Annambhatta: Tarkasamgraha Input by Takuya Ono TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ AnTs_1ab निधाय हृदि विश्वेशं विधाय गुरु-वन्दनम् । AnTs_1cd बालानां सुख-बोधाय क्रियते तर्क-संग्रहः ॥ AnTs_2 द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाय-अभावाः सप्त पद-अर्थाः ॥ AnTs_3 तत्र द्रव्याणि पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-काल-दिग्-आत्म-मनांसि नव-एव ॥ AnTs_4 रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःख-इच्छा-द्वेष-प्रयत्न-धर्म-अधर्म-संस्काराश् चतुर्विंशति गुणाः ॥ AnTs_5 उत्क्षेपण-अवक्षेपण-आकुञ्चन-प्रसारण-गमनानि पञ्च कर्माणि ॥ AnTs_6 परम् अपरं च+इति द्विविधं सामान्यम् ॥ AnTs_7 नित्य-द्रव्य-वृत्तयो विशेषास् त्व् अन्-अन्ता एव ॥ AnTs_8 समवायस् त्व् एक एव ॥ AnTs_9 अभावश् चतुर्विधः । प्राग्-अभावः प्रध्वंस-अभावो ऽत्यन्त-अभावो ऽन्योन्य-अभावश् च+इति ॥ AnTs_10 गन्धवती पृथिवी । सा द्विविधा नित्य-अनित्या च । नित्या परमाणु-रूपा । अनित्या कार्य-रूपा । पुनस् त्रिविधा शरीर-इन्द्रिय-विषय-भेदात् । शरीरम् अस्मद्-आदीनाम् । इन्द्रियं गन्ध-ग्राहकं घ्राणं नास-अग्रवर्ति । विषयो मृत्-pëÃïa-आदिः ॥ AnTs_11 शित-स्पर्शवत्य आपः । ता द्विविधाः नित्या अनित्याश् च । न्त्याः परमाणु-रूपाः । अनित्याः कार्य-रूपाः. / पुनस् त्रिविधाः. शरीर-इन्द्रिय-विषय-भेदात् । शरीरं वरुण-लोके । इन्द्रियं रस-ग्राहकं रसनं जिह्व-अग्रवर्ति । विषयः सरित्-समुद्र-आदिः ॥ AnTs_12 उष्ण-स्पर्शवत् तेजः । तद् द्विविधं नित्यम् अनित्यं च । निय्यं परमाणु-रूपम् । अनित्यं कार्य-रूपम् । पुनस् त्रिविधं शरीर-इन्द्रिय-विषय-भेदात् । शरीरम् आदित्यलोके । इन्द्रियं रूप-ग्राहकं चक्षुः कृष्णतार-अग्रवर्ति । विषयश् चतुर्विधः । भौम-दिव्य-औदर्य-आकरज-भेदात् । भौमं वह्न्य्-आदिकम् । अबिन्धनं दिव्यं विद्युद्-आदि । भुक्तस्य परिणाम-हेतुर् औदर्यम्. आकरजं सुवर्ण-आदि ॥ AnTs_13 रूप-रहित-स्पर्शवान् वायुः । स द्विविधो नित्यो ऽनित्यश् च । नित्यः परमाणु-रूपः । अनित्यः कार्य-रूपः । पुनस् त्रिविधः शरीर-इन्द्रिय-विषय-भेदात् । शरीरं वायु-लोके । इन्द्रियं स्पर्श-ग्राहकं त्वक्-सर्व-शरीरवर्ति । विषयो वृक्ष-आदि-कम्पन-हेतुः ॥ शरीर-अन्तःसंचारी वायुः प्राणः । स च+एको ऽप्य् उपाधि-भेदात् प्राण-अपान-आदि-संज्ञा लभते ॥ AnTs_14 शब्द-गुणम् आकाशम् । तच् च+एकं विभु नित्यं च ॥ AnTs_15 अतीत-आदि-व्यवहार-हेतुः कालः । स च+एको विभुर् नित्यश् च ॥ AnTs_16 प्राच्य-आदि-व्यवहार-हेतुर् दिक् । सा च+एका विभ्वी नित्या च ॥ AnTs_17 ज्ञान-अधिकरणम् आत्मा । स द्विविधः परम्-आत्मा जीव-आत्मा च । तत्र+ईश्वरः सर्वज्ञः परम्-आत्मा-एक एव । जीव-आत्मा प्रतिशरीरं भिन्नो विभुर् नित्यश् च ॥ AnTs_18 सुख-आद्य्-उपलब्धि-साधनम् इन्द्रियं मनः । तच् च प्रत्यात्म-नियतत्वाद् अनन्तं परमाणु-रूपं नित्यं च ॥ AnTs_19 चक्षुर्-मात्र-ग्राह्यो गुणो रूपम् । तच् च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्र-भेदात् सप्तविधं पृथिवी-जल-तेजो-वृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वर-शुक्लं जले । भास्वर-शुक्लं तेजसि ॥ AnTs_20 रसन-ग्राह्यो गुणो रसः । स च मधु-राम्ल-लवण-कटु-कषाय-तिक्त-भेदात् षड्विधः । पृथिव्यां षड्विधः । जले मधुर एव ॥ AnTs_21 घ्राण-ग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिर्-असुरभिश् च । पृथिवी-मात्र-वृत्तिः । AnTs_22 त्वग्-इन्द्रिय-मात्र-ग्राह्यो गुणो सपर्शः । स च त्रिविधः शित-उष्ण-अनुष्ण-अशीत-भेदात् । पृथिव्य्-अप्-तेजो-वायु-वृत्तिः । तत्र शीतो जले । उष्णस् तेजसि । अनुष्ण-अशीतः पृथिवी-वाय्वोः ॥ AnTs_23 रूप-आदि-चतुष्टयं पृथिव्यां पाकजम् अनित्यं च । अन्यत्र+अपाकजं नित्यम् अन्त्यं च । नित्यगतं नित्यम् । अनित्यगतम् अनित्यम् ॥ AnTs_24 एकत्व-आदि-व्यवहार-हेतुः संख्या । नव-द्रव्य-वृत्तिर् एकत्व-आदि-परार्ध-पर्यन्ता । एकत्वं नित्यम् अनित्यं च । नित्यगतं नित्यम् अनित्यगतम् अनित्यम् । द्वित्व-आदिकं तु सर्वत्र+a-नित्यम् एव ॥ AnTs_25 मान-व्यवहार-कारणं परिमाणं । नव-द्रव्य-वृत्ति । तच् चतुर्विधम् । अणु महद् दीर्घं ह्रस्वं च+इति ॥ AnTs_26 पृथग्-व्यवहार-कारणं पृथग्त्वं । सर्वद्रव्यवृत्ति ॥ AnTs_27 संयुक्त-व्यवहार-हेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥ AnTs_28 संयोग-नाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥ AnTs_29 पर-अपर-व्यवहार-असाधारण-कारणे परत्व-अपरत्वे । पृथिव्य्-आदि-चतुष्टय-मनो-वृत्ति+इति । ते द्विविधे दिक्-कृते काल-कृते च । दूर-स्थे दिक्-कृतं परत्वम् । समीपस्थे दिक्-कृतम् अपरत्वम् । ज्येष्ठे काल-कृथं परत्वम् । कनिष्ठे काल-कृतम् अपरत्वम् ॥ AnTs_30 आद्य-पतन-असमवायि-कारणं गुरुत्वं । पृथिवी-जल-वृत्ति ॥ AnTs_31 आद्य-स्यन्दन-असमवायि-कारणं द्रवत्वं पृथिव्य्-अप्-तेजो-वृत्ति । तद् द्विविधं सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले नैमित्तिकं पृथिवी-तेजसोः । पृथिव्यां घृत-आदाव्-अग्नि-संयोगजन्यं दरवत्वम् । तेजसि सुवर्णादौ ॥ AnTs_32 चूर्ण-आदि-पिण्डी-भाव-हेतुर् गुणः स्नेहः । जल-मात्र-वृत्तिः ॥ AnTs_33 श्रोत्र-ग्राह्यो गुणः शब्दः । आकाश-मात्र-वृत्तिः । स द्विविधो द्वन्य्-आत्मको वर्ण-आत्मकश् च+इति । द्वन्य्-आत्मको भेर्य्-आदौ । वर्ण-आत्मकः संस्कृत-bhëÃ-आदि-रूपः ॥ AnTs_34 सर्व-व्यवहार-हेतुर् बुद्धिर् ज्ञानम् । सा द्विविधा स्मृतिर्-अनुभवश् च । संस्कार-मात्र-जन्यं ज्ञानं स्मृतिः । तद्-भिन्नं ज्ञानम् अनुभवः ॥ AnTs_35 स द्विविधो यथार्थो ऽयथार्थश् च । तद्-वति तत्-प्रकारको ऽनुभवो यथार्थः । यथा रजत इदं रजतम् इति ज्ञानम् । स एव प्रमा+इत्य् उच्यते । तद्-अभाव-वति तत्-प्रकारको ऽनुभवो ऽयथार्थः । यथा शुक्ताव् इदं रजतम् इति ज्ञानम् ॥ AnTs_36 यथार्थ-अनुभवश् चतुर्विधः प्रत्यक्ष-अनुमित्य्-उपमिति-शब्द-भेदात् । तत्-करणम् अपि चतुर्विधं प्रत्यक्ष-अनुमान-उपमान-शब्द-भेदात् ॥ AnTs_37 असाधारणम् कारणं करणम् । AnTs_38 कार्य-नियत-पूर्व-वृत्ति कारणम् । AnTs_39 कार्यं प्राग्-अभाव-प्रतियोगि । AnTs_40 कारणं त्रिविधं समवाय्य्-असमवायि-निमित्त-भेदात् । यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य पटश् च खगत-रूपादेः । कार्येण कारणेन वा सह+एकस्मिन्न् अर्थे समवेतत्वे सति यत् कारणं तद् असमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तद्-उभय-भिन्नं कारणं निमित्तकारणम् । यथा तुरी-वेम-आदिकं पटस्य । AnTs_41 तद् एतत्-त्रिविध-कारण-मध्ये यद् असाधारणं कारणं तद् एव करणम् ॥ AnTs_42 तत्र प्रत्यक्ष-ज्ञान-करणं प्रत्यक्षम् । इन्द्रिय-अर्थ-सन्निकर्ष-जन्यं ज्ञानं प्रत्यक्षम् /तद् द्विविधं निर्विकल्पकं सविकल्पकं च+इति । तत्र निर्विकल्पकं ज्ञानं निर्विकल्पकं यथा+इदं किंचित् । सपरकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयम् ब्रह्मणोऽयं श्यामोऽयम् इति ॥ AnTs_43 प्रत्यक्ष-ज्ञान-हेतुर् इन्द्रिय-अर्थ-सन्निकर्षः षड्विधः । संयोगः संयुक्त-समवायः संयुक्त-समवेत-समवायः समवायः समवेत-समवायो विशेषण-विशेष्य-भावश् च+इति । चक्षुषा घट-प्रत्यक्ष-जनने संयोगः सन्निकर्षः । घट-रूप-प्रत्यक्ष-जनने संयुक्त-समवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्व-सामान्यप्रत्यक्षे संयुक्त-समवेत-समवायः सन्निकर्षः चक्षुः-संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दस्य+आकाश-गुणत्वात् गुण-गुणिनोश् च समवायात् । शब्दत्व-साक्षात्कारे समवेत-समवायः सन्निकर्षः श्रोत्र-समवेते शब्दे शब्दत्वस्य समवायात् । अभावपरत्यक्षे विशेषण-विशेष्य-भावः सन्निकर्षो घट-अभाववद् भृतलम् इत्य् अत्र चक्षुः-संयुक्ते भूतले घट-अभावस्य विशेषणत्वात् । एवं स्न्निकर्ष-षट्क-जन्यं ज्ञानं प्रत्यक्षम् । तत्करणम् इन्द्रियम् । तस्माद् इन्द्रियं प्रत्यक्ष-प्रमाणम् इति सिद्धम् ॥ AnTs_44 अनुमिति-करणम् अनुमानम् । परामर्शजन्यं ज्ञानम् अनुमितिः । व्याप्ति-विशिष्ट-पक्ष-धर्मता-ज्ञानं परामर्शः । यथा वह्नि-व्याप्य-धूमवान् अयं पर्वत इति ज्ञानं परामर्शः । तज् जन्यं पर्वतो वह्निमान् इति ज्ञानम् अनुमितिः । यत्र यत्र धूमस् तत्र+अग्निर् इति साहचर्य-नियमो व्याप्तिः । व्याप्यस्य पर्वत-आदि-वृत्तित्वं पक्षधर्मता ॥ AnTs_45 अनुमानं द्विविधं स्व-अर्थं पर-अर्थं च । तत्र स्व-अर्थं स्व-अनुमिति-हेतुः । तथा हि स्वयम् एव भूयो दर्शनेन यत्र धूमस् तत्र अग्निर् इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस् तद्-गते च+अग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस् तत्र+अग्निर् इति । तद्-अन्तरं वह्नि-व्याप्य-धूमवान् अयं पर्वत इति ज्ञानम् उत्पद्यते । अयम् एव लिङ्गपरामर्षं इत्य् उच्यते । तस्मात् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिर् उत्पद्यते । तद् एतत् स्व-अर्थ-अनुमानम् । यत् तु स्वयं धूमाद् अग्निम् अनुमाय पर-प्रतिपत्त्य्-अर्थं पञ्च-अवयव-वाक्यं प्रयुक्ते तत् पर-अर्थ-अनुमानम् । यथा पर्वतो वह्निमान् धूमवत्त्वात् । यो यो धूमवान् स वह्निमान् यथा महानसः । तथा च-अयम् । तस्मात् तथा+इति । अनेन प्रतिपादिताल् लिन्गात् परोऽप्य् अग्निं प्रतिपद्यते ॥ AnTs_46 प्रतिज्ञा-हेतु-उदाहरण-उपनय-निगमानि पञ्च-अवयवः । पर्वतो वह्निमान् इति प्रतिज्ञा । धूमवत्त्वाद् इति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्य् उदाहरणम् । तथा च+अयम् इति उपनयः । तस्मात् तथा+इति निगमनम् ॥ AnTs_47 स्व-अर्थ-अनुमिति-पर-अर्थ-अनुमित्योर् लिङ्ग-परामर्श एव करणम् । तस्माल् लिङ्ग-परामर्शाऽनुमानम् ॥ AnTs_48 लिङ्गं त्रिविधम् । अन्वय-व्यतिरेकि केवल-अन्वयि केवल-व्यतिरेकि च+इति । अन्वयेन व्यतिरेकेण च व्याप्तिमद् अन्वय-व्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस् तत्र+अग्निर् यथा महानस इत्य् अन्वय-व्याप्तिः । यत्र वह्निर् न+अस्ति तत्र धूमोऽपि न+अस्ति यथा महाह्रद इति व्यतिरेक-व्याप्तिः । अन्वय-मात्र-व्याप्तिकं केवल-अन्वयि यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्व-अभिध्यत्वयोर् व्यतिरेकव्याप्तिर् न+अस्ति सर्वस्य+अपि प्रमेयत्वाद् अभिधेयत्वाच् च । व्यतिरेकमात्रव्याप्तिकं केवल-व्यतिरेकि यथा पृथिवी तरेभ्यो भिद्यते गन्धवत्त्वात् । यद् इतरेभ्यो न भिद्यते न तद् गन्धवत् । यथा जलम् । न च+इयं तथा । तस्मान् न तथा+इति अत्र यद् गन्धवत् तद् इतर-भिन्नम् इत्य् अन्वयदृष्टन्तो न+अस्ति पृथिवी-मात्रस्य पक्षत्वात् ॥ AnTs_49 संदिग्ध-साध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥ AnTs_50 निश्चित-साध्यवान् सपक्षः । यथा तत्र+एव महानसः ॥ AnTs_51 निश्चित-साध्य-अभाववान् विपक्षः । यथा तत्र+एव महाह्रदः ॥ AnTs_52 सव्यभिचार-विरुद्ध-सत्पक्ष-असिद्ध-बाधिताः पञ्च हेत्वाभासाः ॥ AnTs_53 सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारण-असाधारण-अनुपसंहारि-भेदात् । तत्र साध्य-अभाववद्-वृत्तिः साधारणो अनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वाद् इति प्रमेयत्वस्य वह्न्य्-अभाववति ह्रदे विद्यमानत्वात् । सर्व-सपक्ष-विपक्ष-व्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वाद् इति । शब्दत्वं सर्वेभ्यो नित्येभ्योऽन्त्येभ्यश् च व्यावृत्तं शब्द-मात्र-वृत्ति । अन्वय-व्यतिरेक-दृष्टान्त-रहितोऽनुपसंहारी । यथा सर्वम् अनित्यं प्रमेयत्वाद् इति । अत्र सर्वस्य+अपि पक्षत्वाद् दृष्टान्तो न+अस्ति ॥ AnTs_54 साध्य-अभाव-व्याप्तो हेतुर् विरुद्धः । यत्र शब्दो नित्यः कृतकत्वाद् इति । कृतकत्वं हि नित्यत्व-अभावेन+a-नित्यत्वेन व्याप्तम् ॥ AnTs_55 यस्य साध्य-भाव-साधकं हेत्व्-अन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच् छब्दत्ववद् इति । शब्दोऽनित्यः कार्यत्वाद् घटवद् इति ॥ AnTs_56 असिद्धस् त्रिविधः । आश्रय-असिद्धः स्वरूप-असिद्धो व्याप्यत्व-असिद्धश् च+इति । आश्रय-असिद्धो यथा गगन-अरविन्दं सुरभ्य् अरविन्दत्वात् सरो-ज-अरविन्दवत् । अत्र गगन-अरविन्दम् आश्रयः । स च न+अस्त्य् एव । स्वरूप-असिद्धो यथा शब्दो गुणश् चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे न+अस्ति शब्दस्य श्रावणत्वात् । स-उपाधिको व्याप्यत्व-असिद्धः । साध्य-व्यापकत्वे सति साधन-अव्यापक उपाधिः । साध्य-समान-अधिकरण-अत्यन्त-अभाव-अप्रतियोगित्वं साध्य-व्यापकत्वम् । साधनवन्न् इष्ट-अत्यन्त-अभाव-प्रतियोगित्वं साधारण-अव्यपकत्वम् । पर्वतो धूमवान् वह्निमत्त्वाद् इत्य् अत्र+आर्द्र-इन्धसंयोग उपाधिः । तथा हि । यत्र धूमस् तत्र+आर्द्र-इन्ध्न-संयोग इति साध्य-व्यापकता । यत्र वह्निस् तत्र+आर्द्र-इन्धन-संयोग-अभावाद् इति साधन-अव्यापकता । एवं साध्य-व्यापकत्वे सति साधन-अव्यापकत्वाद् अर्द्र-इन्धन-संयोग उपाधिः । स-उपाधिकत्वाद् वह्निमत्त्वं व्याप्यत्व-असिद्धम् ॥ AnTs_57 यस्य साध्य-अभावः प्रमाण-अन्तरेण निश्चितः स बाधितः । यथा वह्निर् अनुष्णो द्रव्यत्वाद् इति । अत्र+अनुष्णत्वं साध्यं तद्-अभाव उष्णत्वं स्पार्शन-प्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥ AnTs_58 उपमिति-करणम् उपमानम् । संज्ञा-संज्ञि-संबन्ध-ज्ञानम् उपमितिः । तत्-करणं सादृश्य-ज्ञानम् । अतिदेश-वाक्य-अर्थ-स्मरणम् अवान्तर-व्यापारः । तथा हि कश् चिद् गवय-शब्द-अर्थम् अजानन् कुतश् चिद् आरण्यक-पुरुषाद् गो-सदृशो गवय इति श्रुत्वा वनं गतो वाक्य-अर्थं स्मरन् गो-सदृषं पिण्डं पश्यति । तद्-अनन्तरम् असौ गवय-शब्द-वाच्य इत्य् उपमितिर् उत्पद्य्ते ॥ AnTs_59 आप्त-वाक्यं शब्दः । आप्तस् तु यथा+अर्थ-वक्ता । वाक्यं पद-समूहः । यथा गाम् आनय+इति । शक्तं पदम् । अस्मात् पदाद् अयम् अर्थो बोद्धव्य इति+ईश्वर-संकेतः शक्तिः ॥ AnTs_60 आकाङ्क्षा योग्यता संनिधिश् च वाक्य-अर्थ-ज्ञान-हेतुः । पदस्य पद-अन्तर-व्यतिरेक-प्रयुक्त-अन्वय-अननुभावकत्वम् आकाङ्क्षा । अर्थ-अबाधो योग्यता । पदानाम्-अविलम्बेन+उच्चारणं संनिधिः ॥ AnTs_61 आकाङ्क्षा-आदि-रहितं वाक्यम् अप्रमाणम् । यथा गौर् अश्वः पुरुषो हस्ती+इति न प्रमाणम् आकाङ्क्षा-विरहात् । अग्निना सिञ्चेद् इति न प्रमाणं योग्यता-विरहात् । प्रहरे प्रेहरे-'सह+उच्चारितानि गाम् आनय+इत्य्-आदि-पदानि न प्रमाणं संनिध्य्-अभावात् ॥ AnTs_62 वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकम् ईश्वर-उक्तत्वात् सर्वम् एव प्रमाणम् । लौकिकं त्व् आप्त-उक्तं प्रमाणम् । अन्यद् अप्रमाणम् ॥ AnTs_63 वाक्य-अर्थ-ज्ञानं शब्द-ज्ञानम् । तत्-करणं शब्दः ॥ AnTs_64 अयथा-अर्थ-अनुभवस् त्रिविधः संशय-विपर्यय-तर्क-भेदात् । एकस्मिन् धर्मिनि विरुद्ध-नाना-धर्म-वैशिष्ट्य-अवगाहि ज्ञानं संशयः । यथा स्थाणुर् वा पुर्षो वा+इति । मिथ्या-ज्ञानं विपर्ययः । यथा शुक्ताव् इदं रजतम् इति । व्याप्य+आरोपेण व्यापक-आरोपस् तर्कः यथा यदि वह्निर् न स्यात् तर्हि धूमोऽपि न स्याद् इति ॥ AnTs_65 स्मृतिर् अपि द्विविधा । यथा-अर्थ-अयथा-अर्था च प्रमा-जन्या यथा-अर्था । अप्रमा-जन्या+a-यथा-अर्था ॥ AnTs_66 सर्वेशाम् अनुकूलतया वेदनीयं सुखम् ॥ AnTs_67 सर्वेशां प्रतिकूलतया वेदनीयं दुःखम् ॥ AnTs_68 इच्छा कामः ॥ AnTs_69 क्रोधो द्वेषः ॥ AnTs_70 कृतिः प्रयत्नः ॥ AnTs_71 विहित-कर्म-जन्यो धर्मः ॥ AnTs_72 निषिद्ध-कर्म-जन्यस् त्व् अधर्मः ॥ AnTs_73 बुद्ध्य्-आदयोऽष्टाव् आत्म-मात्रविशेष-गुणाः ॥ AnTs_74 बुद्धि-इच्छा-प्रयत्ना द्विविधाः । नित्या अनित्याश् च । नित्या ईश्वरस्य । अनित्या जीवस्य ॥ AnTs_75 संस्कारस् त्रिविधः । वेगो भावना स्थिति-स्थापकश् च+इति । वेगः पृथिव्य्-आदि-चतुष्टय-मनो-वृत्तिः । अनुभव-जन्या स्मृति-हेतुर् भावना+आत्म-मात्र-वृत्तिः । अन्यथा कृतस्य पुनस् तद्-अवस्था-पादकः स्थिति-स्थापकः कट-आदि-पृथिवी-वृत्तिः ॥ AnTs_76 चलन-आत्मकं कर्म । ऊर्ध्व-देश-संयोग-हेतुर् उत्क्षेपणम् । अधो-देश-संयोग-हेतुर् अपक्षेपणम् । शरीर-संनिकृष्ट-संयोग-हेतुर् आकुञ्चनम् । विप्रकृष्ट-संयोग-हेतुः प्रसारणम् । अन्यत् सर्वं गमनम् । पृथिव्य्-आदि-चतुष्टय-मनो-मात्र-वृत्ति ॥ AnTs_77 नित्यम् एकम् अनेक-अनुगतं सामान्यम् । द्रव्य-गुण-कर्म-वृत्ति । तद् द्विविधं पर-अपर-भेदात् । परं सत्ता । अपरं द्रव्यत्व-आदिः ॥ AnTs_78 नित्य-द्रव्य-वृत्तयो व्यावर्तका विशेषाः ॥ AnTs_79 नित्य-संबन्धः समवायः । अयुत-सिद्ध-वृत्तिः । ययोर् द्वयोर् मध्य एकम् अविनश्यद्-अपर-आश्रितम् एव+अवतिष्टते ताव् अयुतसिद्दौ । यथा+अवयव-अवयविनौ गुण-गुणिनौ क्रिया-क्रियावन्तौ जाति-व्यक्ती विशेष-नित्य-द्रव्ये च+इति ॥ AnTs_80 अन्-आदिः स-अन्तः प्राग्-अभावः । उत्पत्तेः पूर्वं कार्यस्य । स-आदिर् अन्-अन्तः प्रध्वंसः । उत्पत्त्य्-अन्-अन्तरं कार्यस्य । त्रैकालिक-संसर्ग-अवच्छिन्न-प्रतियोगिताकोऽत्यन्त-अभावः । यथा भूतले घटो न+अस्ति+इति । तादात्म्य-संबन्ध-अवच्छिन्न-प्रतियोगिताकोऽन्योन्य-अभावः यथा घटः पटो न भवति+इति ॥ AnTs_81 सर्वेषां पद-अर्थानां यथा-यथम् उक्तेष्व् अन्तर्भावात् सप्त+एव पद-अर्था इति सिद्धम् ॥ काणाद-न्याय-मतयोर् बाला-व्युत्पत्ति-सिद्धये । अन्नंभट्टेन विदुषा रचितस् तर्कसंग्रहः ॥