḥ/ tadbījantūdbhūtatvasya
tattadanudbhūtatvābhāvakūṭarūpatve tasya gaganādisaṃyogasādhāraṇatayā
gaganādipratyakṣabhiyāpratyakṣaprayojakatvāsambhavāt udbhūtatvaṃ
pratyakṣaprayojakamitidīpikāgranthāsaṅgatiriti/


parimāṇanirūpaṇam


[108] bhāvapradhāna iti/ bhāvaḥ pradhānaṃ
mukhyaviśeṣyaḥ yasminniti vyutpattyā dharmaniṣṭhamukhyatānirūpakatvaṃ
bhāvapradhānatvam, nirūpakatvaṃ ca jñānadvārakam, evaṃ
cāṇumahadādiśabdaḥ saṅgrahavākyasthaḥ aṇutvamahatvādikaṃ lakṣaṇayā
bodhayatīti bhāvaḥ/


saṃyoganirūpaṇam


[110] sādhāraṇakāraṇatvena -
kāryatvāvacchinnakāryatānirūpitakāraṇatvena/ nanu
svātyantābhāvasamānādhikaraṇatvamavyāpyavṛttitvamiti dīpikāvākye
svapadasya yatrāvyāpyavṛttitvaṃ sthāpyam tadvyaktiparatāyā
āvaśyakatayā saṃyogādivyaktīnāmānantyāt
ekavyaktyupādāne 'paravyaktyasaṃgrahaḥ/ svātyantābhāvasamānādhikaraṇaṃ
yadyatsvaṃ tāvadanyatamatvaṃ tu sarvajñenaiva jñeyam, mahāgauravaṃ, ca ato
niṣkṛṣṭārthamāha -- [110] svapratiyogitvetyādi/ yadyapi
svātyantābhāvasamānādhikaraṇatvatādātmyobhayasaṃbandhena
prameyaviśiṣṭatvamanugatam, tathāpi
tādātmyādirūpādhikapadārthaniveśāt gauravamiti tadupekṣitam/
athātra
saṃyogādisambandhāvacchinnapratiyogitāka-ghaṭatvādyabhāvādyadhikaraṇe
samavāyādinā ghaṭatvādessattvāt tatrātivyāptiḥ/ na ca
tatsambandhāvacchinnapratiyogitākatadabhāvādhikaraṇe
tatsambandhenādheyatvasya vivakṣayā na doṣa iti vācyam/
yattvatattvānanugamena lakṣaṇasya tattadvyaktiviśramāpātāt/


na cābhāvaviśiṣṭatvaṃ
tat, vaiśiṣṭyaṃ ca svapratiyogitvasvaviśiṣṭādheyatvobhayasaṃbandhena/
ādheyatāyāṃ svavaiśiṣṭyaṃ
svapratiyogitāvacchedakasambandhāvacchinnatvasvādhikaraṇanirūpitatvobhayasaṃbandhena/
ato nānanugama iti vācyam, evamapi
saṃyogādisambandhāvacchinnapratiyogitākaghaṭatvādyabhāvasyāvyāpyavṛttitāprasaṅgāt/
svasya saṃyogādinā yo 'bhāvaḥ tadīyapūrvakṣaṇādivṛttitvaviśiṣṭa
svābhāvaniṣṭhapratiyogitāvacchedakasvarūpasaṃbandhena paṭādau
tatsattvāt/


na ca svasmin
svābhāvīyaṃ yatpratiyogitvaṃ tadavacchedakasaṃbandhena
svābhāvādhikaraṇavṛttitvaniveśāt nāyaṃ doṣaḥ iti vācyam/
yattvatattvānanugamasya durvāratvāt/


na ca
adhikaraṇatāviśiṣṭatvaṃ tat, vaiśiṣṭyaṃ ca
svāśrayāśrayatvasvaviśiṣṭādheyatvobhayasaṃbandhena/ ādheyatāyāṃ
svavaiśiṣṭyaṃ ca
svanirūpakābhāvādhikaraṇanirūpitatvasvāśrayāvacchedakasaṃbandhāvacchinnatvobhayasaṃbandhena/
adhikaraṇatā ca


svanirūpitapratiyogitātvasambandhāvacchinnā/ ato na ko 'pi
doṣaḥ/ yadvā pratiyogitāviśiṣṭatvaṃ tat, vaiśiṣṭyaṃ ca
svāśrayatvasvaviśiṣṭādheyatvobhayasaṃbandhena/ svavaiśiṣṭyaṃ ca
svāvacchedakasambandhāvacchinnatvasvanirūpakābhāvādhikaraṇanirūpitatvobhayasambandheneti
vācyam/


evamapi
dravyānyatvaviśiṣṭasattābhāvādāvativyāpteḥ/
tadabhāvarūpaviśiṣṭasattāyāḥ śuddhasattānatiriktatayā tadadhikaraṇe
ghaṭādau tatsattvāt/ na cābhāvatvaviśiṣṭatvaṃ adhikaraṇatāviśiṣṭatvaṃ
vā tat/ prathame vaiśiṣṭyaṃ ca
svanirūpitapratiyogitvasvaviśiṣṭādheyatvobhayasambandhena/
svavaiśiṣṭyaṃ ca
svāvacchinnādhikaraṇanirūpitatvasvanirūpitapratiyogitāvacchedakasambandhāvacchinnatvobhayasambandhena/
dvitīye adhikaraṇatā svanirūpitapratiyogitātvasambandhena/ vaiśiṣṭyaṃ
ca svāśrayāśrayatvasvaviśiṣṭādheyatvobhayasambandhena/ svavaiśiṣṭyaṃ ca
svanirūpakābhāvatvāvacchinnādhikaraṇanirūpitatvasvāśrayāvacchedakasambandhāvacchinnatvobhayasambandhena/
ato na doṣaḥ/ atra dravyānyatvaviśiṣṭasattābhāvo nāstītyapratyayāt
guṇādau tādṛśasattābhāvābhāvatvena vṛttyanupagamāditi vācyam/
evamapyabhāvatvasyānugatākhaṇḍopādhirūpatāyā anyatra vyavasthāpitatvena
tasya sarvatrābhinnatayā taddoṣatādavasthyāt/


atrocyate -
adhikaraṇatāviśiṣṭatvamavyāpyavṛttitvam/ adhikaraṇatā ca
svaviśiṣṭapratiyogitātvasambandhena/ svavaiśiṣṭyaṃ ca
svaviśiṣṭābhāvanirūpitatvasvanirūpita -
kiñciddharmāvacchinnaprakāratānirūpitasaṃsargatvobhayasambandhena/ abhāve
svavaiśiṣṭyaṃ ca svāśrayatva1svasetyādibhedavattvobhayasambandhena/
svādhikaraṇatā ca svāvacchedakatāsambandhena/


----------------------------------


1.
svasetyādibhedavattveti/
svādhikaraṇavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvetyarthaḥ/



----------------------------------


bhedapratiyogitāvacchedakatā ca ādheyatāsambandhena/
adhikaraṇatāviśiṣṭatvaṃ
svāśrayāśrayatvasvaviśiṣṭādheyatvobhayasambandhena/ svavaiśiṣṭyaṃ ca
svāśrayāvacchedakasambandhāvacchinnatvaviśiṣṭādhikaraṇanirūpitatvībhayasambandhena/
adhikaraṇe svavaiśiṣṭyaṃ ca svasetyādibhedavattvasambandhena/
svādhikaraṇatvaṃ ca svanirūpakaviṣayatāvacchedakatāsambandhena/
bhedapratiyogitāvacchedakatā
svarūpasambandhāvacchinnādheyatāvacchedakatāsambandhena/ yadyapi
kālikasambandhena ghaṭatvābhāvādiviśiṣṭasya dhvaṃsasya ghaṭādau
sambhavāt atiprasaṅgaḥ, tathāpi svaviśiṣṭādhikaraṇanirūpitatvasthāne
svaviśiṣṭādhikaraṇatāvannirūpitatvaṃ niveśyam/ svavaiśiṣṭyaṃ ca
svāvacchinnapratiyogitākabhedanirūpitatvasvasetyādibhedavattvobhayasambandhena/
bhedapratiyogitāvacchedakatā svaviśiṣṭāvacchedakatāsambandhena/
vaiśiṣṭyaṃ ca
svāśrayanirūpitasvarūpasambandhāvacchinnādheyatvanirūpitatvasvanirūpakaviṣayatāvacchedakatāvacchedakasambandhāvacchinnatvobhayasambandhena/


vastutastu
1pratiyogitāviśiṣṭatvamavyāpyavṛttitvam/ vaiśiṣṭyaṃ ca
svāśrayatvasvaviśiṣṭādheyatvobhayasambandhena/ svavaiśiṣṭyaṃ ca
svāvacchedakasambandhāvacchinnatvasvāvacchedakadharmāvacchinnatvasvanirūpakābhāvādhikaraṇanirūpitatvatritayasambandhena/
2tena viśiṣṭasattvasya nāvyāpyavṛttitvamiti dhyeyam/


---------------------------------


1.
pratiyogitāviśiṣṭatvamityādi/ pratiyogitā kapisaṃyoganiṣṭhā
tadviśiṣṭatvaṃ kapisaṃyoge svāśrayatvasaṃbandhenāsti, kapisaṃyogasya
pratiyogitāśrayatvāt/ evaṃ
pratiyogitāvacchedakasamavāyasaṃbandhāvacchinnā
pratiyogitāvacchedakakapisaṃyogatvāvacchinnā
pratiyogitānirūpakakapisaṃyogābhāvādhikaraṇavṛkṣanirūpitā ca
kapisaṃyoganiṣṭhādheyatā bhavati iti tritayasaṃbandhena
pratiyogitāviśiṣṭamādheyatvaṃ ca kapisaṃyoge 'stīti
kapisaṃyogasyāvyāpyavṛttitvam/


2. tena
viśiṣṭasattvasyeti/ viśiṣṭasattāniṣṭhāyāḥ
viśiṣṭasattāniṣṭhapratiyogitānirūpakābhāvādhikaraṇaguṇanirūpitādheyatāyāḥ
pratiyogitāvacchedakaviśiṣṭasattātvāvacchinnatvavirahāt
uktatritayasambandhena pratiyogitāviśiṣṭatvābhāvāditi bhāvaḥ


----------------------------------


vibhāganirūpaṇam


[111] kecidityasvarasassūcitaḥ/ tadbījantu
janyamātrasya kālatvapakṣe janyarūpādāvativyāptiriti/ pare tvityādi/
atra cāvacchinnāntena janyatāviśeṣaṇena ghaṭitamekaṃ lakṣaṇam/
samavāyasambandhāvacchinnatvena kāraṇatāviśeṣaṇena ghaṭitamaparaṃ
lakṣaṇam iti vivekaḥ/ anyathā ekatra lakṣaṇe ubhayaniveśane
prayojanābhāvāt/ tattaddhvaṃsavyaktitvāvacchinnaṃ prati tādātmyena
tattatpratiyogivyakteḥ kāraṇatayaiva saṃyogā - [dya] (di)tivyāptivāraṇāditi bodhyam/


nanu kāryasāmānyaṃ
prati tādātmyena hetubhūte kālādau ativyāptivirahāt
guṇapadavaiyarthyamityāśaṅkāṃ tasya
darśitārthatātparyagrāhakatvopagamena pariharati - [111] etattātparyeti/


paratvāparatvanirūpaṇam


nanu
parāparavyavahārāsādhāraṇakāraṇe paratvāparatve iti
saṅgrahavākyāt ubhayavyavahārāsādhāraṇakāraṇatvamubhayalakṣaṇamiti
labhyate/ taccāsambhavi, paratvādeḥ
pratyekamaparavyavahārādyasādhāraṇakāraṇatvavirahāt, ato vyācaṣṭe -
[112] dīpikāyāṃ paravyavahāretyādi/ asamavāyikāraṇatvamātrasya
gurutvalakṣaṇatve tantudvayasaṃyogādāvativyāptiḥ/ patanakāraṇatvasya
tathātve 'pi āśrayatayā patanasamavāyikāraṇe phalādāvativyāptiḥ
sphuṭaivetyālocyādyapadasya kṛtyamāha - [113] dvitīyādīti/
nanvādyatvamihādau bhavamiti vyutpattyā pūrvakālotpannatvaṃ, tacca
dvitīyādipatanasyāpi tṛtīyādipatanapūrvakālotpannatayā akṣatamiti
kathaṃ tadvāraṇasambhava ityata ādyatvamanyādṛśaṃ nirvakti - [111] prakāśikāyām ādyatvamiheti/ svasamānādhikaraṇetyādi/ athātra
svapadamanuyogiparam vā pratiyogiparam vā/ nādyaḥ,
ādyapatanavyaktīnāmānantyāt/ tenaikopādāne itarāsaṅgrahāt/
svasamānādhikaraṇapatanapratiyogikadhvaṃsāsamānakālīnaṃ yadyatsvaṃ
tāvadanyatamattvaṃ tu asarvajñadurjñeyam/ anyatamattvaghaṭakabhedānāṃ mitho
viśeṣaṇaviśeṣyabhāve vinigamanāvirahaśca/ nāpyuttaraḥ,
tādṛśayatkiñcidekapatanavyaktibhedasya dvitīyādipatanasādhāraṇatvāt/
tādṛśaṃ yadyatsvaṃ tattadvyaktitvāvacchinnabhedakūṭavattvasya
tāvadanyatamatvāvacchinnabhedavattvasya vā prāguktadoṣadūṣitatvāt/


atrocyate -
1tādātmyasvasamānādhikaraṇapatanapratiyogikadhvaṃsasamānakālīnatvasambandhāvacchinnasvaniṣṭhāvacche-



dakatākapratiyogitākabhedavattvobhayasambandhena
patanaviśiṣṭatvamādyatvamiti anuyogini svatvāntarbhāve
sthūlānugamaḥ/
2svasamānādhikaraṇapatanadhvaṃsasamānakālīnatvasambandhāvacchinnasvapratiyogitāvacchedakatvāśrayatvobhayasaṃbandhenabhedaviśiṣṭatvamiti
sūkṣmānugamaḥ/ 3pratiyogini svatvādare tu
svasamānādhikaraṇapatanadhvaṃsasamānakālikatvavādātmyobhayasaṃbandhena
patanaviśiṣṭānyatvamiti sthūlānugamaḥ/
4svasamānakālīkatvasvasamānādhikaraṇapatanapratiyogikatvasambandhāvacchinnādheyatvobhayasambandhena



---------------------------------


1. tādātmyetyādi svaṃ
prathamapatanaṃ tatsamānādhikaraṇam yat dvitīyapatanaṃ
taddhvaṃsasamānakālikatvaṃ prathamapatane nāstīti
tādṛśasamānanakālikatvasambandhena svavadbhinnatvasya svatādātmyasya ca
prathamapatane sattvāt tasya ādyatvopapattiḥ/


2.
svasamānādhikaraṇetyādi/ prathamasvaśabdaḥ ādyapatanaparaḥ/ dvitīyasvaśabdaḥ
ādyapatanavadbhedaparaḥ/ ādyapatanasamānādhikaraṇaṃ yat dvitīyapatanaṃ
tatpratiyogikadhvaṃsasamānakālikatvasambandhena yaḥ ādyapatanavadbhedaḥ
tadāśrayatvaṃ tatpratiyogitāvacchedakatvaṃ cādyapatane 'stīti samanvayaḥ/


3. pratiyoginītyādi/
svaṃ dvitīyapatanaṃ tatsamānādhikaraṇaṃ yat prathamapatanaṃ
taddhvaṃsasamānakālikatvaṃ tādātmyaṃ ca dvitīyapatane 'stīti
uktobhayasambandhena dvitīyapatanaviśiṣṭaṃ tadeva, tadanyatvaṃ
prathamapatane 'stīti samanvayo bodhyaḥ/


4.
svasamānakālikatvetyādi/ dhvaṃsapadena prathamapatanadhvaṃso grāhyaḥ/
tadviśiṣṭatvaṃ dvitīyapatane tadanyatvaṃ prathamapatana iti samanvayo
vācyaḥ/ tathāhi - prathamasvapadaṃ prathamapatanadhvaṃsaparam/
tādṛśadhvaṃsasamānakālikatvaṃ dvitīyapatane 'sita/ dvitīyasvapadaṃ
dvitīyapatanaparam/ dvitīyapatanaṃ hi
svasamānādhikaraṇapatanapratiyogikatvasambandhena prathamapatanadhvaṃse 'sti
iti dvitīyapatananiṣṭhā prathamapatanadhvaṃsanirūpitā ādheyatā
svasamānādhikaraṇapatanapratiyogikatvasambandhāvacchinnā bhavati/ tathā ca


tādṛśādheyatāsambandhena prathamapatanadhvaṃsaviśiṣṭaṃ dvitīyapatanaṃ
tadanyatvamādyapatane iti bodhyam/


-----------------------------------


dhvaṃsaviśiṣṭānyatvamiti sūkṣmānugamaḥ/ tādṛśādheyatvasthāne
1svapratiyogipatanasamānādhikaraṇatvaṃ vā niveśyamiti na ko 'pi
doṣaḥ/ evamanyatrāpi/ yadyapi vṛkṣāt saudhe patitasya phalādeḥ
saudhātpatanadaśāyāṃ tatra niruktamādyatvamasambhavi/ tathāpi tatra
saudhāvadhikapatanaṃ tādṛśaphalādigatam na tāvat sāmānyata ādyam,
parantu saudhāvadhikapataneṣu prāthamikapatanasyādyatvaṃ sambhavati/ tacca
svasamānādhikaraṇasaudhāvadhikapatanadhvaṃsamānakālīnatvādirūpamityavadhiviśeṣaghaṭitamādyatvaṃ
vācyam/ evaṃ ca vṛkṣāvadhikapatanasya
svasamānādhikaraṇavṛkṣāvadhikapatanaprāgabhāvāsamānākālīnatvādirūpaṃ
avadhiviśeṣaghaṭitameva caramatvaṃ nirvācyam/
prakāśikoktamavadhiviśeṣāghaṭitamādyatvantu
sambhavasthalābhiproyaṇetyavadheyam/


śabdanirūpaṇam


dīpikāyām [113] guṇapadamiti/ na caivamadṛṣṭavāraṇāya
piṇḍībhāvāsādhāraṇakāraṇatvasya vivakṣaṇīyatayā guṇapadamiti
vyarthamiti vācyam/ asamavāyikāraṇabhūtacūrṇādivāraṇāya
tadāvaśyakatvāt/ prakāśikāyām [113] piṇḍībhāvassaṃyogaviśeṣa iti/ dhāraṇakarṣaṇādiyogya
ityarthaḥ/ śabdamātre ākāśasya samavāyikāraṇatāyāḥ spaṣṭatvādāha -
[113] ādye asamavāyikāraṇamityādi/


buddhinirūpaṇam


nanu [114] sarvavyavahāraheturjñānaṃ buddhiriti saṃgrahavākye
sarvavyavahārahetutvaṃ buddhilakṣaṇaṃ phalitam/ tacca na ghaṭate/
śukādyuccaritavyavahārahetutvasya buddhāvabhāvāt/
bubodhayiṣādhīnavyavahāraṃ prati hetutvoktyā vyabhicāravirahe 'pi
yena jñānena pratibandhakavaśāt vyavahāro na janitaḥ tasya
vyavahāropadhāyakatvābhāvāt tatrāvyāptiḥ/
svarūpayogyatārūpahetutvasya niveśe 'pi ghaṭādijñāneṣu
paṭādivyavahārahetutvābhāvāt naikajñānasya
sarvavyavahārahetutvamityata āha - [114] jñānatvamātraṃ lakṣaṇamiti/
nanu tarhiṃ saṅgrahe sarvavyavahāraheturiti


----------------------------------


1. svapratiyogīti/ atra
svapadaṃ prathamapatanadhvaṃsaparam/ tatpratiyogi prathamapatanam,
tatsamānādhikaraṇatvaṃ dvitīyapatane/


----------------------------------


kimarthamuktamityatrāha -
idaṃ ceti/ [114] saṃskārasya trividhatvāditi/ tathā ca iha
saṃskārapadena vegasthitasthāpakayorvivakṣaṇe smṛtāvasambhava iti
bhāvaḥ/ [114] bhāvanākhya itīti/ tathā ca bhāvanāyāḥ
smṛtihetutvāt nāyaṃ doṣa iti bhāvaḥ/ [114] saṃskārajanyatvasya sattveneti/ ayaṃ bhāvaḥ - jñānapratyāsatteḥ
anudbuddhasaṃskārānyasaviṣayakatvena hetutvamāvaśyakam, anyathā
icchādyanuvyavasāyena ghaṭādibhānānupapatteḥ/ evaṃ ca saṃskārasyāpi
upanayavidhayā hetutvamiti saṃskārajanayatvamiti tena
nānumityādāvativyāptiṃriti bhāvaḥ/ [114] tathāpi cakṣurādīti/ na
cātra manojanyatvābhāvāniveśe 'yo 'haṃ ghaṭamadrākṣam so 'haṃ
idānīṃ spṛśāmi' imi mānasapratyabhijñāyāmativyāptiḥ/ tanniveśe
tvasambhavaḥ/ jñānasāmānye manasaḥ karaṇatvāt/ evaṃ cakṣurādeḥ
kālādividhayā smṛtihetutvādasambhavaśceti vācyam/
cākṣuṣatvamānasatvādirūpajātyavacchinnapratiyogitākabhedakūṭavattvasya
pratyakṣatvāvacchinnapratiyogitākabhedasya vā niveśyatvāt/


idamatra cintyam -
mātrapadaghaṭitayathāśrutaśabdalabhyasya
saṃskāretaranirūpitajñānatvavyāpyadharmāvacchinnajanyatāśūnyatvasya
laghoḥ niveśenaivopapattau uktarītyā bhedaniveśe
udakṣaratāpattiriti/


yathārthānubhavalakṣaṇam


jñānatvaniveśenāpīcchādivāraṇasambhavādāha - smṛtīti/ [116] etatphalamanubhavatvaniveśaprayojanam/ [116] yatretīt i/ atra ca 'ghaṭapaṭobhayaṃ ghaṭa' ityādijñānānāmapi
āṃśikapramātvasyeṣṭatvāt na tatrātivyāptiśaṅketi bhāvaḥ/


kecittu-'ghaṭapaṭobhayaṃ
ghaṭa'ityādijñānasyālakṣyatve 'pi tatra nātiprasaṅgaḥ/
tatsambandhāvacchinnatadadhikaraṇatāvacchedakadharmāvacchinnaviśeṣyatāniveśāt
tatpratiyogikatatsambandhānuyogitāvacchedakadharmāvacchinnaviśeṣyatāniveśādvā
ghaṭapaṭobhayatvādeḥ niruktādhikaraṇatānavacchedakatvāt
niruktānuyogitānavacchedakatvācca tādṛśobhayatvādeḥ
tādṛśādhikaraṇatādinyūnavṛttitvāt/ na ca
nirdharmitāvacchedakakapramāyāmavyāptirita vācyam/
tādṛśādhikaraṇatādyata vacchedakadharmānavacchinnaviśeṣyatāniveśāt/ na
ca tathā


sati
nirdharmitāvacchedakakabhrame 'tivyāptiriti vācyam/
tādṛśabhramasyāprāmāṇikatvāt - ityāhuḥ/


tadasat -
rajatatvādinā śuktyādyavagāhinaḥ rajatatvādyaṃśe
nirdharmitāvacchedakakasya iha rajatamastīdyākārakasya
bhrāntajanānāmanubhavasiddhatvāt uktapariṣkāre tatrātivyāpteḥ
durvāratvāt/


anye tu -
prasaktādhikaraṇatādyavacchedakadharmānavacchinnatvāvacchinnatvobhayābhāvasya
viśeṣyatāyāṃ niveśāt uktarītyā 'ghaṭapaṭobhayaṃ ghaṭa' ityādibhrame
nātiprasaṅgaḥ/ nāpi nirdharmitāvacchedakapramāyāmavyāptiḥ/ yattu -
vyāsajyavṛttidharmānavacchinnaviśeṣyatāniveśāt neyamativyāptiriti
- tattuccham/ 'etadghaṭatadghaṭobhayaṃ ghaṭa' iti
pramāyāmavyāpteriti vadanti/ tadapyasat/ uktāvyāpterevāvaraṇāt/
etadghaṭatadghaṭobhayatvādeḥ ghaṭatvādinyūnavṛttitayā
ghaṭatvādyadhikaraṇatānirūpitasvarūpasambandharūpāvacchedakatve
mānābhāvāt tadanyūnānatiprasaktasyaiva tadavacchedakatvopagamāt/
anthā anantānāṃ tādṛśobhayatvādīnāṃ tadavacchedakatve
mahāgauravaprasaṅgāt/ anitiriktavṛttitvarūpatadavacchedakatvaniveśe
dravyatvādisāmānādhikaraṇyamātreṇa ghaṭatvādyavagāhinyāṃ 'dravyaṃ ghaṭa'
ityādi pramāyāmavyāpteḥ/


[116] nanu tadvatītyasyetyādi/
nirūpakatāsambandhasya
vṛttyanavacchedakatvenābhāvapratiyogitānavacchedakatayā
nañarthānvayānupapatteḥ viśeṣyatārthakatvāsambhavādāha- [115] saptamyartho viśeṣyitvamiti/ yadvā bhūtalaṃ vahnimāt, parvato
ghaṭavānityādi samūhālambanato vailakṣaṇyasiddhaye parvato
vahnimānityādijñāne viśeṣyatvaprakāratvayoḥ nirūpyanirūpakabhāvaḥ
svīkārya ityekaṃ matam/ tannirūpitaviṣayitārūpayoḥ
viśeṣyitvaprakāritvayoravacchedyāvacchedakabhāvastathetyaparaṃ matam/
tatra dvitīyamatamanusṛtyāha - viśeṣyitvamiti/ atra ca viśeṣyatāyāḥ
saptamyarthatve prakāratāviśiṣṭaviśeṣyatānirūpakānubhavatvaṃ
pramātvam/ viśeṣyitāyāstadarthatve tu
prakāritāviśiṣṭaviśeṣyitāvadanubhavatvaṃ tat/ prathame vaiśiṣṭyaṃ ca
1svāvacchedakasaṃbandhena svāśrayavanniṣṭhatvasvanirūpitatvobhayasambandhena/
dvitīye vaiśiṣṭyaṃ ca
svāvacchinnatvasvanirūpitaprakāratāviśiṣṭaviśeṣyatānirūpitatvobhayasambandhena/
prakāratāvaiśiṣṭyaṃ ca
svāvacchedakasambandhenasvāśrayavanniṣṭhatvasambandheneti/ dhyeyam/ [116] tadvatīsyasya tatsaṃbandhinītyartha iti/ prathame
prakāratāviśiṣṭaviśeṣyatānirūpakānubhavatvam/ vaiśiṣṭyaṃ ca
2svanirūpitatvasvaviśiṣṭapratiyogitānirūpitānuyogitāśrayaniṣṭhatvobhayasaṃbandhena/



---------------------------------


1. svāvacchedaketyādi/
rajate idaṃ rajatamiti jñāne samanvayaḥ kriyate/ svaṃ
rajatatvaniṣṭhaprakāratā tadavacchedakasaṃbandhaḥ samavāyaḥ tena saṃbandhena
prakāratāśrayarajatatvavat rajataṃ tanniṣṭhatvaṃ viśeṣyatāyām, evaṃ svaṃ
rajatatvaniṣṭhaprakāratā tannirūpitattvaṃ ca viśeṣyatāyām iti
tādṛśaviśeṣyatānirūpakānubhavatvaṃ idaṃ rajatamiti jñāne 'stīti/
dvitīyānugame svaṃ prakāritā rajatatvaniṣṭhaprakāratānirūpitā
jñānaniṣṭha tadavacchinnatvaṃ
ratajaniṣṭhaviśeṣyatānirūpitajñānaṣṭhiviśeṣyitāyāmasti, evaṃ svaṃ
prakāritā tannirūpitā yā rajatatvaniṣṭhā prakāratā
tadavacchedakasamavāyasambandhena
prakāratāśrayarajatatvanniṣṭhaviśeṣyatānirūpitatvaṃ ca
viśeṣyitāyāmasti,


tadāśrayānubhavatvam
idaṃ rajatamiti pramāyāmastīti samanvayaḥ/


2.
svanirūpitatvetyādi/ svaṃ rajatatvaniṣṭhaprakāratā tannirūpitatvaṃ
rajataniṣṭhaviśeṣyatāyām/ evaṃ svaṃ prakāratā tadviśiṣṭā
rajatatvaniṣṭhā pratiyogitā (samavāyasaṃbandhanirūpitā) tannirūpitā
anuyogitā rajataniṣṭhā rajatatvasamavāyaṃ prati
rajatasyānuyogitvāt tadāśrayarajataniṣṭhatvaṃ viśeṣyatāyām/
rajatatvaniṣṭhaprakāratāvaiśiṣṭyaṃ ca
rajatatvaniṣṭhapratiyogitāyamevamupapādanīyam - svaṃ prakāratā
svāśrayaḥ rajatatvaṃ tanniṣṭhatvaṃ pratiyogitāyām/ evaṃ svaṃ prakāratā
tasyāḥ svāvacchedakatāvacchedakatāsaṃbandhenādhikaraṇaṃ samavāyatvaṃ,
tanniṣṭho yo bhedaḥ svanirūpakatāvacchedakatāsaṃbandhena
pratiyogitāvadbhedo na bhavati, samavāyasya
rajatatvaniṣṭhapratiyogitānirūpakatayā samavāyatve
rajatatvaniṣṭhapratiyogitānirūpakatāvacchedakatvasattvāt tena
saṃbandhena pratiyogitāvati samavāyatve tadvadbhedāsaṃbhavāt/ api
tu anyo bhedaḥ tatpratiyogitāvacchedakatvaṃ pratiyogitāyāṃ
nāstīti svasamānādhikaraṇabhedapratiyogitāvacchedakatvasaṃbandhena
svavadbhinnatvarūpaṃ svasetyādibhedavattvaṃ ca pratiyogitāyāmasti/
tathā yoktobhayasaṃbandhena prakāratāviśiṣṭā pratiyogitā bhavatīti/
evamuttaratrāpi ūhanīyam/


----------------------------------


pratiyogitāyāṃ
svavaiśiṣṭyaṃ ca svāśrayaniṣṭhatvasvasetyādibhedavattvobhayasambandhena/
svādhikaraṇatvaṃ ca svāvacchedakatāvacchedakatāsambandhena/
bhedapratiyogitāvacchedakatāsvanirūpakatvīyavilakṣaṇāvacchedakatāsambandhena/
tena samavāyaikyavādiprācīnamate 'vāyuḥ samavāyena rūpavān' iti
bhrame nātivyāptiḥ/ na vā 'guṇādyanyatvaviśiṣṭasattāvān guṇa'
ityādibhrame viśiṣṭanirūpitatvāvacchinnasamavāyasya
saṃsargatāpakṣe 'tivyāptiḥ/ yadyapi saṃyogasamavāyādīnāṃ svarūpataḥ
saṃsargatāpakṣe 'sambhavaḥ, tathāpi tanmate
svāvacchedakasaṃbandhanirūpitatvameva pratiyogitāyāṃ niveśyam/
viśiṃṣṭasattāvāniti bhrame tu
vaiśiṣṭyāvacchinnasamavāyaniṣṭhanirūpakatākādhikaraṇatāyā eva
vilakṣaṇāyāḥ saṃsargatvamiti


nātiprasaṅgaḥ/ yadi
caivaṃ sati saṃyogasamavāyobhayasambandhena
ghaṭatvādiprakārakajñāne 'tivyāptiḥ
tādṛśobhayasambandhāvacchinnaprakāratāmādāya durvāretyucyate/ tadā
pratiyogitāyāṃ svavaiśiṣṭyaṃ ca
svāśrayaniṣṭhatvasvasetyādibhedavattvobhayasambandhena/ svādhikaraṇatā
svāvacchedakasaṃsargatāsambandhena/ bhedapratiyogitāvacchedakatā
svanirūpakatāsambandhena/


yattu -
pratiyogitāyāṃ svavaiśiṣṭyaṅghaṭakatayā
svāvacchedakaparyāptāvacchedakatāvatvaṃ niveśyam/ tacca
svasetyādibhedavattvaparyavasitam/ svādhikaraṇāvacchedakatā ca
avacchedakatāsambandhena na
caivamanavacchinnaghaṭatvādiprakāratākapramāyāmavyāptiriti vācyam/
niruktasvasetyādisambandhena svavaiśiṣṭyamaniveśya
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhapratiyogitākātyantābhāvavattvasambandhena
svavaiśiṣṭyaniveśanādoṣāt/ anavacchinnaprakāratāṃ pratyuktasaṃbandhasya
vyadhikaraṇatvāt/ tathā ca viśiṣṭasattāvā niti bhrame nātiprasaṅgaḥ/
atha vā pratiyogitāyāṃ svavaiśiṣṭyaṃ ca
svāśrayaniṣṭhatvasvāvacchedakasambandhanirūpitatvasvaniṣṭhabhedapratiyogitāvacchedakatvatritayasaṃbandhena/
avacchedakatvaṃ svaviśiṣṭadharmāvacchinnatvasambandhena/ svavaiśiṣṭyaṃ
cāvacchedakatāsambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/
svānavacchedakadharmānavacchinnatvaṃ tu na śakyaniveśam/
svānavacchedakatvasya svāvacchedakabhinnatvarūpatve
svāvacchedakāprasiddhyā prāguktapramāyāmavyāpteḥ/
avacchedakasaṃbandhāvacchinnasvaniṣṭhapratiyogitākābhāvarūpatve 'pi
pratiyogitāyāṃ tādṛśadharmāvacchinnatvasattvane taddoṣānirāsāditi/


tanna/
'viśiṣṭasattāvān guṇa' ityādibhrame 'tivyāpteḥ/
guṇādyanyatvopalakṣitasattāvān guṇa ityādijñānasya pramārūpatāyāḥ
sarvasaṃmatatayā guṇādyanyatvavaiśiṣṭyasyāpi
guṇādinirūpitādheyatāvacchedakatvānapāyāt/
ādheyatādiviśeṣaṇasyaiva ādheyatādyavacchedakatvāt/ ata eva
viśiṣṭābhāvapratiyogitāvacchedakasambandhatvādikaṃ
viśiṣṭanirūpitatvāvacchinnasamavāyasyopalakṣitābhāvapratiyogitāvacchedakasambandhatvādikam
anavacchinnasamavāyasya ca svīkṛtaṃ gadādhareṇa siddhāntalakṣaṇe/ anyathā
viśeṣaṇasya pratiyogitāvacchedakatvatadabhāvābhyāmeva
viśiṣṭābhāvopalakṣitābhāvayoḥ vailakṣaṇyanirvāhe darśitarītyā
tadupapādanasyāsaṅgatatvāpātāt/


guṇādyanyatvaviśiṣṭasattāvānityākārakaguṇādyanyatvavaiśiṣṭyopalakṣitasamavāyasaṃsargakapratītyāderaprāmāṇikatayā
manmate


darśitadoṣānavakāśāt/ anyathā uktarītyā avyavasthāpattyā
siddhāntalakṣaṇavirodhāpatteriti dhyeyam/


[116] pramāṇāntaratāpatteriti/
pratyakṣādicatuṣṭayātiriktapramāṇatāpatterityarthaḥ/
bhāvanārūpasaṃskārātmakavyāpāravattve sati asādhāraṇakāraṇatvasya tatra
sattvāditi bhāvaḥ/


ayathārthānubhavanirūpaṇam


[119] saṅgrahe tadabhāvavatītyādi/ atra ca
prakāratāviśiṣṭaviśeṣyatānirūpakatvaviśeṣitaṃ
prakāritāviśiṣṭaviśeṣyitāvattvaviśeṣitaṃ vānubhavatvaṃ bhramatvam/
prathame vaiśiṣṭyaṃ ca
1svaviśiṣṭaikamātravṛttidharmāvacchinnapratiyogitākābhāvavanniṣṭhatvasvan irūpitatvobhayasambandhena/
svavaiśiṣṭyaṃ ca
1svaviśiṣṭaikamātravṛttidharmāvacchinnapratiyogitākābhāvavanniṣṭhatvasvan irūpitatvobhayasambandhena/
svavaiśiṣṭyaṃ ca
svāvacchedakasambandhāvacchinnatvasvāśrayaniṃṣṭhatvobhayasambandhena/ dvitīye
vaiśiṣṭyaṃ coktarītyā 2svayamūhyam/ atra saṃsargamadhye svāśraye
vyāpyavṛttitvasya niveśanīyatayā
nāvyāpyavṛttiprakārakapramāyāmatiprasaṅgaḥ/ vastutastu


niravacchinnādhikaraṇatāyāmabhāvīyatvena niveśāt na ko 'pi
doṣa iti sāram/ svābhāvasya svāvacchedakatayā bhrame
bhānavirahādāha - dīpikāyām [120] saṃyogābhāveti/ nanu
tadabhāvāvacchedakadeśāvacchinnaviśeṣyatetyādibhramalakṣaṇasya śuktāvidaṃ
rajatamityādivyāpyavṛttirajatatvādiprakārakabhrame 'vyāptirityaha āha -
[120] atredamavadheyamityādi/ idamatra cintanīyam -
prakāratāviśiṣṭaviśeṣyatānirūpakānubhavatvamiti rītyā
vyāpyāvyāpyavṛttiprakārabhede 'pi lakṣaṇekyasya suvacatayā tadbhedena
lakṣaṇabhedavarṇanamayuktatamam/ vaiśiṣṭyaṃ ca
3svanirūtipatvasvaviśiṣṭādhikaraṇaniṣṭhatvobhayasambandhena/
svavaiśiṣṭyaṃ ca svaviśiṣṭābhāvavattāsambandhena/ svavaiśiṣṭyaṃ ca abhāve
svāvacchedakasambandhena
svāśrayānadhikaraṇavṛttitvasvaviśiṣṭapratiyogitākatvobhayasambandhena/
svavaiśiṣṭyaṃ ca
svāvacchedakasambandhāvacchinnatvasvāśrayaniṣṭhatvobhayasambandhena/


---------------------------------


1. svaviśiṣṭeti/
svaviśiṣṭetyasya ekamātravṛttidharmāvacchinnapratiyogitāyāmanvayaḥ/
tathā ca svaṃ rajatatvaniṣṭhaprakāratā tadavacchedakasaṃbandhaḥ
samavāyasaṃbandhaḥ tadavacchinnā rajatatvaniṣṭhā pratiyogitā evaṃ sā
prakāratāśrayaniṣṭhā ca bhavati iti prakāratāviśiṣṭā pratiyogitā
rajatatvatvarūpaikamātravṛttidharmāvacchinnā tannirūpābhāvavanniṣṭhatvaṃ
viśeṣyatāyāmiti rītyā samanvayaḥ kāryaḥ/


2. svayamūhyamiti/
prakāritāviśiṣṭaviśeṣyitāvadanubhavatvaṃ bhramatvam/ vaiśiṣṭyaṃ ca
svāvacchinnasvanirūpitaprakāratāviśiṣṭaviśeṣyatānirūpitatvobhayasaṃbandhena/
viśeṣyatāyāṃ prakāratāvaiśiṣṭyaṃ ca
svaviśiṣṭaikamātravṛttidharmāvacchinnapratiyogitākābhāvavanniṣṭhatvasvani rūpitatvobhayasaṃbandhena/
pratiyogitāyāṃ svaviśiṣṭatvaṃ ca
svāvacchedakasaṃbandhāvacchinnatvasvāśrayaniṣṭhatvobhayasambandhenetyūhyamityarthaḥ/



3.
svanirūpitatvetyādi/ atrānugabhe svaśabdāḥ sarve 'pi prakāratāparāḥ/
samanvayaḥ pūrvavadūhyaḥ/


--------------------------------


yattu - daśitasambandhena
svaviśiṣṭaviśeṣyatānirūpitatvatādātmyobhayasambandhena
prakāratāviśiṣṭaprakāratānirūpakānubhavatvaṃ
tadititadasat-prakāratvasya dvidhā niveśenādhikasya tādātmyasya ca
praveśena mahāgauravaprasaṅgāt/ na ca [120] yadavacchedena ityādi
dīpikāvākyasvarasyānurodhera tathāvarṇanamiti vācyam/
tādṛśadīpikāvākyasya lakṣaṇabhedaparatve mūlopalakṣito vṛkṣaḥ
kapisaṃyogītyādipramāyāmativyāpteḥ/
avyāpyavṛttiprakārasthalīyabhramalakṣaṇasya durvāratvāt/
viṣayabādhaviraheṇeṣṭāpatterayogāt/ tasmāt uktadīpikāvākyaṃ
asmaduktarītyā
bhramalakṣaṇapariṣkārābhiprāyeṇāvyāpyavṛttiprakārakabhrame 'vyāptimāśaṅkya
mūlādiviśiṣṭānuyogikasaṃyogādivaiśiṣṭyāvagāhijñānasyaiva
bhramatvena lakṣyatāpradarśanaparam/ evaṃ ca dīpikāyām [120] vivakṣitatvādityasya lakṣyatvenetyādiḥ/ [120] viśeṣyitveti/ atra yadyapi viśeṣyatāprakāratayoḥ
nirūpyanirūpakabhāvaṃ niveśyāpi samūhālambanavyāvṛttisambhavaḥ,
tathāpi śiṣyadhīvaiśadyāya prakārāntaramapyuktamiti dhyeyam/


yathārthānubhavavibhāgaḥ

dīpikāyām [123] prasaṅgāditi/ atra pañcamyartho jñānajanyajijñāsādhīnatvaṃ
vibhāgānvitam/ kaḥ prasaṅgaḥ ityākāṅkṣāyāmāha - prakāśikāyām
[123] smṛtasyopekṣānarhatvamityādi/ smṛtasya
pūrvāhitapadārthasambandhena smṛtigocarasyopekṣānarhatvaṃ
dveṣyajñānaviṣayatāvirodhirūpam/ tacca prakṛte pramitikaraṇatvam/
idaṃ
copodghātādipañcakabhinnatvamaniveśyānantarābhidhānaprayojanakajijñāsājanakajñānaprakāratvenopodghātādīnāmapi
prasaṅge evāntarbhāva ityabhimānena anyathā karaṇatvasya
kāraṇatāviśeṣarūpatayā kāraṇatāsāmānyabhedaghaṭitaprasaṅgalakṣaṇsya
prakṛte 'sambhavenāsaṅgateḥ/ vastutastu
anantarābhidhānaniyāmakajijñāsājanakanirūpyatāvacchedakaprakārakasmaraṇaprayojakaḥ
nirūpyaniṣṭhaupodghātādivyātiriktaḥ sambandhaḥ prasaṅgasaṅgatiḥ/
prakṛte ca caturvidhatvena pramitisādṛśyameva pramāṇasya tādṛśamiti/


idamatrāvadheyam -
dharmaviśiṣṭadharmavatvaṃ saṅgatiḥ vaiśiṣṭyaṃ ca
svabhinnatvasvaviśiṣṭaśabdaviśiṣṭatvobhayasaṃbandhena/ svavaiśiṣṭyaṃ ca
svaviśiṣṭaśabdottaratvasambandhāvacchinnasvaniṣṭhāvacchedakatākaprati yogitākabhedavatvasvāvacchinnakarmanirūpaṇottaratvobhayasambandhena



/ svavaiśiṣṭyaṃ ca
svāvacchinnakarmakanirūpaṇottaratvasvabhinnadharmāvacchinnaviśeṣyakalakṣaṇādiprakārakajñānajanakatvobhayasaṃbandhenaḥ/
śabdavaiśiṣṭyaṃ ca ādheyatvasvaprayojakecchāviśiṣṭatvobhayasambandhena/
icchāvaiśiṣṭyaṃ ca ādheyatvasvajanakajñānaprakāratvobhayasambandhena/
ādheyatvaṃ
svaniṣṭhaprakāratānirūpitavyāpyatvaprakāratānirūpitadharmaprakāratān irūpitaprakāratvaprakāratānirūpitanirūpakatvaprakāratānirūpitajñānatvāvacchinnaviśeṣyatākatvasaṃbandhena/
tathā cānumānaṃ pratyakṣasaṅgatamityādau dharmaviśiṣṭadharma eva
saṅgatipadārthaḥ/ tatra pratyakṣatvaniṣṭhādheyatāsambandhena pratyakṣasya
prathamadharme 'nvayaḥ/ dharmatvonānvayitāvacchedakadharmaviśeṣabodhakatvaṃ
saṅgatipadasya vyutpattisiddham/
evamanvayisamarpakapadapravṛttinimittatāghaṭakasambandhāvacchinnan iṣṭhanirūpitatvasambandhenapratyayārthaikadeśāśrayatāyāṃ
dvitīyadharmānvayabodhakatvamapi tathā/


vastutastu
dharmaviśiṣṭatvameva saṅgatiḥ/ vaiśiṣṭyaṃ ca
svaviśiṣṭādhikaraṇatāviśiṣṭatvasambandhena/ svavaiśiṣṭyaṃ ca
svabhinnadharmāvacchinnapratiyogitākabhedanirūpitatvasvaviśiṣṭaśabdavi śiṣṭabobhayasambandhena/
śabde svavaiśiṣṭyaṃ ca prāgvat/ śabdavaiśiṣṭyaṃ ca
ādheyatvasvaprayojakecchāviśiṣṭatvobhayasambandhena/ ādheyatā
svanirūpakabhedapratiyogitāvacchedakadharmāvacchinnaviśeṣyakalakṣaṇādi prakārakajñānajanakatvasambandhena/
icchāvaiśiṣṭyaṃ ca
svanirūpakabhedapratiyogitāvacchedakatvopalakṣitadharmavyāpyadharmaprakārajñānatvāvacchinnaviśeṣyatākatvasambandhāvacchinnādheyatvaprayojakasamaraṇaviśiṣṭatvobhayasambandhena/
vaiśiṣṭyaṃ ca
svaprayojakasaṃbandhaniṣṭhatvasvanirūpakabhedapratiyogitāvacchedakadharmaprakārakatvasambandhāvacchinnādheyatvobhayasambandhena/
adhikaraṇatāvaiśiṣṭyaṃ ca svāśrayāśrayatvasambandhena/ atra ca
saṅgatamityādau tatpratyayārthaikadeśabhūtāśrayatāyāmadhikaraṇatāyāḥ
yena sambandhena sambandhajñānasya smārakatvaṃ
tatsambandhāvacchinnaniṣṭhasvāśrayanirūpitatvasaṃbandhena anvayavyutpattiḥ
svīkāryā/ anyat pūrvavadati/


karaṇalakṣaṇam


[124] adṛṣṭāderityādinā īśvaraparigrahaḥ/ [124] anubhavatvavyāpyeti/ yadyapi
kāryatvātiriktadharmāvacchinnakāryatānirūpitakāraṇatvaniveśādapi
kālādivāraṇasambhavaḥ, tathāpi
jñānasāmānyahetubhūtasyātmadāderavāraṇāt tadupekṣā/ [124] pramāvṛttīti/ idaṃ bhramajanakadoṣe 'tivyāptivāraṇāya/ nanu
niruktapramāṇalakṣaṇasya cakṣussaṃyogādāvativyāptiḥ/ na ca
dravyatvaniveśāt na doṣa iti vācyam/ tathā sati vyāptijñānādeḥ
pramāṇatvānupapatterityata āha -- [124] vyāpāravattve
satītyapīti/ vyāpāravattvaṃ ca
svajanakatvasvajanyajanakatvobhayasaṃbandhena kiñcidviśiṣṭatvam/
vyāpāratvaṃ ca tajjanyatve sati tajjanyajanakatvam/


kāraṇavāraṇāya
satyantam/ phalavāraṇāya viśeṣyam/
svajanyatvasvajanyajanakatvobhayasambandhena prameyaviśiṣṭatvamanugatārthaḥ/
yadi ca prameyatvādirūpādhikapadārthaniveśāt gauravamityucyate
tadā janyatāviśiṣṭatvaṃ tadvācyam/ vaiśiṣṭyaṃ ca
svāśrayatvasvanirūpakajanyajanakatvobhayasambandhena/ atha vā
svāśrayajanakatvasvanirūpakajanyatvobhayasambandhena/
janyatāviśiṣṭatvamityanugamo bodhyaḥ/


vastutastu
phalajanakatāprayojakajanakatānirūpakatvaṃ vyāpāratvam/ tena
kulālaputrādeḥ kulālādivyāpāratāprasaṅgasya nāvakāśaḥ/ yadvā
tajjanyajanakatvaṃ tādṛśajanakatāvacchedakasambandhatvarūpamiha bodhyam/
nanvevaṃ sati śrotrendriyasya pramāṇatānupapattiḥ/ tatra samavāyasyaiva
sannikarṣatayā tasyājanyatvena niruktavyāpāratvāsambhavādityata āha
[124] śrotreti/ nanu kāraṇatvaṃ phalāvyavahitapūrvavṛttitvam/ tacca
kāraṇatāvacchedakasambandhena vācyam/ anyathā yāgādeḥ
svargādikāraṇatvānupapatteḥ/ tathoktau tu svajanyāpūrvasambandhena
yāgādestathātvāt nānupapattiḥ/ evaṃ ca
vyāpārasambandhāvacchinnakāraṇatvameva karaṇatvam/ vyāpāravattve satīti
pṛthagviśeṣaṇasya vyarthatvāt cakṣussaṃyogāderuktarūpābhāvena
tatrānatiprasaṅgāt/ tathā ca śabdavṛttilaukikaviṣayatāsambandhena
śrāvaṇaṃ prati svavṛttimanassaṃyogasambandhena śrotrasya kāraṇatvaṃ na
sambhavatītyata āha [124] śabdo veti/ tathā ca
svavṛttiśabdatādātmyasambandhena śrotrasya kāraṇatvaṃ sambhavatīti bhāvaḥ/
[124] vadantīti/ prāñca iti śeṣaḥ/ navīnamatamāha [124] yadvilambāditi/
svetarayāvatprakṛtakāryakāraṇasamavadhānakālīnakāryotpattyabhāvaprayojakībhūtābhāvapratiyogitvaṃ
kāryotpattyabhāvaviśiṣṭatvaparyavasitam asādhāraṇatvamiti niṣkarṣaḥ/
tena na svatvānanugamaḥ/ vaiśiṣṭyaṃ ca


svaprayojakībhūtābhāvapratiyogitvasvādhikaraṇakṣaṇavṛttibhedapratiyogitāvacchedakatvobhasambandhena/
bhedapratiyogitāvacchedakatā1svasetyādyavacchedakatvasambandhena/
svādhikaraṇatā svetaraprakṛtakāryakāraṇādhikaraṇatvasambandhena/
bhedapratiyogitāvacchedakatā ādheyatvasambandhena/ yastu
svaviśiṣṭakṣaṇavṛttiprakṛtakāryotpattyabhāvaprayojakābhāvapratiyogitvatādātmyobhayasaṃbandhena
prameyaviśiṣṭatvaṃ tat,


