Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5
Based on Erich Frauwallner, Materialien zur ältesten Erkentnislehre
der Karmamimimsi, Wien 1968, pp. 10-61
(Sitzungsberichte / Österreichische Akademie der Wissenschaften,
Philosophisch-Historische Klasse ; 259,2.
Veröffentlichungen der Kommission für Sprachen und Kulturen Süd-
und Ostasiens ; 6)


Input by Somadeva Vasudeva
1998




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








_____________________________________________________


Jaim_1,1.1: athāto dharmajijñāsā //

loke yeṣv artheṣu prasiddhāni padāni, tāni sati saṃbhave tadarthāny eva sūtreṣv ity avagantavyam / na adhyāhārādibhir eṣāṃ parikalpanīyo 'rthaḥ paribhāṣitavyo vā / evaṃ hi vedavākyāny eva ebhir vyākhyāyante / itarathā vedavākyāni vyākhyeyāni svapadārthāś ca vyākhyeyāḥ / tad yatnagauravaṃ prasajyeta /

tatra loke 'yam athaśabdo vṛttād anantarasya prakriyārtho dṛṣṭaḥ / na ceha kiñcid vṛttam upalabhyate / -- bhavitavyaṃ tu tena, yasmin saty anantaraṃ dharmajijñāsā avakalpate / tathā hi prasiddhapadārthakaḥ sa kalpito bhavati / tat tu vedādhyayanam / tasmin hi sati sā avakalpate / -- naitad evam / anyasyāpi karmaṇo 'nantaraṃ dharmajijñāsā yuktā, prāg api ca vedādhyayanāt /

ucyate: tādṛśīṃ tu dharmajijñāsām adhikṛtya athaśabdaṃ prayuktavān ācāryaḥ, yā vedādhyayanam antareṇa na saṃbhavati / katham ? vedavākyānām anekavidho vicāra iha vartiṣyate / api ca naiva vayam iha vedādhyayanāt pūrvaṃ dharmajijñāsāyāḥ pratiṣedhaṃ śiṣmaḥ / na hy etad ekaṃ vākyaṃ purastāc ca vedādhyayanād dharmajijñāsāṃ pratiṣedhiṣyati, parastāc ca ānantaryaṃ prakariṣyati / bhidyeta hi tathā vākyam anyā hi vacanavyaktir asya purastād vedādhyayanād dharmajijñāsāṃ pratiṣedhataḥ, anyā ca parastād ānantaryam upadiśataḥ / "vedān adhītya" ity ekasyāṃ vidhīyate 'nūdya ānantaryaṃ, viparītam anyasyām / arthaikatvāc ca ekavākyatāṃ vakṣyati / kiṃ tv adhīte vede dvayam āpatati, gurukulāc ca samāvartitavyaṃ vedavākyāni ca vicārayitavyāni / tatra "gurukulān mā samāvartiṣṭa ; kathaṃ nu vedavākyāni vicārayet ?" ity evamartho 'yam upadeśaḥ /

yady evaṃ, na tarhi vedādhyayanaṃ pūrvaṃ dharmajijñāsāyāḥ / evaṃ hi samāmananti "vedam adhītya snāyāt" iti / iha ca vedam adhītya snāsyan dharmaṃ jijñāsamāna imam āmnāyam atikrāmet / na ca āmnāyo nāma atikramitavyaḥ /

tad ucyate: atikramiṣyāma imam āmnāyam / anatikrāmanto vedam arthavantaṃ santam anarthakaṃ kalpayema / dṛṣṭo hi tasyārthaḥ karmāvabodhanaṃ nāma / na ca tasya adhyayanamātrāt tatrabhavanto yājñikāḥ phalaṃ samāmananti / yad api ca samāmananti iva, tatrāpi "dravyasaṃskārakarmasu parārthatvāt phalaśrutir arthavādaḥ syāt" ity arthavādatāṃ vakṣyati / na ca adhītavedasya snānānantaryam etad vidhīyate / na hy atra ānantaryasya vaktā kaścic chabdo 'sti / pūrvakālatāyāṃ hi ktvā smaryate, nānantarye / dṛṣṭārthatā ca adhyayanasya ānantarye vyāhanyeta / lakṣaṇayā tv eṣo ' rthaḥ syāt / na ca idaṃ snānam adṛṣṭārthaṃ vidhīyate / kiṃ tu lakṣaṇayā asnānādiniyamasya paryavasānaṃ vedādhyayanasamakālam āhuḥ "vedam adhītya snāyāt", "gurukulān ma samāvartiṣṭa" ity adṛṣṭārthatāparihārāyaiva /

tasmād vedādhyayanam eva pūrvam abhinirvartya anantaraṃ dharmo jijñāsitavya ity athaśabdasya sāmarthyam / na brūmaḥ "anyasyāpi karmaṇo 'nantaraṃ dharmajijñāsā na kartavyā" iti, kiṃ tu "vedam adhītya tvaritena na snātavyam, anantaraṃ dharmo jijñāsitavyaḥ" ity athaśabdasya arthaḥ /

ataḥśabdo vṛttasya apadeśako hetvarthena, yathā "kṣemasubhikṣo 'yaṃ deśaḥ, ato 'ham asmin deśe prativasāmi" iti / evam "adhīto vedo dharmajijñāsāyāṃ hetur jñātaḥ, anantaraṃ dharmo jijñāsitavyaḥ" ity ataḥśabdasya sāmarthyam / dharmāya hi vedavākyāni vicārayitum anadhītavedo na śaknuyāt / ataḥ, etasmāt kāraṇāt, anantaraṃ dharmaṃ jijñāsitum icched ity ataḥśabdasya arthaḥ /

dharmāya jijñāsā dharmajijñāsā / sā hi tasya jñātum icchā / sa punaḥ kathaṃ jijñāsitavyaḥ ? ko dharmaḥ, kathaṃlakṣaṇaḥ, kāny asya sādhanāni, kāni sādhanābhāsāni, kiṃparaś ca iti / tatra ko dharmaḥ, kathaṃlakṣaṇa ity ekenaiva sūtreṇa vyākhyātaṃ "codanalakṣaṇo 'rtho dharmaḥ" iti1 / kāny asya sādhanāni, kāni sādhanābhāsāni, kiṃparaś ca iti śeṣalakṣaṇena vyākhyātam 2 / kva puruṣaparatvaṃ kva vā puruṣo guṇabhūta ity etāsāṃ pratijñānāṃ piṇḍasya etat sūtram "athāto dharmajijñāsā" iti / dharmaḥ prasiddho vā syād aprasiddho vā / sa cet prasiddho, na jijñāsyaḥ / athāprasiddho, natarām / tad etad anarthakaṃ dharmajijñāsāprakaraṇam /

athavā arthavat / dharmaṃ prati hi vipratipannā bahuvidaḥ / kecid anyaṃ dharmam āhuḥ, kecid anyam / so 'yam avicārya pravartamānaḥ kaṃcid eva upādadāno vihanyeta anarthaṃ ca ṛcchet / tasmād dharmo jijñāsitavyaḥ / sa hi niḥśreyasena puruṣaṃ saṃyunakti iti pratijānīmahe / tad abhidhīyate :

