Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 13 (Paricchedas 1 and 2)


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________


PARICCHEDA 1



13_1


athāṅgapārāyaṇe sannipattyopakārakāṅganirupaṇaparaḥ prathamaḥ paricchedaḥ


prakaṇārthapratijñā /
1374vyākhyāvikalpasambhavamaṅgānyadhikṛtya saṃśayaṃ chettum /
paramaṃ prabhākaragurorgambhīraṃ bhāvamabhidhāsye1375 // 1 //
aṅgānāṃ cāturvidhyam /
iha caturvidhamaṅgajātam--jāti-guṇa-dravya-bhāvārthātmakam /
tatra bhāvārthātmakamapi dvividham---sannipattyopakārakam, ārādupakārakañceti /
sannipātināṃ cāturvidhyam /
tatra sannipattyopakārakaṃ caturvidhraṃ, sādhyabhūtotpatti-prāpti-vikṛti-saṃskṛtibhedāt /
1376yathākramaṃ saṃyavana-dohana-vilāpana-prokṣaṇādirūpam /
tatra saṃyavanena prāgabhūtaḥ piṇḍa utpadyate /
sadeva kṣīraṃ dohanena prāpyate /
vilāpanena prācīṃ saṃhatāvasthāmapabādhya, itarā dravāvasthā'jyasyotpadyate /
pārthivaṃ hyājyaṃ gandhavattvāt svabhāvatassaṃhatarūpamagnisaṃyogena dravībhavati /
tadāha bhagavānkāśyapaḥ---"sarpir-jatu-madhū-cchiṣṭānāṃ pārthivānāmagnisaṃyogāt dravatvamadbhissāmānyam" [vai. da. a. 2. ā. 1. sū. 6] iti /
tathā śābdairapyuktam---"agnisaṃyogenā'jyaṃ dravībhavatīti cvipratyayaprayogādi"ti /
prokṣaṇantu dravyasya na prāgavasthādhvaṃsena daśāntaramādadhāti---iti /
ślokaścātra bhavati---pūrvāvsthāprahāṇena daśāntaraparigraham1377 /
vikāramāhussaṃskāraṃ kevalātiśayodayam1378 // 2 //
iti /
sannipātināmaṅgānāṃ lakṣaṇam /
kiṃ punareṣāṃ caturṇāmapi sannipattyopakāritve lakṣaṇam ? 1379yat-kāraka-vidhyapekṣaṃ phalaṃ janayati, tata-saṃnipattyopakārakam /
yathā--karttari snānam,1380 karmaṇyavaghātādi, adhikaraṇe dadhyānayanamityādyūhanīyam /
bhāṭṭhamatenā'śaṅkā /
tatra sannipattyopakārakāṅgavākyeṣu kecitpṛthagvidhīnabhyupagacchanti /
te hi manyante---yadyatra pṛthagvidhayo nābhyupagamyeran, tadādhikṛtādhikārādaṅgataivāvaghātādīnāṃ na syāt /
na ca dravyasambandhamukhena prakṛtādhikārāpūrvasambandhādaṅgatāsiddhiḥ, vrīhyādiśabdānāmākṛtivacanatvāt /
yadyapi kāryapratyāsannatayā vyaktīnāṃ tallakṣaṇārtho jātiśabdaḥ, tathāpi vyaktimātraṃ lakṣyate, nāpūrvaviśeṣasaṃbaddhā vyaktiḥ /
na ca prakṛtatayā'gneyīvattadapūrvasādhanavyaktilakṣaṇāvaśenāpūrvasaṃbandhaḥ, yadyapyāgneyīnyāyena sannihitavyaktiparigrahaḥ, tathā svarūpeṇaiva tāsāmaprakṛtavyaktiparihāreṇa pratītiḥ, na punarapūrvaviśeṣasādhanatayā, tasya svarūpasya lākṣaṇikatvāt /
na ca lakṣitalakṣaṇāyāṃ kāraṇamasti1381 /
tathāhi---jātyā vyaktirlakṣyate, vyaktyā ca sādhanaviśeṣa iti lakṣitalakṣaṇā1382 kāraṇābhāvādayuktā /
ata eva"cā'gneyyā'gnīdhramupatiṣṭhate" jhrtai. saṃ. 3. 1. 6.] iti satyapi prakṛtaparigrahe, na kṛgantareṇāgnīdhra 1383upasthīyate /
ata eva ca na tatra viniyuktaviniyogavirodhaḥ /
kāryāntarasādhanatayā cā'gnīdhropasthāne 'viniyogāt /
evañca svarūpamātreṇaivāvadhātādīnāṃ sambandhānnāpūrvaviśeṣasambandhasiddhiḥ, dīkṣaṇīyāvāṅniyamavat /
yathā svāvāntarāpūrvasambandhādvāṅginayamo nādhikārāpūrvānupraveśī, tathāvaghātādyapi syāt /
tataścādhikārāpūrvaṃ pratyavaghātādīnāmaṅgatā na syāt /
tadanaṅgatve ca tatprayuktyabhāvādavaghātādīnāmanuṣṭhānaṃ na syāt /
atī'vaghātādiṣūtpattiniyogo 'ṅgīkaraṇīyaḥ /
tasmin khalvāśrite, adhikārābhāvena tasyānuṣṭhānānupapatteradhikāriṇi kalpayitavye, prakṛtādhikārāpūrve 'dhikṛta eva prayājādiṣvapyadhikriyata iti, nopāyo--peyabhāvāttadaṅgatvasiddhiḥ--iti /
tannirāsaḥ /
tadidaṃ tatrabhavānupādhyāyo1384 na mṛṣyati /
tadāha"anabhijño bhavānviṣaya--niyojyānāmi" [bṛ. ṭī. 3. 1. 3] tyatra /
avaghātādiṣu śabdataḥ, vastusvabhāvataśca tuṣakaṇavimocanādi dṛṣṭam, prokṣaṇādiṣu śabdata evādṛṣṭañca kāryamaṅgīkriyate /
tatra yadi niyogo 'pyapara āśrīyeta kāryabhūtaḥ, tadā kāryadvayamekasmin vākye nānvīyate /
na ca yathā svargādikaṃ phalam, tathābhūtametadbhavitumarhati /
tasya ca niyojyaviśeṣaṇatvenānvīyamānatvāt1385 /
na ca tuṣakaṇavimocanādi niyojyaviśeṣaṇamdva kriyāphalatvāt /
yadeva niyogaphalam, tadeva niyojyaviśeṣaṇatāmanubhavati /
sādhyaviśiṣṭo hi niyojyastadeva kāryatayā pratipattumarhati, yadeva tasya sādhyaṃ sādhayatīti, niyojyaviśeṣaṇasya siddhiravasīyate /
yacca kriyāphalam, na tanniyogātsidhyatīti, na tadviśiṣṭo niyoge niyojyatāmaśnute /
na ca pratītatuṣakaṇavimocanādikāryatyāgo yuktaḥ, pratītahānādeva /
nanu ca niyogābhidhāyiliṅādiprayogavaśena niyogo 'pi pratīti eveti tulyo doṣaḥ /
ucyate /
sannihite vidhau vidhiravagamyamānassa eva tāvadavagantumucitaḥ /
tatra yadi tadviṣayānupraveśitā viṣayasya na syāt, tarhi bhavedvidhyantaram /
anupraviśati cāvaghātādi prakṛtaviṣayam, tadarthavrīhyādisambandhāt /
1386sannihitādhikāraniyogaparatayaivāvahantyādibhiḥ padairavaghātādaya ucyante, tathābhūtānāṃ teṣāṃ kriyā-kārakabhāvopadeśāt /
yadi svarūpamātrāvasthitairvrīhyādibhissaha sambandhassyāt, tadā tadadhikārasambandhā na syāditi, tadīyasādhanaviśeṣalakṣaṇayā vrīhyādibhaḥ1387 padairupasthāpito 'vaghātādibhiranvīyate, na svarūpamātram /
evañcopadeśata eva yaveṣvapyavaghātādayassiddhā bhavanti, sādhanabhāvasyāviśeṣāt /
ata eva cāvaghātādayo niyogasādhanatayāprāptā eva vidhīyante /
niyamastu prayojanam /