---------------------------------


1.
svasetyādyavacchedakatvasambandheneti/
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasaṃbandhenetyarthaḥ/
atraivaṃ samanvayaḥ


- svaprayojaketyatra
svādhikaraṇetyatra ca svaśabdaḥ kāryotpatyabhāvaparaḥ/ svasetyādītyatra
svaśabdaḥ daṇḍādikāraṇaparaḥ/ svetaretyatrasvaśabdaḥ daṇḍādikāraṇaparaḥ/
tathā ca-


svaṃ ghaṭotpattyabhāvaḥ
tadviśiṣṭatvaṃ daṇḍe iti tasyāsādhāraṇakāraṇatvam/ svaṃ
ghaṭotpattyabhāva tatprayojakībhūto 'bhāvaḥ daṇḍabhāvaḥ tatpratiyogitvaṃ
daṇḍe/ evaṃ svaṃ ghaṭotpattyabhāvaḥ tadadhikaraṇakṣaṇe vartate yaḥ bhedaḥ
daṇḍavadbhedaḥ tatpratiyogitāvacchedakatvaṃ ca daṇḍe/
daṇḍavadbhedaśabdenātra
svetaraprakṛtakāryakāraṇādhikaraṇavṛttibhedapratiyogitānirūpitādheyatāsambandhāvacchinnāvacchedakatāsambandhena
daṇḍavadbhedo


grāhyaḥ/
daṇḍetaraghaṭakāraṇādhikaraṇapradeśasya
ghaṭotpattyabhāvādhikaraṇakṣaṇavṛttitvaniyamāt tādṛśapradeśe vartamānaḥ
bhedaḥ ādheyatāsambandhena ghaṭotpattyabhāvādhikaraṇakṣaṇavadbhedaḥ na
bhavati, ataḥ
svetaraprakṛtakāryakāraṇadhikaraṇavṛttibhedapratiyotāvacchedakatvaṃ
tādṛśakṣaṇe nāstīti tādṛśāvacchedakatāsaṃbandhena daṇḍavān
tādṛśakṣaṇo na bhavati/ ataḥ daṇḍavadbhedaḥ tādṛśakṣaṇavṛttiḥ/
tatpratiyogitāvacchedakatvaṃ daṇḍe 'stīti uktobhayasaṃbandhena
ghaṭotpattyabhāvaviśiṣṭatvāt daṇḍasva ghaṭāsādhāraṇakāraṇatvanirvāhaḥ/


---------------------------------


vaiśiṣṭyaṃ ca
1svasetyādibhedattvasaṃbandhena/ svādhikaraṇatvādikaṃ prāgvaditi rītyā
anugamaḥ/ sa tu tādātmyādiniveśena gauravadūṣitatvādanādaraṇīyaḥ/



kāraṇalakṣaṇam


nanu
svabhinnatvaniveśanenāpi svavāraṇasambhavaḥ/ evaṃ saṃyogādinā
ghaṭādyadhikaraṇe bhūtalādau tādātmyādisambandhena kapālābhāvasattvāt
kapālādīnāṃ ghaṭādhikaraṇatvādyanupapattiḥ/ evaṃ kāryādhikaraṇe
kāryāvyavahitapūrvakālāvacchedena kāryottarakālāvacchedena ca
kāraṇābhāvasambhavāt sa eva doṣaḥ/ evaṃ sarveṣāmeva


dvitvādyavacchinnābhāvapratiyogitvādasambhavaḥ/
tādṛśābhāvapratiyogitānavacchedakadharmavattvaṃ tu
tādṛśaprameyatvādidharmamādāya


rāsabhādāvatiprasaktam,
ato niṣkarṣamāha-- [126] kāryatāvacchedakasaṃbandhenetyādi/ atra
cābhāvetyataḥ paraṃ pratiyogitetyataḥ
prākkāraṇatāghaṭakatvenābhimatasambandhāvacchinneti pūraṇīyam/ tena na
sambandhāntarāvacchinnakāraṇābhāvamādāya doṣa iti dhyeyam/


anyathāsiddhinirūpaṇam


[127] yena sahetyādi dīpikāvākye
tṛtīyāntayatpadaṃ kāraṇatāvacchedakatvābhimatatantutvādyavacchinnaparam/
ṣaṣṭhyantayatpadaṃ anyathāsiddhatvābhimatatantutvādiparam/
dvitīyāntayatpadaṃ prakṛtakāryatāvacchedakadharmāvacchinnaparamiti


---------------------------------


1.
svasetyādibhedavattvasaṃbandheneti/
svasamānādhikaraṇabhedapratiyogitāvacchedakasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyotākabhedavattvasambandhenetyarthaḥ/



----------------------------------


manasi nidhāyārthamāha
- [127] yena tantunetyādi/ atra ca sahaśabdaḥ sāhityam/
taccaikakriyānvayaḥ/ kriyā ca dhātuta eva labhyata ityanvaya eva
sahaśabdārthaḥ/ 'ananyalabhyaśabdārthaḥ' iti nyāyāt/ sa cātra
prakāratānirūpakatvarūpaḥ/ yeneti tṛtīyāyāḥ
prakāratānvitamādheyatvamarthaḥ/ viśeṣaṇasaṅgataivakāramahimnā
yaddharmāvacchinnaviśeṣyakaprakṛtakāryaniyatapūrvavṛttitvaprakārakajñānatvavyāpakatvaviśiṣṭasvarūpasaṃbandhena
avapūrvakagamidhātvarthajñāne tādṛśaprakāratānirūpakatvānvayaḥ/
ākhyātasya prakāratvamarthaḥ, yasyeti
ṣaṣṭhyantārthayaddharmāvacchinnaviśeṣyakatvasya jñāne 'nvayaḥ/ prakāratvaṃ ca
prathamāntapadārthānvayi/ tathā coktasaṃbandhena


yanniṣṭhaprakāratānirūpakatvaviśeṣitayaddharmāvacchinnaviśeśyakajñānaprakārībhūtaṃ
prakṛtakāryaniyatapūrvavṛttitvamiti 'yena sahe'tyādivākyādhīno
bodhaḥ/ evaṃ ca
yaddharmāvacchinnaviśeṣyakaprakṛtakāryaniyatapūrvavṛttitvaprakārakajñānasāmānyaṃ
yaddharmāvacchinnaprakāratānirūpakaṃ taddharmavattvamekam anyathāsiddhatvamiti
phalitam/


ayamatrānugamaḥ -
dharmaviśiṣṭadharmavattvam vaiśiṣṭyaṃ cādheyatāsaṃbandhena/ sā ca
svasetyādibhedavattvasambandhena/ svādhikaraṇatā
svāvacchinnaviśeśyakaprakṛtakāryaniyatapūrvavṛttitvaprakārakajñānatvasambandhena/
bhedapratiyogitāvacdedakatā svāvacchinnaprakāratānirūpakatvasambandhena/
atra ca paṭādīnāṃ tanatutvādeḥ
samūhālambanamādāyānyathāsiddhivāraṇāya
sāmānyapadārthavyāpakatvaniveśanam/ viṣayatāmātraniveśe daṇḍādeḥ
svenānyathāsiddhiprasaṅgaḥ iti prakāratāniveśanam/ paṭaṃ prati
tanturūpasya rūpatvena na kāraṇatvaṃ vyabhicārādeva/ ataḥ tadānīṃ
prathamānyathāsiddhyasambhave 'pi na kṣatiriti
sūcanāyānatiprasaktetyuktam/


[128] tantuviṣayakameveti/
jātivācipadollikhitapratyaye jāteḥ kiñcidrūpeṇaiva bhānāt
tanatutvasya prakṛte tanatutvattvenaiva viśeṣyatvāt tantutvattvasya ca
tantvitarāsamavetatve sati nikhilatantusamavetatvarūpatvāditi bhāvaḥ/
[127] saṅkṣepa iti/ yadyapi tantunā
tantusaṃyogasyānyathāsiddhivāraṇāyāvaśyakena viśeṣaṇenaiva
tantutvena tantoranyathāsiddhivāraṇāt yenetyasya
svatantrānvayavyatirekaśālineti viśeṣaṇaṃ viphalam, tathāpi
tanturūpasya tantutvenānyathāsiddhivāraṇāya viśeṣaṇaṃ viphalam,
tathāpi tanturūpasya tantutvenānyathāsiddhivāraṇāya tadāvaśyakatā
bodhyā/ ata eva yatpadasya yaddharmāvacchinnaparatayā vyākhyānādeva
tantutvena tantoranyathāsiddhivāraṇasambhavaḥ/ tantuḥ
paṭaniyatapūrvavṛttiriti jñāne tantutvasya svarūpata eva bhānāt/ evaṃ
ca śūnyāntaviśeṣaṇaṃ vyarthathmati śaṅkā nirastā/
tantutvatvaviśiṣṭena
tadāśrayavṛttirūpatvāvacchinnasyānyathāsiddhivāraṇāya tatsārthakyāt/
svatantrānvayavyatirekaśālitvaṃ
svetaragatānvayavyatirekānadhīnānvayavyatirekavattvam/ anvayaśca
prakṛtakāryasattāprayojakasattāvattvam/ vyatirekaśca
prakṛtakāryavirahaprayojakavirahanirūpakatvam/ atra ca
1tādṛśasattāviśiṣṭatve sati tādṛśavyatirekaviśiṣṭatvamityanugamaḥ/
prathame vaiśiṣṭyaṃ ca
svāśrayatvasvavṛttibhedapratiyogitāvacchedakatvobhayasaṃbandhena/
avacchedakatvaṃ svabhinnagatānvayādhīnatvasambandhena/ dvitīye vaiśiṣṭyaṃ ca
svāśrayatvasvavṛttibhedapratiyogitāvacchedakatvobhayasambandhena/
bhedapratiyogitāvacchedakatā svabhinnagatavyatirekādhīnatvasambandhena/
atra ca satyantaṃ vā viśeṣyadalaṃ vā ekaikamevopādeyam/ ubhayaniveśe



prayojanavirahāt
tādṛśaviśiṣṭābhāva eva svatantrānvayavyatirekaśūnyatvam/


---------------------------------


1. tādṛśasattetyādi/
prakṛtakāryasattāprayojakasattāviśiṣṭatve sati
prakṛtakāryavyatirekaprayojakavyatirekaviśiṣṭatvamityarthaḥ/
prakṛtakārya paṭaḥ tatsattāprayojakasattāśrayatvaṃ tantoḥ/ evaṃ
tādṛśasattāniṣṭhaḥ yo bhedaḥ svabhinnagatānvayādhīnatvasaṃbandhena
tantumadbhedaḥ tatpratiyogitāvacchedakatvaṃ tantau/ evaṃ
pakṛkāryavyatirekaḥ paṭābhāvaḥ tatprayojako yo vyatirekaḥ
tantvabhāvaḥ tatpratiyogitvarūpaṃ tadāśrayatvaṃ tantau/ evaṃ
tādṛśavyatirekaniṣṭhaḥ yaḥ svabhinnagatavyatirekādhīnatvasaṃbandhena
tantumadbhedaḥ tatpratiyogitāvacchedakatvaṃ tantāviti samanvayo
draṣṭavyaḥ/


---------------------------------


1vastutastu
svāśrayānvayavyatirekaprayuktatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena
svaviśiṣṭānvayavyatirekavattvasvapratiyogitvobhayasambandhena vā
bhedaviśiṣṭatvamityanugamaḥ/ svavaiśiṣṭyaṃ ca
svapratiyogītarānvayavyatirekādhīnatvasambandhena
svāvacchinnabhedavattāsambandheneti/ tattu
tādātmyādirūpādhikapadārthaniveśanagauravādupekṣaṇīyamiti
dhyeyam/


yattu - 'yenaiva yasya
yaṃ prati pūrvavṛttitvamavagamyate' ityādyuktyaiva sāmañjasye
sahaśabdaveyarthyamiti - tanna - tathā sati sasyeti
ṣaṣṭyarthaviśeṣyatvānvayinaḥ avacchinnatvasya tṛtīyārthatyā
prakṛtakāryaniyatapūrvavṛttitvajñānīyayanniṣṭhaviśeṣyatāsāmānyaṃ
yadavacchinnamiti lakṣaṇaṃ sampadyate/ tatra
cāvacchedakakoṭipraviṣṭasyāvacchedakatvānādare daṇḍatvādāvavyāpteḥ/
sahaśabdopādāne cāsmaduktārthaparyavasānena doṣavirahāditi/ ata
eva tanatusamavetatvādiviśiṣṭarūpādestantutvādinānyathāsiddhiṃrapi
suvaceti dhyeyamiti bhāvaḥ/ tantutvasya tadvyaktitvena kāraṇatve 'pi
prathamānyathāsiddhimupapādayatāṃ matamāha - [127] itarānvayeti/
svānvayavyatirekavattvasvabhinnatvobhayasaṃbandhena
kiñcidviśiṣṭatvamanyathāsiddhatvamiti tu niṣkarṣaḥ/


[127] dīpikāyām anyaṃ pratītyādi/ anyaṃ prati
prakṛtakāryetarakāryaṃ prati/ 'pūrvavṛttitve' ityatra saptamyāḥ 'yasya ca
bhāvena'ityuktanyāyena jñānamarthaḥ/ tasya ca
janyatāsambandhenāvagame 'nvayaḥ/ tathā ca
prakṛtakāryetarakāryapūrvavṛttitvaprakārakajñānādhīnaprakṛtakāryapūvravṛttitvaprakārakajñānaviśeṣyatvaṃ
dvitīyānyathāsiddhasya lakṣaṇamiti phalitam/ tatra ca kāraṇatājñānaṃ
viśiṣṭānuyogikavaiśiṣṭyāvagāhitayā
viśeṣyatāvacchedakaprakārakanirṇayaṃ niyamato 'pekṣata iti
lakṣaṇagamanamityāśayenāha prakāśikāyām [127] tathā ceti/
anekadravyasamavetatveti/ aṇubhinnadravyatvetyarthaḥ/ [128] tadupasthiteḥ -- prāgabhāvopasthiteḥ/


----------------------------------


1. vastutastu
svāśrayānvayetyādi/ sarvatra svaśabdaḥ tanvādibhedaparaḥ/


----------------------------------


kāraṇavibhāgaḥ


saṃgrahe
yatsamavetamityādi/ kāryamityatra yadityādiḥ kāryaṃ yatsamavetaṃ
sadutpadyata iti yojanayā yatsamavetaṃ pratiyogitayā
yadanuyogikasamavāyavat utpadyata ityarthaḥ/ dhātvartha
ādyakṣaṇāvacchinnādheyatvam/ ākhyātārtha āśrayatvam/
udśyavidheyabhāvamahimnā tādṛśasamavāyāvacchinnatvamādheyatāyāṃ
bhāsate/ sadantaviśeṣaṇatāvacchedakasyoddeśyatāvacchedakatvaniyamāt/
uddeśyavidheyabhāvasthale
uddeśyatāvacchedakavidheyayoravacchedyāvacchedakabhāvabhānavyutpatteḥ/ tatha
ca yatkāryaṃ yadanuyogikasamavāyāvacchinnatādṛśādheyatāvat tatkāryaṃ
prati tatsamavāyikāraṇamiti vākyārthaḥ/ atra ca yattatpadayoḥ
kāryakāraṇavyaktiparatve kāryakāraṇabhāvāntyamityālocya tayoḥ
yattaddharmāvacchinnaparatāmabhisandhāyāha - prakāśikāyām [134] yaddharmāvacchinnamityādinā/ evaṃ ca
samavāyasambanadhāvacchinnakāryatānirūpitatādātmyasaṃbandhāvacchinnakāraṇatvaṃ
samavāyikāraṇasya lakṣaṇaṃ phalitam/ tatra ca ghaṭādipratyakṣe
ghaṭādirūpaviṣayasya tādātmyasambandhena kāraṇatvāt


ghaṭādiviṣayasya
svapratyakṣaṃ prati samavāyikāraṇatāvāraṇāya kāryatāyāṃ
samavāyasambandhāvacchinnatvaniveśanam/
pratyakṣaniṣṭhaviṣayanirūpitakāryatāyāḥ viṣayatāsaṃbandhāvacchinnatvāt
na doṣaḥ/ asamavāyikāraṇe 'tivyāpitavāraṇāya kāraṇatāyāṃ
tādātmyasaṃbandhāvacchinnatvaniveśaḥ/


saṃgrahe [133] kāryeṇa kāraṇena vā sahetyādi/ atra ca kāryeṇa sahaikasminnarthe
samevataṃ sat yatkāraṇaṃ tadekaṃ asamavāyikāraṇam/ kāraṇena
sahaikasminnarthe samavetaṃ sat yatkāraṇaṃ tadapadaṃ asamavāyikāraṇamiti
vākyabhedena yojanā/ vākāraśca etaddyotaka eva/ sahaśabdārthaḥ
sahitatvam, tacca prakṛte adhikaraṇaniyapitatvarūpam
samavetapadārthatāvacchedakasamavetatve anvitam/ kāryeṇetyatra
tṛtīyāyāḥ adhikaraṇatānvayinirūpitatvamarthaḥ/ ekapadamatra
yatkiñcitparam/ arthapadottarasaptamyāḥ nirūpitatvamarthaḥ/ tathā ca
kāryādhikaraṇanirūpitayatkiñcidarthaniyapitasamavetatvavat
kāraṇamiti eko vākyārthaḥ/ evaṃ kāraṇenetyādivākye 'pi bodhyam/


vastutaḥ saṃgrahe [133] kāryeṇa sahetyādi/ atra sahaśabdārthaṃḥ sāhityam/
taccaikakriyānvayitvarūpam/ prakṛte
samavetatvanirūpakatvaparyavasitam/ kāryeṇetyatra tṛtīyārtha
ādheyatvam, ekaśabdo 'dhikaraṇaparaḥ/ artha ityatra
samavetatvānvayinirūpitatvamarthaḥ/ tathā ca
kāryaniṣṭhasamevatatvanirūpakībhūtādhikaraṇārthanirūpitasamevatatvavadityartha
iti phalitam/ kāraṇenetyādāvapi evameva bodhyamiti tu sāram/
kāraṇenetyatra kasya kāraṇamityākāṅkṣāyāṃ āha - prakāśikāyām [134] svakāryeti/ svakāryasya samavāyikāraṇenetyarthaḥ/ atra ca
samavāyasambandhāvacchinnakāryatānirūpitasamavāyasvāśrayasamavetatvānyatarasambandhāvacchinnakāraṇatvaṃ
asamavāyikāraṇasāmānyasya lakṣaṇam/ kāraṇatāyāṃ
samavāyasambandhāvacchinnatvamātraniveśe prathamāsamavāyikāraṇasya
svāśrayasamavetatvasaṃbandhāvacchinnatvamātraniveśe
dvitīyāsamavāyikāraṇasya ca tadeva lakṣaṇaṃ bodhyam/
dravyavṛttilaukikaviṣayatāsaṃbandhena
dravyasamavetavṛttilaukikaviṣayatāsaṃbandhena ca pratyakṣaṃ prati
samavāyena svāśrayasamavetatvasaṃbandhena ca hetubhūte
udbhūtarūpādāvativyāptivāraṇāya lakṣaṇadvaye 'pi kāryatāyāṃ
samavāyasambandhāvacchinnatvaniveśaḥ/ dvitīyāsamavāyikāraṇe
ativyāptivāraṇāya prathamāsamavāyikāraṇalakṣaṇe kāraṇatāyāṃ
samavāyasambandhāvacchinnatvaniveśaḥ/ prathamāsamavāyikāraṇe
ativyāptivāraṇāya dvitīyāsamavāyikāraṇalakṣaṇe tatra


svāśrayasamavetatvasaṃbandhāvacchinnatvaniveśeḥ/ atra
coktānyatarasaṃbandhāvacchinnatvasthale
samavāyasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvāśrayasamavetatvasaṃbandhāvacchinnasvaniṣṭhāvacchidakatākapratiyogitākabhedavattvobhayasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogi tākabhedavattvasaṃbandhāvacchinnatvaṃ
niveśanīyamityavadheyam/ tṛrītantusaṃyogāderapi
tṛrīpaṭasaṃyogādikaṃ pratyasamavāyikāraṇatvāt
asamavāyikāraṇasāmānyalakṣaṇe
tadbhinnatvaniveśanamavyāptisampādakamityālocya uktam
tattadasamavāyikāraṇalakṣaṇa iti/ [134] digiti/ ayaṃ bhāvaḥ --
samavāyena paṭaṃ prati saṃyogena turyā eva kāraṇatvasvīkārāt na
viśeṣaṇalakṣaṇe 'pi tadbhinnatvaṃ niveśanīyamiti tu na samyak/
niyatapūrvavṛttitvalakṣaṇasya kāraṇatvasya
turītantusaṃyoge 'pyakṣatatvāt/ yadyapyevamapi tantvākāśasaṃyogādau
viśiṣṭalakṣaṇasya ativyāptiḥ/ tadbhinnatvasyāpi niveśe
mahāgauravam, tathāpi tantvādimātrasamavetatvaṃ
tantvanyāsamavetatvādiparyavasitaṃ viśeṣaṇaṃ niveśyamiti na doṣa
iti/


saṅgrahe [133] tadubhayabhinnamityādi/ nimittakāraṇalakṣaṇe tadubhayapadaṃ
samavāyyasamavāyikāraṇadvayaparamityāha - dīpikāyām [133] samavāyītyādi/ atra ca tatkāryaviśiṣṭaṃ tatkāryaṃ prati
nimittakāraṇamiti lakṣaṇaṃ vācyam/ vaiśiṣṭyaṃ ca
svanirūpitasamavāyikāraṇatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvanirūpitāsamavāyikāraṇatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvanirūpitakāraṇatvatri tayasambandhena/
yadyapi dhvaṃsādau pratiyogyādeḥ nimittakāraṇatvahāniḥ/ ābhāvakārye
samavāyikāraṇādyaprasiddheḥ, tathāpi
svanirūpitasamavāyikāraṇatvasambandhāvacchinnasvaniṣṭhapratiyogitākābhāvasvanirūpitāsamavāyikāraṇatvasambandhāvacchinnasvaniṣṭhapratiyogitākābhāvasvanirūpitakāraṇatvatritayasaṃbandhena
tatkāryavaiśiṣṭyaṃ niveśyamiti na doṣaḥ/ dhvasādikaṃ


prati
samavāyikāraṇatvādervyadhikaraṇasambandhatayā
tādṛśasambandhāvacchinnapratiyogitākatadabhāvasaulabhyāt/ ata eva
turyādeḥ svagatarūpādau samavāyikāraṇatvādimattve 'pi
sāmānyatassamavāyyādibhinnatvāsambhavanibandhanā na kṣatiriti/


pratyakṣavibhāgaḥ


[136] turīyaviṣayatānirūpakatvasyeti/ anyathā
saviṣayakatvābhāvena jñānatvameva nirvikalpakasya bhajyeta/ jñānatvasya
saviṣayatvavyāpyatayā vyāpakanivṛttau vyāpyanivṛtterāvaśyakatvāditi
bhāvaḥ/ [136] viśeṣyādividhayetyādi/ idaṃ ca
viśeṣaṇaviśeṣyasambandhānavagāhīti yathāśrute 'sambhavaḥ/ nirvikalpake
ghaṭādeḥ cakṣussaṃyogasattvena bhānavat ghaṭatvasamavāyayorapi
cakṣussaṃyuktasamavāyacakṣussaṃyuktaviśeṣaṇatārūpasannikarṣasattvena
tadbhānasyāpyavarjanīyatvāt/ paraṃ tu ghaṭaghaṭatvasamavāyeṣu tatra
turīyaviṣayatāmātramityāśayena pūritam/ [136] viśeṣyādīti/ ādipadena prakārasaṃbandhayoḥ parigrahaḥ/
viśeṣyatvādinetyarthaḥ/ viśeṣyādyanavagāhītyatra dhātvartho 'vagāhanam,
tacca viṣayatā, ṇinipratyayārtho nirūpakam, vidhayetyatra
tṛtīyārtho 'bhedaḥ viṣayatānvayi nirūpakasya nañarthabhede 'nvayaḥ/ tathā
ca viśeṣyatvādyabhinnaviśeṣyādiniṣṭhaviṣayatānirūpakabhinnatvalābhaḥ/ tatra
cābhedatādṛśaniṣṭhatvāṃśayorvyarthatvāt
viśeṣyatādinirūpakābhinnamātraṃ lakṣaṇamityabhiprāyeṇāha - [136] tathā ceti/ [136] jñānatvaghaṭitamiti/
ghaṭādiṣvativyāptivāraṇāya idamuktam/ [135] viśeṣyaviśeṣaṇasambandhānavagāhītyatra dīpikāvākye na dvandvaḥ/
api tu viśeṣyaṇaviśeṣyayoḥ yassasaṃmbandha ityabhiprāyeṇa
vyācakṣāṇānāṃ matamāha - [136] kecittviti/ [136] bhāsamāneti/
viṣayatāśrayetyarthaḥ/ tajjñānīyaviṣayatāśrayavaiśiṣṭyapratiyogitvaṃ
tajjñāne prakāratvamityarthaṃḥ/ tena nātiprasaṅgaḥ/ nanu
ghaṭabhūtalasaṃyogā iti jñāne ghaṭasya prakāratāpattiḥ/ ata āha - [136] saṃsargāvacchinneti/ nanu pūrvoktayuktyā nirvikalpake 'pi
saṃsargabhānasyāvaśyakatvāt asambhava ityata āha -- [136] saṃsargateti/ lāghavādityasya
saṃsargāvacchinnaviṣayatāśanyatvarūpalakṣaṇāpekṣayetyādiḥ/ tathā ca
saṃsargānavagāhitvaṃ saṃsarganiṣṭhaviṣayatvānirūpakatvam/
saṃsargāvacchinnaviṣayatāśūnyatvaṃ ca
saṃsarganirūpitāvacchinnatvavadviṣayatāśūnyatvam/ tatra ca
nirūpitatvasyādheyatvasthānīyatve 'pi avacchinnatvasyādhikasya niveśāt
saṃsargāvacchinnetyādilakṣaṇāpekṣayā gauravam/
saṃsargatāśūnyatvalakṣaṇamapekṣya tu tādṛśalakṣaṇasya gauravaṃ sphaṭameveti
bhāvaḥ/ [136] bodhyamiti/ anyathā uktarītyā
nirvikalpake 'tivyāpteriti bhāvaḥ/ [136] digiti/ ayamatra bhāvaḥ -
viśeṣyaviśeṣaṇasaṃbandhānavagāhītyatra ṣaṣṭhītatpuruṣāśrayaṇe saṃbandhena
viśeṣyaviśeṣaṇaniṣṭhatvaniveśanaṃ viphalamiti
dīpikāvākyāsvārasyam/ asmanmate tu lakṣaṇatrayalābhārthatayā na
taduktivaiphalyamiti/ 'nanu viśiṣṭabuddhirviśeṣaṇajñānajanyā
viśiṣṭabuddhitvāt' ityanumānamaprayojakam
anukūlatarkavirahādityāśaṅkya viśiṣṭabuddhiviśeṣaṇajñānayoḥ
kāryakāraṇabhāvabhaṅgaprasaṅgalakṣaṇastarko 'trāstīti
nāsyāprayojakatvamitayāśayenāha - [136]


viśiṣṭabuddhiṃ
pratītyādi/ atra [yadi] viśiṣṭabuddhitvaṃ
viśeṣaṇajanyatvavyabhicāri syāt tarhi viśeṣaṇajñānajanyatāvacchedakaṃ
na syāditi tarko 'bhimata ityāśayenāha - [136] bhāva iti/ dīpikāyāñ [136] anavasthāprasaṅgāditi/
janyajñānatvavyāpakaṃ svanirūpakajñānajanyatvaṃ
svasamānādhikaraṇaprakāratānirūpakatvobhayasaṃbandhena
viṣayatāviśiṣṭatvamiti avyavasthitaparamparāropāt
suṣuptyādyanupapattirūpāniṣṭaprasañjanasahitāt niṣprakārakatvena
jñānamanumitau bhāsate/ athavā viśeṣaṇaniṣṭhāyāṃ
viṣayatāyāmanavacchinnatvaṃ
viṣayatānirūpitatvasāmānyābhāvarūpamuktatarkasaṃgrahabalāt tatra bhāsata
iti bhāvaḥ/ [136] gauritīti/ idaṃ ca svasmin
yadviśeṣaṇaṃ tadviṣayakadhījanyatvarūpasādhyaviśeṣalābhāyābhihitam/
anyathā yadviśeṣaṇaprakārakaṃ jñānaṃ
tadanyaviśeṣaṇajñānajanyatvasiddhimādāyārthāntaratāpatteriti bhāvaḥ/


saṅgrahe [135] indriyārthasannikarṣajanyamityādi/ idaṃ ca janyapratyakṣasyaiva
lakṣyatvābhiprāyeṇa/ teneśvarapratyakṣasya nityatvāt
tatrāvyāptiśaṅkānirāsaḥ/ tasyālakṣyatvāt/ anyathā
purarindriyārthasannikarṣājanyatvajanyatvobhayābhāvañjanyaniṣṭhasvābhāvavattāsaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhena
indriyārthasannikarṣajanyatāviśiṣṭatvaparyavasitaṃ niveśya
tatsaṅgraho bodhyaḥ/ atra yadyapi ātmamanaḥsaṃyogasya
jñānasāmānyahetutvāt anumityādāvativyāptiḥ/ manasa
indriyatvāt ātmanaścārthatvāt tathāpi
janyatāyāmanubhavatvavyāpyadharmāvacchinnatvaniveśāt na doṣaḥ/
yathāśrute jñānapadametattātparyagrāhakam/


niruktobhayābhāvaniveśane tvākāśādivāraṇāya jñānapadam/
kecittu -- janyanityapratyakṣasādhāraṇaṃ jñānākaraṇakatve sati


jñānatvaṃ lakṣaṇam/
anumityādīnāṃ vyāptyādijñānakaraṇakatvāt na tatrātivyāptiḥ/
īśvarapratyakṣasyājanyatvāt/ janyapratyakṣe tu indriyasyaiva
karaṇatvācca lakṣaṇasamanvayaḥ/ nirvikalpakasya savikalpakāraṇatvāt
karaṇatvaṃ niveśitamityāhuḥ/


sannikarṣavibhāgaḥ


dīpikāyām [137] dravyapratyakṣa ityādi/ atra ca
dravyavṛttilaukikaviṣayatāsaṃbandhena cākṣuṣaṃ prati samavāyena
cakṣussaṃyogasya kāraṇatvaṃ vācyam/ tatra rūpādau vyabhicārāvāraṇāya
kāryadiśi dravyavṛttitvaniveśanam/
ghaṭatvādisāmānyapratyāsattijanyacakṣurasambaddhātītānāgataghaṭādiviṣayakālaukikacākṣuṣamādāya
vyabhicāravāraṇāya laukikatvapraveśaḥ/ evaṃ daṇḍādyaṃśe
jñānapratyāsattijanye pūrvadaṇḍavānayamāsīditi cākṣuṣe 'pi
tadbodhyam/ evaṃ davyasamavetavṛttilaukikaviṣayatāsaṃbandhena
cākṣuṣaṃ prati svarūpasaṃbandhena cakṣussaṃyuktasamavāyasya kāraṇatvam/ atra
cāvayavaparamparāyāḥ tryaṇukaparyantaviśrāmapakṣe tryaṇuke
vyabhicāranirāsāya kāryadiśi vṛttyantam/ yadyapi
dravyamavetavṛttitvaniveśane 'pi paramāṇusvīkārapakṣe
tadavasthodoṣaḥ/ tathāpi dravyānyatvasya
samavetaviśeṣaṇatvābhyupagamāt na doṣaḥ/ vṛttyantaṃ ca
rūpatvādijātipratyakṣe vyabhicāravāraṇāya bodhyam/
rūpatvādisāmānyapratyāsattijanyātītādirūpādiviṣayakālaukikacākṣuṣamādāya
tadvāraṇāya viṣayatāyāṃ laukikatvaniveśaḥ/ evaṃ nīlādyaṃśe
jñānapratyāsattijanyapūrvaṃnīlarūpavānayamāsīditipratyakṣe 'pi
cakṣussaṃyogaviśiṣṭanirūpitasamavāyavirahāt vyabhicāravāraṇāyāpi
tathā/ evaṃ dravyasamavetasamavetavṛttilaukikaviṣayatāsaṃbandhena
cākṣuṣaṃ prati cakṣussaṃyuktasamavetasamavāyasya kāraṇatvam/
yogajadharmaṃpratyāsattijanyanikhilaviṣayakayogicākṣuṣe
jātitvasāmānyapratyāsattijanyanikhilajāticākṣuṣe ca
vyabhicāravāraṇāyātra laukikatvaniveśaḥ/ svatantratryaṇukapakṣe
tryaṇukatadrūpādau vyabhicāravāraṇāya vṛttyantam/ matāntare 'pi
tādṛśaviṣayatāyā ākasmikatāvāraṇāya tanniveśyameva/
śabdavṛttilaukikaviṣayatāsaṃbandhena śrāvaṇapratyakṣaṃ prati
śrotrasamavāyasya kāraṇatvam, śabdatvādau vyabhicāravāraṇāya
vṛttyantam/ śabdatvasāmānyapratyāsattijanye atītādiśabdaviṣayake
yogajapratyāsattijanyatādṛśapratyakṣe ca vyabhicāranirasāya
laukikatvaniveśanam/ śabdasamavetavṛttilaukikaviṣayatāsaṃbandhena
śrāvaṇaṃ prati śrotrasamavetasamavāyasya kāraṇatvam/ śabde
vyabhicāravāraṇāya vṛttitvaviśeṣaṇam/
jātitvasāmānyapratyāsattyātītānāgatakakārādivṛttikatvādijātipratyakṣe
vyabhicāravāraṇāya laukikatvaniveśaḥ/ evamanyatrāpi bodhyam/


nanu viśeṣaṇatānāṃ
saṃyuktaviśeṣaṇatāsaṃyuktasamavetaviśeṣaṇatādibhedena nānātvāt
kathaṃ sannikarṣaṃṣāḍvidhyam/ yadi ca tāsāṃ viśeṣaṇatātvenānugamaḥ
tarhi saṃyuktasamavāyādīnāṃ samavāyatvenānugamaḥ/ kiṃ na
syādityāśaṃṅkāṃ nirākaroti -- [138] atredamavadheyamityādinā/



anupalabdheḥpramāṇāntaratvanirākaraṇam


[142] viśeṣaṇaviśeṣyabhāvasannikarṣeti/
viśeṣyatvaviśeṣaṇatvānyatarasannikarṣetyarthaḥ/ [142] ghaṭopalabdhidaśāyāmityādi/
laukikasannikarṣājanyatadabhāvavattābuddhiṃ pratyeva tadvattāniścayasya
pratibandhakatayā laukikasannikarṣajanyaghaṭābhāvapratyakṣasya
ghaṭavattāniścayadaśāyāmāpattiḥ/ na ca ghaṭābhāvarūpaviṣayavirahādeva na
ghaṭavati deśe ghaṭābhāvapratyakṣaprasaṃgaḥ/ ghaṭāsattve kathaṃ
ghaṭavattāniścayasaṃbhava iti vācyam/ ghaṭaśūnyadeśe 'pi
dharmyantaraghaṭitasannikarṣeṇa bhramātmakaghaṭavattāniścayasambhavena tatra
ghaṭābhāvapratyakṣāpattisambhavāt/ ghaṭādimati deśe 'pi
dharmyantaraghaṭitasannikarṣabalena ghaṭābhāvapratyakṣāpattisaṃbhavācceti/
[141] pramāṇāntaratvamityādi/ yadyapyanyat pramāṇaṃ pramāṇāntaramiti
vyutpattyā pratyakṣādyatirekeṇa pramitikaraṇatvaṃ labhyate
tattusahakāritayopagatāyā anupalabdheḥ naiyāyikairapyupagatam/
tasyā abhāvarūpāyā evābhāvapramākaraṇatvasya tairabhyupagamāt,
tathāpyantarapadavyatyāsamupagamya pratyakṣādyatiriktā yā pramā tatkaraṇatvaṃ
pratyakṣādipramitivijātīyapramitikaraṇatvaparyavasitaṃ vivakṣitamiti na
ko 'pi doṣaḥ/ abhāvapramiteḥ pratyakṣarūpāyā eva naiyāyikairupagamāt/
ata evāgre vijātīyapramitikaraṇatvakalpanamityuktam/ nanu
drakṣyetetyantenaivānupalabdhau yogyatopapādanāt 'darśanābhāvāt
nāstī'ti vākyakhaṇḍaveyarthyamityāśaṅkyāvatārayati


-- [142] tarkasyetyādinā/ [142] viparyaye - āpādakābhāvavyāpyābhāve/ pratiyogitvaṃ
koṭyanvitaṃ saptamyarthaḥ/ tatkoṭiparyavasāyitvaṃ - tasya tarkasya
koṭiḥ āpādyarūpā tadviṣayakatvamityarthaḥ/ [142] sattvasya - sattvaprasakteḥ virodhinī yā upalabdhiriti/
upalabdheyassattvaprasaktivirodhitvaṃ
cāpattihetubhūtāpādyavyatirekaniścayavighaṭanadvārā, na tu


svarūpataḥ/ tathā ca
sattvaprasaktivirodhitvaṃ
taddhatubhūtāpādyavyatirekaniścayapratibandhakatvam/ pratibandhakatvaṃ
cānāhāryasyaiva sambhavatīti anāhāryatvameva virodhitvaviśeṣaṇena
vivakṣaṇīyam/ anyathā
āhāryapratiyogyupalambhadaśāyāmabhāvagrahānāpatteriti vadanti [142] virodhitvaviśeṣaṇamiti/ nanvandhakāre
yogyopalambhavirahāt ghaṭābhāvapratyakṣāpattirityāśaṅkya
niṣkṛṣṭārthamāha - [142] pratiyogisattetyādinā/
pratiyogisattvaviṣayakāpattijanyāpattiviṣayetyarthaḥ/ [142] saṅkṣepa iti/ atrāyamāśayaḥ - sarvatrābhāvapratyakṣasthale'yadyatra
pratiyogi syāt tarhyupalabhyeta' ityāpādanotpattau mānābhāva
iti/ [142] pratiyogisattāpādanetyādinā
pratiyoginiṣṭhavyāpyatānirūpitavyāpakatvaṃ vivakṣaṇīyam/ adhikaṃ
muktābalīprakāśādau draṣṭavyamiti/


andhakāre
ghaṭābhāvapratyakṣāpattimanupalabdhau niruktayogyatāviśeṣaṇamaniveśyaiva
prakārāntareṇa yogyatāṃ pariṣkṛtya


tanniveśena vārayatāṃ
tarkitetyādidīpikāvākyamapi anyathā vyācakṣāṇānāṃ
keṣāñcinmatamāha- [142] kecittviti/ ata eva upalambhābhāve
tādṛśaprayojyatvaviśeṣaṇadānādeva/ [142] āhurityasvarasasūcanam/
tadbījantu pratiyogisattve tarkitatvaviśeṣaṇavaiyarthyam/ pūrvamate
tu anupalabdhau yogyatāniveśatātparyagrāhakatayā
tarkitapadasyopayogaḥ/ etanmate tu
pratiyogisattvarūpakāraṇavirahaprayojyatvasyaiva yogyatārūpatayā tasya
ca pratiyogisattvavirodhipadenaiva lābhāt tarkitapadasya na
kvāpyupayogaḥ/ evamadhikaraṇabhedenābhāvabhedavirahāt andhakāre
ghaṭābhāvapratyakṣāpattyavāraṇaṃ ceti/ nyūnatāparihārāyāha - [143] atredamiti/ [143] tatra-darśitatrividhapratyāsattimadhye/ nanu
kathametādṛśārthalābha ityatrāha - [143] sāmānyamityādi/ [143] taditi/ dhūmatvādisāmānyetyarthaḥ/ [143] taditi/ jātītyarthaḥ/
sāmānyalakṣaṇetyatra sāmānyaśabdasya tadjñānaparatve lakṣaṇāpattyā
yathāśrutārthānurodhāyāha - [142]
viṣayo veti/ nanu
cakṣussaṃyogādirūpoktasannikarṣeṇaiva nirvāhe kimasyāḥ
pratyāsatitopagamenetyata āha - [143] atīteti/ nanu vinaiva
sannikarṣamindriyeṇa tatpratyakṣaṃ kuto na syādityatrāha - [143] indriyāṇāmiti/ asannikṛṣṭānāmityasya pratyakṣetyasya ca
tadarthetyādiḥ/ [143] bhāna iti/ upayujyata ityanuṣajyate/
nanu cakṣussaṃyuktasamavāyenaiva nirvāhaḥ kuto na bhavatītyatrāha -
[143] saurabheṇeti/ tadindriyagrahaṇayogyapadārthasyaiva
tadindriyasaṃyuktasamavāyādiḥ pratyakṣahetuḥ na tu
tadindriyagrahaṇāyogyapadārthasya, tathāsati
tadindriyagrāhyāgrāhyaguṇaviśeṣādivyavasthānupapatterityabhiprāyeṇoktam
yogyeti/ muktāvalīprakāśoktaṃ
kāraṇatāvacchedakasambandhādikamabhisandhāyāha - saṅkṣepa iti/


iti
prasaraṇākhyāyāṃ dīpikāprakāśavyākhyāyāṃ



pratyakṣaparicchedaḥ
samāptaḥ



/ / /


anumānaparicchedaḥ


anumānalakṣaṇam


[147] pratyakṣopajīvakatvasaṅgatyeti/ pratyakṣasya
pratyakṣapramāṇabhūtasya cakṣurādeḥ upajīvakaṃ kāryam, tattvalakṣaṇayā
saṅgatyetyarthaḥ/ nirūpaṇānvayi jñānajanyajijñāsāprayojyatvaṃ
tṛtīyārthaḥ/ jñāne ca viṣayitayā prakṛtyarthānvayaḥ/ saṅgatipradarśanaṃ
ca viṣyāṇāsamaṅgatatvajñānena unmattapralapitatvaśaṅkayā anavadhānaṃ
syāditi tannirāsāya/ pūrvottaragranthayoḥ ekavākyatāpratipattirapi
saṅgatipradarśanaprayojanamityapi draṣṭavyam/ tādṛśapratipattiśca
'anumānagranthaḥ pratyakṣagranthaikavākyatāvān
pratyakṣagranathapratipādyārthasaṅgatārthapratipādakatvāt' ityanumānata
ityādyanyatra vistaraḥ/ [147] lakṣayatīti dīpikāvākyāt
lakṣaṇaprakārakajñānajanakaśabdānukūlakṛtimānityartho labhyate/ tatra
cāgre svarūpavibhāgādīnāmapi pratipādanāt tadapratijñānena nyūnatā
syāditi nirūpayatītyuktam/ nirūpaṇaṃ ca
lakṣaṇasvarūpaprāmāṇyādyanyatamaprakārakajñānānukūlaśabdaḥ ato na nyūnatā/
evamagre 'pi draṣṭavyam/ saṅgrahe [147] anumitikaraṇamanumānamiti/
1anumānapadasyānumānapadārthatvāvacchinnalākṣaṇikatayā tatpuruṣe
2pūrvapadalakṣaṇāvirahapakṣe


'ghaṭo ghaṭa'
itivadatra na nirākāṅkṣatā/ anumitikaraṇatvaṃ
cānumitiniṣṭhānubhavatvavyāpyadharmāvacchinnkāryatānirūpitakāraṇatāśrayatvam/



--------------------------------


1. nanu
'anumitikaraṇamanumānam' iti mūle
anumānapadasyānumitikaraṇārthakatāyā
anumitikaraṇamanumitikaraṇam iti vākyārthaparyavasānāt
abhedānvayasthale uddeśvatāvacchedakavidheyatāvacchedakayorbhedasya 'ghaṭo
ghaṭa' iti vākyaprāmāṇyavāraṇāvasvīkaraṇīyatvāt
anumitikaraṇatvasyaiva uddeśyatāvacchedakatvādvidheyatāvacchedakatvācca
kathamuktavākyasya prāmāṇyamityata āha - anumānapadasyeti/ tathā
cānumitikaraṇatvamuddeśyatāvacdedakam, anumānapadārthatvaṃ
vidheyatāvacchedakamiti tayorbhedāl
anumitikaraṇamanumānapadārthābhinnamiti vākyārthe nānupapattiriti
bhāvaḥ/


