Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 13 (Paricchedas 1 and 2) Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oü श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ PARICCHEDA 1 13_1 अथाङ्गपारायणे सन्निपत्त्योपकारकाङ्गनिरुपणपरः प्रथमः परिच्छेदः प्रकणार्थप्रतिज्ञा । 1374व्याख्याविकल्पसम्भवमङ्गान्यधिकृत्य संशयं छेत्तुम् । परमं प्रभाकरगुरोर्गम्भीरं भावमभिधास्ये1375 ॥ 1 ॥ अङ्गानां चातुर्विध्यम् । इह चतुर्विधमङ्गजातम्--जाति-गुण-द्रव्य-भावार्थात्मकम् । तत्र भावार्थात्मकमपि द्विविधम्---सन्निपत्त्योपकारकम्, आरादुपकारकञ्चेति । सन्निपातिनां चातुर्विध्यम् । तत्र सन्निपत्त्योपकारकं चतुर्विध्रं, साध्यभूतोत्पत्ति-प्राप्ति-विकृति-संस्कृतिभेदात् । 1376यथाक्रमं संयवन-दोहन-विलापन-प्रोक्षणादिरूपम् । तत्र संयवनेन प्रागभूतः पिण्ड उत्पद्यते । सदेव क्षीरं दोहनेन प्राप्यते । विलापनेन प्राचीं संहतावस्थामपबाध्य, इतरा द्रवावस्थाऽज्यस्योत्पद्यते । पार्थिवं ह्याज्यं गन्धवत्त्वात् स्वभावतस्संहतरूपमग्निसंयोगेन द्रवीभवति । तदाह भगवान्काश्यपः---"सर्पिर्-जतु-मधू-च्छिष्टानां पार्थिवानामग्निसंयोगात् द्रवत्वमद्भिस्सामान्यम्" [वै. द. a. 2. à. 1. सू. 6] इति । तथा शाब्दैरप्युक्तम्---"अग्निसंयोगेनाऽज्यं द्रवीभवतीति cvipratyayaprayogàdi"ti / प्रोक्षणन्तु द्रव्यस्य न प्रागवस्थाध्वंसेन दशान्तरमादधाति---इति । श्लोकश्चात्र भवति---पूर्वाव्स्थाप्रहाणेन दशान्तरपरिग्रहम्1377 / विकारमाहुस्संस्कारं केवलातिशयोदयम्1378 ॥ 2 ॥ इति । सन्निपातिनामङ्गानां लक्षणम् । किं पुनरेषां चतुर्णामपि सन्निपत्त्योपकारित्वे लक्षणम् ? 1379यत्-कारक-विध्यपेक्षं फलं जनयति, तत-संनिपत्त्योपकारकम् । यथा--कर्त्तरि स्नानम्,1380 कर्मण्यवघातादि, अधिकरणे दध्यानयनमित्याद्यूहनीयम् । भाट्ठमतेनाऽशङ्का । तत्र सन्निपत्त्योपकारकाङ्गवाक्येषु केचित्पृथग्विधीनभ्युपगच्छन्ति । ते हि मन्यन्ते---यद्यत्र पृथग्विधयो नाभ्युपगम्येरन्, तदाधिकृताधिकारादङ्गतैवावघातादीनां न स्यात् । न च द्रव्यसम्बन्धमुखेन प्रकृताधिकारापूर्वसम्बन्धादङ्गतासिद्धिः, व्रीह्यादिशब्दानामाकृतिवचनत्वात् । यद्यपि कार्यप्रत्यासन्नतया व्यक्तीनां तल्लक्षणार्थो जातिशब्दः, तथापि व्यक्तिमात्रं लक्ष्यते, नापूर्वविशेषसंबद्धा व्यक्तिः । न च प्रकृततयाऽग्नेयीवत्तदपूर्वसाधनव्यक्तिलक्षणावशेनापूर्वसंबन्धः, यद्यप्याग्नेयीन्यायेन सन्निहितव्यक्तिपरिग्रहः, तथा स्वरूपेणैव तासामप्रकृतव्यक्तिपरिहारेण प्रतीतिः, न पुनरपूर्वविशेषसाधनतया, तस्य स्वरूपस्य लाक्षणिकत्वात् । न च लक्षितलक्षणायां कारणमस्ति1381 / तथाहि---जात्या व्यक्तिर्लक्ष्यते, व्यक्त्या च साधनविशेष इति लक्षितलक्षणा1382 कारणाभावादयुक्ता । अत eva"cà'gneyyà'gnãdhramupatiùñhate" झ्र्तै. सं. 3. 1. 6.] इति सत्यपि प्रकृतपरिग्रहे, न कृगन्तरेणाग्नीध्र 1383उपस्थीयते । अत एव च न तत्र विनियुक्तविनियोगविरोधः । कार्यान्तरसाधनतया चाऽग्नीध्रोपस्थाने ऽविनियोगात् । एवञ्च स्वरूपमात्रेणैवावधातादीनां सम्बन्धान्नापूर्वविशेषसम्बन्धसिद्धिः, दीक्षणीयावाङ्नियमवत् । यथा स्वावान्तरापूर्वसम्बन्धाद्वाङ्गिनयमो नाधिकारापूर्वानुप्रवेशी, तथावघाताद्यपि स्यात् । ततश्चाधिकारापूर्वं प्रत्यवघातादीनामङ्गता न स्यात् । तदनङ्गत्वे च तत्प्रयुक्त्यभावादवघातादीनामनुष्ठानं न स्यात् । atã'vaghàtàdiùåtpattiniyogo ऽङ्गीकरणीयः । तस्मिन् खल्वाश्रिते, अधिकाराभावेन तस्यानुष्ठानानुपपत्तेरधिकारिणि कल्पयितव्ये, प्रकृताधिकारापूर्वे ऽधिकृत एव प्रयाजादिष्वप्यधिक्रियत इति, नोपायो--पेयभावात्तदङ्गत्वसिद्धिः--इति । तन्निरासः । तदिदं तत्रभवानुपाध्यायो1384 न मृष्यति । tadàha"anabhij¤o भवान्विषय--नियोज्यानामि" [बृ. टी. 3. 1. 3] त्यत्र । अवघातादिषु शब्दतः, वस्तुस्वभावतश्च तुषकणविमोचनादि दृष्टम्, प्रोक्षणादिषु शब्दत एवादृष्टञ्च कार्यमङ्गीक्रियते । तत्र यदि नियोगो ऽप्यपर आश्रीयेत कार्यभूतः, तदा कार्यद्वयमेकस्मिन् वाक्ये नान्वीयते । न च यथा स्वर्गादिकं फलम्, तथाभूतमेतद्भवितुमर्हति । तस्य च नियोज्यविशेषणत्वेनान्वीयमानत्वात्1385 / न च तुषकणविमोचनादि नियोज्यविशेषणम्द्व क्रियाफलत्वात् । यदेव नियोगफलम्, तदेव नियोज्यविशेषणतामनुभवति । साध्यविशिष्टो हि नियोज्यस्तदेव कार्यतया प्रतिपत्तुमर्हति, यदेव तस्य साध्यं साधयतीति, नियोज्यविशेषणस्य सिद्धिरवसीयते । यच्च क्रियाफलम्, न तन्नियोगात्सिध्यतीति, न तद्विशिष्टो नियोगे नियोज्यतामश्नुते । न च प्रतीततुषकणविमोचनादिकार्यत्यागो युक्तः, प्रतीतहानादेव । ननु च नियोगाभिधायिलिङादिप्रयोगवशेन नियोगो ऽपि प्रतीति एवेति तुल्यो दोषः । उच्यते । सन्निहिते विधौ विधिरवगम्यमानस्स एव तावदवगन्तुमुचितः । तत्र यदि तद्विषयानुप्रवेशिता विषयस्य न स्यात्, तर्हि भवेद्विध्यन्तरम् । अनुप्रविशति चावघातादि प्रकृतविषयम्, तदर्थव्रीह्यादिसम्बन्धात् । 