Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 14


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________



oṃ śrī śrīnivāsa svāmi,
oṃ śrī vināyaka svāmi,
oṃ śrī sarasvati devi



athātideśapārāyaṇaṃ nāma
caturdaśaṃ prakaraṇam //


prakaraṇārthapratijñā /
1vikṛtau ye padārthānāmatideśaṃ na manvate /
2prakārasyopadeśañca teṣāmuttaramucyate // 1 //
svasiddhāntasyopanyāsaḥ /
prākṛtenopakāreṇa padārthaiścaiva vaikṛtaiḥ /
prayogavidhinā svena vidhiranvita ucyate // 2 //
yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate /
tenānvito hi vidhyarthassvaśabdenaiva varṇyate3 // 3 //
sādhyabhūtaśca vidhyartha upakāramapekṣate /
4vākyādibhiḥ5 prākṛtaśca sa yogyassannidhāpyate // 4 //
anyathānavagamyatvādyadyapyaṅgapurassaraḥ /
upakāraḥ prākṛto 'sau vikṛtau sannidhāpyate // 5 //
tathāpyapekṣitatvena prakāraṃ prabhamaṃ vidhiḥ /
svīkaroti padārthāṃstu pratītānapyupekṣate // 6 //
paścāttu tairapi punarupakāraprasiddhaye /
apekṣitaistadvaśena proptairanvayamṛcchati // 7 //
guṇapradhānabhāvena sarvatraivānvayo mataḥ /
6pradhānañca vidhirdharmā guṇāstaṃ prati sammatāḥ // 8 //
anvitasyābhidhānañca na 7śabdopasthitaiḥ param /
darśanātpitṛyajñādau kalpyenāpyadhikāriṇā // 9 //
sambandhinā na sarveṇa sahasaivānvitābhidhā /
sambandhināṃ sannidhānakrameṇa tu yathāyatham // 10 //
prakṛti-vikṛtyorviśeṣopanyāsaḥ /
8prakṛtau tu svaśabdatvātpadārthānāṃ puro 'nvayaḥ /
upakārasya kalpyasya paścāditi paraṃ bhidā // 11 //
atideśalakṣaṇam vyutkrameṇopakāreṇa padārthaiścaiva vaikṛtaiḥ /
prākṛtairvidhiranveti so 'tideśaśca sammataḥ // 12 //
yasya deśe vidhiryasmiṃstato 'nyatrāpi tadgatiḥ /
atideśaḥ prakārasya dharmāṇāñcaiva yujyate // 13 //
anyatratyo yathānyatra prakāro 'nvayamṛcchati /
tathā dharma 9apīṣyante teṣāmapyatideśyatā // 14 //
ekadeśimatena daśamādyavirodhaśaṅkā /
nanveyaṃ daśamādyena virodhaste prasajyate /
naivaṃ kāryānapekṣo 'sāvatideśo nivāritaḥ // 15 //
tadvadbhāvena sambandho dharmāṇāmeva cedbhavet /
anapekṣyaprakāratvāttadā10 bodho na sidhyati // 26 //
tannirāsaḥ /
prakṛtau hi padārthānāṃ sambandhe 'vagate yathā /
dvāraṃ dṛṣṭamadṛṣṭaṃ vā sambandhārthaṃ prakalpyate // 17 //
kāryānapekṣasambandhe tathaivāvagate sati /
dvāraṃ dṛṣṭamadṛṣṭaṃ vā kalpyaṃ syādvikṛtāvapi // 18 //
tato na ghaṭate bādhaḥ kāryalopanibandhanaḥ /
dṛṣṭābhāve 'pyadṛṣṭasya dvārasya khalu sambhavāt // 19 //
kāryāpekṣā yadā dharmā vikṛtau yānti saṅgatim /
tadā kāryāvalopena teṣāṃ bādhaḥ prasiddhyati // 20 //
prāpnuvantīti hi kāryeṇa dharmā dvārasamanvitāḥ /
prāpnuvantīti na dvārakalpanāvasarastadā // 21 //
kāryānapekṣasambandho dharmāṇāmucyate yadi /