_____________________________________________________


Jaim_1,1.2: codanālakṣaṇo 'rtho dharmaḥ //


codanā iti kriyāyāḥ pravartakaṃ vacanam āhuḥ / ācāryacoditaḥ karomi iti hi dṛśyate / lakṣyate yena, tallakṣaṇam / dhūmo lakṣaṇam agner iti hi vadanti / tayā yo lakṣyate, so 'rthaḥ puruṣaṃ niḥśreyasena saṃyunakti iti pratijānīmahe / codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭam ity evaṃjātīyakam arthaṃ śaknoty avagamayitum, nānyat kiṃcanendriyam /

nanv atathābhūtam apy arthaṃ brūyāc codanā, yathā yatkiṃcana laukikaṃ vacanaṃ ṅadyās tīre phalāni santi" iti / tat tathyam api bhavati, vitatham api bhavatīti /

ucyate: vipratiṣiddham idam abhidhīyate "bravīti ca vitathaṃ ca" iti / bravīti ity ucyate 'vabodhayati, budhyamānasya nimittaṃ bhavati iti / yasmiṃś ca nimittabhūte saty avabudhyate, so 'vabodhayati / yadi ca codanāyāṃ satyām "agnihotrāt svargo bhavati" ity avagamyate, katham ucyate ṅa tathā bhavati" iti / atha na tathā bhavati, katham avabudhyate / asantam artham avabudhyata iti vipratiṣiddham /

na ca śvargakāmo yajeta" ity ato vacanāt saṃdigdham avagamyate "bhavati vā svargo na vā bhavati" iti / na ca niścitam avagamyamānam idaṃ mithyā syāt / yo hi janitvā pradhvaṃsate ṅaitad evam" iti, sa mithyāpratyayaḥ / na caiṣa kālāntare puruṣāntare 'vasthāntare deśāntare vā viparyeti / tasmād avitathaḥ /

yat tu laukikaṃ vacanaṃ, tac cet pratyayitāt puruṣād indriyaviṣayaṃ vā, avitatham eva tat / athāpratyayitāt puruṣād anindriyaviṣayaṃ vā, tat puruṣabuddhiprabhavam apramāṇam / aśakyaṃ hi tat puruṣeṇa jñātum ṛte vacanāt / -- aparasmāt pauruṣeyād vacanād avagatam iti cet / - tad api tenaiva tulyam / naivaṃjātīyakeṣv artheṣu puruṣavacanaṃ prāmāṇyam upaiti, jātyandhānām iva vacanaṃ rūpaviśeṣeṣu / -- nanv aviduṣām upadeśo nāvakalpate / upadiṣṭavantaś ca manvādayaḥ / tasmāt puruṣāḥ santo viditavantaś ca / yathā cakṣuṣā rūpam upalabhyata iti darśanād evāvagatam / -- ucyate: upadeśo hi vyāmohād api bhavati / asati vyāmohe vedād api bhavati / api ca pauruṣeyād vacanād "evam ayaṃ puruṣo veda" iti bhavati pratyayo, na "evam ayam artha" iti / viplavate khalv api kaścit puruṣakṛtād vacanāt pratyayaḥ / na tu vedavacanasya mithyātve kiṃcana pramāṇam asti /

nanu sāmānyato dṛṣṭaṃ bhaviṣyati / pauruṣeyaṃ vacanaṃ vitatham upalabhya vacanasāmānyād vedavacanaṃ mithyety anumīyate / -- na, anyatvāt / na hy anyasya vitathabhāve 'nyasya vaitathyaṃ bhavitum arhati, anyatvād eva / na hi devadattasya śyāmatve yajñadattasyāpi śyāmatvaṃ bhavitum arhati / api ca puruṣavacanasādharmyād vedava canaṃ vitatham ity anumānam / pratyakṣas tu vedavacane pratyayaḥ / na cānumānaṃ pratyakṣavirodhi pramāṇaṃ bhavati / tasmāc codanālakṣaṇo 'rthaḥ śreyaskaraḥ / - evaṃ tarhi śreyaskaro jijñāsitavyaḥ / kiṃ dharmajijñāsayā ? - ucyate: ya eva śreyaskaraḥ, sa eva dharmaśabdenocyate / - katham avagamyate ? - yo hi yāgam anutiṣṭhati, taṃ dhārmika iti samācakṣate / yaś ca yasya kartā, sa tena vyapadiśyate, yathā pācako lāvaka iti / tena yaḥ puruṣaṃ niḥśreyasena saṃyunakti, sa eva dharmaśabdenocyate / na kevalaṃ loke, vede ' pi

Q: yajñena yajñam ayajanta devāḥ
Q: tāni dharmāṇi prathamāny āsan //

iti yajatiśabdavācyam eva dharmaṃ samānanti / ubhayam iha codanayā lakṣyate, artho 'narthaś ca - ko 'rthaḥ? - yo nihśreyasāya jyotiṣṭomādiḥ / - ko 'narthaḥ? - yaḥ pratyavāyāya śyeno vajra inour ity evamādiḥ / tatra anartho dharma ukto mā bhūd ity arthagrahaṇam / - kathaṃ punar asāv anarthaḥ ? - hiṃsā hi sā, sā ca pratiṣiddhā / - kathaṃ punar anarthaḥ kartavyatayā upadiśyate ? - ucyate: naiva śyenādayaḥ kartavyatayā vijñāyante / yo hi hiṃsitum icchet, tasya ayam abhyupāya iti hi teoām upadeśaḥ / "śyenenābhicaran yajeta" iti hi samāmananti, na "abhicaritavyam" iti /

nanv aśaktam idaṃ sūtram imāv arthāv abhivaditum, codanālakṣaṇo dharmo nendriyādilakṣaṇaḥ, arthaś ca dharmo nānartha iti / ekaṃ hīdaṃ vākyam / tad evaṃ sati bhidyeta / - ucyate: yatra vākyād evārtho 'vagamyate, tatraivam / tat tu vaidikeṣu, na sūtreṣu / anyato 'vatage 'rthe sūtram evamartham ity avagamyate, tena ca ekadeśaḥ sūtryata iti sūtram / tatra bhinnayor eva vākyayor imāv ekadeśāv ity avagantavyam / athavā arthasya sataś codanālakṣaṇasya dharmatvam ucyata ity ekārtham eveti /


_____________________________________________________


Jaim_1,1.3: tasya nimittaparīṣṭiḥ //


uktam asmābhiḥ "codanānimittaṃ dharmasya jñānam" iti / tat pratijñāmātreṇoktam / idānīṃ tasya nimittaṃ parīkṣiṣyāmahe, kiṃ codanaiva uta anyad api iti / tasmān na tāvan niścīyate "codanālakṣaṇo 'rtho dharma" iti /

tad ucyate :

_____________________________________________________

Jaim_1,1.4: satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam animittam, vidyamnānopalambhanatvāt //


idaṃ parīkṣyate: pratyakṣaṃ tāvad animittam / - kim kāraṇam ? - evaṃlakṣaṇakaṃ hi tat: satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam / sati indriyārthasaṃbandhe yā puruṣasya buddhir jāyate, tat pratyakṣam / bhavisyaṃś caiṣo 'rtho na jñānakāle 'sti / sataś caitad upalambhanaṃ, nāsataḥ / ataḥ pratyakṣam animittam /

buddhir vā janma vā saṃnikarṣo veti naiṣāṃ kasyacid avadhāraṇārtham etat sūtram / sati indriyārthasaṃprayoge, nāsati ity etāvad avadhāryate / anekasmin avadhāryamāṇe bhidyeta vākyam / pratyakṣapūrvakatvāc ca anumānopamānārthāpattīnām apy akāraṇatvam / abhāvo 'pi nāsti, yataḥ