yadi niyogāṅgatayāvadhātādayo na vidhīyeran, tadā puroḍāśamātrasiddhyarthatayā nakhavidalanādyapyākṣipyeta /
niyogāṅgatayā tvavadhātādiṣu vihiteṣu, tairvinā niyogasiddhyanupapatteḥ niyamena na evākṣipyante /
niyogāṅgatā tu pakṣe 'pyaprāptā, niyogasyālaukikatayā tadaṅgatvasyāpi śabdādanyato 'navagamāt /
niyogāṅgatvāccāvaghātādīnām, niyogasambandhaḥ prāptasya liṅādibhiranūdyate /
avaghātādīnāṃ niyogaviṣayatvaśaṅkā-nirāsau /
nanuyadyavaghātādīnāṃ niyogasambandho 'sti, kathaṃ tarhi teṣāṃ niyogāviṣayatvamucyate ? itthamucyate--- na niyogasaṃbandhitāmātramucyate, yasya niyosiddhireva kāryam, sa viṣayaḥ /
avadhātādīnāñca tuṣakaṇavimācanādyavāntarakāryaṅkurvatāṃ niyogāviṣayatvam /
tena niyogāviṣayatvam, aṅgatā ceti siddham /
vidheyāstvavaghātādayo niyogasiddhyarthatayopādīyamānatvāt /
taduktam---"yattu tatsiddhyarthamupādīyate tadvidheyamiti tantre vyavahāraḥ" [sū. 2. vṛ. ṭī. pṛ. 39] iti /
tadevaṃ niyogapratyabhijñopabṛṃhitasannidhānamātreṇaivāvaghātādīnāṃ niyogāṅgatā, na padārthānvayamukheneti siddham /
yeṣāṃ punaḥ padārthānvayamukhenānupraveśo 'bhimataḥ, teṣāṃ prakaraṇādhītasya pāñcadaśyasya, anārabhyādhītasya ca sāptadaśyasya sāmidhenīsambandhamukhenānupraveśinoraviśeṣāt, ubhayorapi prakṛtāveva niveśaḥ, vikalpaśca syāt /
sannidhānamātreṇa tu prakaraṇādhītasya grahaṇe śīghraṃ pāñyacadaśyamadhikārānupraviṣṭamiti, tadavaruddhe sāptadaśyamadhikāraviruddhaṃ1388 nānupraviśati /
tena vikṛtāveva tasya niveśaḥ /
yadi sannidhānato 'dhikāravidhāvanupraveśaḥ, tarhi parṇatādīnāmanārabhyādhītānāṃ kathamanupraveśaḥ ? ucyate---juhvādayo 'vyabhicaritakratusambandhā iti, tatsambandhamukhena kratusambandhasiddhiḥ, tatsambaddheṣveva ca juhvādiṣu parṇatādisambandhāt /
ata eva"hiraṇyaṃ bhāryami" [tai. brā. 2. 2. 5. 2] ti svatantramevādhikāraniyogaviṣayaḥ, hiraṇyasya kratusambandhavyabhicārāt /
ye ca padārthasvarūpānvaye 'narthakatvāpatteḥ, tatsambandhāvasthānvayapūrvakaṃ grāhakānvayamāhuḥ, teṣāmidameva tāvatkatham, ānarthakyena na bhavitavyam--iti /
vedavākyatvāditi cet ? vedenānarthakena na bhavitavyamiti na rājñā1389 jñāpitam, yasyār'tho gamyate, tasya mā bhūdānarthakyam, anavasīyamānārthasya tvarthavattvaṃ manorathamātravijṛmbhitam /
pakṣāntarālambanenāpyarthavattā bhavatyeveti, varaṃ saṃnidhānavaśena niyogāṅgatābhyupagamaḥ /
1390sannidhānamapi sambandhe kāraṇamiti vākyavidaḥ /
sambandhañca guṇapradhānabhāvamantareṇa na syāt /
tatra ca"na kāryamanyārthaṃ bhavatī"ti niyoga eva pradhānam, aṅgamavaghātādayaḥ /
sannidhānaviṣaye śaṅkā-nirāsau /
yadi cānarthakyena niyogasambandhaḥ, tadā ca"tṛca uttamaḥ paryāsaḥ" iti 1391dvādaśāha eva na niviśate /
kratusambandho hyantaḥ paryāsa ucyate /
tena tatra padārthamātrasambandhe 'pyānarthakyaṃ nāsti /
tathā"hiraṇmayyassruco bhavanti" [āpa. śrau. sū. 8. 5. 29] itisrucāmavyabhicaritakratusambandhānāṃ dharmavidherānarthakyaṃ nāstīti, na prakṛtādhikārasambandhassyāt /
kiñcānarthakyaparihārāya'pūrvasambandho 'bhyupetaḥ /
kimiti na sannihitāpūrvasambandhassamāśrīyate /
yadi sannidhānamakāraṇam, tataśca"agnestṛṇānyapacinoti" [āpa. śrau. sū. 3. 4. 3.] iti nāgnihotre eva vyavatiṣṭheta /
atha sannidhānaviśeṣāttadapūrvasambandhināmagnyādīnāṃ parigrahaḥ, tadā varaṃ sannidhānaviśeṣāttadapūrvasambandha evāstu, kiṃ paramparāśrayaṇena /
yathā kriyākārakabhāvenānvitābhidhānam, tathā prayojana-prayojanibhāvenāpi hyabhidhānaṃ loke pratipannam /
na hi vrīhyādayaḥ prayojanatāṃ pratipattumarhanti---iti, tatparityāgenāpūrveṇaiva saha prayojana--prayojanibhāvena sambandhaḥ /
avāntarāpūrve śaṅkā-tannirāsau /
ye cāvaghātādiṣvavāntarāpūrvāṇi saṅgirante, teṣāṃ mate"prokṣitābhyāmulūkhalamusalābhyāmavahantī"ti prokṣaṇaṃ dīkṣaṇīyāvāṅniyamavadavāntarāpūrvaprayuktaṃ syāt /
tataśca traidhātavīyāmiva vāṅniyamaḥ, nakhanirbhinne carau prokṣaṇaṃ na 1392 syāt, tatprayojakaṃ rūpaṃ tatra nāsti--iti /
na caitadvācyaṃ--tuṣakaṇavimocanādikāryamukhenādhikārāpūrvameva prayojakamiti, vāṅniyame 'pi tathā prasaṅgāt, dīkṣaṇīyāyāmapi kratvapekṣitatvopattirapi1393 kāryamastīti, jyotiṣṭoma eva prayojako vāṅniyamasya syāt /
tataśca 1394dīkṣitatvotpādikāyāṃ traidhātavīyāyāmapi syāt /
nanu yadyavaghātādiṣvavāntaravidhayo neṣyante, kathaṃ1395 tarhi"na cāvihitamaṅgaṃ bhavati" [śā. bhā. a. 3, pā. 4. a. 13.] ityaṅgeṣvevāntaravidhyabhyupagamo bhāṣyakārasya ? ucyate /
ārādupakārake 'nṛtavadanapratiṣedhe cāvāntaravidhiraṅgīkutaḥ, tadvyatirekeṇāṅgatvānupapatteḥ /
svarūpeṇa kṣaṇikatvātkarmaṇām, upakārajananakāle tadanavasthānādaṅgatvaṃ na ghaṭata iti, ihaiva vakṣyāmaḥ /
ata eva jajjabhyamānamantravacane sannipattyopakāriṇi "puruṣaprayatnaśravaṇamanuvādaḥ" iti vadati bhāṣyakāraḥ /
yatra hmavāntaravidhirasti, tatra puruṣayatnaśravaṇaṃ nānuvādaḥ /
yadeva hi tadavāntarāpūrvam, tat kāryatayā liṅādivācyam /
na ca kṛtirūpapuruṣaprayatnānabhidhāne kṛtyavacchinnasvabhāvakāryābhidhānopapattiriti, tadarthaṃ kṛtirūpapuruṣaprayatnābhidhānaṃ yuktamiti, nāvivakṣitaḥ puruṣaprayatnaḥ /
evaṃ niyogapratyabhijñopavṛṃhitasaṃnidhisamāmnānavaśādavaghātādayo 'vahantyādipadairadhikāraniyogaidamarthyenānvayino 'vagatā - ssantastadanvitāvasthairvrīhyādibhissaha kriyā--kārakabhāvenānvitāstān prati śeṣatāṃ pratipadyante /
