Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 Based on Erich Frauwallner, Materialien zur ltesten Erkentnislehre der Karmamimimsi, Wien 1968, pp. 10-61 (Sitzungsberichte / sterreichische Akademie der Wissenschaften, Philosophisch-Historische Klasse ; 259,2. Verffentlichungen der Kommission fr Sprachen und Kulturen Sd- und Ostasiens ; 6) Input by Somadeva Vasudeva 1998 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ _____________________________________________________ Jaim_1,1.1: athto dharmajijs // loke yev artheu prasiddhni padni, tni sati sabhave tadarthny eva strev ity avagantavyam / na adhyhrdibhir e parikalpanyo 'rtha paribhitavyo v / eva hi vedavkyny eva ebhir vykhyyante / itarath vedavkyni vykhyeyni svapadrth ca vykhyey / tad yatnagaurava prasajyeta / tatra loke 'yam athaabdo vttd anantarasya prakriyrtho da / na ceha kicid vttam upalabhyate / -- bhavitavya tu tena, yasmin saty anantara dharmajijs avakalpate / tath hi prasiddhapadrthaka sa kalpito bhavati / tat tu veddhyayanam / tasmin hi sati s avakalpate / -- naitad evam / anyasypi karmao 'nantara dharmajijs yukt, prg api ca veddhyayant / ucyate: td tu dharmajijsm adhiktya athaabda prayuktavn crya, y veddhyayanam antarea na sabhavati / katham ? vedavkynm anekavidho vicra iha vartiyate / api ca naiva vayam iha veddhyayant prva dharmajijsy pratiedha ima / na hy etad eka vkya purastc ca veddhyayand dharmajijs pratiedhiyati, parastc ca nantarya prakariyati / bhidyeta hi tath vkyam any hi vacanavyaktir asya purastd veddhyayand dharmajijs pratiedhata, any ca parastd nantaryam upadiata / "vedn adhtya" ity ekasy vidhyate 'ndya nantarya, vipartam anyasym / arthaikatvc ca ekavkyat vakyati / ki tv adhte vede dvayam patati, gurukulc ca samvartitavya vedavkyni ca vicrayitavyni / tatra "gurukuln m samvartia ; katha nu vedavkyni vicrayet ?" ity evamartho 'yam upadea / yady eva, na tarhi veddhyayana prva dharmajijsy / eva hi sammananti "vedam adhtya snyt" iti / iha ca vedam adhtya snsyan dharma jijsamna imam mnyam atikrmet / na ca mnyo nma atikramitavya / tad ucyate: atikramiyma imam mnyam / anatikrmanto vedam arthavanta santam anarthaka kalpayema / do hi tasyrtha karmvabodhana nma / na ca tasya adhyayanamtrt tatrabhavanto yjik phala sammananti / yad api ca sammananti iva, tatrpi "dravyasaskrakarmasu parrthatvt phalarutir arthavda syt" ity arthavdat vakyati / na ca adhtavedasya snnnantaryam etad vidhyate / na hy atra nantaryasya vakt kacic chabdo 'sti / prvaklaty hi ktv smaryate, nnantarye / drthat ca adhyayanasya nantarye vyhanyeta / lakaay tv eo ' rtha syt / na ca ida snnam adrtha vidhyate / ki tu lakaay asnndiniyamasya paryavasna veddhyayanasamaklam hu "vedam adhtya snyt", "gurukuln ma samvartia" ity adrthatparihryaiva / tasmd veddhyayanam eva prvam abhinirvartya anantara dharmo jijsitavya ity athaabdasya smarthyam / na brma "anyasypi karmao 'nantara dharmajijs na kartavy" iti, ki tu "vedam adhtya tvaritena na sntavyam, anantara dharmo jijsitavya" ity athaabdasya artha / ataabdo vttasya apadeako hetvarthena, yath "kemasubhiko 'ya dea, ato 'ham asmin dee prativasmi" iti / evam "adhto vedo dharmajijsy hetur jta, anantara dharmo jijsitavya" ity ataabdasya smarthyam / dharmya hi vedavkyni vicrayitum anadhtavedo na aknuyt / ata, etasmt krat, anantara dharma jijsitum icched ity ataabdasya artha / dharmya jijs dharmajijs / s hi tasya jtum icch / sa puna katha jijsitavya ? ko dharma, kathalakaa, kny asya sdhanni, kni sdhanbhsni, kipara ca iti / tatra ko dharma, kathalakaa ity ekenaiva strea vykhyta "codanalakao 'rtho dharma" iti1 / kny asya sdhanni, kni sdhanbhsni, kipara ca iti ealakaena vykhytam 2 / kva puruaparatva kva v puruo guabhta ity ets pratijn piasya etat stram "athto dharmajijs" iti / dharma prasiddho v syd aprasiddho v / sa cet prasiddho, na jijsya / athprasiddho, natarm / tad etad anarthaka dharmajijsprakaraam / athav arthavat / dharma prati hi vipratipann bahuvida / kecid anya dharmam hu, kecid anyam / so 'yam avicrya pravartamna kacid eva updadno vihanyeta anartha ca cchet / tasmd dharmo jijsitavya / sa hi nireyasena purua sayunakti iti pratijnmahe / tad abhidhyate : _____________________________________________________ Jaim_1,1.2: codanlakao 'rtho dharma // codan iti kriyy pravartaka vacanam hu / cryacodita karomi iti hi dyate / lakyate yena, tallakaam / dhmo lakaam agner iti hi vadanti / tay yo lakyate, so 'rtha purua nireyasena sayunakti iti pratijnmahe / codan hi bhta bhavanta bhaviyanta skma vyavahita viprakam ity evajtyakam artha aknoty avagamayitum, nnyat kicanendriyam / nanv atathbhtam apy artha bryc codan, yath yatkicana laukika vacana adys tre phalni santi" iti / tat tathyam api bhavati, vitatham api bhavatti / ucyate: vipratiiddham idam abhidhyate "bravti ca vitatha ca" iti / bravti ity ucyate 'vabodhayati, budhyamnasya nimitta bhavati iti / yasmi ca nimittabhte saty avabudhyate, so 'vabodhayati / yadi ca codany satym "agnihotrt svargo bhavati" ity avagamyate, katham ucyate a tath bhavati" iti / atha na tath bhavati, katham avabudhyate / asantam artham avabudhyata iti vipratiiddham / na ca vargakmo yajeta" ity ato vacant sadigdham avagamyate "bhavati v svargo na v bhavati" iti / na ca nicitam avagamyamnam ida mithy syt / yo hi janitv pradhvasate aitad evam" iti, sa mithypratyaya / na caia klntare puruntare 'vasthntare dentare v viparyeti / tasmd avitatha / yat tu laukika vacana, tac cet pratyayitt purud indriyaviaya v, avitatham eva tat / athpratyayitt purud anindriyaviaya v, tat puruabuddhiprabhavam apramam / aakya hi tat puruea jtum te vacant / -- aparasmt paurueyd vacand avagatam iti cet / - tad api tenaiva tulyam / naivajtyakev artheu puruavacana prmyam upaiti, jtyandhnm iva vacana rpavieeu / -- nanv avidum upadeo nvakalpate / upadiavanta ca manvdaya / tasmt puru santo viditavanta ca / yath caku rpam upalabhyata iti darand evvagatam / -- ucyate: upadeo hi vymohd api bhavati / asati vymohe vedd api bhavati / api ca paurueyd vacand "evam aya puruo veda" iti bhavati pratyayo, na "evam ayam artha" iti / viplavate khalv api kacit puruaktd vacant pratyaya / na tu vedavacanasya mithytve kicana pramam asti / nanu smnyato da bhaviyati / paurueya vacana vitatham upalabhya vacanasmnyd vedavacana mithyety anumyate / -- na, anyatvt / na hy anyasya vitathabhve 'nyasya vaitathya bhavitum arhati, anyatvd eva / na hi devadattasya ymatve yajadattasypi ymatva bhavitum arhati / api ca puruavacanasdharmyd vedava cana vitatham ity anumnam / pratyakas tu vedavacane pratyaya / na cnumna pratyakavirodhi prama bhavati / tasmc codanlakao 'rtha reyaskara / - eva tarhi reyaskaro jijsitavya / ki dharmajijsay ? - ucyate: ya eva reyaskara, sa eva dharmaabdenocyate / - katham avagamyate ? - yo hi ygam anutihati, ta dhrmika iti samcakate / ya ca yasya kart, sa tena vyapadiyate, yath pcako lvaka iti / tena ya purua nireyasena sayunakti, sa eva dharmaabdenocyate / na kevala loke, vede ' pi Q: yajena yajam ayajanta dev Q: tni dharmi prathamny san // iti yajatiabdavcyam eva dharma samnanti / ubhayam iha codanay lakyate, artho 'nartha ca - ko 'rtha? - yo nihreyasya jyotiomdi / - ko 'nartha? - ya pratyavyya yeno vajra inour ity evamdi / tatra anartho dharma ukto m bhd ity arthagrahaam / - katha punar asv anartha ? - his hi s, s ca pratiiddh / - katha punar anartha kartavyatay upadiyate ? - ucyate: naiva yendaya kartavyatay vijyante / yo hi hisitum icchet, tasya ayam abhyupya iti hi teom upadea / "yenenbhicaran yajeta" iti hi sammananti, na "abhicaritavyam" iti / nanv aaktam ida stram imv arthv abhivaditum, codanlakao dharmo nendriydilakaa, artha ca dharmo nnartha iti / eka hda vkyam / tad eva sati bhidyeta / - ucyate: yatra vkyd evrtho 'vagamyate, tatraivam / tat tu vaidikeu, na streu / anyato 'vatage 'rthe stram evamartham ity avagamyate, tena ca ekadea stryata iti stram / tatra bhinnayor eva vkyayor imv ekadev ity avagantavyam / athav arthasya sata codanlakaasya dharmatvam ucyata ity ekrtham eveti / _____________________________________________________ Jaim_1,1.3: tasya nimittapari // uktam asmbhi "codannimitta dharmasya jnam" iti / tat pratijmtreoktam / idn tasya nimitta parkiymahe, ki codanaiva uta anyad api iti / tasmn na tvan nicyate "codanlakao 'rtho dharma" iti / tad ucyate : _____________________________________________________ Jaim_1,1.4: satsaprayoge puruasyendriy buddhijanma tat pratyakam animittam, vidyamnnopalambhanatvt // ida parkyate: pratyaka tvad animittam / - kim kraam ? - evalakaaka hi tat: satsaprayoge puruasyendriy buddhijanma tat pratyakam / sati indriyrthasabandhe y puruasya buddhir jyate, tat pratyakam / bhavisya caio 'rtho na jnakle 'sti / sata caitad upalambhana, nsata / ata pratyakam animittam / buddhir v janma v sanikaro veti nai kasyacid avadhrartham etat stram / sati indriyrthasaprayoge, nsati ity etvad avadhryate / anekasmin avadhryame bhidyeta vkyam / pratyakaprvakatvc ca anumnopamnrthpattnm apy akraatvam / abhvo 'pi nsti, yata _____________________________________________________ Jaim_1,1.5: autpattikas tu abdasyrthena sabandhas tasya jnam upadeo 'vyatireka ca arthe 'nupalabdhe, tat prama bdaryaasya, anapekatvt // autpattika iti nitya brma / utpattir hi bhva ucyate lakaay / aviyukta abdrthayor bhva sabandhena, notpannayo pact sabandha / autpattika abdasyrthena sabandhas tasya agnihotrdilakaasya dharmasya nimitta pratyakdibhir anavagatasya / - katham? - upadeo hi bhavati / upadea iti viiasya abdasya uccraam / avyatireka ca bhavati tasya jnasya / na hi tad utpanna jna viparyeti / yac ca nma jnam utpanna na viparyeti, na tac chakyate vaktu aitad evam" iti, "yath vijyate, na tath bhavati, yathaitan na vijyate, tathaitad" iti / anyad asya hdaye, anyad vci syt / eva vadato viruddham idam avagamyate "asti nsti ca" iti / tasmt tat pramam, anapekatvt / na hy eva sati pratyayntaram apekitavya puruntara v / svayapratyayo hy asau / bdaryaasyeda mata krtyate bdaryaa pjayitu, ntmya mata paryudasitum / vttikras tv anyathema grantha varaycakra tasya nimittaparir ity evamdim : na parkitavya nimittam / pratyakdni hi prasiddhni pramni tadantargata ca stram / atas tad api na parkitavyam / nanu vyabhicrt parkitavya nimittam / uktik hi rajatavat prakate yatas, tena pratyaka vyabhicarati, tanmlatvc ca anumndny api / tatrparkya pravartamno 'rthd vihanyeta anartha cpnuyt kadcit / naitad evam / yat pratyakam, na tad vyabhicarati / yad vyabhicarati, na tat pratyakam / - ki tarhi pratyakam ? - Jaim_1,1.4a: tatsaprayoge puruasyendriy buddhijanma sat pratyakam / yadviaya jna, tenaiva saprayoge indriy puruasya buddhijanma sat pratyakam / yad anyaviaya jnam anyasaprayoge bhavati, na tat pratyakam / - katha punar idam avagamyate "ida tatsaprayoge, idam anyasaprayoge" iti ? - yan nnyasaprayoge, tat tatsaprayoge / etadviparta anyasaprayoga iti / - katha jyate, yad hi uktikym api rajata manyamano "rajatasanika me cakur" iti manyate? - bdhaka hi yatra jnam utpadyate aitad eva, mithyjnam idam " iti, tad anyasaprayoge, viparta tatsaprayoga iti / - prg bdhakajnotpatte katham avagamyate, yad na tatkle sayagjnasya mithyjnasya ca kacid viea? - yad kuddibhir upahata mano bhavati, indriya v timirdibhi, saukmydibhir v bhyo viayas, tato mithyjnam, anupahateu sayagjnam / indriyamanorthasanikaro hi jnasya hetu, asati tasmin ajnt / tadantargato doo mithyjnasya hetu / dueu hi jna mithy bhavati / - katham avagamyate ? - dopagame sapratipattidarant / - katha duduvagama iti cet, - prayatnena anvicchanto na ced doam upalabhemahi, prambhvd aduam iti manyemahi / tasmd yasya ca dua karaa yatra ca mithyeti pratyaya, sa eva asamcna pratyayo nnya iti / nanu sarva eva nirlambana svapnavat pratyaya / pratyayasya hi nirlambanat svabhva upalakita svapne / jgrato 'pi tambha" iti v "kuyam" iti v pratyaya eva bhavati / tasmt so 'pi nirlambana / ucyate: tambha" iti jgrato buddhi suparinicit katha viparyasiyati? - svapne 'py evam eva suparinicit st prk prabodhant, na tatra kacid viea iti cen, - na, svapne viparyayadarand aviparyayc ca itarasmin / - tatsmnyd itaratrpi bhaviyati iti cet / -- yadi pratyayatvt svapnapratyayasya mithybhva, jgratpratyayasypi bhavitum arhati / atha prattis tathbhvasya hetu, na akyate "pratyayd ayam anya" iti vaditum / anyatas tu svapnapratyayasya mithybhvo viparyayd avagata / - kuta iti cet / - sanidrasya manaso daurbalyn nidr mithybhvasya hetu svapndau svapnnte ca / suuptasya pratyaybhva eva / acetayan eva hi uupta" ity ucyate / tasmj jgrata pratyayo na mithyeti / - nanu