_____________________________________________________


Jaim_1,1.5: autpattikas tu śabdasyārthena saṃbandhas tasya jñānam upadeśo 'vyatirekaś ca arthe 'nupalabdhe, tat pramāṇaṃ bādarāyaṇasya, anapekṣatvāt //


autpattika iti nityaṃ brūmaḥ / utpattir hi bhāva ucyate lakṣaṇayā / aviyuktaḥ śabdārthayor bhāvaḥ saṃbandhena, notpannayoḥ paścāt saṃbandhaḥ / autpattikaḥ śabdasyārthena saṃbandhas tasya agnihotrādilakṣaṇasya dharmasya nimittaṃ pratyakṣādibhir anavagatasya / - katham? - upadeśo hi bhavati / upadeśa iti viśiṣṭasya śabdasya uccāraṇam / avyatirekaś ca bhavati tasya jñānasya / na hi tad utpannaṃ jñānaṃ viparyeti / yac ca nāma jñānam utpannaṃ na viparyeti, na tac chakyate vaktuṃ ṅaitad evam" iti, "yathā vijñāyate, na tathā bhavati, yathaitan na vijñāyate, tathaitad" iti / anyad asya hṛdaye, anyad vāci syāt / evaṃ vadato viruddham idam avagamyate "asti nāsti ca" iti / tasmāt tat pramāṇam, anapekṣatvāt / na hy evaṃ sati pratyayāntaram apekṣitavyaṃ puruṣāntaraṃ vā / svayaṃpratyayo hy asau / bādarāyaṇasyedaṃ mataṃ kīrtyate bādarāyaṇaṃ pūjayituṃ, nātmīyaṃ mataṃ paryudasitum /

vṛttikāras tv anyathemaṃ granthaṃ varṇayāṃcakāra tasya nimittaparīṣṭir ity evamādim :

na parīkṣitavyaṃ nimittam / pratyakṣādīni hi prasiddhāni pramāṇāni tadantargataṃ ca śāstram / atas tad api na parīkṣitavyam /

nanu vyabhicārāt parīkṣitavyaṃ nimittam / śuktikā hi rajatavat prakāśate yatas, tena pratyakṣaṃ vyabhicarati, tanmūlatvāc ca anumānādīny api / tatrāparīkṣya pravartamāno 'rthād vihanyeta anarthaṃ cāpnuyāt kadācit /

naitad evam / yat pratyakṣam, na tad vyabhicarati / yad vyabhicarati, na tat pratyakṣam / - kiṃ tarhi pratyakṭam ? -

Jaim_1,1.4a: tatsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma sat pratyakṣam /

yadviṣayaṃ jñānaṃ, tenaiva saṃprayoge indriyāṇāṃ puruṣasya buddhijanma sat pratyakṣam / yad anyaviṣayaṃ jñānam anyasaṃprayoge bhavati, na tat pratyakṣam / - kathaṃ punar idam avagamyate "idaṃ tatsaṃprayoge, idam anyasaṃprayoge" iti ? - yan nānyasaṃprayoge, tat tatsaṃprayoge / etadviparītaṃ anyasaṃprayoga iti / - kathaṃ jñāyate, yadā hi śuktikāyām api rajataṃ manyamano "rajatasaṃnikṛṣṭaṃ me cakṣur" iti manyate? - bādhakaṃ hi yatra jñānam utpadyate ṅaitad evaṃ, mithyājñānam idam " iti, tad anyasaṃprayoge, viparītaṃ tatsaṃprayoga iti / - prāg bādhakajñānotpatteḥ katham avagamyate, yadā na tatkāle saṃyagjñānasya mithyājñānasya ca kaścid viśeṣaḥ? - yadā kṣudādibhir upahataṃ mano bhavati, indriyaṃ vā timirādibhiḥ, saukṣmyādibhir vā bāhyo viṣayas, tato mithyājñānam, anupahateṣu saṃyagjñānam / indriyamanorthasaṃnikarṣo hi jñānasya hetuḥ, asati tasmin ajñānāt / tadantargato doṣo mithyājñānasya hetuḥ / duṣṭeṣu hi jñānaṃ mithyā bhavati / - katham avagamyate ? - doṣāpagame saṃpratipattidarśanāt / - kathaṃ duṣṭāduṣṭāvagama iti cet, - prayatnena anvicchanto na ced doṣam upalabhemahi, pramāṇābhāvād aduṣṭam iti manyemahi / tasmād yasya ca duṣṭaṃ karaṇaṃ yatra ca mithyeti pratyayaḥ, sa eva asamīcīnaḥ pratyayo nānya iti /

nanu sarva eva nirālambanaḥ svapnavat pratyayaḥ / pratyayasya hi nirālambanatā svabhāva upalakṣitaḥ svapne / jāgrato 'pi śtambha" iti vā "kuḍyam" iti vā pratyaya eva bhavati / tasmāt so 'pi nirālambanaḥ /

ucyate: śtambha" iti jāgrato buddhiḥ supariniścitā kathaṃ viparyasiṣyati? - svapne 'py evam eva supariniścitā āsīt prāk prabodhanāt, na tatra kaścid viśeṣa iti cen, - na, svapne viparyayadarśanād aviparyayāc ca itarasmin / - tatsāmānyād itaratrāpi bhaviṣyati iti cet / -- yadi pratyayatvāt svapnapratyayasya mithyābhāvaḥ, jāgratpratyayasyāpi bhavitum arhati / atha pratītis tathābhāvasya hetuḥ, na śakyate "pratyayād ayam anya" iti vaditum / anyatas tu svapnapratyayasya mithyābhāvo viparyayād avagataḥ / - kuta iti cet / - sanidrasya manaso daurbalyān nidrā mithyābhāvasya hetuḥ svapnādau svapnānte ca / suṣuptasya pratyayābhāva eva / acetayan eva hi śuṣupta" ity ucyate / tasmāj jāgrataḥ pratyayo na mithyeti / - nanu jāgrato 'pi karaṇadoṣaḥ syāt ? - yadi syād, avagamyeta / - svapnadarśanakāle 'pi nāvagamyata iti cet / - tan na / prabuddho hy avagacchati ṅidrākrāntaṃ me mana āsīd" iti /