daśamādyavirodhassyāttadānīṃ na ca tattathā // 23 // 11//
tadvadbhāvena kiṃ dharmāḥ prakāro vāpi gṛhyate /
ityeṣā daśamādye hi cintā bādhaprasiddhaye // 24 //
svamatena daśamādyavirodhopanyāsaḥ /
11pūrvapakṣī ca tatrā'ha padārthānāṃ parigraham /
nopakāre hi dharmebhyo vinā śakyaṃ rirūpaṇam // 25 //
yadyapyākāṅkṣati vidhiḥ prakāraṃ prathamaṃ svayam /
tathāpi tasya prakṛtāvapi naiva svarūpataḥ // 26 //
parijñānaṃ kintu yathāśrutairdharmaistathaiva hi /
tasmātpadārthapūrvaiva sadā tasya nirūpaṇā // 27 //
ataḥ pūrvapratītatvātpadārthaireva vaikṛtaḥ /
vidhissambandhamāpnoti tāngṛhītvā tu sa svayam // 28 //
upakāraṃ prākṛte dvāre 'lupte bādhantu nār'hati // 29 //
svamatena daśamādyasiddhāntavarṇanam /
12rāddhāntī tu vadatyevaṃ satyaṃ dharmāḥ purassarāḥ /
tathā /
dyapi te na gṛhyante tadānīmanapekṣaṇāt // 30 //
prakāraṃ hi punassādhyarūpo vidhirapekṣate13 /
napadārthaniti hi 14tātpratītānapyupekṣate // 31 //
prakāreṇaiva sambandhaṃ prathamaṃ pratipadyate /
prakārakalpitaiḥ paścātpadārthairiti darśitam // 32 //
anyadharmāṇāmanyadharmatvaśaṅkā-nirāsau /
dharmāṇāmanyadīyānāṃ kathamanyatra saṅgamaḥ /
iti cedupakāre 'pi tulyametadathocyate // 33 //
nopakārasya sambandha iti hāsyamidaṃ vacaḥ /
yadyasau nānyadīyassyātkathaṃ tarhyatidiśyate // 34 //
anyatra hyanyadīyasya dehaśo 'tideśa ucyate /
tadvadbhāvena tatprāpau virodhaścenna vidyate // 35 //
tadvadbhāvopattyarthaṃ padārtheṣvapi tatsamam /
pratipattivirodho 'yamanyadīyānyasaṅgame // 36 //
mukhāntareṇa15 sambandhe sa ca nāsti kathañcana /
bhāṭṭamate 'nupapattyupanyāsaḥ /
ye tu necchanti dharmāṇāṃ sambandhaṃ vaikṛtaissaha // 37 //
apūrve prākṛtāṅgānāṃ16 granthasteṣāṃ virudhyate /
saptamā-ṣṭamayosteṣāṃ15 prakāraprāpticintanam // 38 //
na yuktaṃ tatra cintā hi ṣaṭke 'sminkāryabandhanā /
niyogo 'pyatha kāryañcettadarthamapi cintyate // 39 //
caturthādhyāyacintāpi16 ṣaṭke 'sminnāpatettathā /
svamatenopapattipradarśanam /
kāryato hyupadeśārthadvidhyarthādyapratīyate // 40 // 17//
yathā tasyopadiṣṭatvaṃ tathā'kṣepaṇa /
vakṣyate /
tena vidhyarthamutsṛtya kāryamanyatsamāśritam // 41 //
dvārabhūtamiyaṃ cintā kāryaṣaṭke vidhīyate /
atideśaḥ padārthānāṃ tena ṣaṭke 'tra cintitaḥ // 42 //
tasyaiva hetubhatassa upakāro 'pi darśitaḥ /
"ṣaḍbhirdīkṣayatī"tyatra prākṛtānāñca vaikṛtaiḥ // 43 //
aṅgabhūtairanaṅgānāṃ bādhaścaivaṃ prasajyate /
pradhānabhāvabāhyatvādupakāraprasiddhaye // 44 //
naiva prayuktimātreṇa kriyate prākṛtaṃ punaḥ /
tatra /
kāryātideśoyaṃ sammatastvaupadeśikaḥ // 45 // 18//
upadeśaprameyeṇa vidhyarthenopakalpitaḥ /
prakṛtāvupakārasya yadapūrveṇa kalpanā // 46 //
