Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 14 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ ओं श्री श्रीनिवास स्वामि, ओं श्री विनायक स्वामि, ओं श्री सरस्वति देवि अथातिदेशपारायणं नाम चतुर्दशं प्रकरणम् ॥ प्रकरणार्थप्रतिज्ञा । 1विकृतौ ये पदार्थानामतिदेशं न मन्वते । 2प्रकारस्योपदेशञ्च तेषामुत्तरमुच्यते ॥ 1 ॥ स्वसिद्धान्तस्योपन्यासः । प्राकृतेनोपकारेण पदार्थैश्चैव वैकृतैः । प्रयोगविधिना स्वेन विधिरन्वित उच्यते ॥ 2 ॥ यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तेनान्वितो हि विध्यर्थस्स्वशब्देनैव वर्ण्यते3 ॥ 3 ॥ साध्यभूतश्च विध्यर्थ उपकारमपेक्षते । 4वाक्यादिभिः5 प्राकृतश्च स योग्यस्सन्निधाप्यते ॥ 4 ॥ अन्यथानवगम्यत्वाद्यद्यप्यङ्गपुरस्सरः । उपकारः प्राकृतो ऽसौ विकृतौ सन्निधाप्यते ॥ 5 ॥ तथाप्यपेक्षितत्वेन प्रकारं प्रभमं विधिः । स्वीकरोति पदार्थांस्तु प्रतीतानप्युपेक्षते ॥ 6 ॥ पश्चात्तु तैरपि पुनरुपकारप्रसिद्धये । अपेक्षितैस्तद्वशेन प्रोप्तैरन्वयमृच्छति ॥ 7 ॥ गुणप्रधानभावेन सर्वत्रैवान्वयो मतः । 6प्रधानञ्च विधिर्धर्मा गुणास्तं प्रति सम्मताः ॥ 8 ॥ अन्वितस्याभिधानञ्च न 7शब्दोपस्थितैः परम् । दर्शनात्पितृयज्ञादौ कल्प्येनाप्यधिकारिणा ॥ 9 ॥ सम्बन्धिना न सर्वेण सहसैवान्विताभिधा । सम्बन्धिनां सन्निधानक्रमेण तु यथायथम् ॥ 10 ॥ प्रकृति-विकृत्योर्विशेषोपन्यासः । 8प्रकृतौ तु स्वशब्दत्वात्पदार्थानां पुरो ऽन्वयः । उपकारस्य कल्प्यस्य पश्चादिति परं भिदा ॥ 11 ॥ अतिदेशलक्षणम् व्युत्क्रमेणोपकारेण पदार्थैश्चैव वैकृतैः । प्राकृतैर्विधिरन्वेति सो ऽतिदेशश्च सम्मतः ॥ 12 ॥ यस्य देशे विधिर्यस्मिंस्ततो ऽन्यत्रापि तद्गतिः । अतिदेशः प्रकारस्य dharmÃïäcaiva युज्यते ॥ 13 ॥ अन्यत्रत्यो यथान्यत्र प्रकारो ऽन्वयमृच्छति । तथा धर्म 9अपीष्यन्ते तेषामप्यतिदेश्यता ॥ 14 ॥ एकदेशिमतेन दशमाद्यविरोधशङ्का । नन्वेयं दशमाद्येन विरोधस्ते प्रसज्यते । नैवं कार्यानपेक्षो ऽसावतिदेशो निवारितः ॥ 15 ॥ तद्वद्भावेन सम्बन्धो धर्माणामेव चेद्भवेत् । अनपेक्ष्यप्रकारत्वात्तदा10 बोधो न सिध्यति ॥ 26 ॥ तन्निरासः । प्रकृतौ हि पदार्थानां सम्बन्धे ऽवगते यथा । द्वारं दृष्टमदृष्टं वा सम्बन्धार्थं प्रकल्प्यते ॥ 17 ॥ कार्यानपेक्षसम्बन्धे तथैवावगते सति । द्वारं दृष्टमदृष्टं वा कल्प्यं स्याद्विकृतावपि ॥ 18 ॥ ततो न घटते बाधः कार्यलोपनिबन्धनः । दृष्टाभावे ऽप्यदृष्टस्य द्वारस्य खलु सम्भवात् ॥ 19 ॥ कार्यापेक्षा यदा धर्मा विकृतौ यान्ति सङ्गतिम् । तदा कार्यावलोपेन तेषां बाधः प्रसिद्ध्यति ॥ 20 ॥ प्राप्नुवन्तीति हि कार्येण धर्मा द्वारसमन्विताः । प्राप्नुवन्तीति न द्वारकल्पनावसरस्तदा ॥ 21 ॥ कार्यानपेक्षसम्बन्धो धर्माणामुच्यते यदि । दशमाद्यविरोधस्स्यात्तदानीं न च तत्तथा ॥ 23 ॥ 11॥ तद्वद्भावेन किं धर्माः प्रकारो वापि गृह्यते । इत्येषा दशमाद्ये हि चिन्ता बाधप्रसिद्धये ॥ 24 ॥ स्वमतेन दशमाद्यविरोधोपन्यासः । 11पूर्वपक्षी च तत्राऽह पदार्थानां परिग्रहम् । नोपकारे हि धर्मेभ्यो विना शक्यं रिरूपणम् ॥ 25 ॥ यद्यप्याकाङ्क्षति विधिः प्रकारं प्रथमं स्वयम् । तथापि तस्य प्रकृतावपि नैव स्वरूपतः ॥ 26 ॥ परिज्ञानं किन्तु यथाश्रुतैर्धर्मैस्तथैव हि । तस्मात्पदार्थपूर्वैव सदा तस्य निरूपणा ॥ 27 ॥ अतः पूर्वप्रतीतत्वात्पदार्थैरेव वैकृतः । विधिस्सम्बन्धमाप्नोति तान्गृहीत्वा तु स स्वयम् ॥ 28 ॥ उपकारं प्राकृते द्वारे ऽलुप्ते बाधन्तु nÃr'hati ॥ 29 // स्वमतेन दशमाद्यसिद्धान्तवर्णनम् । 12राद्धान्ती तु वदत्येवं सत्यं धर्माः पुरस्सराः । तथा । द्यपि ते न गृह्यन्ते तदानीमनपेक्षणात् ॥ 30 ॥ प्रकारं हि पुनस्साध्यरूपो विधिरपेक्षते13 / नपदार्थनिति हि 14तात्प्रतीतानप्युपेक्षते ॥ 31 ॥ प्रकारेणैव सम्बन्धं प्रथमं प्रतिपद्यते । प्रकारकल्पितैः पश्चात्पदार्थैरिति दर्शितम् ॥ 32 ॥ अन्यधर्माणामन्यधर्मत्वशङ्का-निरासौ । धर्माणामन्यदीयानां कथमन्यत्र सङ्गमः । इति चेदुपकारे ऽपि तुल्यमेतदथोच्यते ॥ 33 ॥ नोपकारस्य सम्बन्ध इति हास्यमिदं वचः । यद्यसौ नान्यदीयस्स्यात्कथं तर्ह्यतिदिश्यते ॥ 34 ॥ अन्यत्र ह्यन्यदीयस्य देहशो ऽतिदेश उच्यते । तद्वद्भावेन तत्प्रापौ विरोधश्चेन्न विद्यते ॥ 35 ॥ तद्वद्भावोपत्त्यर्थं पदार्थेष्वपि तत्समम् । प्रतिपत्तिविरोधो ऽयमन्यदीयान्यसङ्गमे ॥ 36 ॥ मुखान्तरेण15 सम्बन्धे स च नास्ति कथञ्चन । भाट्टमते ऽनुपपत्त्युपन्यासः । ये तु नेच्छन्ति धर्माणां सम्बन्धं वैकृतैस्सह ॥ 37 ॥ अपूर्वे प्राकृताङ्गानां16 ग्रन्थस्तेषां विरुध्यते । सप्तमा-ष्टमयोस्तेषां15 प्रकारप्राप्तिचिन्तनम् ॥ 38 ॥ न युक्तं तत्र चिन्ता हि षट्के ऽस्मिन्कार्यबन्धना । नियोगो ऽप्यथ कार्यञ्चेत्तदर्थमपि चिन्त्यते ॥ 39 ॥ चतुर्थाध्यायचिन्तापि16 षट्के ऽस्मिन्नापतेत्तथा । स्वमतेनोपपत्तिप्रदर्शनम् । कार्यतो ह्युपदेशार्थद्विध्यर्थाद्यप्रतीयते ॥ 40 ॥ 17॥ यथा तस्योपदिष्टत्वं तथाऽक्षेपण । वक्ष्यते । तेन विध्यर्थमुत्सृत्य कार्यमन्यत्समाश्रितम् ॥ 41 ॥ द्वारभूतमियं चिन्ता कार्यषट्के विधीयते । अतिदेशः पदार्थानां तेन षट्के ऽत्र चिन्तितः ॥ 42 ॥ तस्यैव हेतुभतस्स उपकारो ऽपि दर्शितः । "«a¬bhirdÅk«ayatÅ"tyatra prÃk­tÃnäca वैकृतैः ॥ 43 ॥ अङ्गभूतैरनङ्गानां बाधश्चैवं प्रसज्यते । प्रधानभावबाह्यत्वादुपकारप्रसिद्धये ॥ 44 ॥ नैव प्रयुक्तिमात्रेण क्रियते प्राकृतं पुनः । तत्र । कार्यातिदेशोयं सम्मतस्त्वौपदेशिकः ॥ 45 ॥ 18॥ उपदेशप्रमेयेण विध्यर्थेनोपकल्पितः । प्रकृतावुपकारस्य यदपूर्वेण कल्पना ॥ 