śūnyas tu / - katham ? - arthajñānayor ākārabhedaṃ nopalabhāmahe / pratyakṣā ca no buddhiḥ / atas tadbhinnam artharūpaṃ nāma na kiṃcid asti iti paśyāmaḥ /

syād etad evaṃ, yady arthākārā buddhiḥ syāt / nirākārā tu no buddhiḥ, ākāravān bāhyo 'rthaḥ / sa hi bahirdeśasaṃbaddhaḥ pratyakṣam upalabhyate / arthaviṣayā hi pratyakṣabuddhir na buddhyantaraviṣayā / kṣaṇikā hi sā na buddhyantarakālam avasthāsyata iti / utpadyamānaivāsau jñāyate jñāpayati cārthāntaraṃ pradīpavad iti yady ucyeta, tan na / na hy ajñāte 'rthe kaścid buddhim upalabhate, jñāte tv anumānād avagacchati / tatra yaugapadyam anupapannam / - nanu utpannāyām eva buddhāv artho "jñāta" ity ucyate nānutpannāyām / ataḥ pūrvaṃ buddhir utpadyate, paścāj jñāto 'rthaḥ / - satyam / pūrvaṃ buddhir utpadyate, na tu pūrvaṃ jñāyate / bhavati hi kadācid etad, yaj jñāto 'rthaḥ san "ajñāta" ity ucyate / na ca arthavyapadeśam antareṇa buddhe rūpopalambhanam / tasmān nāvyapadeśyā buddhir, avyapadeśyaṃ ca naḥ pratyakṣam / tasmād apratyakṣā buddhiḥ /

api ca kāmam ekarūpatve buddher evābhāvo, na tv arthasya pratyakṣasya sataḥ / na caikarūpyam / nirākārām eva hi buddhim anumimīmahe, sākāraṃ cārthaṃ pratyakṣam evāvagacchāmaḥ / tasmād arthālambanaḥ pratyayaḥ /

api ca niyatanimittas tantuṣv evopādīyamāneṣu paṭapratyayaḥ / itarathā tantūpādāne 'pi kadācid ghaṭabuddhir avikalendriyasya syāt / na caivam asti / tasmān na nirālambanaḥ pratyayaḥ / ato na vyabhicarati pratyakṣam /

anumānaṃ jñātasaṃbandhasya ekadeśadarśanād ekadeśāntare ' saṃnikṛṣṭe 'rthe buddhiḥ / tat tu dvividhaṃ pratyakṣatodṛṣṭasaṃbandhaṃ sāmānyatodṛṣṭasaṃbandhaṃ ca / tatra pratyakṣatodṛṣṭasaṃbandhaṃ yathā dhūmākṛtidarśanād agnyākṛtivijñānam / sāmānyatodṛṣṭasaṃbandhaṃ ca yathā devadattasya gatipūrvikāṃ deśāntaraprāptim upalabhya āditye 'pi gatismaraṇam /

śāstraṃ śabdavijñānād asaṃnikṛṣṭe 'rthe vijñānam /

upamānam api sādṛśyam asaṃnikṛṣṭe 'rthe buddhim utpādayati, yathā gavayadarśanaṃ gosmaraṇasya /

arthāpattir api dṛṣṭaḥ śruto vā 'rtho 'nyathā nopapadyata ity arthakalpanā, yathā jīvato devadattasya gṛhābhāvadarśanena bahirbhāvasya adṛṣṭasya kalpanā /

abhāvo 'pi pramāṇābhāvo ṅāsti" ity asyārthasyāsaṃnikṛṣṭasya / tasmāt prasiddhatvān na parīklitavyaṃ nimittam /

nanu pratyakādīny anyāni bhavantu nāma pramāṇāni, śabdas tu na prāmāṇam / - kutaḥ ? -

Jaim_1,1.4b: animittaṃ vidyamānopalambhanatvāt //

animittam apramāṇaṃ śabdaḥ / yo hy upalambhanaviṣayo nopalabhyate, sa nāsti, yathā śaśasya viṣāṇam / upalambhanāni cendriyāṇi paśvādīnām / na ca paśukāmeṣṭyanantaraṃ paśava upalabhyante / ato neṣṭiḥ paśuphalā / karmakāle ca karmaphalena bhavitavyam / yatkālaṃ hi mardanaṃ, tatkālaṃ mardanasukham / - kālāntare phalaṃ dāsyati iti cet / - na / na kālāntare phalam iṣṭer ity avagacchāmaḥ / - kutaḥ ? - yadā tāvad asau vidyamānā āsīt, tadā phalaṃ na dattavatī / yadā phalam utpadyate, tadāsau nāsti / asatī ca kathaṃ dāsyati ? api ca karmakāla eva phalaṃ śrūyate / "yāgaḥ karaṇam" iti vākyād avagamyate, "karaṇaṃ ced utpannaṃ, kāryeṇa bhavitavyam" iti / pratyakṣaṃ ca phalakāraṇam anyad upalabhāmahe / na ca dṛṣṭe kāraṇe saty adṛṣṭaṃ kalpayituṃ śakyate, pramāṇābhāvāt / evaṃ dṛṣṭāpacārasya vedasya svargādy api phalaṃ na bhavati iti manyāmahe /

dṛṣṭaviruddham api bhavati kiṃcid vaidikaṃ vacanam / pātracayanaṃ vidhāya āha śa eṣa yajñāyudhī yajamāno 'ñjasā svargaṃ lokaṃ yāti" iti pratyakṣaṃ śarīraṃ vyapadiśati / na ca tat svargaṃ lokaṃ yāti / pratyakṣaṃ hi tad dahyate / na caiṣa "yāti" iti vidhiśabdaḥ / evaṃjātīyakaṃ ca pramāṇaviruddhaṃ vacanam apramāṇam "ambuni majjanty alābūni, grāvāṇaḥ plavante" iti yathā / tatsāmānyād agnihotrādicodanāsv apy anāśvāsaḥ / tasmān na codanālakṣaṇo 'rtho dharmaḥ /

Jaim_1,1.5a: autpattikas tu śabdasyārthena saṃbandhas tasya jñānam //

tuśabdaḥ pakaṃ vyāvartayati / apauruṣeyaḥ śabdasyārthena saṃbandhas tasya agnihotrādilakṣaṇasya arthasya jñānaṃ pratyakṣādibhir anavagamyamānasya / tathā ca codanālakṣaṇaḥ samyakpratyaya iti / pauruṣeye hi sati saṃbandhe yaḥ pratyayaḥ, tasya mithyābhāva āśaṅkyeta / parapratyayo hi tadā syāt / atha śabde bruvati kathaṃ mithyā iti ? na hi tadānīm anyataḥ puruṣād avagamaḥ / "bravīti" ity ucyate "avabodhayati, budhyamānasya nimittam bhavati" iti / śabde cen nimittabhūte svayam avabudhyate, kathaṃ vipralabdhaṃ brūyān ṅaitad evam" iti / na cāsya codanā śyād vā na vā" iti sāṃśayikaṃ pratyayam utpādayati / na ca "mithyaitad" iti kālāntare deśāntare 'vasthāntare puruṣāntare vā punar avyapadeśyaḥ pratyayo bhavati / yo 'py anyapratyayaviparyāsaṃ dṛṣṭvā "atrāpi viparyasiṣyati" ity ānumānikaḥ pratyaya utpadyate, so 'py anena pratyakṣeṇa pratyayena virudhyamāno bādhyate / tasmāc codanālakṣaṇa eva dharmaḥ /

syād etad evam: naiva śabdasya arthenāsti saṃbandhaḥ, kuto 'sya pauruṣeyatā apauruṣeyatā vā iti / - katham ? - syāc ced arthena saṃbandhaḥ, kṣuramodakaśabdoccāraṇe mukhasya pāṭanapūraṇe syātām, yadi saṃśleṣalakṣaṇaṃ saṃbandham abhipretya ucyate / kāryakāraṇanimittanaimittikāśrayāśrayibhāvayaunādayas tu saṃbandhāḥ śabdasya anupapannā eva iti /