niyojyasya ca vṛddhānāmupadeśena sammatā /
svamatenopadeśaśabdārthopanyāsaḥ /
upadeśo hi /
nāmātra granthasandarbha ucyate // 47 //
sa ca pramāṇaṃ vidhyarthe kāryarūpe 'vadhāritaḥ /
yor'thaḥ pratīyate yasmātsa paraṃ naupadeśikaḥ // 48 //
vidhyarthassvapratītyatha yamākṣipati so 'pi ca /
aparyavasyanvidhyarthe yaṃ prakalpayituṃ kṣamaḥ // 49 //
aupadeśikatā yuktā tasyāpyakṣarabodhyavat /
upakāraviśeṣañnaca vidhiḥ kalpayituṃ kṣamaḥ // 50 //
na padārthaviśeṣantu vaikṛtaṃ prākṛto yathā /
upakāraviśeṣasya kalpanāyāṃ kṣamo 'pi yat // 51 //
prakṛtereva gṛhṇāti lāghavaṃ tatra kāraṇam /
kḷpta-kalpyavirodhe hi laghuḥ klṝptaparigrahaḥ // 52 //
asvavākya-nāma-liṅgaiśca kḷpto 'sau-sannidhāpyate /
padārthabhedaprāptistu nopakaraṃ vinā bhavet // 53 //
prakṛti-vikṛtyorviśeṣakathanam /
tatprāpteḥ kāryatasteṣāṃ prakāraścopadeśataḥ /
prakṛtāvupakāraśca padārthaścopadeśataḥ // 54 //
vikṛtau kāryato dharmāḥ prakāraścopadeśataḥ // 55 //
svamatopanyāsaḥ /
upadiṣṭe 'pi caitasminnatideśapadābhidhā /
na vāryate 'sti tasyār'tho deśānyatvaṃ nijādvidheḥ // 56 //
upadeśātideśayorbhinnaviṣayatvavādibhāṭṭamate doṣodbhāvanam /
upadiṣṭātidiṣṭatvaṃ na tvekasya viruddhyate /
nopadeśātideśau hi pramāṇa iti sammate // 57 //
upadeśātideśau hi pramāṇe bhavato yadi /
svamate pūrvoktadoṣābhāvavarṇanam /
tadā virodho jāyeta na caivamiha sammatam // 58 //
tenopadeśameyatvādupadiṣṭamitīṣyate /
anyasminnanyatobhāvādatideśo 'pi yujyate // 59 //
svamatenopadeśadeśayorviṣayanirdeśaḥ /
upadeśa-kāryarūpapramāṇadvayasaṃśrayau /
ṣaṭkāvubhau nodeśamatideśañca saṃśritau // 60 //
atideśāśrayatve hi bādhe tantre ca bhūyasī /
upadiṣṭārthaviṣayā cintā naivopapadyate // 61 //
dvārakāryāśrayatve tu sarvāsāmupapannatā /
cintānāmiticinteha yuktā kāryasamāśrayā // 62 //
upakāravat padārthānāmupadiṣṭatvaśaṅkā /
19nanvevamupadiṣṭatvaṃ padārthānāṃ prasajyate /
kāryavattairapi yate vidhyartho 'nvita ucyate // 63 //
tannirāsaḥ /
ucyate śābdataivaṃ syānnopadeśaprameyatā /
pramāṇadvayabhedo 'yamupasthānanibandhanaḥ // 64 //
upadeśopasthito yo vākyārthānvayamṛcchati /
sa aupadeśiko jñeyassa ca dvaidhamupasthitaḥ // 65 //
granthainopasthitaścaiva vidhyarthopasthitastathā /
20yathopakāraḥ prakṛtau niyojyo vāśruto yathā // 66 //
prakāropasthito yaśca dvedhā nāsāvupasthitaḥ /
tenaupadeśiko nāsau kevalaṃ kāryabandhanaḥ // 67 //
pūrvanibandhanibandhanamapanetuṃ mohamīhamānena /
śālikanāthena kṛtaḥ kṛtināmānandado yatnaḥ // 68 //

iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmatideśapārāyaṇaṃ nāma caturdaśaṃ prakaraṇaṃ samāptam //

samāptā ceyaṃ prakaraṇapañcikā //