jgrato 'pi karaadoa syt ? - yadi syd, avagamyeta / - svapnadaranakle 'pi nvagamyata iti cet / - tan na / prabuddho hy avagacchati idrkrnta me mana sd" iti / nyas tu / - katham ? - arthajnayor krabheda nopalabhmahe / pratyak ca no buddhi / atas tadbhinnam artharpa nma na kicid asti iti payma / syd etad eva, yady arthkr buddhi syt / nirkr tu no buddhi, kravn bhyo 'rtha / sa hi bahirdeasabaddha pratyakam upalabhyate / arthaviay hi pratyakabuddhir na buddhyantaraviay / kaik hi s na buddhyantaraklam avasthsyata iti / utpadyamnaivsau jyate jpayati crthntara pradpavad iti yady ucyeta, tan na / na hy ajte 'rthe kacid buddhim upalabhate, jte tv anumnd avagacchati / tatra yaugapadyam anupapannam / - nanu utpannym eva buddhv artho "jta" ity ucyate nnutpannym / ata prva buddhir utpadyate, pacj jto 'rtha / - satyam / prva buddhir utpadyate, na tu prva jyate / bhavati hi kadcid etad, yaj jto 'rtha san "ajta" ity ucyate / na ca arthavyapadeam antarea buddhe rpopalambhanam / tasmn nvyapadey buddhir, avyapadeya ca na pratyakam / tasmd apratyak buddhi / api ca kmam ekarpatve buddher evbhvo, na tv arthasya pratyakasya sata / na caikarpyam / nirkrm eva hi buddhim anumimmahe, skra crtha pratyakam evvagacchma / tasmd arthlambana pratyaya / api ca niyatanimittas tantuv evopdyamneu paapratyaya / itarath tantpdne 'pi kadcid ghaabuddhir avikalendriyasya syt / na caivam asti / tasmn na nirlambana pratyaya / ato na vyabhicarati pratyakam / anumna jtasabandhasya ekadeadarand ekadentare ' sanike 'rthe buddhi / tat tu dvividha pratyakatodasabandha smnyatodasabandha ca / tatra pratyakatodasabandha yath dhmktidarand agnyktivijnam / smnyatodasabandha ca yath devadattasya gatiprvik dentaraprptim upalabhya ditye 'pi gatismaraam / stra abdavijnd asanike 'rthe vijnam / upamnam api sdyam asanike 'rthe buddhim utpdayati, yath gavayadarana gosmaraasya / arthpattir api da ruto v 'rtho 'nyath nopapadyata ity arthakalpan, yath jvato devadattasya ghbhvadaranena bahirbhvasya adasya kalpan / abhvo 'pi prambhvo sti" ity asyrthasysanikasya / tasmt prasiddhatvn na parklitavya nimittam / nanu pratyakdny anyni bhavantu nma pramni, abdas tu na prmam / - kuta ? - Jaim_1,1.4b: animitta vidyamnopalambhanatvt // animittam aprama abda / yo hy upalambhanaviayo nopalabhyate, sa nsti, yath aasya viam / upalambhanni cendriyi pavdnm / na ca paukmeyanantara paava upalabhyante / ato nei pauphal / karmakle ca karmaphalena bhavitavyam / yatkla hi mardana, tatkla mardanasukham / - klntare phala dsyati iti cet / - na / na klntare phalam ier ity avagacchma / - kuta ? - yad tvad asau vidyamn st, tad phala na dattavat / yad phalam utpadyate, tadsau nsti / asat ca katha dsyati ? api ca karmakla eva phala ryate / "yga karaam" iti vkyd avagamyate, "karaa ced utpanna, kryea bhavitavyam" iti / pratyaka ca phalakraam anyad upalabhmahe / na ca de krae saty ada kalpayitu akyate, prambhvt / eva dpacrasya vedasya svargdy api phala na bhavati iti manymahe / daviruddham api bhavati kicid vaidika vacanam / ptracayana vidhya ha a ea yajyudh yajamno 'jas svarga loka yti" iti pratyaka arra vyapadiati / na ca tat svarga loka yti / pratyaka hi tad dahyate / na caia "yti" iti vidhiabda / evajtyaka ca pramaviruddha vacanam apramam "ambuni majjanty albni, grva plavante" iti yath / tatsmnyd agnihotrdicodansv apy anvsa / tasmn na codanlakao 'rtho dharma / Jaim_1,1.5a: autpattikas tu abdasyrthena sabandhas tasya jnam // tuabda paka vyvartayati / apaurueya abdasyrthena sabandhas tasya agnihotrdilakaasya arthasya jna pratyakdibhir anavagamyamnasya / tath ca codanlakaa samyakpratyaya iti / paurueye hi sati sabandhe ya pratyaya, tasya mithybhva akyeta / parapratyayo hi tad syt / atha abde bruvati katha mithy iti ? na hi tadnm anyata purud avagama / "bravti" ity ucyate "avabodhayati, budhyamnasya nimittam bhavati" iti / abde cen nimittabhte svayam avabudhyate, katha vipralabdha bryn aitad evam" iti / na csya codan yd v na v" iti sayika pratyayam utpdayati / na ca "mithyaitad" iti klntare dentare 'vasthntare puruntare v punar avyapadeya pratyayo bhavati / yo 'py anyapratyayaviparysa dv "atrpi viparyasiyati" ity numnika pratyaya utpadyate, so 