Annambhatta: Tarkasamgraha

Input by Takuya Ono


TEXT IN PAUSA




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








AnTs_1ab nidhāya hṛdi viśveśaṃ vidhāya guru-vandanam /
AnTs_1cd bālānāṃ sukha-bodhāya kriyate tarka-saṃgrahaḥ //
AnTs_2 dravya-guṇa-karma-sāmānya-viśeṣa-samavāya-abhāvāḥ sapta pada-arthāḥ //
AnTs_3 tatra dravyāṇi pṛthivy-ap-tejo-vāyv-ākāśa-kāla-dig-ātma-manāṃsi nava-eva //
AnTs_4 rūpa-rasa-gandha-sparśa-saṃkhyā-parimāṇa-pṛthaktva-saṃyoga-vibhāga-paratva-aparatva-gurutva-dravatva-sneha-śabda-buddhi-sukha-duḥkha-icchā-dveṣa-prayatna-dharma-adharma-saṃskārāś caturviṃśati guṇāḥ //
AnTs_5 utkṣepaṇa-avakṣepaṇa-ākuñcana-prasāraṇa-gamanāni pañca karmāṇi //
AnTs_6 param aparaṃ ca+iti dvividhaṃ sāmānyam //
AnTs_7 nitya-dravya-vṛttayo viśeṣās tv an-antā eva //
AnTs_8 samavāyas tv eka eva //
AnTs_9 abhāvaś caturvidhaḥ / prāg-abhāvaḥ pradhvaṃsa-abhāvo 'tyanta-abhāvo 'nyonya-abhāvaś ca+iti //
AnTs_10 gandhavatī pṛthivī / sā dvividhā nitya-anityā ca / nityā paramāṇu-rūpā / anityā kārya-rūpā / punas trividhā śarīra-indriya-viṣaya-bhedāt / śarīram asmad-ādīnām / indriyaṃ gandha-grāhakaṃ ghrāṇaṃ nāsa-agravarti / viṣayo mṛt-pāṣāṇa-ādiḥ //
AnTs_11 śita-sparśavatya āpaḥ / tā dvividhāḥ nityā anityāś ca / ntyāḥ paramāṇu-rūpāḥ / anityāḥ kārya-rūpāḥ. / punas trividhāḥ. śarīra-indriya-viṣaya-bhedāt / śarīraṃ varuṇa-loke / indriyaṃ rasa-grāhakaṃ rasanaṃ jihva-agravarti / viṣayaḥ sarit-samudra-ādiḥ //
AnTs_12 uṣṇa-sparśavat tejaḥ / tad dvividhaṃ nityam anityaṃ ca / niyyaṃ paramāṇu-rūpam / anityaṃ kārya-rūpam / punas trividhaṃ śarīra-indriya-viṣaya-bhedāt / śarīram ādityaloke / indriyaṃ rūpa-grāhakaṃ cakṣuḥ kṛṣṇatāra-agravarti / viṣayaś caturvidhaḥ / bhauma-divya-audarya-ākaraja-bhedāt / bhaumaṃ vahny-ādikam / abindhanaṃ divyaṃ vidyud-ādi / bhuktasya pariṇāma-hetur audaryam. ākarajaṃ suvarṇa-ādi //
AnTs_13 rūpa-rahita-sparśavān vāyuḥ / sa dvividho nityo 'nityaś ca / nityaḥ paramāṇu-rūpaḥ / anityaḥ kārya-rūpaḥ / punas trividhaḥ śarīra-indriya-viṣaya-bhedāt / śarīraṃ vāyu-loke / indriyaṃ sparśa-grāhakaṃ tvak-sarva-śarīravarti / viṣayo vṛkṣa-ādi-kampana-hetuḥ // śarīra-antaḥsaṃcārī vāyuḥ prāṇaḥ / sa ca+eko 'py upādhi-bhedāt prāṇa-apāna-ādi-saṃjñā labhate //
AnTs_14 śabda-guṇam ākāśam / tac ca+ekaṃ vibhu nityaṃ ca //
AnTs_15 atīta-ādi-vyavahāra-hetuḥ kālaḥ / sa ca+eko vibhur nityaś ca //
AnTs_16 prācya-ādi-vyavahāra-hetur dik / sā ca+ekā vibhvī nityā ca //
AnTs_17 jñāna-adhikaraṇam ātmā / sa dvividhaḥ param-ātmā jīva-ātmā ca / tatra+īśvaraḥ sarvajñaḥ param-ātmā-eka eva / jīva-ātmā pratiśarīraṃ bhinno vibhur nityaś ca //