2.
pūrvadalakṣaṇāvirahapakṣa iti/ pūrvapadalakṣaṇāpaśe tu
anumitisambandhyabhinnakaraṇatvamuddeśyatāvacchedakam anumitikaraṇatvaṃ
vidheyatāvacchedakamiti tayorbhedāt
anumānapadasyānumitikaraṇārthakatve 'pi na nirākāṅkṣateti bhāvaḥ/


-----------------------------------


1tena tātmādau
ativyāptiḥ/ nanu parāmarśajanyaṃ jñānamityanumiterlakṣaṇaṃ
kimarthamuktam? na ca ghaṭitajñāne ghaṭakajñānasya
kāraṇatvādanumitijñānamantarā tadghaṭitānumānalakṣaṇajñānaṃ na
sambhavatīti taduktisāphalyāmiti vācyam/
tathāpyanumitisvarūpapradarśanamātraṇaiva tannisaddheḥ
tallakṣaṇakathanānupayogāt ityāśaṅkya tallakṣaṇākathate 'numānasya
pramāṇāntaratvaṃ na sidhyati pratyakṣānumitipramityoḥ
vyāvṛttalakṣaṇābhyāṃ vailakṣaṇye ajñāte sati
pratyakṣādyatiriktapramāṇatvasādhyakānumitikaraṇatvahetukānumāne
vyabhicāraśaṅkāyā durvāratvāt/ ataḥ saṅgrahe
anumitilakṣaṇakathanamucitamityabhiprāyeṇa bhāvamāha - [147] tathā ceti/

anumitilakṣaṇam


[147] nanu saṃśayottarapratyakṣa iti
dīpikāvākyamasaṅgatam, 'nāyaṃ puruṣa' iti
viparītaniścayottarapratyakṣe 'pyativyāptisambhavena tadakathanena
nyūnatāpatterityāśaṅkya dīpikāvākyasthasaṃśayapadaṃ
virītajñānamātropalakṣaṇaparamityabhiprāyeṇāha - [188] viparītajñānottarapratyakṣaṃ pratīti/ [148] aṅgīkurvatāmiti/
miśrādīnāmiti śeṣaḥ/ etena prātyakṣikaniścaye
viśeṣapadarśanābhāvaviśiṣṭaviparītajñānasnaya pratibandhakatvaṃ
tadabhāvasya hetutvamiti vadatāṃ dīdhitikārādīnāṃ mate
nātivyāptiriti sūcitam/ nanu [147] sthāṇupuruṣasaṃśayānantaramiti dīpikāvākyamasaṅgatam/
saṃśayasya tattadabhāvakoṭikatvaniyamena
sthāṇupuruṣakoṭikatvāyogāt ityata āha - [148] idamiti/ [148] āhuḥ ityasvarasasūcanam/ tadbījantu
sthāṇutvatadabhāvakoṭikasaṃśayasya prathamaṃ vivakṣitatve puruṣa eveti
pratyakṣajananādityuttaragranthavirodhaḥ/ sthāṇureveti pratyakṣajananāditi
vaktavyatvāt/ ataḥ tādṛśagranthaparyālocanayā
sathāṇupuruṣasuśayānantaramiti vākye saṃśayadvayaṃ na vivakṣitam,
kintu eka eva saṃśaya iti/


----------------------------------


1. teneti/ ātmādeḥ
anumitiniṣṭhajñānatvāvacchinnakāryatānirūpitakāraṇatāśrayatve 'pi
anumititvāvacchinnakāryatānirūpitakāraṇatāśrayatvābhāvannātivyāptiriti
bhāvaḥ/


----------------------------------


taccaitanmate na ghaṭata
iti/ nanu puruṣa iti pratyakṣajananāditi vaktavyam
kimevakāropādānenetyāśaṅyāha - [148] puruṣa evetīti/ nanu
'puruṣaṃ anuminomī'tyanuvyavasāyasattve anumititvamapi tatra
svīkāryaṃ syādityata āha - [148]
idamupalakṣaṇamiti/ [148] idaṃ bādhakayuktipradarśanam/ [148] upalakṣaṇam
bādhakayuktyantarasyāpi sūcakam/ nanu
saṃśayottarapratyakṣe 'tivyāptivāraṇātha
1parāmarśajanyatvaśarīrapraviṣṭajanakatāyāṃ
viśiṣṭaparāmarśatvāvacchinnatvameva kuto na niveśitam/
saṃśeyottarapratyakṣe ca puruṣatvavyāpyakarādimānayamiti parāmarśasya
2viśakalitajñānasādhāraṇyānurodhena 3jñānaviśiṣṭajñānatvenaiva
kāraṇatvopagamāt/ evaṃ viśeṣapadarśanasya
viparītajñānapratibanadhakatāyāṃ uttejakatāmate uktaviśeṣaṇaṃ viphalaṃ
syāt/ saṃśayottarapratyakṣe 4ativyāpteranavakāśādintyata āha - [148] eteneti/ janakatāyāṃ


tādṛśadharmāvacchinnatvamaniveśya
pakṣatāsahakṛtaparāmarśajanyatvasyaiva vivakṣaṇenetyarthaḥ/ [148] viśeṣaṇatāvacchedakaprakārakanirṇayavidhayetyanena
viśiṣṭavaiśiṣṭyāvagāhibuddheḥ
tādṛśaviśiṣṭaparāmarśatvāvacchinnajanakatākatvamastīti sūcitam/
saṅkṣepa iti/ atrāyamāśayaḥ --- pakṣatāsahakṛtasyaiva parāmarśasya
viśeṣadarśanatvena saṃśayottarapratyakṣe hetutvāt
taddoṣatādavasthyamiti pakṣatājanyatve sati parāmarśajanyatvamiti
tadartho vaktavyaḥ/ evaṃ pakṣatāpratyakṣe ativyāptivāraṇāya
parāmarśajanyatvopādānam/


----------------------------------


1. parāmarśajanyatveti/
parāmarśaniṣṭhajanakatānirūpitajanyatvetyarthaḥ/


2. viśakalitajñāneti/
'puruṣatvavyāpyaṃ karādi', 'karādimāṃścāyam' iti
jñānadvayasādhāraṇyānurodhenetyarthaḥ/


3.
jñānaviśiṣṭajñānatveneti/
karādiviśeṣyakapuruṣatvavyāpyatvaprakārakajñānaviśiṣṭakaradiṃprakārakedantvāvacchinnaviśeṣyakajñānatvenetyarthaḥ/



4.
ativyāpteranavakāśāditi/
jñānaviśiṣṭajñānatvāvacchinnakāraṇatānirūtipakāryatānirūpitakāryatāyāḥ
sattve 'pi parāmarśatvāvacchinnakāraṇatānirūpitakāryatāyāḥ
virahāditi bhāvaḥ/


-----------------------------------


yadyapi
pakṣatāparāmarśobhayaviṣayakasamūhālambanapratyakṣe 'tivyāptirevamapi
sambhavati, tathāpi
pakṣatājanyatāvacchedakadharmāvacchinnaparāmarśajanyatāvivakṣaṇāt 1na
doṣaḥ/ pakṣatāpratyakṣatvaparāmarśapratyakṣatvoḥ avacchedakayoḥ
bhedādityādikaṃ anumitigranthādau vistareṇoktaṃ draṣṭavyamiti/


pakṣatālakṣaṇam


nanu
sādhyasaṃśayarūpapakṣatāsahakṛtatvaṃ kuto nātra niveśayituṃ
śakyamityabhiprāyeṇa śaṅkate - [150] yadyapīti/ ghanagarjanena
suptotthitasya meghānumitau sādhyasaṃśayarūpakāraṇābhāvena
vyabhicārāpattyā sādhyasaṃśayasyānumitihetubhūtapakṣatārūpatvaṃ na
sambhavatīti nātṛ tadvivakṣaṇaṃ śakyamityabhiprāyeṇa samādhatte - [150] tathāpīti/ [150] sādhyānumitīcchāyā iti/ atra
cecchāmātraniveśe siddhisattve ghaṭo bhūyāt
itīcchādaśāyāmanumityāpattiḥ/ anumityasāniveśe 'pi
ghaṭānumitiḥ bhūyāt itīcchāyā vāraṇāsambhavaḥ/
sādhyānumitiviṣayakecchāniveśe 'pi ghaṭānumitiḥ
bhūyāditīcchāvāraṇaṃ na sambhavati/
2ghaṭasādhyobhayasamūhālambanānumiterviṣayatvasambhavāt/ ataḥ
prakṛtasādhyakatvaviśeṣitānumititvaprakārikecchāyā iti tadartho
bodhyaḥ/ abhāvapratiyogitāyāṃ ca tādṛśecchātvāvacchinnatvaṃ
niveśyam, tena tādṛśecchāghaṭobhayābhāvādikamādāya 3na doṣaḥ/
tādṛśecchātvāvacchinnatvaṃ ca tādṛśecchātvaparyāptāvacchedakatākatvam/
tacca 4tādaśecchātvetaradharmānavacchinnatvaparyavasitam/ tena caitrasya
siddhisiṣādhayiṣayoḥ sattve


----------------------------------


1. na doṣa iti/
samūhālambanapratyakṣaniṣṭhāyāḥ parāmarśajanyatāyāḥ
parāmarśaviṣayakapratyakṣatvāvacchinnatve 'pi pakṣatāyāḥ janyatāvacchedakaṃ
yat pakṣatāpratyakṣatvaṃ tadavacchinnatvābhāvāditi bhāvaḥ/


2. ghaṭasādhyeti/
'ghaṭavahnyubhayānumitirbhūyāt' iti icchā atra vivakṣitā/


3. na doṣa iti/
siddhisiṣādhayiṣobhayasattvakāle na pakṣatānupapattirityarthaḥ/


4.
tādṛśecchātvetyādi/ tathā ca ghaṭavahnyubhayānumitirbhūyāditīcchāyāḥ
yo 'bhāvaḥ tadīyapratiyogitāyāḥ
tādṛśecchātvetaraghaṭasādhyakatvādyavacchinnatayā tadanavacchinnatvābhāvāt
tādṛśābhāvasya na uttejakābhāvarūpatetyāśaya/


--------------------------------


maitravṛttitvaviśiṣṭasiṣādhayiṣayā abhāvamādāya
nānumityanupapattiḥ/ evamagre 'pi pratiyogitāyāṃ
viśiṣṭasiddhitvetaradharmāvacchinnatvaṃ niveśyam/ tena
viśiṣṭasiddhighaṭobhayādyabhāvasya
yatkiñcidātmavṛttitvaviśiṣṭatādṛśasiddhyabhāvasya ca vyudāsaḥ/
anyathā siṣādhayiṣāṃ vinā siddhisattve 'numityāpatteḥ/ yadyapi
tādṛśecchātvetaradharmaḥ tādṛśānumititvaprakārakatvarūpa iti
siṣādhayiṣāvirahasyaivāsaṃgrahaḥ/ evamagre 'pi/ tathāpi
1tādṛśaprakārakatvaniṣṭhāvacchedakatābhinna -


icchātvaniṣṭhāvacchedakatābhinnāvacchedakatvānirūpakatvaṃ
vivakṣaṇīyam/ evaṃ
siṣādhayiṣāvirahavaiśiṣṭyaniṣṭhāvacchedakatābhinnasiddhitvaniṣṭhāvacchedakatābhinnāvacchedakatvānirūpakatvamagrimapratiyogitāyāṃ
niveśyamiti/ evamanyatrāpi bodhyam/ [151] samavāyenābhāva iti/
siṣādhayiṣāsiddhyoḥ sattvadaśāyāṃ
saṃyogasaṃbandhāvacchinnapratiyogitākasiṣādhayiṣāvirahasyātmani
sattvāt anumityanupapattiḥ ataḥ samavāyenetyuktam/
avacchinnapratiyogitākatvamabhāvānvayi tṛtīyārthaḥ/ nanu
siṣādhayiṣāvirahasya svarūpasaṃbandhena siddhiviśeṣaṇatve
siddhisiṣādhayiṣayoḥ sattve 'numittyanupapattitādavasthyam/
siṣādhayiṣāyāḥ samavāyenātmanyeva sattvāt ityata āha - [151] svarūpetyādi/ tathā ca siṣādhayiṣāvirahavaiśiṣṭyaṃ siddhau na
svarūpasambandhena, yenoktadoṣaḥ syāt/ api tu
svaniṣṭhasvarūpasaṃbandhāvacchinnādheyatānirūpakanirūpitasamavāyasambandhāvacchinnādheyatāsambandhena
tathā ca noktadoṣa iti bhāvaḥ/ [151] tadviśiṣṭāyāssaddheriti
vyāsena lekhanāt siṣādhayiṣāvirahaviśiṣṭasiddhyabhāva iti
dīpikāvākyasthasamastapade viśiṣṭāntaṃ siddhyabhāvaviśeṣaṇamiti
bhramo nirastaḥ/ tathā sati siddhisiṣādhayiṣayoḥ


----------------------------------


1.
tādṛśaprakārakatveti/
tatsādhyaviśiṣṭatatpakṣaviṣayakānumititvaprakārakatvaniṣṭhāvacchedakatābhinnā
icchātvaniṣṭhāvacchedakatābhinnā va yā avacchedakatā tadanirūpikā yā
siṣādhayiṣāniṣṭhā pratiyogitā tannirūpakābhāvaḥ
siṣādhayiṣāvirahapadena vivakṣita iti bhāvaḥ/


---------------------------------


sattve 'numityanupapattitādavasthyāt/
siddhyabhāvarūpaviśeṣyavirahāditi dhyeyam/ [151] siddhessamavāyenābhāva ityartha iti/
siṣādhayiṣāvirahaviśiṣṭasiddheḥ saṃyogenābhāvamādāya
viśiṣṭasiddhidaśāyāmanumitivāraṇāya samavāyenetyuktam/ atra
sāmānādhikaravyaśarīre prathamādheyatāyāṃ
svarūpasaṃbandhāvacchinnatvāniveśe siddhisiṣādhayiṣayoḥ sattve 'pi
ātmani siṣādhayiṣāvirahasya 1svapratiyogimattvasaṃbandhena
sattvādanumityanupapattiḥ, ataḥ tanniveśaḥ/
anavacchinnasvarūpasaṃbandhāvacchinnatvaṃ tadarthaḥ/ tena ghaṭādyavacchedena
siṣādhayiṣāvirahasya siṣādhayiṣāvatyapyātmani sattve 'pi na kṣatiḥ/
siṣādhayiṣāvirahavati kāle kālikaviśeṣaṇatayā siddhisattvāt 2sa
eva doṣa iti dvitīyādheyatānavacchinnasvarūpasambandhena kāraṇatvaṃ
vaktavyam/ anyathā siddhisattve ghaṭādyavacchedena tadabhāvasattvāt
viśiṣṭasiddhidaśāyāmanumityāpatteḥ/ [151] sādhyasiddhiḥ
pakṣatāvacchedakaviśiṣṭa ityādi/
pakṣatāvacchedakāvacchinnaviśeṣyatānirūpitasādhyatāvacchedakadharmasaṃbandhāvacchinnaprakāratāśālisaṃśayānyajñānamityarthaṃḥ/
atra ca pāṣāṇamayaḥ saṃyogena vahnimānityādeḥ, parvataḥ saṃyogena
dravyavān ityādeḥ, parvataḥ kālikādinā vahnimānityādeśca
niścayasya sattve 'pi anumityanupapattiḥ syāditi
pakṣatāvacchedakāderniveśanam/
viśeṣyatāprakāratayornirūpyanirūpakabhāvaniveśanaṃ ca parvato
ghaṭavān, hradaśca vahnimānityādisamūhālaṃbananirṇayasya parvato
vahnimānityādyanumitivirodhitāvāraṇāyeti bodhyam/ parvato
vahnimān naveti saṃśayasya pratibandhakatāvāraṇāya
saṃśayānyatvaniveśanam/ tacca na sāmānyataḥ saṃśayabhinnatvama, tathā
sati parvataḥ saṃyogena vahnimān bhūtaṃ ghaṭavān


---------------------------------


1.
svapratiyogamattveti/ svaṃ siṣādhayiṣāvirahaḥ tatpratiyogi
siṣādhayiṣā tadvattvamātmanaḥ/


2. sa eva doṣa iti/
siddhisiṣādhayiṣayoḥ sattve 'pi anumityanupapattirityarthaḥ/


---------------------------------


navetyādi
samūhālambanajñānasyāṃśikasaṃśayarūpasyāpratibandhakatvaprasaṅgāt,
kintu
sādhyatāvacchedakasambandhāvacchinnapratiyogitākābhāvāprakārakatvam/
yadyapi atra vahnitvādinā padārthānatarāvagāhinaḥparvataḥ saṃyogena
vahnimān navetyādisaṃśayasyāpi tādṛśatvamasti
sādhyatāvacchedakadharmāvacchinnasādhyatāvacchedakasambandhāvacchinnaprat iyogitāsambandhāvacchinnaprakāratānirūpitābhāvatvāvacchinnaprakāratānirūpakatvābhāvavivakṣāyāmapi
parvatā vahnimān hradaśca
vahnyabhāvavānityādigrahasyāpratibandhakatvaprasaṅgaḥ/ tathāpi
pakṣatāvacchedakāvacchinnaviśeṣyatānirūpitā yā
tādṛśābhāvatvāvacchinnaprakāratātannirūpakatvābhāvavivakṣaṇāt na doṣaḥ/
abhāvatvāvacchinnaprakāratāyāṃ


svarūpasambandhāvacchinnatvaṃ niveśanīyam/ anyathā parvataḥ
saṃyogena vahnimānkālikādinā sambandhena
vahnyabhāvavāṃścetyādiniścayasyāpi virodhitāpattiḥ/
pakṣatāvacchedakāvacchinanaviśeṣyatānirūpitasādhyavadbhedatvāvacchinnasvarūpasambandhāvacchinnaprakāratākatvābhāvo 'pi
niveśyaḥ/ anyathā parvato vahnimān vahnimadanyo veti saṃśayasya
virodhitāpattirityalamadhikena/


nanu siddhau
siṣādhayiṣāvirahaviśiṣṭatvaniveśaprayojanaṃ 'siddhisattve 'pī'tyādi
dīpikāgranthoktaṃ siddhisiṣādhayiṣāparāmarśānāṃ yaugapadya eva
sambhavati/ tadeva ca na ghaṭate/ yogyavibhuviśeṣaguṇānāṃ
svottarotpannaguṇanāśyatvaniyamena teṣāṃ yugapadavasthānāsambhavāt,
ataḥ tatprayojanakathanamasaṅgatamityāśaṅkya
siddhyātmakaparāmarśasthale tat saṅgamayati - [151] atra
siddhiścetyādinā/ [151] ataḥ samūhālambanaparyantānudhāvanāt/
parāmarśeti/ anyathā yatra prathamaṃ parāmarśaḥ tataḥ siddhiḥ, tataḥ
siṣādhayiṣā, tataḥ anumitiḥ na jāyata eva/ parāmarśasya pūrvaṃ
naṣṭatvāt ato nātra prayojanaṃ sambhavatīti bhāvaḥ/ tathā ca
viśeṣaṇābhāvaprayuktaviśiṣṭābhāvasambhavāt na siddhisiṣādhayiṣayoḥ
sattve vyabhicāra iti bhāvaḥ/


parāmarśalakṣaṇam


prakāśikāyām
[155] saptamītatpuruṣāṅgīkāra iti/ nanvatra vyāptiviśiṣṭasya
pakṣadharmateti ṣaṣṭhītatpuruṣaḥ kuto nāśritaḥ, sa eva cāśrayaṇīyaḥ/
kārakādhikārīyāt 'saptamyadhikaraṇe ce'ti sūtrādasāmarthyena
samāsānupapattibhiyā samastapadapraviṣṭakriyāsamabhivyāhārasya
durvañcatvena saptamyanupapatteriti cet - na/
śaiṣikaṣaṣṭhīprasaktāvapi akārakādhikaraṇavācipadādapi kvacit saptamī
sādhuriti sūcanāyaiva iha saptamīsamāsādaraḥ/ tatra pramāṇaṃ
coktasūtre cakāropādānameva/ anyathā tadvaiyarthyāpatteriti/ spaṣṭaṃ
cedam vyutpattivāde saptamyarthavicāre/ nanu
vyāptiviṣayakapakṣadharmatājñānasya parāmarśarūpatve dhūmo vahnivyāpyaḥ
dhūmavān parvata iti jñānayoḥ vyāvṛttiḥ yadyapi sambhavati, tathāpi
hetuḥ sādhyavyāpyaḥ hetumān pakṣa iti samūhālambanasya
parāmarśatvāpattyā tato 'numityāpattiḥ ato niṣkarṣamāha - [155] vyāptyavacchinnetyādinā/ atra ca vyabhicāristhale
hetuvyāpakasādhyasāmānādhikaraṇyarūpaviśiṣṭavyāptyaprasiddhyā
bhramīyaviṣayatāsādhāraṇanirūpyanirūpakabhāvāpannaviṣayataiva


vyāptighaṭakatāvatpadārthānāṃ niveśanīyā/ tathā ca
vyāptyavacchinnetyasya
hetuprakāratānirūpitavyāpakatvaprakāratānirūpitasādhyaprakāratānirūpi tasāmānādhikaraṇyaprakāratānirūpitetyarthaḥ/
vyāpakatvaghaṭakapadārthānāmapi nirūpyanirūpakabhāvāpannaviṣayataiva
niveśyā/ vahnivyāpyadhūvān hradaḥ, parvato ghaṭavāniti
samūhālambanataḥ anumitivāraṇāya
viśeṣyatāprakāratayornirūpyanirūpakabhāvaniveśaḥ/ vahnivyāpyadhūvat
dravyamiti jñānāt parvato vahnimān ityanumitivāraṇāya
pakṣatāvacchedakaniveśaḥ/ parvato vahnivyāpyadhūmavān na veti
saṃśayādanumitivāraṇāya niścaya ityuktam/ niścayatvaṃ ca na
sāmānyataḥ saṃśayabhinnatvamāṃśikasaṃśayasyājanakatvāpatteḥ/ kiṃ tu
sādhyavyāpyahetutvābhāvaprakāratānirūpitapakṣatāvacchedakāvacchinnaviśeṣyatānirūpakatvābhāvādirūpamiti
dhyeyam/


vyāptilakṣaṇam


yatra dhṛmaḥ
tatrāgniriti sāhacaryaniyamo vyāptiriti saṃgrahavākye
tādṛśavākyapratipādyā sāhacaryaniyamābhinnā vyāptiriti bodha
ityabhiprāyeṇāha dīpikāyām [157] yatretyādi/ [157] abhinayaḥ abhilāpakaśabdakathanam/ [157] sāhacaryaniyama iti
saṃgrahavākye sahacarata iti sahacarau tayorbhāvaḥ sāhacaryam/
sāmānādhikaraṇyamityarthaḥ/ tasya niyamaḥ prācīnamate
sādhyābhāvavadavṛttitvādivaiśiṣṭyam/ nīvīnamate
hetuvyāpakasādhyanirūtipatvātmakaṃ, tasya hetuniṣṭhatvaṃ
svāśrayāśrayatvarūpaparamparāsambandhanaiva vācyamiti vyāpya ityādau sa
eva pratyayārthaḥ svāditi gauravaṃ niyamasya viśeṣyatve durvāram/
tasya viśeṣaṇatve tu
niyamaviśiṣṭasāmānādhikaraṇyasyāśrayatāsambandhenaiva hetuvṛttitvāt
noktarītyā gauravāvakāśa iti manasi nidhāya [157] niyatasāmānādhikaraṇyamityuktam/ [157] sādhyābhāvavadavṛtti tvādirūpamiti/ ādinā
sādhyavadanyāvṛttitvaparigrahaḥ/ sādhyābhāvavadavṛttitvādirūpaṃ
viśeṣaṇaṃ ghaṭakamiti yāvat/ tādṛśaṃ yatreti vyutpattyā
sādhyābhāvavadavṛttitvādighaṭitamityarthaḥ/ atra vahnimān
gaganādityādiviruddhavāraṇāya 1viśeṣyam/ dravyaṃ sattvāt
ityādivyabhicārivāraṇāya 2viśeṣaṇam/


vṛttimātraniveśenoktaviruddhanirāse tu 'dhūmavān
vahne'rityādāvapi prayojanaṃ bodhyam/ kecittu - sāhacaryaniyama
ityatra kṛdabhihito bhāvo dravyavatprakāśata iti nyāyena
niyamaśabdo niyataparaḥ sāmānādhikaraṇyaviśeṣaṇamityabhiprāyeṇāha
[157] niyatasāmānādhikaraṇyamiti - iti vyācakruḥ/ tadasat --
tathāsati sāhacaryaṃ sāmānādhikaraṇyam, tasya niyama iti
ṣaṣṭhīsamāsena vyākhyānavirodhāt/ niyataparaniyamaśabdasya
'viśeṣaṇaṃ viśeṣye'tyādisūtreṇā pūrvanipātāpatteśca/ tasmāt
niyatasāmānādhikaraṇyaṃmiti phalitārthakathanama;


---------------------------------


1. viśeṣyamiti/
sāmānādhikaraṇyarūpaṃ viśeṣyamityarthaḥ/


2. viśeṣaṇamiti/
niyamarūpaṃ viśeṣaṇamityarthaḥ/


---------------------------------


na tu
śabdārthakathanamiti tattvam/ tathā ca niyatasāmānādhikaraṇśarīre
niyamaḥ sādhyābhāvavadavṛttitvādivaiśiṣṭyarūpo na śakyate vaktumiti
bhāvaḥ/ tathātve doṣamāha -- [157]
idaṃ vācyamityādinā/ atra ca
sādhyābhāvavadavṛttitvaśarīre kiṃ sādhyaniṣṭhapratiyogitākābhāvo
niveśyate, uta
sādhyatāvacchedaketaradharmānavacchinnasādhyatāvacchedakasambandhāvacchinnapratiyogitākābhāvaparyantamiti
vikalpaṃ manasi nidhāyādye vācyatvaghaṭobhayādyabhāvamādāya
ghaṭādivṛttitvaviśiṣṭavācyatvādyabhāvaṃ
saṃyogādisaṃbandhāvacchinnapratiyogitākavācyatvādyabhāvaṃ cādāya
saddhetoravyabhicāritvānupapatteḥ sphuṭatvāt dvitīye dūṣaṇamāha --
[157] sādhyābhāvāpratisaddheriti/ [157] pratiyogitānavacchedakasādhyatāvacchedakāvicchannetyartha iti/
dhūmavān vahnerityādau prameyatvadravyatvādikamādāya
ativyāptivāraṇāya viśiṣya sādhyatāvacchedakapraveśaḥ/ yadyapi
mahānasīyavahnyādyabhāvapratiyogitāvacchedakatvaṃ vahnitvāderapyadhikaṃ
tviti nyāyādakṣatam/ tathāpi tādṛśapratiyogitānavacchedaketyādinā
1hetusamānādhikaraṇābhāvaviśiṣṭānyasādhyatāvacchedakāvacchinnaviṣayatāvattvavivakṣayā
na doṣaḥ/ vaiśiṣṭyaṃ svasetyādibhedavattvasaṃbandhena/ svādhikaraṇatā
svapratiyogitāvacchedakatvasambandhena bhedapratiyogitāvacchekatā
avacchedakatāsaṃbandhena/ tathā ca mahānasīyatvādau
tādṛśaviṣayatāvacchedakatāvirahāt lakṣaṇasaṅgatiḥ/ viṣayatāyāṃ
sādhyatāvacchedakāvacchinnatvaṃ caikamātravṛttidharmasya
sādhyatāvacchedakatve tanniṣṭhāvacchedakatākatvam, dharmadvayādaḥ tathātve


--------------------------------


1.
hetusamānādhikaraṇābhāvaviśiṣṭānyā yā
sādhyatāvacchedakāvacchinnaviṣayatā tadvattvamityarthaḥ/ svapadena
hetusamānādhikaraṇaḥ ghaṭādyabhāvo grāhyaḥ/ svasetyādibhedavattvaṃ nāma
svādhikaraṇavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvam/
svaṃ ghaṭābhāvaḥ svapratiyogitāvacchedakatāsaṃbandhena
ghaṭābhāvādhikaraṇaṃ ghaṭatvaṃ, tatra yo bhedaḥ avacchedakatāsaṃbandhanena
vahnitvāvacchinnaviṣayatāvadbhedaḥ tatpratiyogitāvacchedakatvaṃ
vahnitvāvacchinnaviṣayatāyāṃmiti
tādṛśabhedapratiyogitāvacchedakatāsaṃbandhena ghaṭābhāvavatī
vahnitvāvacchinnaviṣayatā tena saṃbandhena ghaṭābhāvavadbhinnā ca
ghaṭatvāvacchinnaviṣayateti svasetyādibhedavattvasaṃbandhena
ghaṭābhāvaviśiṣṭā ghaṭatvāvacchinnaviṣayatā, tadanyā


vahnitvāvacchinnaviṣayateti samanvayo bodhyaḥ/


---------------------------------


tu
dharmadvayāderviśeṣaṇaviśeṣyatāvacchedakabhāvena yādṛśaṃ vilakṣaṇa
avacchedakatvaṃ tannirūpakatvarūpamiti na kṣatiriti/ na


caivamiti
saṃyogasamavāyobhayasambandhāvacchinnapratiyogitākavahnyādyabhāvamādāya
taddoṣatādavasthyamiti vācyam/
sādhyatāvacchedakasambandhamātrāvacchinnatvasya
taditarasambandhānavacchinnatvaparyavasitasya vivakṣitatvāt/ [158] hetutāvacchedakāvacchinnaparamiti/
1prakṛtahetutāvacchedakatāvyāpakatāvacchedakatākanirūpakatākaparami tyarthaḥ/
tādṛśanirūpakatākatvamadhikaraṇatānvayi/ tena viśiṣṭasattāhetuke
sattātvasyāpi hetutāvacchedakatāyā taddoṣatādavasthyamiti śaṅkā
parāstā/


vastutastu ekadharmasya
hetutāvacchedakatve tanniṣṭhāvacchedakatākatvamevādhikaraṇatāyāṃ
niveśyam/ yatra


dharmadvayādeḥ tathātvaṃ
tatra pūrvoktarītyā vilakṣaṇāvacchedakatākatvamiti na kiñcidavahīnam/
atraiva [158] hetutāvacchedakāvacchinnaparamityasyāpi
tātparyamiti dhyeyam/ [158] viśiṣṭeti/
2svarūpasamavāyobhayaghaṭitasāmānādhikaraṇyasambandhena
guṇakarmānyatvaviśiṣṭetyarthaḥ/ nanu viśiṣṭaśuddhayorbhendāt kathaṃ
hetvadhikaraṇatva guṇāderityata āha - [158] viśiṣṭasyeti/
dravyatvābhāvasya hetvadhikaraṇaguṇādiniṣṭhatve 'pīti yojanā/
guṇādītyādinā karmādisaṅgrahaḥ/ [158] nāvyāptiriti/
tanniṣṭhādhikaraṇatānirūpakatāvacchedakaṃ yat


--------------------------------


1. nirūpakatāpadenātra
ādheyatā vivakṣitā/ tathā ca prakṛtahetutāvacchedakatāvyāpikā yā
ādheyatāvacchedakatā tannirūpakādheyatānirūpakatvamadhikaraṇatāyāṃ
vivakṣitam/ tena dravyaṃ viśiṣṭasattvāt ityatra hetutāvacchedakatā
viśiṣṭasattātve, tatra
guṇaniṣṭhādhikaraṇatānirūpitādheyatāvacchedakatā nāsti, 'guṇo
guṇakarmānyatvaviśiṣṭasattāvān' iti pratītivirahāt/ api tu
dravyaniṣṭhābhikaraṇatānirūpitadheyatāvacchedakatā asti, 'dravyaṃ
guṇakarmānyatvaviśiṣṭasattāvat' iti pratīteḥ/ ataḥ
hetutāvacchedakatāvyāpakāvacchedakatākādheyatākādhikaraṇatāvat
dravyameva, tadvṛttyatyantābhāvāpratiyogitvaṃ dravyatve 'stīti
nāvyāptiriti bhāvaḥ/


2.
svarūpasamavāyobhayaghaṭitasāmānādhikaraṇyaṃ nāma
svarūpasaṃbandhāvacchinnasvaniṣṭhādheyatānirūpakādhikaraṇanirūpitasamavāyasaṃbandhāvacchinnavṛttitvam/



---------------------------------


tasyaiva
tadavacchinnanirūpitādhikaraṇatāvattvena guṇāderatathātvāditi bhāvaḥ/
yadyapi hetvadhikaraṇatāyāṃ hetutāvacchedakasambandhāvacchinnatvāniveśe
kālikādinā dhūmādyabhikaraṇe hradādau
saṃyogādyavacchinnavahnyādyabhāvasattvāt apyavyāptisambhavaḥ/ tathāpi
janyamātrasya kālatvānupagame naiṣa doṣaḥ sambhavatīti tatra tanniveśasya
prakārāntareṇa phalamāha - [158] nāvyāptiriti/ ātmabhinnaṃ
jñānavadanyatvādityādau ātmanaḥ kenāpi sambandhena
hetvadhikaraṇatāviraheṇa lakṣaṇasamanvayasambhavāt nāsambhavo darśitaḥ/
saṃyogasāmānyābhāvasya vṛkṣe savivādatvādāha -- [158] kapīti/ [158] pratiyogivaiyadhikaraṇyasyeti/ yadyapi
sāmānyataḥ pratiyoginiveśe tādṛśaviśeṣaṇākrāntābhāvāprasiddhiḥ/
svapratiyoginiveśe svatvasya tattadvyaktiviśrāntatayā
vyāpterasarvajñadurjñeyatāpattiḥ/ tathāpi
1tādātmyasvapratiyogyadhikaraṇavṛttitvobhayasaṃbandhena
abhāvaviśiṣṭānyatvaṃ nirūpakatvasvāśrayādhikaraṇavṛttitvobhayasaṃbandhena
pratiyogitāviśiṣṭānyatvaṃ vā sthūlasūkṣmarītibhyāmanugatamabhāve
niveśyamiti na doṣaḥ/ atra ca svapratiyogyadhikaraṇāvṛttitvasya
pratiyogivaiyadhikaraṇyaśabdārthatve kapisaṃyogī sattvādityādau
vyabhicāriṇyatiprasaṅgaḥ/ adhikaraṇabhedenābhāvabhedaviraheṇa
sādhyābhāvasya vyāpakatāghaṭakatvāsambhavāt/
svapratiyogyanadhikaraṇavṛttitvasya niveśe ca kapisaṃyogī
etattvādityādau avyāpitatādavasthyamiti hetvadhikaraṇe
svapratiyogyanadhikaraṇatvaṃ niveśanīyamityādikaṃ manasi nidhāyāha -
[158] adhikamiti/


--------------------------------


1. abhāvapadena
saṃyogābhāvo grāhyaḥ tādātmyasaṃbandhena
svapratiyogyadhikaraṇavṛttitvasambandhena ca tadviśiṣṭaḥ sa eva, tadanyo
ghaṭādyabhāvaḥ/ evaṃ prayitogitā saṃyoganiṣṭhā, tannirūpakaḥ
saṃyogābhāvaḥ tathā svaṃ pratiyogitā tadāśrayaḥ saṃyogaḥ

tadadhikaraṇavṛttiśca
saṃyogābhāva iti uktobhayasambandhena pratiyogitāviśiṣṭaḥ
saṃyogābhāvaḥ tadanyaḥ ghaṭādyabhāva iti samanvayo draṣṭavyaḥ/


-------------------------------


anumānavibhāgaḥ


saṅgrahe [164] svayamevetyādi/ asya vākyasya
parānadhīnabhūyodarśanajanyamahānasādinirūpitasvāśrayāśrayatvarūpaparamparāsambandhāvacchinnādheyatāśrayaḥ
yatra dhūmastatrāgniriti
vyāptiviṣayakapratyakṣottarakālīnaparvatasamīpakarmakagamanāśrayaḥ
parvatavṛttivahniviṣayakasandehavān
parvatadharmikadhūmaprakārakacākṣuṣāśrayaḥ yatra
dhūmastatrāgnirityākārakavyāptiviṣayakasmaraṇāśraya ityakhaṇḍabodhaḥ/
tatra


dhūmaṃ paśyan
smaratītyanena dhūmadarśanajanyatvaṃ vyāptismaraṇe labhyate/
uddeśyavidheyabhāvasthale
uddeśyatāvacchedakavidheyayorjanyajanakabhāvasambandhabhānasya dhanavān
sukhītayādau dṛṣṭatvāt/ tathā ca kathaṃ vyāptismaraṇahetutvaṃ
dhūmadarśanasyetyāśaṅkāyāṃ tadupapādayati prakāśikāyām [165] ekasaṃnbadhīti/


svārthānumānanirūpaṇam


bhūyodarśanena
vyāptiṃ gṛhītveti saṅgrahavākyāt bhūyodarśanasya vyāptigrāhakatā
labhyate/ tacca nopapadyate/ anvayavyabhicārādityāśaṅkate -
dīpikāyāñ [164] nanviti/


vyāptigrahopāyanirūpaṇam


nanu
vyabhicārajñānadaśāyāmapi bhūyodarśanena vyāptiniścayaḥ svīkriyate
itīṣṭāpattiḥ kuto na sambhavati ityata āha - [165] vyabhicārajñānadaśāyāmityādi/ tathā cānubhavavirodha iti
bhāvaḥ/ yadi cānubhavavirodhamapyanādṛtya iṣṭāpattiḥ svīkriyate
tadāpyāha - [165] idamupalakṣaṇamiti/
idaṃ-vyabhicārajñānadaśāyāṃ
vyāptiniścayāpattirūpātiprasaṅgakathanam
upalakṣaṇam-vakṣyamāṇadūṣaṇāntarasūcakam/ [165] rasābhādisādhāraṇyād iti/ idamupalakṣaṇam
sāmānya-pratyāsattyanupagamapakṣe parvatīyavahnidhūmayoḥ
sāmānādhikaraṇyasyāsannikṛṣṭatayā mahānasādau vyāptipratyakṣe
bhānāsambhavāt parvatādau dhūmādidarśanānantaraṃ
vyāptismaraṇānupapattirityapi draṣṭavyam/ hetutāvacchedakaparyaṃntasya
vyāptitve dhūmatvādikamevāvacchedakaṃ avacchedyaṃ ca bhavatīti
avacchedyāvacchedakayoraikyaprasaṅgaḥ/ na ceṣṭāpattiḥ/
avacchedyaprakārakajñāne 'vacchedakaprakārakajñānasya kāraṇatayā
ātmāśrayaprasaṅgāt/ ātmāśrayaśca prakṛte
svajñānahetutvāpādanajanyasvajñānabhedāropātmakaḥ/ yadi svajñānaṃ
svajñānahetuḥ syāt tarhi svajñānavyatiriktaṃ syāditi tarka iti
yāvat/ yadvā yadi svaṃ svahetuḥ syāt tarhi svabhinnaṃ syādityādi
tarkarūpaḥ/ svajñānādihetutvasya svajñānādivyatiriktatvavyāpyatayā
āpādyāpādakayorvyāptisattvāt āha - [165] dhūmatvāderiti/ [165] na
kṣatiriti/ tathā ca tādṛśadhūmatvatvāvacchinnaprakāratāśālijñānaṃ
kāryam; dhūmatvādiniṣṭhānavacchinnaprakāratākajñānaṃ kāraṇamiti
kāryakāraṇayoḥ bhedāt nātmāśraya ityarthaḥ/ iṣṭāpattidoṣeṇa
tarkānutthānāditi bhāvaḥ/


nanu
vyabhicārajñānābhāvaḥ sahacāragrahaśca vyāptigrahaheturityuktam tatra
tādṛśaviśiṣṭavyāptigrahe kimaṃśe
vyabhicāragrahābhāvasyopayogaḥ-sāmānādhikaraṇyagrahasya ca
kutropayoga ityāśaṅkāyāṃ tadupapādayati [165] itthaṃ cetyādinā/ [165]
viśeṣaṇajñānavidhayeti/ hetuḥ
sādhyasamānādhikaraṇa iti jñānaṃ vinā hetutāvacchedake
sādhyasamānādhikaraṇavṛttitvasya durgrahatvāditi bhāvaḥ/
sādhyasāmānādhikaraṇyasya vyāptitve 'pi na doṣa ityāha - [165] vastutastviti/ [166] taddharmadharmitāvacchedakaketi/
taddharmāvacchinnaviśeṣyatāketyarthaḥ/ [166] ata eveti/
sāmānādhikaraṇyāntasyaiva vyāptitvavyavasthāpanādevetyarthaḥ/ [166] dhūmatvatveti/ dhūmatvatvasya
dhūmetarāsamavetatvasahitanikhiladhūmavṛttitvarūpatvāditi bhāvaḥ/


[166] digiti/ ayamāśayaḥ -
hetutāvacchedakāvacchinnaprakāratānirūpitavyāpakatvaprakāratānirūpita
sādhyatāvacchedakāvacchinnaprakāratānirūpitasāmānādhikaraṇyaprakāratāni rūpitahetutāvacchedakadharmasambandhāvacchinnaprakāratānirūpitapakṣatāvaccherakāvacchinnaviśeṣyatākaniścayatvena
hetutvopagamāt na viśiṣṭaparāmarśasya anumitihetutvānupapattiḥ/
evaṃ pūrvamate vahnimān jalāt ityādau
sādhyasamānādhikaraṇāvṛttihetutāvacchedakaṃ virodhaḥ/ etanmate ca
sādhyādhikaraṇāvṛttihetuḥ tathā/ evaṃ pūrvamate hetutāvacchedakasya
pakṣaviśeṣaṇatāvacchedakatayā svarūpato 'pi niveśasya
svarūpāsiddherhetvābhāsatopapattaye āvaśyakatayā
vyāptigrahaniṣṭhahetutāvacchedakagarbhe tredhā
hetutāvacchedakapraveśanamāvaśyakamiti gauravam etanmate tu dvidheti



lāghavam/ evaṃ
hetuprakāratānirūpitavyāpakatvaprakāratānirūpitasādhyaprakāratānirūpi tasamānādhikaraṇaprakāratānirūpitavṛttitvaprakāratānirūpitahetutāvacchedakaprakāratānirūpitahetutāvacchedakāvacchinnaprakāratānirūpitapakṣatāvacchedakāvacchinnaviśeṣyatākaniścayatvena
pūrvamate hetutvaṃ vācyamiti gauravam/ etanmate tu na tatheti
lāghavamiti/ atra ca vyabhicāra saṃśayasya vyāptipratyakṣaṃ pratyeva
virodhitā na tu vyāptyanumityādau tatra tasyānukūlatvāt/ tathā ca
vyāptipratyakṣatvameva vyabhicārasaṃśayapratibadhyatāvacchedakam, na
tvanumityādisādhāraṇavyāptijñānatvam/ tathā sati
vyabhicārasaṃśayadaśāyāṃ


vyāptyanumityanupapatteḥ/ evaṃ caikadharmāvacchinnaṃ prati
saṃśayaniścayasādhāraṇavyabhicārajñānatvena naikaṃ pratibandhakatvaṃ
sambhavati/ evaṃ tadavacchinnābhāvasnaya hetutvamapi/ kiṃ ca
vyabhicārasaṃśayapratibandhakatāyāṃ tarka uttejakaḥ/
niścayapratibandhakatāyāṃ tu sa na tatheti
tarkābhāvaviśiṣṭavyabhicārasaṃśayatvena vyāptipratyakṣapratibandhakatvaṃ
tadaviśeṣitavyabhicāraniścayatvena ca vyāptigrahapratibandhakatvamiti na
pratibandhakataikyasambhava iti ekasyābhāvasya hetutvaṃ na
sambhavatītyabhisandhāya [166] hṛdayamityuktam/ [166] dhūmāgnyorityādivākye dīpikāsthe vyāptigrahe iti
saptamyantasya anvayānupapattimāśaṅkya śeṣaṃ pūrayati - [166] vyāptigrahe utpatsyamāna iti/ tathā ca 'yasya ca bhāvena
bhāvalakṣaṇam' iti sūtreṇa prāptā saptamī vyāptigrahapadottaraṃ
utpattiṃ bodhayati/ tasyāśca vyabhicāraśaṅkānivartaka ityatra
nivṛttau svaprākkālīnatvasaṃbandhena anvayaḥ/ ajñātasya vidheyatvāt
jñātasya coddeśyatvāt sāmānyato vyabhicāraśaṅkānivartakasya
kasyacit avagatatvena darśitadīpikāvākye yojanayā anvayamāha -
[166] vyabhicāraśaṅkānirvataka ityādi/ tarkākāraḥ
kathamityāśaṅkāyāmāha - [166]
sa ceti [166] asannikarṣeṇetyādi/
pratyakṣaviṣayatāyāḥ sannikarṣavyāpyatvāditi bhāvaḥ/


parārthānumānanirūpaṇam


[170] parārthānumānaprayojaka ityādi/ ayaṃ
bhāvaḥ -- parārthaṃ anumānaṃ yasmāditi vyutpattyā
bahuvrīhāvuttaraparasyānyapadārthalākṣaṇikatayā parārthānumānaśabdena
parārthānumānaprayojakatvāvacchinnaṃ bodhyata iti
tasyaupacārikatvamiti/


yattu -
parārthānumānaśabde karmadhārayamāśritya prayojakatārūpalakṣaṇayā
pañcāvayavavākyatvāvacchinnameva tena bodhyate/
parārthānumānaprayojaka ityuktistu śakyasaṃbandhapradarśanārtheti ---
tattuccham-parārthāna-mānaśabdasya vākyarūpatayā naiyāyikaiḥ
vākyalakṣaṇāyā anabhyupagamāt/ vākyaśakyāprasiddhyā
śakyasaṃbandharūpalakṣaṇāyā asambhavāt/ anyathā gabhīrāyāṃ nadyāṃ ghoṣa
ityādau nadyādipadasya granthakṛtāṃ
gabhīranadītīrādilakṣakatvakathanavirodhāpātāt/ ayamatra saṃgrahaḥ --