svamatena śrutyādīnāṃ viniyojakatvakathanam /
kiṃ punaravadhātasya vrīhyādiśeṣatve pramāṇam ? kāryamiti brūmaḥ /
tathā hi---na kāryamanyārthaṃ bhavati, kāryatvādeva /
tena yat kāryeṇa sambaddham, tattāvattadartham /
yadapi ca kāryaidamarthyāpannena saṃbaddhaṃ, tenāpi saha yasya sādhyasādhanabhāvaḥ, tadapi tadarthameva, kāryaidamarthyāpannasyānyaidamarthye pramāṇābhāvāt /
evaṃ 1396sarveṣu śeṣa--śeṣitvaṃ veditavyam /
yadi 1397kāryatayaivaidamarthyāvagamaḥ, kathaṃ tarhi śrutyādīnāṃ viniyogakāraṇatvam ? dvāraviśeṣasamarpakatayā /
kāryaviśeṣakaratayā ca śeṣaśśeśiṇi śeṣatāmāpadyate, nānyathā, akiñcitkarasya śeṣatvānupapatteḥ /
tatra śrutiḥ"vrīhīnavahantī"ti dvitīyātmikā vrīhyādigatantuṣakaṇavimocanādi samabhivyāhṛtakriyāsādhyabhūtaṃ samarpayantī 1398niyogakaraṇatāmanuvadati, na purdvītīyaiva śeṣitāṃ vrīhyādīnām, avadhātasya ca śeṣatāmāha /
"gāṃ dadātī"tyādiṣu vyabhicārāt /
kriyājanyaphalabhāgitā hi sarvatrāvyabhicāriṇī dvitīnayāvācyā, na śeṣitā, vyabhicāritvāt /
kriyājanyasya phalasya bhāgi kārakameva karma /
tacca kiñcidīpsitam, bhūta-bhāvyupayogāt /
kiñciccānīpsitam, anupayogāt //
anenaiva viśeṣeṇa bhagavataḥ pāṇinessūtradvayam--- "karturīpsitatamaṃ karma" [pā. sū. 1. 4. 49] "tathāyuktañcānīpsitami" [pā. sū. 1. 4. 50] ti ca /
yeṣāṃ mate śeṣitaiva dvitīyārthaḥ, teṣāṃ mate"suvarṇaṃ bhāryami"ti kratudharma eva syāt /
śrutānuguṇādhikārānupraveśitaiva nyāyyā yataḥ, na svatantrādhikārakalpanā, avagatasuvarṇaśeṣitvatyāgaprasaṅgāt /
kriyājanyaphalabhāgitve tu śabdārthe, na śrutahāniriti, 1399svatantrakartravagamāt 1400tatkāraṇabhūtādhikārakalpanaiva nyāyyā /
prakṛtaniyogāpratyabhijñānānniyogāntare sthite prajāpativratādhikārakalpanevādhikārakalpanaivācitā---iti /
liṅgasyodāharaṇam /
1401snānādiṣu vastusvabhāvaparyālocanayā liṅgātkartṛsaṃskārarūpakāryāṅgīkāraḥ /
tena kartari śeṣatā snānādīnām, sāmarthyāt /
sāmarthyamātrañca liṅgam, nābhidhānasāmarthyameva /
vākyasyodāharaṇam /
"abhikrāmaṃ juhotī" [tai. sa. 2. 6. 6. 1] tayādiṣu vākyādabhikramaṇasya homaḥ kāryatayā pratīyata iti, vākyenāyaṃ viniyogaḥ /
1402sannipattyopakārakāṇāntu na prakaraṇena viniyogassambhavati /
yeṣāṃ prakaraṇaṃ dvāraṃ kalpayati, teṣāṃ prakaraṇādhīno viniyogaḥ /
prakaraṇanirūpaṇam /
itikarttavyatākāṅkṣāṃ prakaraṇam /
tayā ca karaṇopakāraḥ kāryabhūtaḥ kalpyate /
na cāsau sannipattyopakāriṇaṃ dvāramiti, na teṣāṃ prakaraṇena viniyogaḥ /
sthāna-samākhyayossannipātiṣu na viniyojakatvam /
sthāna-samākhyayorapi sannipattyopakārakāṇi prati na kāryakalpakateti, na viniyogakāraṇatvam, evaṃ1403 sannipatyopakārakāṇāṃ niyogaidamarthyamabhidhānataḥ, viniyogataśca kārakaidamarthyam, upādānataścādhikāraniyogakaraṇībhūtayāgādyaidamarthyaṃm /
1404niyogākṣepo hyupādānam, tatkṛtaṃ prokṣaṇādeḥ kratvarthatvam /
yadi tadiyakaraṇopakārakatā prokṣaṇāderna syāt, tadā kenāpareṇa prakāreṇa tadanvitaniyogapratītirnirvahatīti, niyoga eva tadanvitaḥ pratipannastasya karaṇopakārakatāṃ kalpayan karaṇaidamarthyamākṣipatīti, tatkṛtameva prokṣaṇādeḥ kratvarthatvam /
viniyogāt punaḥ kārakaidamarthyameveti kathaṃ punasteṣāṃ karaṇopakārakatā ? tuṣakaṇavimocanādikāryaparamparādānenopakāryaviśeṣādhāyakatayā /
nanvevaṃ sati kārakānupraveśināmavaghātādīnāṃ 1405karaṇaśarīraviśeṣādhāyakatayā karaṇopakārakatvaṃ, prayājādīnāntvavyatiriktakaraṇānugrahajanakateti, na sarvaireka upakāraḥ kriyate /
tataśca sarvaireketikartavyateti na syāt /
ucyate /
upakāryaviśeṣāyattasiddhitvādupakārasiddherupakāryaviśeṣasyopakāraṃ1406 janayitumalam, nānyasyetyavaghātādiviniyogādavagamyate /
evañcopapannamavaghātāderapi prayājādibhissaha karaṇopakārajanakatvam /
sannipātināmārādupakārakatvaśaṅkā-nirāsau /
kasmāt punaḥ prayājādivadavadhātādayo 'pyupakārakā nābhyupeyante ? prakṛtādhikāraniyogapratyabhijñānāt /
sambhavati cātra niyogaikyaṃ tadīyavrīhisaṃskāramukhenetyuktam1407 /
prayājāditulyatve hyavaghātādīnāmaṅgīkriyamāṇe, utpattiniyogāntaramāśrayaṇīyamiti vakṣyāmaḥ1408 /
tatra saṅgrahaślokāḥ---sannidhānavaśotpannā prakṛtāpūrvagāminī1409 /
mā bādhi 1410pratyabhijñeti tadanugrahakāṅkṣayā // 3 //
avahantyādibhiśśabdaiḥ kāryānvitapadārthakaiḥ /
prakṛtāpūrvasambaddha1411 eva svārtho 'bhidhīyate // 4 //
tathā sati tadīyatvaṃ teṣāṃ rakṣitumicchatā /
brīhyādibhiḥ padairyuktā kāryasādhanalakṣaṇā // 5 //
kriyākārakasambandho 'pyatassādhanagocaraḥ1412 /
śeṣibhāvo 'pi1413 tasyaiva śrautadvārānusārataḥ // 6 //
iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmaṅgapārāyaṇe sannipattyopakārakāṅganirūpaṇaparaḥ prathamaḥ paricchedassamāptaḥ //



**********************************************************************************



13_2


athāṅgapārāyaṇe ārādupakārakāṅganirupaṇaparaḥ

dvitīyaḥ paricchedaḥ prakaraṇārthapratijñā /

1414ārādupakārakaṃ dvividham--adṛṣṭaprayojanaṃ, dṛṣṭā-dṛṣṭāprayojanañca /
tatrādṛṣṭaprayojanaṃ "samidho yajati" [śa. brā. 2. 6. 1. 1] ityādi /
asya kārakagataṃ kiñcit prayojanaṃ na dṛśyate /
ārādupakārakaviṣaya ekadeśimatam /
1415tatra kecittāvadadhikārāpūrvaṃ pratyaṅgatāsiddhyarthameṣāmadhikṛtādhikāramicchanti /