AnTs_18 sukha-ādy-upalabdhi-sādhanam indriyaṃ manaḥ / tac ca pratyātma-niyatatvād anantaṃ paramāṇu-rūpaṃ nityaṃ ca //
AnTs_19 cakṣur-mātra-grāhyo guṇo rūpam / tac ca śukla-nīla-pīta-rakta-harita-kapiśa-citra-bhedāt saptavidhaṃ pṛthivī-jala-tejo-vṛtti / tatra pṛthivyāṃ saptavidham / abhāsvara-śuklaṃ jale / bhāsvara-śuklaṃ tejasi //
AnTs_20 rasana-grāhyo guṇo rasaḥ / sa ca madhu-rāmla-lavaṇa-kaṭu-kaṣāya-tikta-bhedāt ṣaḍvidhaḥ / pṛthivyāṃ ṣaḍvidhaḥ / jale madhura eva //
AnTs_21 ghrāṇa-grāhyo guṇo gandhaḥ / sa ca dvividhaḥ surabhir-asurabhiś ca / pṛthivī-mātra-vṛttiḥ /
AnTs_22 tvag-indriya-mātra-grāhyo guṇo saparśaḥ / sa ca trividhaḥ śita-uṣṇa-anuṣṇa-aśīta-bhedāt / pṛthivy-ap-tejo-vāyu-vṛttiḥ / tatra śīto jale / uṣṇas tejasi / anuṣṇa-aśītaḥ pṛthivī-vāyvoḥ //
AnTs_23 rūpa-ādi-catuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca / anyatra+apākajaṃ nityam antyaṃ ca / nityagataṃ nityam / anityagatam anityam //
AnTs_24 ekatva-ādi-vyavahāra-hetuḥ saṃkhyā / nava-dravya-vṛttir ekatva-ādi-parārdha-paryantā / ekatvaṃ nityam anityaṃ ca / nityagataṃ nityam anityagatam anityam / dvitva-ādikaṃ tu sarvatra+a-nityam eva //
AnTs_25 māna-vyavahāra-kāraṇaṃ parimāṇaṃ / nava-dravya-vṛtti / tac caturvidham / aṇu mahad dīrghaṃ hrasvaṃ ca+iti //
AnTs_26 pṛthag-vyavahāra-kāraṇaṃ pṛthagtvaṃ / sarvadravyavṛtti //
AnTs_27 saṃyukta-vyavahāra-hetuḥ saṃyogaḥ / sarvadravyavṛttiḥ //
AnTs_28 saṃyoga-nāśako guṇo vibhāgaḥ / sarvadravyavṛttiḥ //
AnTs_29 para-apara-vyavahāra-asādhāraṇa-kāraṇe paratva-aparatve / pṛthivy-ādi-catuṣṭaya-mano-vṛtti+iti / te dvividhe dik-kṛte kāla-kṛte ca / dūra-sthe dik-kṛtaṃ paratvam / samīpasthe dik-kṛtam aparatvam / jyeṣṭhe kāla-kṛthaṃ paratvam / kaniṣṭhe kāla-kṛtam aparatvam //
AnTs_30 ādya-patana-asamavāyi-kāraṇaṃ gurutvaṃ / pṛthivī-jala-vṛtti //
AnTs_31 ādya-syandana-asamavāyi-kāraṇaṃ dravatvaṃ pṛthivy-ap-tejo-vṛtti / tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca / sāṃsiddhikaṃ jale naimittikaṃ pṛthivī-tejasoḥ / pṛthivyāṃ ghṛta-ādāv-agni-saṃyogajanyaṃ daravatvam / tejasi suvarṇādau //
AnTs_32 cūrṇa-ādi-piṇḍī-bhāva-hetur guṇaḥ snehaḥ / jala-mātra-vṛttiḥ //
AnTs_33 śrotra-grāhyo guṇaḥ śabdaḥ / ākāśa-mātra-vṛttiḥ / sa dvividho dvany-ātmako varṇa-ātmakaś ca+iti / dvany-ātmako bhery-ādau / varṇa-ātmakaḥ saṃskṛta-bhāṣā-ādi-rūpaḥ //
AnTs_34 sarva-vyavahāra-hetur buddhir jñānam / sā dvividhā smṛtir-anubhavaś ca / saṃskāra-mātra-janyaṃ jñānaṃ smṛtiḥ / tad-bhinnaṃ jñānam anubhavaḥ //