"bahuvrīhiḥ padārthānumānaśabde 'tra
kīrtyate/


kecittu bruvate
karmadhārayaṃ tatra tanna sat//


tathātve tasya
vākyatvāt lakṣaṇā nopapadyate/


vākyaśakyasyāprasiddheḥ
vākyayogo hi lakṣaṇā//


asmanmate bahuvrīhau
lakṣakaṃ padamuttaram/


tatprayojakatārūpaśakyayogena yujyate"//
iti/


atra cānumānaśabdaḥ
parārthānumānaprayojakaparaḥ/ parārthaṃpadaṃ tātparyagrāhakamiti
keṣāñcinmatam/ anumānaśabdaḥ anumānaprayojanakaparaḥ/
tadekadeśe 'numāne parārthapadārthasyānvaya iti pareṣāṃ matamiti
vivekaḥ/


nyāyāvayavanirūpaṇam


[172] nyāyalakṣaṇaṃ bodhyamiti/ tathā ca
nyāyalakṣaṇāparijñāne nyāyāvayavatvaghaṭitavakṣyamāṇalakṣaṇaṃ durjñeyamiti
śaṅkā nirastā/ nanu [172] anena
pratipāditālliṅgādityādisaṃgrahavākye
pratijñādyavayavapañcakasamudāyaprayojyajñānaviṣayībhūtaliṅgajanyānumityāśrayaḥ
paro 'pītyartho labhyate/ sa ca na ghaṭate/
jñānamānaliṅgasyānumitihetutāyā asambhavāt/ anyathā
atītādiliṅgajñānadaśāyāṃ anumityanupapatterityāśaṅkya
liṅgapadamatra liṅgaparāmarśaparam,
atastādṛśasamudāṇprayojyaliṅgaparāmarśajanyānumitimān
paro 'pītyartho labhyata iti tānupapatiriti samādhimabhiprayannāha -
[172] anenetyādi/ [172] sādhyavattayā pakṣavacanam iti
dīpikāvākye sādhyapadaṃ sādhyatāvacchedakāvacchinnaparam/ tṛtīyārthaḥ
prakāratvam/ pakṣapadaṃ
pakṣatāvacchedakāvacchinnaparamityabhiprāyeṇārthamāha - [172]


sādhyatāvacchedakāvacchinnetyādinā/
pakṣatāvacchedakaniveśaprayojanamahā - [172] udāharaṇetyādinā/
idaṃ codāharaṇasthasādhyapadasya kevalasādhyaparatāmaṅgīkṛtya/ tena
kalpāntarasya vakṣyamāṇatvena tasyaiva ca yauktikatvāt tadabhiprāyeṇa
tena nigamanasya vyudāsāya śuddhasādhyatāvacchedakaniveśasyāvaśyakatayā
udāharaṇasthasādhyavācipadasya


hetuvyāpakatāviśiṣṭasādhyaparatve
tatrādāharaṇasthasādhyavācipadasya hetuvyāpakatāviśiṣṭasādhyaparatve
tatrātiprasaṅgavirahāt pakṣatāvacchedakaprevaśavaiyarthyaṃmiti
nirastam/ viśeṣyatāprakāratayornirūpyanirūpakabhāpasya
sādhyatāvacchedakasya ca niveśaphalamāha -- [163] upanayācceti/
vahnivyāpyadhūmavān parvata
ityādyupanayajanyabodhīyasādhyatāvacchedakāvacchinnaprakāratāyāḥ
pakṣatāvacchedakāvacchinnaviśeṣyatānirūpitatvavirahāt
dravyādisādhyake dhūmādihetuke sthale
dravyavyāpyadhūmavānityādyupanajanyabodhīyapakṣaviśeṣyatānirūpitaprakāratāyāḥ
sādhyatāvacchedakāvacchinnatvavirahāccanopanaye 'tiprasaṅga iti
bhāvaḥ/ kālikasaṃyogābhyāṃ vahnyādereva hetusādhyabhāvasthale
upanayavāraṇāya sādhyatāvacchedakasambandhaniveśaḥ/ nanu
tādṛśabodhajanakatvameva lakṣaṇamāstām, kiṃ


vākyatvaniveśanenetyāśaṅkya tasya
nyāyabahirbhūntavākyavārakatvena sārthakyamāha - [172] vākyapadasyeti/ nigamanaghaṭake sādhyavānayamiti
bhāge 'tiprasaṅga vyudāsāyāvayavatvasya praveśaḥ/ [173] agre 'pi - hetvādilakṣaṇe 'pi/ dīpikāyām [172] pañcamyantamityādi/ pañcamī antaḥ yasmin iti vyutpattyā
pañcamyantatvaṃ 1svaghaṭakapadapūrvatvābhāvavatpañcamīghaṭitatvaṃ
pañcamīviśiṣṭatvaparyavasitam/ vaiśiṣṭyaṃ
2svaghaṭitatvasvaniṣṭhabhedapratiyogitāvacchedakatvobhayasambandhena/
avacchedakatā 3svaghaṭakapadapūrvatvasambandhena/ tanniveśaphalasya tasmāt
vahnimāniti nigamanavāraṇasya sphuṭatvāt
liṅgapratipādakatvaniveśaphalamāha - prakāśikāyām [173] ayaṃ na daṇḍādityādinā/ [173] daṇḍasaṃyogājanyetyādi/
ghaṭādau daṇḍarūpādau ca vyabhicāravāraṇāya
viśeṣaṇaviśeṣyayorupādānam/
pañcamīghaṭitatvaniveśenaivopanayavāraṇāt
tadantatvaparyantaniveśasya nigamanavāraṇameva phalam/ parvato
vahnimānityādipratijñāyāḥ pañcamyantatvavirahāt tadupekṣaṇam/ ayaṃ
daṇḍādityādeḥ sampradāyavirodhāt na daṇḍādityuktam/
puṃstvādirūpaliṅga paratāyāḥ liṅgapade bhramavāraṇāyāha - [173] hetviti/ yadyapi daṇḍasaṃyogājanyadravyatvāta
daṇḍājanyatvavatsadharmā na daṇḍāt daṇḍasaṃyogājanyadravyatvādityādau
evamapyativyāptiḥ, tathāpi
pakṣatāvacchedakāvacchinnaviśeṣaṇatāpannasādhyānvitaliṅgapratipādakatvasya
pakṣatāvacchedakāvacchinnaviṣayatānirūpitasādhyaviṣayatānirūpitahetuvi ṣayatāśālibodhajanakatvarūpasya
vivakṣaṇāt na doṣaḥ/


---------------------------------


1. svaṃuyasmin samudāye pañcamī antaḥ bhavati sa samudāyaḥ, svaghaṭakaṃ
yatpadaṃ tatpūrvatvābhāvavatī yā pañcamī tadghaṭitatvaṃ samudāye/


2. svaśabdadvayamapi
pañcamīparam/


3. svapadaṃ
pañcamyantasamudāyaparam/


---------------------------------


nanvevamapi
thālpratyayārthavikalpamukhena tannirāsapūrvakamanyatra
thālpratyayaghaṭitayorupanayanigamanayordūṃṣitatvena prakṛte tasmāt na
daṇḍādityākārakasyaiva nigamanasya vācyatvena tatrātiprasaṅgaḥ/
pañcamyantatvasya tatrākṣatatvāditi cet -


na/
liṅgapratipādakatvaśarīre śu'tvasya liṅgaviśeṣaṇatayā niveśāt
prakṛtaliṅgatāvacchedakātiriktānavacchinnaliṅgaviṣayatākabodhajanakatvarūpasya
śuddhaliṅgapratipādakatvasyātivyāptyabhāvāt nigamanajanyabodhe
liṅge vyāptyaṃśasyādhikasya bhānāditi/ upanayādāvapi
vyāptipratipādakatvasattvāt āha - [173] prakṛtahetumatītyādi/
vādivākye svārasikalakṣaṇāyā evātiprasañjakatvādāha - [173] nirūḍheti/ anāditātparyaviṣayībhūtārthaniṣṭhetyarthaḥ/ sambhavati
sārthakatve nairarthakyamanyāyyamiti āśayavānāha - [173] athaveti/ nanūdāharaṇāt vyāptibodhābhāve tasya
vyāptiparatvaṃ na nirvahatītyata āha - [173] tathāceti/ tathā
codāharaṇasya vyāptiviṣayakamānasabodhamauttarakālikamādāya
vyāptipratītīcchayā uccaritatvarūpaṃ vyāptipratipattiparatvam
vyāptipratipādaketyanena vivakṣitaṃ upapādanīyamiti bhāvaḥ/ [173] digiti/ ayaṃ bhāvaḥ - ayaṃ na daṇḍāt
daṇḍasaṃyogājanyadravyatvāt ityādau yo hetumān sa na
daṇḍādityudāharaṇavākye dharmiṇo 'vivakṣāyāṃ naño bodhakatvaṃ eva na


syāt/ evaṃ nirdhūmo
nirvahnitvādityādau yo na vahnimān sa na
dhūmavānityādyanvayyudāharaṇasya yattadarthāvivakṣāyāmanupapattiriti/
[173]


vyāptiviśiṣṭaliṅgapratipādakamiti
dīpikoktopanayalakṣaṇasya nigamane 'tivyāptimāśaṅkyāha - [173] pakṣatāvacchedakaviśiṣṭaviśeṣyaketi/
nirūpyanirūpakabhāvaniveśāt na doṣa iti bhāvaḥ/ [173] prayujyata itiśeṣapūraṇeneti/ idaṃ ca pakṣadharmatājñānāya -
pakṣadharmatājñānārthamiti samāsapakṣe caturthyāḥ kārakavibhaktitayā
kriyāpadasāpekṣatvāduktam/ pakṣadharmatājñānamartho yasmāditi
vyutpattisvīkāre tu śeṣapūraṇasya nāvaśyakatā/ vacanamityadhyāhāreṇa
napuṃsakatvamiti dhyeyam/ [172]
hetusādhyavattayā pakṣavanacamiti
nigamanalakṣaṇe hetossādhyamiti pañcamīsamāsaḥ/ pañcamīti
yogavibhāgenopapādanīyaḥ/ yadvā hetoḥ sādhyamiti ṣaṣṭhī śaiṣikī
jñānajñāpyatvaṃ bodhayati/ idānīṃ 'sup sape'ti samāso bodhya
ityabhiprāyeṇārthamāha - [173]
hetujñāneti/ [173] sādhyavadviṣayaketi/
tādṛśasādhyaprakārakapakṣatāvacchedakāvacchinnaviśeṣyatāketyarthaḥ/ nanu
pakṣasādhyasambandhādīnāṃ pratijñādita eva lābhāt nigamanaṃ
viphalamityāśaṅkya
nigamanasthahetuvācipadasyābādhitatvādiviśiṣṭahetulākṣaṇikatvamupagamya
tatpratīteḥ śābdatvaṃ lakṣaṇāyā jaghanyatvādayuktamiti manasi nidhāya
mānasī abādhitatvādipratipattireva nigamanaprayojanamityāha
dīpikāyām [172] abādhitatvādikamiti/
ādipadenāsatpratipakṣitatvaparigrahaḥ/ abādhitatvādikam -
abādhitatvādipratipattiḥ/ tena yathāśrute viṣayasya
janyatvaghaṭitaprayojanatvāsambhavādasaṅgatiriti nirastam/
uttarakālamityatyantasaṃyoge dvitīyā/ tena
nigamanajanyaśābdabodhottaraṃ hetāvabādhitatvādipratītirniyamena
jāyata iti labhyate/ uktarītyā tatpratipatteḥ
śābdatvāsambhavādāhaprakāśikāyām [176] mānaso draṣṭavnaya iti/



viśiṣṭaparāmarśasyānumitihetutvasthāpanam


kḷptasyeti/
etena niyatapūrvavṛttitvamubhayasammatamiti sūcitam/ dīpikāyām
[176] kimarthamaṅgīkartavya iti/ taddhetoreveti nyāyāditi
bhāvaḥ/ [177] atra tvadabhimatetyādi/ etena
mīmāṃsakasyāpi jñānadvaye pūrvavṛttitvaṃ kalpanīyamiti sūcitam/
[177] śābdetīti/ tadbodhakapadamantareṇa tadbhānāsambhavāditi
bhāvaḥ/ etena pratyakṣasthale sannikarṣavaśāt kasyacit
hetutāvacchedakasya bhānaṃ durvāramiti na tatra vyabhicārasambhava iti
sūcitam/ dīpikāyām [177] parāmarśasyāvaśyakatayeti/
tvadabhimatajñānadvayaṃ vinaiva
viśiṣṭaparāmarśasyānumitipūrvamupeyatayetyarthaḥ/ nanaṃ kvacit
viśiṣṭaparāmarśādanumitirastu kiṃ sarvatra
viśiṣṭaparāmarśakalpanayetyata āha -- [177] lāghaveneti/ kasya
lāghavamityāśaṅgāyāmāha --- prakāśikāyām [177] kalpanālāghavenetyartha iti/ [177] jñānadvaye-vyāptijñānatvapakṣadharmatājñānatvāvacchinnadvaye/ [177] viśiṣṭaparāmarśe-vyāptiviśiṣṭavaiśiṣṭyāvagāhiparāmarśatvāvacchinne/
tathā caikadharmāvacchinne 'nanyathāsiddhatvādikalpanamapekṣya
pūrvoktadharmāvacchinnadvaye tatkalpanasya gurutvāditi bhāvaḥ/ nanu
vyāptigrahapakṣadharmatāgrahayoḥ prātisvikarūpābhyāṃ hetutvaṃ
nopeyate/ yenoktadoṣassyāt/ api tu
vyāptigrahaviśiṣṭapakṣadharmatājñānatvena tathātvamupeyate/ evaṃ
cāsmanmate 'pi ekadharmāvacchinna eva tatkalpanamiti lāghavaṃ
durapahnavam/ vinigamanāvirahastulya eva/
upadarśitaśābdaparāmarśasthanapale vyabhicārastu kāryatāvacchedakagarbhe
viśiṣṭaparāmarśāvyavahitottaratvaṃ niveśyaiva parihartavyaḥ/ anyathā
sādhyavyāpyahetutāvacchedakāvacchinnavāniti viśiṣṭaparāmarśaṃsya tatra
vyabhicāraprasaṅgāt ityatrāha -- [177] vastutastviti/


[177] avadheyamiti/ ayaṃ bhāvaḥ -
mīmāṃsakamate 'numitikāraṇatāvacchedakakoṭau sāmānādhikaraṇyasya
dvidhā jñānatvasya ca praveśaḥ āvaśyakaḥ/ asmanmate tu na tathā/ evaṃ
vyāptigrahaviśiṣṭapakṣadharmatājñānatvena
pakṣadharmatājñānaviśiṣṭavyāptigrahatvena vā kāraṇateti
vinigamanāvirahāt kāraṇatādvayaṃ tanmate vaktavyam/ asmanmate tu
vinigamanāvirahasambhave 'pi samaniyatakāraṇatānāmabhedopagamāt na
kāraṇatādvayāvakāśaḥ/ evaṃ
vyāptyavacchinnapratiyogitākatvaviśiṣṭasamavāyādisambandhāvacchinnatādṛśadhūmādiprakāratāśālijñātvena
hetutve vyāptyaṃśe niścayatvamapi na niveśanīyam; asmanmate
viśeṣaṇatāvacchedakāṃśe saṃśayātmakajñānasya
viśiṣṭavaiśiṣṭyāvagāhitvāyogāditi lāghavamiti/ [177] vinigamanāviraheṇeti/ liṅgaviśeṣitaparāmarśatvenaiva
kāraṇatvaṃ vaktavyamityatra niyāmakābhāvenetyarthaḥ/ uddeśyatāsaṃbandhena
anumitiṃ prati hetutāvacchedakasaṃbandhena saṃyogādinā
dhūmādihetoḥ kāraṇatvaṃ durghaṭamityāśayenāha - [177] tatrāpyanumiteriti/


anvayavyatirekinirūpaṇam


anvayena
vyatirekeṇa ca vyāptimaditi saṃgrahe 'nvayaśabdaḥ
hetusādhyasāmānādhikaraṇyarūpānvayasahacāraparaḥ/ grahagrāhyatvaṃ
tṛtīyārthaḥ/ ata eva kevalavyatirekinirāsaḥ/ vyatirekeṇetyatrāpi
vyatireko vyatirekasahacāraḥ/ sādhyābhāvahetvabhāvayoḥ
sāmānādhikaraṇyarūpaḥ/ tṛtīyārthaḥ pūrvavat prakāśikāyām
anvayasahacāretyādi/ kevalavyatirekivāraṇāya satyantam/
kevalānvayivyudāsāya viśeṣyam/ anvayavyāptimattvamātraniveśe
'pṛthivī itarebhyo bhidyate ganadhavattvāt'
ityādivyatirekivāraṇāsambhavaḥ/ uktapariṣkāre
tvanvayavyāptigrāhakadṛṣṭāntavirahāt na hetusādhyayoḥ sahacāragraha
iti na doṣaḥ/ viśeṣyadale tu viśiṣṭayaiva vyāptirupādeyā/ na
tu tādṛśagrahagrāhyatvenāpīti bodhyam/ saṃgrahe [180] vahnau sādhya iti/ vahniniṣṭhasādhyatānirūpakaṃ
dhūmavattvamityarthaḥ/ dṛṣṭāntavākye mahānasādipadaṃ saptamyantam/
yatretyanurodhāt/


kevalānvayinirūpaṇam


nanu
kevalānvayitvameva hetorlakṣaṇam kuto noktamityata āha - [182] kevalānvayisādhyaketi/ ghaṭo 'bhidheyaḥ pṛthivītvāt
ityādihetorityarthaḥ/ [182]
tadeva kevalānvayitvameva/ nanu
gaganābhāvavān meyatvāt ityādāvavyāptiḥ/ sādhyasya
gaganādyātmakābhāvapratiyogitvāt/ evaṃ saṃyogābhāvavān
prameyatvāt ityādāvapi sādhyasya
saṃyogādyātmakābhāvapratiyogitvādityatrāha - [182] niravacchinneti/ sapatamīnirdeśyaṃ yat vilakṣaṇamavacchedyatvaṃ
tadrahitetyarthaḥ/ tenādheyatāyāḥ kiñciddharmāvacchedyatvaniyame 'pi na
kṣatiḥ/ tathā ca gaganādeḥ vṛttimattvābhāvāt saṃyogādiniṣṭhavṛtteḥ
niravacchinnatvavirahācca noktadoṣadvayāvakāśa daiti bhāvaḥ/ kecittu
- svavirodhivṛttimadatyanatābhāvāpratiyogitvaṃ kevalānvayitvam/
yadyapyatra svapadenānuyogyupādāne tattadvyaktiviśrāmāpattiḥ
tāvadanyatamatvaṃ ca durgraham/ pratiyogyupādāne
vīpsāvirahe 'tiprasaṃgaḥ vīpsākaraṇe durjñeyatā; tathāpi
vṛttimadatyantābhāvaviśiṣṭānyatvaṃ tat/ 1vaiśiṣṭyaṃ
svapratiyogitvasvaniṣṭhabhedapratiyogitāvacchedakatvobhāyasambandhena/
avacchedakatā svādhikaraṇavṛttitvasaṃbandhāvacchinnā/ ato na doṣa
ityāhuḥ/ taccintyam --
saṃyogādāvuktakevalānvayitvamativyāptamiti
svānadhikaraṇavṛttitvapraveśanasyāvaśyakatvena svātantryeṇa
vṛttimattvaviśeṣaṇaniveśavaiyarthyāpatteḥ/
svādhikaraṇanirūpitaniravacchinnādheyatāśūnyatvapraveśe ca
saṃyogābhāvasya kevalānvayitābhaṅgāpatteḥ/ saṃyogādirūpābhāvasya
tathātvāt/ vṛttāvapi niravacchinnatvaniveśane ca
prakṣālanāddhinyāyāpatteḥ/


kevalavyatirekinirūpaṇam


[183] vyatirekamātravyāptikamiti saṃgrahapaṅktau
anvayavyāptiśūnyatve sati vyatirekavyāptimattvamartho labhyate/ atra
cānvayavyatirekivāraṇāya viśeṣaṇam, vyabhicārivāraṇāya
viśeṣyamiti bodhyam/ tacca na ghaṭate
hetuvyāpakasādhyasāmānādhikaraṇyarūpāyāḥ
sādhyābhāvavadavṛttitvarūpāyā vā vyāpteḥ pṛthivī itarebhyo bhidyate
gandhavatvāt ityādau hetau sattvāt
anvayavyāpitaprakārakaniścayāviśeṣyatve sati
vyatirekavyāptiprakārakaniścayaviśeṣyatvaṃ lakṣaṇaṃ
vācyamityabhiprāyeṇa vyācaṣṭe [184]
niściteti/
atrāpyanvayavyatirekivyabhicāriṇoḥ vāraṇāya viśeṣaṇaviśeṣye/
vyatirekavyāptimattvamevālam na lakṣaṇāsaṅgatiriti/
pṛthivīsāmānyasya pakṣatvena
tadatiriktadṛṣṭāntadaurlabhyenānvayavyāptiniścayāsambhavāditi bhāvaḥ/
itarapratiyogikabhedasya jalatvādyavacchinnabhedādyātmakasya prasiddhyā
vikalpāsaṅgaterāha - [184] pṛthivītaratvāvacchinneti/ nanu
pṛthivītaratvāvacchinnapratiyogitākabhedarūpasya sādhyasya prasiddhipakṣe
ādye [183] yatretyādinā dīpikoktaṃ dūṣaṇamasaṅgatam/


---------------------------------


1. svaṃ vṛttimān
atyantābhāvaḥ ghaṭābhāvaḥ tadviśiṣṭaḥ ghaṭaḥ tadanyatvaṃ abhidheyatvādeḥ/
ghaṭasya uktobhayasaṃbandhena ghaṭābhāvaviśiṣṭatvaṃ cettham-svaṃ ghaṭābhāvaḥ
ghaṭābhāvaḥ tatpratiyogitvaṃ ghaṭasya, evaṃ svaṃ ghaṭābhāvaḥ tanniṣṭho yo
bhedaḥ svādhikaraṇavṛttitvasaṃbandhena ghaṭavadbhedaḥ, ghaṭābhāvasya
ghaṭādhikaraṇavṛttitvābhāvāt tādṛśabhedapratiyogitāvacchedakatvaṃ ca
ghaṭasyeti/


---------------------------------


anvayitvasyānvayavyāptimattvarūpasya tatra sattvena
tadāpādanāsambhavāt āpattāvāpādya vyatirekanirṇayasya hetutayā
tadasambhavāt ityata āha - [184 ]
anvayasahacāreti/ iṣṭāpattiḥ kuto
na saṃbhavatītyāśṅkya bhāvamāha - [184] tathāceti/ [184] prasiddhānumānam vahnyādisādhyakadhūmādihetukānumānam/
[184] etadapi - pṛthivī itarebhyo bhidyate
gandhavatvādityādikamapi/

[184] sapakṣeti/ sapakṣatvamatra
sādhyaprakārakaniścayaviśeṣyatvam na tu sādhyavattvamātram asambhavāt/
tathā ca pṛthivītarabhede sādhye gandhavattvādirasādhāraṇahetvābhāsa
eva syāt na tu saddheturiti bhāvaḥ/ nanu viśeṣyajñānavirahe 'pi
sādhyaviśeśyakānumiteḥ sādhyāghaṭitavyatirekavyāptiviṣayakāt
pṛthivītaratvavyāpakībhūtābhāvapratiyogi gandhavatī pṛthivī
ityākārakāt parāmarśāt sambhave bādhakābhāva ityata āha - [184] aprasiddheti [184] abhiprāyeṇeti/ tathā cāprasiddhasādhyake 'pi
sādhyaprakārikaivānumitirityabhyupagamyaiva idaṃ dūṣaṇamuktamiti
bhāvaḥ/ evena sādhyaviśeṣyakānumitivyavacchedaḥ/ [184] jalādīnāmityādi/ trayodaśānyonyābhāvā iti karmadhāraya
etanmata iti dhyeyam/ kecittu mate tu jalāditrayodaśeti
punarbahuvrīhiḥ/ anyathā caturdaśātmakasamudāyālābhāt/
trayodaśānyonyābhāva iti ṣaṣṭhīsamāsaḥ/ [184] trayodaśatvāvacchinneti dīpikāvākye trayodaśatvaṃ
samudāyatvaviśeṣa iti sūcitam/ [184] apekṣetyādinā/
avacchinnatvaṃ vaiśiṣṭyaṃ bhedagatam/


nanu
jalāditrayodaśetyatroktarītyā caturdaśalābhe 'pi kevalaṃ
trayodaśetyādivākye kathaṃ tallābha ityata āha - [184] jalādītyādiriti/ tathā ca śeṣapūraṇena tādṛśārbhalābha iti
bhāvaḥ/ matāntarasādhāraṇyena
vyatirekavyāpteranumityaṅgatvasthāpanānupapattiśca/ evaṃ
jalāditrayodaśetyatra bahuvrīhyantarakalpanāprayāsaḥ pratyekamiti
padapūraṇena caturdaśātmakasamudāyasnaya pratyekaṃ ye 'nyonyābhāvā
iti vyākhyānakleśaḥ/ svāyatte śabdaprayoge īdṛśavakrābhidhānasya
granthakārarītiviruddhatvaṃ prathamaghaṭakārthasyādipadasya
prāthamyamātraparatve 'svārasyam ceti/ dīpikāyām [184] ekādhikaraṇavṛttitvābhāvāditi/ ekādhikaraṇavṛttitayā
anumiteḥ prāṅniścatatvābhāvādityarthaḥ/
sādhyāghaṭitavyatirekavyāptiviṣayakajñānasya
sādhyajñānanirapekṣatvādāha - [184]
sādhyābhāveti/ api tu
jalādibhedakūṭamiti/ etena dīpikāvākyasthaṃ melanamityantaṃ
vyākhyātam/ yadyapi kūṭatvasyaikaviśiṣṭāparatvarūpatve
taddoṣatādavasthyam, tāvadviṣayakadhīviṣayatvarūpatve viṣayatāyā
vyāsajyavṛttitve mānābhāvāt pratyekaviśrāntatvena
uktānumānasyānvayitvaprasaṅgaḥ,
tādṛśasādhyatāvacchedakāvacchinnābhāvasyāprasiddhatvena
vyatirekavyāptigrahāsambhavaśca, tathāpi
jalabhinnānuyogikatvaviśiṣṭasvarūpasambandhena
vāyvādibhedaviśiṣṭatejobhedasya sādhyatvasvīkārāt na doṣaḥ/
apekṣābuddhiviśeṣetyādivakṣyamāṇagranthastu viṣayatāyā
vyāsajyavṛttitvābhyupagamena pravṛttaḥ/ anyathā punaruktarītireveti
dhyeyam/ [184] anumityaṅgatvam anumitiprayojakatvam/
[185] agre 'pi - jalāditrayodaśatvāvacchinnabhedātmakasādhyasyetyatrāpi/
asmaduktarītyā yathāśrutārthasyaiva upapatteḥ/ jalādīti
śeṣapūraṇasyāyuktatvamityasvarasaḥ āhurityanena sūcitaḥ/
idamatrāvadheyam -
tāvadviṣayakadhīviṣayatvasyādheyatāsambandhāvacchinnavyāpakatāsambandhena
sādhyatvamaṅgīkāryamiti viṣayatvasyāvyāsajyavṛttitve 'pi na
virodhaḥ/ evamanyatrāpi bodhyam/ tādṛśavyāpakatā ca
svasamānādhikaraṇabhedapratiyogitvīyādheyatāsambandhāvacchinnāvacchedakatāsambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvamiti/



pakṣalakṣaṇam


[188] sandigdhasādhyavāniti
saṅgrahoktapakṣalakṣaṇavākyena sandehaprakārībhūtasādhyavattvaṃ
pakṣalakṣaṇamiti labhyate/ tacca hrado vahnimānityādau
hradādyavyāpakamityāśaṅkyāha [188]
viśeṣyatāsambandheneti/ [188] sapakṣalakṣaṇādikamityādi/ viśeṣyatāsaṃbandhena
sādhyaprakārakaniścayavattvaṃ sapakṣalakṣaṇam/ ādipadagrāhyaṃ vipakṣalakṣaṇamapi
tena saṃbandhena sādhyābhāvaprakārakaniścayavattvam/ anyathā hradādau
vahnyādibhramadaśāyāṃ tasya sapakṣatayā parvatādau
nirvahnitvādibhramadaśāyāṃ tasya vipakṣatayā
bhrāntapuruṣīyopanyāsānupapatteḥ/ dīpikāyām [188] niścitatveneti/ itaravilakṣaṇatvenetyādi/ dīpikāyāñ [188] uktetyādi/ yadyapi tādṛśasiddhyabhāvaḥ ghaṭādāvapyastīti
parvato vahnimānityādau tatrātiprasaṅgaḥ/ tathā ca
svapratiyogitāvacchedakakoṭipraviṣṭaviśeśyatāvacchedakadharmavattāsambandhena
tādṛśasiddhyābhāvasya


pakṣapadapravṛttinimittatopeyata iti na doṣaḥ/ 1tādṛśasya
iha parvatatvādeḥ ghaṭādāvabhāvāditi bodhyam/


hetvābhāsanirūpaṇam


dīpikāstha saddhetuṃ
nirūpye'tyantopādānasya prayojanamāha - [189] asaddhetunirūpaṇa iti/
kṛta iti śeṣaḥ/ tathā ca kṛtiḥ sapatamyarthaḥ/ tasyā
uttarakālīnatvasambandhena smaraṇe 'nvayaḥ/ [189] prasaṅgasaṅgatyeti/
asaddhetutvādirūpayeti śeṣaḥ/ [189]
taditi/ asaddhetvityarthaḥ/ (190)
hetuvadābhāsanta itīti/ idaṃ cārthapradarśanaparam, na tu
vigrahapradarśanaparam/ vigrahastu hetava ivābhāsā iti vaktavyam/
tādātmyena saddhetuprakārakabhramaviśeṣyatetyarthaḥ/ bhramahetudoṣaśca


pañcamyantapadapratipādyatvarūpaḥ/ dīnapikāyām [189] saddhentu nirūpyetyādi
saddhetuviśiṣyakalakṣaṇādaudiprakārakajñānajanakaśabdapratiyogikadhvaṃsaviśiṣṭaḥ
asaddhetuviśeṣyakalakṣaṇādiprakārakajñānajanakaśabdaviṣayakecchāviś iṣṭaśca
yaḥ asaddhetutvavyāpyadharmaprakārakajñānajanakaśabdaḥ
tadanukūlavartamānakālīnakṛtimānityakhaṇḍabodhaḥ/ atrāsaddhetumityasya
dehalīdīpanyāyenobhayatrānvayaḥ/ prathamavaiśiṣṭyaṃ
svapratiyogisamānakartṛkatvasvāśrayakālavṛttitvobhayasambandhena/
dvitīyavaiśiṣṭyaṃ
svaprayojyecchāviṣayatvasvaviṣayasamānakartṛkatvobhayasambandhena/
saddhetumityatra satpadasyārthamāha - prakāśikāyām [189] vyāptyādiviśiṣṭeti/ ādinā pakṣadharmatāparigrahaḥ/


----------------------------------


1. tādṛśasyeti/
svapratiyogitāvacchedakakoṭipraviṣṭaviśeṣyatāvacchedakadharmarūpasyetyarthaḥ



----------------------------------


nanu syānnāma
sāmānyadharmakathanasyāvaśyakatā, tathāpi duṣṭalakṣaṇasya pratijñātatvāt
tasyaiva vaktavyatayā tadupekṣya doṣalakṣaṇābhidhānāsaṅgatirityata āha
- doṣalakṣaṇa ityādi/ [190] lābhaḥ bodhaḥ/
prāptyarthakadhātorjñānārthakatvāditi bhāvaḥ/ [190] atrānumitipadamityādi/ ayamāśayaḥ-anumitipadaṃ
prakṛtapakṣadharmiṅkaprakṛtasādhyaprakārakānumiti-prakṛtapakṣaviśeṣyakaprakṛtasādhyavyāpyahetuprakārakaparāmarśānyataraparam,
na tu parāmarśasyānumitikaraṇatvenātra praveśaḥ/ yadyapi parvato
vahnimān hradaśca tathetyanumitau parvato vahnivyāpyadhūmavān hradaśca
tathetyādiparāmarśeṃ ca samūhālambane hrado na vahnimān nāpi
vahnivyāpyadhūmavānityādiviparītaniścayayoḥ pratibandhakatvāt
tadviṣaye 'tivyāptiḥ/ bādhādyasaṅgrahabhiyā
tādṛśānyataratvavyāpakapratibadhyatāniveśāsambhavāt/ tathāpi
prakṛtānumititvavyāpakatvaprakṛtaparāmarśatvavyāpakatvānyataravatpratibadhyatānirūpitapratibandhakatāniveśāt
na doṣaḥ/ ata evānumitikaraṇatvena parāmarśaniveśopekṣā/
bhramabhinnetyarthaḥ iti/ bhamatvaṃ ca
1svāvacchinnatvasvānuyoginiṣṭhaviśeṣyatānirūpitatvasvapratiyoginiṣṭhatvatritayasambandhena
saṃsargaviśiṣṭānyaprakāratānirūpakatvam/ tena parvato nirvahniriti
jñānasya kiñcidaṃśe pramātve 'pi na kṣatiḥ/


[190] yadrūpāvacchinnaviṣayaketi/
yadviṣayaketyuktau viśiṣṭaśuddhayoranatirekāt hrada
ityādyekadeśajñānamādāyāsambhavassyāditi tadupekṣā/ kastarhi
jñānaviśeṣa ityākāṅkṣāyāṃ tatpradarśanamukhena
niṣkṛṣṭahetvābhāsalakṣaṇaṃ pradarśayati - [190] evaṃ ceti/
atrāyamanumagamaḥ


---------------------------------


1. svaśabdena rajate
idaṃ rajatamiti pramāyāṃ viṣayabhūtaḥ yaḥ samavāyākhyaḥ saṃbandhaḥ sa
grāhyaḥ, tadavacchinnatvaṃ rajatatvaniṣṭhaprakāratāyāmasti/ evaṃ svaṃ samavāyaḥ
tadanuyogi rajataṃ tanniṣṭhaviśeṣyatānirūpitatvaṃ ca
rajatatvaniṣṭhaprakaratāyāmasti/ eṃva svaṃ samavāyaḥ tatpratiyogi
rajatatvaṃ tanniṣṭhatvaṃ ca prakāratāyāmasti/ ataḥ uktatritayasaṃbandhena
saṃsargaviśiṣṭā pramīyaprakāratā tadanyā prakāratā bhramīyā
rajatatvaniṣṭhaprakāratā tannirūpakatvaṃ bhrama iti/


---------------------------------


pakṣatāvacchedakaviśiṣṭarūpasattvaṃ hetvābhāsatvam/ vaiśiṣṭyaṃ ca
svaviśiṣṭapratibadhyatānirūpitapratibandhakatāviśiṣṭatvasambandhena/
svavaiśiṣṭyaṃ
1svāvacchinnaviśeṣyatānirūpitasādhyatāvacchedakadharmasambandhāvacchinnaprakāratāśālyanumitivṛttibhedapratiyogitāvacchedaka



tvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvāvacchinnaviśeṣyatānirūpitasādhyavyāpyahetuprakāratāśāliparāmarśavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākaprat iyogitākabhedavattvobhayasambandhena/
pratibandhakatāvaiśiṣṭyaṃ ādheyatāsambandhena/ sā ca
2svasetyādibhedavattvasaṃbandhena/ svādhikaraṇatā
svāvacchinnaviṣayakānāhāryāprāmāṇyajñānānāskanditaniścayatvasambandhena/
bhedapratiyogitāvacchedakatā svarūpasambandhena/ tenātrāyaṃ doṣa
ityādau na vākyabhedaḥ/ atrāyaṃ pratibadhyapratibandhakabhāvaniṣkarṣaḥ/
hradatvādiniṣṭhānavacchinnāvacchedakatākaviśeṣyatānirūpitasaṃyogatvāvacchinnasaṃsargatākavahnitvādiniṣṭhānavacchinnavacchedakatākaprakāratākānāhāryabuddhitvāvacchinnaṃ
prati hradatvādiniṣṭhānavacchinnāvacchedakatākaviśeṣyatānirūpitā yā


vahnitvādiniṣṭhānavacchinnāvacchedakatākasaṃyogasambandhāvacchinnaprati yogitāsambandhāvacchinnaprakāratānirūpitasvarūpasambandhāvacchinnābhāvatvāvacchinnaprakāratā
tacchālyanāhāryatvādiviśiṣṭajñānatvena virodhitvam/ atra jātimān
vahnimāniti jñānavyāvṛttaye pratibadhyadiśi jātimān
vahnyabhāvavānityādijñānavyāvṛttye pratibandhakadiśi
anavacchinnatvaniveśanam/ evaṃ pratibadhyadiśi kālikatvādinā
saṃyogāvagāhibhramasyāpratibadhyatvopapattaye saṃyogatvādinā
padārthāṃntarāvagāhi bhramasyāpratibadhyatvopapattaye saṃyogatvādinā
padārthāṃntarāvagāhibhramasya pratibadhyatvopapattaye ca
saṃyogatvāvacchinnasarṃsatāpraveśa iti dhyeyam/ jñānaviśeṣaniveśe
prayojanamāha - [190] taneti/ [190] aprāmāṇyajñānaviśiṣṭasyeti/
viṣayatvasāmānādhikaraṇyobhayasambandhenetyādiḥ/


--------------------------------


1. svaṃ -
pakṣatāvacchedakam/


atra sarvatra svaśabdaḥ
doṣatāvacchedakarūpaparaḥ/


--------------------------------


miśravyākhyāmupanyasyati - [191] paretvityādinā/ [191] duṣṭānāmityādi/ tathā ca na duṣṭanirūpaṇapratijñāvirodha
iti bhāvaḥ/ [191] idam -
anumitipratibandhakayathārthajñānaviṣayatvam/ [191] duṣṭānāmeveti/ evena doṣavyavacchedaḥ/ nanu parvato
vahnimān dhūmādityādau parvato vahnyabhāvavāniti
bādhabhramamādāyātiprasaṅgaḥ/ tasyāpyanumitipratibandhakatayā hetau
tatprakārakagrahasya yathārthatvasambhavādityata āha - [191] parantviti/ nanu jñāyamānavyabhicārādipratibandhakatāmatāśrayaṇe
pratibandhakayathārthajñānetyatra karmadhārayāsambhavāt
lakṣaṇavākyārthānupapattirityata āha - [191] tadarthastviti/
anumitītyādilakṣaṇavākyārthastvityarthaḥ/ [191] eketi/ svaviṣayaketyarthaḥ
jñānaviśeṣaṇam/ lakṣye lakṣaṇaṃ grāhayati - [191] dhūmavānityādinā/ [191] ukteti/
ekajñānaviṣayaprakṛtahetutāvacchedakadharmavattvarūpetyarthaḥ/ evamagre 'pi
[191] darśitetyasya/ [191] taditi/
dhūmābhāvavadvṛttitvaviśiṣṭavahnyādirūpavyabhicāretyarthaḥ/


nanu iha
lakṣaṇe 'numitisāmānyasya praveśāt parvato vahnimān
dhūmādityādāvativyāptiḥ/ hrado dhūmavānityādyanumitipratibandhako
yo vyabhicāraḥ dhūmābhāvavadvṛttitvaviśiṣṭavahnyādirūpaḥ
prāguktasaṃbandhena tatprakārakapramāviśeṣyatvasya dhūmādisaddhetau
sattvāt ityāśaṅkāṃ nirārakaroti [191] prakṛteti/
prakṛtapakṣakaprakṛtasādhyakaprakṛtahetuketyarthaḥ/ [191] saddhetāvit i/ nātivyāptirityanena sambandhaḥ/ [191] yathārthapadānupādāna ityādi/ yadyapyanupadameva parvato
vahnimān dhūmādityādisthale tādṛśavyabhicārādyaprasiddhyā
nātiprasaṅgaprasaktirityuktatvāt/ kathametatprayojanakathanasaṅgatiḥ/
tathāpi dhūmavān vahnerityatraiva
rāsabhādidharmikadarśitasaṃsargakatādṛśavyabhicārādirūpatatsthalapras iddhadoṣaprakārakabhramaviṣeṣyatāmādāya
rāsabhādāvatiprasaṅga ityāśayāt na doṣaḥ/ na caivaṃ
saddhetāvityuktirayukteti vācyam/ iha saddhetupadasya
prakṛtahetubhinnaparatvāt/ tathā ca saddhetāvapi pakṛtahetubhinne 'pi
rāsabhādāviti śeṣaḥ/ apinā prakṛtahetusaṃgrahaḥ/ dṛṣṭāntatayā
bhramapramāsādhāraṇyenaiva jñānasya lakṣaṇe niveśāditi bhāvaḥ/ [191] taditi/ yathārthapadetyarthaḥ/ [191] āhuriti/ atrāyamasvarasaḥ
--- anumitītyāderdeṣalakṣaṇatve doṣavattvaṃ duṣṭānāṃ lakṣaṇaṃ
sphuṭatayā labhyate/ uktarītyā tasya duṣṭalakṣaṇatve tu doṣalakṣaṇaṃ naiva
labhyata iti śiṣyadhīvaiśadyāsiddhiḥ/ yadyapyanumitipratibandhaketyanena
anumitipratibandhakatvaṃ tallakṣaṇa labhyate tathāpi
tanmate 'numitipratibandhakavattvamityuktimātreṇobhayasāmañjasye


pratibandhakayathārthajñānetyādyukterasvārasyamiti/


savyabhicāranirūpaṇam


saṅgrahe [195] sādhyābhāvavadvṛttiriti/ atra kecit - vahnimān
dhūmādityādau ativyāptiḥ/ sādhyābhāvavatī yā dhūmādhikaraṇatā
tannirūpitādheyatvasya dhūmādau sattvāt/ na ca
sādhyābhāvavanniṣṭhādhikaraṇatānirūpitādheyatvaṃ vivakṣitamiti na doṣa
iti vācyam/ evamapi dhūmādhikaraṇatā parvatānyā
dhūmādhikaraṇatātvādityādau ativyāpteḥ/ tatra sādhyābhāvavān
parvataḥ tanniṣchaṭhā yā dhūmādhikaraṇatā tannirūpitādheyatvasya
dhūmādhikaraṇatātve sattvāt/ na ca sādhyābhāvavannirūpitatve sati
sādhyābhāvavanniṣṭhādhikaraṇatānirūpitā yā ādheyatā iti
vivakṣaṇāt 1na doṣa iti vācyam/ evamapi dhūmādhikaraṇatā
adhikaraṇatābhinnatvaparvatānyatvobhayavatī dhūmādhikaraṇatātvāt
2ityatrātivyāpteḥ/


---------------------------------


1. na doṣa iti/
dhūmādhikaraṇatātvaniṣṭhāyāmādheyatāyāṃ
sādhyābhāvavatparvataniṣṭhadhūmādhikaraṇatānirūpitatve 'pi
sādhyabhāvavatparvatanirūpitatvābhāvādauditi bhāvaḥ/


2.
ityatrātivyāpteriti/ tatra hi sādhyābhāvavān parvataḥ
dhūmādhikaraṇatā ca bhavati sādhyābhāvavatpadena parvatasyopādāne
tanniṣṭhā yā adhikaraṇatā dhūmādhikaraṇatā tannirūpitatvaṃ
dhūmādhikaraṇatātvaniṣṭhāyāṃ ādheyatāyāmasti,


evaṃ
sādhyābhāvavatpadena dhūmādhikaraṇatārūpāyāḥ adhikaraṇatāyāḥ upādāne
tannirūpitatvaṃ ca dhūmādhikaraṇatātvaniṣṭhāyāmādheyatāyāmasti
ityativyāpterityarthaḥ/


---------------------------------


na ca
sādhyābhāvavadviśiṣṭādheyatvaṃ vivakṣitam/ vaiśiṣṭyaṃ ca
svanirūpitatvasvaniṣṭhādhikaraṇatānirūpitatvobhayasambandhena/ ato na
doṣa iti vācyam/ evamapi prameyatvādhikaraṇatā


prameyatvādhikaraṇatātvaniṣṭhādheyatānirūpitādhikaraṇatābhinnā
prameyatvādhikaraṇatātvāt ityatrātivyāpteḥ/ sādhyābhāvavatī yā
sādhyabhūtabhedapratiyogyadhikaraṇatā tannirūpitatvasya sādhyābhāvavatī
yā tādṛśādhikaraṇatā tanniṣṭhā yā prameyatvādhikaraṇatā
tannirūpitatvasya ca
prameyatvādhikaraṇatātvaniṣṭhādhikaraṇatānirūpitādheyatāyāṃ sattvāt/


na ca
svaniṣṭhādhikaraṇatānirūpitatvasthale svaniṣṭhādhikaraṇatānirūpakatvaṃ
vācyam/ ādheyatāyā
adhikaraṇanirūpakatvābhāvenoktadoṣānavakāśāditi vācyam/ evamapi
ādheyatvādhikaraṇatā
ādheyatātvaniṣṭhādhikaraṇatānirūpitādhikaraṇatābhinnā
ādheyatvādhikaraṇatātvādityatrātivyāpteḥ/
ādheyatāsāmānyanirūpitādhikaraṇatānirūpakatvasyādheyatāmātre
sattvāt/


na ca
svanirūpakatvasthale
svanirūpakatāvacchedakahetutāvacchedakadharmasambandhāvacchinnādheyatātvakatvaniveśāt
na doṣa iti vācyam/ tathā sati sādhyābhāvavadavṛttitvarūpavyāpteḥ
niruktavyabhicārābhāvarūpatve hetubhedena bhedāpattyā
kevalānvayigranthavirodhāpatteḥ/ tatra tādṛśavyāpterabhedasyoktatvāt/


na ca
svanirūpakatvasambandhāvacchinnasvaniṣṭhapratiyogitākātyantābhāvasvani rūpitatvobhayasambandhena/
sādhyābhāvavadviśiṣṭādheyatvaṃ vivakṣitamiti na doṣaḥ/ ādheyatāyā
adhikaraṇanirūpakatāvirahāt iti vācyam/
vṛttyaniyāmakasambandhasyātyanatābhāvapratiyogitānavacchedakatāmate
uktapariṣkārāsambhavāt/


na ca
svanirūpakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvameva
niveśyamiti na doṣaḥ/
vṛttyaniyāmakasambandhasyāpyanyonyābhāvapratiyogitāvacchedakatāvacchedakatāyāḥ
sarvasaṃmatatvāt iti vācyam/ tathāsati dhūmavān
vahneritpayādāvasambhavāpatteḥ/ nirūpakatayā
ayogolakādimato 'prasiddheriti vadanti/


atrocyate-vilakṣaṇanirūpitatvasambandhena
sādhyābhāvavadviśiṣṭādheyatvaṃ vivakṣitam/ vailakṣaṇyaṃ cākhaṇḍopādhiḥ/
na ca tatra mānābhāva iti vācyam/ kāryatāyāḥ
kāraṇamityādyavyavahārāt kāryasya kāraṇamiti vyavahārācca
vilakṣaṇaniyapitatvasya ṣaṣṭhyarthatāyā gadādhareṇa bādhagranthe uktatayā
tattulyayuktyā adhikaraṇe vartate, adhikaraṇatāyāṃ vartata
ityādivyavahārāvyavahārābhyāṃ vilakṣaṇanirūpitatvasya
saptamyarthatāyā apyāvaśyakatvāt/ vailakṣaṇyasya
cākhaṇḍopādhirūpādanyasya nirvaktumaśakyatvāt iti bodhyay/


anye tu
sādhyābhāvavanniṣṭhādhikaraṇatānirūpakatvaṃ vivakṣitamiti na doṣa
ityāhuḥ/ taccintyam -


prameyādhikaraṇatā
parvatānyā prameyādhikaraṇatātvādityādāvavyāpteḥ/ prameyatvena
prakṛtahetorapi tādṛśādhikaraṇatānirūpakatvāt iti/


prakāśikāyām [196] sādhyatāvacchedakadharmasaṃbandhāvacchinneti/
sādhyatāvacchedakadharmasambandhaparyāptāvacchedakatāketyarthaḥ/ tena
dvitvādyavacchinnābhāvaviśiṣṭābhāvayoḥ
saṃyogasamavāyobhayasaṃbandhāvacchinnapratiyogitākābhāvasya ca
vyāvṛttiḥ/ tādṛśāvacchedakatākatvaṃ ca tādṛśadharmetaradharmānavacchinnatve
sati sādṛśasambandhetarasambandhānavacchinnatvam/
dharmasambandhayorniveśaprayojanamāha - [196] teneti
hetutāvacchedakasaṃbandhapraveśanaṃ ca vahnimān dhūmādityādau
vipakṣabhūte hradādau kālikādināṃ dhūmādessattvāt
ativyāptivāraṇāya/ [196] sādhyābhāvavattāyām
sādhyābhāvaniṣṭhādheyatāyām/ nanu kapisaṃyogī etatvādityādau
ativyāptiḥ/