te hi manyanate---utpattiniyogāstāvat samidādiṣu nirvivādaṃ sammatāḥ /
na ca niyogo niyojyamantareṇābhidhīyate /
tathā sati viśvajidādiṣu niyojyaparikalpanā na syāt /
tatra ca niyojye kalpayitavye, yadyanuṣaṅgaḥ phalapadasya kalpyeta, yadi vā viśvajinyāyenādhikārī kalpyeta, tadādhikārāpūrvasyetikartavyatākāṅkṣā na 1416paripūryate /
na paramāpūrvādhikṛte tvadhikāriṇi sati, upāyo-peyabhāvo gamyate /
na hyanyathādhikṛtādhikārabhāva upapadyate /
yasya hi paramāpūrvaṃ sādhyam, sa paramāpūrvādhikārī, tena yathā"darśapūrṇamāsābhyāṃ svargakāmo yajete"tyādau svargakāme sādhyasvargaviśiṣṭe 'dhikāriṇi svarga-yāgayorupāyo-peyabhāvaḥ, tathaihāpi samidādiparamāpūrvayoḥ /
tatra"na ca kāryamanyārthami"ti nyāyenādhikāraniyogaidamarthyameva samidādīnāmavasīyate /
tadidaṃ grāhakagrahaṇamiti gīyate /
tatrotpattiśiṣṭāgneyādikaraṇāvaruddhe paramāpūrve prakārāntareṇaidamarthyānupapatteritikartavyatātvenaiva sambandhaḥ--iti /
tannirāsaḥ /
tadidamanupapannamiti prābhākarāḥ /
1417tathāhi---yadi sarvasya niyogasya niyojyānvitābhidhānamāśrīyate, 1418tarhi rājasūyikānāmijyāviśeṣāṇāmutpattiniyogānāmapi sādhikāratvaṃ syāt /
tato 'bhiṣecanīyatantramadhye paṭhitānāṃ videvanādīnāmabhiṣecanīyāvāntarāpūrvaprakaraṇena tadaṅgataiva syāt /
athocyeta---nādṛṣṭārtho niyogo niyojyānvito 'bhidhīyate, kintvanuṣṭhānalabdhaye /
abhiṣecanīyādayaśca paramāpūrvaprayuktyaiva labdhānuṣṭhānāḥ, paramāpūrvasyāpi tadviṣayatvāt, tenaiva svasiddhyarthaṃ viṣayībhūtāsvijyāsu prayujyamānāsu tadviṣayottpattiniyogā api labdhasiddhayo na svasiddhaye niyojyāntaramākāṅkṣanti---iti /
tarhi prayājādiniyoga api viniyuktaviṣayatvānnādhikārāntaramapekṣeran /
syānmataṃ---viniyoga eva teṣāmadhikṛtādhikāramantareṇānupapannaḥ---iti /
tadasat---niyogaidamarthyamātreṇa prathamaṃ śabdenāvagatādhikārasambandhānāṃ prakaraṇenetikartavyatātvena viniyogāt /
tathāhi---adhikāravidhisannidhau "samidho yajatī"tyādayo niradhikārā eva tāvadāmnāyante /
tatra yo 'sāvadhikāravidhiḥ, sa eva prayojanabhūto niradhikārassaimidādibhissvayamaprayojanabhūtairanvitassvaśabdenābhidhīyate1419 /
samidādivākyāni ca dravyadevatāviśiṣṭāni yāgasvarūpāṇyeva sannidhāpayanti, sannidhānamātreṇa taissahādhikāraniyogasyānvayaḥ /
yadi ca sannidhānaṃ nā'driyeta, tadā samidādhikāraniyogasyānvayaḥ /
yadi ca sannidhānaṃ nā'driyeta, tadā samidādiṣvapi kimiti paramāpūrvādhikārī kalpyate /
tadevaṃ sannidhānamātratassiddhamadhikāraidamarthyaṃ1420 kathaṃ bhavatītyapekṣā /
tathā sādhyabhūtasyādhikārāpūrvasya ca kathamityākāṅkṣā /
tena karaṇopakāra eva teṣāṃ dvāramāśrīyate /
tatra yadaidamarthyenānvitābhidhānama, tadgrāhakagrahaṇam /
yacca teṣāṃ karaṇopakāradvāraparikalpanam, sa eva prakaraṇaviniyogaḥ---iti /
avāntarāpūrvāpahnavaśaṅkā-parihārau /
nanvevamavāntarāpūrvāṇyapahnutāni ? nāpahnoṣyāmahe /
yadyapi prathamaṃ liṅādayo na vyatiriktaṃ niyogaṃ pratipādayitumīśate, "vrīhīnavahantītyādi"ṣvivaśaṅkyamānādhikāraniyogānuvādakatvāt /
tathāpyadhikāraniyogaṃ pratyeṣāṃ kṣaṇabhaṅgināmavāntarāpūrvāṇyajanayatāmaṅgatā nopapadyata iti, paścādyadadhikārāpūrvāṅgabhāvopapādanāyā'śrayaṇīyānyavāntarāpūrvāṇi liṅā'bhigheyānnayupeyante /
tadetaddīkṣaṇīyāvāṅniyamādhikaraṇe [mī. da. 9. 1. 2.] vyutpāditam /
nanvemāśrayiṣvavāntarāpūrvābhyupagamo yathā, tathātraiva vakṣyāmaḥ /
yāni 1421cāvāntarāpūrvāṇi, tāni śabdenāṅgabhūtānyadhikārāpūrvaṃ pratyupanīyante /
dīkṣaṇīyādiṣvavāntarāpūrvaśaṅkā-parihārau /
nanvevaṃ tarhi dīkṣaṇīyādiṣu vāṅniyamasyāvāntarāpūrvaprayuktatā na syāt /
kintu"prokṣitābhyāmulūkhala-musalābhyāmavahantī"tivat tadapūrvaprayuktataivā'padyeta /
na /
tasya svarūpaniṣpattyarthatvāt, yadyapyavāntarāpūrvāṇāṃ paramāpūrvāṅgabhāvaḥ, tathāpi teṣu svarūpaniṣpattyartha eva vāṅniyamādiko dharmaḥ,"dīkṣaṇīyāyāmanubrūyād" [āpa. śrau. sū. 20. 4. 10] iti dīkṣaṇīyāsambaddhāvāntarāpūrvasvarūpasaṃbandhāvagamāt /
na ca teṣāṃ svarūpaparityāgenāṅgā-ṅgibhāvalakṣaṇā yuktā, lakṣaṇaiva yataḥ /
na ca svarūpārthatvenānanuṣṭhānam1422 /
svarūpasyaivānanyagamyasiddhitvāt /
śabdaikagamyasiddhikaṃ sarvamapūrvam, avaghātādīnāntu pramāṇāntarāvaseyasiddhīnāṃ vināpi prokṣaṇaṃ svarūpasiddheḥ /
svarūpārthatve 1423yuktaṃ niyamaniyogasyānanuṣṭhānam /
tadevaṃ svayamaṅgatvāllabdhānuṣṭhāneṣu prayājādiṣu nādhikārakalpanāvakāśaḥ /
tenaiva prakāreṇa pradhānaviṣayeṣūtpattiniyogeṣu karaṇāvāntaravyāpāro1424 veditavyaḥ /
yo hi tamavāntaravyāpāraṃ nābhyupagacchati, tasya1425 karaṇabhedo na syāddarśapūrṇamāsādiṣpha, tathā'gneyādidharmā upāṃśuyājādiṣu bhaveyuḥ, paramāpūrvaprayuktatvāt, tatprati sādhanabhāvāviśeṣāt /
avāntaravyāpārabhede tu yuktāvyavasthā, anyathā'gneyasya karaṇatā, anyathopāṃśuyājādīnāmiti /
yathā bṛhadra---thantarayosstutisādhanayorapyanyathā sādhanateti dharmavyavasthā /
tathā--pārvaṇahomayorapi /
ata eva vikṛtiṣu bādhaḥ /
na hi yathā'gneyasyāpūrvasādhanatā tathā sauryasyeti, prākṛtadvārābhāvena pārvaṇahomayorbādhaḥ /
ye ca santyavāntarāpūrvāṇi na sādhanarūpāṇyācakṣate, na teṣāma1425 vāntaravyāpārateti prācīnasakaladoṣaprasaṅgaḥ /
kāryotpattinimittabhāvena hyavāntaravyāpāratā, 1426anyathā śramāderapi 1427kṛṣisamutthasya vilekhanavat sasyādhigame 'vāntaravyāpāratāpatteḥ /
nanvevamadhikāraśūnyatve dīkṣaṇīyādiṣvatideśo na syāt /
ucyate---niradhikārāṇāmapi kāryatvāviśeṣāt, anirjātopāyatvācca yuktaiva kathamityākāṅkṣā /
bhāṭṭamatenāvāntaraprakaraṇopakṣepaḥ /
nanvevamaṅgīkṛtamavāntaraprakaraṇam /
kartavyasya hi kathamityākāṅkṣā prakaraṇamiti mīmāṃsakaprasiddhiḥ /
avāntaraprakaraṇanirāsaḥ /
/
nāvāntaraprakaraṇaṃ nāma pramāṇamasti, prameyābhāve pramāṇānupapatteḥ1428 /
yāvadeva tānyavāntarāpūrvāṇi nāvagamyante, tāvadeva sarvasyā'rādupakārakasya padārthajātasyāviśeṣeṇa pradhānavidhiparigṛhītatvāt /
paścāttu sarveṣāmadhikārānupraveśāviśeṣāt, nānyonyaṃ tādarthyamastīti, nāvāntaraprakaraṇaviniyojyatvasambhavaḥ /
yāni tu vākyādibhiḥ, teṣvavāntarāpūrvāṇi niveśitāni, tāni 1429tatra pratiṣṭhitāni na paramāparvaṃ saṃkramiṣyanti /
śaṅkā nanvevaṃ prayājādiṣu saumikavidhyantaprasaṅgaḥ /
nāyaṃ doṣaḥ /
yadi niradhikārāṇāmapi sādhikārāṇāmiva svārasikākāṅkṣā bhevat, bhavedevam /
ananuṣṭheyatvānna svābhāvikītikartavyatākāṅkṣā /
kathaṃ punaḥ kāryatā, ananuṣṭheyatā ca /
tannirāsaḥ nūnaṃ bhavānaśrutapūrvasaptamādyaḥ1430 /
viviktaṃ hi tatredaṃ guruṇā---yadeva hi puruṣeṇa mamedaṃ kāryamiti nirapekṣamevāvagamyate, tadanuṣṭheyam /
yattu tatsiddhyarthaṃ prāgasiddhaṃ sadviniyujyate, tat kāryam /
paramāpūrvañca nirapekṣaṃ kāryamavagamyate /
kāryāvagamāddhi phalāvagatiḥ, na phalāvagateḥ kāryateti ṣaṣṭhādye kṣuṇṇam1431 /
atassiddho 'nuṣṭheyakāryavivekaḥ /
prayājādiṣvapūrvopapādanam /
yadeva cānuṣṭheyaṃ tatraiva kathamityākāṅkṣā, na kāryamātre /
avahīnastarhi prayājādīnāmiva dīkṣaṇīyādiṣvākāṅkṣāpahnavenātideśaḥ /
na samyagavagataṃ matamasmākaṃ bhavatā /
ayaṃ hi no rāddhāntaḥ---svārasikītikartavyatākāṅkṣā niradhikārāṇāṃ nāsti, kāraṇāntarasamutthā tu nā'pahnūyate /
tatra dīkṣaṇīyādiṣu prayājādidarśanenetikartavyatākāṅkṣā kalpyate /
svarasato 'pyākāṅkṣāśūnyasya kāraṇāntaropanipātanibandhanā'kāṅkṣā yujyate /
yathā---"paṭo bhavatī" ti nirākāṅkṣasyāpi padadvayasya raktapadoccāraṇāt raktaṃ pratyākāṅkṣā /
anyathā"raktaḥ paṭo bhavatī"tyananvayaprasaṅgaḥ /
evaṃ prayājādiṣu na kiñcidākāṅkṣotthāpane 1432kāraṇamastīti, na saumikadharmātideśaḥ, siddhaśca dīkṣaṇīyādiṣvaiṣṭikavidhyantalābhaḥ---iti /
ye tvadhikṛtādhikārābhyupagamena sādhikāratāmaṅganiyogānāmāhuḥ, teṣāṃ prayājādiṣu 1433rātrisatranyāyenār''thavādikaphalakāma evādhikārī prāpnotīti, nādhikṛtādhikārasambhavaḥ /
syānmatam--itikartavyatākāṅkṣā pradhānavidherna paripūryate--iti /
mā paripūri, prayojanantu1434paripūrṇam, arthavādapadāni pramāṇāṃśopanipātīni, teṣāṃ 1435parokṣā vṛttirmā bhūditi tatpratipādyaphalakāma evādhikārī yuktaḥ /
sādhikāravidhisannidhimātreṇa tu niradhikāraṇāṃ pratītertādarthye 'dhikārākāṅkṣā nāstītyarthavādapadānyarthavādamātraparyavasāyīnyeva /
tathā"payo vrataṃ brāhmaṇasye" [tai. ā. 2 prapā. anu. 8, tai. saṃ. 6. 2. 5. 2] ityādiṣu bhojanāya pravṛttasya dravyārjananiyamavat, svavākya evādhikāriṇo labdhatvānna pradhānapravṛttasyādhikāraśśakyate kalpayitum, anyathā svātantrayaṃ payovratādīnāmāpadyate /
tathā---"nānṛtaṃ vadedi" jhrtai. saṃ. 2. 5. 5. 6] ti prakaraṇādhīte 'pi niṣidhyamānakriyākarturadhikārāvagamānna prakaraṇānupraveśasambhavaḥ /
tathā"bhinne juhoti"ti nimittasyādhikāriviśeṣaṇatvādvinā nimittakalpanādadhikāriviśeṣālābhānna homasya darśapūrṇamāsāṅgatvalābhaḥ /
na vedamiha samādhānam /
1436bhinnaśabdasya yaugikatvātprakṛtagāmitve sati, nimittavato 'pyadhikāre 'dhikṛtasyādhikāra iti, prakaraṇe bhinnasyāviniyogāt /
taddhi prakaraṇe saṃnihitam, yat tatra viniyuktam /
na bhinnasya viniyogo 'sti /
api cādhikārākāṅkṣāyāmadhikāre kalpayitumupakrānte, kimityārthena sannidhānenādhikāraḥ kalpyate /
1437bhavatvanuṣaṅgaḥ, sākṣācchrutasyādhikārapadasya, pradhānavākye tu śrute 'dhikārapade pradhānena saha saṃbandhe sati, sannihitānāmaśrutādhikārāṇāṃ sādhikāraidamarthyenānvitānāmadhikārākāṅkṣaiva nāstītyanuṣaṅganirākaraṇe mūlayuktiḥ /
abhyuccayamātrantu varamanuṣaṅgata itikartavyatākāṅkṣāparipūraṇameveti /
prayājādīnāṃ vikalpaśaṅkā-parihārau /
api ca pratyekaṃ"samidho yajatī" [śa. brā. 2. 6. 1. 1] tyādiṣupradhānādhikṛtasyādhikārāvagamātpratyekameva samidādīnāṃ pradhānopāyabhāvāt pratyekamitikartavyatābhāvassyāt /
avāntaravidhayo hi tadā svaviṣayāṇāmupāyabhāvaṃ prakalpayanti, karaṇāvaruddhe paramāpūrve karaṇatāyā asambhavāt, karaṇopakārajanakatayaivopāyabhāvakalpanam /
tataścānapekṣopāyabhāvopagamāt1438 pratyekamekaikakaraṇopakārasampādakatvāt vikalpassamidādīnāṃ syāt /
adhikāravidhinā tu teṣāṃ tādarthyamātragrahaṇe tasya tadanvitasyānyathānupapatteḥ, tādarthyasiddhyarthaṃ karaṇopakārajanakatā kalpanīyā, 1439sā ca yathānvayam /
anvaye ca sarveṣāṃ yaugapadyam /
tatra yadi pratyekaṃ karaṇopakārajanakatā syāt, tadā vikalpe sati nityavadanvayo nopasaṃhviyeta /
militānāntu tajjanakatāśrayaṇe sarvathā tadanvayopasaṃhāra iti, na pratyekamitikarttavyatābhāvaḥ /
upāyopeyabhāve tu tādarthyenānvaye sati vaikalpikatvādupāyabhāvasya, tathaivānvayo 'pīti yuktam /
prayājādiṣu saumikadharmātideśaśaṅkā /