ucyate: yo 'tra vyapadeśyaḥ saṃbandhaḥ, tam ekaṃ na vyapadiśati bhavān, pratyāyyasya pratyāyakasya ca yaḥ saṃjñāsaṃjñilakṣaṇaḥ saṃbandhas tam iti / - āha: yadi pratyāyakaḥ śabdaḥ, prathamaśrutaḥ kiṃ na pratyāyayati ? - ucyate: sarvatra no darśanaṃ pramāṇam / "pratyāyaka" iti hi pratyayaṃ dṛṣṭvā avagacchāmaḥ, ṅa prathamaśruta" iti prathamaśravaṇe pratyayam adṛṣṭvā / yāvatkṛtvaḥ śrutena "iyaṃ saṃjñā, ayaṃ saṃjñī" ity avadhāritaṃ bhavati, tāvatkṛtvaḥ śrutād arthāvagamaḥ / yathā cakṣur draṣṭṛ na bāhyena prakāśena vinā prakāśayati ity adraṣṭṛ na bhavati /

yadi prathamaśruto na pratyāyayati, kṛtakas tarhi śabdasya arthena saṃbandhaḥ / - kutaḥ? - - svabhāvato hy asaṃbandhāv etau śabdārthau / mukhe hi śabdam upalabhāmahe, bhūmāv artham / "śabdo 'yaṃ na tv arthaḥ, artho 'yaṃ na śabda" iti ca vyapadiśanti / rūpabhedo 'pi bhavati / "gaur" iti imaṃ śabdam uccārayanti, sāsnādimantam artham avabudhyante / pṛthagbhūtayoś ca yaḥ saṃbandhaḥ, sa kṛtako dṛṣṭo, yathā rajjughaṭayor iti /

atha "gaur" ity atra kaḥ śabdaḥ ? - gakāraukāravisarjanīyā iti bhagavān upavarṭaḥ / śrotragrahaṇe hy arthe loke śabdaśabdaḥ prasiddhaḥ / te ca śrotragrahaṇāḥ /

yady evam, arthapratyayo nopapadyate / - katham ? - ekaikākṣaravijñāne hy artho nopalabhyate / na ca akṣaravyatirikto 'nyaḥ kaścid asti samudāyo nāmna, yato 'rthapratipattiḥ syāt / yadā hi gakāro, na tadā aukāravisarjanīyau / yadā aukāravisarjanīyau, na tadā gakāraḥ / ato gakārādivyatirikto 'nyo gośabdo 'sti, yato 'rthapratipattiḥ syāt / antarhite 'pi śabde smaraṇād arthapratyaya iti cen, - na / smṛter api kṣaṇikatvād akṣarais tulyatā /

pūrvavarṇajanitasaṃskārasahito 'ntyo varṇaḥ pratyāyaka ity adoṣaḥ /

nanv evam api "śabdād arthaṃ pratipadyāmaha" iti laukikaṃ vacanam anupapannaṃ syāt /

ucyate: yadi nopapadyate, anupapannaṃ nāma / na hi laukikaṃ vacanam anupapannam ity etāvatā pratyakṣādibhir anavagamyamāno 'rthaḥ śakyo 'bhyupagantum / laukikāni vacanāny upapannārthāny anupapannārthāni ca dṛśyante, yathā "devadatta, gām abhyāja" ity evamādīni "daśa dāḍimāni ṣaḍ apūpā" ity evamādīni ca / - nanu ca śāstrakārā apy evam āhuḥ "pūrvāparībhūtaṃ bhāvam ākhyātenācaṣṭe 'vrajati, pacati' ity upakramaprabhṛty apavargaparyantam" iti yathā / - na śāstrakāravacanam apy alam imam artham apramāṇakam upapādayitum /

api ca naivaitad anupapannārtham / akṣarebhyaḥ saṃskāraḥ, saṃskārād arthapratipattir iti bhavanty arthapratipattāv akṣarāṇi nimittam / gauṇa eṣa śabda iti cet, - na gauṇo 'kṣareṣu nimittabhāvaḥ, tadbhāve bhāvāt tadabhāve cābhāvāt / athāpi gauṇaḥ syāt, na "gauṇaḥ śabdo mā bhūd" ity etāvatā pratyakṣādibhir anavagamyamāno 'rthaḥ śakyaḥ parikalpayitum / na hy "agnir māṇavaka" ity ukte 'gniśabdo gauṇo mā bhūd iti "jvalana eva māṇavaka" ity adhyavasīyate / na ca pratyakṣo gakārādibhyo 'nyo gośabda iti, bhedadarśanābhāvād abhedadarśanāc ca / gakārādīni hi pratyakṣāṇi / tasmād "gaur" iti gakārādivisarjanīyāntaṃ padam akṣarāṇy eva / na tebhyo vyatiriktam anyat padaṃ nāma iti / nanu saṃskārakalpanāyām apy adṛṣṭakalpanā / - ucyate: śabdakalpanāyāṃ sā ca śabdakalpanā ca / tasmād akṣarāṇy eva padam /

atha "gaur" ity asya śabdasya ko 'rthaḥ? - sāsnādiviśiṣṭā ākṛtir iti brūmaḥ / - nanv ākṛtiḥ sādhyāsti vā na veti ? - na pratyakṣā satī sādhyā bhavitum arhati / "rucakaḥ, svastiko, vardhamānaka" iti hi pratyakṣaṃ dṛśyate / - vyāmoha iti cet, - na / nāsati pratyayaviparyāse "vyāmoha" iti śakyate vaktum /

asaty apy arthāntara evaṃjātīyake bhavati pratyayaḥ "paṅktir , yūthaṃ, vanam" iti yatheti cet, - na / asaṃbaddham idaṃ vacanam upanyastam / kim "asati vane vanapratyayo bhavati" iti pratyakṣam eva ākṣipyate "vṛkṣā api na santi" iti ? yady evaṃ, pratyuktaḥ sa mahāyānikaḥ pakṣaḥ / atha kim ākṛtisadbhāvavādy upālabhyate śiddhāntāntaraṃ te duṣyati ; vane 'pi te 'sati vanapratyayaḥ prapnoti" iti / evam api prakṛtaṃ dūṣayitum aśaknuvatas te siddhāntāntaradūṣaṇaṃ nigrahasthānam āpadyate, asādhakatvāt / sa hi vakṣyati "duṣyatu, yadi duṣyati ; kiṃ tena duṣṭena aduṣṭena vā prakṛtaṃ tvayā sādhitaṃ bhavati madīyo vā pakṣo dūṣito bhavati ?" iti / na ca vṛkṣavyatiriktaṃ vanaṃ yasmān nopalabhyate, tato "vanaṃ nāsti" ity avagamyate / yadi vane 'nyena hetunā sadbhāvaviparītaḥ pratyaya utpadyate, mithyaiṣa vanapratyaya ity ato "vanaṃ nāsti" ity avagacchāmaḥ / na ca gavādiṣu pratyayo viparyeti / ato vaiṣamyam / atha vanādiṣu naiva pratyayaviparyāsaḥ, na "te na santi" iti / tasmād asaṃbaddhaḥ paṅktivanopanyāsaḥ /