46 ॥ नियोज्यस्य च वृद्धानामुपदेशेन सम्मता । स्वमतेनोपदेशशब्दार्थोपन्यासः । उपदेशो हि । नामात्र ग्रन्थसन्दर्भ उच्यते ॥ 47 ॥ स च प्रमाणं विध्यर्थे कार्यरूपे ऽवधारितः । yor'tha÷ प्रतीयते यस्मात्स परं नौपदेशिकः ॥ 48 ॥ विध्यर्थस्स्वप्रतीत्यथ यमाक्षिपति सो ऽपि च । अपर्यवस्यन्विध्यर्थे यं प्रकल्पयितुं क्षमः ॥ 49 ॥ औपदेशिकता युक्ता तस्याप्यक्षरबोध्यवत् । उपकारविशेषञ्नच विधिः कल्पयितुं क्षमः ॥ 50 ॥ न पदार्थविशेषन्तु वैकृतं प्राकृतो यथा । उपकारविशेषस्य कल्पनायां क्षमो ऽपि यत् ॥ 51 ॥ प्रकृतेरेव गृह्णाति लाघवं तत्र कारणम् । कॢप्त-कल्प्यविरोधे हि लघुः क्लॄप्तपरिग्रहः ॥ 52 ॥ अस्ववाक्य-नाम-लिङ्गैश्च कॢप्तो ऽसौ-सन्निधाप्यते । पदार्थभेदप्राप्तिस्तु नोपकरं विना भवेत् ॥ 53 ॥ प्रकृति-विकृत्योर्विशेषकथनम् । तत्प्राप्तेः कार्यतस्तेषां प्रकारश्चोपदेशतः । प्रकृतावुपकारश्च पदार्थश्चोपदेशतः ॥ 54 ॥ विकृतौ कार्यतो धर्माः प्रकारश्चोपदेशतः ॥ 55 ॥ स्वमतोपन्यासः । उपदिष्टे ऽपि चैतस्मिन्नतिदेशपदाभिधा । न वार्यते ऽस्ति tasyÃr'tho देशान्यत्वं निजाद्विधेः ॥ 56 ॥ उपदेशातिदेशयोर्भिन्नविषयत्ववादिभाट्टमते दोषोद्भावनम् । उपदिष्टातिदिष्टत्वं न त्वेकस्य विरुद्ध्यते । नोपदेशातिदेशौ हि प्रमाण इति सम्मते ॥ 57 ॥ उपदेशातिदेशौ हि प्रमाणे भवतो यदि । स्वमते पूर्वोक्तदोषाभाववर्णनम् । तदा विरोधो जायेत न चैवमिह सम्मतम् ॥ 58 ॥ तेनोपदेशमेयत्वादुपदिष्टमितीष्यते । अन्यस्मिन्नन्यतोभावादतिदेशो ऽपि युज्यते ॥ 59 ॥ स्वमतेनोपदेशदेशयोर्विषयनिर्देशः । उपदेश-कार्यरूपप्रमाणद्वयसंश्रयौ । षट्कावुभौ नोदेशमतिदेशञ्च संश्रितौ ॥ 60 ॥ अतिदेशाश्रयत्वे हि बाधे तन्त्रे च भूयसी । उपदिष्टार्थविषया चिन्ता नैवोपपद्यते ॥ 61 ॥ द्वारकार्याश्रयत्वे तु सर्वासामुपपन्नता । चिन्तानामितिचिन्तेह युक्ता कार्यसमाश्रया ॥ 62 ॥ उपकारवत् पदार्थानामुपदिष्टत्वशङ्का । 19नन्वेवमुपदिष्टत्वं पदार्थानां प्रसज्यते । कार्यवत्तैरपि यते विध्यर्थो ऽन्वित उच्यते ॥ 63 ॥ तन्निरासः । उच्यते शाब्दतैवं स्यान्नोपदेशप्रमेयता । प्रमाणद्वयभेदो ऽयमुपस्थाननिबन्धनः ॥ 64 ॥ उपदेशोपस्थितो यो वाक्यार्थान्वयमृच्छति । स औपदेशिको ज्ञेयस्स च द्वैधमुपस्थितः ॥ 65 ॥ ग्रन्थैनोपस्थितश्चैव विध्यर्थोपस्थितस्तथा । 20यथोपकारः प्रकृतौ नियोज्यो वाश्रुतो यथा ॥ 66 ॥ प्रकारोपस्थितो यश्च द्वेधा नासावुपस्थितः । तेनौपदेशिको नासौ केवलं कार्यबन्धनः ॥ 67 ॥ पूर्वनिबन्धनिबन्धनमपनेतुं मोहमीहमानेन । शालिकनाथेन कृतः कृतिनामानन्ददो यत्नः ॥ 68 ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायामतिदेशपारायणं नाम चतुर्दशं प्रकरणं समाप्तम् ॥ समाप्ता चेयं प्रकरणपञ्चिका ॥