kiñcādhikṛtādhikāreṇa sarveṣu sādhikāreṣu satsu, prayājāderitikartavyatākāṅaḍkṣā svārasikīti, saumikadharmātideśasteṣu syāt, 1440avyaktatvāt /
na ca vācyaṃ satyāmapyākāṅkṣāyāmitaretarāśrayatayā na teṣu saumikadharmātideśaḥ /
somo hi dīkṣaṇīyādibhiraṅgavān dīkṣaṇīyādīnyaiṣṭikadharmagrāhīṇi /
yadi ceṣṭāvapi prayājādiṣu saumikadharmāḥ pravartteran, tadā sphuṭataramitaretarāśrayatvam---iti /
tannirāsaḥ /
tadidaṃ bālajanajalpitam /
yathā some vināpyaiṣṭikadharmaprāptyā dīkṣaṇīyādimātranibandhana evopakāraḥ, tatheṣṭāvapi saumikadharmanirapekṣa evopakāraḥ /
yadi paraṃ 1441dvayoraṅgāni dvayorupakāraṃ gṛhṇanti, paraṃ tatra copakāraklṝpteravirodhānna1442 kaściddoṣaḥ /
niradhikāreṣvaṅgeṣuna svārasikītikartavyatākāṅkṣā, kintu liṅbalotthāpīyeti darśitamādau /
tena liṅgarahiteṣu nā'kāṅkṣodaya iti, na prayājādiṣu saumikadharmātideśaḥ /
śaṅkā kecidāhuḥ---yadi sannidhisamāmnānamātreṇa prakṛtādhikārānupraveśo na bhavati, tadā jyotiṣṭomaprakaraṇe samāmnātasyāpi ṣoḍaśinaḥ"uttare 'han dvirātrasya gṛhyate" iti vaikṛtatvameva syāt /
tannirāsaḥ /
tadasat /
1443grahaṇacodaneyaṃ grāhyāpekṣiṇī /
tatra prakṛtatayā somarasa eva grāhyatvenānvayaṃ yāti /
sa ca jyotiṣṭomādhikārasambaddha iti, tadanupraveśaḥ /
paścāttu tasya vākyena punardvirātrasambandha iti nānupapannaṃ kiñcit /
tadevamārādupakārakeṣu prathamaṃ tādarthyenādhikāraniyogaṃ pratyanviteṣu, sādhikāreṇa vidhinānuṣṭheyabhūtena 1444karaṇopakāraklṝpterapratītenādhikāraniyogena janakatvakalpanam /
na ca kṣaṇikānāṃ teṣāṃ parasparaṃ svarūpeṇāsambhavatāṃ sambhūyopakārajanakatopapadyata ityavāntarāpūrvāṇi svīkriyante /
āśrayikarmaviṣaye bhāṭṭamatena śaṅkā /
1443nanvevamāśrayiṣu karmasu vināpyapūrveṇa dravya-devatāsaṃskāramukhena karaṇopakārajananasiddhiriti nāpūrvasamāśrayaṇe kiñcana pramāṇam /
prābhākaramatena samādhānam /
kiṃ bhavānṛjuvimalāyāmanavahitaḥ1446 ? darśitaṃ hi tatretaṃ hi tatredaṃ 1446caturthe-- na sākṣāddravyadevatopakāro yāge1447, kintu svāṅgabhūtamantādyaṃśamukhena /
na ca yāge 'dhikārānanupraviṣṭe tayostatra viniyogopapattiḥ /
na cāpūrvamantareṇā yāgasyādhikārānupraveśa ityavaśyāśrayaṇīyamavāntarāpūrvam /
teṣāñcādṛṣṭatayā na prayojakatvam /
dṛṣṭatayā ca dravya-devatāsaṃskāra eva prayojakaḥ /
tatrāpi dravya-devatāsaṃskārayordravyapratipattireva prayojikā, yāge dravyasya sākṣādvyāpārāditi mantavyam /
dravyasya tu na śrutiviniyogaḥ /
na kvaciddravyasya dvāraṃ śrutissamarpayati /
na ca prākaraṇiko 'pi dravyasya viniyogaḥ, sākṣātkaraṇopakārajanakatvābhāvāt /
tasya hi liṅgena, vākyena, sthānena, 1448samākhyayā vā bhāvārtha eva janakatayā sambandhaḥ /
guṇa-jātyostu vākyena viniyogaḥ, nānāvyāpāratvātkaraṇānām /
atassādhanabhūtadravyopādāne tadavacchedakatayāsatyeva tayorupayoga iti, na kārakatayā viniyogo viruddhyate /
utpannakarmagatasaṃkhyayābhyāsanirūpaṇam /
yā tu 1448saṅkhayotpannakarmasamavāyinī /
yathā---"ekādaśa prayājānyajati" [śa. brā. 3. 6. 5. 1.] iti /
sotpannānāṃ karmaṇāṃ vidhānāsambhavātkarmāśrito vidhīyate /
yadyapi coddeśyagataṃ viśeṣaṇaṃ vākyabhedabhayena vivakṣāṃ nār'hatīti, prayājādīnāṃ sāhityaṃ na vivakṣitam, tathāpi tasyāḥ pṛthaktvaniveśitvānna pratyekamabhisambandhaḥ, kintu samudāyenaiva /
na cābhyāsaṃ vinātasyāḥ paripūrttiriti, arthādabhyāsāśrayaṇe prakṛtagrahaṇātsvasthānavivṛddhyaiva1449 paripūraṇam /
yaḥ punarutpadyamānakarmasamavetassaṅkhyākhyo guṇaḥ, nāsau vidheyaḥ /
sa hi vidhīyamānāni karmāṇyavacchinatti /
na ca tasya vidheyatvasambhavaḥ /
bahuṣu vihiteṣu pracayo labhyata eveti na pṛthagvidheyatvamavalambate /
avidheyabhūto 'picāsau bhāvārthaṃ bhindan vidhāvupakarotīti so 'nvayī /
yastu bhinnapratipadikābhidheyaḥ, so 'ruṇimādivat karmaṇi kārakatayā vidhīyate /
paśvekatvasyaupādānikaśeṣatvanirūpaṇam /
1450yaḥ punarayaṃ vibhaktyabhidheyaḥ, tasya yadyapi śaktyā prātipadikārthasambandhaḥ, tathāpi tasya tanmātrasambandhe prakaraṇasamāmnānāpādito grāhakasambandho nopapadyata iti, grāhakīyāvasthāsambandhitaivaupādānikīti nirṇīyate /
viniyuktasya paśvāderupādānamanavacchinnasya na sambhavatīti, asti tadavacchedakībhūtasaṃkhyāpekṣā, saṅkhayāyāśca pratītagrāhakānvayanirvāhāyā'śrayāpekṣeti, tadavasthāsambandhitāṃ vidhiḥ kalpayati /
saṅkhayānvitaśca vidhyarthaḥ pratītastadanvayopapattaye grāhakīyadaśāsambandhitāmāpādayati /
upādānasya viṣayopanyāsaḥ /
1451upādānalakṣaṇo vidhivyāpāra ākṣepāparaparyāyo mīmāṃsakaiḥ pratipannaḥ, utpatti-viniyogā-dhikāra-prayogaviṣayaḥ pratijñāyate /
tasya ca yathāpratītavidhyanupapattireva bījam /
"sauryañcakaṃ nirvapedi"tyādau sādhikāro vidhiḥ pratipanna utpattiṃ vinānupapadyamāna utpattimākṣipati /
na hi kṣaṇikaṃ yāgamātramutpattiniyogānapekṣamadhikārasiddhisamarthamiti bahudhoktam, tadeva viśvajidādiṣvadhikārakalpanābījam iti /
nimittaparyante cādhikāre sādhyabhūto vidhiranuṣṭhānāparanāmānaṃ karaṇasya prayogamākṣipati /
kāmādhikāre tu kāmādhikāre tu kāmasiddhestadāyattatvāt, mānasī pravṛttiḥ prāgeva phalāyattānuṣṭhānapravṛttāvapyapratihatā nimittamastīti vidhiraprayojakaḥ, ubhayatrāṅgeṣu kratureva prayojakaḥ, kratūpakāradvāratvātteṣām /
yadeva hi yasya kāryaṃ, tadeva tasya prayojakam /
kratūpakāraścāṅgānāṃ kāryamiti, tadevānuṣṭhānanimittam /