'py anena pratyakea pratyayena virudhyamno bdhyate / tasmc codanlakaa eva dharma / syd etad evam: naiva abdasya arthensti sabandha, kuto 'sya paurueyat apaurueyat v iti / - katham ? - syc ced arthena sabandha, kuramodakaabdoccrae mukhasya panaprae sytm, yadi salealakaa sabandham abhipretya ucyate / kryakraanimittanaimittikrayrayibhvayaundayas tu sabandh abdasya anupapann eva iti / ucyate: yo 'tra vyapadeya sabandha, tam eka na vyapadiati bhavn, pratyyyasya pratyyakasya ca ya sajsajilakaa sabandhas tam iti / - ha: yadi pratyyaka abda, prathamaruta ki na pratyyayati ? - ucyate: sarvatra no darana pramam / "pratyyaka" iti hi pratyaya dv avagacchma, a prathamaruta" iti prathamaravae pratyayam adv / yvatktva rutena "iya saj, aya saj" ity avadhrita bhavati, tvatktva rutd arthvagama / yath cakur dra na bhyena prakena vin prakayati ity adra na bhavati / yadi prathamaruto na pratyyayati, ktakas tarhi abdasya arthena sabandha / - kuta? - - svabhvato hy asabandhv etau abdrthau / mukhe hi abdam upalabhmahe, bhmv artham / "abdo 'ya na tv artha, artho 'ya na abda" iti ca vyapadianti / rpabhedo 'pi bhavati / "gaur" iti ima abdam uccrayanti, ssndimantam artham avabudhyante / pthagbhtayo ca ya sabandha, sa ktako do, yath rajjughaayor iti / atha "gaur" ity atra ka abda ? - gakraukravisarjany iti bhagavn upavara / rotragrahae hy arthe loke abdaabda prasiddha / te ca rotragraha / yady evam, arthapratyayo nopapadyate / - katham ? - ekaikkaravijne hy artho nopalabhyate / na ca akaravyatirikto 'nya kacid asti samudyo nmna, yato 'rthapratipatti syt / yad hi gakro, na tad aukravisarjanyau / yad aukravisarjanyau, na tad gakra / ato gakrdivyatirikto 'nyo goabdo 'sti, yato 'rthapratipatti syt / antarhite 'pi abde smarad arthapratyaya iti cen, - na / smter api kaikatvd akarais tulyat / prvavarajanitasaskrasahito 'ntyo vara pratyyaka ity adoa / nanv evam api "abdd artha pratipadymaha" iti laukika vacanam anupapanna syt / ucyate: yadi nopapadyate, anupapanna nma / na hi laukika vacanam anupapannam ity etvat pratyakdibhir anavagamyamno 'rtha akyo 'bhyupagantum / laukikni vacanny upapannrthny anupapannrthni ca dyante, yath "devadatta, gm abhyja" ity evamdni "daa dimni a app" ity evamdni ca / - nanu ca strakr apy evam hu "prvparbhta bhvam khytencae 'vrajati, pacati' ity upakramaprabhty apavargaparyantam" iti yath / - na strakravacanam apy alam imam artham apramakam upapdayitum / api ca naivaitad anupapannrtham / akarebhya saskra, saskrd arthapratipattir iti bhavanty arthapratipattv akari nimittam / gaua ea abda iti cet, - na gauo 'kareu nimittabhva, tadbhve bhvt tadabhve cbhvt / athpi gaua syt, na "gaua abdo m bhd" ity etvat pratyakdibhir anavagamyamno 'rtha akya parikalpayitum / na hy "agnir mavaka" ity ukte 'gniabdo gauo m bhd iti "jvalana eva mavaka" ity adhyavasyate / na ca pratyako gakrdibhyo 'nyo goabda iti, bhedadaranbhvd abhedadaranc ca / gakrdni hi pratyaki / tasmd "gaur" iti gakrdivisarjanynta padam akary eva / na tebhyo vyatiriktam anyat pada nma iti / nanu saskrakalpanym apy adakalpan / - ucyate: abdakalpany s ca abdakalpan ca / tasmd akary eva padam / atha "gaur" ity asya abdasya ko 'rtha? - ssndivii ktir iti brma / - nanv kti sdhysti v na veti ? - na pratyak sat sdhy bhavitum arhati / "rucaka, svastiko, vardhamnaka" iti hi pratyaka dyate / - vymoha iti cet, - na / nsati pratyayaviparyse "vymoha" iti akyate vaktum / asaty apy arthntara evajtyake bhavati pratyaya "paktir , ytha, vanam" iti yatheti cet, - na / asabaddham ida vacanam upanyastam / kim "asati vane vanapratyayo bhavati" iti pratyakam eva kipyate "vk api na santi" iti ? yady eva, pratyukta sa mahynika paka / atha kim ktisadbhvavdy uplabhyate iddhntntara te duyati ; vane 'pi te 'sati vanapratyaya prapnoti" iti / evam api prakta dayitum aaknuvatas te siddhntntaradaa nigrahasthnam padyate, asdhakatvt / sa hi vakyati "duyatu, yadi duyati ; ki tena duena aduena v prakta tvay sdhita bhavati madyo v pako dito bhavati ?" iti / na ca vkavyatirikta vana yasmn nopalabhyate, tato "vana nsti" ity avagamyate / yadi vane 'nyena hetun sadbhvaviparta pratyaya utpadyate, mithyaia vanapratyaya ity ato "vana nsti" ity