ata upapannaṃ jaiminivacanam "ākṛtiḥ padārtha" iti / yathā ca ākṛtiḥ śabdārthas, tathopariṣṭān nipuṇataram upapādayiṣyāma iti /

atha saṃbandhaḥ ka iti? - yat śabde vijñāte 'rtho vijñāyate /

sa tu kṛtaka iti pūrvam upapāditam / tasmān manyāmahe kenāpi puruṣeṇa śabdānām arthaiḥ saha saṃbandhaṃ kṛtvā saṃvyavahartuṃ vedāḥ praṇītā iti /

tad idānīm ucyate: apauruṣeyatvāt saṃbandhasya siddham iti / kathaṃ punar idam avagamyate "apauruṣeya eṣa saṃbandha" iti ?puruṣasya saṃbandhur abhāvāt / - kathaṃ saṃbandhā nāsti ? - pratyakṣasya pramāṇasya abhāvāt tatpūrvakatvāc cetareṣām / nanu ciravṛttatvāt pratyakṣasya aviṣayo bhaved idānīntanānām / na hi ciravṛttaḥ san na smaryeta / na ca himavadādiṣu kūpārāmādivad asmaraṇaṃ bhavitum arhati / puruṣaviyogo hi teṣu bhavati deśotsādena kulotsādena vā / na tu śabdārthavyavahāraviyogaḥ puruṣāṇām asti / - syād etat : saṃbandhamātravyavahāriṇo niṣprayojanaṃ kartṛsmaraṇam anādriyamānāḥ puruṣā vismareyur iti / - tan na / yadi hi puruṣaḥ kṛtvā saṃbandhaṃ vyavahārayet, vyavahārakāle 'vaśyaṃ smartavyo bhavet / saṃpratipattau hi kartṛvyavahartror arthaḥ sidhyati, na vipratipat tau / na hi vṛddhiśabdena apāṇiner vyavahārata ādaicaḥ pratiyeran pāṇinikṛtim ananumanyamānasya vā / tathā makāreṇāpy apiṅgalasya na sarvagurus trikaḥ pratīyeta piṅgalakṛtim ananumanyamānasya vā / tena kartṛvyavahartārau saṃpratipadyete / tena vedair vyavaharadbhir avaśyam smaraṇīyaḥ saṃbandhasya kartā syād vyavahārasya ca / na hi vismṛte "vṛddhir ādaij" ity asya sūtrasya kartari "vṛddhir yasyācām ādis, tad vṛddham" iti kiṃcit pratīyeta / tasmād asmaraṇād avagacchāmaḥ ṅa kṛtvā saṃbandhaṃ vyavahārārthaṃ kenacid vedāḥ praṇītā" iti /

yady api ca vismaraṇam upapadyeta, tathāpi na pramāṇam antareṇa saṃbandhāraṃ pratipadyemahi, yathā "vidyamānasyāpy anupalambhanaṃ bhavati" iti naitāvatā vinā pramāṇena śaśaviṣāṇaṃ pratipadyemahi / tasmād apauruṣeyaḥ śabdasyārthena saṃbandha iti /

nanv arthāpattyā saṃbandhāraṃ pratipadyemahi / na hi akṛtasaṃbandhāc chabdād arthaṃ pratipadyamānam upalabhāmahe / pratipadyeraṃs cet, prathamaśravaṇe 'pi pratipadyeran / tadanupalambhanād avaśyaṃ bhavitavyaṃ saṃbandhrā iti manyāmaha iti cet, - na /

Jaim_1,1.5b: siddhavad, upadeśāt / //

yadi saṃbandhur abhāvān niyogato nārthā upalabhyeran, tato 'rthāpattyā saṃbandhāram avagacchāmaḥ / asti tv anyaḥ prakāraḥ / vṛddhānāṃ svārthena vyavaharamānānām upaśṛṇvanto bālāḥ pratyakṣam arthaṃ pratipadyamānā dṛśyante / te 'pi vṛddhā yadā bālā āsaṃs, tadā 'nyebhyo vṛddhebhyas, te 'py anyebhya iti nāsty ādir ity evaṃ vā bhavet / athavā na kaścid eko 'pi śabdo 'rthena saṃbaddha āsīt, atha kenacit saṃbandhāḥ pravartitā iti / atra vṛddhavyavahāre sati nārthād āpadyeta saṃbandhasya kartā / api ca vṛddhavyavahāravādinaḥ pratyakṣam upadiśanti, kalpayanti itare saṃbandhāram / na ca pratyakṣe pratyarthini kalpanā sādhvī / tasmāt saṃbandhur abhāvaḥ /

Jaim_1,1.5c: avyatirekaś ca //

yathā asmin deśe sāsnādimati gośabdaḥ, evaṃ sarveṣu durgameṣv api / bahavaḥ saṃbandhāraḥ kathaṃ saṃgamsyante / eko 'pi na śaknuyāt / ato nāsti saṃbandhā /

apara āha

Jaim_1,1.5c: avyatirekaś ca //

na hi saṃbandhavyatiriktaḥ kaścit kālo 'sti, yasmin na kaścid api śabdaḥ kenacid arthena saṃbaddha āsīt / - katham ? - saṃbandhakriyaiva hi nopapadyate / avaśyam anena saṃbandhaṃ kurvatā kenacic chabdena kartavyaḥ / yena kriyeta, tasya kena kṛtaḥ? athānyena kenacit kṛtaḥ, tasya keneti, tasya keneti naivāvatiṣṭhate / tasmād avaśyam anena saṃbandhaṃ kurvatā akṛtasaṃbandhāḥ kecana śabdā vṛddhavyavahārasiddhā abhyupagantavyāḥ / asti ced vyavahārasiddhiḥ, na niyogataḥ saṃbandhā bhavitavyam ity arthāpattir api nāsti / - syād etat: aprasiddhasaṃbandhā bālāḥ kathaṃ vṛddhebhyaḥ pratipadyanta iti / - na hi dṛṣṭe 'nupapannaṃ nāma / dṛṣṭā hi bālā vṛddhebhyaḥ pratipadyamānāḥ, na tv apratipannasaṃbandhāḥ saṃbandhasya kartuḥ / tasmād vaiṣamyam /