AnTs_35 sa dvividho yathārtho 'yathārthaś ca / tad-vati tat-prakārako 'nubhavo yathārthaḥ / yathā rajata idaṃ rajatam iti jñānam / sa eva pramā+ity ucyate / tad-abhāva-vati tat-prakārako 'nubhavo 'yathārthaḥ / yathā śuktāv idaṃ rajatam iti jñānam //
AnTs_36 yathārtha-anubhavaś caturvidhaḥ pratyakṣa-anumity-upamiti-śabda-bhedāt / tat-karaṇam api caturvidhaṃ pratyakṣa-anumāna-upamāna-śabda-bhedāt //
AnTs_37 asādhāraṇam kāraṇaṃ karaṇam /
AnTs_38 kārya-niyata-pūrva-vṛtti kāraṇam /
AnTs_39 kāryaṃ prāg-abhāva-pratiyogi /
AnTs_40 kāraṇaṃ trividhaṃ samavāyy-asamavāyi-nimitta-bhedāt / yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam / yathā tantavaḥ paṭasya paṭaś ca khagata-rūpādeḥ / kāryeṇa kāraṇena vā saha+ekasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam / yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya / tad-ubhaya-bhinnaṃ kāraṇaṃ nimittakāraṇam / yathā turī-vema-ādikaṃ paṭasya /
AnTs_41 tad etat-trividha-kāraṇa-madhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
AnTs_42 tatra pratyakṣa-jñāna-karaṇaṃ pratyakṣam / indriya-artha-sannikarṣa-janyaṃ jñānaṃ pratyakṣam /tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ca+iti / tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathā+idaṃ kiṃcit / saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo'yaṃ śyāmo'yam iti //
AnTs_43 pratyakṣa-jñāna-hetur indriya-artha-sannikarṣaḥ ṣaḍvidhaḥ / saṃyogaḥ saṃyukta-samavāyaḥ saṃyukta-samaveta-samavāyaḥ samavāyaḥ samaveta-samavāyo viśeṣaṇa-viśeṣya-bhāvaś ca+iti / cakṣuṣā ghaṭa-pratyakṣa-janane saṃyogaḥ sannikarṣaḥ / ghaṭa-rūpa-pratyakṣa-janane saṃyukta-samavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt / rūpatva-sāmānyapratyakṣe saṃyukta-samaveta-samavāyaḥ sannikarṣaḥ cakṣuḥ-saṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt / śrotreṇa śabdasya+ākāśa-guṇatvāt guṇa-guṇinoś ca samavāyāt / śabdatva-sākṣātkāre samaveta-samavāyaḥ sannikarṣaḥ śrotra-samavete śabde śabdatvasya samavāyāt / abhāvaparatyakṣe viśeṣaṇa-viśeṣya-bhāvaḥ sannikarṣo ghaṭa-abhāvavad bhṛtalam ity atra cakṣuḥ-saṃyukte bhūtale ghaṭa-abhāvasya viśeṣaṇatvāt / evaṃ snnikarṣa-ṣaṭka-janyaṃ jñānaṃ pratyakṣam / tatkaraṇam indriyam / tasmād indriyaṃ pratyakṣa-pramāṇam iti siddham //
AnTs_44 anumiti-karaṇam anumānam / parāmarśajanyaṃ jñānam anumitiḥ / vyāpti-viśiṣṭa-pakṣa-dharmatā-jñānaṃ parāmarśaḥ / yathā vahni-vyāpya-dhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ / taj janyaṃ parvato vahnimān iti jñānam anumitiḥ / yatra yatra dhūmas tatra+agnir iti sāhacarya-niyamo vyāptiḥ / vyāpyasya parvata-ādi-vṛttitvaṃ pakṣadharmatā //