"1452yacca vidhinā svasiddhyarthamākṣipyate, tadvidheyamiti" tantre vyavahāraḥ1453 /
nanvevaṃ viśvajidādāvadhikāro 'pyākṣiptatayā vidheya eva syāt /
ucyate /
nādhikārasya niyogasiddhau vyāpāraḥ, kintu kartṛtvasya /
tatpratipattyarthaśca niyojyākṣepaḥ1454--- iti /
vivaraṇamatena kramasyānabhidhānopanyāsaḥ /
evañca--vidhinā svasiddhyarthamanākṣipyamāṇatvānna kramo vidheya iti mīmāṃsakānāmudgāraḥ /
nibandhanamatanirūpaṇam 1455kramasya pāñcamikasya na kiñcidamidhānamasti /
na cānabhihitasya tasya vainiyogikam, aupādānikaṃ vā śeṣatvaṃ ghaṭate, na vāśeṣabhūtasya vidhirākṣepāya prabhavati /
yastu 1454"vaṣaṭkarttuḥ prathamabhakṣaḥ" jhrāpa. śrau. sū. 12. 24.6] iti prathamaśabdābhidheyaḥ kramaḥ /
sa hi viniyojyaḥ, vidheyaśceti nibandhanakāraḥ /
ata evāsau tṛtīye cintitaḥ /
pañcame hi yastāvacchrautakramaḥ"adhvaryurgṛhapatiṃ dīkṣayitvā" [śa. brā. 12. 1. 1. 10] ityādau, na tasya kiñcidabhidhānamasti /
kathaṃ tarhi pratīyate /
ktvāpratyayo hi samānakartṛker'the vartamānāddhātorvidhīyamāno 'pi, ya eva prathamaṃ prayujyate, tata eva vidhīyate, tatra 1456ktvāprattyayaśravaṇāt /
prathamaprayojyatve sthiter'thāvagatirapi tathaiva, yathāprayogabhāvitvādarthāvagateḥ, yathāvagati cānuṣṭhānamiti, tatkramo 'pi tathāvidha evāvagamyate /
arthādīnāṃ kramānabhidhānanirūpaṇam /
1457arthādiṣvabhidhānaśaṅkā dūrāpāstaiva /
anabhidhīyamānasyāpyavagatyupāyabhāvastatra tatra prakaraṇe cintita eva /
kramasya codanālakṣaṇatvākṣepa-samādhāne /
yadi vidhyarthaṃ prati śeṣatvaṃ kramasya nāsti, kathaṃ tarhi codanālakṣaṇatvam ? na vidheyatā codanālakṣaṇatve hetuḥ, adhikārasya tadabhāvaprasaṅgāt /
1458vidhyarthastadanvitaḥ pratipādyata iti codanālakṣaṇatvam /
tarhi kramānvito 'pi prayogavidhiravasīyata iti, tasyāpi codanālakṣaṇatvamaviruddham /
kramaviśeṣaparigṛhītaprayogāvacchinno hi prayogavidhiḥ pratīyate /
ata evānaṅgatve 'pi kramasyā'daraḥ, tadabhāve prayogānupapatteḥ, prayogāvidheśca viśiṣṭaprayogasādhyatvāt /
tadevaṃ dvividhamaupadeśikam---vainiyogikam, aupādānikañca /
adhikāranirūpaṇām /
tatra na yathādhikāraṃ viniyujyate, api tu yathāviniyogamadhikāraḥ /
sāmānyato 'pyadhikārāśrayaṇena viniyogasiddheḥ /
yadyapi pratiprakaraṇaṃ vyavasthāsiddhaye grāhakrahaṇapūrvako viniyogaḥ, yadyapi ca sādhikārasyaiva grāhakatvam, tathāpi sāmānyato 'pi svargakāmādāvadhi kāriṇi labdhe sādhikāratve sampanne, grāhakagrahaṇe saṃvṛtte viniyukteṣvaṅgeṣu tadavacchinne vidhyarthe kāryātmani tadanuṣṭhānasamarthasya 1460svargakāmino 'dhikāra iti, paścādadhikāriviśeṣaniyamaḥ /
1461ata evāndha--badhira--paṅgvādīnāmavekṣaṇā--śrāvaṇā-bhikramaṇādyaṅgavati, atryārṣeyāṇāmārṣeyatrayavaraṇalakṣaṇāṅgabhāji, āhavanīyādiyogini cānāhitāgnīnāmanadhikāraḥ /
teṣāṃ tathāvidhavidhyarthasampādanesvābhāvikaśaktyayogāditi svayamūhanīyam /
aśaktānāmaṅgavaikalyasamādhānena, adravyāṇāṃ dravyārjanena cādhikāravarṇam /
yeṣāṃ punassvābhāvikī śaktiranapetā,1462 teṣāmadhikāro bhavatyevādravyāṇām, 1463samādheyavyādhiviśeṣaparavaśendriyāṇāñca /
nanu teṣāmadhikāro na nirvahatyeva, apūrvasiddhinibandhanatvāttasya, tasyāssakalāṅgagrāmāyattatvāt /
satyam /
kāmādhikāro na bhavatyeva /
tasya setikartavyatākaphalabhāvanākaraṇaviṣayatvāt /
phalakāmasya hi phalabhāvanāṃ pratyakaraṇībhūte 'dhikāro nāvakalpayate /
sarvañca karaṇaṃ setikartavyatākaṃ karaṇatāmanubhavatīti sammatam /
tatassāṅgānanuṣṭhāne setikartavyatākatvavyāghātāt, viṣayābhāvādviṣayiṇo 'pyanupapatteradhikāravilaya eva kāminām /
nityeṣvaṅgaviṣaye yathāśaktinyāyaḥ /
1464nimittavataśca kevalabhāvārthaviṣaya evādhikāra ityaṅgānupasaṃhāre 'pi viṣayāpramoṣānnādhikārāvagamaḥ /
anapetaścādhikāro yāvadupasaṃharaṇīyāṅgasampādyatāmeva tadānīmavagamayati, autsargikī tu sakalāṅgāyattasiddhitaiva /
anenaivābhiprāyeṇa nimittādhikāre gauṇaḥ, mukhyaśca śāstrartha iti prābhākarāṇāmullāpaḥ /
naimittikānāmanuṣṭhānaṃ kādācitkam, pratinimittamāvṛttiriti kathanañca /
asti ca kiñcidaṅgaṃ nimittāyattavidhānam /
tatsatyeva nimitte 'ṅgam /
yathā---"bhinne juhotī"ti /
tatra caiṣa śāstrārthaḥ---sati bhedane bhedanahomasahito 'ṅgakalāpaḥ karaṇopakāraṃ janayati, tadabhāve tu kevala eva---iti /
yāvacca bhedanādikamāvartate, tāvatī homasyā'vṛttiḥ /
eṣatāvadaupadaiśiko 'ṅgakalāpaḥ /
kāryaprayeyanirūpaṇopakramaḥ /
kāryanibandhanaṃ 1465kiñcidaṅgaṃ mīmāṃsakā manyante /
upadeśo hi pratiprakaraṇamaṅgānāṃ vyavasthita eva, apūrvagrahaṇapūrvakatvādviniyogasya /
yadi hi"darśapūrṇamāsābhyāṃ svargakāmo yajete"tyanena sādhikāraṃ yāgamuddiśya"samidho yajati"ti samidādividhissyāt, tadānīmuddiśya vidhānāt, yāvadyāgameva samidādividhiriti, yajimatsu sarvāpūrveṣu samidādividhānādupadeśo navyavatiṣṭheta /
na hi tadā svargakāmapadam, darśapūṇamāsapadaṃ vā viśeṣaṇāyālam, uddiśyamānaviśeṣaṇavivakṣāyāṃ vākyabhedāpatteḥ /
sannidhānamātreṇa tvanvitābhidhānasiddherdarśapūrṇamāsābhyāmityadhikāravākyatve sati samidādīnāṃ tadanupraveśādviniyuktaviṣayatayāpyanuṣṭhānasampatterdarśapūrṇamāsābhyāmityadhikāravākyameva1466 noddeśyasamarpakam /
tatrāṅgānāmapūrveṇa saha tādarthyenāpyanvitābhidhānam, prakaraṇena ca karaṇopakāralakṣaṇadvāraparikalpanam /