Jaim_1,1.5d: arthe 'nupalabdhe //

anupalabdhe ca devatādāv arthe 'narthakaṃ saṃjñākaraṇam aśakyaṃ ca / viśeṣān pratipattuṃ hi saṃjñāḥ kriyante viśeṣāṃś coddiśya / tad viśeṣeṣv ajñāyamāneṣu ubhayam apy anavakḷptam / tasmād apauruṣeyaḥ śabdasya arthena saṃbandhaḥ /

ataś ca

Jaim_1,1.5d: tat pramāṇam, anapekṣatvāt //

na hy evaṃ sati puruṣāntaraṃ pratyayāntaraṃ vā apekṣate / tasmāc codanālakṣaṇa eva dharmo nānyalakṣaṇaḥ /

bādarāyaṇagrahaṇam uktam /

atha yad uktam "animittaṃ śabdaḥ ; karmakāle phalādarśanāt kālāntare ca karmābhāvāt pramāṇaṃ nāsti" iti, tad ucyate: na syāt pramāṇam, yadi pañcaiva pramāṇāny abhaviṣyan / yena yena hi pramīyate, tat tat pramāṇam / śabdenāpi pramīyate, tataḥ śabdo 'pi pramāṇam, yathaiva pratyakam / na ca pramāṇena avagatam, pramāṇāntareṇa anavagatam ity etāvatā anavagataṃ bhavati / na caivaṃ śrūyate "kṛte karmaṇi tāvaty eva phalaṃ bhavati", kiṃ tu "karmaṇā phalaṃ prāpyata" iti / - yac ca "kālāntare phalasya anyat pratyakkaṃ kāraṇam asti" iti, naiṣa doṣaḥ / tac caiva hi tatra kāraṇaṃ śabdaś ca iti /

yat tu pratyakaviruddhaṃ vacanam upanyastaṃ śa eṣa yajñāyudhī yajamāno 'ñjasā svargaṃ lokaṃ yātīti pratyakṣaṃ śarīraṃ vyapadiśati" iti, tad ucyate: śarīrasaṃbandhād, yasya tac charīraṃ, so 'pi tair yajñāyudhair "yajñāyudhī" ity ucyate /

āha : ko ' sāv anyo ? nainam upalabhāmahe / - nanu prāṇādibhir enam upalabhāmahe / yo 'sau prāṇiti apāniti ucchvasiti nimiṣati ityādi ceṣṭitavān, so 'tra śarīre yajñāyudhīti / - nanu śarīram eva prāṇity apāniti ca ? - na prāṇādayaḥ śarīraguṇāḥ / śarīraguṇavidharmāṇo hi te, ayāvaccharīrabhāvitvāt / yāvaccharīraṃ tāvad asya guṇā rūpādayaḥ / prāṇādayas tu saty api śarīre na bhavanti / ato na śarīraguṇāḥ prāṇādayaḥ / sukhādayaś ca svayam upalabhyante, na rūpādaya iva śarīraguṇāḥ pareṇāpi / tasmāc charīraguṇavaidharmyād anyaḥ śarīrād yajñāyudhīti /

āha : kuta eṣa saṃpratyayaḥ śukhādibhyo 'nyas tadvān asti" iti ? na hi sukhādipratyākhyānena tasya svarūpam upalabhāmahe / tasmāc chaśaviśāṇavad asau nāsti / - athocyate: tena vinā kasya sukhādaya iti ?

- na kasyacid api iti vakyāmaḥ / na hi yo ya upalabhyate, tasya tasya saṃbandhinā bhavitavyam / yasya saṃbandho 'py upalabhyate saṃbandhī ca, tasya ayaṃ saṃbandhīti gamyate / na hi candramasam ādityaṃ vā upalabhya saṃbandhyantarānveoaṇā bhavati "kasyāyam" iti / na kasyacid api ity avadhāryate / tasmān na sukhādibhyo 'nyas tadvān astīti / athopalabdhasya avaśyaṃ kalpayitavyaḥ saṃbandhī bhavet / - tata ātmānam apy anena prakāreṇa upalabhya "kasyāyam" iti saṃbandhyantaram anviṣyema / tam api kalpayitvā 'nyam api kalpayitvā 'nyam ity anavasthaiva syāt / atha kaṃcit kalpayitvā na saṃbandhyantaram api kalpayiṣyasi tāvaty eva viraṃsyasi tāvatā ca paritokṣyasi, tato vijñāna eva parituṣya tāvaty eva virantum arhasi /

atrocyate: yadi vijñānād anyo vijñātā nāsti, kas tarhi "jānāti" ity ucyate ? jñānasya kartur abhidhānam anena śabdenopapadyate / tad eṣa śabdo 'rthavān kartavya iti jñānād vyatiriktam ātmānaṃ kalpayiṣyāma iti /

āha : devā enaṃ śabdam arthavantaṃ kalpayiṣyanti, yadi kalpayitavyaṃ maṃsyante / bahavaḥ khalv iha janā "asty ātmā, asty ātmā" ity ātmasattāvādina eva śabdasya pratyakṣavaktāro bhavanti, tathāpi nātmasattāṃ kalpayituṃ ghaṭante, kim aṅga punar "jānāti" iti parokṣaśabdadarśanāt / tasmād asad etat /

ucyate: icchayā ātmānam upalabhāmahe / - katham ? - upalabdhapūrve hy abhiprete bhavati icchā, nānupalabdhapūrve / yathā merum uttareṇa yāny asmajjātīyair anupalabdhapūrvāṇi svādūni vṛkṣaphalāni, na tānipraty asmākam icchā bhavati / no khalv anyena puruṣeṇa upalabdhe 'pi viṣaye 'nyasyānupalabdhur icchā bhavati / bhavati cānyedyur upalabdhe 'paredyur icchā / atas tenopalambhanena samānakartṛkā sā ityavagacchāmaḥ / yadi vijñānamātram evedam upalambhakam abhaviṣyat, pradhvaste tasmin kasyāparedyur icchā 'bhaviṣyat / atha vijñānād anyo vijñātā nityas, tata ekasmin ahani ya upalabdhā, aparedyur api sa evaiṣiṣyati / itarathā icchānupapannā syāt /

atrāha : anupapannam iti naḥ kva saṃpratyayaḥ ? yan na pramāṇena avagatam / vijñānāt tāvad anyan nopalabhāmahe / yac ca nopalabhāmahe, tac chaśaviṣāṇavad eva nāsti ity avagacchāmaḥ / na ca tasmin asati vijñānasadbhāvo 'nupapannaḥ, pratyakṣāvagatatvād eva / kṣaṇikatvaṃ cāsya pratyakṣapūrvakam eva / na ca jñātari vijñānād anyasmin asati jñāne cānitye aparedyur icchā anupapannā, pratyakṣāvagatatvād eva / no khalv apy etad dṛṣṭaṃ "ya evānyedyur upalabhā, sa evāparedyur eṣitā" iti / idaṃ tu dṛṣṭaṃ yat "kvacid anyena dṛṣṭam anya icchati, kvacin na ; samānāyāṃ santatāv anya icchati, santatyantare necchati" iti / tasmān na sukhādivyatirikto 'nyo 'stīti /

atrocyate: na hy "asmartāra icchanti" ity upapadyate / na cādṛṣṭapūrve smṛtir bhavati / tasmāt kṣaṇike vijñānaskandhamātre smṛtir anupapanneti /

atrāha : smṛtir api icchāvat / pūrvavijñānasadṛśaṃ vijñānaṃ pūrvavijñānaviṣayaṃ vā smṛtir ity ucyate / tac ca draṣṭari vinaṣṭe 'py aparedyur utpadyamānaṃ nānupapannam, pratyakṣāvagatatvād eva / anyasmin skandhaghane 'nyena skandhaghanena yaj jñānaṃ, tat tatsantatijena anyenopalabhyate nātatsantatijena / tasmāc chūnyāḥ skandhaghanā iti / athāsmin arthe brāhmaṇam bhavati: "vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tāny eva anuvinaśyati: na pretya saṃjñāsti" iti /