AnTs_45 anumānaṃ dvividhaṃ sva-arthaṃ para-arthaṃ ca / tatra sva-arthaṃ sva-anumiti-hetuḥ / tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tad-gate ca+agnau sandihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatra+agnir iti / tad-antaraṃ vahni-vyāpya-dhūmavān ayaṃ parvata iti jñānam utpadyate / ayam eva liṅgaparāmarṣaṃ ity ucyate / tasmāt parvato vahnimān iti jñānam anumitir utpadyate / tad etat sva-artha-anumānam / yat tu svayaṃ dhūmād agnim anumāya para-pratipatty-arthaṃ pañca-avayava-vākyaṃ prayukte tat para-artha-anumānam / yathā parvato vahnimān dhūmavattvāt / yo yo dhūmavān sa vahnimān yathā mahānasaḥ / tathā ca-ayam / tasmāt tathā+iti / anena pratipāditāl lingāt paro'py agniṃ pratipadyate //
AnTs_46 pratijñā-hetu-udāharaṇa-upanaya-nigamāni pañca-avayavaḥ / parvato vahnimān iti pratijñā / dhūmavattvād iti hetuḥ / yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam / tathā ca+ayam iti upanayaḥ / tasmāt tathā+iti nigamanam //
AnTs_47 sva-artha-anumiti-para-artha-anumityor liṅga-parāmarśa eva karaṇam / tasmāl liṅga-parāmarśā'numānam //
AnTs_48 liṅgaṃ trividham / anvaya-vyatireki kevala-anvayi kevala-vyatireki ca+iti / anvayena vyatirekeṇa ca vyāptimad anvaya-vyatireki / yathā vahnau sādhye dhūmavattvam / yatra dhūmas tatra+agnir yathā mahānasa ity anvaya-vyāptiḥ / yatra vahnir na+asti tatra dhūmo'pi na+asti yathā mahāhrada iti vyatireka-vyāptiḥ / anvaya-mātra-vyāptikaṃ kevala-anvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat / atra prameyatva-abhidhyatvayor vyatirekavyāptir na+asti sarvasya+api prameyatvād abhidheyatvāc ca / vyatirekamātravyāptikaṃ kevala-vyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt / yad itarebhyo na bhidyate na tad gandhavat / yathā jalam / na ca+iyaṃ tathā / tasmān na tathā+iti atra yad gandhavat tad itara-bhinnam ity anvayadṛṣṭanto na+asti pṛthivī-mātrasya pakṣatvāt //
AnTs_49 saṃdigdha-sādhyavān pakṣaḥ / yathā dhūmavattve hetau parvataḥ //
AnTs_50 niścita-sādhyavān sapakṣaḥ / yathā tatra+eva mahānasaḥ //
AnTs_51 niścita-sādhya-abhāvavān vipakṣaḥ / yathā tatra+eva mahāhradaḥ //
AnTs_52 savyabhicāra-viruddha-satpakṣa-asiddha-bādhitāḥ pañca hetvābhāsāḥ //
AnTs_53 savyabhicāro'naikāntikaḥ / sa trividhaḥ / sādhāraṇa-asādhāraṇa-anupasaṃhāri-bhedāt / tatra sādhya-abhāvavad-vṛttiḥ sādhāraṇo anaikāntikaḥ / yathā parvato vahnimān prameyatvād iti prameyatvasya vahny-abhāvavati hrade vidyamānatvāt / sarva-sapakṣa-vipakṣa-vyāvṛtto'sādhāraṇaḥ / yathā śabdo nityaḥ śabdatvād iti / śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabda-mātra-vṛtti / anvaya-vyatireka-dṛṣṭānta-rahito'nupasaṃhārī / yathā sarvam anityaṃ prameyatvād iti / atra sarvasya+api pakṣatvād dṛṣṭānto na+asti //