avagacchma / na ca gavdiu pratyayo viparyeti / ato vaiamyam / atha vandiu naiva pratyayaviparysa, na "te na santi" iti / tasmd asabaddha paktivanopanysa / ata upapanna jaiminivacanam "kti padrtha" iti / yath ca kti abdrthas, tathoparin nipuataram upapdayiyma iti / atha sabandha ka iti? - yat abde vijte 'rtho vijyate / sa tu ktaka iti prvam upapditam / tasmn manymahe kenpi puruea abdnm arthai saha sabandha ktv savyavahartu ved prat iti / tad idnm ucyate: apaurueyatvt sabandhasya siddham iti / katha punar idam avagamyate "apaurueya ea sabandha" iti ?puruasya sabandhur abhvt / - katha sabandh nsti ? - pratyakasya pramasya abhvt tatprvakatvc cetarem / nanu ciravttatvt pratyakasya aviayo bhaved idnntannm / na hi ciravtta san na smaryeta / na ca himavaddiu kprmdivad asmaraa bhavitum arhati / puruaviyogo hi teu bhavati deotsdena kulotsdena v / na tu abdrthavyavahraviyoga purum asti / - syd etat : sabandhamtravyavahrio niprayojana kartsmaraam andriyamn puru vismareyur iti / - tan na / yadi hi purua ktv sabandha vyavahrayet, vyavahrakle 'vaya smartavyo bhavet / sapratipattau hi kartvyavahartror artha sidhyati, na vipratipat tau / na hi vddhiabdena apiner vyavahrata daica pratiyeran piniktim ananumanyamnasya v / tath makrepy apigalasya na sarvagurus trika pratyeta pigalaktim ananumanyamnasya v / tena kartvyavahartrau sapratipadyete / tena vedair vyavaharadbhir avayam smaraya sabandhasya kart syd vyavahrasya ca / na hi vismte "vddhir daij" ity asya strasya kartari "vddhir yasycm dis, tad vddham" iti kicit pratyeta / tasmd asmarad avagacchma a ktv sabandha vyavahrrtha kenacid ved prat" iti / yady api ca vismaraam upapadyeta, tathpi na pramam antarea sabandhra pratipadyemahi, yath "vidyamnasypy anupalambhana bhavati" iti naitvat vin pramena aavia pratipadyemahi / tasmd apaurueya abdasyrthena sabandha iti / nanv arthpatty sabandhra pratipadyemahi / na hi aktasabandhc chabdd artha pratipadyamnam upalabhmahe / pratipadyeras cet, prathamaravae 'pi pratipadyeran / tadanupalambhand avaya bhavitavya sabandhr iti manymaha iti cet, - na / Jaim_1,1.5b: siddhavad, upadet / // yadi sabandhur abhvn niyogato nrth upalabhyeran, tato 'rthpatty sabandhram avagacchma / asti tv anya prakra / vddhn svrthena vyavaharamnnm upavanto bl pratyakam artha pratipadyamn dyante / te 'pi vddh yad bl sas, tad 'nyebhyo vddhebhyas, te 'py anyebhya iti nsty dir ity eva v bhavet / athav na kacid eko 'pi abdo 'rthena sabaddha st, atha kenacit sabandh pravartit iti / atra vddhavyavahre sati nrthd padyeta sabandhasya kart / api ca vddhavyavahravdina pratyakam upadianti, kalpayanti itare sabandhram / na ca pratyake pratyarthini kalpan sdhv / tasmt sabandhur abhva / Jaim_1,1.5c: avyatireka ca // yath asmin dee ssndimati goabda, eva sarveu durgamev api / bahava sabandhra katha sagamsyante / eko 'pi na aknuyt / ato nsti sabandh / apara ha Jaim_1,1.5c: avyatireka ca // na hi sabandhavyatirikta kacit klo 'sti, yasmin na kacid api abda kenacid arthena sabaddha st / - katham ? - sabandhakriyaiva hi nopapadyate / avayam anena sabandha kurvat kenacic chabdena kartavya / yena kriyeta, tasya kena kta? athnyena kenacit kta, tasya keneti, tasya keneti naivvatihate / tasmd avayam anena sabandha kurvat aktasabandh kecana abd vddhavyavahrasiddh abhyupagantavy / asti ced vyavahrasiddhi, na niyogata sabandh bhavitavyam ity arthpattir api nsti / - syd etat: aprasiddhasabandh bl katha vddhebhya pratipadyanta iti / - na hi de 'nupapanna nma / d hi bl vddhebhya pratipadyamn, na tv apratipannasabandh sabandhasya kartu / tasmd vaiamyam / Jaim_1,1.5d: arthe 'nupalabdhe // anupalabdhe ca devatdv arthe 'narthaka sajkaraam aakya ca / vien pratipattu hi saj kriyante vie coddiya / tad vieev ajyamneu ubhayam apy anavakptam / tasmd apaurueya abdasya arthena sabandha / ata ca Jaim_1,1.5d: tat pramam, anapekatvt // na hy eva sati puruntara pratyayntara v apekate / tasmc codanlakaa eva dharmo nnyalakaa / bdaryaagrahaam uktam / atha yad uktam "animitta abda ; karmakle phaldarant klntare ca karmbhvt prama nsti" iti, tad ucyate: na syt pramam, yadi pacaiva pramny abhaviyan / yena yena hi pramyate, tat tat pramam / abdenpi