tatra copādānalakṣaṇena vidhivyāpāreṇāṅgānāṃ samuditānāmupakārajanakatvaparikalpanamiti, pratiprakaraṇamaṅgavyavasthā /
kāryaprameyanirūpaṇam /
kva punaḥ keṣāṃ kāryanibandhanamaṅgatvam ? prākṛtānāṃ vaikṛtāpūrveṣu, tadīyakaraṇe ca 1467yamatideśamācakṣate, prākṛtānāṃ prākṛtasthānapatiter'thāntare, yamūhamabhidadhati /
dvividhaṃ śābdam-upadeśajam, 1468kāryajañca1469 /
tatra ca vaikṛtāpūrvasya sādhyabhūtasya setikartavyatākakaraṇākāṅkṣasya viṣayībhūte bhāvārthe karaṇelabdhe, yā paretikarttavyatākāṅkṣā, tasyāñca na prakṛtivadupakārāntarakalpanopapadyate /
kḷpte hyupakārāntare tajjanakadvividhapadārthākāṅkṣā paścāttanī sā prakaraṇādhītapadārthavargasambandhena na paripūryate /
prākṛte tūpakāre svīkṛte, tanmukhena dvividhaprākṛtapadārthopasthāpanādākāṅkṣā paripūryata iti, prākṛtamevopakāraṃ svīkaroti /
bhāṭṭābhimatānumāno-pamānayoratideśāhetutvanirūpaṇam /
kaḥ punarhetussvīkaraṇe ? nānamānam, avyabhicaritaliṅgasambandhābhāvāt /
nopamānam, tasya sādṛśyamātraviṣayatvāt, siddhaviṣayāvagāhinoścānayoḥ kārye prāmāṇyānavatārāt /
liṅādinā prākṛtopakārasyābhidhānam /
ucyate /
ya evāsau niyogābhidhāyī liṅādiśabdaḥ, sa eva prākṛtopakārānvitaṃ svārthamabhidadhāti /
prakṛtopakārānvitaṃ svārthamabhidadhāti /
prakṛtāvapi vidhyarthaparikalpitopakāreṇānvitaṃ svārthaṃ liṅādireva vakti /
anvitābhidhāne cā'kāṅkṣāyogyatā--sannidhiśca kāraṇam /
iha ca prākṛtasyopakārasyaivā'kāṅkṣā-yogyatā ca tāvadavivādā /
sannidhānantu buddhena prākṛtenaivāpūrveṇa liṅgaviśeṣaṇa ca prākṛtamapūrvaṃ buddhau sannidhīyate, tacca svopakāraṃ sannidhāpayati /
ata evopakārasambandha aupadeśika iti 1470tattvavidaḥ /
vikṛtāvupakārasyaupadeśikatvopanyāsaḥ /
yo hi granthena, vidhyarthenavopasthāpitastasminnanvayameti, sa aupadeśikaḥ /
yathā--- prakṛtāvupakāraḥ, yathā vā-viśvajidādāvadhikārī /
tadevamupakārassambandhamupetaḥ kena padārthavargeṇa janyata iti, paścāttasyaiva vaikṛtasyāpūrvasyā'kākṣā bhavatiśaṅkā /
nanu prakṛtāvevāsāvupakāro nirjñātajanakabhūtapadārthavarga iti nā'kāṅkṣodaye kāraṇamasti /
ata eva padārthānāmatideśo neti manyante /
yadi padārtheṣvapi paścādbhāvinyākāṅkṣā syāt, tadā taddhetuke prākṛtānāṃ vaikṛtāpūrvasambandhe sati, ko nāmopakārasyeva padārthānāmatideśaṃ vārayet /
anyatroktasya1471 hyanyena sambandho 'tideśa ityatideśavidaḥ /
tannirāsaḥ /
atra brūmaḥ---yadi karaṇopakāraprayuktāḥ prākṛtāḥ padārthāssayuḥ, tadā nirjñāteṣu janakeṣu1472 pradhānākāṅkṣā nāvataret /
apūrvaprayuktāstu dharmā iti mīmāṃsakāḥ /
tathā sati yadapūrvaprayuktāste dharmāḥ, tatsambaddhe evopakāre teṣāṃ janakatā kalpitā, nānyasambaddhe /
ato vaikṛtāpūrvasambandhasyānirjñātopāyākāṅkṣā nānupapannā /
teṣāṃ tu1473klṝptasādhanabhāvānāṃ padārthānāmanuṣṭhānameva kevalam, teṣāmaupadeśikatvādupakārasādhanabhāvasyoha-bādhau na syātām /
ākāṅkṣānibandhane tu vikṛtyapūrvasambandhe yathoha-bodhau siddhyataḥ, tathātravakṣyāmaḥ /
evañca satyāṃ padārthākāṅkṣāyāṃ paścādupakāreṇa ye prākṛtāḥ padārthā buddhiviṣayatāmāpadyante, te 'nvayamāsādayanti /
upakārasya prākṛtapadārthopasthāpakatvopanyāsaḥ /
kena punassambandhenopakārastānupasthāpayati /
ucyate /
prakṛtau teṣāṃ padārthānām, tasya copakārasya janya-janakabhāvaḥ pratīti iti, tayāpūrvapratītyā smṛtisteṣu jāyate /
teṣu smṛtisannihiteṣu labdhānvayeṣu yathāprakaraṇādhīteṣu paścādupakārasādhanatvaṃ militānāṃ kalpyate /
tadāhuḥ---"vaikṛtaṃ padārthavargaṃ prākṛtamupakārāḍhaukitaṃ tathā vidhirupakāre sādhanamekīkṛtya kalpayati, upakāralakṣaṇakāryopasthāpitaprākṛtapadārthānvayajñānañca vikṛtyapūrvakāryajaṃ śābdamucyate /
na ca padārthānāmapūrvāntarasambandho 'nupapannaḥ /
anyadīyasyānyasambandhābhāvād" [bṛ. ṭī. 10. 1. 1] iti /
arthaścāyamatikṣuṇṇakrṛjuvimalādiṣu /
ūhasya śābdatvanirūpaṇam /
tatra prākṛtānāṃ saṃskārāṇāṃ prākṛtadravyasthānapatitapadārthasambandhaniścayaḥ ūhāparanāmāpi kāryaja 1474eva śābdaḥ /
prakṛtau yatkāryaṃ pratītamavaghātādīnām,"tadevedami"ti niścaye sati, 1475teṣāṃ vaikṛtadravyāntarasambandhaniścayaḥ ! yadapūrvārthā hyavaghātādayaḥ, tadīyataṇḍulotpattiprakṛtidravyamavaghātādibhissaṃskāryamiti prakṛtau śāstrārthaḥ /
vikṛtāvapi tādṛśā eva nīvārādaya iti, 1476taddharmohasteṣu /
bādhanirūpaṇam /
evaṃ kṛṣṇalādiṣvavadhātādiṣūhiteṣu dvārabhūtakāryābhāvena yo bādhaniścayaḥ, so 'pi kāryaja eva /
tadevamūhita--bādhitā--bhyuccitapadārthajanyaḥ prākṛta upakāro vikṛtāviti sthitam /
tantrā-vāpanirūpaṇam /
teṣāñcaupadeśikānāṃ kāryasambaddhānāñcāṅgānāmanekapradhānasambandhe 1477prayukti viśeṣastantramanuṣṭhānasya1478 /
tathā deśa-kāla-kārtṛṇāṃ prayogānubandhabhūtānāṃ bhedo nāvasīyate kāryasyaivābhede /
bhidyamāne tu kārye kāryārthamanuṣṭhānamāvartata eva /
deśādibhede 'pi prayogabhedāvagamādāvṛttirevānuṣṭhānasya /
prasaṅganirūpaṇam /
yasya ca parārthamanuṣṭhitasyāpi kāryaṃ tantramityavagamyate, tasyānyatrāpyupakārakatvameveti sakṛdanuṣṭhānam--iti /
nānābhramaviṣayāṇāṃ1479vidhisindhau 1480nimajjatāṅgānām /
pravitatagambhīrāṇāṃ pārāyaṇametadācaritam // 1 //

iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmaṅgapārāyaṇe ārādupakārakāṅganirūpaṇaparo nāma dvitīyaḥ paricchedassamāptaḥ //