AnTs_54 sādhya-abhāva-vyāpto hetur viruddhaḥ / yatra śabdo nityaḥ kṛtakatvād iti / kṛtakatvaṃ hi nityatva-abhāvena+a-nityatvena vyāptam //
AnTs_55 yasya sādhya-bhāva-sādhakaṃ hetv-antaraṃ vidyate sa satpratipakṣaḥ / yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti / śabdo'nityaḥ kāryatvād ghaṭavad iti //
AnTs_56 asiddhas trividhaḥ / āśraya-asiddhaḥ svarūpa-asiddho vyāpyatva-asiddhaś ca+iti / āśraya-asiddho yathā gagana-aravindaṃ surabhy aravindatvāt saro-ja-aravindavat / atra gagana-aravindam āśrayaḥ / sa ca na+asty eva / svarūpa-asiddho yathā śabdo guṇaś cākṣuṣatvāt / atra cākṣuṣatvaṃ śabde na+asti śabdasya śrāvaṇatvāt / sa-upādhiko vyāpyatva-asiddhaḥ / sādhya-vyāpakatve sati sādhana-avyāpaka upādhiḥ / sādhya-samāna-adhikaraṇa-atyanta-abhāva-apratiyogitvaṃ sādhya-vyāpakatvam / sādhanavann iṣṭa-atyanta-abhāva-pratiyogitvaṃ sādhāraṇa-avyapakatvam / parvato dhūmavān vahnimattvād ity atra+ārdra-indhasaṃyoga upādhiḥ / tathā hi / yatra dhūmas tatra+ārdra-indhna-saṃyoga iti sādhya-vyāpakatā / yatra vahnis tatra+ārdra-indhana-saṃyoga-abhāvād iti sādhana-avyāpakatā / evaṃ sādhya-vyāpakatve sati sādhana-avyāpakatvād ardra-indhana-saṃyoga upādhiḥ / sa-upādhikatvād vahnimattvaṃ vyāpyatva-asiddham //
AnTs_57 yasya sādhya-abhāvaḥ pramāṇa-antareṇa niścitaḥ sa bādhitaḥ / yathā vahnir anuṣṇo dravyatvād iti / atra+anuṣṇatvaṃ sādhyaṃ tad-abhāva uṣṇatvaṃ spārśana-pratyakṣeṇa gṛhyata iti bādhitatvam //
AnTs_58 upamiti-karaṇam upamānam / saṃjñā-saṃjñi-saṃbandha-jñānam upamitiḥ / tat-karaṇaṃ sādṛśya-jñānam / atideśa-vākya-artha-smaraṇam avāntara-vyāpāraḥ / tathā hi kaś cid gavaya-śabda-artham ajānan kutaś cid āraṇyaka-puruṣād go-sadṛśo gavaya iti śrutvā vanaṃ gato vākya-arthaṃ smaran go-sadṛṣaṃ piṇḍaṃ paśyati / tad-anantaram asau gavaya-śabda-vācya ity upamitir utpadyte //
AnTs_59 āpta-vākyaṃ śabdaḥ / āptas tu yathā+artha-vaktā / vākyaṃ pada-samūhaḥ / yathā gām ānaya+iti / śaktaṃ padam / asmāt padād ayam artho boddhavya iti+īśvara-saṃketaḥ śaktiḥ //
AnTs_60 ākāṅkṣā yogyatā saṃnidhiś ca vākya-artha-jñāna-hetuḥ / padasya pada-antara-vyatireka-prayukta-anvaya-ananubhāvakatvam ākāṅkṣā / artha-abādho yogyatā / padānām-avilambena+uccāraṇaṃ saṃnidhiḥ //
AnTs_61 ākāṅkṣā-ādi-rahitaṃ vākyam apramāṇam / yathā gaur aśvaḥ puruṣo hastī+iti na pramāṇam ākāṅkṣā-virahāt / agninā siñced iti na pramāṇaṃ yogyatā-virahāt / prahare prehare-'saha+uccāritāni gām ānaya+ity-ādi-padāni na pramāṇaṃ saṃnidhy-abhāvāt //