śuddhaviśeṣaṇatāyāstādṛśatvādityata āha - kapīti/ [196] digiti/
ākāśābhāvatvāvacchinnakālikaviśeṣaṇatāsaṃbandhāvacchinnapratiyogitākābhāvavān
ātmatvādityādau kālikaviśeṣaṇataiva


tādṛśasambandhaḥ/ yadi ca
'adhikaṃ tu' ityādi nyāyena
niravacchinnaviśeṣaṇatāsaṃsargakakapisaṃyogābhāvaprakārakaniścayamādāya
taddoṣatādavasthyamityucyate/ tadā
yaddharmaparyāptāvacchedakatākasaṃsargatānirūpitasādhyābhāvaprakāratākaniściyaḥ
pratibandhakaḥ taddharmaparyāptādheyatāvacchedakatāniveśāt na doṣaḥ/ na
caivamapi tādṛśasamūhālambanajñānamādāya taddoṣatādavasthyamiti
vācyam/ tādṛśaniścayasāmānyaṃ pratibandhakamityarthavivakṣaṇāt/ tathā
ca jñānatvavṛttidharmaparyāptāvacchedakatākatvaṃ niveśyam/ vṛttiśca
svasetyādi bhedavattvasaṃbandhena/ svādhikaraṇatā
svaparyāptāvacchedakatākasaṃsargatākasādhyābhāvaprakāratānirūpitaviśeṣyatāvacchedakatānirūpakaniścayatvasaṃbandhena/
bhedapratiyogitāvacchedakatāsvāśrayaviśiṣṭatvasaṃbandhena/ vaiśiṣṭyaṃ
tādātmyasvaviśiṣṭapratibadhyatānirūpitapratibandhakatvobhayasambandhena/
svavaiśiṣṭyaṃ
svaviśeṣyatāvacchedakadharmāvacchinnaviśeṣyatānirūpitasādhyatāvacchedakadharmasambandhāvacchinnaprakāratāśālyanāhāryajñānavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhena/
nāto vyabhicārasya viśiṣṭaikārtharūpatābhaṅga iti/


sapakṣavṛttitvasāmānyābhāvaniveśasyāvaśyakatayā tata eva
kiñcitsapakṣamādāya doṣavirahāt sarvapadavaiyarthyathmatyāśaṅkyāha-
[196] sapakṣavṛttitveti/ nanu sapakṣatvaṃ yadi sādhyavattvamātraṃ tadā
asambhavaḥ/ śabdatvādāvanityatvādisāmānādhikaraṇyasattvādityata āha -
[196] sapakṣapadamiti/ nanu śabdādāvanityatvādisādhane
śabdatvādiḥsaddhetureveti kathaṃ
tasyāsādhāraṇahetvābhāsatetyāśaṅkyāha - [197] śabda ityādi/ [197] sampradāyavidaḥ prāñcaḥ/ navīnamatasya nirduṣṭatvāt
prāhurityuktam/ [195] anvayavyatirekadṛṣṭāntarahito 'nupasaṃhārī iti
saṃgrahoktayathāśrutalakṣaṇe siddhyasiddhibhyāṃ vyāghāta ityālocyāha -
[197] anvayavyatireketi/ yatkiñciddharmiṇi sādhyaniścayasya
sādhyābhāvaniścayasya vā sattve anupasaṃhāravyavahāravirahāt
daladvayopādānam/


viruddhanirūpaṇam


nanu
virodhāsādhāraṇyayorabhedaprasaṅgaḥ ityata āha - [203] sādhyābhāveti/ sākṣāt - parāmarśamadvārīkṛtya/
tadabhāvavyāpyavattājñānavidhayeti yāvat/


satpratipakṣanirūpaṇam


[203] yasya
sādhyābhāvasādhakamityādisaṅgrahavākye ṣaṣṭhyantayacchabdārthasya
sādhye 'nvayaḥ/ pakṣa ityadhyāhāryam/ prācīnamate
satpratipakṣasyānityadoṣatvena saddhetorapi tadvyavahārasyeṣṭatvena
vidyata ityasya jñāyata ityarthaḥ karmākhyātāśrayaṇāt/ navyamate tu
kartrākhyātāśrayaṇena vartata ityarthaḥ/ sādhakam - vyāpyatayā
gṛhyamāṇamityarthaḥ/ prācāṃmate/ navīnamate tu vyāpyamityartha
ityabhiprāyeṇa vyācaṣṭe - [203]
yatsambandhītyādi/ [203] navīnāḥ punariti/ sādhyābhāvavyāpyahetvantaravatpakṣaḥ
satpratipakṣaḥ/ vyāptiścānvayato vyatirekataśca bodhyā/ tadgrahaśca
tadabhāvavyāpyavattāgrahavidhayānumitivirodhīti bhāvaḥ/


asiddhanirūpaṇam


[203] pakṣe pakṣatāvacchedakaviraha iti/
tajjñānasya pakṣatāvacchedakaviśiṣṭapakṣagrahavirodhitvam/ [203] pakṣe hetvabhāva iti/ tadgrahasya ca
pakṣadharmatāvagāhiparāmarśavirodhitvaṃ bodhyam/ nanu
bādhāderivopādherapi doṣatvāt
tadviśiṣṭasyātiriktahetvābhāsatvamāvaśyakatvaṃ bādhitādivat
upadheyasaṅkare 'pīti nyāyāt/ ataḥ sopādhiko vyāpyatvāsiddha
ityasaṅgatamiti hetvābhāsapañcatvavyāghātāpattirityata āha - [204] upādheriti/ nanu
sādhyāprasiddhisādhanāprasiddhirūpayordeṣayoradhikayossattvāt kathaṃ
hetvābhāsānāṃ pāñcavidhyamityāśaṅkya
tayorvyāpyatvāsiddhāvantarbhāvāt na tadvirodha ityāha - [204] atredamavadheyamityādinā/


upādhinirūpaṇam


saṃgrahe [207] sādhyavyāpakatve satītyādi/ atra ca vahnimāndhūmādityādau
dravyatvāderghaṭādeśca vāraṇāya daladvayopādānam/ nanu
sādhyavyāpakatvaṃ sādhyavanniṣṭhābhāvāpratiyogitvarūpaṃ cet, tadā
asambhavaḥ; sarveṃṣāmeva


dvitvādyavacchinnābhāvapratiyogitvāt/ kiṃ tu
sādhyavanniṣṭhābhāvapratiyogitānavacchedakadharmavattvam/ tathā ca
vahnimān dhūmāditpayādau vahnitvādinā mahanasīyavahnyādeḥ
sādhyavyāpakatvāt upādhitāpattirityata āha - prakāśikāyām [207] sādhyavyāpakatvetyādi/ sādhyatāvacchedakasaṃbandhena
sādhyavanniṣṭhābhāvīyopādhitāghaṭakasaṃbandhāvacchinnapratiyogitānavacchedakaḥ
sādhanatāvacchedakasaṃbandhena
sādhanavanniṣṭhābhāvīyopādhitāghaṭakasambandhāvacchinnapratiyogitāvacchedakaśca
ya 1upādhitāghaṭakadharmaḥ tadvattvamityarthaḥ/ ayamatrānugamaḥ --
bhedaviśiṣṭopādhitāvacchedakadharmavattvaṃ upādhilakṣaṇam/ vaiśiṣṭyaṃ
svāśrayatvasvaviśiṣṭopādhitāvacchedakasambandhāvacchinnasādhanavanniṣṭhābhāvīyapratiyogitāvacchedakatvobhayasambandhena/
svavaiśiṣṭyaṃ svapratiyogitāvacchedakatāsambandhena/ avacchedakatā
svāvacchinnasādhyavanniṣṭhābhāvapratiyogitāvacchedakatvasambandhāvacchinanā
iti/ upādhitāvacchedakasambandhapraveśaphalamāha --- teneti/


kecittu -
upādhitāghaṭakasambandhaviśiṣṭopādhitāghaṭakadharmavattvaṃ lakṣaṇam/
vaiśiṣṭyaṃ svāvacchinna
sādhyavannaṣṭhābhāvapratiyogitāvacchedakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvā
vacchinnasādhanavanniṣṭhābhāvīyapratiyogitāvacchedakatvobhayasambandhenet i
vadanti/ vastutastu avacchedakatāviśiṣṭadharmavattvam tat/ vaiśiṣṭyaṃ
svāśrayatvasvaviśiṣṭāvacchedakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvobhayasaṃbandhena/



--------------------------------


1. upādhitāghaṭakadharma
iti/ upādhitāvacchedakadharma ityarthaḥ/
upādhitāghaṭakasaṃbandhetyatrāpi upādhitāvacchedakasaṃbandhetyarthaḥ/


--------------------------------


svavaiśiṣṭyaṃ
svāvacchedakasaṃbandhāvacchinnatvasvaviśiṣṭapratiyogitānirūpitatvobhayasaṃbandhena/
svavaiśiṣṭyaṃ svanirūpakapratiyogitāviśiṣṭatvasaṃbandhena/ vaiśiṣṭyaṃ
svāvacchedakasambandhāvacchinnatvasvanirūpakābhāvaniṣṭhasādhanatāvacchedakasaṃbandhena
sādhanatāvacchedakāvacchinnavannirūpitādheyatāvacchedakasambandhāvacchinnasādhyatāvacchedakāvacchinnavannirūpitādheyatāvadabhāvīyatvobhayasaṃbandhena/
ato na sambandhāntarāṇyādāya dūṣaṇāvakāśa iti/ [208] avyāptimiti/ vāyuḥ pratyakṣa ityādau udbhūtarūpādeḥ
guṇādisādhāraṇaśuddhasādhyavyāpakatvābhāvāditi bhāvaḥ/ [208] yaddharmaviśiṣṭasādhyetyādi/
pakṣadharmādiviśiṣṭopādhitāvacchedakadharmavattvamiti niṣkarṣaḥ/
vaiśiṣṭyaṃ
svāvacchinnasādhyanirūpitatatsambandhāvacchinnavyāpakatāvacchedakatvasvāvacchinnasādhananirūpitatatsambandhāvacchinnāvyāpakatāvacchedakatvobhayasaṃbandhena/


vastutastu
adhikaraṇatāviśiṣṭarūpavatvaṃ vivakṣitam/ vaiśiṣṭyaṃ
svāśrayāvacchedakatvasvaviśiṣṭapratiyogitāvacchedakatvasaṃbandhāvacchi nnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvābhaya



sambandhena/
svavaiśiṣṭyaṃ
svāśrayāvacchedakasaṃbandhāvacchinnatvasvanirūpakapakṣadharmādiviśiṣṭasādhyavanniṣṭhātyantābhāvīyatvobhayasaṃbandhena/
adhikaraṇatā ca svāvacchinnasādhanavanniṣṭhābhāvīyatvasambandhāvacchinnā/
tenātrāyamupādhirityatra na vākyabhedaḥ/ vastutastu


adhikaraṇatāviśiṣṭadharmavattvamupādhilakṣaṇam/ vaiśiṣṭyaṃ
svanirūpakabhedapratiyogitākādhikaraṇatānirūpakabhedapratiyogitāvacchedakasaṃbandhāvacchinnatvasvaviśiṣṭapratiyogitānirūpitatvobhayasaṃbandhena/
svavaiśiṣṭyaṃ
svaviśiṣṭasādhyavannirūpitādheyatāvadabhāvīyatvasvanirūpakabhedapratiyogitāvacchedakādhikaraṇatāśrayasambandhāvacchinnatvobhayasambandhena/
svavaiśiṣṭyaṃ svāśrayasaṃmbandhāvacchinnatvasaṃbandhena/ dvitīye vaiśiṣṭyaṃ
svanirūpakabhedapratiyogitāvacchedakādhikaraṇatānirūpakabhedapratiyogi tāvacchedakasaṃbandhāvacchinnatvasvaviśiṣṭapratiyogitānirūpitatvobhayasaṃbandhena/
svavaiśiṣṭyaṃ
svanirūpakabhedapratiyogitāvacchedakādhikaraṇatāśrayasambandhāvacchinnatvasvaviśiṣṭasādhanavannirūpitādheyatāvadabhāvīyatvobhayasambandhena/
svavaiśiṣṭyaṃ svāśrayasambandhāvacchinnatvasambandhena/ atra sādhyavattvaṃ
sādhyatāvacchedakasambandhena sādhyatāvacchedakāvacchinnavattvam, tena
saṃbandhāntareṇa sādhyādhikaraṇamādāya na doṣaḥ/ na vā
viśiṣṭasattāvān jāterityādau dravyatvāderūpādhitānupapattiḥ/ evaṃ
sādhanavattvamapi sādhanatāvacchedakasambandhena
sādhanatāvacchedakāvacchinnavattvam/ tena


saṃbandhāntareṇa
sādhanādhikaraṇamādāya na doṣaḥ/ na vā dravyaṃ viśiṣṭasattvādityādau
guṇāderupādhitāpattiḥ evaṃ vyāvṛttyantaramavaseyam/ kasyaciditi/
parvatīyadhūmādherityarthaḥ/ [208]
idaṃ-bahirdravyasya
pakṣadharmatākathanam/ tena bāhyapratyakṣaviṣayatvasya sādhyatāyāṃ
dravyatvamātrameva pakṣadharma iti sūcitam/ [208] anityatvavyāpakamiti/ dīpikāvākye 'nityatvapadasya
janyatvavināśitvasādhāraṇatvāt prakṛtānuguṇyārthamāha --- [208] vināśitveti/ anyathā tādṛśasādhyavyāpakatvopādanaparatvaṃ
tādṛśagranthasya na saṃbhavatīti bhāvaḥ/


bādhitanirūpaṇam


[208] yasya sādhyābhāva iti saṃgrahapaṅktau pakṣa
ityadhyāhāryam/ tathā
cānumānātiriktapramāṇajanyapakṣadharmikaniścaprakārībhūtaḥ
yaddhetusaṃbandhi yat sādhyaṃ tadabhāva ityarthaḥ/ sambandhaśca
hetusādhyabhāvalakṣaṇaḥ/ atra bādhādiniścayānāṃ kutra kena rūpeṇa
pratibandhakatvamityāśaṅkāyāmāha - dīpikāyām bādhasyetyādinā/


doṣāṇāmanumitipratibandhakatvaprakāraśodhanam


bādhaśabdasya
doṣaviśeṣe 'pi prayogādāha --- prakāśikāyām [212] bādhasya sādhyābhāvavattāniścayasyeti/ dīpikāyām [212] satpratipakṣasya virodhijñānajanakasāmagrītveneti/ satpratipakṣasya
satpratipakṣajñānasya/ virodhijñānajanakasāmagrītvena
tadabhāvavattājñānajanakasāmagrītvena/


atra navīnāḥ ---
sāmagrītvamekakāraṇaviśiṣṭāparakāraṇatvamiti
pratibandhakatāvacchedakagarbhe kāraṇāntarapraveśo niṣphalaḥ
gauravasampādakaśceti viśeṣyabhūtajñānasya
tadabhāvavyāpyavattājñānatvenaiva pratibandhakatvamucitam, lāghavāt/
evaṃ pratihetuvyāpakaḥ sādhyābhāvaḥ pratihetumān pakṣa iti
viśakalitajñānadbayasādhāraṇatayā jñānaviśiṣṭajñānatvenaiva
virodhitvamāvaśyakam/ etena virodhijñānajanakatvena
virodhitvamityapi pratyuktamiti prāhuḥ/ tanmataṃ darśaṃyati ---
prakāśikāyām [212] vastutastviti/ nanu dīpikāyām
sādhāraṇasya ityādyasaṅgatam, duṣṭahetorevasādhāraṇaśabdārthatayā
tasyāvyabhicārābhāvarūpatvāsambhavāt ityata āha- [292] bhāvapradhānanirdeśatayeti/ vaiśiṣṭye tṛtīyā/ [212] evamagre 'pīti/ viruddhasyetyādāvityarthaḥ/ vastutastu
viruddhasyetyatra bhāvekta pratyayamaṅgīkṛtya virodhasyetyarthaḥ sulabha
iti dhyeyam/ nanu sādhyābhāvavadvṛttitvajñānasya hetudharmikasya
sattve 'pi hetusamānādhikaraṇetyādivyāptiḥ na hetau gṛhyata
ityanubhavasiddham, tacca nopapadyate/ sādhyābhāvavadvṛttitvajñānasya
grāhyābhāvānavagāhitvena tādṛśavyāptijñānavirodhitvāsambhavāt
ityāśaṅkyāha - [212] hetāviti/ vyāptīti/
hetusamānādhikaraṇetyādivyāptītyarthaḥ/ [212] maṇimantrādinyāyeneti/
tena grāhyābhāvānavagāhitvena


tādṛśavyabhicāragrahasya
tādṛśavyāptigrahāvirodhitve 'pi na taddaśāyāṃ tadāpattiriti bhāvaḥ/
[212] viśiṣṭavyāptyabhāvatayetyādi/ athātra dhūmavān vahnerityādau
hetuvyāpakasādhyāprasiddhyā tadghaṭitaviśiṣṭavyāpateraprasiddhyā
tadabhāvasya sutarāmaprasiddhyā kathamābhāsatā/ na ca -
svavyāpakatāvacchedakasādhyatāvacchedakāvacchinnasāmānādhikaraṇyasambandhāvacchinnahetuniṣṭhapratiyogitākātyantābhāva
eva hetuniṣṭhaḥ vyāpyatvāsiddhiriti na doṣaḥ/
tādṛśasāmānādhikaraṇyasaṃbandhena hetuviśiṣṭahetumān pakṣa iti
jñānasyaiva cānumitihetutvam ato na tasyābhāsatānupapattiriti
vācyam/ tathā sati
prāguktavyabhicārādīnāmābhāsatānupapateraśakyaparihāratvāditi/
maivam/ yataḥ
svavṛttibhedapratiyogitāvacchedakatvasvāvacchinnasāmānādhikaraṇyobhayasambandhena
sādhyatāvacchedakaviśiṣṭahetumān pakṣa iti
jñānamevānumitiheturūpeyate bhedapratiyogitāvacchedakatā
svasetyādyavacchedakatvasambandhena/
uktasvavṛttibhedapratiyogitvasaṃbandhāvacchinnasādhyatāvacchedakaniṣṭhapratiyogitākābhāvavaddhetureva
vyabhicāraḥ/
svāvacchinnasāmānādhikaraṇyasambandhāvacchinnasādhyatāvacchedakaniṣṭhapratiyogitākātyantābhāvavaddhetureva
vyāpyatvāsiddhiḥ/ uktagranthasyāpyatraiva tātparyam/ ato na dhūmavān
vahnerityādau uktarītyā tadaprasiddhiriti madekapariśīlitaḥ panthā/


kecittu -
sādhyatāvacchedakaniṣṭha
hetuvyāpakatāvacchedakatvahetvadhikaraṇavṛttitāvacchendakatvobhayābhāvo
vivakṣita iti nāprasiddhiriti vadanti/ tattuccham --- dhūmavān
vahnerityādau hetuvyāpakasādhyasamānādhikaraṇahetumān pakṣa
u iti jñānasya sādadhyatāvacchedake
hetvadhikaraṇavṛttitāvacchedakatvānavagāhitayā darśitobhayābhāvasya
tadvirodhitayā hetvābhāsatāyā durvañcatvāt/ darśitajñāne
tulyavittivedyatānyāyena niyamatastadbhāne mānābhāvāt/ pratyakṣarūpe
tādṛśajñāne kathañcit tasya tathā bhāne 'pi


anumitau śābde ca
tadbhāne niyāmakābhāvena tādṛśābhāvagrahadaśāyāṃ
tādṛśaparāmarśasambhavāt anumityutpādasambhavena tādṛśābhāvasya
hetvābhāsatāyā ayuktatvāt/ tādṛśaparāmarśasya
tulyarūpobhayānavagāhitvena
tādṛśobhayābhāvagrahapratibadhyatvāyogāt/ tādṛśaparāmarśe
dhūmatvādirūpasādhyatāvacchedakasya svarūpata eva bhānena
vyāpakatāvacchedakatvādyaṃśe tasya niyamato 'vacchedakakatvena sutarāṃ
viparītaniścayapratibadhyatvāsaṃbhavācca/
dhūmatvatvādirūpeṇadhūmatvādibhānopagame ca
dhūmatvatvādyanavacchinnavidheyatāvacchedakatākānumityanupapattiprasaṅgāt/
yadapi
hetuvyāpakatāvacchedakatvahetvadhikaraṇavṛttitāvacchedakatvobhayaviśi ṣṭasādhyatāvacchedakahetumān
pakṣa iti parāmarśasyānumitihetutvaṃ svīkriyate, nāto doṣa
iti --- tadapi na sat/ kāraṇatāvacchedakagarbhe
hetutāvacchedakāvacchinnaviṣayatāyāḥ tredhā niveśena
vyāpyatvāsiddheḥ/ [212] viśiṣṭavyāptyabhāvatayeti dīpikāvākyena
hetuniṣṭhābhāvasyaiva doṣatāpratīteḥ tāvatāpi tadanupapādanācca/
hetubhūtaparāmarśe bahuvrīhyarthasya sambandhasyādhikasya bhānena
mahāgauravācca iti sarvamanavadyam/


dīpikāyām [212] vyāptisaṃśayādhāyakatveneti/ ādhāyakatvaṃ prayojakatvam/ nanu
vyāptisaṃśayaprayojakatvaṃ kathaṃ tayorityataḥ tadupapādanayati ---
prakāśikāyām [213] hetāvasādhāraṇyādīti/ ādinā
anupasaṃhāritvasaṃgrahaḥ/ prācīneti/ navīnamataṃ tu prāgevoktamiti
bhāvaḥ/ [213] vyāptijñānapratibandhakaḥ --
vyāptijñānavirodhidhīviṣayaḥ/ paramukhanirīkṣakasyetyatra pratibandha
ityādiḥ/ [213] tathā cetyādi/ atrāyamāśayaḥ ---
hetvābhāsasāmānyalakṣaṇe
niviṣṭamanumititatkaraṇānyatarapratibandhakatvam na tāvat
tadanutpādaprayojakatvam/ vyabhicāritāsambandhena
upādhiviśiṣṭahetāvatiprasaṅgāt/ evaṃ ca
hetāvupādhiprakārakajñānābhāvasya parāmarśakāraṇatāvirahāt
nātivyāptiriti/ śithilam ayuktam/
pakṣatāvacchedakaviśiṣṭapakṣagrahāvirodhitvasyaivāśrayāsiddhilakṣaṇatayā
sādhyavatpakṣe tadabhāvāt uktalakṣaṇe ca sādhyasaṃśayāṃśaniveśasya
viphalatvena saṃśayasya pakṣatātvanirāsācca darśitasya śithilatvamiti
bhāvaḥ/ dīpikāyām/ [212] āśrayāsiddhāvantarbhavatīti/ ayaṃ bhāvaḥ -
āśrayasya pakṣatāviśiṣṭasyāsiddhiḥ ceneti vigrahaḥ/ tathā ca
sādhyaniścayadaśāyāṃ sādhyasaṃśayarūpapakṣatāviraheṇa tadviśiṣṭasya
pakṣatāvacchedakāvacchinnasya tadānīmasiddheḥ/ sādhyavatpakṣasya tatrāntarbhāva
ucita iti bhāvaḥ/ siddhasādhanasyāśrayāsiddhyantarbhāvaprayojakaṃ
pakṣatāvighaṭakatvamupapādayati --- [213] prakāśe tanamata iti/
prācīnamata ityarthaḥ/ ayaṃ bhāvaḥ -- pakṣatāvighaṭakatvaṃ
āśrayāsiddhitvam/ vighaṭakatvaṃ ca virodhigrahaviṣayatvam/ pakṣatā ca


pakṣatāvacchedakaviśiṣṭapakṣadharmakasādhyasaṃśayātmikā
prācīnamate/ tathā ca pakṣaniṣṭhapakṣatāvacchedakavirahasnya sādhyavatpakṣasya
ca niścayadaśāyāmuktapakṣatāyā asambhavāt/ ubhayorapi
tathātvamavyāhatamiti sādhyavatpakṣasya
siddhasādhanarūpasyāśrayāsiddhirūpatayā nādhikyāpattiriti na
vibhāgavyāghātaśaṅketi bhāvaḥ/ siddheḥ pūrvaṃ parato vā yatra
siṣādhayiṣā tatra siṣādhayiṣāvirahakālāvacchedena siddheḥ/
pratibandhakatāyā āvaśyakatvena sādhvatpakṣātiprasaṅgatādavasthyamiti
śaṅkānirāsāyoktañ [213] kevalamiti/ anena siddheḥ
siṣādhayiṣāsāhityābhāvavyavacchedaḥ/ tathā ca siddheḥ pūrvaṃ parataśca
yatra siṣādhayiṣā jātā tatra siddheratāthātvāt nātiprasaṅga
ityarthaḥ//


// iti
prasaraṇākhyāyāṃ dīpikāprakāśavyākhyāyāmanumānaparicchedaḥ//



samāptaḥ


/ / /


upamānaparicchedaḥ


[218] kutaścidāraṇyakapuruṣādityādisaṅgrahavākye pañcamyāḥ
prayojyatvamarthaḥ/ tasya śrudhātvarthaśābdabodhe anvayaḥ/ iti śabdasya
śabdānvayītyākārakatvamarthaḥ/ sphuṭamanyat/ yattu itiśabdaḥ
tādṛśānupūrvyavacchinnavākyaparaḥ, śrudhātoḥ śrāvaṇapratyakṣamarthaḥ/ tatra
viṣayitayā vākyasyānvayaḥ iti - tattuccham -
smarannityuktasmṛtisāmagrīpraviṣṭāvaśyakaśābdarūpānubhavapratipādanaparatvasambhave
tatparityāgenānupayuktānyathāsiddhavākyasākṣātkārapratipādanaparatāyā
anyāyyatvāt/ prakāśe [218] avasarasaṅgatyeti/
pratibandhakībhūtaśiṣyajijñāsānivṛtyuttarakālīnāvaśyavaktavyatvamavasaraḥ/
tṛtīyārthādikaṃ sarvamapi pūrvavat/


nanu [218] saṃjñāsaṃjñisaṃbandhajñānamupamitiriti saṅgrahavākyena upamiteḥ
padapadārthasambandhaviṣayakajñānatvaṃ lakṣaṇamuktam - tanna yujyate/
tādṛśānumityādāvativyāpteḥ/ atastādṛśasaṅgrahavākyaṃ
nopamiterlakṣaṇakathanaparam api tu tatsvarūpamātrapradarśanaparamityāha
- [218] upamitisvarūpamiti/ kiṃ tarhi tasyā lakṣaṇamityākāṅkṣāyām
āha - [218]


lakṣaṇaṃ tviti/
gamyetyantam upamititvasya jātirūpatāyāṃ pramāṇasūcanāya/ [218] etena smaranniti vartamānanirdeśena/ [218] āhuriti/ atra ca saṃgrahakārasya
kutaścidāraṇyakādityādyabhihitavataḥ
atideśavākyārthaviṣayakaśābdabodhaḥ karaṇam tadviṣayakaṃ smaraṇaṃ
vyāpāraḥ- upamitiḥ phalamiti matapradarśanamevābhimatam, na tu
sādṛśyādiviśiṣṭapiṇḍadarśanaṃ karaṇaṃ tādṛśasmaraṇaṃ vyāpāraḥ
upamitiḥ phalamiti matapradarśanam/ tathāsati śabdaprayogasya
svādhīnatvena smariṣyanniti piṇḍaṃ paśyatīti brūyāt, ataḥ
smarannityādyuktisvārasyaparyālocanayā pūrvamatamevābhimatam, na tu
dvitīyaṃ matamiti tatpradarśanaparatayā
tādṛśagranthavyākhyānānaucityamarucibījam/ saṃgrahe vākyeti/
gosadṛśo gavayapadavācya iti svarūpātideśetyādiḥ/ [218] udbodhakāntareti/
sādṛśyaviśiṣṭapiṇḍadarśanātiriktādṛṣṭādirūpodbodhaketyarthaḥ/
[219] sādṛśya(viśiṣṭapiṇḍa)darśanānantaramityādi/ atropamiteḥayaṃ
gavayapadavācya ityānakāratvopagame gavayavyaktyantaradarśanānantaraṃ
tatra padavācyatāyāḥ smaraṇānupapattiḥ, gosadṛśo gavayapadavācya
ityākārakatvasyopagame ca sādṛśyasya
tadbhedasamānādhikaraṇatadgatadharmavattvarūpasya gurutvena
padavācyatāvacchedakatvāsambhavāt tasyā bhramatvāpattirityālocya
gavayo gavayapadavācya ityākārikaiva
upamitirupagantavyetyabhiprāyeṇoktam [219] gavayatvādirūpalaghudharmet i/
tādṛśadharmāvacchinnaviśeṣyatāketyarthaḥ/ [219] idam-sādṛśyadarśanasya
upamitihetutāpradarśanaṃ, upalakṣaṇaṃ vakṣyamāṇārthasūcakam/ [218] sādṛśyādītyādinā vaidharmyasaṃgrahaḥ/


// iti prasaraṇākhyāyāṃ dīpikāprakāśikāvyākhyāyāṃ upamānaparicchedaḥ//


/ / /

śabdaparicchedaḥ


śabdalakṣaṇam


[222] upajīvyopajīvakatvasaṅgatyeti/ atra
vaktavyaṃ sarvaṃ prāgeva prapañcitam/ [222] śābdabodhopajīvyatvena


-
śābdabodhahetutvena/ [222] phalaniṣṭhatve 'pīti/
āśrayatārūpasākṣātsambandhenetyādiḥ/ [222] svarūpayorapi -
śabdapramāṇopamānapramāṇayorapi/ etena saṅgateḥ sākṣātsambandhena
karaṇaniṣṭhatvaṃ sūcitam/ [222]
karaṇayorityādi ṣaṣṭhyartho
viṣayatvam abhidhānaśabdārthaikadeśajñānānvitam/ anantaratvaṃ
cāvyavahitatvam/ tacca pūrvāparasādhāraṇam/
svanirūpaṇapūrvanirūpaṇapūrvatvaśūnyatvasvottaranirūpaṇānuttaratvānyataravattvarūpaṃ
bodhyam/


nanu [222] āptavākyaṃ śabda iti saṃgrahe śabdatvasya lakṣyatāvacchedakatve
vahninā siñcatītyādyapramāṇavākye 'vyāptiḥ;
āptoccaritatvavirahādityata āha - [222] pramāṇaśabda iti/ tathā
ca pramāṇaśabdatvaṃ lakṣyatāvacchedakam/ tacca vahninā
siñcatītyādivākyavyāvṛttamiti bhāvaḥ/ [222] lakṣaṇamiti/
jabagaḍadaśādau ativyāptivyudāsāya vākyatvamuktam/
āptoktavākyamityatra uktaśabdena samāsāntargataṣaṣṭhyāḥ uccaritatvamartha
iti sūcitam/ [222] yathārthavaktṛtvarūpeti/ etena āptatvaṃ
hīṣṭatvam/ tathā ca vahninā siñcatīti vākye 'tivyāptitādavasthyam/
tatprayoktuḥ kasyacit iṣṭatvasambhavāditiśaṅkā nirastā/ nanu
vahninā siñcatītyādiprayokturapi kadācit
bādhitārthakavākyaprayogahetubhūtayathārthajñānavattāyāḥ sambhavāt
kathamativyāptivāraṇamityata āha -- [222] prakṛtavākyārtheti/ [222] niṣkarṣa iti/ ayaṃ bhāvaḥ --
tādātmya1svapratipādyārthagocarayathārthajñānajanyatvobhayasambandhena


--------------------------------


1. svapratipādyetyādi/
svaṃ jalena siñcatītyādivākyaṃ tatpratipādyo yo 'thaḥ
jalakaraṇakasekakartā tadviṣayakaṃ yat yathārthajñānaṃ
tādṛśavākyaprayoktṛniṣṭhaṃ tajjanyatvaṃ tādṛśavākye, 'artha buddhvā
śabdaracanā' iti nyāyāditi bhāvaḥ/


--------------------------------


vākyaviśiṣṭavākyatvaṃ
1svajanyatvasvaviṣayībhūtārthapratipādakatvobhayasambandhena
yathārthajñānaviśiṣṭavākyatvaṃ vā śabdalakṣaṇamiti/ [222] etat vākyārthajñānasya śabdaprayogahetutvam/


śaktinirūpaṇam


nanu [225] arthasmṛtyanukūletyādinā dīpikāyām
śaktipadārthaniruktirayuktā/ tannirukterihāprakṛtatvādityāśaṅkayāha -
[225] mīmāṃsaketyādi/ [225] nirāsakatveneti/ prayojanatayā
hetutvavivakṣayā tṛtīyā/ agra ityavatāraṇānvayi/ avatāraṇaṃ
pravṛttyanukūlo vyāpāraḥ/ sa ca śaṅkāgranthapravṛttiḥ/ [225] taditi/ mīmāṃsaketyarthaḥ/ [225] matam


prāmāṇikatayā
svīkṛtor'thaḥ/ [227] sādhāraṇyeneti/ sādhāraṇyaṃ
tadvṛttirūpavattvam/ rūpaṃ cārthetyādyuktam/ śaktipadārthānvitaṃ vaiśiṣṭyaṃ
tṛtīyārthaḥ/ sphuṭamanyat/ dīpikāsthaśaktirityasya śaktipadārtha
ityarthasūcanāya [225] śaktipadārthamityuktam/ dīpikāyām
anukūletyantaṃ saṃbandhaviśeṣaṇam/ nanu
dīpikoktaśaktipadārthalakṣaṇer'thasmṛtyanukūlatvaniveśane 'pi
ghaṭādipadākāśayoḥ samavāye 'tiprasaṅgaḥ tadavasthaḥ/
svaniṣṭhatvasvārthaniṣṭhatvobhayasambandhena
padaviśiṣṭatvaniveśane 'pyākāśapadākāśayossamavāyavāraṇamadhakyam
tasyāpi tadubhayasambandhatvāt arthassṛtyanukūlatvāccetyata āha - [225] śābdabodhajanaketi/ smṛtiviśeṣaṇametat/ tathā ca
samavāyajñānādhīna -
ākāśādirūpārthasmṛteśśābdabodhajanakatvābhāvāt nātiprasaṅga
iti bhāvaḥ/ nanu anukūlatvaṃ janakatvam, tacca saṃbandhe bādhitam
tajjñānasyaiva smṛtijanakatvādityata āha - [225] anukūlatvamiheti/ [225] viśeṣyamitīti/ yadyapi svaprayojakādṛṣṭavattvāderātmapadaṃ prati
ātmani sambandhatvamasti, tathāpi smṛtiniṣṭhā yā śābdabodhajanakatā
tannirūpitā yā janyatāsambandhāvacchinnā jñānaniṣṭhāvacchedakatā
tadavacchedakasaṃsargatāśrayatvamiti niṣkarṣāt na doṣaḥ/


---------------------------------


1. svajanyatvetyādi/
svaṃ jalena siñcatītyādivākyārthaviṣayakaṃ jñānaṃ tajjanyatvaṃ
tādṛśavākye, evaṃ svaṃ tādṛśavākyārthajñānaṃ tadviṣayo yor'thaḥ
vākyārthaḥ tatpratipādakatvaṃ ca tasmin vākye iti samanvayaḥ/


---------------------------------


1janyatāsambandhena
tattadarthadharmikatattatpadaprakārakaśaktisaṃsargakajñānaviśiṣṭatattadarthasmṛtitvena
śābdabodhahetutvopagamāt


lakṣaṇasamanvayaḥ/ evaṃ
saṃbandhāntarajñānajanyārthasmṛteḥ śābdabodhahetutāvirahāt na doṣa
iti/


nanu anyaḥ padārthaḥ
padārthāntaramiti vyutpattyā padārthāntarapadaṃ
kḷptapadārthātiriktaparam,
pratiyogiviśeṣasamarpakapadāsamabhivyāhṛtātiriktādipadānāṃ
svasamabhivyāhṛtapadārthatāvacchedakāśrayatvena
kḷptatattaddharmipratiyogikabhedakūṭavadbodhakatāyāḥ 'citramatiriktaṃ
rūpa'mityādau dṛṣṭatvāt/ tathā ca mīmāṃsakaiḥ śakterapi
padārthatvāṅgīkārāt
tādṛśabhedakūṭavatpadārthāprasiddhirityāśaṅkyāha - [225] tattaditi/ tathā ca śaktitvātiriktānāṃ dravyatvādīnāmeva
grahaṇāt nāprasiddhiriti bhāvaḥ/ [225] vyāghātaḥ - virodhaḥ/
aprasiddhiriti yāvat/ athavā naiyāyikamate śaktiḥ na padārthāntaramiti
niṣedho nopapadyate/ pratiyogyaprasiddherata āha - [225] tattatpadārthatāvacchedakābhāvakūṭavadityartha iti/ atra ca
padārthānāṃ tattatpadārthatāvacchedakānāṃ anataramabhāvakūṭaḥ atrāstīti
padārthāntaramiti arśādyajanyatāyā upagamenoktārthalābhāt na
padārthāntaramityatra ca nañaḥ
prakṛtipratyayārthayorantarābhāsamānārthakatāyā anyatra darśanāt
prakṛte 'pi antarapadārthasyābhāvakūṭasya nañarthābhāve
pratiyogitayānvayena tattatpadārthatāvacchedakavirahakūṭābhāvāśraya
ityarthaṃ manasi nidhāyāha - [225]
na vyāghāta iti/ vyāghāta ityataḥ
prāk siddhyasiddhibhyāṃmityādiḥ/ [227] anyeti naiyāyiketyarthaḥ/
tattatpadārthatāvacchedakābhāvakūṭasya pratyekaṃ prasiddhatvāt
pratiyogitāvacchedakaviśiṣṭapratiyogijñānasambhavena naiyāyikamate
niṣedhopapatteriti bhāvaḥ/ yadyapyatra kūṭatvaṃ durvacam/ aprasiddhyā
ekābhāvaviśiṣṭāparābhāvaniveśaśca na


--------------------------------


1.
janyatāsaṃbandhenetyasya jñānaviśiṣṭetyatrānvayaḥ/


--------------------------------


sambhavati/ tathāpi
tattadabhāvaviṣayakadhīviṣayatvavadityarthāṅgīkārāt na doṣaḥ/
viṣayatvavattvaṃ cādheyatāsambandhāvacchinnasvavyāpakatāsambandhena/
tatsambandhāvacchinnapratiyogitākatadabhāvaprasiddhyā niṣedhopapatteḥ/
[225] atiriktaiveti/ kḷptayorvinigamanāvirahe 'kḷptamanyat
siddhyatīti nyāyāditi bhāvaḥ/ [225] yata ityādi/ atra kalpe
vācya ityādau dhātostādṛśaviśeṣyatvamarthaḥ/ pratyayasya āśraya iti
bodhyam/ nanvevaṃ sati vācya


ityādivākyajanyaśābdabodhe āśrayatvarūpādhikapadārthabhānasya
vaktavyatayā gauravam/ evaṃ viśeṣyatāyāmicchāsambandhatayā
nirūpitatvasya niveśanīyatayāpi tathetyāśaṅkya kalpāntaramāha -
[226] tādṛśeti/ tattatpadajanyabodhaviṣayatvaniṣṭhetyarthaḥ/ [226] taditi/ īśvaretyarthaḥ/ evaṃ cātra kalpe
dhātorīśvarecchaivārthaḥ, pratyayasya
padajanyabodhaviṣayatvaprakāratānirūpitaviśeṣyatāvānārthaḥ,
viśeṣyatāyāṃ ca nirūpitatvasambandhena icchānvaya iti bhāvaḥ [226] nāti prasaṅga iti/ ghaṭādipadajanyabodhaviṣayatvādeḥ
īśvarecchāyāṃ ghaṭādāveva bhānāt tadviṣayatayoreva


nirūpyanirūpakabhāvasattvāditi bhāvaḥ/


nanu gaṅgāyāṃ ghoṣa
ityādau gaṅgāpadāditaḥ tīrādibodhotpattyā tīrādigatasya
tādṛśabodhaviṣayatvāderapi īśvarecchayā viṣayīkaraṇamāvaśyakam/
tasyāḥ vidyamānayāvaddharmaviṣayakatvaniyamāt/ tathā ca tīraṃ
gaṅgāpadajanyabodhaviṣayo bhavatvityākārakatvamapi tasyā astīti
prāguktarītyā lakṣaṇocchedaprasaṅgatādavasthyamityata āha - [226] gaṅgāpadajanyatvasyeti/ gaṅgāpadajanyo bodhaḥ bodhaviṣayo
bhavatu tīramityākārakatvameva īśvarecchāyāṃ svīkriyate, tāvataiva
tasyā uktaniyamopapatteḥ/ bodhaviṣayatātvarūpeṇa
gaṅgāpadajanyabodhaviṣayatvāderapi tatra bhānasambhavādityarthaḥ/ [226] abhāveneti/ anyathā
viśiṣṭākārecchāviśakalitākārecchayoravailakṣaṇyaprasaṅgāditi
bhāvaḥ/ [226] gaṅgāpadajanyatvaprakāratānirūpitetyādi/
etena bodhaviṣayo bhavatu tīramityākārakatvasya
tādṛśecchāyāmupagamāt/ bodhaviṣayatātvena
gaṅgāpadajanyabodhaviṣayatvaprakāratānirūpitatvaṃ tīraviśeṣyatāyā
apyakṣatamityatiprasaṅgatādavasthyamiti śaṅkā nirastā/
viśakalitecchīyaviśeṣyatāprakāratayoraikyāsambhavena
janyatvabodhaviṣayatvayoḥ prakāratārūpayoḥ
nirūpyanirūpakabhāvāsambhavāt/ [226] na kṣatiḥ - na
lakṣaṇocchedaprasaṅgaḥ/ [206] svātantryeṇa bhānamiti/ vaiśiṣṭye tṛtīyā
bhānaṃ prakāratā/ svātantryaṃ
cārthaviśeṣyatānirūpitaviṣayatvaprakāratānirūpitabodhaprakāratānirūpitatvābhāvaḥ/



padaniṣṭhaprakāratānirūpitajanyatvaprakāratānirūpitabodhaprakāratāni rūpitatvābhāvaśca/
svātantryeṇetyasyoktārthakasya


yathāyogamanvayo
bodhyaḥ/ [206] saṅkṣepa iti/ atrāyamāśayaḥ -
īśvarecchāyāṃ tīraṃ gaṅgāpadajanyabodhaviṣayo


bhavatvityākārakatvamanabhyupagamya
darśitaviśakalitākārakatvābhyupagame lakṣaṇāyā
vṛttyantaratvakalpanasyāvaśyakatvena gauravam/
viśiṣṭākārakatvābhyupagame tu lāghavamiti tarkānugṛhītena
īśvarecchā viśiṣṭākārakatvatadabhāvānyataravatī
prameyatvādityanumānena tasyāḥ viśiṣṭākārakatvasiddhiriti tu na
śaṅkanīyam/ tathāsati abhrāntānāṃ ghaṭo ghaṭapadavācya iti
vyavahāraprasaṅgāt/ bādhakatarkābhāvaviśiṣṭasyaiva
lāghavatarkasyānumānānugrāhakatvopagamāt/ uktānumānena tatra
tadasiddheḥ/ evaṃ ghaṭo ghaṭapadasya vācya ityādau pratyayārthe
vibhaktyarthasyānvayo vācyaḥ/ sa cānubhavaviruddha iti/ ṣaṣṭhyā
janyatvaprakāratārthaḥ/ tatra prakṛtyarthasya
svaniṣṭhaprakāratānirūpitatvasambandhenānvayaḥ/ vaca


dhātoḥ
bodhaprakāratānirūpitaviṣayatvaprakāratānirūpakatvaviśiṣṭecchārthaḥ/
ṣaṣṭhyarthasya bodhaprakāratāyāṃ nirūpitatvasambandhenānvayaḥ/
viśiṣṭecchāyāśca pratyayārthaviśeṣyatāvadekadeśaviśeṣyatve
viśeṣaṇāvacchinnanirūpitatvasambandhenānvayaḥ/ evaṃ prathamakalpo 'pi
sādhureveti/ evaṃ
viśiṣṭecchīyaviśeṣyatāprakāratayorabhedamanupagamya
avacchedyāvacchedakabhāvāṅgīkāre prakāratānirūpitaprakāratāsthale
prakāratānirūpitaviśeṣyatvāvacchinnaprakāratā niveśyeti/


viśiṣṭaśaktisthāpanam


[230] viśiṣṭe śaktimityādi/
viśiṣṭaviśeṣyakaśaktiprakārakāprāmāṇyajñānānāskanditaniścayānukūlavyāpāraviṣayakecchāviśiṣṭaḥ
mīmāṃsakamataviṣayakajñānajanakaśabdapratiyogikadhvaṃsaviśiṣṭaḥ
mīmāṃsakamataviśeṣyakānupapannatvaprakārakajñānajanakaśabdaḥ
tadanukūlakṛtimānityakhaṇḍabodhaḥ/ dvitīyaṃ vaiśiṣṭyaṃ
svapratiyogisamānākartṛkatvasvāśrayakālavṛttitvobhayasambandhena/
sphuṭamanyat/ [230] arthāpattīti/ arthāpattiśca ānayanakarmatvasya
sākṣātsambandhena goniṣṭhatvamantarā
svāśrayavṛttitvarūpaparamparāsambandhena
gotvavṛttitvamunapapannamityākārikā bodhyā/

nanu
jātyāśrayavyaktāveva śaktisvīkāre gavādipadajanyaśābdabodhe
gotvāditatsambandhayoḥ kathaṃ bhānasambhavaḥ/ āśakyasnapaya śābdabodhe
bhānaṃ nāstīti niyamāt/ na ca tādṛśaniyame mānābhāva iti
vācyam/ tathā sati gavādipadajanyaśābdabodhe ghaṭādīnāṃ
bodhāpatteḥ/ yattu - nīlo ghaṭa ityādau abhedasya evaṃ sati
śābdabodhe bhānaṃ na syāditi - tanna - padārthadvaya -
saṃsargātiriktasyeti viśeṣaṇādityāśaṅkya
prācīnābhimatasamādhānamāha - [231]
atredaṃ bodhyamityādinā/ navīnāstu
tādṛśaniyame mānābhāvaḥ/ na coktātiprasaṅgaḥ/
śaktitadavacchedakatadavacchedakatāghaṭakasambandhatvānāmeva śābdabodhe
bhānaniyāmakatvāṅgīkārāt/ evaṃ ca jātitadvaiśiṣṭyāyoḥ
śaktirnābhyupeyeti vadanti/ tanmataṃ darśayati - navyāstviti/


śaktigrahopāyapratipādanam


nanu
apyekadantetyādikośādau ekadantādiśabdānāṃ
dvandvasamāso 'nupapannaḥ/ samasyamānapadārthānāṃ mitho bhedasattva eva
dvandvasya sādhutvādiha tadabhāvādityata āha - [234] tatreti/ [235] vyavahārataḥ/ pravṛtterityarthaḥ/ [234] vṛddhavyavahāreṇeti dīpikāvākye 'pi vṛddhasya vyutpannasya
vyavahāreṇa pravṛttyetyarthaḥ/ nanu dīpikāstha [237] nanvityādivākye kāryaparatvādityasya
ṣaṣṭhyantākāṅkṣāsambhavāt vyavahārasyetyasyottaratrānvayāsambhavāccāha
- [237] vyavahārasyetyādi/ [237]
vyavahārasya - vākyaprayogasya/ nanu
[234] pravṛttimupalabhya gavānayanaṃ ca dṛṣṭveti
dīpikāvākyātpravṛttyanumānānantaraṃ gavānayanajñānamiti labhyate/
tacca na yujyate/ pakṣajñānamantarā anumānāsambhavena gavānayanajñānasya
prathamamāvaśyakatvādityata āha - [237] gavānayanaṃ
dṛṣṭvetyādi/ pravṛtyupalambhasya pramityantarasyāsambhavādāha -
upalabhyetyasyeti/ anumānaprayogamāha - [235] iyaṃ kriyete/ ayaṃ
prayatnaḥ gavānayanadharmikeṣṭasādhanatājñānajanyaḥ pravṛttitvāt
svīyapravṛttivat ityanumānāntaramapīha bodhyam/ [235] gavānayanajñānasya - gavānayanadharmikeṣṭasādhanatājñānasya/