1386सन्निहिताधिकारनियोगपरतयैवावहन्त्यादिभिः पदैरवघातादय उच्यन्ते, तथाभूतानां तेषां क्रिया-कारकभावोपदेशात् । यदि स्वरूपमात्रावस्थितैर्व्रीह्यादिभिस्सह सम्बन्धस्स्यात्, तदा तदधिकारसम्बन्धा न स्यादिति, तदीयसाधनविशेषलक्षणया व्रीह्यादिभः1387 पदैरुपस्थापितो ऽवघातादिभिरन्वीयते, न स्वरूपमात्रम् । एवञ्चोपदेशत एव यवेष्वप्यवघातादयस्सिद्धा भवन्ति, साधनभावस्याविशेषात् । अत एव चावघातादयो नियोगसाधनतयाप्राप्ता एव विधीयन्ते । नियमस्तु प्रयोजनम् । यदि नियोगाङ्गतयावधातादयो न विधीयेरन्, तदा पुरोडाशमात्रसिद्ध्यर्थतया नखविदलनाद्यप्याक्षिप्येत । नियोगाङ्गतया त्ववधातादिषु विहितेषु, तैर्विना नियोगसिद्ध्यनुपपत्तेः नियमेन न एवाक्षिप्यन्ते । नियोगाङ्गता तु पक्षे ऽप्यप्राप्ता, नियोगस्यालौकिकतया तदङ्गत्वस्यापि शब्दादन्यतो ऽनवगमात् । नियोगाङ्गत्वाच्चावघातादीनाम्, नियोगसम्बन्धः प्राप्तस्य लिङादिभिरनूद्यते । अवघातादीनां नियोगविषयत्वशङ्का-निरासौ । ननुयद्यवघातादीनां नियोगसम्बन्धो ऽस्ति, कथं तर्हि तेषां नियोगाविषयत्वमुच्यते ? इत्थमुच्यते--- न नियोगसंबन्धितामात्रमुच्यते, यस्य नियोसिद्धिरेव कार्यम्, स विषयः । अवधातादीनाञ्च तुषकणविमाचनाद्यवान्तरकार्यङ्कुर्वतां नियोगाविषयत्वम् । तेन नियोगाविषयत्वम्, अङ्गता चेति सिद्धम् । विधेयास्त्ववघातादयो नियोगसिद्ध्यर्थतयोपादीयमानत्वात् । तदुक्तम्---"यत्तु तत्सिद्ध्यर्थमुपादीयते तद्विधेयमिति तन्त्रे व्यवहारः" [सू. 2. वृ. टी. पृ. 39] इति । तदेवं नियोगप्रत्यभिज्ञोपबृंहितसन्निधानमात्रेणैवावघातादीनां नियोगाङ्गता, न पदार्थान्वयमुखेनेति सिद्धम् । येषां पुनः पदार्थान्वयमुखेनानुप्रवेशो ऽभिमतः, तेषां प्रकरणाधीतस्य पाञ्चदश्यस्य, अनारभ्याधीतस्य च साप्तदश्यस्य सामिधेनीसम्बन्धमुखेनानुप्रवेशिनोरविशेषात्, उभयोरपि प्रकृतावेव निवेशः, विकल्पश्च स्यात् । सन्निधानमात्रेण तु प्रकरणाधीतस्य ग्रहणे शीघ्रं पाञ्यचदश्यमधिकारानुप्रविष्टमिति, तदवरुद्धे साप्तदश्यमधिकारविरुद्धं1388 नानुप्रविशति । तेन विकृतावेव तस्य निवेशः । यदि सन्निधानतो ऽधिकारविधावनुप्रवेशः, तर्हि पर्णतादीनामनारभ्याधीतानां कथमनुप्रवेशः ? उच्यते---जुह्वादयो ऽव्यभिचरितक्रतुसम्बन्धा इति, तत्सम्बन्धमुखेन क्रतुसम्बन्धसिद्धिः, तत्सम्बद्धेष्वेव च जुह्वादिषु पर्णतादिसम्बन्धात् । अत eva"hiraõyaü भार्यमि" [तै. ब्रा. 2. 2. 5. 2] ति स्वतन्त्रमेवाधिकारनियोगविषयः, हिरण्यस्य क्रतुसम्बन्धव्यभिचारात् । ये च पदार्थस्वरूपान्वये ऽनर्थकत्वापत्तेः, तत्सम्बन्धावस्थान्वयपूर्वकं ग्राहकान्वयमाहुः, तेषामिदमेव तावत्कथम्, आनर्थक्येन न भवितव्यम्--इति । वेदवाक्यत्वादिति चेत् ? वेदेनानर्थकेन न भवितव्यमिति न राज्ञा1389 ज्ञापितम्, yasyàr'tho गम्यते, तस्य मा भूदानर्थक्यम्, अनवसीयमानार्थस्य त्वर्थवत्त्वं मनोरथमात्रविजृम्भितम् । पक्षान्तरालम्बनेनाप्यर्थवत्ता भवत्येवेति, वरं संनिधानवशेन नियोगाङ्गताभ्युपगमः । 1390सन्निधानमपि सम्बन्धे कारणमिति वाक्यविदः । सम्बन्धञ्च गुणप्रधानभावमन्तरेण न स्यात् । तत्र ca"na कार्यमन्यार्थं bhavatã"ti नियोग एव प्रधानम्, अङ्गमवघातादयः । सन्निधानविषये शङ्का-निरासौ । यदि चानर्थक्येन नियोगसम्बन्धः, तदा ca"tçca उत्तमः पर्यासः" इति 1391द्वादशाह एव न निविशते । क्रतुसम्बन्धो ह्यन्तः पर्यास उच्यते । तेन तत्र पदार्थमात्रसम्बन्धे ऽप्यानर्थक्यं नास्ति । tathà"hiraõmayyassruco भवन्ति" [आप. श्रौ. सू. 8. 5. 29] इतिस्रुचामव्यभिचरितक्रतुसम्बन्धानां धर्मविधेरानर्थक्यं नास्तीति, न प्रकृताधिकारसम्बन्धस्स्यात् । ki¤cànarthakyaparihàràya'pårvasambandho ऽभ्युपेतः । किमिति न सन्निहितापूर्वसम्बन्धस्समाश्रीयते । यदि सन्निधानमकारणम्, tata÷ca"agnestçõànyapacinoti" [आप. श्रौ. सू. 3. 4. 3.] इति नाग्निहोत्रे एव व्यवतिष्ठेत । अथ सन्निधानविशेषात्तदपूर्वसम्बन्धिनामग्न्यादीनां परिग्रहः, तदा वरं सन्निधानविशेषात्तदपूर्वसम्बन्ध एवास्तु, किं परम्पराश्रयणेन । यथा क्रियाकारकभावेनान्विताभिधानम्, तथा प्रयोजन-प्रयोजनिभावेनापि ह्यभिधानं लोके प्रतिपन्नम् । न हि व्रीह्यादयः प्रयोजनतां प्रतिपत्तुमर्हन्ति---इति, तत्परित्यागेनापूर्वेणैव सह प्रयोजन--प्रयोजनिभावेन सम्बन्धः । अवान्तरापूर्वे शङ्का-तन्निरासौ । ये चावघातादिष्ववान्तरापूर्वाणि सङ्गिरन्ते, तेषां mate"prokùitàbhyàmulåkhalamusalàbhyàmavahantã"ti प्रोक्षणं दीक्षणीयावाङ्नियमवदवान्तरापूर्वप्रयुक्तं स्यात् । ततश्च त्रैधातवीयामिव वाङ्नियमः, नखनिर्भिन्ने चरौ प्रोक्षणं न 1392 स्यात्, तत्प्रयोजकं रूपं तत्र नास्ति--इति । न चैतद्वाच्यं--तुषकणविमोचनादिकार्यमुखेनाधिकारापूर्वमेव प्रयोजकमिति, वाङ्नियमे ऽपि तथा प्रसङ्गात्, दीक्षणीयायामपि क्रत्वपेक्षितत्वोपत्तिरपि1393 कार्यमस्तीति, ज्योतिष्टोम एव प्रयोजको वाङ्नियमस्य स्यात् । ततश्च 1394दीक्षितत्वोत्पादिकायां त्रैधातवीयायामपि स्यात् । ननु यद्यवघातादिष्ववान्तरविधयो नेष्यन्ते, कथं1395 tarhi"na चाविहितमङ्गं भवति" [शा. भा. a. 3, पा. 4. a. 13.] इत्यङ्गेष्वेवान्तरविध्यभ्युपगमो भाष्यकारस्य ? उच्यते । आरादुपकारके ऽनृतवदनप्रतिषेधे चावान्तरविधिरङ्गीकुतः, तद्व्यतिरेकेणाङ्गत्वानुपपत्तेः । स्वरूपेण क्षणिकत्वात्कर्मणाम्, उपकारजननकाले तदनवस्थानादङ्गत्वं न घटत इति, इहैव वक्ष्यामः । अत एव जज्जभ्यमानमन्त्रवचने सन्निपत्त्योपकारिणि "पुरुषप्रयत्नश्रवणमनुवादः" इति वदति भाष्यकारः । यत्र ह्मवान्तरविधिरस्ति, तत्र पुरुषयत्नश्रवणं नानुवादः । यदेव हि तदवान्तरापूर्वम्, तत् कार्यतया लिङादिवाच्यम् । न च कृतिरूपपुरुषप्रयत्नानभिधाने कृत्यवच्छिन्नस्वभावकार्याभिधानोपपत्तिरिति, तदर्थं कृतिरूपपुरुषप्रयत्नाभिधानं युक्तमिति, नाविवक्षितः पुरुषप्रयत्नः । एवं नियोगप्रत्यभिज्ञोपवृंहितसंनिधिसमाम्नानवशादवघातादयो ऽवहन्त्यादिपदैरधिकारनियोगैदमर्थ्येनान्वयिनो ऽवगता - स्सन्तस्तदन्वितावस्थैर्व्रीह्यादिभिस्सह