Annambhatta: Tarkasamgraha Input by Takuya Ono ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - AnTs_1ab निधाय हृदि विश्वेशं विधाय गुरु-वन्दनम् । AnTs_1cd बालानां सुख-बोधाय क्रियते तर्क-संग्रहः ॥ AnTs_2 द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया1भावाः सप्त पदा1र्थाः ॥ AnTs_3 तत्र द्रव्याणि पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-काल-दिग्-आत्म-मनांसि नवै1व ॥ AnTs_4 रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा1परत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखे1च्छा-द्वेष-प्रयत्न-धर्मा1धर्म-संस्काराश् चतुर्विंशति गुणाः ॥ AnTs_5 उत्क्षेपणा1वक्षेपणा3कुञ्चन-प्रसारण-गमनानि पञ्च कर्माणि ॥ AnTs_6 परम् अपरं ce7ति द्विविधं सामान्यम् ॥ AnTs_7 नित्य-द्रव्य-वृत्तयो विशेषास् त्व् अन्-अन्ता एव ॥ AnTs_8 समवायस् त्व् एक एव ॥ AnTs_9 अभावश् चतुर्विधः । प्राग्-अभावः प्रध्वंसा1भावो ऽत्यन्ता1भावो ऽन्योन्या1भावश् ce7ति ॥ AnTs_10 गन्धवती पृथिवी । सा द्विविधा नित्या1नित्या च । नित्या परमाणु-रूपा । अनित्या कार्य-रूपा । पुनस् त्रिविधा शरीरे1न्द्रिय-विषय-भेदात् । शरीरम् अस्मद्-आदीनाम् । इन्द्रियं गन्ध-ग्राहकं घ्राणं नासा1ग्रवर्ति । विषयो मृत्-पाषाणा3दिः ॥ AnTs_11 शित-स्पर्शवत्य आपः । ता द्विविधाः नित्या अनित्याश् च । न्त्याः परमाणु-रूपाः । अनित्याः कार्य-रूपाः. / पुनस् त्रिविधाः. शरीरे1न्द्रिय-विषय-भेदात् । शरीरं वरुण-लोके । इन्द्रियं रस-ग्राहकं रसनं जिह्वा1ग्रवर्ति । विषयः सरित्-समुद्रा3दिः ॥ AnTs_12 उष्ण-स्पर्शवत् तेजः । तद् द्विविधं नित्यम् अनित्यं च । निय्यं परमाणु-रूपम् । अनित्यं कार्य-रूपम् । पुनस् त्रिविधं शरीरे1न्द्रिय-विषय-भेदात् । शरीरम् आदित्यलोके । इन्द्रियं रूप-ग्राहकं चक्षुः कृष्णतारा1ग्रवर्ति । विषयश् चतुर्विधः । भौम-दिव्यौ3दर्या3करज-भेदात् । भौमं वह्न्य्-आदिकम् । अबिन्धनं दिव्यं विद्युद्-आदि । भुक्तस्य परिणाम-हेतुर् औदर्यम्. आकरजं सुवर्णा3दि ॥ AnTs_13 रूप-रहित-स्पर्शवान् वायुः । स द्विविधो नित्यो ऽनित्यश् च । नित्यः परमाणु-रूपः । अनित्यः कार्य-रूपः । पुनस् त्रिविधः शरीरे1न्द्रिय-विषय-भेदात् । शरीरं वायु-लोके । इन्द्रियं स्पर्श-ग्राहकं त्वक्-सर्व-शरीरवर्ति । विषयो वृक्षा3दि-कम्पन-हेतुः ॥ शरीरा1न्तःसंचारी वायुः प्राणः । स cai7को ऽप्य् उपाधि-भेदात् प्राणा1पाना3दि-संज्ञा लभते ॥ AnTs_14 शब्द-गुणम् आकाशम् । तच् cai7कं विभु नित्यं च ॥ AnTs_15 अतीता3दि-व्यवहार-हेतुः कालः । स cai7को विभुर् नित्यश् च ॥ AnTs_16 प्राच्या3दि-व्यवहार-हेतुर् दिक् । सा cai7का विभ्वी नित्या च ॥ AnTs_17 ज्ञाना1धिकरणम् आत्मा । स द्विविधः परम्-आत्मा जीवा3त्मा च । तत्रे8श्वरः सर्वज्ञः परम्-आत्मै2क एव । जीवा3त्मा प्रतिशरीरं भिन्नो विभुर् नित्यश् च ॥ AnTs_18 सुखा3द्य्-उपलब्धि-साधनम् इन्द्रियं मनः । तच् च प्रत्यात्म-नियतत्वाद् अनन्तं परमाणु-रूपं नित्यं च ॥ AnTs_19 चक्षुर्-मात्र-ग्राह्यो गुणो रूपम् । तच् च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्र-भेदात् सप्तविधं पृथिवी-जल-तेजो-वृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वर-शुक्लं जले । भास्वर-शुक्लं तेजसि ॥ AnTs_20 रसन-ग्राह्यो गुणो रसः । स च मधु-राम्ल-लवण-कटु-कषाय-तिक्त-भेदात् षड्विधः । पृथिव्यां षड्विधः । जले मधुर एव ॥ AnTs_21 घ्राण-ग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिर्-असुरभिश् च । पृथिवी-मात्र-वृत्तिः । AnTs_22 त्वग्-इन्द्रिय-मात्र-ग्राह्यो गुणो सपर्शः । स च त्रिविधः शितो1ùõà1नुष्णा1शीत-भेदात् । पृथिव्य्-अप्-तेजो-वायु-वृत्तिः । तत्र शीतो जले । उष्णस् तेजसि । अनुष्णा1शीतः पृथिवी-वाय्वोः ॥ AnTs_23 रूपा3दि-चतुष्टयं पृथिव्यां पाकजम् अनित्यं च । अन्यत्रा7पाकजं नित्यम् अन्त्यं च । नित्यगतं नित्यम् । अनित्यगतम् अनित्यम् ॥ AnTs_24 एकत्वा3दि-व्यवहार-हेतुः संख्या । नव-द्रव्य-वृत्तिर् एकत्वा3दि-परार्ध-पर्यन्ता । एकत्वं नित्यम् अनित्यं च । नित्यगतं नित्यम् अनित्यगतम् अनित्यम् । द्वित्वा3दिकं तु सर्वत्रा7-नित्यम् एव ॥ AnTs_25 मान-व्यवहार-कारणं परिमाणं । नव-द्रव्य-वृत्ति । तच् चतुर्विधम् । अणु महद् दीर्घं ह्रस्वं ce7ति ॥ AnTs_26 पृथग्-व्यवहार-कारणं पृथग्त्वं । सर्वद्रव्यवृत्ति ॥ AnTs_27 संयुक्त-व्यवहार-हेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥ AnTs_28 संयोग-नाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥ AnTs_29 परा1पर-व्यवहारा1साधारण-कारणे परत्वा1परत्वे । पृथिव्य्-आदि-चतुष्टय-मनो-वृत्ती7ति । ते द्विविधे दिक्-कृते काल-कृते च । दूर-स्थे दिक्-कृतं परत्वम् । समीपस्थे दिक्-कृतम् अपरत्वम् । ज्येष्ठे काल-कृथं परत्वम् । कनिष्ठे काल-कृतम् अपरत्वम् ॥ AnTs_30 आद्य-पतना1समवायि-कारणं गुरुत्वं । पृथिवी-जल-वृत्ति ॥ AnTs_31 आद्य-स्यन्दना1समवायि-कारणं द्रवत्वं पृथिव्य्-अप्-तेजो-वृत्ति । तद् द्विविधं सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले नैमित्तिकं पृथिवी-तेजसोः । पृथिव्यां घृता3दाव्-अग्नि-संयोगजन्यं दरवत्वम् । तेजसि सुवर्णादौ ॥ AnTs_32 चूर्णा3दि-पिण्डी-भाव-हेतुर् गुणः स्नेहः । जल-मात्र-वृत्तिः ॥ AnTs_33 श्रोत्र-ग्राह्यो गुणः शब्दः । आकाश-मात्र-वृत्तिः । स द्विविधो द्वन्य्-आत्मको वर्णा3त्मकश् ce7ति । द्वन्य्-आत्मको भेर्य्-आदौ । वर्णा3त्मकः संस्कृत-भाषा4दि-रूपः ॥ AnTs_34 सर्व-व्यवहार-हेतुर् बुद्धिर् ज्ञानम् । सा द्विविधा स्मृतिर्-अनुभवश् च । संस्कार-मात्र-जन्यं ज्ञानं स्मृतिः । तद्-भिन्नं ज्ञानम् अनुभवः ॥ AnTs_35 स द्विविधो यथार्थो ऽयथार्थश् च । तद्-वति तत्-प्रकारको ऽनुभवो यथार्थः । यथा रजत इदं रजतम् इति ज्ञानम् । स एव प्रमे9त्य् उच्यते । तद्-अभाव-वति तत्-प्रकारको ऽनुभवो ऽयथार्थः । यथा शुक्ताव् इदं रजतम् इति ज्ञानम् ॥ AnTs_36 यथार्था1नुभवश् चतुर्विधः प्रत्यक्षा1नुमित्य्-उपमिति-शब्द-भेदात् । तत्-करणम् अपि चतुर्विधं प्रत्यक्षा1नुमानो1पमान-शब्द-भेदात् ॥ AnTs_37 असाधारणम् कारणं करणम् । AnTs_38 कार्य-नियत-पूर्व-वृत्ति कारणम् । AnTs_39 कार्यं प्राग्-अभाव-प्रतियोगि । AnTs_40 कारणं त्रिविधं समवाय्य्-असमवायि-निमित्त-भेदात् । यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य पटश् च खगत-रूपादेः । कार्येण कारणेन वा सहै7कस्मिन्न् अर्थे समवेतत्वे सति यत् कारणं तद् असमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तद्-उभय-भिन्नं कारणं निमित्तकारणम् । यथा तुरी-वेमा3दिकं पटस्य । AnTs_41 तद् एतत्-त्रिविध-कारण-मध्ये यद् असाधारणं कारणं तद् एव करणम् ॥ AnTs_42 तत्र प्रत्यक्ष-ज्ञान-करणं प्रत्यक्षम् । इन्द्रिया1र्थ-सन्निकर्ष-जन्यं ज्ञानं प्रत्यक्षम् /तद् द्विविधं निर्विकल्पकं सविकल्पकं ce7ति । तत्र निर्विकल्पकं ज्ञानं निर्विकल्पकं यथे9दं किंचित् । सपरकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयम् ब्रह्मणोऽयं श्यामोऽयम् इति ॥ AnTs_43 प्रत्यक्ष-ज्ञान-हेतुर् इन्द्रिया1र्थ-सन्निकर्षः षड्विधः । संयोगः संयुक्त-समवायः संयुक्त-समवेत-समवायः समवायः समवेत-समवायो विशेषण-विशेष्य-भावश् ce7ति । चक्षुषा घट-प्रत्यक्ष-जनने संयोगः सन्निकर्षः । घट-रूप-प्रत्यक्ष-जनने संयुक्त-समवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्व-सामान्यप्रत्यक्षे संयुक्त-समवेत-समवायः सन्निकर्षः चक्षुः-संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दस्या8काश-गुणत्वात् गुण-गुणिनोश् च समवायात् । शब्दत्व-साक्षात्कारे समवेत-समवायः सन्निकर्षः श्रोत्र-समवेते शब्दे शब्दत्वस्य समवायात् । अभावपरत्यक्षे विशेषण-विशेष्य-भावः सन्निकर्षो घटा1भाववद् भृतलम् इत्य् अत्र चक्षुः-संयुक्ते भूतले घटा1भावस्य विशेषणत्वात् । एवं स्न्निकर्ष-षट्क-जन्यं ज्ञानं प्रत्यक्षम् । तत्करणम् इन्द्रियम् । तस्माद् इन्द्रियं प्रत्यक्ष-प्रमाणम् इति सिद्धम् ॥ AnTs_44 अनुमिति-करणम् अनुमानम् । परामर्शजन्यं ज्ञानम् अनुमितिः । व्याप्ति-विशिष्ट-पक्ष-धर्मता-ज्ञानं परामर्शः । यथा वह्नि-व्याप्य-धूमवान् अयं पर्वत इति ज्ञानं परामर्शः । तज् जन्यं पर्वतो वह्निमान् इति ज्ञानम् अनुमितिः । यत्र यत्र धूमस् तत्रा7ग्निर् इति साहचर्य-नियमो व्याप्तिः । व्याप्यस्य पर्वता3दि-वृत्तित्वं पक्षधर्मता ॥ AnTs_45 अनुमानं द्विविधं svà1र्थं परा1र्थं च । तत्र svà1र्थं svà1नुमिति-हेतुः । तथा हि स्वयम् एव भूयो दर्शनेन यत्र धूमस् तत्र अग्निर् इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस् तद्-गते cà7ग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस् तत्रा7ग्निर् इति । तद्-अन्तरं वह्नि-व्याप्य-धूमवान् अयं पर्वत इति ज्ञानम् उत्पद्यते । अयम् एव लिङ्गपरामर्षं इत्य् उच्यते । तस्मात् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिर् उत्पद्यते । तद् एतत् svà1र्था1नुमानम् । यत् तु स्वयं धूमाद् अग्निम् अनुमाय पर-प्रतिपत्त्य्-अर्थं पञ्चा1वयव-वाक्यं प्रयुक्ते तत् परा1र्था1नुमानम् । यथा पर्वतो वह्निमान् धूमवत्त्वात् । यो यो धूमवान् स वह्निमान् यथा महानसः । तथा cà1यम् । तस्मात् तथे9ति । अनेन प्रतिपादिताल् लिन्गात् परोऽप्य् अग्निं प्रतिपद्यते ॥ AnTs_46 प्रतिज्ञा-हेतू1दाहरणो1पनय-निगमानि पञ्चा1वयवः । पर्वतो वह्निमान् इति प्रतिज्ञा । धूमवत्त्वाद् इति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्य् उदाहरणम् । तथा cà7यम् इति उपनयः । तस्मात् तथे9ति निगमनम् ॥ AnTs_47 svà1र्था1नुमिति-परा1र्था1नुमित्योर् लिङ्ग-परामर्श एव करणम् । तस्माल् लिङ्ग-परामर्शाऽनुमानम् ॥ AnTs_48 लिङ्गं त्रिविधम् । अन्वय-व्यतिरेकि केवला1न्वयि केवल-व्यतिरेकि ce7ति । अन्वयेन व्यतिरेकेण च व्याप्तिमद् अन्वय-व्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस् तत्रा7ग्निर् यथा महानस इत्य् अन्वय-व्याप्तिः । यत्र वह्निर् nà7स्ति तत्र धूमोऽपि nà7स्ति यथा महाह्रद इति व्यतिरेक-व्याप्तिः । अन्वय-मात्र-व्याप्तिकं केवला1न्वयि यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वा1भिध्यत्वयोर् व्यतिरेकव्याप्तिर् nà7स्ति सर्वस्या7पि प्रमेयत्वाद् अभिधेयत्वाच् च । व्यतिरेकमात्रव्याप्तिकं केवल-व्यतिरेकि यथा पृथिवी तरेभ्यो भिद्यते गन्धवत्त्वात् । यद् इतरेभ्यो न भिद्यते न तद् गन्धवत् । यथा जलम् । न ce7यं तथा । तस्मान् न तथे9ति अत्र यद् गन्धवत् तद् इतर-भिन्नम् इत्य् अन्वयदृष्टन्तो nà7स्ति पृथिवी-मात्रस्य पक्षत्वात् ॥ AnTs_49 संदिग्ध-साध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥ AnTs_50 निश्चित-साध्यवान् सपक्षः । यथा तत्रै7व महानसः ॥ AnTs_51 निश्चित-साध्या1भाववान् विपक्षः । यथा तत्रै7व महाह्रदः ॥ AnTs_52 सव्यभिचार-विरुद्ध-सत्पक्षा1सिद्ध-बाधिताः पञ्च हेत्वाभासाः ॥ AnTs_53 सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारणा1साधारणा1नुपसंहारि-भेदात् । तत्र साध्या1भाववद्-वृत्तिः साधारणो अनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वाद् इति प्रमेयत्वस्य वह्न्य्-अभाववति ह्रदे विद्यमानत्वात् । सर्व-सपक्ष-विपक्ष-व्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वाद् इति । शब्दत्वं सर्वेभ्यो नित्येभ्योऽन्त्येभ्यश् च व्यावृत्तं शब्द-मात्र-वृत्ति । अन्वय-व्यतिरेक-दृष्टान्त-रहितोऽनुपसंहारी । यथा सर्वम् अनित्यं प्रमेयत्वाद् इति । अत्र सर्वस्या7पि पक्षत्वाद् दृष्टान्तो nà7स्ति ॥ AnTs_54 साध्या1भाव-व्याप्तो हेतुर् विरुद्धः । यत्र शब्दो नित्यः कृतकत्वाद् इति । कृतकत्वं हि नित्यत्वा1भावेना7-नित्यत्वेन व्याप्तम् ॥ AnTs_55 यस्य साध्य-भाव-साधकं हेत्व्-अन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच् छब्दत्ववद् इति । शब्दोऽनित्यः कार्यत्वाद् घटवद् इति ॥ AnTs_56 असिद्धस् त्रिविधः । आश्रया1सिद्धः स्वरूपा1सिद्धो व्याप्यत्वा1सिद्धश् ce7ति । आश्रया1सिद्धो यथा गगना1रविन्दं सुरभ्य् अरविन्दत्वात् सरो-jà1रविन्दवत् । अत्र गगना1रविन्दम् आश्रयः । स च nà7स्त्य् एव । स्वरूपा1सिद्धो यथा शब्दो गुणश् चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे nà7स्ति शब्दस्य श्रावणत्वात् । so1पाधिको व्याप्यत्वा1सिद्धः । साध्य-व्यापकत्वे सति साधना1व्यापक उपाधिः । साध्य-समाना1धिकरणा1त्यन्ता1भावा1प्रतियोगित्वं साध्य-व्यापकत्वम् । साधनवन्न् इष्टा1त्यन्ता1भाव-प्रतियोगित्वं साधारणा1व्यपकत्वम् । पर्वतो धूमवान् वह्निमत्त्वाद् इत्य् अत्रा8र्द्रे1न्धसंयोग उपाधिः । तथा हि । यत्र धूमस् तत्रा8र्द्रे1न्ध्न-संयोग इति साध्य-व्यापकता । यत्र वह्निस् तत्रा8र्द्रे1न्धन-संयोगा1भावाद् इति साधना1व्यापकता । एवं साध्य-व्यापकत्वे सति साधना1व्यापकत्वाद् अर्द्रे1न्धन-संयोग उपाधिः । so1पाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वा1सिद्धम् ॥ AnTs_57 यस्य साध्या1भावः प्रमाणा1न्तरेण निश्चितः स बाधितः । यथा वह्निर् अनुष्णो द्रव्यत्वाद् इति । अत्रा7नुष्णत्वं साध्यं तद्-अभाव उष्णत्वं स्पार्शन-प्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥ AnTs_58 उपमिति-करणम् उपमानम् । संज्ञा-संज्ञि-संबन्ध-ज्ञानम् उपमितिः । तत्-करणं सादृश्य-ज्ञानम् । अतिदेश-वाक्या1र्थ-स्मरणम् अवान्तर-व्यापारः । तथा हि कश् चिद् गवय-शब्दा1र्थम् अजानन् कुतश् चिद् आरण्यक-पुरुषाद् गो-सदृशो गवय इति श्रुत्वा वनं गतो वाक्या1र्थं स्मरन् गो-सदृषं पिण्डं पश्यति । तद्-अनन्तरम् असौ गवय-शब्द-वाच्य इत्य् उपमितिर् उत्पद्य्ते ॥ AnTs_59 आप्त-वाक्यं शब्दः । आप्तस् तु यथा9र्थ-वक्ता । वाक्यं पद-समूहः । यथा गाम् आनये7ति । शक्तं पदम् । अस्मात् पदाद् अयम् अर्थो बोद्धव्य itã8श्वर-संकेतः शक्तिः ॥ AnTs_60 आकाङ्क्षा योग्यता संनिधिश् च वाक्या1र्थ-ज्ञान-हेतुः । पदस्य पदा1न्तर-व्यतिरेक-प्रयुक्ता1न्वया1ननुभावकत्वम् आकाङ्क्षा । अर्था1बाधो योग्यता । पदानाम्-अविलम्बेनो7च्चारणं संनिधिः ॥ AnTs_61 आकाङ्क्षा4दि-रहितं वाक्यम् अप्रमाणम् । यथा गौर् अश्वः पुरुषो हस्ती9ति न प्रमाणम् आकाङ्क्षा-विरहात् । अग्निना सिञ्चेद् इति न प्रमाणं योग्यता-विरहात् । प्रहरे प्रेहरे-'सहो7च्चारितानि गाम् आनये7त्य्-आदि-पदानि न प्रमाणं संनिध्य्-अभावात् ॥ AnTs_62 वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकम् ईश्वरो1क्तत्वात् सर्वम् एव प्रमाणम् । लौकिकं त्व् आप्तो1क्तं प्रमाणम् । अन्यद् अप्रमाणम् ॥ AnTs_63 वाक्या1र्थ-ज्ञानं शब्द-ज्ञानम् । तत्-करणं शब्दः ॥ AnTs_64 अयथा2र्था1नुभवस् त्रिविधः संशय-विपर्यय-तर्क-भेदात् । एकस्मिन् धर्मिनि विरुद्ध-नाना-धर्म-वैशिष्ट्या1वगाहि ज्ञानं संशयः । यथा स्थाणुर् वा पुर्षो ve9ति । मिथ्या-ज्ञानं विपर्ययः । यथा शुक्ताव् इदं रजतम् इति । व्याप्या8रोपेण व्यापका3रोपस् तर्कः यथा यदि वह्निर् न स्यात् तर्हि धूमोऽपि न स्याद् इति ॥ AnTs_65 स्मृतिर् अपि द्विविधा । यथा2र्था1यथा2र्था च प्रमा-जन्या यथा2र्था । अप्रमा-जन्या9-यथा2र्था ॥ AnTs_66 सर्वेशाम् अनुकूलतया वेदनीयं सुखम् ॥ AnTs_67 सर्वेशां प्रतिकूलतया वेदनीयं दुःखम् ॥ AnTs_68 इच्छा कामः ॥ AnTs_69 क्रोधो द्वेषः ॥ AnTs_70 कृतिः प्रयत्नः ॥ AnTs_71 विहित-कर्म-जन्यो धर्मः ॥ AnTs_72 निषिद्ध-कर्म-जन्यस् त्व् अधर्मः ॥ AnTs_73 बुद्ध्य्-आदयोऽष्टाव् आत्म-मात्रविशेष-गुणाः ॥ AnTs_74 बुद्धी1च्छा-प्रयत्ना द्विविधाः । नित्या अनित्याश् च । नित्या ईश्वरस्य । अनित्या जीवस्य ॥ AnTs_75 संस्कारस् त्रिविधः । वेगो भावना स्थिति-स्थापकश् ce7ति । वेगः पृथिव्य्-आदि-चतुष्टय-मनो-वृत्तिः । अनुभव-जन्या स्मृति-हेतुर् भावना0त्म-मात्र-वृत्तिः । अन्यथा कृतस्य पुनस् तद्-अवस्था-पादकः स्थिति-स्थापकः कटा3दि-पृथिवी-वृत्तिः ॥ AnTs_76 चलना3त्मकं कर्म । ऊर्ध्व-देश-संयोग-हेतुर् उत्क्षेपणम् । अधो-देश-संयोग-हेतुर् अपक्षेपणम् । शरीर-संनिकृष्ट-संयोग-हेतुर् आकुञ्चनम् । विप्रकृष्ट-संयोग-हेतुः प्रसारणम् । अन्यत् सर्वं गमनम् । पृथिव्य्-आदि-चतुष्टय-मनो-मात्र-वृत्ति ॥ AnTs_77 नित्यम् एकम् अनेका1नुगतं सामान्यम् । द्रव्य-गुण-कर्म-वृत्ति । तद् द्विविधं परा1पर-भेदात् । परं सत्ता । अपरं द्रव्यत्वा3दिः ॥ AnTs_78 नित्य-द्रव्य-वृत्तयो व्यावर्तका विशेषाः ॥ AnTs_79 नित्य-संबन्धः समवायः । अयुत-सिद्ध-वृत्तिः । ययोर् द्वयोर् मध्य एकम् अविनश्यद्-अपरा3श्रितम् evà7वतिष्टते ताव् अयुतसिद्दौ । यथा9वयवा1वयविनौ गुण-गुणिनौ क्रिया-क्रियावन्तौ जाति-व्यक्ती विशेष-नित्य-द्रव्ये ce7ति ॥ AnTs_80 अन्-आदिः sà1न्तः प्राग्-अभावः । उत्पत्तेः पूर्वं कार्यस्य । sà3दिर् अन्-अन्तः प्रध्वंसः । उत्पत्त्य्-अन्-अन्तरं कार्यस्य । त्रैकालिक-संसर्गा1वच्छिन्न-प्रतियोगिताकोऽत्यन्ता1भावः । यथा भूतले घटो nà7stã7ति । तादात्म्य-संबन्धा1वच्छिन्न-प्रतियोगिताकोऽन्योन्या1भावः यथा घटः पटो न भवती7ति ॥ AnTs_81 सर्वेषां पदा1र्थानां यथा-यथम् उक्तेष्व् अन्तर्भावात् सप्तै7व पदा1र्था इति सिद्धम् ॥ काणाद-न्याय-मतयोर् बाला-व्युत्पत्ति-सिद्धये । अन्नंभट्टेन विदुषा रचितस् तर्कसंग्रहः ॥