[234] niścityeti/ ayamāśayaḥ - tādṛśajñānaṃ
tādṛśavākyajanyam


tādṛśavākyaviśiṣṭatvādityānumāniko 'tra niścayaḥ/ vaiśiṣṭyaṃ
ca


svasattādhīnasattākatvasvābhāvādhīnābhāvapratiyogitvobhayasambandheneti/



nanu gāmānaya
ityādiviśiṣṭavākyasyaiva tādṛśaviśiṣṭārthe śaktiḥ kuto na
svīkriyata ityata āha - [235] vākyasyeti/ nanu yavaśabdasya
dīrghaśūkaviśiṣṭa śaktisvīkāre mlecchānāṃ priyaṅgau prayogo na
syādityata āha - [235] priyaṅgau tviti/ [235] ākhyātasya yatnatvaviśiṣṭa ityādi/ ākhyātaṃ
yatnatvaviśiṣṭavācakaṃ 1tādṛśakarotivyākhyetatvāditi rītyā
vivaraṇasya śaktigrāhakatā bodhyā/ tatsamānārthakapadāntareṇa
tadarthakathanaṃ hi vyākhyānamiti bhāvaḥ/


śabdānāṃ
siddhaparatvamapīti nirūpaṇam



nanu siddhārtho 'pi
vākyaprayogī bhavatu kiṃ tāvatā vyutpatterityata āha - [237] tathāceti/ [237] anyathā-tatra śaktigrahāvaśyambhāvavirahe/


lakṣaṇānirūpaṇam


nanu [237] tīrepi śaktiḥ na kalpyata iti dīpikāvākyamanupapannam/
tīrādiśabdānāṃ tīre śaktisvīkārādityata āha - [238] gaṅgāpadasyeti/ [238] śeṣa iti/ [238] nānārthakatvānupapattiriti/ nānārthaśaktatvānupapattirityarthaḥ/


nanu lavaṇāśvayorapi
kathañcit saṃyogaḥ sambhavati, evamekakālīnatvādisambandho 'pīti
noktadoṣavistārasaṃbhava ityata āha - [238] idamupalakṣaṇamiti/
[237] idaṃ lavaṇāśvayoḥ parasparasambandhābhāvāt
nānāśaktikalpanam/ [238] prasiddhayoḥ
samānaprayogaprācuryayorityarthaḥ/ etena gaṅgādipadāt
viśeṣassūcitaḥ/ tatra tīrapravāhayoratathātvāt/ [238] mañcasthapuruṣa iti/ atra mañcapadaṃ puruṣamātraparam,
mañcasthetyuktistu tatra śakyasambandhalābhāya/ vācyārthasya mañcādestu na
śābdabodhe bhānamiti dhyeyam/ idamatrajahalallakṣaṇālakṣaṇam -
lakṣyatāvacchedakarūpeṇa lakṣyamātraviṣayakabodhajanikā lakṣaṇeti/ [238] apinā - apiśabdena/ [238]
ekasārthavāhitvena -
ekasamudāyaghaṭakatvena/ ajahallakṣaṇālakṣaṇam - lakṣyatāvacchedakarūpeṇa
śakyalakṣyobhayabodhikā


lakṣaṇeti/
lakṣyatāvacchedakaṃ darśitam/ nanu chatripadamukhyārthasya chatriṇaḥ
gamanakartṛtvānvayānupapattivirahāt kimatra lakṣaṇāniyāmakamityata
āha [238] tātparyeti/ matubarthaketyanena inipratyayasya
śaktatvalakṣaṇapadatvaṃ sūcitam/ [238]
tacchaktyeti/ vākyaśaktyetyarthaḥ/
mīmāṃsakamatamabhiprayannāha - [238]
pratipādyeti/ svamatābhiprāyeṇāha -
[238] anyatheti/ [238] ekasārthe ekasamudāye lakṣaṇā
svāśrayapuruṣaghaṭitatvarūpaparamparāsambandhātmikā/ [238] āhurityasvarasasūcanam/ tadbījantu tathāsati
jahallakṣaṇodāharaṇamevedaṃ syāt/ tathā ca prakṛtānupayogaḥ
dīpikāyām tasyājahallakṣaṇodāharaṇatvakathanāditi/ [239] tasya tīvabrahmaṇoraikyasya/ [239] tattāṃśasyedānīmityādi/
ayaṃ bhāvaḥ - taddeśādisambandhaviśiṣṭe etaddeśādisambandho bādhitaḥ,
viśiṣṭe anvīyamānadharmasya viśeṣaṇe 'pyanvayāvaśyakatayā
viśeṣaṇībhūtataddeśādisambandhe tadbādhāt/ ataḥ tatpadaṃ
deśakālasambandhimātraparam na tu deśādau tattāṃśo 'pi vivakṣitaḥ/
tathā ca tacchabdalakṣaṇā jahadajahallakṣaṇā/ tallakṣaṇantu
vācyatāvacchedakāprakārakavācyaviṣayakabodhaprayojikā lakṣaṇetīti/


so 'yaṃ devadatta
ityādau yadi viśiṣṭavaiśiṣṭyāvagāhiśābdabodhaḥ svīkriyate
tadaivaṃ syāt, na cāyaṃ svīkriyate, kiṃ tu
taddeśatatkālavṛttitvopalakṣitānuyogikavaiśiṣṭyāvagāhibodhaḥ/ tatra
ca na prāguktarītyā bādhāvakāśaḥ/ viśeṣaṇe vidheyānanvayāt/ ata eva
so 'yaṃ devadatta ityādivākyajanyaśābdabodhasamanantaraṃ
taddeśatatkālavṛttiḥ na vā devadatta
ityādisaṃśayānutpādo 'pyanubhavasiddha upapadyate/
atastattāṃśasyāhānāt nātralakṣaṇāvakāśa iti nopeyata eva
jahadajahallakṣaṇeti vadanti/ tanmatamāha - [239] pare tvityādinā/


gauṇīvyañjanayorvṛttyantaratvakhaṇḍanam


[242] rājñāmapi śaktyaiveti/ bhuvaṃ dharati
rakṣatīti rītyā yogaśaktyaivetyarthaḥ/ nanu vyañjanāyāḥ kutra
lakṣaṇāyāmantarbhāva ityatrāha - [242] gaṅgāyāmityādi/ [242] lakṣaṇāsāmrājyāt - lakṣaṇābalāt/ cakārasya
samuccayaparatvāsambhavādāha - [242]
castvartha iti/ [242] vilakṣaṇaśabdaprayoktṛtvāditi/


vilakṣaṇaśabdaprayogaviśiṣṭatvādityarthaṃḥ/ vaiśiṣṭyaṃ
svānukūlakṛtimattvādheyatvobhayasambandhena/ ādheyatā


svapativiśeṣyaka-evaṃvidhaśābdabodhaprakārakecchāprayojyatvobhayasambandhena/
tenāsmadādiṣvapi yathāśrutahetusattvena na


vyabhicāraḥ/ [242] sambhāvanādītyādinā mānasaparigrahaḥ/ [243] mantavyamiti/ tatha ca tathānuvyasāyo 'siddha iti bhāvaḥ/


lakṣaṇābījanirūpaṇam


[245] lakṣaṇānupapattiriti/ śakyārthasya yaṣṭyādeḥ
kriyānvayasambhavāditi bhāvaḥ/ [245]
niyatakāle -
aśvādiniyataprayāṇādikāla ityarthaḥ/ [245] viśeṣaṇāderityādinā
sāhacaryādeḥ parigrahaḥ/


arthāghyāhārakhaṇḍanam


[246] adhyāhāraḥ - upasthitiḥ/ [246] arthajñānārthatvādityatrārthajñānamupasthitiḥ/ yathākathañciditi/
mānāntareṇetyarthaḥ/ nanu padajanyatvaniveśasya ghaṭaḥ
karmatvamityādisthapalaviśeṣaprayojanakathanaṃ viphalaṃ,
pratyakṣādyupasthitapadārthasthale 'pi tatsambhavāt ityāśaṅkya na bodhe
padajanyatvaniveśasya idaṃ prayojanakathanam, api tu
viśeṣapadasyāpīti samādhānamāha - [247] viśeṣapadasyāpīti/
vṛttyeti vaiśiṣṭye tṛtīyā/ [247]
digiti/ ayaṃ bhāvaḥ --- yadyapi
ghaṭādipadaṃ vastugatyā vṛttiviśiṣṭameveti
tatsamavāyajñānajanyākāśopasthityā śābdabodhavāraṇāya
tattaddaṇḍavṛttiprakārakatattatpadadharmikajñānajanyatattadarthopasthiterhetutvaṃ
vaktavyam/ evaṃ
tattatpadavṛttiprakārakatattadarthadharmikajñānajanyatattadarthopasthiterapi/ evaṃ
ca samavāyasya vṛttirūpatvābhāvāt nātiprasaṅgaḥ/ śaktilakṣaṇayoreva
vṛttirūpatvāditi/


padavibhāgaḥ


[248] avayavaśaktiḥ - svaghaṭakapadaśaktiḥ/ [248] tanmātreṇeti/ avayavaśaktimātreṇetyarthaḥ/ mātraśabdena
rūḍhiśaktivyavacchedaḥ/ tathā ca
rūḍhiśaktijñānajanyārthaviṣayakabodhajanakatvābhāve sati
avayavaśaktijñānajanyārthaviṣayakabodhajanakatvaṃ yaugikasya lakṣaṇamiti
paryavasitam/ yogarūḍhivāraṇāya satyantam/ [248] tanmātreṇetyādi/ rūḍhimātreṇetyarthaḥ/
mātrapadenāvayavaśaktivyayacchedaḥ/ tathā ca
yogaśaktijñānajanyārthaviṣayakabodhajanakatvābhāve sati
rūḍhiśaktijñānajanyārthaviṣayakabodhajanakatvaṃ rūḍhasvya lakṣaṇam/
yaugikavāraṇāya satyantam/ [248]
yogarūḍhibhyāmityādi
yogaśaktijñānajanyaḥ yaḥ rūḍhiśaktijñānajanyaśābdabodhaḥ
tajjanakatvamityarthaḥ/ rūḍhivāraṇāya prathamaṃ janyāntam/
yaugikavāraṇāya dvitīyam/ parasparasahakāreṇetyanudapādāne rūḍhyā
arthapratipādakatve sati yogenārthapratipādakatvaṃ lakṣaṇaṃ syāt/ tatra
ca yaugikarūḍhāviśeṣaḥ, atastadupādānaṃ tenaikatra śābdabodhe
dvividhaśaktijñānajanyatvalābhaḥ/ sahakāre parasparatvaṃ ca
svāśrayanirūpitasahākarāśrayanirūpitatvaṃ
sahakāraviśiṣṭatvaparyavasitam/ vaiśiṣṭyaṃ
svanirūpakavṛttitvasvāśrayanirūpitatvobhayasambandhena/ [248] parasparāsahāyenetyagrimagranthasya niruktasahakārābhāvenetyarthaḥ/
tṛtīyārthaspaya vaiśiṣṭyasya śaktyādāvanvayaḥ/ tathā ca
rūḍhiśaktijñānajanyayogaśaktijñānājanyārthaviṣayakabodhajanakatve sati
rūḍhiśaktijñānājanyayogyaśaktijñānajanyārthaviṣayakabodhajanakatvaṃ
yaugikarūḍhasya lakṣaṇam paryavasitam/ kevalayaugikakevalarūḍhayoḥ
vāraṇāya daladvayam/ [249] yogarūḍhimiti/ yogasahitāṃ
rūḍhimityarthaḥ/ tena - yogaḥ ca rūḍhiśceti
itaretarayogadvandvāśrayaṇe yogarūḍhī iti dvivacanāntatvaprasaṅgaḥ/
yogarūḍhyossamāhāra iti samāhāradvandvāśrayaṇe yogarūḍhīti
napusaṃkatvaprasaṅga iti śaṅkāyāḥ nāvakāśaḥ/ śākapārthivādivat
madhyamapadalopisamāsāśrayaṇenāvirodhāt/


etadabhiprāyeṇaivāgre
kumude kumudaprayogasattvāt iṣṭāpattirityata āha - [249] paṅkajādīti/


anvitaśaktikhaṇḍanam


[250] padārthadvayasyaiva parasparānvaya
ityetallābhāya itaretyuktam/ natvitaratvamapi
śakyatāvacchedakaghaṭakamityabhiprāyeṇāha - [251] anvita iti/
nanvanvayāṃśe 'pi śaktirāstām, kiṃ tata ityāha - [251] anvita ityādi/ uktarītyā kāryāṃśopekṣābījasambhavāt
itarapadasya kāryaparatve gauṇatvāpatteścāsvarasaṃ hṛdi nidhāya [251] āhurityuktam/ tattatkāraṇāvyavahitottaratvaṃ


svasāmānādhikaraṇyāvacchinna-svāvyavahitottarakṣaṇotpattikatvasambandhena
tatkāraṇavaiśiṣṭyam/ tena vyadhikaraṇaśābdabodhavyudāsaḥ/

ākāṅkṣādinirūpaṇam


[255] yogyatādītyādinā
avilamboccaritapadaparigrahaḥ/ nanu yatpadābhāvaprayuktatvaṃ
tajjanyatvam, tacca śābdabodhajanakatve 'bhāvarūpe na sambhavati/ tasya
nityatvādityata āha -- [255] prayuktatvaṃ ceti/ nanu
niruktaśābdabodhājanakatvajñānaṃ vināpi śābdabodhodayāt kathaṃ
tadghaṭitasyākāṅkṣārūpatvamityata āha - [255] ajanakatvāntamiti/ [255] paricāyakam - bodhakam/ vākyarthasyāpūrvatayā śābdabodhāt
prāgdurgrahatvena kvacidyogyatāsaṃśayādapi śābdabodhaḥ jāyata
ityabhiprāyeṇoktam - [255] saṃśayaniścayasādhāraṇeti/ [255] svarūpasatyeva -- ajñātaiva/ [255] digiti/ ayaṃ bhāvaḥ --
yogyatājñānatvena hetutve 'prāmāṇyaniścayābhāva eva
hetutāvacchedake niveśyaḥ/ navīnamate
saṃśayasādhāraṇāprāmāṇyagrahatvāvacchinnapratiyogitākābhāvaḥ tatheti/
[255] dīpikāyāṃ avilambenetyādi/ etena mauniślokādau
śābdabodhānupapattirnirastā/ anyathā tatra padoccāraṇābhāvena
śābdabodhānupapatteḥ/ nanu gauraśvaḥ puruṣa
ityādibhūloktapasaṅgatam/ tathā hi - tatra kīdṛśabodha āpādyate/
aśvādāvekatvādibodho vā uta gavāśvādau abhedānvayabodho vā/
nādyaḥ; iṣṭāpatteḥ/ na dvitīyaḥ;
ayogyodāharaṇatvādityādyāśaṅkyānākāṅkṣodāharaṇāntaramāha [255] ghaṭa ityādi/


vedāpauruṣeyatvam



pratītidvayasyānyaviṣayakatvakalpanāmapekṣya ekasyāḥ
pratītestatkalpanaṃ yuktam/ tathā ca pratyabhijñā
sājātyāvagāhitvatadabhāvānyataravatī prameyatvādityanumānaṃ
pratyabhijñāyāssājātyāvagāhitve utpattivināśapratyayoḥ
kakārādyabhivyañjakakaṇṭhatālvādivyāpāraviṣayakatvarūpaṃ lāghavaṃ
syāditi tarkānunṛhītaṃ pramāṇamityāśayenāha - [259] utpattīti/ atra ca yadi pratyabhijñā sājātyāvagāhinī syāt tarhi
varṇānāmanityatayā dhvaṃsapratiyogitvaṃ prāgabhāvapratiyogitvaṃ ca
syāt iti gauravatarkasahakṛtanoktānumānena
pratyabhijñāyāssājātyāvagāhitvābhāvasiddhaṃ
utpattivināśapratyayoranyaviṣayakatvakalpanaṃ nirābādhameveti
uktayuktirevetyabhipretya [251] hṛdayam ityuktam/ etadasvarasenaiva
yuktyantaramāha - [259] varṇānāmiti/


nanu varṇanityatve
kathaṃ vedasyānityatvamityāśaṅkya tadupapādayati - [259] prakāśikāyām agnīti/ [259] ucitamiti/
utpattivināśapratyayānuguṇyāditibhāvaḥ/


smṛtyācārayoḥ
prāmāṇyam



nanu ācāro nāma
anuṣṭhānam/ tacca vyāpārātmakamiti tasya pramāṇatve
prāguktapramāṇavibhāgavyāghāta ityata āha - [260] ācārāṇāmitīti/ [261]
etena ācārapadasya
niruktavākyaparatvena/ [260] anumīyata iti/ atretthamanumānaprakāraḥ -
iyaṃ smṛtiḥ kiñcicchākhāmūlikā smṛtitvādityanumānāt
vyāsādismṛtimūlabhūtaśākhāsiddhau tādṛśīśākhā
idānīmucchinnapāṭhā idānīmanupalabhyamānatvāt yannaivam
tannaivam yathā paṭhyamānaśākheti/ [261] nadīdīnādi ityādinā
rājajarāsaro rasa ityādīnāṃ parigrahaḥ/ [261] arthaviśeṣeti/ nadyādiśabdāt
dīnādirūpārthabodhaprasaṅgādityarthaḥ/ tathā ca yena rūpeṇa
padāntarasamabhivyāhāro gṛhītaḥ tadrūpāvacchinnaśaktijñānaṃ
śābdabodhaheturvācyam/ anyathā prameyatvādinā śaktigrahe 'pi
śābdabodhāpatteḥ/ evaṃ cānumīyamānaśruteḥ 'aṣṭakāṃ
kurvīte'tyākārakatvameveti viśiṣṭa nirṇayābhāvāt
bodhakatvāsambhavaḥ/ evamaṣṭakāpadasthāne 'pi paryāyapadāntaraprakṣepo
bodhya iti bhāvaḥ/ idaṃ cārthaviśeṣabodhāpatteriti
pāṭhamabhisandhāya/ arthaviśeṣabodhānāpatteriti pāṭhe tu
tannaiyatyānupapatterityarthaḥ/


arthāpattyādīnāṃ
pramāṇāntaratvanirāsaḥ



[264] anumānānusaraṇamiti/
ayamarthaviśeṣatātparyavān vilakṣaṇaceṣṭāvattvādityanumānaprakāro
bodhyaḥ/ [264] viśiṣyetyādi/ prathamavakturapi
sāmānyarūpeṇa jñātatvāt urktaṃ viśiṣyeti/ prathameti
kriyāviśeṣaṇam/ prāthamyaṃ ca vacane
svapratipādyārthapratipādakavacanadhvaṃsāsamānakālīnatvaṃ
dhvaṃsaviśiṣṭānyatva paryavasitam/ veśiṣṭyaṃ
svasamānākālīnatvasvapratiyogivacanapratipādyārthapratipādakatvobhayasambandhena//



iti
dīpikāprasaraṇākhyāyāṃ prakāśavyākhyāyāṃ śabdaparicchedaḥ//



/ / /


prāmāṇyavādaḥ


tatra
vipratipattipradarśanam



[268] pramāṇaprasaṅgāditi/
1pramāṇanirūpitasvajanyavṛttiniṣṭhatvātmakaprasaṅgasaṅgaterityarthaḥ/
pramāṇaśabdaḥ


iha karaṇe lyuḍantaḥ
- yadvā
2tannirūpitasmṛtaniṣṭhopekṣāviṣayatāvirodhirūpātmakasaṅgaterityarthaḥ/
tacca rūpaṃ prakṛte paratogrāhyatvam/ smṛtiśca
3svajanyavṛttiniṣṭhatvasambandhena jāyate/ atha vā pramāṇaṃ pramā,
4tannirūpitasvavṛttiniṣṭhatvātmakaprasaṅgasaṅgaterityarthaḥ/
jñānajanyajijñāsādhīnatvaṃ pañcamyarthaḥ/ vyavasthāpanānvayi/ tathā ca
pramāṇanirūpitaprasaṅgasaṅgativiṣayakajñānajanyajijñāsadhīnapramātvadharmikaparatogrāhyatvaprakārakāprāmāṇyajñānānāskanditaniścayānukūlavyāpārānukūlabhaviṣyatkālīnakṛtimān
sana jñānoddeśyakapravṛttiprayojyajānānāmiti
granthābhinnaśabdānukūlavartamānakālīnakṛtimāniti bodhaḥ/
svatogrāhyamityatra [268] jñānagrāhaketi/ [268] parata ityatra paraśabdaḥ
anumānādipara ityāśayenāha - [268] anumānādīti/ ādinā
āptoktaśabdaparigrahaḥ/


---------------------------------


1.
pramāṇanirūpitetyādi/ pramāṇanirūpitetyasya saṃgatāvanvayaḥ/ svaṃ
pramāṇaṃ tajjanyā pramā tadvṛtti pramātvaṃ taninaṣṭhatvaṃ paratogrāhyatve '
tathā ca yannirūpaṇānantaraṃ yannirūpyate tayoreva saṃgatirūpaḥ saṃbandhaḥ/
pramāṇanirūpaṇānantaraṃ pramātvasya paratogrāhyatvaṃ nirūpyata iti
pramāṇanirūpitā saṃgatiḥ paratogrāhyatve vaktavyā/ sā ca
svajanyavṛttiniṣṭhatvātmakaprasaṅgarūpeti bhāvaḥ/


2. tannirūpitetyādi/
tannirūpitā pramāṇanirūpitā, smṛtaṃ pramātvaṃ tanniṣṭhaṃ
upekṣaviṣayatāvirodhirūpaṃ paratogrāhyatvaṃ tadātmikā saṃgatiḥ/


3. svajanyetyādi/ svaṃ
pramāṇam, tajjanyā pramā tadvṛtti pramātvaṃ tanniṣṭhatvaṃ paratogrāhyatve/


4. tannirūpitetyādi/
tannirūpitā pramānirūpitā, saṃgatirityanvayaḥ/ svaṃ pramātadvṛtti
pramātvaṃ tanniṣṭhatvaṃ paratogrāhyatve/


5. svaśabda iti/
svaśabdo 'tra svīyavācī san jñānagrāhakasāmagrīpara iti bhāvaḥ/


---------------------------------


śaṅkate - [268] kathamiti/ [268] tasyāḥ - vipratipatteḥ/ [268] atra
- vipratipattiniṣṭhavicāraprayojakatvaviṣaye [268] akṣatamiti vadantītyanvayaḥ/ [268] hi - yataḥ/ upapādayati---
[268] viruddhetyādi/ [268] kabaliteti/


viṣayībhūtetyarthaḥ/
bodhaviśeṣaṇam/ [268] vicāra iti/ pravartaka iti śeṣaḥ/ [268] evaṃ ca - uktarītyā vicārapravṛttau ca/ [268] vicāropayogitvamiti/ vipratipatterityādiḥ/ atra
jñānaprāmāṇyamiti pakṣanirdeśaḥ/ ghaṭakatvaṃ saptamyarthaḥ jñānapadānvitam/
[239] tādṛśeti/ aprāmāṇyāgrāhakajñānagrāhakayāvatsāmagrījanyetyarthaḥ/
[269] atrauktamatatraye/ ghaṭakatvaṃ saptamyarthaḥ gurumatānvayi/ [269] taditi/ gurvityarthaḥ/ [269]
evaṃ ca uktarītyā vyavasthāpane ca/ nanu
tatprakārakabuddhau tadjñānasya kāraṇatvāt uktavyavasāyāt prāk
prāmāṇyānupasthiteḥ kathaṃ darśitavyavasāye prāmāṇyabhānasambhava ityata
āha --- [239] viśiṣṭeti/ [239] viśeṣaṇeti/
tadrūpetyādiḥ/ yāvaditi sāmagrīviśeṣaṇam/ ata evāgre
jñānagrāhakayāvadityuktam/ pramitikaraṇatvarūpaprāmāṇyasya paraiḥ
svatogrāhyatvānupagamena tatra vicārāsambhavādāha [268] vastutastviti/


yattu - jñānapadena
pramitikaraṇatvavyāvṛttiḥ na sambhavati/ parāmarśādeḥ
pramitikaraṇatvāt ata āha - vastutastviti iti vyākhyānam -
tadasat/ jñānasyaiva prāmāṇyamityavadhāraṇavivakṣā
pramitikaraṇatvasyendiyasādhāraṇasya vyāvṛttisambhavāt/ sarvaṃ
vākyamiti nyāyena śabdenaiva tādṛśārthalābhāt/ nanu viśiṣṭa
yāvajjñānavyaktīnāṃ durgahatvāt tanniveśo na sambhavatītyata


āha - [268] taddharmeti/ yāvatpadasya
samabhivyāhṛtapadārthatāvacchedakavyāpakatvaparatvāditi bhāvaḥ/ [274] phalataḥ-- tātparyataḥ/ [268]
samānyataḥ


sāmānyarūpeṇa/
taddharmaprakārakatvarūpajñānaviśeṣaṇāviśeṣitena jñānatveneti yāvat/
jñānānvayini vaiśiṣṭye tasil/ anyathā ghaṭatvādighaṭitaprāmāṇyasya
ghaṭatvādiprakārakajñānagrāhakagrāhyatvābhāvena vidhau bādhāpatteḥ/ idaṃ
jñānaṃ prameti


jñānena
svātmakānuvyavasāyaniṣṭhaprāmāṇyagrahāt prāmāṇyāgrahāditi
dīpikāvākyamasaṅgatam ata āha - [274] vyavasāyaniṣṭhetyādiḥ/
sāmagryā eva prāmāṇyagrāhakatayā anuvyavasāyaniṣṭhaprāmāṇyagrāhikāyā
iti strīliṅganirdeśa eva kārya ityata āha - [274] sāmānya iti/ tathā ca liṅgaviśeṣāvivakṣāyāṃ
napuṃsakasyaiva nirdeṣṭavyatayā noktadoṣa iti bhāvaḥ/
tasyāprāmāṇyamiti ṣaṣṭhītatpuruṣabhramavāraṇāya [274] saptamīti/ [274] yādṛśaprāmāṇyami tyādi/ atrāyaṃ niṣkarṣaḥ
--- taddharmaghaṭitaprāmāṇyaṃ kiñcidviśiṣṭamiti/ vaiśiṣṭyaṃ
tādātmyasvavṛttibhedapratiyogitāvacchedakatvobhayasambandhena/
avacchedakatā
1svasamānādhikaraṇabhedapratiyogitāvacchedakatāsambandhena/
svādhikaraṇatā
svaviśiṣṭataddharmaprakārakajñānagrāhakasāmagrījanyatānatvasambandhena/
svavaiśiṣṭyaṃ svaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/


--------------------------------


1. atra sarvatra svaśabdaḥ
taddharmaghaṭitaprāmāṇyaparaḥ/ svaviśiṣṭetyasya jñānagrāhakasāmagryāmanvayaḥ/
svāśrayaniṣṭhaviśeṣyatānirūpitāprāmāṇyaniṣṭhaprakāratāśālijñānajanakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhena
svaviśiṣṭā yā taddharmaprakārakajñānagrāhakasāmagrī
tajjanyajñānaniṣṭhabhedapratiyogitānirūpitā yā


svanirūpitaviṣayitāsaṃbandhāvacchinnāvacchedakatā
tatsaṃbandhāvacchinnā yā svavṛttibhedapratiyogitāvacchedakatā tena
saṃbandhena tādātmyasaṃbandhena ca kiñcidviśiṣṭaṃ
taddharmaghaṭitaprāmāṇyamiti phalitam/ etatsamanvayaprakāraḥ
ittham---svaṃ ghaṭatvavati ghaṭatvaprakārakatvarūpaṃ pramātvaṃ tadāśrayaḥ/
ayaṃ ghaṭa iti pramā; tadviśeṣyakāprāmāṇyaprakārakajñānajanakatvaṃ athaṃ
ghaṭa iti jñānagrāhakasāmagryāṃ nāstīti sā sāmagrī
svāśrayetyāditādṛśajanakatvasaṃbandhāvacchinnasva (pramātva)
niṣṭhāvacchedakatākapratiyogitākabhedavatī bhavati/
atastādṛśabhedavacvasaṃbandhena svaviśiṣṭā yā uktasāmagrī tajjanyo yat
jñānaṃ ghaṭajñānaviṣayakaṃ jñānaṃ tanniṣṭho yo bhedaḥ
svanirūpitaviṣayitāsaṃbandhena ghaṭatvaghaṭitapramātvavadbhedo na
bhavati, tena saṃbandhena tādṛśapramātvavattvāt; api tvanyabhedaḥ
tatpratiyogitāvacchedakatvaṃ ghaṭatvaghaṭitapramātve nāstīti
tādṛśāvacchedakatāsaṃbandhena pramātvavadbhedaḥ tādṛśapramātvaniṣṭhaḥ
tatpratiyogitāvacchedakatvaṃ ghaṭatvaghaṭitapramātve, tattādātmyaṃ ca
tatreti saṃbandhadvayopapattiriti/ paścāttaneṣvanugameṣvapyevamūhyam/


---------------------------------


avacchedakatā
savāśrayaniṣṭhaviśeṣyatānirūpitāprāmāṇyaniṣṭhaprakāratāśālijñānajanakatvasaṃbandhena/
bhedapratiyogitāvacchedakatā svanirūpitaviṣayitāsambandhena/ yadvā
viṣayitāviśiṣṭatvam/ vaiśiṣṭyaṃ
svanirūpakatvasvavṛttibhedapratiyogitāvacchedakatvobhayasambandhena/
avacchedakatvaṃ
svasamānādhikaraṇabhedapratiyogitāvacchedakatāsambandhena/
svādhikaraṇatā svāśrayaviśeṣyaketyādi prāgvat/ atra ca sāmagryāṃ
yāvattvapakṣe kiñcidviśiṣṭatvaṃ sthūlānugamaḥ/ vaiśiṣṭyaṃ
tādātmyasvaviśiṣṭajñānaviṣayatvobhayasambandhena/ svavaiśiṣṭyaṃ
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/
svādhikaraṇatā
svaviśiṣṭajñānagrāhakatāvacchedakavyāsajyavṛttitvasambandhena/
svavaiśiṣṭyaṃ
svāśrayaviśeṣyakāprāmāṇyaprakārakajñānajanakatāvacchedakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhena/
bhedapratiyogitāvacchedakatā svotpādakatāvacchedakatāsambandhena/
tenānantānāṃ
deśāntarīyakālāntarīyatattatkāraṇānāmasarvajñādurjñeyatvena
svatastvaśarīre tattanniveśadaurghaṭye 'pi na kṣatiḥ/ evaṃ ca gurvāndimate
vyavasāyādikāraṇakūṭatvaṃ idaṃ jñānaṃ mitho vijātīyamiti
niruktakiñcidviśiṣṭatvaṃ na susādhamiti/ śaṅkate -- [274] nanviti/ aprasiddhimupapādayati -- [274] na hīti/ [264] ekam - ekajātīyam/ [274]
na janyata ityanvayaḥ/ atra ca
yāvantastādṛśāḥ dharmāḥ tadavacchinnotpādyajñānaviṣayatve sati
tadavacchinnotpādyajñānaviṣayatvamiti rītyā svatastvaṃ sādhyamiti
noktāprasiddhiriti/ śaṅkate -- [274] na ceti/


nanu
prathamopāttasyāgrāhakāntasyaiva prathamaṃ prayojanaṃ vaktavyamiti tadupekṣya
caramopāttasya yāvattvaviśeṣaṇasya prathamaṃ
prayojanakathanamanucitamityāśaṅkāṃ parijihīrṣurāha - [273] yāvattvetyādi/ ayaṃ bhāvaḥ -- agrāhakāntasya


prayojanaṃ hi
aprāmāṇyagrāhakasāmagrīvāraṇam, tacca sāmagryāṃ yāvattvāpraveśe na
nirvahati/ prāmāṇyagrāhakasāmagīmādāya prāmāṇye svatastvasya
sūpapādatvāt/ tatra tadviśeṣaṇasattve tu aprāmāṇyagrāhakasāmagryā api
tādṛśayāvadantargatatvena prāmāṇyasya tadagrāhyatayā bādhaḥ syāditi
yāvattvaviśiṣṭaṇasattvasyāgrāhakāntasārthakyopapādakatvaṃmiti/ [273] prathamataḥ - agrāhakāntaprayojanakathanāt prāk/
sāmāgrīgatayāvattvaviśeṣaṇena vāraṇīyaṃ siddhasādhanamupapādayati -
[273] naiyāyiketi/ yadyapiṃ vidhikoṭau yāvattvaviśeṣaṇasya
siddhasādhanavāraṇaphalasambhave 'pi niṣedhakoṭau na tatsambhavaḥ/ tathāpi
bādhavāraṇameva phalaṃ niṣedhakoṭau sambhavatītyāha - [274] naiyāyiketi/ [274] vākyena cetyanena
anumānādītyādipadārtha uktaḥ/ [273]
idaṃ jñānamaprameti jñānena
prāmāṇyāgrahādityatra tādṛśajñānaprayuktaprāmāṇyagrahābhāvādityarthaḥ
yathāśruto labhyate/ sa ca prakṛtānupayuktaḥ, bādhasyaiva prakṛte
vaktavyatvāt, ataḥ prāmāṇyāgrahādityasya
prāmāṇyāviṣayīkaraṇādityarthamāha - [274] prāmāṇyetyādi/ [274] tādṛśeti/ idaṃ jñānamaprametyākāraketyarthaḥ/ [274] tayā uktajñānāsāmagryā/ [274]
viśiṣṭeti/ avacchinnetyarthaḥ/ yadyapi
idaṃ jñānamaprameti jñāne prāmāṇyaṃ pratiyogitayā viṣayaḥ tathāpi
jñānagrāhakasāmagrījanyagrahīyapratiyogitāsambandhāvacchinnaviṣayatvaṃ
svatogrāhyatvam, athavā
svāśrayaniṣṭhaviśeṣyatānirūpitasvaniṣṭhaprakāratākatvasambandhena
vyāpakatvaṃ vivakṣitamiti nāsaṅgatiḥ/ [280] svata eva gṛhyata iti/
idamatra cintyam-atra evakāraḥ gṛhyata ityanantaraṃ yojanayā 'gṛhyata
eve'tyarthaḥ/ tathā cāyaṃ kriyāsaṅgata evakāraḥ nīlaṃ sarojaṃ
bhavatyevetivat/ ato na virodha iti tasya
apyarthakatākathanamanupapannamiti/ idamatra bodhyam - sāmagryāṃ
yāvattvapraveśe jñānaviśiṣṭatvaṃ sūkṣmānugamaḥ/ vaiśiṣṭyaṃ
viṣayatvasvavṛttibhedapratiyogitāvacchedakatvobhayasambandhena/
avacchedakatā svasamānādhikaraṇabhedapratiyogitāvacchedakatāsambandhena/
svādhikaraṇatvādikaṃ pūrvavat/ [274] viśiṣya -
tattatkāraṇakūṭatvena/ evamagre 'pi/ tādrūpyeṇetyatra jñāne
yāvattvapraveśe bhedaviśiṣṭatvamiti sūkṣmānugamaḥ/ vaiśiṣṭyaṃ
svapratiyogitāvacchedakatvasvāśrayatvobhayasambandhena/ avacchedakatvaṃ
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnam/
svādhikaraṇatā svaviśiṣṭajñānagrāhakasāmagrījanyagrahatvasayambandhena/
svavaiśiṣṭyaṃ
svāśrayaviśeṣyakāprāmāṇyaprakārakajñānajanakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/
bhedapratiyogitāvacchedakatā svanirūpitaviṣayitāsambandhena/ [274] saṅkṣepa ityanena prāmāṇyavādagādādharyāmuktaṃ
sarvamabhisaṃhitam/


nanu
tadvadviśeṣyakatvāvacchinnatatprakārakatvaṃ hi tatpramātvam/ tatkathaṃ
purovartinītyādidīpikāvākyasaṅgatirityata āha - [280] purovartinīti/ nanu purovartini
prakārasambandhabhānavyavasthāpanamātreṇa kathaṃ
viśiṣṭaprāmāṇyabhānasiddhiranuvyavasāyādāvityata āha - [280] naiyāyikā apīti/ nanu viśiṣṭabuddhau viśeṣaṇajñānasya
hetutvāt kathamanuvyavasāye prāganupasthitaviśeṣyatvādibhānamityata
āha - [281] anupasthitayorapīti/ ayaṃ bhāvaḥ -
viśeṣaṇajñānasya hetutvaṃ viśeṣaṇabhedena bhinnabhinnamiti
phalānurodhena prakṛte na tādṛśakāraṇatvakalpanamiti/


nanu
vyavasāyajñātatāliṅgakānumitibhyāṃ prāmāṇyagrahaṇasya
gurubhaṭṭābhyāmupapagamāt [242]
anuvyavasāyenetyuktiḥ dīpikāyāṃ
kathamityāśaṅkya tasya miśramatābhiprāyakatāmāha - (idaṃ ceti/)
tannirasanaprakāro bodhya iti/ na ca tathāsati ghaṭaṃ jānāmītayādau
ghaṭādeḥ jñānādikriyākarmatānupapattiḥ kriyājanyaphalaśālitāyā eva
karmatārūpatvāditi, tatra dvitīyānupapattiriti vācyam/
tādṛśaphalaśālitvasya mukhyakarmatārūpatayā grāmaṃ gacchatītyādāveva
grāmādau tadupagamāt/ ghaṭaṃ jānātītyādiṣu tadanabhyupagamāt
viṣayatālakṣaṇagauṇakarmatāyā eva tatra svīkaraṇāt/ anyathā
'ghaṭamicchati' ghaṭaṃ dveṣṭī'tyādau
iṣṭatvādirūpapadārthāntarakalpanāpātāt iti/


[283] saṅkṣepa iti/ ayaṃ bhāvaḥ -
agṛhītāprāmāṇyakatvamaprāmāṇyajñānānāskanditatvam,


taccāprāmāṇyaprakāratānirūpitaviśeṣyatvasāmānādhikaraṇyobhayasambandhāvacchinnajñānatvāvacchinnapratiyogitākābhāvaḥ/
evaṃ bhramatvajñānābhāvapramātvagrahābhāvāvapi niveśyau/
evamaprāmāṇyajñāne aprāmāṇyajñānaṃ yatrotpannam tatra pravṛttyupapattaye


aprāmāṇyajñānadharmikāprāmāṇyajñānatvena pṛthakkāraṇatvaṃ
kalpanīyam/ adhikaṃ prāmāṇyavādādau draṣṭavyamiti/ [283] prāmāṇyavyavasthāpakahetoḥ saphalapravṛttijanakatvarūpetyādiḥ/
prāmāṇye parato grāhyatvasya mīmāṃsakairapyupagamāt
siddhasādhanamāśaṅkya evakārapūraṇena vyācaṣṭe - [282] prāmāṇyasyānumānādita eveti/ [282] etena - anuvyavasāyādau
prāmāṇyabhānāsambhavasthāpanena/ [282]
vyabhicāra iti/ vyatireketyādiḥ/


[287] evaṃ jñaptāvityādi
uktaprakārābhinnajñaptidharmikaparatastvavyavasthāpakadhvaṃsaviśiṣṭaḥ
utpattidharmikaparatastvaprakārakajñānānukūlaśabdaḥ tatkartetyanvayabodhaḥ/
[287] mātreti/ mātrapadamatrakārtsnyaparam/ [287] vyudāsa iti jñānatvādīnāmatathātvāditi bhāvaḥ/ nanu
pramāsādhāraṇakāraṇatvaṃ
pramāniṣṭhakāryatvātiriktadharmāvacchinnakāryatānirūpitakāraṇatvam/
evaṃ ca kālādivāraṇe 'pi ātmādivāraṇamaśakyamata āha - [287] pramātvādhiketyādi/
pramātvaviśiṣṭakāryatānirūpitakāraṇatvamiti niṣkarṣaḥ/ vaiśiṣṭyaṃ
1svādhikaraṇavṛttitvasvaviśiṣṭadharmāvacchinnatvobhayasaṃbandhena/


--------------------------------


1. svādhikaraṇetyādi/
svādhikaraṇavṛttitva -
svādhikaraṇavṛttitvasvābhāvādhikaraṇavṛttitvobhayasaṃbandhāvacchinnasvan iṣṭhāvacchedakatākapratiyogitākabhedavaddharmāvacchinnatvobhayasambandhena
pramātvaviśiṣṭā yā kāryatā tannirūpitakāraṇatvaṃ
pramāsādhāraṇakāraṇatvamityarthaḥ/ svaṃ pramātvaṃ tadadhikaraṇaṃ pramā
tanniṣṭhatvaṃ kāryatāyām, evaṃ svaṃ pramātvaṃ tadadhikaraṇaṃ
pramātadvṛttitvaṃ jñānatve svaṃ pramātvaṃ tadabhāvādhikaraṇabhramavṛttitvaṃ ca
jñānatve iti jñānatvaṃ
svādhikaraṇavṛttitvasvābhāvādhikaraṇavṛttitvobhayasambandhena
pramātvavat, pramātvaṃ tu na tathā tasya
pramātvābhāvādhikaraṇavṛttitvābhāvāt, ataḥ
tādṛśobhayasambandhāvacchinnapramātvaniṣṭhāvacchedakatākapratiyogitākabhedavat
pramātvaṃ tadavacchinnatvaṃ ca pramāniṣṭhakāryatāyāmiti ubhayasambandhena
pramātvaviśiṣṭā kāryatā bhavatīti samanvayo jñeyaḥ/


---------------------------------


vaiśiṣṭyaṃ
svaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ avacchedakatā
svādhikaraṇavṛttitvasvābhāvādhikaraṇavṛttitvobhayasambandhena/
kāryatāyāṃ pramāniṣṭhaniveśaphalamāha - [287] bhrameti/ [287] ityādāvityādinā vaṃśoragabhramādisaṅgrahaḥ/ [287] pittādītyādinā maṇḍūkavasañjanādigrahaṇam/


[289] visaṃvādoti/ tadabhāvavati
tatprakāraketyarthaḥ/ bodhyeti/ etena dharmiṇo 'prasiddhyā
niṣodho 'nupapanna iti śaṅkā nirastā/


[289] kḷptaniyateti/ etena
kalpanāsāmyaśaṅkānirāsaḥ/ nanu iṣṭabhedāgrahamātrasya
kāraṇatvopapattau iṣṭe svatantropasthitatvaviśeṣaṇaṃ vyarthamityata
āha -- [289] etāvateti/ nanu
iṣṭabhedāgrahasyaivetyevakārāsaṅgatiḥ/
smṛterapyapekṣitatvenetaravyavacchedasya tenāśakyatvādityata āha ---
[289] evakāreṇeti/ [289] lāghavāditi/ anyathā tadvati
tatprakārakatvasyādhikasya niveśe kāryatāvacchedakagauravāditi bhāvaḥ/
[289] sāmānyaḥ-- sāmānyarūpeṇa/ abhedaḥ pratyayārthaḥ vṛttitvānvayī/


ayathārthānubhavanirūpaṇam


[292] pradeśaviśeṣetyādi/ pradeśaviśeṣaḥ
nidrānāḍīviśeṣaḥ/ tatrāvasthitaṃ yanmanaḥ tena ātmanaḥ saṃyoga
ityarthaḥ/ [292] tadasamavāyikāraṇaketyādi/ ayaṃ bhāvaḥ ---
svapnaśabdasya jñānaviśeṣa eva lakṣaṇā tadasaptavāyikāraṇaketyanena
śakyasambandhassūcita iti/ [292]
bhāktaḥ lākṣaṇikaḥ/ [292] tatbhāṣyaviru'miti/ ananubhūtārthaviṣayakasya svāpnajñānasya
darśanāt/ smṛteścātathātvāditi bhāvaḥ/ nanu paṭatvavāniti
jñānavāraṇamapi nānātvaniveśaprayojanaṃ saṃbhavatīti
ghaṭatvaviruddhapaṭatvāniti jñānaparyantānughāvanaṃ viphalamityāśaṅkyāha
- [292] koṭyoriti/ nanu ghaṭatvaviruddhapaṭatvavāniti jñāne 'pi
ghaṭatvapaṭatvarūpanānādharmaprakārakatvasattvāt kathaṃ tadvāraṇamiti,
tatrāha - [293] ekadharmiketi/ ayaṃ bhāvaḥ -
1prakāratāviśiṣṭajñānatvaṃ saṃśayatvam/ vaiśiṣṭyaṃ


svanirūpakatvasvāvacchinnaviṣayatānirūpitavirodhaviṣayatānirūpitaviṣayatvāvacchinnatvasvanirūpitaviśeṣyatāsamānādhikaraṇaviśeṣyatānirūpitatvobhayasambandhena
svaviśiṣṭaprakāratānirūpakatvobhayasaṃbandhane/ evamapi parvato
vahnimān dravyaṃ


vahniviruddhajanavat/
iti jñāne ativyāptirdurvāraiveti śaṅkate -- [293] na
ceti/ [293] ekadharmāvacchinnetyādi/ ayamāśayaḥ --
svanirūpitaviśeṣyatāsamānādhikaraṇatvasthale
svanirūpitāviśeṣyatāvacchedakāvacchinnaviśeṣyatānirūpitatvaṃ
niveśya 2anyat pūrvavat bodhyamiti/ [293] digiti/


---------------------------------


1.
prakāratāviśiṣṭetyādi/ parvato vahnimān na veti saṃśaye vahniḥ
tadabhāvaśca prakāraḥ/ vahnitadabhāvayorvirodhaḥ saṃsargatayā bhāsate/
vahniniṣṭhaprakāratānirūpitā parvataniṣṭhā viśeṣyatā anyā,
vahnyabhāvaniṣṭhaprakāratanirūpitā pavataniṣṭhā viśeṣyatā anyā, iti
sthitiḥ/ etāṃ manasikṛtya anugamasya samanvayo jñeyaḥ/ tathā hi - svaṃ
vahniniṣṭhaprakāratā tannirūpakatvaṃ uktasaṃśayātmakajñāne, evaṃ svaṃ
vahniniṣṭhaprakāratā tadavacchinnā yā vahniniṣṭhā viṣayatā
(virodhaniṣṭhaviṣayatānirūpitaviṣayatā) tannirūpitāyā
virodhaniṣṭhā viṣayatā tannirūpitaviṣayatā vahnyabhāvaniṣṭhaviṣayatā
tadavacchinnatvaṃ vahnyabhāvaniṣṭhaprakāratāyāṃ svaṃ vahniniṣṭhaprakāratā
tannirūpitā yā parvataniṣṭhā viśeṣyatā tatsamānādhikaraṇā yā
viśeṣyatā parvataniṣṭhāṃ vahnyabhāvaprakāratā nirūpitā viśeṣyatā
tannirūpitatvaṃ ca vahnyabhāvaniṣṭhaprakāratāyāmiti ubhayasaṃbandhena
vahniniṣṭhaprakāratāviśiṣṭhā yā prakāratā vahnayabhāvaniṣṭhā
tannirūpakatvaṃ ca parvato vahnimānna veti saṃśaye 'stīti/ atra
vahniniṣṭhā virodhaniṣṭhasaṃsargatākhyaviṣayatānirūpitā viṣayatā
parvataniṣṭhaviśeṣyatānirūpitayā vahniniṣṭhaprakāratā avacchidyate,
vahnyabhāvaniṣṭhā yā parvataniṣṭhaviśeṣyatānirupitaprakāratā sa
virodhaniṣḍaṭhaviṣayatānirupitavahnyabhāvaniṣṭhaviṣayatayā avacchidyate,
antarābhāsamānapadārthaniṣṭhaviṣayatayoravacchedyāvacchedakabhāva iti
iti siddhantādityapi dhyeyam/