क्रिया--कारकभावेनान्वितास्तान् प्रति शेषतां प्रतिपद्यन्ते । स्वमतेन श्रुत्यादीनां विनियोजकत्वकथनम् । किं पुनरवधातस्य व्रीह्यादिशेषत्वे प्रमाणम् ? कार्यमिति ब्रूमः । तथा हि---न कार्यमन्यार्थं भवति, कार्यत्वादेव । तेन यत् कार्येण सम्बद्धम्, तत्तावत्तदर्थम् । यदपि च कार्यैदमर्थ्यापन्नेन संबद्धं, तेनापि सह यस्य साध्यसाधनभावः, तदपि तदर्थमेव, कार्यैदमर्थ्यापन्नस्यान्यैदमर्थ्ये प्रमाणाभावात् । एवं 1396सर्वेषु शेष--शेषित्वं वेदितव्यम् । यदि 1397कार्यतयैवैदमर्थ्यावगमः, कथं तर्हि श्रुत्यादीनां विनियोगकारणत्वम् ? द्वारविशेषसमर्पकतया । कार्यविशेषकरतया च शेषश्शेशिणि शेषतामापद्यते, नान्यथा, अकिञ्चित्करस्य शेषत्वानुपपत्तेः । तत्र ÷rutiþ"vrãhãnavahantã"ti द्वितीयात्मिका व्रीह्यादिगतन्तुषकणविमोचनादि समभिव्याहृतक्रियासाध्यभूतं समर्पयन्ती 1398नियोगकरणतामनुवदति, न पुर्द्वीतीयैव शेषितां व्रीह्यादीनाम्, अवधातस्य च शेषतामाह । "गां dadàtã"tyàdiùu व्यभिचारात् । क्रियाजन्यफलभागिता हि सर्वत्राव्यभिचारिणी द्वितीनयावाच्या, न शेषिता, व्यभिचारित्वात् । क्रियाजन्यस्य फलस्य भागि कारकमेव कर्म । तच्च किञ्चिदीप्सितम्, भूत-भाव्युपयोगात् । किञ्चिच्चानीप्सितम्, अनुपयोगात् ॥ अनेनैव विशेषेण भगवतः पाणिनेस्सूत्रद्वयम्--- "कर्तुरीप्सिततमं कर्म" [पा. सू. 1. 4. 49] "तथायुक्तञ्चानीप्सितमि" [पा. सू. 1. 4. 50] ति च । येषां मते शेषितैव द्वितीयार्थः, तेषां mate"suvarõaü bhàryami"ti क्रतुधर्म एव स्यात् । श्रुतानुगुणाधिकारानुप्रवेशितैव न्याय्या यतः, न स्वतन्त्राधिकारकल्पना, अवगतसुवर्णशेषित्वत्यागप्रसङ्गात् । क्रियाजन्यफलभागित्वे तु शब्दार्थे, न श्रुतहानिरिति, 1399स्वतन्त्रकर्त्रवगमात् 1400तत्कारणभूताधिकारकल्पनैव न्याय्या । प्रकृतनियोगाप्रत्यभिज्ञानान्नियोगान्तरे स्थिते प्रजापतिव्रताधिकारकल्पनेवाधिकारकल्पनैवाचिता---इति । लिङ्गस्योदाहरणम् । 1401स्नानादिषु वस्तुस्वभावपर्यालोचनया लिङ्गात्कर्तृसंस्काररूपकार्याङ्गीकारः । तेन कर्तरि शेषता स्नानादीनाम्, सामर्थ्यात् । सामर्थ्यमात्रञ्च लिङ्गम्, नाभिधानसामर्थ्यमेव । वाक्यस्योदाहरणम् । "अभिक्रामं जुहोती" [तै. स. 2. 6. 6. 1] तयादिषु वाक्यादभिक्रमणस्य होमः कार्यतया प्रतीयत इति, वाक्येनायं विनियोगः । 1402सन्निपत्त्योपकारकाणान्तु न प्रकरणेन विनियोगस्सम्भवति । येषां प्रकरणं द्वारं कल्पयति, तेषां प्रकरणाधीनो विनियोगः । प्रकरणनिरूपणम् । इतिकर्त्तव्यताकाङ्क्षां प्रकरणम् । तया च करणोपकारः कार्यभूतः कल्प्यते । न चासौ सन्निपत्त्योपकारिणं द्वारमिति, न तेषां प्रकरणेन विनियोगः । स्थान-समाख्ययोस्सन्निपातिषु न विनियोजकत्वम् । स्थान-समाख्ययोरपि सन्निपत्त्योपकारकाणि प्रति न कार्यकल्पकतेति, न विनियोगकारणत्वम्, एवं1403 सन्निपत्योपकारकाणां नियोगैदमर्थ्यमभिधानतः, विनियोगतश्च कारकैदमर्थ्यम्, उपादानतश्चाधिकारनियोगकरणीभूतयागाद्यैदमर्थ्यंम् । 1404नियोगाक्षेपो ह्युपादानम्, तत्कृतं प्रोक्षणादेः क्रत्वर्थत्वम् । यदि तदियकरणोपकारकता प्रोक्षणादेर्न स्यात्, तदा केनापरेण प्रकारेण तदन्वितनियोगप्रतीतिर्निर्वहतीति, नियोग एव तदन्वितः प्रतिपन्नस्तस्य करणोपकारकतां कल्पयन् करणइदमर्थ्यमाक्षिपतीति, तत्कृतमेव प्रोक्षणादेः क्रत्वर्थत्वम् । विनियोगात् पुनः कारकैदमर्थ्यमेवेति कथं पुनस्तेषां करणोपकारकता ? तुषकणविमोचनादिकार्यपरम्परादानेनोपकार्यविशेषाधायकतया । नन्वेवं सति कारकानुप्रवेशिनामवघातादीनां 1405करणशरीरविशेषाधायकतया करणोपकारकत्वं, प्रयाजादीनान्त्वव्यतिरिक्तकरणानुग्रहजनकतेति, न सर्वैरेक उपकारः क्रियते । ततश्च सर्वैरेकेतिकर्तव्यतेति न स्यात् । उच्यते । उपकार्यविशेषायत्तसिद्धित्वादुपकारसिद्धेरुपकार्यविशेषस्योपकारं1406 जनयितुमलम्, नान्यस्येत्यवघातादिविनियोगादवगम्यते । एवञ्चोपपन्नमवघातादेरपि प्रयाजादिभिस्सह करणोपकारजनकत्वम् । सन्निपातिनामारादुपकारकत्वशङ्का-निरासौ । कस्मात् पुनः प्रयाजादिवदवधातादयो ऽप्युपकारका नाभ्युपेयन्ते ? प्रकृताधिकारनियोगप्रत्यभिज्ञानात् । सम्भवति चात्र नियोगैक्यं तदीयव्रीहिसंस्कारमुखेनेत्युक्तम्1407 / प्रयाजादितुल्यत्वे ह्यवघातादीनामङ्गीक्रियमाणे, उत्पत्तिनियोगान्तरमाश्रयणीयमिति वक्ष्यामः1408 / तत्र सङ्ग्रहश्लोकाः---सन्निधानवशोत्पन्ना प्रकृतापूर्वगामिनी1409 / मा बाधि 1410प्रत्यभिज्ञेति तदनुग्रहकाङ्क्षया ॥ 3 ॥ अवहन्त्यादिभिश्शब्दैः कार्यान्वितपदार्थकैः । प्रकृतापूर्वसम्बद्ध1411 एव स्वार्थो ऽभिधीयते ॥ 4 ॥ तथा सति तदीयत्वं तेषां रक्षितुमिच्छता । ब्रीह्यादिभिः पदैर्युक्ता कार्यसाधनलक्षणा ॥ 5 ॥ क्रियाकारकसम्बन्धो ऽप्यतस्साधनगोचरः1412 / शेषिभावो 'pi1413 तस्यैव श्रौतद्वारानुसारतः ॥ 6 ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायामङ्गपारायणे सन्निपत्त्योपकारकाङ्गनिरूपणपरः प्रथमः परिच्छेदस्समाप्तः ॥ ********************************************************************************** 13_2 अथाङ्गपारायणे आरादुपकारकाङ्गनिरुपणपरः द्वितीयः परिच्छेदः प्रकरणार्थप्रतिज्ञा । 1414आरादुपकारकं द्विविधम्--अदृष्टप्रयोजनं, दृष्टा-दृष्टाप्रयोजनञ्च । तत्रादृष्टप्रयोजनं "समिधो यजति" [श. ब्रा. 2. 6. 1. 1] इत्यादि । अस्य कारकगतं किञ्चित् प्रयोजनं न दृश्यते । आरादुपकारकविषय एकदेशिमतम् । 1415तत्र केचित्तावदधिकारापूर्वं प्रत्यङ्गतासिद्ध्यर्थमेषामधिकृताधिकारमिच्छन्ति । ते हि मन्यनते---उत्पत्तिनियोगास्तावत् समिदादिषु निर्विवादं सम्मताः । न च नियोगो नियोज्यमन्तरेणाभिधीयते । तथा सति विश्वजिदादिषु नियोज्यपरिकल्पना न स्यात् । तत्र च नियोज्ये कल्पयितव्ये, यद्यनुषङ्गः फलपदस्य कल्प्येत, यदि वा विश्वजिन्यायेनाधिकारी कल्प्येत, तदाधिकारापूर्वस्येतिकर्तव्यताकाङ्क्षा न 1416परिपूर्यते । न परमापूर्वाधिकृते त्वधिकारिणि सति, उपायो-पेयभावो गम्यते । न ह्यन्यथाधिकृताधिकारभाव उपपद्यते । यस्य हि परमापूर्वं साध्यम्, स परमापूर्वाधिकारी, तेन yathà"dar÷apårõamàsàbhyàü स्वर्गकामो yajete"tyàdau स्वर्गकामे साध्यस्वर्गविशिष्टे ऽधिकारिणि स्वर्ग-यागयोरुपायो-पेयभावः, तथैहापि समिदादिपरमापूर्वयोः । tatra"na च kàryamanyàrthami"ti न्यायेनाधिकारनियोगैदमर्थ्यमेव समिदादीनामवसीयते । तदिदं ग्राहकग्रहणमिति गीयते । तत्रोत्पत्तिशिष्टाग्नेयादिकरणावरुद्धे परमापूर्वे प्रकारान्तरेणैदमर्थ्यानुपपत्तेरितिकर्तव्यतात्वेनैव सम्बन्धः--इति । तन्निरासः । तदिदमनुपपन्नमिति प्राभाकराः । 1417तथाहि---यदि सर्वस्य नियोगस्य नियोज्यान्विताभिधानमाश्रीयते, 1418तर्हि राजसूयिकानामिज्याविशेषाणामुत्पत्तिनियोगानामपि साधिकारत्वं स्यात् । ततो ऽभिषेचनीयतन्त्रमध्ये पठितानां विदेवनादीनामभिषेचनीयावान्तरापूर्वप्रकरणेन तदङ्गतैव स्यात् । अथोच्येत---नादृष्टार्थो नियोगो नियोज्यान्वितो ऽभिधीयते, किन्त्वनुष्ठानलब्धये । अभिषेचनीयादयश्च परमापूर्वप्रयुक्त्यैव लब्धानुष्ठानाः, परमापूर्वस्यापि तद्विषयत्वात्, तेनैव स्वसिद्ध्यर्थं विषयीभूतास्विज्यासु प्रयुज्यमानासु तद्विषयोत्त्पत्तिनियोगा अपि लब्धसिद्धयो न स्वसिद्धये नियोज्यान्तरमाकाङ्क्षन्ति---इति । तर्हि प्रयाजादिनियोग अपि विनियुक्तविषयत्वान्नाधिकारान्तरमपेक्षेरन् । स्यान्मतं---विनियोग एव तेषामधिकृताधिकारमन्तरेणानुपपन्नः---इति । तदसत्---नियोगैदमर्थ्यमात्रेण प्रथमं शब्देनावगताधिकारसम्बन्धानां प्रकरणेनेतिकर्तव्यतात्वेन विनियोगात् । तथाहि---अधिकारविधिसन्निधौ "समिधो yajatã"tyàdayo निरधिकारा एव तावदाम्नायन्ते । तत्र यो ऽसावधिकारविधिः, स एव प्रयोजनभूतो निरधिकारस्सैमिदादिभिस्स्वयमप्रयोजनभूतैरन्वितस्स्वशब्देनाभिधीयते1419 / समिदादिवाक्यानि च द्रव्यदेवताविशिष्टानि यागस्वरूपाण्येव सन्निधापयन्ति, सन्निधानमात्रेण तैस्सहाधिकारनियोगस्यान्वयः । यदि च सन्निधानं नाऽद्रियेत, तदा समिदाधिकारनियोगस्यान्वयः । यदि च सन्निधानं नाऽद्रियेत, तदा समिदादिष्वपि किमिति परमापूर्वाधिकारी कल्प्यते । तदेवं सन्निधानमात्रतस्सिद्धमधिकारैदमर्थ्यं1420 कथं भवतीत्यपेक्षा । तथा साध्यभूतस्याधिकारापूर्वस्य च कथमित्याकाङ्क्षा । तेन करणोपकार एव तेषां द्वारमाश्रीयते । तत्र यदैदमर्थ्येनान्विताभिधानम, तद्ग्राहकग्रहणम् । यच्च तेषां करणोपकारद्वारपरिकल्पनम्, स एव प्रकरणविनियोगः---इति । अवान्तरापूर्वापह्नवशङ्का-परिहारौ । नन्वेवमवान्तरापूर्वाण्यपह्नुतानि ? नापह्नोष्यामहे । यद्यपि प्रथमं लिङादयो न व्यतिरिक्तं नियोगं प्रतिपादयितुमीशते, "vrãhãnavahantãtyàdi"ùviva÷aïkyamànàdhikàraniyogànuvàdakatvàt / तथाप्यधिकारनियोगं प्रत्येषां क्षणभङ्गिनामवान्तरापूर्वाण्यजनयतामङ्गता नोपपद्यत इति, पश्चाद्यदधिकारापूर्वाङ्गभावोपपादनायाऽश्रयणीयान्यवान्तरापूर्वाणि लिङाऽभिघेयान्नयुपेयन्ते । तदेतद्दीक्षणीयावाङ्नियमाधिकरणे [मी. द. 9. 1. 2.] व्युत्पादितम् । नन्वेमाश्रयिष्ववान्तरापूर्वाभ्युपगमो यथा, तथात्रैव वक्ष्यामः । यानि 1421चावान्तरापूर्वाणि, तानि शब्देनाङ्गभूतान्यधिकारापूर्वं प्रत्युपनीयन्ते । दीक्षणीयादिष्ववान्तरापूर्वशङ्का-परिहारौ । नन्वेवं तर्हि दीक्षणीयादिषु वाङ्नियमस्यावान्तरापूर्वप्रयुक्तता न स्यात् । kintu"prokùitàbhyàmulåkhala-musalàbhyàmavahantã"tivat तदपूर्वप्रयुक्ततैवाऽपद्येत । न । तस्य स्वरूपनिष्पत्त्यर्थत्वात्, यद्यप्यवान्तरापूर्वाणां परमापूर्वाङ्गभावः, तथापि तेषु स्वरूपनिष्पत्त्यर्थ एव वाङ्नियमादिको धर्मः,"दीक्षणीयायामनुब्रूयाद्" [आप. श्रौ. सू. 20. 4. 10] इति दीक्षणीयासम्बद्धावान्तरापूर्वस्वरूपसंबन्धावगमात् । न च तेषां स्वरूपपरित्यागेनाङ्गा-ङ्गिभावलक्षणा युक्ता, लक्षणैव यतः । न च स्वरूपार्थत्वेनाननुष्ठानम्1422 / स्वरूपस्यैवानन्यगम्यसिद्धित्वात् । शब्दैकगम्यसिद्धिकं सर्वमपूर्वम्, अवघातादीनान्तु प्रमाणान्तरावसेयसिद्धीनां विनापि प्रोक्षणं स्वरूपसिद्धेः । स्वरूपार्थत्वे 1423युक्तं नियमनियोगस्याननुष्ठानम् । तदेवं स्वयमङ्गत्वाल्लब्धानुष्ठानेषु प्रयाजादिषु नाधिकारकल्पनावकाशः । तेनैव प्रकारेण प्रधानविषयेषूत्पत्तिनियोगेषु करणावान्तरव्यापारो1424 वेदितव्यः । यो हि तमवान्तरव्यापारं नाभ्युपगच्छति, तस्य1425 करणभेदो न स्याद्दर्शपूर्णमासादिष्फ, तथाऽग्नेयादिधर्मा उपांशुयाजादिषु भवेयुः, परमापूर्वप्रयुक्तत्वात्, तत्प्रति साधनभावाविशेषात् । अवान्तरव्यापारभेदे तु युक्ताव्यवस्था, अन्यथाऽग्नेयस्य करणता, अन्यथोपांशुयाजादीनामिति । यथा बृहद्र---थन्तरयोस्स्तुतिसाधनयोरप्यन्यथा साधनतेति धर्मव्यवस्था । तथा--पार्वणहोमयोरपि । अत एव विकृतिषु बाधः । न हि यथाऽग्नेयस्यापूर्वसाधनता तथा सौर्यस्येति, प्राकृतद्वाराभावेन पार्वणहोमयोर्बाधः । ये च सन्त्यवान्तरापूर्वाणि न साधनरूपाण्याचक्षते, न तेषाम1425 वान्तरव्यापारतेति प्राचीनसकलदोषप्रसङ्गः । कार्योत्पत्तिनिमित्तभावेन ह्यवान्तरव्यापारता, 1426अन्यथा श्रमादेरपि 1427कृषिसमुत्थस्य विलेखनवत् सस्याधिगमे ऽवान्तरव्यापारतापत्तेः । नन्वेवमधिकारशून्यत्वे दीक्षणीयादिष्वतिदेशो न स्यात् । उच्यते---निरधिकाराणामपि कार्यत्वाविशेषात्, अनिर्जातोपायत्वाच्च युक्तैव कथमित्याकाङ्क्षा । भाट्टमतेनावान्तरप्रकरणोपक्षेपः । नन्वेवमङ्गीकृतमवान्तरप्रकरणम् । कर्तव्यस्य हि कथमित्याकाङ्क्षा प्रकरणमिति मीमांसकप्रसिद्धिः । अवान्तरप्रकरणनिरासः । / नावान्तरप्रकरणं नाम प्रमाणमस्ति, प्रमेयाभावे प्रमाणानुपपत्तेः1428 / यावदेव तान्यवान्तरापूर्वाणि नावगम्यन्ते, तावदेव सर्वस्याऽरादुपकारकस्य पदार्थजातस्याविशेषेण प्रधानविधिपरिगृहीतत्वात् । पश्चात्तु सर्वेषामधिकारानुप्रवेशाविशेषात्, नान्योन्यं तादर्थ्यमस्तीति, नावान्तरप्रकरणविनियोज्यत्वसम्भवः । यानि तु वाक्यादिभिः, तेष्ववान्तरापूर्वाणि निवेशितानि, तानि 1429तत्र प्रतिष्ठितानि न परमापर्वं संक्रमिष्यन्ति । शङ्का नन्वेवं प्रयाजादिषु सौमिकविध्यन्तप्रसङ्गः । नायं दोषः । यदि निरधिकाराणामपि साधिकाराणामिव स्वारसिकाकाङ्क्षा भेवत्, भवेदेवम् । अननुष्ठेयत्वान्न स्वाभाविकीतिकर्तव्यताकाङ्क्षा । कथं पुनः कार्यता, अननुष्ठेयता च । तन्निरासः नूनं भवानश्रुतपूर्वसप्तमाद्यः1430 / विविक्तं हि तत्रेदं गुरुणा---यदेव हि पुरुषेण ममेदं कार्यमिति निरपेक्षमेवावगम्यते, तदनुष्ठेयम् । यत्तु तत्सिद्ध्यर्थं प्रागसिद्धं सद्विनियुज्यते, तत् कार्यम् । परमापूर्वञ्च निरपेक्षं कार्यमवगम्यते । कार्यावगमाद्धि फलावगतिः, न फलावगतेः कार्यतेति षष्ठाद्ये क्षुण्णम्1431 / अतस्सिद्धो ऽनुष्ठेयकार्यविवेकः । प्रयाजादिष्वपूर्वोपपादनम् । यदेव चानुष्ठेयं तत्रैव कथमित्याकाङ्क्षा, न कार्यमात्रे । अवहीनस्तर्हि प्रयाजादीनामिव दीक्षणीयादिष्वाकाङ्क्षापह्नवेनातिदेशः । न सम्यगवगतं मतमस्माकं भवता । अयं हि नो राद्धान्तः---स्वारसिकीतिकर्तव्यताकाङ्क्षा निरधिकाराणां नास्ति, कारणान्तरसमुत्था तु नाऽपह्नूयते । तत्र दीक्षणीयादिषु प्रयाजादिदर्शनेनेतिकर्तव्यताकाङ्क्षा कल्प्यते । स्वरसतो ऽप्याकाङ्क्षाशून्यस्य कारणान्तरोपनिपातनिबन्धनाऽकाङ्क्षा युज्यते । यथा---"पटो भवती" ति निराकाङ्क्षस्यापि पदद्वयस्य रक्तपदोच्चारणात् रक्तं प्रत्याकाङ्क्षा । anyathà"raktaþ पटो bhavatã"tyananvayaprasaïgaþ / एवं प्रयाजादिषु न किञ्चिदाकाङ्क्षोत्थापने 1432कारणमस्तीति, न सौमिकधर्मातिदेशः, सिद्धश्च दीक्षणीयादिष्वैष्टिकविध्यन्तलाभः---इति । ये त्वधिकृताधिकाराभ्युपगमेन साधिकारतामङ्गनियोगानामाहुः, तेषां प्रयाजादिषु 1433ràtrisatranyàyenàr''thavàdikaphalakàma एवाधिकारी प्राप्नोतीति, नाधिकृताधिकारसम्भवः । स्यान्मतम्--इतिकर्तव्यताकाङ्क्षा प्रधानविधेर्न परिपूर्यते--इति । मा परिपूरि, प्रयोजनन्तु1434परिपूर्णम्, अर्थवादपदानि प्रमाणांशोपनिपातीनि, तेषां 1435परोक्षा वृत्तिर्मा भूदिति तत्प्रतिपाद्यफलकाम एवाधिकारी युक्तः । साधिकारविधिसन्निधिमात्रेण तु निरधिकारणां प्रतीतेर्तादर्थ्ये ऽधिकाराकाङ्क्षा नास्तीत्यर्थवादपदान्यर्थवादमात्रपर्यवसायीन्येव । tathà"payo व्रतं ब्राह्मणस्ये" [तै. à. 2 प्रपा. अनु. 8, तै. सं. 6. 2. 5. 2] इत्यादिषु भोजनाय प्रवृत्तस्य द्रव्यार्जननियमवत्, स्ववाक्य एवाधिकारिणो लब्धत्वान्न प्रधानप्रवृत्तस्याधिकारश्शक्यते कल्पयितुम्, अन्यथा स्वातन्त्रयं पयोव्रतादीनामापद्यते । तथा---"नानृतं वदेदि" झ्र्तै. सं. 2. 5. 5. 6] ति प्रकरणाधीते ऽपि निषिध्यमानक्रियाकर्तुरधिकारावगमान्न प्रकरणानुप्रवेशसम्भवः । tathà"bhinne juhoti"ti निमित्तस्याधिकारिविशेषणत्वाद्विना निमित्तकल्पनादधिकारिविशेषालाभान्न होमस्य दर्शपूर्णमासाङ्गत्वलाभः । न वेदमिह समाधानम् । 1436भिन्नशब्दस्य यौगिकत्वात्प्रकृतगामित्वे सति, निमित्तवतो ऽप्यधिकारे ऽधिकृतस्याधिकार इति, प्रकरणे भिन्नस्याविनियोगात् । तद्धि प्रकरणे संनिहितम्, यत् तत्र विनियुक्तम् । न भिन्नस्य विनियोगो ऽस्ति । अपि चाधिकाराकाङ्क्षायामधिकारे कल्पयितुमुपक्रान्ते, किमित्यार्थेन सन्निधानेनाधिकारः कल्प्यते । 1437भवत्वनुषङ्गः, साक्षाच्छ्रुतस्याधिकारपदस्य, प्रधानवाक्ये तु श्रुते ऽधिकारपदे प्रधानेन सह संबन्धे सति, सन्निहितानामश्रुताधिकाराणां साधिकारैदमर्थ्येनान्वितानामधिकाराकाङ्क्षैव नास्तीत्यनुषङ्गनिराकरणे मूलयुक्तिः । अभ्युच्चयमात्रन्तु वरमनुषङ्गत इतिकर्तव्यताकाङ्क्षापरिपूरणमेवेति । प्रयाजादीनां विकल्पशङ्का-परिहारौ । अपि च pratyekaü"samidho यजती" [श. ब्रा. 2. 6. 1. 1] त्यादिषुप्रधानाधिकृतस्याधिकारावगमात्प्रत्येकमेव समिदादीनां प्रधानोपायभावात् प्रत्येकमितिकर्तव्यताभावस्स्यात् । अवान्तरविधयो हि तदा स्वविषयाणामुपायभावं प्रकल्पयन्ति, करणावरुद्धे परमापूर्वे करणताया असम्भवात्, करणोपकारजनकतयैवोपायभावकल्पनम् । ततश्चानपेक्षोपायभावोपगमात्1438 प्रत्येकमेकैककरणोपकारसम्पादकत्वात् विकल्पस्समिदादीनां स्यात् । अधिकारविधिना तु तेषां तादर्थ्यमात्रग्रहणे तस्य तदन्वितस्यान्यथानुपपत्तेः, तादर्थ्यसिद्ध्यर्थं करणोपकारजनकता कल्पनीया, 1439सा च यथान्वयम् । अन्वये च सर्वेषां यौगपद्यम् । तत्र यदि प्रत्येकं करणोपकारजनकता स्यात्, तदा विकल्पे सति नित्यवदन्वयो नोपसंह्वियेत । मिलितानान्तु तज्जनकताश्रयणे सर्वथा तदन्वयोपसंहार इति, न प्रत्येकमितिकर्त्तव्यताभावः । उपायोपेयभावे तु तादर्थ्येनान्वये सति वैकल्पिकत्वादुपायभावस्य, तथैवान्वयो ऽपीति युक्तम् । प्रयाजादिषु सौमिकधर्मातिदेशशङ्का । किञ्चाधिकृताधिकारेण सर्वेषु साधिकारेषु सत्सु, प्रयाजादेरितिकर्तव्यताकाङड्क्षा स्वारसिकीति, सौमिकधर्मातिदेशस्तेषु स्यात्, 1440अव्यक्तत्वात् । न च वाच्यं सत्यामप्याकाङ्क्षायामितरेतराश्रयतया न तेषु सौमिकधर्मातिदेशः । सोमो हि दीक्षणीयादिभिरङ्गवान् दीक्षणीयादीन्यैष्टिकधर्मग्राहीणि । यदि चेष्टावपि प्रयाजादिषु सौमिकधर्माः प्रवर्त्तेरन्, तदा स्फुटतरमितरेतराश्रयत्वम्---इति । तन्निरासः । तदिदं बालजनजल्पितम् । यथा सोमे विनाप्यैष्टिकधर्मप्राप्त्या दीक्षणीयादिमात्रनिबन्धन एवोपकारः, तथेष्टावपि सौमिकधर्मनिरपेक्ष एवोपकारः । यदि परं 1441द्वयोरङ्गानि द्वयोरुपकारं गृह्णन्ति, परं तत्र चोपकारक्लॄप्तेरविरोधान्न1442 कश्चिद्दोषः । निरधिकारेष्वङ्गेषुन स्वारसिकीतिकर्तव्यताकाङ्क्षा, किन्तु लिङ्बलोत्थापीयेति दर्शितमादौ । तेन लिङ्गरहितेषु नाऽकाङ्क्षोदय इति, न प्रयाजादिषु सौमिकधर्मातिदेशः । शङ्का केचिदाहुः---यदि सन्निधिसमाम्नानमात्रेण प्रकृताधिकारानुप्रवेशो न भवति, तदा ज्योतिष्टोमप्रकरणे समाम्नातस्यापि ùoóa÷inaþ"uttare ऽहन् द्विरात्रस्य गृह्यते" इति वैकृतत्वमेव स्यात् । तन्निरासः । तदसत् । 1443ग्रहणचोदनेयं ग्राह्यापेक्षिणी । तत्र प्रकृततया सोमरस एव ग्राह्यत्वेनान्वयं याति । स च ज्योतिष्टोमाधिकारसम्बद्ध इति, तदनुप्रवेशः । पश्चात्तु तस्य वाक्येन पुनर्द्विरात्रसम्बन्ध इति नानुपपन्नं किञ्चित् । तदेवमारादुपकारकेषु प्रथमं तादर्थ्येनाधिकारनियोगं प्रत्यन्वितेषु, साधिकारेण विधिनानुष्ठेयभूतेन 1444करणोपकारक्लॄप्तेरप्रतीतेनाधिकारनियोगेन जनकत्वकल्पनम् । न च क्षणिकानां तेषां परस्परं स्वरूपेणासम्भवतां सम्भूयोपकारजनकतोपपद्यत इत्यवान्तरापूर्वाणि स्वीक्रियन्ते । आश्रयिकर्मविषये भाट्टमतेन शङ्का । 1443नन्वेवमाश्रयिषु कर्मसु विनाप्यपूर्वेण द्रव्य-देवतासंस्कारमुखेन करणोपकारजननसिद्धिरिति नापूर्वसमाश्रयणे किञ्चन प्रमाणम् । प्राभाकरमतेन समाधानम् । किं भवानृजुविमलायामनवहितः1446 ? दर्शितं हि तत्रेतं हि तत्रेदं 1446चतुर्थे-- न साक्षाद्द्रव्यदेवतोपकारो यागे1447, किन्तु स्वाङ्गभूतमन्ताद्यंशमुखेन । न च यागे ऽधिकाराननुप्रविष्टे तयोस्तत्र विनियोगोपपत्तिः । न चापूर्वमन्तरेणा यागस्याधिकारानुप्रवेश इत्यवश्याश्रयणीयमवान्तरापूर्वम् । तेषाञ्चादृष्टतया न प्रयोजकत्वम् । दृष्टतया च द्रव्य-देवतासंस्कार एव प्रयोजकः । तत्रापि द्रव्य-देवतासंस्कारयोर्द्रव्यप्रतिपत्तिरेव प्रयोजिका, यागे द्रव्यस्य साक्षाद्व्यापारादिति मन्तव्यम् । द्रव्यस्य तु न श्रुतिविनियोगः । न क्वचिद्द्रव्यस्य द्वारं श्रुतिस्समर्पयति । न च प्राकरणिको ऽपि द्रव्यस्य विनियोगः, साक्षात्करणोपकारजनकत्वाभावात् । तस्य हि लिङ्गेन, वाक्येन, स्थानेन, 1448समाख्यया वा भावार्थ एव जनकतया सम्बन्धः । गुण-जात्योस्तु वाक्येन विनियोगः, नानाव्यापारत्वात्करणानाम् । अतस्साधनभूतद्रव्योपादाने तदवच्छेदकतयासत्येव तयोरुपयोग इति, न कारकतया विनियोगो विरुद्ध्यते । उत्पन्नकर्मगतसंख्ययाभ्यासनिरूपणम् । या तु 1448सङ्खयोत्पन्नकर्मसमवायिनी । यथा---"एकादश प्रयाजान्यजति" [श. ब्रा. 3. 6. 5. 1.] इति । सोत्पन्नानां कर्मणां विधानासम्भवात्कर्माश्रितो विधीयते । यद्यपि चोद्देश्यगतं विशेषणं वाक्यभेदभयेन विवक्षां nàr'hatãti, प्रयाजादीनां साहित्यं न विवक्षितम्, तथापि तस्याः पृथक्त्वनिवेशित्वान्न प्रत्येकमभिसम्बन्धः, किन्तु समुदायेनैव । न चाभ्यासं विनातस्याः परिपूर्त्तिरिति, अर्थादभ्यासाश्रयणे प्रकृतग्रहणात्स्वस्थानविवृद्ध्यैव1449 परिपूरणम् । यः पुनरुत्पद्यमानकर्मसमवेतस्सङ्ख्याख्यो गुणः, नासौ विधेयः । स हि विधीयमानानि कर्माण्यवच्छिनत्ति । न च तस्य विधेयत्वसम्भवः । बहुषु विहितेषु प्रचयो लभ्यत एवेति न पृथग्विधेयत्वमवलम्बते । अविधेयभूतो ऽपिचासौ भावार्थं भिन्दन् विधावुपकरोतीति सो ऽन्वयी । यस्तु भिन्नप्रतिपदिकाभिधेयः, सो ऽरुणिमादिवत् कर्मणि कारकतया विधीयते । पश्वेकत्वस्यौपादानिकशेषत्वनिरूपणम् । 1450यः पुनरयं विभक्त्यभिधेयः, तस्य यद्यपि शक्त्या प्रातिपदिकार्थसम्बन्धः, तथापि तस्य तन्मात्रसम्बन्धे प्रकरणसमाम्नानापादितो ग्राहकसम्बन्धो नोपपद्यत इति, ग्राहकीयावस्थासम्बन्धितैवौपादानिकीति निर्णीयते । विनियुक्तस्य पश्वादेरुपादानमनवच्छिन्नस्य न सम्भवतीति, अस्ति तदवच्छेदकीभूतसंख्यापेक्षा, सङ्खयायाश्च प्रतीतग्राहकान्वयनिर्वाहायाऽश्रयापेक्षेति, तदवस्थासम्बन्धितां विधिः कल्पयति । सङ्खयान्वितश्च विध्यर्थः प्रतीतस्तदन्वयोपपत्तये ग्राहकीयदशासम्बन्धितामापादयति । उपादानस्य विषयोपन्यासः । 1451उपादानलक्षणो विधिव्यापार आक्षेपापरपर्यायो मीमांसकैः प्रतिपन्नः, उत्पत्ति-विनियोगा-धिकार-प्रयोगविषयः प्रतिज्ञायते । तस्य च यथाप्रतीतविध्यनुपपत्तिरेव बीजम् । "सौर्यञ्चकं nirvapedi"tyàdau साधिकारो विधिः प्रतिपन्न उत्पत्तिं विनानुपपद्यमान उत्पत्तिमाक्षिपति । न हि क्षणिकं यागमात्रमुत्पत्तिनियोगानपेक्षमधिकारसिद्धिसमर्थमिति बहुधोक्तम्, तदेव विश्वजिदादिष्वधिकारकल्पनाबीजम् इति । निमित्तपर्यन्ते चाधिकारे साध्यभूतो विधिरनुष्ठानापरनामानं करणस्य प्रयोगमाक्षिपति । कामाधिकारे तु कामाधिकारे तु कामसिद्धेस्तदायत्तत्वात्, मानसी प्रवृत्तिः प्रागेव फलायत्तानुष्ठानप्रवृत्तावप्यप्रतिहता निमित्तमस्तीति विधिरप्रयोजकः, उभयत्राङ्गेषु क्रतुरेव प्रयोजकः, क्रतूपकारद्वारत्वात्तेषाम् । यदेव हि यस्य कार्यं, तदेव तस्य प्रयोजकम् । क्रतूपकारश्चाङ्गानां कार्यमिति, तदेवानुष्ठाननिमित्तम् । "1452यच्च विधिना स्वसिद्ध्यर्थमाक्षिप्यते, तद्विधेयमिति" तन्त्रे व्यवहारः1453 / नन्वेवं विश्वजिदादावधिकारो ऽप्याक्षिप्ततया विधेय एव स्यात् । उच्यते । नाधिकारस्य नियोगसिद्धौ व्यापारः, किन्तु कर्तृत्वस्य । तत्प्रतिपत्त्यर्थश्च नियोज्याक्षेपः1454--- इति । विवरणमतेन क्रमस्यानभिधानोपन्यासः । एवञ्च--विधिना स्वसिद्ध्यर्थमनाक्षिप्यमाणत्वान्न क्रमो विधेय इति मीमांसकानामुद्गारः । निबन्धनमतनिरूपणम् 1455क्रमस्य पाञ्चमिकस्य न किञ्चिदमिधानमस्ति । न चानभिहितस्य तस्य वैनियोगिकम्, औपादानिकं वा शेषत्वं घटते, न वाशेषभूतस्य विधिराक्षेपाय प्रभवति । यस्तु 1454"वषट्कर्त्तुः प्रथमभक्षः" झ्राप. श्रौ. सू. 12. 24.6] इति प्रथमशब्दाभिधेयः क्रमः । स हि विनियोज्यः, विधेयश्चेति निबन्धनकारः । अत एवासौ तृतीये चिन्तितः । पञ्चमे हि yastàvacchrautakramaþ"adhvaryurgçhapatiü दीक्षयित्वा" [श. ब्रा. 12. 1. 1. 10] इत्यादौ, न तस्य किञ्चिदभिधानमस्ति । कथं तर्हि प्रतीयते । क्त्वाप्रत्ययो हि samànakartçker'the वर्तमानाद्धातोर्विधीयमानो ऽपि, य एव प्रथमं प्रयुज्यते, तत एव विधीयते, तत्र 1456क्त्वाप्रत्त्ययश्रवणात् । प्रथमप्रयोज्यत्वे sthiter'thàvagatirapi तथैव, यथाप्रयोगभावित्वादर्थावगतेः, यथावगति चानुष्ठानमिति, तत्क्रमो ऽपि तथाविध एवावगम्यते । अर्थादीनां क्रमानभिधाननिरूपणम् । 1457अर्थादिष्वभिधानशङ्का दूरापास्तैव । अनभिधीयमानस्याप्यवगत्युपायभावस्तत्र तत्र प्रकरणे चिन्तित एव । क्रमस्य चोदनालक्षणत्वाक्षेप-समाधाने । यदि विध्यर्थं प्रति शेषत्वं क्रमस्य नास्ति, कथं तर्हि चोदनालक्षणत्वम् ? न विधेयता चोदनालक्षणत्वे हेतुः, अधिकारस्य तदभावप्रसङ्गात् । 1458विध्यर्थस्तदन्वितः प्रतिपाद्यत इति चोदनालक्षणत्वम् । तर्हि क्रमान्वितो ऽपि प्रयोगविधिरवसीयत इति, तस्यापि चोदनालक्षणत्वमविरुद्धम् । क्रमविशेषपरिगृहीतप्रयोगावच्छिन्नो हि प्रयोगविधिः प्रतीयते । अत एवानङ्गत्वे ऽपि क्रमस्याऽदरः, तदभावे प्रयोगानुपपत्तेः, प्रयोगाविधेश्च विशिष्टप्रयोगसाध्यत्वात् । तदेवं द्विविधमौपदेशिकम्---वैनियोगिकम्, औपादानिकञ्च । अधिकारनिरूपणाम् । तत्र न यथाधिकारं विनियुज्यते, अपि तु यथाविनियोगमधिकारः । सामान्यतो ऽप्यधिकाराश्रयणेन विनियोगसिद्धेः । यद्यपि प्रतिप्रकरणं व्यवस्थासिद्धये ग्राहक्रहणपूर्वको विनियोगः, यद्यपि च साधिकारस्यैव ग्राहकत्वम्, तथापि सामान्यतो ऽपि स्वर्गकामादावधि कारिणि लब्धे साधिकारत्वे सम्पन्ने, ग्राहकग्रहणे संवृत्ते विनियुक्तेष्वङ्गेषु तदवच्छिन्ने विध्यर्थे कार्यात्मनि तदनुष्ठानसमर्थस्य 1460स्वर्गकामिनो ऽधिकार इति, पश्चादधिकारिविशेषनियमः । 1461अत एवान्ध--बधिर--पङ्ग्वादीनामवेक्षणा--श्रावणा-भिक्रमणाद्यङ्गवति, अत्र्यार्षेयाणामार्षेयत्रयवरणलक्षणाङ्गभाजि, आहवनीयादियोगिनि चानाहिताग्नीनामनधिकारः । तेषां तथाविधविध्यर्थसम्पादनेस्वाभाविकशक्त्ययोगादिति स्वयमूहनीयम् । अशक्तानामङ्गवैकल्यसमाधानेन, अद्रव्याणां द्रव्यार्जनेन चाधिकारवर्णम् । येषां पुनस्स्वाभाविकी शक्तिरनपेता,1462 तेषामधिकारो भवत्येवाद्रव्याणाम्, 1463समाधेयव्याधिविशेषपरवशेन्द्रियाणाञ्च । ननु तेषामधिकारो न निर्वहत्येव, अपूर्वसिद्धिनिबन्धनत्वात्तस्य, तस्यास्सकलाङ्गग्रामायत्तत्वात् । सत्यम् । कामाधिकारो न भवत्येव । तस्य सेतिकर्तव्यताकफलभावनाकरणविषयत्वात् । फलकामस्य हि फलभावनां प्रत्यकरणीभूते ऽधिकारो नावकल्पयते । सर्वञ्च करणं सेतिकर्तव्यताकं करणतामनुभवतीति सम्मतम् । ततस्साङ्गाननुष्ठाने सेतिकर्तव्यताकत्वव्याघातात्, विषयाभावाद्विषयिणो ऽप्यनुपपत्तेरधिकारविलय एव कामिनाम् । नित्येष्वङ्गविषये यथाशक्तिन्यायः । 1464निमित्तवतश्च केवलभावार्थविषय एवाधिकार इत्यङ्गानुपसंहारे ऽपि विषयाप्रमोषान्नाधिकारावगमः । अनपेतश्चाधिकारो यावदुपसंहरणीयाङ्गसम्पाद्यतामेव तदानीमवगमयति, औत्सर्गिकी तु सकलाङ्गायत्तसिद्धितैव । अनेनैवाभिप्रायेण निमित्ताधिकारे गौणः, मुख्यश्च शास्त्रर्थ इति प्राभाकराणामुल्लापः । नैमित्तिकानामनुष्ठानं कादाचित्कम्, प्रतिनिमित्तमावृत्तिरिति कथनञ्च । अस्ति च किञ्चिदङ्गं निमित्तायत्तविधानम् । तत्सत्येव निमित्ते ऽङ्गम् । यथा---"भिन्ने juhotã"ti । तत्र चैष शास्त्रार्थः---सति भेदने भेदनहोमसहितो ऽङ्गकलापः करणोपकारं जनयति, तदभावे तु केवल एव---इति । यावच्च भेदनादिकमावर्तते, तावती होमस्याऽवृत्तिः । एषतावदौपदैशिको ऽङ्गकलापः । कार्यप्रयेयनिरूपणोपक्रमः । कार्यनिबन्धनं 1465किञ्चिदङ्गं मीमांसका मन्यन्ते । उपदेशो हि प्रतिप्रकरणमङ्गानां व्यवस्थित एव, अपूर्वग्रहणपूर्वकत्वाद्विनियोगस्य । यदि hi"dar÷apårõamàsàbhyàü स्वर्गकामो yajete"tyanena साधिकारं yàgamuddi÷ya"samidho yajati"ti समिदादिविधिस्स्यात्, तदानीमुद्दिश्य विधानात्, यावद्यागमेव समिदादिविधिरिति, यजिमत्सु सर्वापूर्वेषु समिदादिविधानादुपदेशो नव्यवतिष्ठेत । न हि तदा स्वर्गकामपदम्, दर्शपूणमासपदं वा विशेषणायालम्, उद्दिश्यमानविशेषणविवक्षायां वाक्यभेदापत्तेः । सन्निधानमात्रेण त्वन्विताभिधानसिद्धेर्दर्शपूर्णमासाभ्यामित्यधिकारवाक्यत्वे सति समिदादीनां तदनुप्रवेशाद्विनियुक्तविषयतयाप्यनुष्ठानसम्पत्तेर्दर्शपूर्णमासाभ्यामित्यधिकारवाक्यमेव1466 नोद्देश्यसमर्पकम् । तत्राङ्गानामपूर्वेण सह तादर्थ्येनाप्यन्विताभिधानम्, प्रकरणेन च करणोपकारलक्षणद्वारपरिकल्पनम् । तत्र चोपादानलक्षणेन विधिव्यापारेणाङ्गानां समुदितानामुपकारजनकत्वपरिकल्पनमिति, प्रतिप्रकरणमङ्गव्यवस्था । कार्यप्रमेयनिरूपणम् । क्व पुनः केषां कार्यनिबन्धनमङ्गत्वम् ? प्राकृतानां वैकृतापूर्वेषु, तदीयकरणे च 1467यमतिदेशमाचक्षते, प्राकृतानां pràkçtasthànapatiter'thàntare, यमूहमभिदधति । द्विविधं शाब्दम्-उपदेशजम्, 1468कार्यजञ्च1469 / तत्र च वैकृतापूर्वस्य साध्यभूतस्य सेतिकर्तव्यताककरणाकाङ्क्षस्य विषयीभूते भावार्थे करणेलब्धे, या परेतिकर्त्तव्यताकाङ्क्षा, तस्याञ्च न प्रकृतिवदुपकारान्तरकल्पनोपपद्यते । कॢप्ते ह्युपकारान्तरे तज्जनकद्विविधपदार्थाकाङ्क्षा पश्चात्तनी सा प्रकरणाधीतपदार्थवर्गसम्बन्धेन न परिपूर्यते । प्राकृते तूपकारे स्वीकृते, तन्मुखेन द्विविधप्राकृतपदार्थोपस्थापनादाकाङ्क्षा परिपूर्यत इति, प्राकृतमेवोपकारं स्वीकरोति । भाट्टाभिमतानुमानो-पमानयोरतिदेशाहेतुत्वनिरूपणम् । कः पुनर्हेतुस्स्वीकरणे ? नानमानम्, अव्यभिचरितलिङ्गसम्बन्धाभावात् । नोपमानम्, तस्य सादृश्यमात्रविषयत्वात्, सिद्धविषयावगाहिनोश्चानयोः कार्ये प्रामाण्यानवतारात् । लिङादिना प्राकृतोपकारस्याभिधानम् । उच्यते । य एवासौ नियोगाभिधायी लिङादिशब्दः, स एव प्राकृतोपकारान्वितं स्वार्थमभिदधाति । प्रकृतोपकारान्वितं स्वार्थमभिदधाति । प्रकृतावपि विध्यर्थपरिकल्पितोपकारेणान्वितं स्वार्थं लिङादिरेव वक्ति । अन्विताभिधाने चाऽकाङ्क्षायोग्यता--सन्निधिश्च कारणम् । इह च प्राकृतस्योपकारस्यैवाऽकाङ्क्षा-योग्यता च तावदविवादा । सन्निधानन्तु बुद्धेन प्राकृतेनैवापूर्वेण लिङ्गविशेषण च प्राकृतमपूर्वं बुद्धौ सन्निधीयते, तच्च स्वोपकारं सन्निधापयति । अत एवोपकारसम्बन्ध औपदेशिक इति 1470तत्त्वविदः । विकृतावुपकारस्यौपदेशिकत्वोपन्यासः । यो हि ग्रन्थेन, विध्यर्थेनवोपस्थापितस्तस्मिन्नन्वयमेति, स औपदेशिकः । यथा--- प्रकृतावुपकारः, यथा वा-विश्वजिदादावधिकारी । तदेवमुपकारस्सम्बन्धमुपेतः केन पदार्थवर्गेण जन्यत इति, पश्चात्तस्यैव वैकृतस्यापूर्वस्याऽकाक्षा भवतिशङ्का । ननु प्रकृतावेवासावुपकारो निर्ज्ञातजनकभूतपदार्थवर्ग इति नाऽकाङ्क्षोदये कारणमस्ति । अत एव पदार्थानामतिदेशो नेति मन्यन्ते । यदि पदार्थेष्वपि पश्चाद्भाविन्याकाङ्क्षा स्यात्, तदा तद्धेतुके प्राकृतानां वैकृतापूर्वसम्बन्धे सति, को नामोपकारस्येव पदार्थानामतिदेशं वारयेत् । अन्यत्रोक्तस्य1471 ह्यन्येन सम्बन्धो ऽतिदेश इत्यतिदेशविदः । तन्निरासः । अत्र ब्रूमः---यदि करणोपकारप्रयुक्ताः प्राकृताः पदार्थास्सयुः, तदा निर्ज्ञातेषु जनकेषु1472 प्रधानाकाङ्क्षा नावतरेत् । अपूर्वप्रयुक्तास्तु धर्मा इति मीमांसकाः । तथा सति यदपूर्वप्रयुक्तास्ते धर्माः, तत्सम्बद्धे एवोपकारे तेषां जनकता कल्पिता, नान्यसम्बद्धे । अतो वैकृतापूर्वसम्बन्धस्यानिर्ज्ञातोपायाकाङ्क्षा नानुपपन्ना । तेषां tu1473क्लॄप्तसाधनभावानां पदार्थानामनुष्ठानमेव केवलम्, तेषामौपदेशिकत्वादुपकारसाधनभावस्योह-बाधौ न स्याताम् । आकाङ्क्षानिबन्धने तु विकृत्यपूर्वसम्बन्धे यथोह-बोधौ सिद्ध्यतः, तथात्रवक्ष्यामः । एवञ्च सत्यां पदार्थाकाङ्क्षायां पश्चादुपकारेण ये प्राकृताः पदार्था बुद्धिविषयतामापद्यन्ते, ते ऽन्वयमासादयन्ति । उपकारस्य प्राकृतपदार्थोपस्थापकत्वोपन्यासः । केन पुनस्सम्बन्धेनोपकारस्तानुपस्थापयति । उच्यते । प्रकृतौ तेषां पदार्थानाम्, तस्य चोपकारस्य जन्य-जनकभावः प्रतीति इति, तयापूर्वप्रतीत्या स्मृतिस्तेषु जायते । तेषु स्मृतिसन्निहितेषु लब्धान्वयेषु यथाप्रकरणाधीतेषु पश्चादुपकारसाधनत्वं मिलितानां कल्प्यते । तदाहुः---"वैकृतं पदार्थवर्गं प्राकृतमुपकाराढौकितं तथा विधिरुपकारे साधनमेकीकृत्य कल्पयति, उपकारलक्षणकार्योपस्थापितप्राकृतपदार्थान्वयज्ञानञ्च विकृत्यपूर्वकार्यजं शाब्दमुच्यते । न च पदार्थानामपूर्वान्तरसम्बन्धो ऽनुपपन्नः । अन्यदीयस्यान्यसम्बन्धाभावाद्" [बृ. टी. 10. 1. 1] इति । अर्थश्चायमतिक्षुण्णक्रृजुविमलादिषु । ऊहस्य शाब्दत्वनिरूपणम् । तत्र प्राकृतानां संस्काराणां प्राकृतद्रव्यस्थानपतितपदार्थसम्बन्धनिश्चयः ऊहापरनामापि कार्यज 1474एव शाब्दः । प्रकृतौ यत्कार्यं प्रतीतमवघातादीनाम्,"tadevedami"ti निश्चये सति, 1475तेषां वैकृतद्रव्यान्तरसम्बन्धनिश्चयः ! यदपूर्वार्था ह्यवघातादयः, तदीयतण्डुलोत्पत्तिप्रकृतिद्रव्यमवघातादिभिस्संस्कार्यमिति प्रकृतौ शास्त्रार्थः । विकृतावपि तादृशा एव नीवारादय इति, 1476तद्धर्मोहस्तेषु । बाधनिरूपणम् । एवं कृष्णलादिष्ववधातादिषूहितेषु द्वारभूतकार्याभावेन यो बाधनिश्चयः, सो ऽपि कार्यज एव । तदेवमूहित--बाधिता--भ्युच्चितपदार्थजन्यः प्राकृत उपकारो विकृताविति स्थितम् । तन्त्रा-वापनिरूपणम् । तेषाञ्चउपदेशिकानां कार्यसम्बद्धानाञ्चाङ्गानामनेकप्रधानसम्बन्धे 1477प्रयुक्ति विशेषस्तन्त्रमनुष्ठानस्य1478 / तथा देश-काल-कार्तृणां प्रयोगानुबन्धभूतानां भेदो नावसीयते कार्यस्यैवाभेदे । भिद्यमाने तु कार्ये कार्यार्थमनुष्ठानमावर्तत एव । देशादिभेदे ऽपि प्रयोगभेदावगमादावृत्तिरेवानुष्ठानस्य । प्रसङ्गनिरूपणम् । यस्य च परार्थमनुष्ठितस्यापि कार्यं तन्त्रमित्यवगम्यते, तस्यान्यत्राप्युपकारकत्वमेवेति सकृदनुष्ठानम्--इति । नानाभ्रमविषयाणां1479विधिसिन्धौ 1480निमज्जताङ्गानाम् । प्रविततगम्भीराणां पारायणमेतदाचरितम् ॥ 1 ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायामङ्गपारायणे आरादुपकारकाङ्गनिरूपणपरो नाम द्वितीयः परिच्छेदस्समाप्तः ॥