pramyate, tata abdo 'pi pramam, yathaiva pratyakam / na ca pramena avagatam, pramntarea anavagatam ity etvat anavagata bhavati / na caiva ryate "kte karmai tvaty eva phala bhavati", ki tu "karma phala prpyata" iti / - yac ca "klntare phalasya anyat pratyakka kraam asti" iti, naia doa / tac caiva hi tatra kraa abda ca iti / yat tu pratyakaviruddha vacanam upanyasta a ea yajyudh yajamno 'jas svarga loka ytti pratyaka arra vyapadiati" iti, tad ucyate: arrasabandhd, yasya tac charra, so 'pi tair yajyudhair "yajyudh" ity ucyate / ha : ko ' sv anyo ? nainam upalabhmahe / - nanu prdibhir enam upalabhmahe / yo 'sau priti apniti ucchvasiti nimiati itydi ceitavn, so 'tra arre yajyudhti / - nanu arram eva prity apniti ca ? - na prdaya arragu / arraguavidharmo hi te, ayvaccharrabhvitvt / yvaccharra tvad asya gu rpdaya / prdayas tu saty api arre na bhavanti / ato na arragu prdaya / sukhdaya ca svayam upalabhyante, na rpdaya iva arragu parepi / tasmc charraguavaidharmyd anya arrd yajyudhti / ha : kuta ea sapratyaya ukhdibhyo 'nyas tadvn asti" iti ? na hi sukhdipratykhynena tasya svarpam upalabhmahe / tasmc chaaviavad asau nsti / - athocyate: tena vin kasya sukhdaya iti ? - na kasyacid api iti vakyma / na hi yo ya upalabhyate, tasya tasya sabandhin bhavitavyam / yasya sabandho 'py upalabhyate sabandh ca, tasya aya sabandhti gamyate / na hi candramasam ditya v upalabhya sabandhyantarnveoa bhavati "kasyyam" iti / na kasyacid api ity avadhryate / tasmn na sukhdibhyo 'nyas tadvn astti / athopalabdhasya avaya kalpayitavya sabandh bhavet / - tata tmnam apy anena prakrea upalabhya "kasyyam" iti sabandhyantaram anviyema / tam api kalpayitv 'nyam api kalpayitv 'nyam ity anavasthaiva syt / atha kacit kalpayitv na sabandhyantaram api kalpayiyasi tvaty eva virasyasi tvat ca paritokyasi, tato vijna eva parituya tvaty eva virantum arhasi / atrocyate: yadi vijnd anyo vijt nsti, kas tarhi "jnti" ity ucyate ? jnasya kartur abhidhnam anena abdenopapadyate / tad ea abdo 'rthavn kartavya iti jnd vyatiriktam tmna kalpayiyma iti / ha : dev ena abdam arthavanta kalpayiyanti, yadi kalpayitavya masyante / bahava khalv iha jan "asty tm, asty tm" ity tmasattvdina eva abdasya pratyakavaktro bhavanti, tathpi ntmasatt kalpayitu ghaante, kim aga punar "jnti" iti parokaabdadarant / tasmd asad etat / ucyate: icchay tmnam upalabhmahe / - katham ? - upalabdhaprve hy abhiprete bhavati icch, nnupalabdhaprve / yath merum uttarea yny asmajjtyair anupalabdhaprvi svdni vkaphalni, na tnipraty asmkam icch bhavati / no khalv anyena puruea upalabdhe 'pi viaye 'nyasynupalabdhur icch bhavati / bhavati cnyedyur upalabdhe 'paredyur icch / atas tenopalambhanena samnakartk s ityavagacchma / yadi vijnamtram evedam upalambhakam abhaviyat, pradhvaste tasmin kasyparedyur icch 'bhaviyat / atha vijnd anyo vijt nityas, tata ekasmin ahani ya upalabdh, aparedyur api sa evaiiyati / itarath icchnupapann syt / atrha : anupapannam iti na kva sapratyaya ? yan na pramena avagatam / vijnt tvad anyan nopalabhmahe / yac ca nopalabhmahe, tac chaaviavad eva nsti ity avagacchma / na ca tasmin asati vijnasadbhvo 'nupapanna, pratyakvagatatvd eva / kaikatva csya pratyakaprvakam eva / na ca jtari vijnd anyasmin asati jne cnitye aparedyur icch anupapann, pratyakvagatatvd eva / no khalv apy etad da "ya evnyedyur upalabh, sa evparedyur eit" iti / ida tu da yat "kvacid anyena dam anya icchati, kvacin na ; samny santatv anya icchati, santatyantare necchati" iti / tasmn na sukhdivyatirikto 'nyo 'stti / atrocyate: na hy "asmartra icchanti" ity upapadyate / na cdaprve smtir bhavati / tasmt kaike vijnaskandhamtre smtir anupapanneti / atrha : smtir api icchvat / prvavijnasada vijna prvavijnaviaya v smtir ity ucyate / tac ca draari vinae 'py aparedyur utpadyamna nnupapannam, pratyakvagatatvd eva / anyasmin skandhaghane 'nyena skandhaghanena yaj jna, tat tatsantatijena anyenopalabhyate ntatsantatijena / tasmc chny skandhaghan iti / athsmin arthe brhmaam bhavati: "vijnaghana evaitebhyo bhtebhya samutthya tny eva anuvinayati: na pretya sajsti" iti / atrocyate: naitad evam / anyedyur de 'paredyur "aham idam adaram" iti bhavati pratyaya / pratyagtmani caitad bhavati, na paratra / paro hy asau yo 'nyedyur davn / tasmt tadvyatirikto 'nyo 'sti, yatryam ahaabda / ha : paratrpy ahaabdo bhakty dyate, tad yath "aham eva putro, 'ham eva devadatto, 'ham eva gacchmi" iti / atrocyate: na vayam "aham" itma abda prayujyamnam anyasmin arthe hetutvena vyapadima, ki tarhi abdd vyatirikta pratyabhijpratyayam / pratmo hi vayam imam artha "vayam evnyedyur upalabhmahe, vayam evdya smarma" iti / tasmd vayam imam artham avagacchmo "vayam eva hyo, vayam evdya" itil / ye cm hyo 'dya ca, na te vina / athpy asmin arthe brhmaa bhavati / a vre 'yam tm" iti praktya mananti "aryo na hi ryata" iti / tath "avin vre 'yam tm anucchittidharm" iti / vinavara ca vijnam / tasmd vinavard anya sa ity avagacchma / na ca akyam evam avagantu "yathopalabhyante 'rth na tath bhavanti, yath tu khalu nopalabhyante tath bhavanti" iti / tath hi sati "ao nsti, aasya viam asti" ity avagamyeta / na ca ahampratyayo vymoha iti akyate vaktum, bdhakapratyaybhvt / tasmt sukhdibhyo vyatirikto 'sti / eva cet, sa eva yajyudh iti vyapadiyate / ha : yadi vijnd anyad asti vijt, vijnam apsya tan nidaryatm "ida tad da ca" iti / na ca tan nidaryate / tasmn na tato 'nyad asti iti / atrocyate: svasavedya sa bhavati / nsv anyena akyate draum / katham asau nidaryeteti ? yath ca kacic cakumn svaya rpa payati na ca aknoty anyasmai jtyandhya tan nidarayitu, na ca "tan na akyate nidarayitum" ity etvat sti" ity avagamyate, evam asau purua svayam tmnam upalabhate na cnyasmai aknoti darayitum, anyasya draus ta purua prati daranaaktyabhvt / so 'py anya purua svayam tmnam upalabhate, na partmnam / tena sarve svena sventman tmnam upalabhamn santy eva, yady api parapuruair nopalabhyanta iti / athsmin arthe brhmaa bhavati "nty vci kijyotir evya purua ? tmajyoti, samr iti hovca" iti / parea nopalabhyata ity atrpi brhmaa bhavati "aghyo na hi ghyata" iti / parea na ghyata ity etadabhipryam etat / - kuta?svayajyotivavacant / atrpi brhmaa bhavati "atrya purua svayajyotir bhavati" iti / kena punar upyena ayam anyasmai kathyata iti ? - atrpy upye brhmaa bhavati a ea neti nety tmneti hovca" iti / asv "ayam evarpa" iti na akyate nidarayitum / yac ca para payati, tatpratiedhas tasyopadeopya / rra para payati / tentm upadiyate / "arra ntm; asti arrd anya sa ctm" iti arrapratiedhena tmopadiyate / tath prdayo ntmna iti tatpratiedhena tebhyo 'nya upadiyate / tath parasth sukhdaya parea ligair upalabhyante / te 'pi ntmna iti tatpratiledhena tebhyo 'nya upadiyate / ya svaya payati, na tato 'nya purua ity etad api puruapravtty anumyate, yad ' sau purua prvedyu smiktnm arthn pratisamdhne enuhne ca yatate / ata pravttyvagamyate nam asv anityn nityam avagacchati" iti / upamnc copadiyate "yda bhavn svayam tmna payati, anenopamnenvagaccha "aham api tdam eva paymi" iti, yath kacid tmy vedan parasm cakta "dahyamnasyeva me bhavati, ytyamnasyeva me bhavati, rudhyamnasyeva me bhavati" iti / ata svayam avagamyamnatvd asti tadvyatirikta purua iti / yad apy ucyate "vijnam apsya tan nidaryatm" iti, yady upyam eva niedhasi, na akyam upyam antarea upeyam upetum / ayam evbhyupyo jatavynm arthn "yo yath jyate, sa tath" iti / tad yath: "ka uklo nma?" "yatra uklatvam asti / " "ki uklatva nma?" "yatra uklaabdapravtti / " "kva tasya pravtti?" "yac chuklaabda uccarite pratyate / " tasmn na vijna pratykhyya kasyacid rpa nidarayitu akyam / na ca niyogata pratyaye pratte pratyayrtha pratto bhavati / apratte 'pi hi pratyaye saty artha pratyata eva / na hi vijna pratyaka, vijeyo 'rtha pratyaka ity etat prvam evoktam / tad avayakartavye 'pahnave kma vijnam apahnyeta nrtha ity etad apy uktam eva / tasmd asti sukhdibhyo 'nyo nitya purua iti / atha yad ukta "vijnaghana evaitebhyo bhtebhya samutthya tny evnuvinayati, na pretya sajsti" iti, atrocyate: "atraiva m bhagavn mohntam ppadad" iti 1 paricodanottarakle 'pahnutya mohntbhipryam asya vacanasya varitavn a vre 'ha moha bravmi, avin vre 'yam tm anucchittidharm, mtrsasargas tv asya bhavati" iti / tasmn na vijnamtram / tasmd vai1amyam / yad ukta a caia "yti" iti vidhiabda" iti, m bhd vidhiabda / vargakmo yajeta" iti vacanntarea avagatam anuvadiyate / tasmd avirodha /