Annambhatta: Tarkasamgraha Input by Takuya Ono ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - AnTs_1ab निधाय हृदि विश्वेशं विधाय गुरु-वन्दनम् । AnTs_1cd बालानां सुख-बोधाय क्रियते तर्क-संग्रहः ॥ AnTs_2 द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया1भावाः सप्त पदा1र्थाः ॥ AnTs_3 तत्र द्रव्याणि पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-काल-दिग्-आत्म-मनांसि नवै1व ॥ AnTs_4 रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा1परत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखे1च्छा-द्वेष-प्रयत्न-धर्मा1धर्म-संस्काराश् चतुर्विंशति गुणाः ॥ AnTs_5 उत्क्षेपणा1वक्षेपणा3कुञ्चन-प्रसारण-गमनानि पञ्च कर्माणि ॥ AnTs_6 परम् अपरं ce7ति द्विविधं सामान्यम् ॥ AnTs_7 नित्य-द्रव्य-वृत्तयो विशेषास् त्व् अन्-अन्ता एव ॥ AnTs_8 समवायस् त्व् एक एव ॥ AnTs_9 अभावश् चतुर्विधः । प्राग्-अभावः प्रध्वंसा1भावो ऽत्यन्ता1भावो ऽन्योन्या1भावश् ce7ति ॥ AnTs_10 गन्धवती पृथिवी । सा द्विविधा नित्या1नित्या च । नित्या परमाणु-रूपा । अनित्या कार्य-रूपा । पुनस् त्रिविधा शरीरे1न्द्रिय-विषय-भेदात् । शरीरम् अस्मद्-आदीनाम् । इन्द्रियं गन्ध-ग्राहकं घ्राणं नासा1ग्रवर्ति । विषयो मृत्-pëÃïÃ3दिः ॥ AnTs_11 शित-स्पर्शवत्य आपः । ता द्विविधाः नित्या अनित्याश् च । न्त्याः परमाणु-रूपाः । अनित्याः कार्य-रूपाः. / पुनस् त्रिविधाः. शरीरे1न्द्रिय-विषय-भेदात् । शरीरं वरुण-लोके । इन्द्रियं रस-ग्राहकं रसनं जिह्वा1ग्रवर्ति । विषयः सरित्-समुद्रा3दिः ॥ AnTs_12 उष्ण-स्पर्शवत् तेजः । तद् द्विविधं नित्यम् अनित्यं च । निय्यं परमाणु-रूपम् । अनित्यं कार्य-रूपम् । पुनस् त्रिविधं शरीरे1न्द्रिय-विषय-भेदात् । शरीरम् आदित्यलोके । इन्द्रियं रूप-ग्राहकं चक्षुः कृष्णतारा1ग्रवर्ति । विषयश् चतुर्विधः । भौम-दिव्यौ3दर्या3करज-भेदात् । भौमं वह्न्य्-आदिकम् । अबिन्धनं दिव्यं विद्युद्-आदि । भुक्तस्य परिणाम-हेतुर् औदर्यम्. आकरजं सुवर्णा3दि ॥ AnTs_13 रूप-रहित-स्पर्शवान् वायुः । स द्विविधो नित्यो ऽनित्यश् च । नित्यः परमाणु-रूपः । अनित्यः कार्य-रूपः । पुनस् त्रिविधः शरीरे1न्द्रिय-विषय-भेदात् । शरीरं वायु-लोके । इन्द्रियं स्पर्श-ग्राहकं त्वक्-सर्व-शरीरवर्ति । विषयो वृक्षा3दि-कम्पन-हेतुः ॥ शरीरा1न्तःसंचारी वायुः प्राणः । स cai7को ऽप्य् उपाधि-भेदात् प्राणा1पाना3दि-संज्ञा लभते ॥ AnTs_14 शब्द-गुणम् आकाशम् । तच् cai7कं विभु नित्यं च ॥ AnTs_15 अतीता3दि-व्यवहार-हेतुः कालः । स cai7को विभुर् नित्यश् च ॥ AnTs_16 प्राच्या3दि-व्यवहार-हेतुर् दिक् । सा cai7का विभ्वी नित्या च ॥ AnTs_17 ज्ञाना1धिकरणम् आत्मा । स द्विविधः परम्-आत्मा जीवा3त्मा च । तत्रे8श्वरः सर्वज्ञः परम्-आत्मै2क एव । जीवा3त्मा प्रतिशरीरं भिन्नो विभुर् नित्यश् च ॥ AnTs_18 सुखा3द्य्-उपलब्धि-साधनम् इन्द्रियं मनः । तच् च प्रत्यात्म-नियतत्वाद् अनन्तं परमाणु-रूपं नित्यं च ॥ AnTs_19 चक्षुर्-मात्र-ग्राह्यो गुणो रूपम् । तच् च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्र-भेदात् सप्तविधं पृथिवी-जल-तेजो-वृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वर-शुक्लं जले । भास्वर-शुक्लं तेजसि ॥ AnTs_20 रसन-ग्राह्यो गुणो रसः । स च मधु-राम्ल-लवण-कटु-कषाय-तिक्त-भेदात् षड्विधः । पृथिव्यां षड्विधः । जले मधुर एव ॥ AnTs_21 घ्राण-ग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिर्-असुरभिश् च । पृथिवी-मात्र-वृत्तिः । AnTs_22 त्वग्-इन्द्रिय-मात्र-ग्राह्यो गुणो सपर्शः । स च त्रिविधः शितो1«ïÃ1नुष्णा1शीत-भेदात् । पृथिव्य्-अप्-तेजो-वायु-वृत्तिः । तत्र शीतो जले । उष्णस् तेजसि । अनुष्णा1शीतः पृथिवी-वाय्वोः ॥ AnTs_23 रूपा3दि-चतुष्टयं पृथिव्यां पाकजम् अनित्यं च । अन्यत्रा7पाकजं नित्यम् अन्त्यं च । नित्यगतं नित्यम् । अनित्यगतम् अनित्यम् ॥ AnTs_24 एकत्वा3दि-व्यवहार-हेतुः संख्या । नव-द्रव्य-वृत्तिर् एकत्वा3दि-परार्ध-पर्यन्ता । एकत्वं नित्यम् अनित्यं च । नित्यगतं नित्यम् अनित्यगतम् अनित्यम् । द्वित्वा3दिकं तु सर्वत्रा7-नित्यम् एव ॥ AnTs_25 मान-व्यवहार-कारणं परिमाणं । नव-द्रव्य-वृत्ति । तच् चतुर्विधम् । अणु महद् दीर्घं ह्रस्वं ce7ति ॥ AnTs_26 पृथग्-व्यवहार-कारणं पृथग्त्वं । सर्वद्रव्यवृत्ति ॥ AnTs_27 संयुक्त-व्यवहार-हेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥ AnTs_28 संयोग-नाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥ AnTs_29 परा1पर-व्यवहारा1साधारण-कारणे परत्वा1परत्वे । पृथिव्य्-आदि-चतुष्टय-मनो-वृत्ती7ति । ते द्विविधे दिक्-कृते काल-कृते च । दूर-स्थे दिक्-कृतं परत्वम् । समीपस्थे दिक्-कृतम् अपरत्वम् । ज्येष्ठे काल-कृथं परत्वम् । कनिष्ठे काल-कृतम् अपरत्वम् ॥ AnTs_30 आद्य-पतना1समवायि-कारणं गुरुत्वं । पृथिवी-जल-वृत्ति ॥ AnTs_31 आद्य-स्यन्दना1समवायि-कारणं द्रवत्वं पृथिव्य्-अप्-तेजो-वृत्ति । तद् द्विविधं सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले नैमित्तिकं पृथिवी-तेजसोः । पृथिव्यां घृता3दाव्-अग्नि-संयोगजन्यं दरवत्वम् । तेजसि सुवर्णादौ ॥ AnTs_32 चूर्णा3दि-पिण्डी-भाव-हेतुर् गुणः स्नेहः । जल-मात्र-वृत्तिः ॥ AnTs_33 श्रोत्र-ग्राह्यो गुणः शब्दः । आकाश-मात्र-वृत्तिः । स द्विविधो द्वन्य्-आत्मको वर्णा3त्मकश् ce7ति । द्वन्य्-आत्मको भेर्य्-आदौ । वर्णा3त्मकः संस्कृत-bhëÃ4दि-रूपः ॥ AnTs_34 सर्व-व्यवहार-हेतुर् बुद्धिर् ज्ञानम् । सा द्विविधा स्मृतिर्-अनुभवश् च । संस्कार-मात्र-जन्यं ज्ञानं स्मृतिः । तद्-भिन्नं ज्ञानम् अनुभवः ॥ AnTs_35 स द्विविधो यथार्थो ऽयथार्थश् च । तद्-वति तत्-प्रकारको ऽनुभवो यथार्थः । यथा रजत इदं रजतम् इति ज्ञानम् । स एव प्रमे9त्य् उच्यते । तद्-अभाव-वति तत्-प्रकारको ऽनुभवो ऽयथार्थः । यथा शुक्ताव् इदं रजतम् इति ज्ञानम् ॥ AnTs_36 यथार्था1नुभवश् चतुर्विधः प्रत्यक्षा1नुमित्य्-उपमिति-शब्द-भेदात् । तत्-करणम् अपि चतुर्विधं प्रत्यक्षा1नुमानो1पमान-शब्द-भेदात् ॥ AnTs_37 असाधारणम् कारणं करणम् । AnTs_38 कार्य-नियत-पूर्व-वृत्ति कारणम् । AnTs_39 कार्यं प्राग्-अभाव-प्रतियोगि । AnTs_40 कारणं त्रिविधं समवाय्य्-असमवायि-निमित्त-भेदात् । यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य पटश् च खगत-रूपादेः । कार्येण कारणेन वा सहै7कस्मिन्न् अर्थे समवेतत्वे सति यत् कारणं तद् असमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तद्-उभय-भिन्नं कारणं निमित्तकारणम् । यथा तुरी-वेमा3दिकं पटस्य । AnTs_41 तद् एतत्-त्रिविध-कारण-मध्ये यद् असाधारणं कारणं तद् एव करणम् ॥ AnTs_42 तत्र प्रत्यक्ष-ज्ञान-करणं प्रत्यक्षम् । इन्द्रिया1र्थ-सन्निकर्ष-जन्यं ज्ञानं प्रत्यक्षम् /तद् द्विविधं निर्विकल्पकं सविकल्पकं ce7ति । तत्र निर्विकल्पकं ज्ञानं निर्विकल्पकं यथे9दं किंचित् । सपरकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयम् ब्रह्मणोऽयं श्यामोऽयम् इति ॥ AnTs_43 प्रत्यक्ष-ज्ञान-हेतुर् इन्द्रिया1र्थ-सन्निकर्षः षड्विधः । संयोगः संयुक्त-समवायः संयुक्त-समवेत-समवायः समवायः समवेत-समवायो विशेषण-विशेष्य-भावश् ce7ति । चक्षुषा घट-प्रत्यक्ष-जनने संयोगः सन्निकर्षः । घट-रूप-प्रत्यक्ष-जनने संयुक्त-समवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्व-सामान्यप्रत्यक्षे संयुक्त-समवेत-समवायः सन्निकर्षः चक्षुः-संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दस्या8काश-गुणत्वात् गुण-गुणिनोश् च समवायात् । शब्दत्व-साक्षात्कारे समवेत-समवायः सन्निकर्षः श्रोत्र-समवेते शब्दे शब्दत्वस्य समवायात् । अभावपरत्यक्षे विशेषण-विशेष्य-भावः सन्निकर्षो घटा1भाववद् भृतलम् इत्य् अत्र चक्षुः-संयुक्ते भूतले घटा1भावस्य विशेषणत्वात् । एवं स्न्निकर्ष-षट्क-जन्यं ज्ञानं प्रत्यक्षम् । तत्करणम् इन्द्रियम् । तस्माद् इन्द्रियं प्रत्यक्ष-प्रमाणम् इति सिद्धम् ॥ AnTs_44 अनुमिति-करणम् अनुमानम् । परामर्शजन्यं ज्ञानम् अनुमितिः । व्याप्ति-विशिष्ट-पक्ष-धर्मता-ज्ञानं परामर्शः । यथा वह्नि-व्याप्य-धूमवान् अयं पर्वत इति ज्ञानं परामर्शः । तज् जन्यं पर्वतो वह्निमान् इति ज्ञानम् अनुमितिः । यत्र यत्र धूमस् तत्रा7ग्निर् इति साहचर्य-नियमो व्याप्तिः । व्याप्यस्य पर्वता3दि-वृत्तित्वं पक्षधर्मता ॥ AnTs_45 अनुमानं द्विविधं svÃ1र्थं परा1र्थं च । तत्र svÃ1र्थं svÃ1नुमिति-हेतुः । तथा हि स्वयम् एव भूयो दर्शनेन यत्र धूमस् तत्र अग्निर् इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस् तद्-गते cÃ7ग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस् तत्रा7ग्निर् इति । तद्-अन्तरं वह्नि-व्याप्य-धूमवान् अयं पर्वत इति ज्ञानम् उत्पद्यते । अयम् एव लिङ्गपरामर्षं इत्य् उच्यते । तस्मात् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिर् उत्पद्यते । तद् एतत् svÃ1र्था1नुमानम् । यत् तु स्वयं धूमाद् अग्निम् अनुमाय पर-प्रतिपत्त्य्-अर्थं पञ्चा1वयव-वाक्यं प्रयुक्ते तत् परा1र्था1नुमानम् । यथा पर्वतो वह्निमान् धूमवत्त्वात् । यो यो धूमवान् स वह्निमान् यथा महानसः । तथा cÃ1यम् । तस्मात् तथे9ति । अनेन प्रतिपादिताल् लिन्गात् परोऽप्य् अग्निं प्रतिपद्यते ॥ AnTs_46 प्रतिज्ञा-हेतू1दाहरणो1पनय-निगमानि पञ्चा1वयवः । पर्वतो वह्निमान् इति प्रतिज्ञा । धूमवत्त्वाद् इति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्य् उदाहरणम् । तथा cÃ7यम् इति उपनयः । तस्मात् तथे9ति निगमनम् ॥ AnTs_47 svÃ1र्था1नुमिति-परा1र्था1नुमित्योर् लिङ्ग-परामर्श एव करणम् । तस्माल् लिङ्ग-परामर्शाऽनुमानम् ॥ AnTs_48 लिङ्गं त्रिविधम् । अन्वय-व्यतिरेकि केवला1न्वयि केवल-व्यतिरेकि ce7ति । अन्वयेन व्यतिरेकेण च व्याप्तिमद् अन्वय-व्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस् तत्रा7ग्निर् यथा महानस इत्य् अन्वय-व्याप्तिः । यत्र वह्निर् nÃ7स्ति तत्र धूमोऽपि nÃ7स्ति यथा महाह्रद इति व्यतिरेक-व्याप्तिः । अन्वय-मात्र-व्याप्तिकं केवला1न्वयि यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वा1भिध्यत्वयोर् व्यतिरेकव्याप्तिर् nÃ7स्ति सर्वस्या7पि प्रमेयत्वाद् अभिधेयत्वाच् च । व्यतिरेकमात्रव्याप्तिकं केवल-व्यतिरेकि यथा पृथिवी तरेभ्यो भिद्यते गन्धवत्त्वात् । यद् इतरेभ्यो न भिद्यते न तद् गन्धवत् । यथा जलम् । न ce7यं तथा । तस्मान् न तथे9ति अत्र यद् गन्धवत् तद् इतर-भिन्नम् इत्य् अन्वयदृष्टन्तो nÃ7स्ति पृथिवी-मात्रस्य पक्षत्वात् ॥ AnTs_49 संदिग्ध-साध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥ AnTs_50 निश्चित-साध्यवान् सपक्षः । यथा तत्रै7व महानसः ॥ AnTs_51 निश्चित-साध्या1भाववान् विपक्षः । यथा तत्रै7व महाह्रदः ॥ AnTs_52 सव्यभिचार-विरुद्ध-सत्पक्षा1सिद्ध-बाधिताः पञ्च हेत्वाभासाः ॥ AnTs_53 सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारणा1साधारणा1नुपसंहारि-भेदात् । तत्र साध्या1भाववद्-वृत्तिः साधारणो अनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वाद् इति प्रमेयत्वस्य वह्न्य्-अभाववति ह्रदे विद्यमानत्वात् । सर्व-सपक्ष-विपक्ष-व्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वाद् इति । शब्दत्वं सर्वेभ्यो नित्येभ्योऽन्त्येभ्यश् च व्यावृत्तं शब्द-मात्र-वृत्ति । अन्वय-व्यतिरेक-दृष्टान्त-रहितोऽनुपसंहारी । यथा सर्वम् अनित्यं प्रमेयत्वाद् इति । अत्र सर्वस्या7पि पक्षत्वाद् दृष्टान्तो nÃ7स्ति ॥ AnTs_54 साध्या1भाव-व्याप्तो हेतुर् विरुद्धः । यत्र शब्दो नित्यः कृतकत्वाद् इति । कृतकत्वं हि नित्यत्वा1भावेना7-नित्यत्वेन व्याप्तम् ॥ AnTs_55 यस्य साध्य-भाव-साधकं हेत्व्-अन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच् छब्दत्ववद् इति । शब्दोऽनित्यः कार्यत्वाद् घटवद् इति ॥ AnTs_56 असिद्धस् त्रिविधः । आश्रया1सिद्धः स्वरूपा1सिद्धो व्याप्यत्वा1सिद्धश् ce7ति । आश्रया1सिद्धो यथा गगना1रविन्दं सुरभ्य् अरविन्दत्वात् सरो-jÃ1रविन्दवत् । अत्र गगना1रविन्दम् आश्रयः । स च nÃ7स्त्य् एव । स्वरूपा1सिद्धो यथा शब्दो गुणश् चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे nÃ7स्ति शब्दस्य श्रावणत्वात् । so1पाधिको व्याप्यत्वा1सिद्धः । साध्य-व्यापकत्वे सति साधना1व्यापक उपाधिः । साध्य-समाना1धिकरणा1त्यन्ता1भावा1प्रतियोगित्वं साध्य-व्यापकत्वम् । साधनवन्न् इष्टा1त्यन्ता1भाव-प्रतियोगित्वं साधारणा1व्यपकत्वम् । पर्वतो धूमवान् वह्निमत्त्वाद् इत्य् अत्रा8र्द्रे1न्धसंयोग उपाधिः । तथा हि । यत्र धूमस् तत्रा8र्द्रे1न्ध्न-संयोग इति साध्य-व्यापकता । यत्र वह्निस् तत्रा8र्द्रे1न्धन-संयोगा1भावाद् इति साधना1व्यापकता । एवं साध्य-व्यापकत्वे सति साधना1व्यापकत्वाद् अर्द्रे1न्धन-संयोग उपाधिः । so1पाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वा1सिद्धम् ॥ AnTs_57 यस्य साध्या1भावः प्रमाणा1न्तरेण निश्चितः स बाधितः । यथा वह्निर् अनुष्णो द्रव्यत्वाद् इति । अत्रा7नुष्णत्वं साध्यं तद्-अभाव उष्णत्वं स्पार्शन-प्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥ AnTs_58 उपमिति-करणम् उपमानम् । संज्ञा-संज्ञि-संबन्ध-ज्ञानम् उपमितिः । तत्-करणं सादृश्य-ज्ञानम् । अतिदेश-वाक्या1र्थ-स्मरणम् अवान्तर-व्यापारः । तथा हि कश् चिद् गवय-शब्दा1र्थम् अजानन् कुतश् चिद् आरण्यक-पुरुषाद् गो-सदृशो गवय इति श्रुत्वा वनं गतो वाक्या1र्थं स्मरन् गो-सदृषं पिण्डं पश्यति । तद्-अनन्तरम् असौ गवय-शब्द-वाच्य इत्य् उपमितिर् उत्पद्य्ते ॥ AnTs_59 आप्त-वाक्यं शब्दः । आप्तस् तु यथा9र्थ-वक्ता । वाक्यं पद-समूहः । यथा गाम् आनये7ति । शक्तं पदम् । अस्मात् पदाद् अयम् अर्थो बोद्धव्य itÅ8श्वर-संकेतः शक्तिः ॥ AnTs_60 आकाङ्क्षा योग्यता संनिधिश् च वाक्या1र्थ-ज्ञान-हेतुः । पदस्य पदा1न्तर-व्यतिरेक-प्रयुक्ता1न्वया1ननुभावकत्वम् आकाङ्क्षा । अर्था1बाधो योग्यता । पदानाम्-अविलम्बेनो7च्चारणं संनिधिः ॥ AnTs_61 आकाङ्क्षा4दि-रहितं वाक्यम् अप्रमाणम् । यथा गौर् अश्वः पुरुषो हस्ती9ति न प्रमाणम् आकाङ्क्षा-विरहात् । अग्निना सिञ्चेद् इति न प्रमाणं योग्यता-विरहात् । प्रहरे प्रेहरे-'सहो7च्चारितानि गाम् आनये7त्य्-आदि-पदानि न प्रमाणं संनिध्य्-अभावात् ॥ AnTs_62 वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकम् ईश्वरो1क्तत्वात् सर्वम् एव प्रमाणम् । लौकिकं त्व् आप्तो1क्तं प्रमाणम् । अन्यद् अप्रमाणम् ॥ AnTs_63 वाक्या1र्थ-ज्ञानं शब्द-ज्ञानम् । तत्-करणं शब्दः ॥ AnTs_64 अयथा2र्था1नुभवस् त्रिविधः संशय-विपर्यय-तर्क-भेदात् । एकस्मिन् धर्मिनि विरुद्ध-नाना-धर्म-वैशिष्ट्या1वगाहि ज्ञानं संशयः । यथा स्थाणुर् वा पुर्षो ve9ति । मिथ्या-ज्ञानं विपर्ययः । यथा शुक्ताव् इदं रजतम् इति । व्याप्या8रोपेण व्यापका3रोपस् तर्कः यथा यदि वह्निर् न स्यात् तर्हि धूमोऽपि न स्याद् इति ॥ AnTs_65 स्मृतिर् अपि द्विविधा । यथा2र्था1यथा2र्था च प्रमा-जन्या यथा2र्था । अप्रमा-जन्या9-यथा2र्था ॥ AnTs_66 सर्वेशाम् अनुकूलतया वेदनीयं सुखम् ॥ AnTs_67 सर्वेशां प्रतिकूलतया वेदनीयं दुःखम् ॥ AnTs_68 इच्छा कामः ॥ AnTs_69 क्रोधो द्वेषः ॥ AnTs_70 कृतिः प्रयत्नः ॥ AnTs_71 विहित-कर्म-जन्यो धर्मः ॥ AnTs_72 निषिद्ध-कर्म-जन्यस् त्व् अधर्मः ॥ AnTs_73 बुद्ध्य्-आदयोऽष्टाव् आत्म-मात्रविशेष-गुणाः ॥ AnTs_74 बुद्धी1च्छा-प्रयत्ना द्विविधाः । नित्या अनित्याश् च । नित्या ईश्वरस्य । अनित्या जीवस्य ॥ AnTs_75 संस्कारस् त्रिविधः । वेगो भावना स्थिति-स्थापकश् ce7ति । वेगः पृथिव्य्-आदि-चतुष्टय-मनो-वृत्तिः । अनुभव-जन्या स्मृति-हेतुर् भावना0त्म-मात्र-वृत्तिः । अन्यथा कृतस्य पुनस् तद्-अवस्था-पादकः स्थिति-स्थापकः कटा3दि-पृथिवी-वृत्तिः ॥ AnTs_76 चलना3त्मकं कर्म । ऊर्ध्व-देश-संयोग-हेतुर् उत्क्षेपणम् । अधो-देश-संयोग-हेतुर् अपक्षेपणम् । शरीर-संनिकृष्ट-संयोग-हेतुर् आकुञ्चनम् । विप्रकृष्ट-संयोग-हेतुः प्रसारणम् । अन्यत् सर्वं गमनम् । पृथिव्य्-आदि-चतुष्टय-मनो-मात्र-वृत्ति ॥ AnTs_77 नित्यम् एकम् अनेका1नुगतं सामान्यम् । द्रव्य-गुण-कर्म-वृत्ति । तद् द्विविधं परा1पर-भेदात् । परं सत्ता । अपरं द्रव्यत्वा3दिः ॥ AnTs_78 नित्य-द्रव्य-वृत्तयो व्यावर्तका विशेषाः ॥ AnTs_79 नित्य-संबन्धः समवायः । अयुत-सिद्ध-वृत्तिः । ययोर् द्वयोर् मध्य एकम् अविनश्यद्-अपरा3श्रितम् evÃ7वतिष्टते ताव् अयुतसिद्दौ । यथा9वयवा1वयविनौ गुण-गुणिनौ क्रिया-क्रियावन्तौ जाति-व्यक्ती विशेष-नित्य-द्रव्ये ce7ति ॥ AnTs_80 अन्-आदिः sÃ1न्तः प्राग्-अभावः । उत्पत्तेः पूर्वं कार्यस्य । sÃ3दिर् अन्-अन्तः प्रध्वंसः । उत्पत्त्य्-अन्-अन्तरं कार्यस्य । त्रैकालिक-संसर्गा1वच्छिन्न-प्रतियोगिताकोऽत्यन्ता1भावः । यथा भूतले घटो nÃ7stÅ7ति । तादात्म्य-संबन्धा1वच्छिन्न-प्रतियोगिताकोऽन्योन्या1भावः यथा घटः पटो न भवती7ति ॥ AnTs_81 सर्वेषां पदा1र्थानां यथा-यथम् उक्तेष्व् अन्तर्भावात् सप्तै7व पदा1र्था इति सिद्धम् ॥ काणाद-न्याय-मतयोर् बाला-व्युत्पत्ति-सिद्धये । अन्नंभट्टेन विदुषा रचितस् तर्कसंग्रहः ॥