2. anyat pūrvavaditi/
tathā ca prakāratāviśiṣṭajñānatvaṃ saṃśayatvam/ vaiśiṣṭyaṃ ca
svanirūpakatva-svāvacchinnviṣayatānirūpitavirodhaviṣayatānirūpitaviṣayatāvacchinnatva,
svanirūpitaviśeṣyatāvacchedakāvacchinnaviśeṣyatānirūpitatvobhayasaṃbandhena
svaviśiṣṭaprakāratānirūpakatvobhayasaṃbandheneti bhāvaḥ/


-------------------------------


ayaṃ bhāvaḥ- yadyapi
pratyekaṃ dharmaṃyorekatvamasti tathāpi
1svāvacchinnaviśeṣyatānirūpitatanniṣṭhaprakāratākatvasvāvacchinnaviśeṣyatānirūpitatadabhāvaniṣṭhaprakāratākatvobhayasambandhena
dharmaviśiṣṭajñānatvaṃ, prakāratāviśiṣṭaprakāratāśālijñānatvaṃ vā
saṃśayatvam/ dvitīye vaiśiṣṭyaṃ
2svanirūpitaviśeṣyatāvacchedakāvacchinnaviśeṣyatānirūpitatvasvāvacchedakāvacchinnaviṣayatānirūpitavirodhaviṣayatānirūpitatvasvānavacchedakāvacchinnatvatritayasambandhena/
ato na doṣa iti/ [293] tantrāntare - advaitaśāstre/ [293] tatprakārakatvetyādi ityādināṃ
tadabhāvavanniṣṭhaviśeṣyatāniyapitatanniṣṭhaprakāratākatvaparigrahaḥ/ [293] saṅkṣepa iti/ ayamāśayaḥ -- yadyapi idaṃ rajatam bhūtalaṃ
ghaṭavata navetyādyāṃśikasaṃśaye 'vyāptirasti, tathāpi tadaṃśe
saṃśayānyatvaniveśāt na doṣaḥ/ tadaṃśe saṃśayatvaṃ caikasmin
dharmiṇi tattadabhāvobhayaprakāratakatvamiti/ [293] śākhādāvityādi/
idamupalakṣaṇam - puruṣatvaniścayasyāhāryatvopapattaye
puruṣatvaniścayo jāyatāmitīcchāyā vācyatvāt/ anyathā
bādhakālīlanecchājanyajñānatvalakṣaṇasyāhāryatvasya tatrāsambhavāt/
jñānecchayoḥ yugapadutpādamate tādṛśabhramadaśāyāmeva
icchādisambhavāditi dhyeyam/ [293] upayogitvam
prayojakatvam/ [298] vedanīyamityādi ityādinā
pratikūlatayā vedanīyaṃ duḥkhamityasya saṅgrahaḥ/ [298] sukhādītyādinā duḥkhaparigrahaḥ/ [298] avyāpteriti/
idamupalakṣaṇam/ asādhūnāṃ paradravyopabhogādijanyanarakādidukhe
dveṣādarśanāt avyāpterityapi


---------------------------------


1. svāvacchinnetyādi/
svaṃ parvatatvaṃ
tadavacchinnaviśeṣyatānirupitavahniniṣṭhaprakāratānirupakatvaṃ 'parvato
vahnimānnave'ti saṃśaye, evaṃ svaṃ pavatatvaṃ
tadavacchinnaviśeṣyatānirūpitavahnyabhāvaniṣṭhaprakāratānirūpakatvaṃ ca
tādṛśayasaṃśaye iti samabanvayaḥ/


2. svanirūpitetyādi/
svaṃ vahniniṣṭhaprakāratā
tannirūpitaparvataniṣṭhaviśeṣyatāvacchedakaṃparvatatvaṃ
tadavacchinnaviśeṣyatānirūpitatvaṃ vahnyabhāvaniṣṭhaprakāratāyāṃ, evaṃ
svaṃ vahniniṣṭhaprakāratā tadavacchedakaṃ vahnitvaṃ


tadavacchinnaviṣayatānirūpitā yā virodhaniṣṭhaviṣayatā
tannirūpitatvaṃ vahnyabhāvaniṣṭhaprakāratāyāṃ, evaṃ sva
vahniniṣṭhaprakāratā svānavacchedakaṃvahnyabhāvatvaṃ tadavacchinnatvaṃ ca
vahnbhāvaniṣṭhaprakāratāyām taccadālijñānatvaṃ saṃśaye 'stīti
samanvayaḥ/


----------------------------------


draṣṭavyam/ [298] sukhyahamityādītyādinā duḥkhyahamityasya saṅgrahaḥ/
evamagre 'pi/


smṛtinirūpaṇam


anubhavajanyetyasya
prayojanamāha - dīpikāyām [299]
ātmādāviti/ nanu
janyatvaniveśamātreṇātmakādivāraṇe 'nubhavetyaṃśo viphala
ityāśaṅkāyāṃ uktam - ādāviti/
ādipadenātmamanoyogaparigrahaḥ/ anubhavatvaṃ nāma
smṛtibhinnajñānatvam/ tathā ca kāraṇatāvacchedakaśarīre
smṛtibhinnatvapraveśe gauravāt jñānatvamātreṇa lāghavāt
kāraṇatvamucitamityāśaṅkāyāmāha - prakāśikāyām/ [300] anubhavatvasyāpīti/ [300]
jātitveneti/ tatra pramāṇaṃ tu
anubhavāmītyanuvyavasāya eva, jānāmītyanuvyavasāyo jñānatva
iveti dhyeyam/ [300] anyathāsiddhinirūpakatvāditi/
tattaddharmabhedapratiyogitvādityarthaḥ/ anyathā
atyantāhetubhūtasmaraṇānāṃ kāraṇatvasvīkāre gauravāditi bhāvaḥ/
[300] svajanyeti/ svaṃ saṃskāraḥ/ evamagre 'pi/ punaranubhavāntareṇa
smṛtirjāyata iti śaṅkāvāraṇāya [300] sakṛdityādi/ [300] carameti/ caramatvamatra
svajanakasaṃskārajanyasvasamānaviṣayakasmṛtiprāgabhāvāsamānakālīnatvaṃ
svaprāgabhāvasamānakālīnatva-svajanakasaṃskārajanyatva-svasamānaviṣayakatvatritayasambandhena
smṛtivaśiṣṭānyatvaparyavasitam/ [300] anāyatyā
tattavdyaktitveneti/ idamatra cintyamsvarūpasambandhena
tadviṣayakasaṃskāranāśaṃ prati tadviṣayakacaramasmṛtitvena
samavāyasambandhena hetutvopagame bādhakābhāvaḥ/ anyathā
tatsamānakālīnavāyusaṃyogādikamādāya
vinigamanāvirahāpātāditi/ [300] saṃskārasya
phalanāśyatayeti/ etena pūrvajātānubhavenaiva
saṃskārarūpavyāpāradvārā smaraṇottaraṃ smaraṇopapattiriti śaṅkā
nirastā/ saṃskārātmakasya vyāpārasya tadānīṃ naṣṭhatvena taddvārā
prāganubhavasya smaraṇottarasmaraṇadaśāyāmabhāvāt/ anubhavasya ca
saṃskāralakṣaṇavyāpāradvaraiva smṛtihetutāyāḥ sarvasammatatvāditi/
[300] anyūnaviṣayakasyaiveti/ ayaṃ bhāvaḥ -
svasamānetyādibhedavattvasambandhāvacchinnādheyatvasāmānādhikaraṇyobhayasambandhena
svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhabhedapratiyogitāvacchedakatvāsāmānādhikaraṇyobhasambandhena
vā smṛteḥ kāraṇatvamupagantavyam/ svādhikaraṇatā
svanirūpitaviṣayatāsambandhena/ bhedapratiyogitāvacchedakatāpi
tenaiva sambandhena/ [300] jhaṭiti smṛtītyādi/ idaṃ
jātiviśeṣapramāṇasūcanāya jhaṭiti smṛtijanakatāvacchedaka ityarthaḥ/
pramāṇaṃ cānumānaṃ janakatāpakṣakaṃ bodhyam/ [300] saṃskārātiśayaḥ - saṃskāragato jātiviśeṣaḥ/
nanvanubhavajanyetyādisaṃskāralakṣaṇasya
smaraṇajanyasaṃskāre 'vyāptirityatrāha - [300] etanmata iti/ navyamata
ityarthaḥ/


viśeṣaguṇalakṣaṇam


[303] pṛthivītvetyādi/
svādhikaraṇavṛttitvasvabhinnadravyavibhājakopādhyadhikaraṇavṛttitvobhayasambandhena
dravyavibhājakopādhiviśiṣṭāvṛttijātimadguṇattvamiti phalitam/ atra
tādṛśopādhidvayādhikaraṇāprasiddhyā pratyekamityuktm/ [303] tādṛśatvāt-dravyavibhājakopādhiviśiṣṭāvṛttitvāt/ [303] avāntareti/ vyāpyetyarthaḥ/ evamagre 'pi/ [303] tādṛśopādhidvayetyādi/ dravyavibhājakopādhiviśiṣṭānyatvaṃ
śūnyāntena vivakṣaṇīyam/ vaiśiṣṭyaṃ
svaviśiṣṭavṛttiguṇatvanyūnavṛttijātimattvasambandhena/ svavaiśiṣṭyaṃ
svādhikaraṇavṛttintvasvabhinnadravyavibhājakopādhyadhikaraṇavṛttitvobhayasambandhena/
[303] saṃkhyātvādessattvāditi/ saṅkhyātvādeḥ tādṛśadvitvādivṛtteḥ
vidyamānatvādityarthaḥ/ [303] nīlatvādikamityādi/ yadyapi idānīṃ
rūpatvādikamādāyāpi lakṣaṇagamanasambhavaḥ/ tathāpi
vakṣyamāṇapariṣkārānusaraṇena rūpatvādikamupekṣitam/ atra


nyūnavṛttitvaviśeṣaṇaṃ
guṇatvādikamādāyāsambhavavāraṇāya/ [303] yadrūpavāvacchinnetyādi/
ayamarthaḥ ---
dravyavibhājakopādhiviśiṣṭānyasthitasthāpakavṛttijātimadguṇatvaṃ
viśeṣaguṇalakṣaṇam/ vaiśiṣṭyaṃ ca


svādhikaraṇavṛttitāvacchedakatvasvabhinnadravyavibhājakopādhyadhikaraṇavṛttitāvacchedakatvobhayasaṃbandhena/
tena na bhedakūṭaniveśanibandhanagauravam/
tādṛśopādhidvayatvāvacchedena
sāmānādhikaraṇyānvayasvārasyavyāvartakakiñcitvaniveśakṛtānanugamaśca/
tādṛśayatkiñcidekabhedaniveśane ekatvatvādibhedamādāya
dvitvādāvatiprasaṅgaḥ/ evaṃ dravyatvādirūpopādhau saṅkhyārūpasya
dvitvasyāsambhavāt apekṣādhīnaviṣayatvarūpasya tasya vācyatvena
mahāgauravasya yattvatattvapraveśena lakṣaṇasya viśiṣṭaikārthantāvirahāt
rūpaṃ viśeṣaguṇaityādau vākyabhedaprasaṅgasya ca nāvakāśa iti/
[303] samavāyasaṃbandhaghaṭitasyaiveti/ nyathā
kālikādisambandhaghaṭitasāmānādhikaraṇyamādāyāsambhavāpatteḥ/ [304]


na deyamiti/
sthitasthāpakatvasya yadrūpapadena dhartumaśakyatvāditi bhāvaḥ/
nanvanuṣṇāśītaḥ pṛthivīvāyvorityuktatvāt anuṣṇāśītatvasya
yadrūpapadena dhartuṃ śakyatayā anuṣṇāśītasparśe 'vyāptirityatrāha ---
[304] pārthiveti/ tathā ca tatrāpi vaijātyaviśeṣamādāya
lakṣaṇagamanamiti bhāvaḥ/ [304] tatra -- saṅkhyādiṣu/ evamagre 'pi/ [304] tādṛśeti/ uktobhāyasambandhena
dravyavibhājakopādhiviśiṣṭānyetyarthaḥ/


yattu kenaciduktam -
tādṛśajātimattve sati guṇatvameva lakṣaṇamāstām, kiṃ
niṣedhadvayopādāneneti -- tanna - tathāsati rūpatvādijātimādāya
rūpādiviśeṣaguṇeṣvatiprasaṅgāt/ niṣedhadvayopādāne tu
tādṛśanīlatvādijātisattvenātivyāptyaprasakteḥ tasyāvaśyakatvaditi/


karmanirūpaṇam


[309] mūloktamitpayādi/
patrādyākuñcanakriyāyāmavyāptiriti bhāvaḥ/ [309] ityāheti/
ityāśayenāhetyarthaḥ/


sāmānyanirūpaṇam


nanu sāmānyānāṃ
lakṣaṇe ekatvaniveśanaṃ viphalamityata āha - [309] ekapadamiti/ nanu
sāmānyalakṣaṇe
ekatvāvacchinnapratiyogitākabhedarūpānekatvaśarīrapraviṣṭamekatvaṃ kiṃ
saṅkhyārūpam ata ekamātravṛttidharmaḥ/ nādyaḥ, guṇādau guṇādyanupagamena
guṇatvādau lakṣaṇagamena'pi dravyatvādāvavyāpteḥ/ nottaraḥ;
tādṛśadharmaspaya kevalānvayitayā
tadavacchinnapratiyogitākabhedāprasiddheḥ/ maivam --- yato 'tra
prameyaviśiṣṭatvaṃ bhedaviśiṣṭatvaṃ vā anekasamavetatvam/ prathame
vaiśiṣṭyaṃ svasamavetatvasvabhinnasamavetatvobhayasambandhena/ dvitīye
svapratiyogisamavetatvasvānuyogisamavetatvobhayasambandhena/ ato na
doṣa iti/


viśeṣanirūpaṇam


[309] parasparamiti/ parasparatvaṃ ca
svāśrayanirūpitabhedāśrayanirūpitatvam
svanirūpakāśrayavṛttitvasvāśrayanirūpitatvobhayasaṃbandhena
bhedaviśiṣṭatvaparyavasitam/ [309]
bhedasādhakā iti/ etena vyāvartakā
ityatra vyāvṛttiśabdārthaḥ bhedaḥ sādhakaḥ pratyayārtha iti
sphuṭīkṛtam/ [309] na ca sugrahamityanvayaḥ/ atra ca prāguktarītyā
dharmigrāhakapramāṇasiddhamithobhedānāṃ viśeṣāṇāṃ 'ayaṃ viśeṣaḥ
tadviśeṣāt bhidyate tādātmyena etadviśeṣā'dityanumānenāpi
dharmimānopajīvinā mithobhedasiddhiriti svato vyāvartakatā
teṣāmityāha - [309] sa eveti/ [309] atyantaṃ saṃkīrṇānāmiti/
atyantadurgrahabhedānāmityarthaḥ/ svasajātīyānāṃ viśeṣāntarāṇāṃ
parasparamityatrāpi pūrvavadeva bodhyam/ [309] tatrāpi - viśeṣe 'ti
nānavastheti/ atra vaktavyam prāgreva prapañcitam/


samavāyanirūpaṇam


[310] nīlo ghaṭa iti viśaṣṭapratītirityādi/
ayamatrānumānapariṣkāraḥ ---
ghaṭādiviśeṣyatānirūpitanīlarūpādiprakāratā
kiñcinniṣṭhasaṃsargatānirūpikā prakāratātvāt
saṃyoganiṣṭhasaṃsargatānirūpakadaṇḍādiviśeṣyatānirūpitadaṇḍādiprakāratāvaditi
rītyā bodhyaḥ/ atra saṃyogādeḥ bādhaniścayasahāyabalāt
saṃyogādyatiriktakiñcinniṣṭhasaṃsargatānirūpakatvasiddhiriti sa eva
saṃbandhaḥ samavāyaśabdita iti dhyeyam/ nanu samavāyasadbhāve
nīlo ghaṭa ityādipratyakṣameva pramāṇaṃ bhaviṣyatīti


anumānaparyanatānudhāvanavaiphalyamityata āha - [311] vaiśeṣiketyādi/ vaiśeṣikaiḥ samavāyapratayakṣatānugamāditi
bhāvaḥ/ saṃgrahe [310] tāvayutasiddhāviti/ athātra
kimidamayutasiddhatvam, na tāvat yutasiddhabhinnatvam/ yutasiddhasyaiva


durnirūpatvāt/ nāpi
saṃyuktatvam ghaṭakapālādau tadasambhavāt/ na ca yayordvayormandhye
ekamaparāśritamevāvatiṣṭhate tattvamayutasiddhatvamiti vācyam/
yattvatattvānanugamenāyutasiddhapadārthatāvacchedakasyānanugatatvādi ti -
atra kecit - dvitvaviśiṣṭadvitvamevāyutasiddham/ vaiśiṣṭyaṃ
tādātmyasvāśrayavyaktiviśiṣṭatvobhayasambandhena/ vaiśiṣṭyaṃ ca
svaviśiṣṭavṛttitvasambandhena/ svavaiśiṣṭyaṃ ca
svaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ avacchedakatā
ca svaniṣṭhapratiyogitākātyantābhāvavattvasambandhena/ pratiyogitā
cādheyatāsambandhāvacchinnā ghaṭakapālādigatadvitvasya svapadenopādāne
tadāśrayībhūtakapālādivyaktīnāmādheyatāsambandhāvacchinnasvaniṣṭhapratiyogitākātyantābhāvavattvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/
kapāladiviśiṣṭaghaṭādau vṛttitvasya tādātmyasya coktadvitve sattvāt
lakṣaṇasamanvayaḥ/


bhūtalādestu
ghaṭādiśūnyatādaśāyāṃ
ādheyatāsambandhāvacchinnapratiyogitākātyantābhāvasattvāt
niruktasambandhena bhūtalādiviśiṣṭatvasya ghaṭādāvasattvāt
bhūtalaghaṭādīnāṃ dvitvaṃ na tādṛśamiti na bhūtalaghaṭādyoratiprasaṅgaḥ/
yadyapi saṃyogasaṃbandhāvacchinnānadheyatāsambandhena kapālādikaṃ ghaṭādau
nāsti, tathāpi ādheyatāsāmānyāvacchinnasvaniṣṭhapratiyogitākā
yantābhāvavattvapraveśāt na doṣaḥ/ na caivamapi kapālādināśakṣaṇe
kapālāderghaṭādau uktasambandhenābhāvādavyāptiriti vācyam/
svaviśiṣṭātyantābhāvavattvasya niveśyatvāt/ svavaiśiṣṭyaṃ


ca
svāvacchinnādhikaraṇakālāvacchinnatvādheyatāsāmānyāvacchinnasvāśrayaprati yogitākatvobhayasambandhena/
yadyapi evamapi abhāvābhāvatvayorayutasiddhiprasaṅgaḥ, tathāpi
svāśrayātiriktasambandhāvacchinnādheyatāniveśāt na doṣa iti
vadanti/


tanna-kālikādisambandhamādāyātiprasaṅgavyudāsāya
samavāyasambandhena tasya pravṛttinimittatāyā vācyatvena prācīnamate
avayavāvayavināvayutasiddhāvityādivākyasya nirākāṅkṣatāpatteḥ/
svaviśiṣṭadvitvasambandhena dvitvasya tathātve 'pi dvitvasya
saṅkhyārūpatve guṇaguṇyādyoravyāpteḥ/
apekṣādhīviśeṣaviṣayatvarūpatve ca apekṣābuddheḥ
viṣayaviśeṣaniyantritatayā ananugamāpatteḥ/
svāvacchinnaviśeṣyatānirūpitaikatvaprakāratākatvasvabhinnadharmāvacchinnaviśeṣyatānirūpitaikatvaprakāratākatvobhayasambandhena
dharmaviśiṣṭabuddhitvenānugame ca
svāśrayadharmāvacchinnaviśeṣyatānirūpitaikatvaprakāratākatvasvapratiyogidharmāvacchinnaviśeṣyatānirūpitaikatvaprakāratākatvobhayasambandhena
bhedaviśiṣṭabuddhitvādinā anugamamādāya vinigamanāvirahāpattyā
ayutasiddhapadārthatāvacchedakanānātvāpatteḥ/ tanniṣkarṣastu
asmābhiranyatra prapañcitaḥ/


abhāvanirūpaṇam

nanu dhvaṃsādipratiyogitāyāḥ
sambandhāvacchinnatve mānābhāvāt saṃsargāṃbhāvatvaniveśādeva
dhvaṃsādivāraṇe nityatvaviśeṣaṇavaitharthyamityatrāha - [313] dhvaṃsetyādi/ siddhānṛte dhvaṃsādipratiyogitāyāḥ
saṃbandhāvacchinnatvānaṅgīkartṛnavyamate granthāntaroktaṃ manasi
nidhāyāha -- [314] saṅkṣepa iti/ [314] dhvaṃsaprāgabhāvayorityādi/
dhvaṃsaprāgabhāvayorekapratiyogikayorapi ekarūpatvameva/ tadvadiha
netyarthaḥ/ dīpikāyām [313] pratiyogitāvacchedakāropyetyādi/
pratiyogitāvacchedakaśca āropyasaṃsargaśca tayorbhedāt ityarthaḥ/
āropyaṃ ca pratiyogyāropaviṣayatvam/ abhāvabuddhau
pratiyogyāropahetutāyāḥ navīnairanabhyupagamādāha -
prakāśikāyām [314] āropyetīti/ nanvanyonyābhāvabhede
pratiyogitāvacchedakasaṃsargabhedo na niyāmakaḥ, anyonyābhāvasya
tādātmyasambandhāvacchinnapratiyogitākatvaniyamāt/ atra [314] yathāyogamiti [314] avacchedakabhedādatirikta ityanvayaḥ [322] prasaṅgāditi/ svavṛttyabhāvatvavattvamatra prasaṅgaḥ/ [322] tacchabdollikhiteti/ tacchabdajanyabodhasamānārthaketyarthaḥ/ [322] svātantryeṇa pratiyogini abhāsamānatayā/


ṣoḍaśapadārthānāṃ
saptapadārtheṣvantarbhāvaḥ



pramāṇaprameyetyādisūtre prathamataḥ kathitasya
kḷpte yatra kutracidantarbhāvamanumuktvā dvitīyata uktasya prameyasya
dvādaśavidhasya yathāyathaṃ kḷptāntarbhāvakathanamanupapannamityatrāha- [331] pratyakṣeti/ cakṣurādīndriyarūpasyetpayādiḥ/


[331] anumānādīnāmiti ādinopamānaśabdayoḥ
saṅgrahaḥ/ [331] dravya iti antarbhāva ityanena sambandhaḥ/
[331] evamagre 'pīti/ pravṛttidoṣādirūpe prameye 'pītyarthaḥ/ nanu
prayatnaviśeṣaḥ pravṛttiriti tasyāḥ


dharmādharmarūpatvakathanamanupapannamityata āha - [331] taditi/ dharmādharmetyarthaḥ/ svoktārthe pūrvagranthasammatimāha -
[331] etacceti/ dharmādharmāvityasya tajjaniketyarthakathanaṃ cetyarthaḥ/
[331] ākāre bhāṣye/


nanu pretyabhāvo
maraṇamiti dīpikāvākyamasaṅgatam/ propasṛṣṭaiṇ dhātumātreṇa
maraṇabodhatanāt pretyabhāvaśabdaghaṭakasya lyapaḥ bhāvaśabdasya
cārthākathanāt pretyabhāva iti samudāyasya
maraṇarūpārthābodhakatvāccetyatrāha - [331] maraṇānantareti/
anantaratvaṃ uttarakālikatvam/ uktārthasya
pretyabhāvaśabdavyutpattyanuguṇyaṃ darśayati - [331] tathāceti/ pretyabhāvaśabdasyoktārthaparatve cetyarthaḥ/
maraṇajananaśabdārthau krameṇa darśayati - [331] carametyādinā/ carameti
saṃyogaviśeṣaṇam/ evamagre 'pi/ [331] ādyeti
saṃyogaviśeṣaṇam/ caramatvaṃ
svasamānādhikaraṇatādṛśasaṃyogaprāgabhāvāsamānakālīnatvam/ yadyapi
atrānuyogini svatvapraveśe


svasamānādhikaraṇatādṛśaprāgabhāvasamānakālīnabhinnaṃ yattattvaṃ
caramatvamiti caramasaṃyogavyaktīnāmānantyādananugamaḥ/ pratiyogini
svatvapraveśe ca
svāsamānādhikaraṇatādṛśasaṃyogaprāgabhāvasamānakālīnaṃ yat
tādṛśaikavyaktibhedapreveśe idānīntanasyāpi
tādṛśasaṃyogasyoktacaramatvaṃ syāditi tasya dhvaṃsamādāyedānīmapi
maraṇāpattiḥ/ tādṛśaprāgabhāvasamānakālīnaṃ yadyat
tattadvyaktibhedakūṭaniveśe ca caramatvasya yattvatattvaghaṭitatvena
viśiṣṭaikārtharūpatābhaṅgaḥ/ viśiṣya
tattadvyaktīnāmasarvajñadurvijñeyatāprasaṅgaḥ/
kūṭatvasyaikaviśiṣṭāparatvarūpatvena svatvapraveśe prameyaviśiṣṭatvaṃ
caramatvamiti sthūlo 'nugamaḥ/ vaiśiṣṭyaṃ ca
tādātmyasvasamānādhikaraṇatādṛśasaṃyogaprāgabhāvasamānakālīnatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvobhayasambandhena
bhedaviśiṣṭatvamiti sūkṣmo 'nugamaḥ/ vaiśiṣṭyaṃ
svāśrayatvasvapratiyogitāvacchedakatvobhayasambandhena/ avacchedakatvaṃ
svasamānādhikaraṇatādṛśasaṃyogaprāgabhāvasamānakālīlanatvasambandhena/
pratiyogini svatvapraveśe ca tādṛśasaṃyogaprāgabhāvaviśiṣṭānyatvaṃ
caramatvam/ vaiśiṣṭyaṃ
svasamānakālikatvasvasāmānādhikaraṇyobhayasambandhena,
ekakṣaṇāvacchinnasāmānādhikaraṇyasambandhena vā/ tacca
svaniṣṭhasvarūpasambandhāvacchinnādheyatāviśiṣṭasamavāyāvacchinnādheyatārūpam/
vaiśiṣṭyaṃ ca
svanirūpakanirūpitatvasvāvacchedakakṣaṇāvacchinnatvobhayasambandhena/
ādyatvaṃ ca svasamānādhikaraṇatādṛśasaṃyodhvaṃsāsamānākālikatvam/
atrāpi, prameyaviśiṣṭatvaṃ bhedaviśiṣṭatvaṃ vā
tādṛśasaṃyogadhvaṃsaviśiṣṭānyatvaṃ vā prāgabhāvasthale dhvaṃsaṃ niveśya
nirvācyam/ anyat pūrvaṃvat/ dīpikāyām [331] sa
ca mokṣaśca/ yadyapi caramaṃ yadduḥkhaṃ taddhvaṃso mokṣa ityanyatra
pratipāditam, tathāpi duḥkhaviśeṣaṇena kālīnāntena caramapadārtha
eva vivṛta iti na virodhaḥ/ anugamastu pūrvavadeva bodhyaḥ/
prāguktasāmānādhikaraṇyasambandhena
duḥkhaprāgabhāvaviśiṣṭānyatvādirūpaḥ/ atra ca
svasamānādhikaraṇaduḥkhaprāgabhāvāsamānakālīnaḥ yaḥ kaścana padārthaḥ
taddhvaṃso mokṣa iti tatra dhvaṃsapratiyogitayā
duḥkhāṃśopādānavaiyarthyamityāśaṅkāyāṃ tadupādānasya
prayojanamāha - prakāśikāyām [331] muktātmeti/ atra ca
prāgabhāvāṃśamanupādāya svasamānādhikaraṇaduḥkhāsamānakālīnatvam
ekakṣaṇāvacchinnasāmānādhikaraṇyasambandhena
duḥkhaviśiṣṭānyatvādirūpameva caramatvaṃ suvacam/ na ca tasya
duḥkhaviśeṣaṇatve 'prasiddhiḥ/ idānīṃ tasya
dhvaṃsaviśeṣaṇatvopagamāt/ na ca tathā sati suṣuptidaśāyāṃ
asmadādīnāmapi muktatvaprasaṅgaḥ/ tadānīmasmadādyātmani
duḥkhavirahāt, tadātanasya duḥkhadhvaṃsasya
niruktaviśeṣaṇakrāntatvāditi śaṅkyam/ suṣuptikālīnasya
tādṛśaduḥkhadhvaṃsasya
suṣuptyuttarakālikaduḥkhasamānakālīnatvenādoṣatvādityāśaṅkate -
[331] na ceti/ [331] agrimeti/ [331] suṣuptītyādiḥ/
uttaretyarthaḥ/ [331] yathāsanniveśe-prāgabhāvaghaṭitaniruktaprakāre/ atra ca
prāgabhāvānupagame uktarītyā tādṛśaduḥkhāsamānakālīnatvaghaṭita
evādaraṇīyaḥ/ evaṃ pakṣatāgranthoktarītyā
duḥkhaprāgabhāvasamānakālīnatvasthale duḥkhavṛttidhvaṃsapratiyogitvaṃ
niveśyamityabhisandhāyābhihitam - [331] digiti/ nanu
pramāṇetyādisūtre prameyānantaraṃ saṃśayakathanāt dīpikāyām
tatsvarūpamapradarśya prayojanādisvarūpakathanamayuktamityata āha - [331] saṃśayasyeti/ ubhayasādhanavatītyasya prayojanamāha -- [335] idaṃ ceti/ ubhayetyādyuktaviśeṣaṇaṃ cetyarthaḥ/ nanu kathālakṣaṇe



nānāvaktṛtvoktirayuktāpūrvapakṣavākyasya uttaravākyasya vaikasya
nānāvaktṛkatvavirahādityata āha - [335] ekeneti/ chalaṃ udāharati
- [336] yatheti/ [336] itīti/ uktaśabdasyetayarthaḥ/ [336] arthāntaram -


nūtanārūpārthāntiriktamartham/ [336] na santītyanvayaḥ/ iti
dūṣayatītyanvayaḥ/ [336] svāsādhakatāsādhāraṇyeneti/
sādhāraṇyamādheyatvam/ vaiśiṣṭye tṛtīyā/ tasya
parāsādhakatāsādhakatayetyatra samāsaghaṭakaṣaṣṭyarthanirūpakatve 'nvayaḥ/ atra
svam dūṣaṇavaktā/ paraḥ anumānavaktā/ [336] svavyāghātakatvāditi/
asattvānvayini prayojyatve pañcamī/ [336] tathā ca uktarītyā uttarasya
svavyāghātakatvasiddhau ca/ [336] taditi/ uktalakṣaṇajātītyarthaḥ [336] pratyekamiti/ tṛtīyābahuvacanāntamavyayam/
sādharmyavaidharmyādiśabdairityarthaḥ/ [337] yogaḥ - sambandhaḥ/


jātinirūpaṇam


krameṇa jātīnāṃ
lakṣaṇodāharaṇānyāha - [337] sādharmyeṇa ityādinā/ tatra
sādharmyeṇetyādi uttaramityantaṃ sādharmyasamālakṣaṇam/ sādharmyam
sādṛśyam/ sthāpanā-sthāpakānumānam/ sādharmyasamāyā udāharaṇamāha -
yatheti/ sakriyaḥ kriyāvān/ atra kriyāhetuguṇavattvarūpahetuśarīre/
tralartho ghaṭakatvaṃ guṇānvitam/ janaketi saṃyogādiviśeṣaṇam/
sakriyo yadi


tadetyanvayaḥ/ na
cāstītyanvayaḥ/ atra sakriyasādharmyayaprayuktasakriyatvamātre,
niṣkriyasādharmyaprayuktaniṣkriyatvamātre vā/ vinigamakaṃ niyāmakam/


vaidharmyasamālakṣaṇamāha
- [338] vaidharmyeṇeti/ vaidharmyaṃ vyāvṛttadharmaḥ/ taditi/
sthāpanāhetvityarthaḥ/ vaidharmyasamāyā udāharaṇamāha - yatheti/ tatraiva -
ātmā sakriya ityādi prāguktānumāna eva/ niṣkriya eveti/
ātmetyanuṣajyate/ nāstītyanvayaḥ/ taditi/ loṣṭetyarthaḥ/ evamagre 'pi/



utkarṣasamāṃ lakṣayati -
[338] parokteti/ taditi/ paroktasādhanetyarthaḥ/ etadudāharaṇamāha -
yatheti/ syādyadītyanvayaḥ/ evamagre 'pi/ tenaiva - kṛtakatvenaiva/
evamagre 'pi/ [338] sāvayava iti/
samavāyikāraṇatāviśiṣṭatvaṃ sāvayavatvam/ vaiśiṣṭyaṃ
svanirūpakadravyatvasambandheneti niṣkarṣaḥ/ tādṛśaṃ ca sāvayavatvaṃ
kāryatvarūpam kṛtakatvaṃ pratyavyāpakameva
kāryabhūtarūpādivyāvṛttatvāditi dhyeyam/ itīti/
'kaścidevamāhe'ti pūrveṇa sambandhaḥ/


apakarṣasamāṃ lakṣayati -
[339] parokteti/ dharmāntarasya -
prakṛtānumānasādhyatayābhimatadharmātiriktadharmasya/ asyā udāharaṇamāha
- yatheti/ tasminneva - śabdo nitya ityādyupadarśitarūpa eva/ 'iti
kaścidevamāhe'tyanuṣajyate/


evamagre 'pi/


varṇyasamāṃ lakṣayati -
[340] varṇyasyeti/ evamagre 'pi/ etadudāharati - yatheti/ pūrvokteti/
ātmā sakriyaḥ kriyāhetuguṇavattvāt loṣṭavat ityevaṃrūpetyarthaḥ/
taditi/ kriyetyarthaḥ/


avarṇyasamāṃ lakṣayati -
[350] sādhyeti/ tāmudāharati--- yatheti/ tataiva - ātmā sakriya
ityādirūpa eva/ sādhanam - sādhyāpattipratipādakamuttaram/
evamagre 'pi/ gateti rūpeti ca guṇaviśeṣaṇam/ tathā ca
uktaguṇavattvasyātmanyasiddhatve ca/ tulyatayā
ātmanyasiddhahetukasādhanatvasāmyāt kimiti na sādhyata iti
paścāttanenāsya sambandhaḥ/ tādṛśena - asiddhena/ taditi/ kriyetyarthaḥ/


vikalpasamāṃ lakṣayati -
[342] dṛṣṭānteti/ udāharati --- yatheti/ ayaṃ tu - uttaravikalpastu/


sādhyasamāṃ
lakṣayati- [341] dṛṣṭāntasyeti/ nanvasyāḥ
pakṣatulyatākathanātmikāyāḥ pakṣasameti nāmocitam, na tu
sādhyasametyāśaṅkāparihārāya sādhyate atretyadhikaraṇavyutpattyā
sādhyaśabda evātra pakṣabodhaka ityāha - sādhyeti/ atra sādhyasamā śabde
tralartho ghaṭakatvaṃ sādhyaśabdānvitam/ udāharati - yatheti/ 'ucyate
yadī'ti sambandhaḥ/ tathā ca yathā ātmā tathā loṣṭa ityasyāpyāgamena/
sādhyate yaditi sambandhaḥ/ tat - kriyāvattvam/


prāptisamāyā
lakṣaṇamāha - [342] prāptyeti/ hetau tṛtīyā/ pratyavasthānam
-- pratyuttarakathanam/ evamagre 'pi/ tathā ca prāptiṃ hetūkṛtya
pratyuttaroktiriti yāvat/ atra prāptiśabdasyārthamāha - prāpitaśceti/
udāharati - yatheti/ tādṛśeti/ kriyāhetvityarthaḥ/ neti sādhyata
ityanuṣajyate/ ubhayoraviśeṣāt - ubhayoḥ
kriyāvattvakriyāhetuguṇavattvayoraviśeṣāt
sāmānādhikaraṇyasāmyāt/


aprāptisamāṃ lakṣayati
--- [343] aprāptyeti/ pūrvavadeva hetau tṛtīyā/ aprāptiṃ hetūkṛtya


pratyuttarakathanamaprāptisameti yāvat/ udāharati - yatheti/
pūrvokteti/ loṣṭagatanodanādirūpetyādinā prāgupadarśitetyarthaḥ/
aprāptasyeti/ aprāptiriha sādhyavaiyadhikaraṇyam/ tathā ca -
tādṛśahetossādhyasādhakatvoktau ca/


ayameva -
kriyāhetuguṇavattvarūpa eva/


prasaṅgasamāṃ lakṣayati
- [343] sādhaneti/ udāharati -- yatheti / tatra - kriyāhetuguṇavattve/
nanu sādhanāpekṣā kimarthamityatrāha -- na hīti/ nāsti hītyanvayaḥ/
tatrāpi - kriyāhetuguṇavattve 'pi/


pratidṛṣṭāntasamāṃ
lakṣayati-- [344] dṛṣṭāntāntareṇeti/
paroktadṛṣṭāntātiriktadṛṣṭāntajanyetyarthaḥ/ sādhanam -
siddhyāpattipratipādakamuttaram/ udāharaṇamāha yatheti/


anutpattisamāṃ
lakṣayati--- [344] anutpatyeti/ atrāpi hetau tṛtīyā/
anutpattiṃ hetūkṛtya pratyuttarakathanamityarthaḥ/ udāharati - yatheti/
pramāṇaṃ yadīntyanvayaḥ/ taditi/ janyaikatvarūpapramāṇetyarthaḥ/ itīti/
iti kaścidāheti prāktanena sambandhaḥ/


saṃśayasamāyā
lakṣaṇamāha --- [345] sādhāraṇeti/
sādhyatadabhāvasāmānādhikaraṇyetyarthaḥ/ udāharati -- yatheti/ ubhayeti/
nityānityobhayetyarthaḥ/ ekapariśeṣe ekasya
nityatvamātrasyānityatvamātrasya vā pariśeṣe niścaye/


atra - prakaraṇasamāyām/



ahetusamāyā
lakṣaṇamāha --- [346] kālatraye 'pīti/
bhūtabhaviṣyadvartamānakālatraye 'pītyarthaṃḥ/ udāharati - yatheti/ tadānīṃ
--- sādhyabhūtānityatvaprākkāle/ tasya - anityatvasya/ na sādhakam
kāryatvādirūpasādhanamiti sambandhaḥ/ paścāditi/
sādhyādanityatvāditi ādiranuṣajyate/ pūrveti/
kāryatvādiyapasādhanetyādiḥ/ sādhanābhāvāditi/ sādhanetyasya
kāryatvādirūpetyādiḥ/ tasya - kāryatvādirūpasādhanasya/ ubhayam -
kāryatvādirūpasādhanānityatvādirūpasādhyobhayam/


arthāpattisamāyā
lakṣaṇamāha - [346] arthāpattipuraskāreṇeti/
anyathānupapattirūpārthāpattiṃ hetūkṛtyetyarthaḥ/ pūrvokteti/ śabdo
nitya ityādirūpetyarthaḥ/ yadi sādhyamiti sambandhaḥ/ nityatvamapīti/
arthāpattyetyanuṣajyate/ siddhyediti śeṣaḥ/ ekatareti
ekatarasyānityatvaspanaya nityatvasya vā niścaya ityarthaḥ/


aviśeṣasamāṃ lakṣayati
- [347] sarveti/ aviśeṣaḥ sāmyam/ udāharati -- tatraiveti/ anityatvaṃ
yadītyanvayaḥ/ evamagre 'ti/ taditi/ śabdetyarthaḥ/ tat - anityatvam/
upapattisamāṃ lakṣayati - [348] ubhayapakṣeti/
vādiprativādisammatapakṣadvayetyarthaḥ/ sādharmyeṇetyabhede tṛtīyā/
tādṛśasādharmyābhinnasādhanopapattiḥ upapattipratipādakamuttaramityarthaḥ/
udāharati -- yatheti/ evamagre 'pi avatārikā bodhyā/


darśiteti
sādhanaviśeṣaṇam/ anuvidhāyitvaṃ - janyatvaṃ nāstīti sambandhaḥ/


[349] sādhanaṃ - siddhyāpattipratipādakamuttaram/
evamagre 'pi/ nopalabhyate yadītyanvayaḥ/ evaṃ nābhyupeyate
yadītyanvayaḥ/ anupalabdherapīti/ ṣaṣṭyarthaḥ pratiyogitvam
nirūpakatayā abhāvānvitam/ apiratrāvaraṇasamuccāyakaḥ dṛṣṭāntatvena/
taditi/ anupalabdhīyatyarthaḥ/


tasya - anityatvasya/
sadātanatvāt - nityatvāt/ [350]
tathātvam - sadātanatvam/ ubhayāthāpi
śabdavṛtteranityatve nityatve vā/


ucyate yadītyanvayaḥ/
taditi anityatvapadetyarthaḥ/


tatraiva - śabdo 'nityaḥ
prayatnānuvidhāyitvāt ghaṭavadityanumāna eva/ ubhayathā--ubhābhyāmapi
prakārābhyām/ svarūpotpattyāvārakanivṛttirūpābhyām/ anuvidhānaṃ -
janyatā/ tathā ca - prayatnānuvidhāyitvasyobhayathā sambhave ca/ tasya -
prayatnānuvidhāyitvasya/ kāryāntareti/
svarūpotpattirūpakāryavyatiriktakāryetyarthaḥ niyatatvaṃ - vyāpyatvam
kvacit - keṣucit pusatakeṣu/ tasyāpi tādṛśāpāṭhasyāpi/ ukta
evārtha ityagrimeṇānvayaḥ/ atra - uktasamāviṣaye/


nigrahasthānanirūpaṇam


dīpikāyāmam
[343] vādino 'pajayaheturnigrahasthānamiti/ tathā ca
nigrahasthānamityatra nigrahaśabdo vādyapajayaparaḥ/ sthānaśabdo hetupara
iti bhāvaḥ/ idaṃ ca vādyapajatahetutvarūpaṃ nigrahasthānalakṣaṇaṃ ca/
chalādāvityādinā prakaraṇasamārūpajātisaṅgrahaḥ/
arthāntarādītyādinā hetvābhāsasaṅgrahaḥ/ nanu tarhi


pramāṇetyādisūtre
nigrahasthānataḥ pṛthaktayā chalāderupādānamanarthakamityatrāha -
chalatvādināpīti/ ādinā prakaraṇasamātvasaṅgrahaḥ/
apirnigrahasthānatvasamuccāyakaḥ/ dṛṣṭāntavidhayā
jñānasyetayarayopādānamityasya ca


chalāderityādiḥ/
upayogitvāt --- vādyapajayahetutvāt/ pṛthagiti/
nigrahasthānatvātiriktarūpeṇetyarthaḥ/ chalatvādinetyanuṣajyate/
upādānaṃ -- pratipādanam/ pramāṇetyādisūtreṇa kṛtamiti śeṣaḥ/
gobalīvardannayāyānusārāditi bhāvaḥ/ hetvābhāsavaditi
ṣaṣṭhīsamarthādvatiḥ, hetvābhāsasyevetyarthaḥ/


pratijñāhānilakṣaṇam



[354] tasyāpi-nigrahasthānasyāpi/
āvāntarabhedān-vyāpyaviśeṣān/ atra pratijñātārthavirūddhābhyupagamasya
pratijñāhāniśabdamukhyārthatā na sambhavati/ pratijñāyata iti pratijñā
pratijñātor'thaḥ tasya hānirityavayavavyutpattyā
pratijñātārthaparityāgasyaiva tādṛśatvāt
tādṛśābhyupagamasyātathātvādityataḥ tathaivāha -
pratijñātārthaparityāgo veti/


pratijñāntaralakṣaṇam


[355] pūrveti/ prāganuktaviśeṣaṇadānata
ityādiḥ/ dānamiha kathanam/


avijñātārthalakṣaṇam


[357] tacca/ avijñātārthakarūpanigrahasthānaṃ ca/
kliṣṭānvayam/ dūrānvayam/ aprasiddhārthakam - 1"bhūstanaṃ himabheṣajavat'ityādirūm/ ityādītyādinā
mṛdūccaritasaṅgrahaḥ/


aprāptakālalakṣaṇam


[357] vyutkrameṇa -
śāstrasaṅketasiddhakramātiriktakrameṇa/


adhikalakṣaṇam


hetvādītyādinā
dṛṣṭāntahetutāvacchedakasambandhavyāptidvayādisaṅgrahaḥ/


apasiddhāntalakṣaṇam


dānamiha kathanam/
maṇyāderityataḥ paraṃ dāhādikaṃ pratīti śeṣaḥ--


śakteratiriktapadārthatvakhaṇḍanam


[362] sā ca -- maṇyādiniṣṭhā
dāhādipratibandhakatā ca/ kuta ityatrāha - pratibandhakatāyā iti/
anukūleti/ anukūlatvamiha janakatāvacchedakatvam/ vighaṭakatveti/
vighaṭakatvaṃ ca nāśajanakatvam/ taditi/
kāryānukūlaśaktivighaṭakatvarūpapratibandhakatetyarthaḥ/ arthāpattyeti/
arthāpattipramāṇātmikayeti śeṣaḥ/ siddhyanvitaṃ janyatvaṃ tṛtīyārthaḥ/
siddhiratrārthāpattipramitirūpā/ sā ca vahniḥ
dāhānukūlaśaktimānityākārikā bodhyā/


--------------------------------


1. bhūstanamityasya
parvata ityarthaḥ/ himabheṣajavadityasya agnimānityarthaḥ/
'agninarhimasya bheṣajam' iti śrutiḥ/ pavataḥ bhūmisvanamiti
vadanti/


--------------------------------


pramāṇarūpā cārthāpattiḥ
vahnerdāhānukūlaśaktimattvamantarā maṇyādipratibadhyadāhajanakatvaṃ
nopapadyate ityevamādirūpā/ pratibadhyatvaṃ ca nāśyaśaktiprayuktatvam/
kecittu - yathāśrutagranthamanusṛtya vahnerdāṃhānukūlaśaktimattvamantarā
maṇerdāhānukūlaśaktivighaṭakatvarūpapratibandhakatvamanupapannamityādirūpamarthāpattipramāṇamūcuḥ/
tattuccham --- upapādyopapādakayoḥ sāmānādhikaraṇyavirahāt/ iti
śaṅkate ityanvayaḥ/ atiriktatvāditi/ kḷptebhyaḥ dravyādibhya
ityādiḥ/ evamagre 'pi/ evam - uktayuktyā/ tasyāḥ - śakteḥ/ ata eva -
guṇādivṛttitvādeva/ utpattītyādi/ utpattiścārthāpattyā sidhyati/
arthāpattiśca śaktermaṇyapasaraṇāvacchinnotpattimantarā
tādṛśakṣaṇottarakṣaṇāvacchinnadāhānukūlatvamanupapannamityevamātmikā/
evaṃ nāśo 'pyarthāpattyā sidhyati/ sā ca - śaktiḥ
maṇyā/pasaraṇāvacchinnanāśavattvamantarā
tādṛśakṣaṇottarakṣaṇāvacchinnadāhānanukūlatvamanupapannamityevaṃrūpā/
tena utpattyādihetoḥ nāsiddhiśaṅkāprasaktiḥ/ evaṃ ca uktarītyā
śakterdravyādyanantarbhāvasiddhau ca/ atirikteti/ atredaṃ
pariśeṣānumānamavaseyam - śaktiḥ dravyādi bhedakūṭavatī
dravyādyanantarbhāvādityevaṃrūpam/ dravyādibhedakūṭavattvaṃ
hīhātiriktatvam/
etādṛśānumānahetubhūtadravyādyanantarbhāvaśarīrapraviṣṭayorviṃśeṣaṇav iśeṣyayorasiddhiśaṃṅkāṃ
ca yata


ityādinā
nirākṛtā/ tacca - kāraṇībhūtābhāvapratiyogitvaṃ ca/ maṇyādyabhāvasya
kāraṇātāpakṣe maṇisattvasamaye dāhānutpattimupapādayati -- maṇīti/
taditi/ maṇītyarthaḥ/ kāraṇāntareti/


vahnyādirūpakāraṇavyatiriktakāraṇetyarthaḥ/ etadviśeṣaṇaṃ
rūpeti/ itthaṃ ca --- pratibandhakatvasyoktarītyā
kāryānukūlaśaktivighaṭakatvādanyādṛśatve ca/ vyavahārānyathānupapattyā
- vyavahārasyānyathā śaktirūpātiriktapadārthānupagame anupapattyā
saviṣayakatvāsambhavena/ nanūttejakamaṇyubhayasattve 'pi vahnau
dāhānukūlaśaktivirahāt kathaṃ tvanmate 'pi dāhopapattirityatrāha ---
maditi/ prābhākaraparamidam/ evamagre 'pi tavetyapi/ śaktyantareti/
maṇyādyapasaraṇadaśābhāviśaktivyatiriktaśaktītyarthaḥ/ viśiṣṭeti
maṇiviśeṣaṇam/ evamagre 'pi/
ananugatatvāt-anugatarūpeṇābhāvapratiyogitayā
kāraṇatāvacchedakakoṭau niveśayitumaśakyatvāt/ etādṛśeti/
tattaduttejakābhāvaviśiṣṭamaṇyādyabhāvāvacchinnetyarthaḥ/ tavāpīti/
apitaratra naiyāyikasamuccāyakaḥ dṛṣṭāntatayā/ āvaśyakatvāditi/
anyathā tattaduttejakamaṇyubhayadaśāyāṃ dāhānukūlaśaktyanutpādāpatteḥ,
maṇimātrasattve śaktyutpādāpatteśceti bhāvaḥ/ nanu
tarhyuktakāraṇatākalpanāyā matadvaye 'pi samattvāt manmatameva upeyamiti
mīmāṃsakaśaṅkāṃ parijihīrṣurāha --- ananteti/ tattadityādi/
tatpadadvayamatra śaktiparam/


ādheyaśaktinirāsaḥ


[338] evamapi-uktayuktyā anukūlaśaktinirāse 'pi/ sparśa iti/
sparśo 'tra sarvatra saṃyogarūpaḥ grantha eva spaṣṭaḥ/ rūpeti
kāryaviśeṣaṇam/ arhateti/ bhavatīti śeṣaḥ/ na bhavatītyanvayaḥ/ kuta
ityatrāha--śaktimaditi/ taditi/ bhojanādiyapakāryetayarthaḥ/
evamagre 'pi evaṃ ca-kāṃsyādau bhojanādirūpakāryārhatvatadabhāvasiddhau
ca/ kāṃsyādāviti/ kāṃsyādiniṣṭhapratyāsattyetyarthaḥ/ pratyāsanniśca
pratibadhyatāvacchedikā ādhāratā pratibandhakatāvacchedikā tu samavāya
iti dhyeyam/ upapattāviti/
kāṃsyādigatabhojanādirūpakāryārhatvatadabhāyorityādiḥ/ taditi/
kāṃsyādāvityādiḥ/ ādheyaśaktītyarthaḥ/ nanu sparśo nāma
saṃyogātirikto guṇa iti kathaṃ tasya
saṃyogarūpatetyatrāha--prakṛte ceti/
kāṃsyādigatabhojanādikāryāspṛśyasparśayoḥ
pratibadhyapratibandhakabhāvakathanaprakaraṇe cetyarthaḥ/ taditi/
saṃyogarūpāspṛśyasparśetyarthaḥ/ nanu bhasmādisaṃyogasambhave
iṣṭāpattirityatrāha---antareti/ vinetyarthaḥ/
bhojanādyarhatāpattiriti/ kāṃsyāderityādiḥ/ iti evaṃ rūpeṇa/
punaḥ-prāguktātiriktaprakāreṇa/ prathamena-bhasmādinetyatra
praviṣṭenetyarthaṃḥ/ dvitīyena ceti/ ādiśabdenetyanuṣajyate/
kāṃsyādāvityatra praviṣṭenetyarthaḥ/ kḷpteti/
dravyādyabhāvāntasapatapadārthāṃntargatatayā saṃpratipannetyarthaḥ/
dhvaṃsaviśeṣeṇaiveti/ dhvaṃse viśeṣatvaṃ ca
bhasmādisaṃyogakālīnāspṛśyasparśapratiyogikayāvadabhāvasahitatve
sati bhasmādisaṃyogapratiyogikatvam/ tatrāpīti/
kāṃsyādāvityunaṣajyate/ bhasmādiviśeṣaṇatābhramavāraṇāya dhvaṃseti/
atra- darśitaśuddhipadārthaśarīre/ sambandhaviśeṣeti/
abhāvīyaviśeṣaṇatāviśeṣetyarthaḥ/ niyantritaṃ-ghaṭitam/ anyathā
aspṛśyasparśavati kāṃsyādau svapratiyogimattāsambandhena
tādṛśasparśapratiyogikayāvadabhāvavattvasambhavāt tādṛśayāvadabhāvavati
kāṃsyādau bhasmādyasaṃyukte bhasmādisaṃyogadhvaṃsasya kālikādināṃ
sattvāt tādṛśayāvadabhāvaviśiṣṭabhasmādisaṃyogadhvaṃsasya
yatretyādyuktakāṃsyādisādhāraṇyāt atiprasaṅgatādavasthyāpātāt/
sāmānādhikaraṇyamiti/ etacca sambandhavidhayaivaṃ niveśyam/
tadīyasambandhāpraveśena lāghavāt/ tathā ca
svaniṣṭhadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatānirūpakanirūpitādheyatārūpatādṛśasāmānādhikaraṇyasambandhena
tādṛśayāvadabhāvaviśiṣṭabhasmādisaṃyogadhvaṃsaḥ śuddhariti niṣkarṣaḥ/
nanu aspṛśyasparśapratiyogikābhāvamātraniveśenaivopapattau kiṃ
yāvattvapraveśena/ na ca tādṛśayatkiñcidabhāvamādāya
yatretyādyuktasthale 'tiprasaṅgatādavasthyaṃ śaṅkanīyam/
aspṛśyavastutvena tādṛśavastūnyanugamayya
tādṛśavastusparśatvāvacchinnapratiyogitākābhāvaniveśenādoṣādityatrāha---aspṛśyeti/
yatkiñcidityabhāvaviśeṣaṇam/ yāvaditīti/ tatra yatretyādinā
prāguktakāṃsyādau/ taditi/ śuddhītyarthaḥ/ nanu yatretyādyuktakāṃsyādau
uktātiprasaṅgatādavasthyam/ saṃyogarūpasya
tādṛśasparśasyāvyāpyavṛttitvena tadabhāvasayāpi tadadhikaraṇe sattvādata
āha--tatreti/ yatretyādyuktakāṃsyādāvityarthaḥ/ niravacchinneti/ tathā ca
niruktasāmānādhikaraṇyaghaṭakaprathamādheyatāyāṃ


niravacchinnadaiśikaviśeṣaṇatāsambandhāvacchinnatvaṃ
niveśanīyamiti bhāvaḥ/ ukteti/ śuddhyāpattirūpetyarthaḥ/
abhāvakṭasāmānādhikaraṇyaviśiṣṭeti/
sāmānādhikaraṇyasaṃbandhenābhāvakūṭaviśiṣṭetyarthaḥ dhvaṃsaviśeṣaṇam/


bhasmādītyādi/ tatra ---
bhasmādisaṃyogādikaraṇe/ yadyapi
bhasmādisaṃyogakālāvacchinnabhasmādisaṃyogādhikaraṇanirūpitādheyatvarūpaṃ
yathāśrutaṃ yatra
bhasmādisaṃyogāspṛśyasparśāvityādyuktasthalīyatādṛśayāvadabhāvasādhāraṇaṃ
bhasmādisaṃyoganāśakāle tatra tādṛśayāvadabhāvasambhave 'pi
tādṛśābhāvānāmadhikaraṇāntaravṛttibhasamādi
saṃyogāvacchedakatadadhikaraṇavṛttipūrvakālīnabhasmādisaṃyoganāśakṣaṇāvacchedena
pūrvakālīnabhasmādisaṃyogāśraye tadadhikaraṇe
sattvādityuktātiprasaṅgatādasthyaśaṅkā/ tathāpi
bhasmādisaṃyogaviśiṣṭatvaṃ kālīnāntārtha iti na doṣaḥ/ vaiśiṣṭyaṃ
svaniṣṭhasamavāyasasbandhāvacchinnādheyatāviśiṣṭaniravacchinnaviśeṣaṇatāsaṃbandhāvacchinnādheyatāsaṃbandhena/
vaiśiṣṭyaṃ
svanirūpakanirūpitatvasvāvacchedakakṣaṇāvacchinnatvobhayasambandhena/
aspṛśyādiviśeṣaṇatābhramanivṛttaye abhāvaviśeṣaṇamiti/ tathā ca -
uktārthakakālīnāntaviśeṣaṇadāne ca/ tatra - yatretyādyuktakāṃsyādau/
yāvadityabhāvaviśeṣaṇam/ taditi/ aspṛśyasparśetyarthaḥ/ doṣa iti/
śuddhatāpattirūpa ityādiḥ/


svatvasyātiriktapadārthatvakhaṇḍanam


pratīyata iti/
caitranirūpitasvatvavadidamiti bodhasya tatra jananāditi bhāvaḥ/
aperdṛṣṭāntatayā uktayuktyā
kḷptapadārthāntargatakāṃsyādigataśuddhirūpādheyaśaktilakṣaṇoktārthasamuccāyakatā
na yujayate/ anuktārthāntarasamuccāyakatāsambhave


tadayogādityabhisandhāyāha -- apineti/
pratiyogitvādityādinānuyogitvādhikaraṇatvādiparigrahaḥ/
tādṛśetyādi/ tādṛśaśabdaḥ yatheṣṭaviniyoganirūpitaparaḥ/ yogya
tvāntena tadavacchedakamityatra tacchabdārthakathanam/ avacchedakaśabdaḥ
prayojakaparaityabhisandhiḥ/ dīpikāyām [369] pratigrahādītyādinā
pitrādiparamparāsaṅgrahaḥ/


vidhivādaḥ


prakāśikāyām
[370] sarveṣāmityādi/ atrāyamakhaṇḍaḥ śābdabodhaḥ -
sarvapadārthaṃviśeṣyaka - uktapadārthanirūpita -
yathāyogyāntarbhāvaprakārakapratipattyanukūlavyāpārapratiyogikadhvaṃsaviśiṣṭaḥ,
yaḥ
mūlaviśeṣyakavidhyanirūpakatvātmakanyūnatāpratiyogikābhāvaprakārakecchāviśiṣṭavidhiviśeṣyakalakṣaṇādiprakārakajñānajanakaśabdaḥ,
tadanukūlabhaviṣyakālīnakṛtimān,
śiṣyasamavetaśuśrūṣecchāviśiṣṭavidhinirūpaṇaniṣṭhavartamānakālīnatvāvacchinnaprakāratānirūpitakarmatvaniṣṭhaprakāratākajñānajanakāyetyādigranthābhinnaśabdānukūlavartamānakālīnakṛtimānityevaṃrūpaḥ/
prathamavaiśiṣṭyaṃ
1svāśrayakālāvacchinnavṛttikatvasvapratiyogisamānakartṛkatvobhayasambandhena/
dvitīyavaiśiṣṭyaṃ
2svaprayojyecchāviṣayatvasvaviṣayasamānakartṛkatvobhayasambandhena/ evaṃ
tṛtīyamapi/ tannirūpaṇamittra tacchabdo vidhiparaḥ/ 3atra svapadaṃ
sarvamapi naiyāyikaparam/ prayatneti/ pravṛttītyarthaḥ/ viśiṣṭeti/
sāmānādhikaraṇyasambandhenetyadiḥ sādhanatāviśeṣaṇamidam/
evamagre 'pi/ tādṛśeti/ prayatnajanakacikīrṣājanaketyarthaḥ
jñānaviśeṣaṇam/ kāryatvādītyanena tatpratipādaka ityatra
tacchabdārthakathanam/ tavyādītyādinā tavyadanīyaroḥ parigrahaḥ/ nanu
vastugatyā kṛtisādhyatārahite kṛtisādhyatābhramāt loke
pravṛttirdṛśyate/ ataḥ [370] kṛtyasādhye pravṛttyadarśanāditi
dīpikāvākyamayuktamityata āha --- kṛtyasādhyatveneti/
kṛtyasādhyatvaprakārakajñānaviṣayībhūta ityarthaḥ/


--------------------------------


1. svaṃ dhvaṃsaḥ
tadāśrayakālāvacchedena ākāśavṛttimān śabdaḥ, evaṃ sva dhvaṃsaḥ
tatpratiyogī pratipattyanukūlaśabdātmakavyāpāraḥ tatsamānakartṛkaśca
śabda iti saṃbandhadvayopapattiḥ/


2. svaṃ
nyūnatāparihārecchā tatprayojyā icchā
vidhijñānajanakaśabdaviṣayakecchā tadviṣayatvaṃ tādṛśaśabde, evaṃ svaṃ
nyūnatāparihārecchā tadviṣayaḥ nyūnatāparihāraḥ tatsamānakartṛkatvaṃ
ca tādṛśaśabde iti saṃbandhadvayopapattiḥ/


3. atra svapadamiti/
etatprakaraṇe prakāśikāsthāni svapadāni ityarthaḥ/
'svaparamatasādhāraṇam' 'svamate' ityādau sthitāni svapadāni
naiyāyikaparāṇītyarthaḥ/


cikīrṣādvāretyādi/
evamagre 'pi bodhyamiti bhāvaḥ/ kṛtyasādhyatveti/
kṛtisādhśyatvābhāvetyarthaḥ/ evamagre 'pi/ kṛtyasādhyatvajñānābhāva
evetyevena kṛtisādhyatājñānavyavacchedaḥ/ tattvepravartakatve
gauravāditi/ dvidhā abhāvatvaghaṭitasya


kṛtyasādhyatvābhāvajñānābhāvatvasya
kṛtisādhyatājñānatvamapekṣyetyādiḥ/ tattaditi/ kṛtisādhyatvābhāva
kṛtisādhyabhedetyarthaḥ/ vyāpyādītyādinā
tattadavacchedakadharmakṛtisādhyatvaviruddhadharmayoḥ saṅgrahaḥ/ digiti/
ayamāśayaḥ--- yatra kṛtyasādhyatvasya kṛtisādhyatvasya ca jñānaṃ nāsīt
tatra pravṛttivāraṇāya kṛtisādhyatājñānasya pravartaṅkatvamāvaśyakamiti/
tatrāpi-viṣabhakṣaṇādāvapi/ ayam-jyotiṣṭomādiḥ/ matkṛtiṃ
vinetyādi/ idaṃ ca puraṣāntarakṛtapākādau vyabhicāravāraṇāya/
ānumāniketi/ anumānajanyerthaḥ/ rūpeti nimittaviśeṣaṇam/
sandhyāvandanetyuttaramādiśabdaḥ pūraṇīyaḥ/ tena snānasaṅgrahaḥ/
śucijīvitvādītyatra śucijīvitvādimattvādītyarthaḥ/ ādinā
tatkālāśaucasaṅhaḥ/ evamagre 'pi/ dīpikāyām anunugama iti/
uktakarmatrayasthalīyakṛtisādhyatājñānānāṃ pravṛttitvāvacchinnaṃ prati
ekakāraṇatvāsambhava ityarthaḥ/ prakāśikāyām
upapādayatipravṛttisāmānyeti/
pravṛttitvāvacchinnakāryatānirūpitakāraṇatāvacchedakarūpasyetyarthaḥ/
ekasya - darśitakarmatrayasthalīyakṛtisādhyatājñānasādhāraṇasya/ tasyetyatra
tanniṣṭhetyatra ca tacchabdaḥ puruṣaparaḥ/ kāmanādirityādinā
vihitakālaśucitīvitvatātkālikāśaucavattvayoḥ saṅgrahaḥ/ tadvattāyā
ityatra tacchabdaḥ kāmanādiṃparaḥ/ evaṃ-tatsambandhasyetyatrāpi/ tathā -
svaviṣayeti/ svapadamatra kāmanāparam/ sādhanatvādītyādinā
āśrayatvasaṅgrahaḥ/ rūpeti sambandhaviśeṣaṇam/ caramaḥ tacchabdaḥ
jñānaparaḥ/ anugatatvāditi/ athaivamapi svatvasya
tattatpuruṣavyaktiviśrāmāt
puruṣavyaktibhedenānantakāryakāraṇabhāvaprasaṅgaḥ/ anyathā
pravṛttitvasyānugatasya kāryatāvacchedakatve vyabhicārāpatteḥ/ maivam
-- samavāyena vaidikakarmagocarapravṛttitvāvacchinnaṃ prati
ādheyatvasamavāyoḥ bhayasambandhena kṛtisādhyatājñānatvena


hetutvopagamādadoṣāt/ ādheyatvaṃ
svaviśeṣaṇavattāpratisandhānajanyatvasambandhena/
kāraṇatāvacchedaketyataparaṃ saṃbandheti vaktavyam/ lāghavenetyartha
iti/ samavāyasya tādṛśasyātilaghutvāditi bhāvaḥ/ taditi/
gurvītyarthaḥ/ kāraṇatāvacchedakasyeti/ sambandhasyeti śeṣaḥ/
janyatveti/ niyatottaravṛttitvarūpetyādiḥ/ janyatvādītyādinā/
sambandhāvacchinnatvādheyatvobhayatvānāṃ saṅgrahaḥ/ atra -
prayatnajanakajñānaviṣayaśarīre/ balavadaniṣṭānanubandhitvamapi iti/
balavat yadaniṣṭaṃ tadananubandhitvamapītyarthaḥ/
jyotiṣṭomayāgahetubhūtasyārthaṃvyayakāyakleśādirūpāniṣṭasya
vyāvṛttye balavaditi/ iṣṭotpattiprākkālīṃnabhinnatvamiha balavattvam/
apiḥ kṛtisādhyatājñānatveṣṭasādhanatājñānatvayoḥ dṛṣṭāntatvena
samuccāyakaḥ/ tatra tadantarbhāvaprayojanamāha


- teneti/
prayatnajanakajñānaviṣayaśarīre
balavadaniṣṭānanubandhitvaniveśenetyarthaḥ/ na pravṛttyāpattiriti
sambandhaḥ/ rūpeṣṭeti karmadhārayaḥ/ viśiṣṭeti/
balavadaniṣṭānanubandhikṛtisādhyeṣṭasādhanatetyarthaḥ/
pravṛttāvityādiḥ/ kṛtisādhyatvādīti/ ādinā
iṣṭasādhanatvabalavadaniṣṭānanubandhitvayoḥ saṅgrahaḥ/ pṛthageveti/
kṛtisādhyatājñānatvādinaivetyarthaḥ/ daṇḍacakrādinyāyeneti/ anyathā
uktaviśiṣṭajñānatvena kāraṇatvopagame viśeṣaṇaviśeṣyabhāve
vinigamanāviraheṇa gurudharmāvacchinnanānākāraṇatāsvīkārāpatteriti
dhyeyam/ pravṛttītyartha iti/ anyathā prayatnasya
nivṛttijīvanayonisādhāraṇasya
kṛtisādhtvādijñānakāryatāvacchedakatve
vyatirekavyabhicāraprasaṅgāditi bhāvaḥ/ pratyavāyasyeti/
pāpasyetyarthaḥ/ prāgabhāvaḥ - anutpattiḥ/ anyathā yāvadāyuṣaṃ
sandhyavandanādikartari pratyavāyājananāt/ prāgabhāvāsambhavena
tadīyasandhyāvandanāderniṃṣphalatvāpatteriti bhāvaḥ/ nanu loke sukha,
duḥkhanivṛtti, duḥkhahetunivṛttīnāmeva phalatvamiṣṭatayā
dṛṣṭamitikathamuktalakṣaṇaprāgabhāvasya phalatvasambhavaḥ, iṣṭasyaiva
phalatvādityatrāha -- tasyeti/ duḥkhajanakābhāvatayeti/ duḥkhajanakasya
yo 'bhāvaḥ tattvenetyarthaḥ/ taditi duḥkhajanaketyarthaḥ/ phalatvamiti/
pravṛttyuddeśyatvaghaṭitamityādiḥ duḥkhajanakābhāvatayā iṣṭatvaṃ ca
tādṛśābhāvatvaprakārakecchāviṣayatvamiti dhyeyam/ nanu
pratyavāyaparihāraśabditasya tatprāgabhāvasya tadanutpattirūpasya kathaṃ
phalatvam/ janyave sati pravṛtyuddeśyatvaṃ hi tat/ uktaprāgabhāvastu na
janya iti śaṅkate - na ceti/ taditi/ pratyavāyetyarthaḥ/ tasya -
pratyavāyaprāgabhāvasya/ svarūpasaṃbandharūpasya - dharmisvarūpānatiriktasya/
tatra - pratyavāyaprāgabhāve/ phalatvākṣateriti phalatvaśarīrejanyatvasthale
prayojyatvasyaiva niveśanīyatvāditi bhāvaḥ/


apūrvasya
liṅarthatvakhaṇḍanam



[377] icchāviśeṣeti/
svasvatvanivṛttipūrvakadevatāsvatvaprakārakecchedatyarthaḥ/
āśutaravināśina iti/ etadarthastvagre vyaktībhaviṣyati/ bhānam-jñānaṃ
śābdarūpam/ yadvā bhānaṃ-viṣayatā/ evamagre 'pi/ sādhanatvenetyatra
tṛtīyā


viṣayatānvayini
prakāratāniyapitatve/ bhānamityasya śābdabuddhāvityādiḥ/ [378] ayogyatvāditi/ svargasādhanatvābhāvavatvāt/ sādhanatvasya ca
kāryāvyavahitaprākkṣaṇāvacchedena
kāryādhikaraṇavṛttyabhāvapratiyogitānavacchedakataddharmavattvarūpatvāt
svargāvyavahitaprākkṣaṇāvacchedena yāgābhāvāditi bhāvaḥ/ nanu
āśutaravināśitvamatiśīghravināśitvaṃ vināśitvaṃ
nāśapratiyogitvam/ taccāphalasthāyinyapi sambhavati
tato 'dhikasthāyyapekṣayā tasya tathātvādityato vyācaṣṭe - tṛtīyeti/
svotpattikṣaṇetyādiḥ/ anyathā kiñcidapekṣayā tṛtīyatvasyāpi
sarvakṣaṇasādhāraṇyānapāyāt taddoṣāpatteḥ/ svotpattikṣaṇatṛtīyatvaṃ ca
svotpattikṣaṇadhvaṃsotpattyadhikarakṣaṇadhvaṃsotpattyadhikaraṇatvam/ na cātra
svatvaghaṭanayānanugamaḥ/ yataḥ prameyaviśiṣṭatvamāśutaravināśitvamiti
sthūlo 'nugamaḥ/ vaiśiṣṭyaṃ
1svatādātmyasvotpattikṣaṇadhvaṃsotpattyadhikaraṇakṣaṇadhvaṃsotpattyadhikaraṇakṣaṇavṛttidhvaṃsapratiyogitvobhayasambandhena/



--------------------------------


1. yāgādeḥ svotpatti
tṛtīyakṣaṇavṛttidhvaṃsapratiyogitvamupapādanīyam/ tatra prameyapadena
yāga eva grāhyaḥ tadviśiṣṭatvamubhayasaṃbandhena yāge/ tathā hi svaṃ yāgaḥ
tattādātmyaṃ yāge, evaṃ svaṃ yāgaḥ tadutpattikṣaṇaḥ prathamakṣaṇaḥ
taddhvaṃsotpattyadhikaraṇakṣaṇaḥ dvitīyakṣaṇaḥ
taddhvaṃsotpatyadhikaraṇakṣaṇaḥ tṛtīyakṣaṇaḥ tadvṛttiryoyāgadhvaṃsaḥ
tatpratiyogitvaṃ yāge iti/

--------------------------------


1kṣaṇaviśiṣṭatvamiti
sūkṣmānugamaḥ/ vaiśiṣṭyaṃ
svavṛttidhvaṃsapratiyogitvasvanirūpitasvotpattikṣaṇadhvaṃsotpattyadhikaraṇakṣaṇadhvaṃsotpattyadhikaraṇatvasambandhāvacchinnādheyatvobhayasambandhena/
ato na doṣaḥ/ anekakṣaṇavṛttitvarūpaṃ sthāyitvam/
dvitīyakṣaṇamātravṛttipadārthaṃsādhāraṇamapītyālocya vyācaṣṭe -


phalaparyantasthāyīti/
phaletyasya prakṛtetyādiḥ/
2svotpattikṣaṇadhvaṃsādhikaraṇaprakṛtaphalotpattikṣaṇadhvaṃsānadhikaraṇayāvatkṣaṇavṛttitvam/
ādheyatayā tādṛśakṣaṇatvavyāpakatvaparyavasitaṃ phalaparyantasthāyitvam/


nanu [377] sthayikāryamapūrvameva iti dīpikāvākyamayuktam/
kṛtisādhyatārūpakāryatāyā yāga eva sambhavāt apūrve
tadasambhavādityatrāha - yāga iti/ sākṣāt - kiñcidadvārā/
āśrayatāsambandheneti yāvat/ yāgadvārā -
svāśrayayāgajanyatvarūpaparamparāsambandhena/ taditi/ janyetyarthaḥ/
ekadeśa iti/ kṛtāviti śeṣaḥ/ tatra - jyotiṣṭomena yajeteti
vākye/ sādhanāntaṃ yāgaviśeṣaṇam/ pūrvamiti/
jyotiṣṭomavākyajanyabodhādityādiḥ/ anupasthitatvāditi/
pramāṇāntareṇāpūrvasiddherasambhavāt tādṛśavākyenaiva
tatsiddhervaktavyatvāditi bhāvaḥ/ tatra - apūrve/


atra - uktākṣepe/
pravadantīti/ samādhānamiti śeṣaḥ/ taditi/ gurvityarthaḥ/ tādṛśeti/
taddharmāvacchinnaviṣayaketyarthaḥ/ taddharmāvacchinnaviṣayakatvaṃ
taddharmāvacchinnaviṣayatānirūpakatvam/ na tviti/ tadviṣayakaśābdaṃ prati
tadviṣayakaśaktigrahasya


--------------------------------


1. prathamasvapadena
yāgotpattitṛtīyakṣaṇo grāhyaḥ/ tadvṛttidhvaṃsapratiyogitvaṃ yāge/
dvitīyasvapadaṃ tṛtīyakṣaṇaparam/ tṛtīyasvapadaṃ yāgaparam/
tṛtīyakṣaṇanirūpitā yāganiṣṭhā ādheyatā
svotpattikṣaṇadhvaṃsotpattyadhikaraṇakṣaṇadhvaṃsotpattyadhikaraṇakṣaṇatvasaṃbandhāvacchinnāḥ/
tena saṃbandhena yāgasya tṛtīyakṣaṇe sattvāditi
tādṛśādheyatvobhayasaṃbandhena tṛtīyakṣaṇaviśiṣṭatvaṃ yāgasyeti
samanvayaḥ/


2. svaṃ yāgaḥ
tadutpattikṣaṇadhvaṃsādhikarakṣaṇamāramya
prakṛtaphalasyasvargāderutṣatikṣaṇadhvaṃsānadhikaraṇabhūtā/ yāvantaḥ kṣaṇāḥ
tāvadvṛttitvamityarthaḥ/


---------------------------------


tadviṣayakopasthiteśca
hetutā na svīkriyata ityarthaḥ/ evaṃ coktarītyā
śaktigrahādiśābdabodhayoḥ samānaviṣayakatvena
kāryakāraṇabhāvamanupetya samānaprakārakatayā tayostadupagame
cetyarthaḥ/ yatra kutracit - ghaṭādau/ yogyateti/


yāgaviṣayakatvānvayetyarthaḥ/ nanu śābdabodhe yogyatāvaśāt
ghaṭādirūpakāryasyaiva bhānaṃ kuto na sambhavatītyatrāha - na hīti/ na
sambhavati hītyanvayaḥ/ anyaditi/ apūrvarūpakāryādityādiḥ/ nitya
iti/ karmaṇīti śeṣaḥ/


phalābhāvāditi/
phalatvamiha janyatvaghaṭitam/ tatra - nityakarmavākye/ dīpikāyām
[377] nityavākye 'pīti apiḥ kāmyavākyasamuccāyakaḥ dṛṣṭāntatayā/
vācyamiti/ liṅāderityādiḥ/ nanvapūrvasya kenākāreṇa
nityavākyasthaliṅādivācyatetyāśaṅkāyāmāha - prakāśikāyām
kāryatvenetyādiriti/ paṇḍeti/ tanmate 'pūrvaṃ dvividham -
1kalikāpūrvam paṇḍāpūrvam ceti/ tatra
kāmyavākyasthaliṅādivācyamapūrvamādyam/ nityavākyasthaliṅādivācyaṃ
dvitīyam/ paṇḍatvaṃ napuṃsakatvam phalājanakatvamiti yāvat iti
dhyeyam/ dīpikāyām [377] kalpyata iti/ ayamatra
kalpanāprakāraḥ-nityavākyasthaliṅ kāryātvaprakāreṇāpūrvavācakaḥ
vaidikaliṅtvāt kāmyavākyasthaliṅvaditi/ kriyetyādivākye
kriyāyā dhātvarthasya yatkāryaṃ phalaṃ tatretyartha iti bhramavyudāsāyāha -
prakāśikāyām dhātvarthaniṣṭheti/ tathā cātra kāryaśabdaḥ kāryatvaparaḥ/
kriyākārya ityatra ṣaṣṭhīsamāsa eveti bhāvaḥ/ alaukiketi/
vaidiketyarthaḥ/ liṅādīti pūraṇīyam/ sādhāraṇyeneti/
sādhāraṇyamādheyatvam śaktyanvayini vaiśiṣṭye tṛtīyā/
kāryatvādāveveti/ evenāpūrvavyavacchedaḥ/ dīpikāyām [377] yāgasyāpīti/ apiratra dṛṣṭāntatvenāpūrvasamuccāyakaḥ/
ayogyeti/ svargasādhanatvābhāvavattetyarthaḥ/ sādhanatayeti/
svargādītyādiḥ/ taditi/


--------------------------------


1. kalikāpūrvamiti/
kalayati utpādayati phalamiti vyutpattyā niṣpanno 'yaṃ śabdaḥ
savargādikāmyaphalasādhanamūparvamācaṣṭe/ napuṃsakavācī paṇḍaśabdaḥ
niṣphalatvārthakaḥ/ tathā ca niṣphalāpūrvamiti paṇḍāpūrvaśabdārthaḥ/


---------------------------------


sādhanatetyarthaḥ/ evaṃ
vyākhyāne 'pi tannirvāhāyetyatra avāntareti/
phalasādhanayormadhyadaśābhāvītyarthaḥ/ apūrvakalpanāditi/ ayamatra
kalpanāprakāraḥ--yāgaḥ svargajanakavyāpārajanakaḥ
svargāvyavahitaprākkālāvṛttitve sati svargajanakatvāt yo
yadavyavahitaprākkālāvṛttitve sati yajjanakaḥ sa
tajjanakavyāpārajanakaḥ/ yathā saṃskāradvārā smṛtijanakānubhava iti/


nanu
yāgasyāyogyatāniścayo mā bhūt tatsaṃśayaḥ paraṃ jāyata eveti
niścayavatsaṃśayasyāpi tadvattādhīvirodhitvāt kathaṃ
svargādisādhanatayā yāgabodhasambhava ityatrāha --- prakāśikāyām
ayogyateti/ svargādisādhanatvābhāvavattetyarthaḥ/ tasya -
ayogyatāsaṃśayasya/ avighaṭakatvāditi/ avirodhitvādityarthaḥ/
tadabhāvavattāniṃścayasyaiva tadvattādhīvirodhitvāditi bhāvaḥ/
yāgadharmiṅkasvargādisādhanatvaprakārakabuddhāvityādiḥ/ bodha iti/
jyotiṣṭomādivākyataḥ svargādisādhanatāyā ityādiḥ/
vākyāditi/ jyotiṣṭomādītyādiḥ/ tasya-yāgasya/ nanvapūrvasya
yāgavyāpāratve yāgajanyatvaṃ yāgajanyasvargādirūphalajanakatvaṃ dvayamapi
kalpanīyam/ yāgadhvaṃsasya yāgavyāpāratāyāṃ tu pratiyogividhayā
yāgajanyatāyā yāgadhvaṃse kḷptatvāt svargādirūphalajanakatāmātraṃ
kalpanīyamityubhayakalpanayā pūrvapakṣe gauravamityāśaṅkate ---
nanviti/ dhvaṃsasyaivetyevenāpūrvavyavacchedaḥ/ vyāpāratvamiti/
yāgetyādiḥ/ sparśādītyādinā
karatoyātilaṅghanagaṇḍakībāhutaraṇayoḥ saṃgrahaḥ/


dīpikāyām [377] na
yāgadhvaṃso vyāpāra iti/ na vyāpāra ityanvayaḥ/ vyāpāra
ityasya yāgetyādiḥ/ anyathā śrautasya kṣarateḥ naśyatītyarthaparatayā
dhvaṃsasya nāśaviraheṇa vyāpārasya
kīrtanādināśaśrutivirodhaprasaṅgāditi bhāvaḥ/ atra ca na kṣaratiḥ
nāśarūpamukhyakṣaraṇaparaḥ api tu phalāsamarthatvarūpagauṇakṣaraṇaparaḥ/ evaṃ
ca yāgadhvaṃsasya yāgavyāpāratāyāmapi na kṣatiḥ/ tasya phalāsamarthatvaṃ ca
bhavati/ dharmakīrtanādeḥ svargādiphalaṃ prati pratibandhakatvakalpanayā/
anyathā prāguktakalpanā -- apūrvarūpadharmasya nāśakalpanā tannāśaṃ prati
kīrtanādeḥ hetutvakalpanā ceti mahāgauravāpatteriti
dīpikoktadūṣaṇaṃ na vicārasahamiti ālocya dhvaṃsasya
vyāpāratāyāmabhedyaṃ dūṣaṇaṃ svayamāha - prakāśikāyām dhvaṃsasyeti/
dūṣaṇāntaram - prāgupāditadūṣaṇātiriktadūṣaṇam/


ākhyātasya
yatnārthakatvasthāpanam



nanu
lokavyutpattītyatra vyutpatteḥ kṛtisādhyatvādau liṅgādi
śaktigraharūpatāyāḥ kriyāyāṃ


kṛtisādhyatvādyanvayaniyāmakatvakathanaṃ na yujyate ityato
vyācaṣṭe - [380] lokavyavahāretyartha iti/ sa ca
lokavyavahāraśca/ ityevaṃrūpa ityanenānvayaḥ/
kṛtisādhyatvenetyādi/ jñānānvayini prakāratve tṛtīyā/ tatpadaṃ


tralantayatpadasamānārthakam/ tathā ca
kṛtisādhyatveṣṭasādhanatvaprakārakajñānavānityarthaḥ/ tadartha iti/
tatpadamatra lokavyutpattibalādityetatparam/ tatretīti/ tatra - loke/
dīpikāyām liṅtvenetyataḥ paramādīti śeṣaḥ/ vidhyarthatvamiti/
liṅāderityādiḥ/ vidhirathau vācyo yasyeti bahuvrīhiḥ/ tathā ca
vidhiśabdasya pravartakajñānaviṣayaparatayā
tādṛśaviṣayavācakatvamityarthaḥ/ ākhyatatvenetyādi/ ākhyātatvāvacchinnaṃ
tannirvakti --- prakāśikāyām ākhyātatveneti/ tacca --- ākhyātatvaṃ ca/
saṃketeti/ pāṇinīyetyādiḥ/ śakteti/
liṅādiniṣṭhakṛtinirūpitetyādiḥ/ śaktinirūpakatetyarthaḥ/ avacchinne
-- viśiṣṭe/ evamagre 'pi/ saṃbandheti/ sambandhaścātrānukūlatā/
evamagre 'pi/ tat - kiṃ karotītyevaṃ rūpam/ taditi/ kiṃ
karotītyevaṃrūpapraśnavākyetyarthaḥ/ nivartakatvamiti/ sambhavatīnti
śeṣaḥ/ anayathā/ kṛtitvāvacchinne pākasaṃbandhabodhakatvavirahe/
tannivartakatvamityāderanuṣaṅgāt tannivartaṅkatvaṃ na
sambhavatītyanvayaḥ/ kṛtibodhakatvāsaṃbhavāditi/ acetane rathādau
cetanadharmasya kṛterasambhavāditi bhāvaḥ/ taditi/ ratho
gacchatītyādisthalīnayākhyātetyarthaḥ/ anurodheneti/ anena
sarvākhyātānāṃ śaktyaikarūpyaucityanyāyaḥ sūcitaḥ/ vyāpāra eveti/
evena kṛtivyavacchedaḥ/ nanu ratho gacchatītyādau
vyāpāratvarūpalaghudharmāvacchinne lakṣaṇāsvīkāreṇaiva sāmañjasye
anukūlavyāpāratvarūpagurudharmāvacchinne lakṣaṇākathanaṃ
dīpikākārasyāyuktam/ evamanukūlatve nirūpitatvasaṃmbandhena
gamanāderanvayasya vācyatayā tādṛśasaṃbandhasyādhikasya śābdabuddhaiṃ
bhānakalpane mahāgauravaṃ cetyatrāha---vyāpāra iti/ etena ---
anukūlatvarūpeṇa/ nirūḍheti/
anāditātparyaviṣayībhūtārthaniṣṭhetyarthaḥ/ evamagre 'pi
āśrayatāsambandhenaivetyevakāraḥ anvayenetyuttaraṃ yojyaḥ/
evenākhyātārthatayā kalpite āśrayatve nirūpitatvasambandhena
anvayavyavacchedaḥ/ nāmārthayoriveti ekanāmārtheṃ aparanāmārthasya yathā
abhedātiriktasambandhena nānvayaḥ/ tathehāpi nāmārthe
dhātvarthasyābhedātiriktasambandhenānvayo nopeyate/ anyathā
rājāpuruṣa ityādau puruṣādipadārtheṃ rājādipadārthasya
svasvāmibhāvādisambandhena pacyate taṇḍula ityādau dhātvarthasya
pākādeḥ kriyākarmabhāvādisambandhena taṇḍulādipadārthe
yathākramamanvayāpatteriti bhāvaḥ/ avyutpannatvāt --
samabhivyāhāraviśeṣajñānaniyāmyatvavirahāt/ tatra-ratho
gacchatītyādau/ tathā - prathamāntārthe gamanāderāśrayatāsaṃbandhena/
saṃbandhe 'tiriktatvaviśeṣaṇapraveśaphalamāha - stokaṃ
pacatītyādāvapīti/ kartṛkarmaṇorākhyātārthatāsambhave dīpikākṛtā


yukterakathanāt svayaṃ
tatra tāmāha - ākhyātasyeti/ kartrādāviti/ ādinā
dhātvarthatāvacchedakatvābhimatasaṃyogavibhāgādirūpatattatphalavadātmakakarmaparigrahaḥ/
mahāgauravasūcanāyānantetyuktam/ kṛtyāderityādinā
saṃyogādirūphalaparigrahaḥ/ evamagre 'pi/ aṅgīkāryamityataḥ paraṃ
kṛtitvādijāteḥ śakyatāvcdedakatāvacchedakamapyaṅgīkāryamiti
śeṣaḥ/ kṛtitvādītayādinā saṃyogatvādiparigrahaḥ/
jātyakhaṇḍopādhyatiriktasya yatkiñcidrūpeṇaiva bhānāditi bhāvaḥ/
lāghavamiti/ kṛtitvādijāterekatvenānantyavirahāt
jātyanullikhitapratītau jāteḥ svarūpata eva bhānopagamena
kasyaciddharmāntarasya śakyatāvacchedakatāvacchedakatāyā
apyanupagamācceti bhāvaḥ/ dīpikāyām taditi kartṛkarmaparam/
ekatvādītyādipadārthamāha - prakāśikāyām ādinā kṛtyādīti/
ādinetyasyādiśabdenetyarthaḥ/ evamanyatrāpi/ tarhi ākhyātasya
kṛtyādyarthakatve/ kartṛkarmaṇoriti/ devadattaḥ pacati pacyate taṇḍula
ityādāvitiśeṣaḥ/ lābhaḥ - pratitiḥ/ kartṛtvakarmantvābhyāṃ
devadattataṇḍulāderityādiḥ/


evamagre 'pi/
dīpikāyām tayoḥ - kartṛkarmaṇoḥ/ ākṣepādeveti/
ākṣepaścārthāpattiḥ/ devadattādeḥ kartṛtvādikamantarā
kṛtyādiparākhyātasamabhivyāhṛtadevadattādipadabodhyatvamanupapannami tyādirūpā/
nanu svamate uktarūpākṣepānupagamādākṣepādeveti
dīpikāvākyamasaṅgatamityatrāha - prakāśikāyām paramateneti/
svamate tviti/ svapadamatra naiyāyikaparam/ padenaiva ityevena
uktākṣepavyudāsaḥ/ taditi kartṛkarmetyarthaḥ/ devadattaḥ pacatītyādau
kañcanākṣepaṃ tatparihāraṃ ca vivakṣan tadupayo gitvena
śābdabodhaprakāraṃ yathāyogaṃ darśayati - devadattaḥ taṇḍulaṃ
pacatītyatreti/ tatra - tevadattaḥ pacati, taṇḍulaḥ pacyata
ityuktasthalayoḥ/ anabhidhānāditīti/ tṛtīyādvitīyāniyāmakayoḥ
sūtrayoranabhihitādhikārīyatvāditi bhāvaḥ/ anabhihvita iti/
lakārādibhirityādiḥ/ lakārādi janyaśābdabodhāviṣaya ityarthaḥ/
tādṛśe - lakārādibhiranabhihita - ityarthaḥ/ mūle 'pyevam/


upasargāṇāṃ
dyotakatvam


[385] upasargāṇām - upasargāt kriyāyoga
iti vihitopasargasaṃjñakānām prādīnāmiti śeṣaḥ/ vacanatveti/


prakarṣādirūpārthaviśeṣetyādiḥ/ tātparyeti/
samabhivyāhṛtadhātupratipādyārthaviśeṣetyādiḥ/ grāhakatvamiti/ anyathā
upāsyate guruḥ ityādau upaśabdasya samīpadeśaparatayā
āseścādheyatvārthakatvena
samīpadeśādheyatvarūpaviśiṣṭārthaparasyopāserakarmakatvena 'laḥ
karmaṇi ca bhāve cākarmakebhyaḥ' (pā. sū 3.4.69) iti sūtroktarītyā
karmalakārānupapattiprasaṅgāt/ ataḥ upaśabdaḥ
upāsanātmakajñānaviśeṣarūpārthaviśeṣe āsadhātostātparyaṃ grāha yati
ityeva vaktavyamiti/ evamanyatrāpi bodhyam/ dīpikāyām
prakarṣe-prakarṣādau dyotakatvamevetyevakāravyavacchedyaṃ sphuṭayati-na tatra
śaktiriti/ tatra prakarṣādau/ tena - uktarītyā upasargāṇāṃ
dyotakatvasthāpanena/ sūcitamityanena sambandhaḥ/ itareti/
upasargaṃsaṃjñārahitetyarthaḥ/ nipātanāditi evakārādīnāmiti śeṣaḥ/
'svarādinipātamavyayam' (pā. sū. 1.1.37) iti
sūtravihitanipātasaṃjñakānāmityarthaḥ/ evakārādīnāṃ
vācakatvaprakāramupapādayati - tathā hītyādinā/ ayogavyavacchedaḥ
uddeśyatāvacchedakībhūtaśaṅkhatvādivyāpakatvam/ anyayogeti
evakārasyetyādiranuṣajyate/ vyavacchedaśceti/ artha ityanuṣajyate/
anyayogavyavacchedaḥ uddeśyatāvacchedakapārthatvādivyāpyatvam/
ityādikamityādinā kriyāsaṅgataivakārasyātyantāyogavyavacchedaḥ
uddeśyatāvacchedakatvābhimatasarojatvādisāmānādhikaraṇyarūpaḥ/ artha
ityādikamityarthaḥ/


padārthatattvajñānasya
mokṣahetutvanirūpaṇam



[388] prekṣāvaditi/ buddhimadityarthaḥ/ viṣayeti
muktiviśeṣaṇam/ pṛthivyādeḥ jalatvādinā jñānasyātattvajñānasya
muktiprayojakatvāsambhavādāha - padārthatattvajñānasyeti/
yathāvasthitākāreṇa padārthajñānasyetyarthaḥ/ anyeṣāmiti/
muktiyapaprayojanādityādiḥ/ avāntareti/ madhyavartītyarthaḥ/ parameti/
paramatvaṃ ca svānantarotpannatattvajñānasādhyaprayojanakānyatvam/
sādhyatvaṃ ca sākṣātparamparayā vā bodhyam/ anugamastu sphuṭaḥ/
śruteriti/ 'ātmā vāre'tyādiḥ/


nanūpāyasya
phalaprāgbhāvitvānurodhenopāyapratipādakasya bhāgasya
phalapratipādakabhāgaprāgbhāvitvamāvaśyakamiti kathaṃ draṣṭavya
ityādivākyasaṅgatirityatrāha ārtheti/ arthasambandhītyarthaḥ/
krameṇeti/ kramaśca paurvāparyam/ uktaśrutivākya ityādiḥ/
evamagre 'pi/ śabdeti/ śabdasambandhītyarthaḥ/ tyakto bhavatīti/
nididhyāsitavyo draṣṭavya iti yojaneti bhāvaḥ/ yuktibhiḥ
bahuyuktiviṣayakaparāmarśajanyānumitidhāretyarthaḥ/ ātmana iti/
ātmaviśeṣyaketarabhinnatvaprakārakānumitirityarthaḥ/ tacca -
uknarūpānumānaṃ ca/ pratiyogītareti samānādhikaraṇasamāsaḥ/ tacca
uktarūpānupānaṃ ca/ taditi/ ātmana


itararbhinnatvenānumānatyarthaḥ/ tadanantarami tyatra tacchabdo
mananapara ityāśayena vyācaṣṭe -- mananetyādi/ śrutasyetyādi/
nairantaryaṃ vijātīyapratyayāvyavahitatvam/ vaiśiṣṭye tṛtīyā/ pratyaye
vijātīyatvaṃ ca śrutārthātiriktārthaviṣayakatvam/ pratyāhṛtyeti/
pratyāharaṇaṃ sambandhanivṛttyanukūlavyāpāraḥ/ sambandhānvayini
anuyogitve pañcamī viṣayebhya ityatra/ evamagre 'pi tadanantaramityatra
tacchabdaḥ nididhyāsanapara ityabhisandhāyāha - [388] nididhyāsaneti/ nanu mithyājñānamātranāśe 'pi
tadadhīnavāsanāsattve doṣasambhavāt mithyājñānanāśena
doṣābhāvakathanamayuktamityato vyācaṣṭe --- [388] vāsanāsahiteti/ jñānaviśeṣaṇam/ vāsanā - saṃskāraḥ/
rāgādirityādinā doṣamohayoḥ parigrahaḥ/ [688] viśeṣeti/ rajatavyāvartakākāretyarthaḥ/
śuktitvādirūpetyādiḥ/ jñānenaivetyevena tādṛ