atrocyate: naitad evam / anyedyur dṛṣṭe 'paredyur "aham idam adarśam" iti bhavati pratyayaḥ / pratyagātmani caitad bhavati, na paratra / paro hy asau yo 'nyedyur dṛṣṭavān / tasmāt tadvyatirikto 'nyo 'sti, yatrāyam ahaṃśabdaḥ /
āha : paratrāpy ahaṃśabdo bhaktyā dṛśyate, tad yathā "aham eva putro, 'ham eva devadatto, 'ham eva gacchāmi" iti /

atrocyate: na vayam "aham" itīmaṃ śabdaṃ prayujyamānam anyasmin arthe hetutvena vyapadiśāmaḥ, kiṃ tarhi śabdād vyatiriktaṃ pratyabhijñāpratyayam / pratīmo hi vayam imam arthaṃ "vayam evānyedyur upalabhāmahe, vayam evādya smarāma" iti / tasmād vayam imam artham avagacchāmo "vayam eva hyo, vayam evādya" itil / ye cāmī hyo 'dya ca, na te vinaṣṭāḥ / athāpy asmin arthe brāhmaṇaṃ bhavati / śa vāre 'yam ātmā" iti prakṛtya āmananti "aśīryo na hi śīryata" iti / tathā "avināśī vāre 'yam ātmā anucchittidharmā" iti / vinaśvaraṃ ca vijñānam / tasmād vinaśvarād anyaḥ sa ity avagacchāmaḥ / na ca śakyam evam avagantuṃ "yathopalabhyante 'rthā na tathā bhavanti, yathā tu khalu nopalabhyante tathā bhavanti" iti / tathā hi sati "śaśo nāsti, śaśasya viṣāṇam asti" ity avagamyeta / na ca ahampratyayo vyāmoha iti śakyate vaktum, bādhakapratyayābhāvāt / tasmāt sukhādibhyo vyatirikto 'sti / evaṃ cet, sa eva yajñāyudhī iti vyapadiśyate /

āha : yadi vijñānād anyad asti vijñātṛ, vijñānam apāsya tan nidarśyatām "idaṃ tad īdṛśaṃ ca" iti / na ca tan nidarśyate / tasmān na tato 'nyad asti iti /

atrocyate: svasaṃvedyaḥ sa bhavati / nāsāv anyena śakyate draṣṭum / katham asau nidarśyeteti ? yathā ca kaścic cakṣuṣmān svayaṃ rūpaṃ paśyati na ca śaknoty anyasmai jātyandhāya tan nidarśayituṃ, na ca "tan na śakyate nidarśayitum" ity etāvatā ṅāsti" ity avagamyate, evam asau puruṣaḥ svayam ātmānam upalabhate na cānyasmai śaknoti darśayitum, anyasya draṣṭus taṃ puruṣaṃ prati darśanaśaktyabhāvāt / so 'py anyaḥ puruṣaḥ svayam ātmānam upalabhate, na parātmānam / tena sarve svena svenātmanā ātmānam upalabhamānāḥ santy eva, yady api parapuruṣair nopalabhyanta iti / athāsmin arthe brāhmaṇaṃ bhavati "śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣaḥ ? ātmajyotiḥ, samrāḍ iti hovāca" iti / pareṇa nopalabhyata ity atrāpi brāhmaṇaṃ bhavati "agṛhyo na hi gṛhyata" iti / pareṇa na gṛhyata ity etadabhiprāyam etat / - kutaḥ?svayaṃjyotiṣṭvavacanāt / atrāpi brāhmaṇaṃ bhavati "atrāyaṃ puruṣaḥ svayaṃjyotir bhavati" iti /

kena punar upāyena ayam anyasmai kathyata iti ? - atrāpy upāye brāhmaṇaṃ bhavati śa eṣa neti nety ātmneti hovāca" iti / asāv "ayam evaṃrūpa" iti na śakyate nidarśayitum / yac ca paraḥ paśyati, tatpratiṣedhas tasyopadeśopāyaḥ / śārīraṃ paraḥ paśyati / tenātmā upadiśyate / "śarīraṃ nātmā; asti śarīrād anyaḥ sa cātmā" iti śarīrapratiṣedhena ātmopadiśyate / tathā prāṇādayo nātmāna iti tatpratiṣedhena tebhyo 'nya upadiśyate / tathā parasthāḥ sukhādayaḥ pareṇa liṅgair upalabhyante / te 'pi nātmāna iti tatpratiledhena tebhyo 'nya upadiśyate /

yaḥ svayaṃ paśyati, na tato 'nyaḥ puruṣa ity etad api puruṣapravṛttyā anumīyate, yadā ' sau puruṣaḥ pūrvedyuḥ sāmikṛtānām arthānāṃ pratisamādhāne śeṣānuṣṭhāne ca yatate / ataḥ pravṛttyāvagamyate ṅūnam asāv anityān nityam avagacchati" iti / upamānāc copadiśyate "yādṛśaṃ bhavān svayam ātmānaṃ paśyati, anenopamānenāvagaccha "aham api tādṛśam eva paśyāmi" iti, yathā kaścid ātmīyāṃ vedanāṃ parasmā ācakṣśīta "dahyamānasyeva me bhavati, yātyamānasyeva me bhavati, rudhyamānasyeva me bhavati" iti / ataḥ svayam avagamyamānatvād asti tadvyatiriktaḥ puruṣa iti /

yad apy ucyate "vijñānam apāsya tan nidarśyatām" iti, yady upāyam eva niṣedhasi, na śakyam upāyam antareṇa upeyam upetum / ayam evābhyupāyo jñatavyānām arthānāṃ "yo yathā jñāyate, sa tathā" iti / tad yathā: "kaḥ śuklo nāma?" "yatra śuklatvam asti / " "kiṃ śuklatvaṃ nāma?" "yatra śuklaśabdapravṛttiḥ / " "kva tasya pravṛttiḥ?" "yac chuklaśabda uccarite pratīyate / " tasmān na vijñānaṃ pratyākhyāya kasyacid rūpaṃ nidarśayituṃ śakyam /

na ca niyogataḥ pratyaye pratīte pratyayārthaḥ pratīto bhavati / apratīte 'pi hi pratyaye saty arthaḥ pratīyata eva / na hi vijñānaṃ pratyakṣaṃ, vijñeyo 'rthaḥ pratyaka ity etat pūrvam evoktam / tad avaśyakartavye 'pahnave kāmaṃ vijñānam apahnūyeta nārtha ity etad apy uktam eva / tasmād asti sukhādibhyo 'nyo nityaḥ puruṣa iti /

atha yad uktaṃ "vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tāny evānuvinaśyati, na pretya saṃjñāsti" iti, atrocyate: "atraiva mā bhagavān mohāntam āpīpadad" iti 1 paricodanottarakāle 'pahnutya mohāntābhiprāyam asya vacanasya varṇitavān ṅa vāre 'haṃ mohaṃ bravīmi, avināśī vāre 'yam ātmā anucchittidharmā, mātrāsaṃsargas tv asya bhavati" iti / tasmān na vijñānamātram / tasmād vai1amyam / yad uktaṃ ṅa caiṣa "yāti" iti vidhiśabda" iti, mā bhūd vidhiśabdaḥ / śvargakāmo yajeta" iti vacanāntareṇa avagatam anuvadiṣyate / tasmād avirodhaḥ /