AnTs_62 vākyaṃ dvividham / vaidikaṃ laukikaṃ ca / vaidikam īśvara-uktatvāt sarvam eva pramāṇam / laukikaṃ tv āpta-uktaṃ pramāṇam / anyad apramāṇam //
AnTs_63 vākya-artha-jñānaṃ śabda-jñānam / tat-karaṇaṃ śabdaḥ //
AnTs_64 ayathā-artha-anubhavas trividhaḥ saṃśaya-viparyaya-tarka-bhedāt / ekasmin dharmini viruddha-nānā-dharma-vaiśiṣṭya-avagāhi jñānaṃ saṃśayaḥ / yathā sthāṇur vā purṣo vā+iti / mithyā-jñānaṃ viparyayaḥ / yathā śuktāv idaṃ rajatam iti / vyāpya+āropeṇa vyāpaka-āropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //
AnTs_65 smṛtir api dvividhā / yathā-artha-ayathā-arthā ca pramā-janyā yathā-arthā / apramā-janyā+a-yathā-arthā //
AnTs_66 sarveśām anukūlatayā vedanīyaṃ sukham //
AnTs_67 sarveśāṃ pratikūlatayā vedanīyaṃ duḥkham //
AnTs_68 icchā kāmaḥ //
AnTs_69 krodho dveṣaḥ //
AnTs_70 kṛtiḥ prayatnaḥ //
AnTs_71 vihita-karma-janyo dharmaḥ //
AnTs_72 niṣiddha-karma-janyas tv adharmaḥ //
AnTs_73 buddhy-ādayo'ṣṭāv ātma-mātraviśeṣa-guṇāḥ //
AnTs_74 buddhi-icchā-prayatnā dvividhāḥ / nityā anityāś ca / nityā īśvarasya / anityā jīvasya //
AnTs_75 saṃskāras trividhaḥ / vego bhāvanā sthiti-sthāpakaś ca+iti / vegaḥ pṛthivy-ādi-catuṣṭaya-mano-vṛttiḥ / anubhava-janyā smṛti-hetur bhāvanā+ātma-mātra-vṛttiḥ / anyathā kṛtasya punas tad-avasthā-pādakaḥ sthiti-sthāpakaḥ kaṭa-ādi-pṛthivī-vṛttiḥ //
AnTs_76 calana-ātmakaṃ karma / ūrdhva-deśa-saṃyoga-hetur utkṣepaṇam / adho-deśa-saṃyoga-hetur apakṣepaṇam / śarīra-saṃnikṛṣṭa-saṃyoga-hetur ākuñcanam / viprakṛṣṭa-saṃyoga-hetuḥ prasāraṇam / anyat sarvaṃ gamanam / pṛthivy-ādi-catuṣṭaya-mano-mātra-vṛtti //
AnTs_77 nityam ekam aneka-anugataṃ sāmānyam / dravya-guṇa-karma-vṛtti / tad dvividhaṃ para-apara-bhedāt / paraṃ sattā / aparaṃ dravyatva-ādiḥ //
AnTs_78 nitya-dravya-vṛttayo vyāvartakā viśeṣāḥ //
AnTs_79 nitya-saṃbandhaḥ samavāyaḥ / ayuta-siddha-vṛttiḥ / yayor dvayor madhya ekam avinaśyad-apara-āśritam eva+avatiṣṭate tāv ayutasiddau / yathā+avayava-avayavinau guṇa-guṇinau kriyā-kriyāvantau jāti-vyaktī viśeṣa-nitya-dravye ca+iti //
AnTs_80 an-ādiḥ sa-antaḥ prāg-abhāvaḥ / utpatteḥ pūrvaṃ kāryasya / sa-ādir an-antaḥ pradhvaṃsaḥ / utpatty-an-antaraṃ kāryasya / traikālika-saṃsarga-avacchinna-pratiyogitāko'tyanta-abhāvaḥ / yathā bhūtale ghaṭo na+asti+iti / tādātmya-saṃbandha-avacchinna-pratiyogitāko'nyonya-abhāvaḥ yathā ghaṭaḥ paṭo na bhavati+iti //
AnTs_81 sarveṣāṃ pada-arthānāṃ yathā-yatham ukteṣv antarbhāvāt sapta+eva pada-arthā iti siddham //

kāṇāda-nyāya-matayor bālā-vyutpatti-siddhaye /
annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ //