Annambhatta: Tarkasamgraha

Input by Takuya Ono


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







AnTs_1ab nidhāya hṛdi viśveśaṃ vidhāya guruvandanam /
AnTs_1cd bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ //
AnTs_2 dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ //
AnTs_3 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //
AnTs_4 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśati guṇāḥ //
AnTs_5 utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanāni pañca karmāṇi //
AnTs_6 param aparaṃ ceti dvividhaṃ sāmānyam //
AnTs_7 nityadravyavṛttayo viśeṣās tv anantā eva //
AnTs_8 samavāyas tv eka eva //
AnTs_9 abhāvaś caturvidhaḥ / prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo 'nyonyābhāvaś ceti //
AnTs_10 gandhavatī pṛthivī / sā dvividhā nityānityā ca / nityā paramāṇurūpā / anityā kāryarūpā / punas trividhā śarīrendriyaviṣayabhedāt / śarīram asmadādīnām / indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti / viṣayo mṛtpāṣāṇādiḥ //
AnTs_11 śitasparśavatya āpaḥ / tā dvividhāḥ nityā anityāś ca / ntyāḥ paramāṇurūpāḥ / anityāḥ kāryarūpāḥ. / punas trividhāḥ. śarīrendriyaviṣayabhedāt / śarīraṃ varuṇaloke / indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti / viṣayaḥ saritsamudrādiḥ //
AnTs_12 uṣṇasparśavat tejaḥ / tad dvividhaṃ nityam anityaṃ ca / niyyaṃ paramāṇurūpam / anityaṃ kāryarūpam / punas trividhaṃ śarīrendriyaviṣayabhedāt / śarīram ādityaloke / indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti / viṣayaś caturvidhaḥ / bhaumadivyaudaryākarajabhedāt / bhaumaṃ vahnyādikam / abindhanaṃ divyaṃ vidyudādi / bhuktasya pariṇāmahetur audaryam. ākarajaṃ suvarṇādi //
AnTs_13 rūparahitasparśavān vāyuḥ / sa dvividho nityo 'nityaś ca / nityaḥ paramāṇurūpaḥ / anityaḥ kāryarūpaḥ / punas trividhaḥ śarīrendriyaviṣayabhedāt / śarīraṃ vāyuloke / indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti / viṣayo vṛkṣādikampanahetuḥ // śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ / sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate //
AnTs_14 śabdaguṇam ākāśam / tac caikaṃ vibhu nityaṃ ca //
AnTs_15 atītādivyavahārahetuḥ kālaḥ / sa caiko vibhur nityaś ca //
AnTs_16 prācyādivyavahārahetur dik / sā caikā vibhvī nityā ca //
AnTs_17 jñānādhikaraṇam ātmā / sa dvividhaḥ paramātmā jīvātmā ca / tatreśvaraḥ sarvajñaḥ paramātmaika eva / jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca //
AnTs_18 sukhādyupalabdhisādhanam indriyaṃ manaḥ / tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //
AnTs_19 cakṣurmātragrāhyo guṇo rūpam / tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti / tatra pṛthivyāṃ saptavidham / abhāsvaraśuklaṃ jale / bhāsvaraśuklaṃ tejasi //
AnTs_20 rasanagrāhyo guṇo rasaḥ / sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ / pṛthivyāṃ ṣaḍvidhaḥ / jale madhura eva //
AnTs_21 ghrāṇagrāhyo guṇo gandhaḥ / sa ca dvividhaḥ surabhirasurabhiś ca / pṛthivīmātravṛttiḥ /
AnTs_22 tvagindriyamātragrāhyo guṇo saparśaḥ / sa ca trividhaḥ śitoṣṇānuṣṇāśītabhedāt / pṛthivyaptejovāyuvṛttiḥ / tatra śīto jale / uṣṇas tejasi / anuṣṇāśītaḥ pṛthivīvāyvoḥ //
AnTs_23 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca / anyatrāpākajaṃ nityam antyaṃ ca / nityagataṃ nityam / anityagatam anityam //
AnTs_24 ekatvādivyavahārahetuḥ saṃkhyā / navadravyavṛttir ekatvādiparārdhaparyantā / ekatvaṃ nityam anityaṃ ca / nityagataṃ nityam anityagatam anityam / dvitvādikaṃ tu sarvatrānityam eva //
AnTs_25 mānavyavahārakāraṇaṃ parimāṇaṃ / navadravyavṛtti / tac caturvidham / aṇu mahad dīrghaṃ hrasvaṃ ceti //
AnTs_26 pṛthagvyavahārakāraṇaṃ pṛthagtvaṃ / sarvadravyavṛtti //
AnTs_27 saṃyuktavyavahārahetuḥ saṃyogaḥ / sarvadravyavṛttiḥ //
AnTs_28 saṃyoganāśako guṇo vibhāgaḥ / sarvadravyavṛttiḥ //
AnTs_29 parāparavyavahārāsādhāraṇakāraṇe paratvāparatve / pṛthivyādicatuṣṭayamanovṛttīti / te dvividhe dikkṛte kālakṛte ca / dūrasthe dikkṛtaṃ paratvam / samīpasthe dikkṛtam aparatvam / jyeṣṭhe kālakṛthaṃ paratvam / kaniṣṭhe kālakṛtam aparatvam //
AnTs_30 ādyapatanāsamavāyikāraṇaṃ gurutvaṃ / pṛthivījalavṛtti //
AnTs_31 ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti / tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca / sāṃsiddhikaṃ jale naimittikaṃ pṛthivītejasoḥ / pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam / tejasi suvarṇādau //
AnTs_32 cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ / jalamātravṛttiḥ //
AnTs_33 śrotragrāhyo guṇaḥ śabdaḥ / ākāśamātravṛttiḥ / sa dvividho dvanyātmako varṇātmakaś ceti / dvanyātmako bheryādau / varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ //
AnTs_34 sarvavyavahārahetur buddhir jñānam / sā dvividhā smṛtiranubhavaś ca / saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ / tadbhinnaṃ jñānam anubhavaḥ //
AnTs_35 sa dvividho yathārtho 'yathārthaś ca / tadvati tatprakārako 'nubhavo yathārthaḥ / yathā rajata idaṃ rajatam iti jñānam / sa eva pramety ucyate / tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ / yathā śuktāv idaṃ rajatam iti jñānam //
AnTs_36 yathārthānubhavaś caturvidhaḥ pratyakṣānumityupamitiśabdabhedāt / tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt //
AnTs_37 asādhāraṇam kāraṇaṃ karaṇam /
AnTs_38 kāryaniyatapūrvavṛtti kāraṇam /
AnTs_39 kāryaṃ prāgabhāvapratiyogi /
AnTs_40 kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt / yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam / yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ / kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam / yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya / tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam / yathā turīvemādikaṃ paṭasya /
AnTs_41 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
AnTs_42 tatra pratyakṣajñānakaraṇaṃ pratyakṣam / indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam /tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti / tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathedaṃ kiṃcit / saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo'yaṃ śyāmo'yam iti //
AnTs_43 pratyakṣajñānahetur indriyārthasannikarṣaḥ ṣaḍvidhaḥ / saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyo viśeṣaṇaviśeṣyabhāvaś ceti / cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ / ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt / rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt / śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt / śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt / abhāvaparatyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt / evaṃ snnikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam / tatkaraṇam indriyam / tasmād indriyaṃ pratyakṣapramāṇam iti siddham //
AnTs_44 anumitikaraṇam anumānam / parāmarśajanyaṃ jñānam anumitiḥ / vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ / yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ / taj janyaṃ parvato vahnimān iti jñānam anumitiḥ / yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ / vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //
AnTs_45 anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca / tatra svārthaṃ svānumitihetuḥ / tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau sandihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti / tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate / ayam eva liṅgaparāmarṣaṃ ity ucyate / tasmāt parvato vahnimān iti jñānam anumitir utpadyate / tad etat svārthānumānam / yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam / yathā parvato vahnimān dhūmavattvāt / yo yo dhūmavān sa vahnimān yathā mahānasaḥ / tathā cāyam / tasmāt tatheti / anena pratipāditāl lingāt paro'py agniṃ pratipadyate //
AnTs_46 pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ / parvato vahnimān iti pratijñā / dhūmavattvād iti hetuḥ / yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam / tathā cāyam iti upanayaḥ / tasmāt tatheti nigamanam //
AnTs_47 svārthānumitiparārthānumityor liṅgaparāmarśa eva karaṇam / tasmāl liṅgaparāmarśā'numānam //
AnTs_48 liṅgaṃ trividham / anvayavyatireki kevalānvayi kevalavyatireki ceti / anvayena vyatirekeṇa ca vyāptimad anvayavyatireki / yathā vahnau sādhye dhūmavattvam / yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ / yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ / anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat / atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca / vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt / yad itarebhyo na bhidyate na tad gandhavat / yathā jalam / na ceyaṃ tathā / tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭanto nāsti pṛthivīmātrasya pakṣatvāt //
AnTs_49 saṃdigdhasādhyavān pakṣaḥ / yathā dhūmavattve hetau parvataḥ //
AnTs_50 niścitasādhyavān sapakṣaḥ / yathā tatraiva mahānasaḥ //
AnTs_51 niścitasādhyābhāvavān vipakṣaḥ / yathā tatraiva mahāhradaḥ //
AnTs_52 savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ //
AnTs_53 savyabhicāro'naikāntikaḥ / sa trividhaḥ / sādhāraṇāsādhāraṇānupasaṃhāribhedāt / tatra sādhyābhāvavadvṛttiḥ sādhāraṇo anaikāntikaḥ / yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt / sarvasapakṣavipakṣavyāvṛtto'sādhāraṇaḥ / yathā śabdo nityaḥ śabdatvād iti / śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti / anvayavyatirekadṛṣṭāntarahito'nupasaṃhārī / yathā sarvam anityaṃ prameyatvād iti / atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti //
AnTs_54 sādhyābhāvavyāpto hetur viruddhaḥ / yatra śabdo nityaḥ kṛtakatvād iti / kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //
AnTs_55 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ / yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti / śabdo'nityaḥ kāryatvād ghaṭavad iti //
AnTs_56 asiddhas trividhaḥ / āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti / āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat / atra gaganāravindam āśrayaḥ / sa ca nāsty eva / svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt / atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt / sopādhiko vyāpyatvāsiddhaḥ / sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ / sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam / sādhanavann iṣṭātyantābhāvapratiyogitvaṃ sādhāraṇāvyapakatvam / parvato dhūmavān vahnimattvād ity atrārdrendhasaṃyoga upādhiḥ / tathā hi / yatra dhūmas tatrārdrendhnasaṃyoga iti sādhyavyāpakatā / yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā / evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ardrendhanasaṃyoga upādhiḥ / sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham //
AnTs_57 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ / yathā vahnir anuṣṇo dravyatvād iti / atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //
AnTs_58 upamitikaraṇam upamānam / saṃjñāsaṃjñisaṃbandhajñānam upamitiḥ / tatkaraṇaṃ sādṛśyajñānam / atideśavākyārthasmaraṇam avāntaravyāpāraḥ / tathā hi kaś cid gavayaśabdārtham ajānan kutaś cid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛṣaṃ piṇḍaṃ paśyati / tadanantaram asau gavayaśabdavācya ity upamitir utpadyte //
AnTs_59 āptavākyaṃ śabdaḥ / āptas tu yathārthavaktā / vākyaṃ padasamūhaḥ / yathā gām ānayeti / śaktaṃ padam / asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ //
AnTs_60 ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ / padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā / arthābādho yogyatā / padānāmavilambenoccāraṇaṃ saṃnidhiḥ //
AnTs_61 ākāṅkṣādirahitaṃ vākyam apramāṇam / yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt / agninā siñced iti na pramāṇaṃ yogyatāvirahāt / prahare prehare'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //
AnTs_62 vākyaṃ dvividham / vaidikaṃ laukikaṃ ca / vaidikam īśvaroktatvāt sarvam eva pramāṇam / laukikaṃ tv āptoktaṃ pramāṇam / anyad apramāṇam //
AnTs_63 vākyārthajñānaṃ śabdajñānam / tatkaraṇaṃ śabdaḥ //
AnTs_64 ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt / ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ / yathā sthāṇur vā purṣo veti / mithyājñānaṃ viparyayaḥ / yathā śuktāv idaṃ rajatam iti / vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //
AnTs_65 smṛtir api dvividhā / yathārthāyathārthā ca pramājanyā yathārthā / apramājanyāyathārthā //
AnTs_66 sarveśām anukūlatayā vedanīyaṃ sukham //
AnTs_67 sarveśāṃ pratikūlatayā vedanīyaṃ duḥkham //
AnTs_68 icchā kāmaḥ //
AnTs_69 krodho dveṣaḥ //
AnTs_70 kṛtiḥ prayatnaḥ //
AnTs_71 vihitakarmajanyo dharmaḥ //
AnTs_72 niṣiddhakarmajanyas tv adharmaḥ //
AnTs_73 buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ //
AnTs_74 buddhīcchāprayatnā dvividhāḥ / nityā anityāś ca / nityā īśvarasya / anityā jīvasya //
AnTs_75 saṃskāras trividhaḥ / vego bhāvanā sthitisthāpakaś ceti / vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ / anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ / anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //
AnTs_76 calanātmakaṃ karma / ūrdhvadeśasaṃyogahetur utkṣepaṇam / adhodeśasaṃyogahetur apakṣepaṇam / śarīrasaṃnikṛṣṭasaṃyogahetur ākuñcanam / viprakṛṣṭasaṃyogahetuḥ prasāraṇam / anyat sarvaṃ gamanam / pṛthivyādicatuṣṭayamanomātravṛtti //
AnTs_77 nityam ekam anekānugataṃ sāmānyam / dravyaguṇakarmavṛtti / tad dvividhaṃ parāparabhedāt / paraṃ sattā / aparaṃ dravyatvādiḥ //
AnTs_78 nityadravyavṛttayo vyāvartakā viśeṣāḥ //
AnTs_79 nityasaṃbandhaḥ samavāyaḥ / ayutasiddhavṛttiḥ / yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭate tāv ayutasiddau / yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //
AnTs_80 anādiḥ sāntaḥ prāgabhāvaḥ / utpatteḥ pūrvaṃ kāryasya / sādir anantaḥ pradhvaṃsaḥ / utpattyanantaraṃ kāryasya / traikālikasaṃsargāvacchinnapratiyogitāko'tyantābhāvaḥ / yathā bhūtale ghaṭo nāstīti / tādātmyasaṃbandhāvacchinnapratiyogitāko'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti //
AnTs_81 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //

kāṇādanyāyamatayor bālāvyutpattisiddhaye /
annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ //