Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 12


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________


atha viṣayakaraṇīyaṃ nāma
dvādaśaṃ prakaraṇam /

prakaraṇārthapratijñā /
1350prabhākaramataṃ samyagālocya kriyate mayā /
viṣayaṃ 1351karaṇañcaiva vivektuṃ yuktivarṇanā // 1 //
"jyotiṣṭomena svargakāmo yajete"tyevamādiṣu svargakāmādirniyojyatvena sambadhyamānaḥ, nāsvargasādhane kārye boddhṛtayānvetumalam //
kriyā hi kṣaṇabhaṅginī na kālāntarabhāvinassvargādessādhanāyopapadyata iti, kālāntarāvasthāyi kriyāto bhinnaṃ kāryamapūrvaṃ liṅādayo bodhayantīti 1352sthitam /
svasiddhāntavarṇanam /
kāryañca kṛtīpsitamucyate /
kṛtiḥ-ātmavyāpāraḥ-puruṣaprayatna ityanarthāntaram /
cetanaścā'tmā kārye boddhṛtayānvayamupaiti /
na cānyavyāpārābhinirvartyamanyassvasambandhitayā kāryatvena saṃvedayitumalamiti, ātmano mānasapratyakṣasamadhigamanīyaḥ prayatnassvavyāpāraḥ /
atastannirvarttyamevāpūrvaṃ kāryamātmā manyate /
prayatna eva bhavitavye 'pūrve prayojakabhūtasya bhāvayiturātmano vyāpāra iti, bhāvanāśabdenocyate /
na ca kāryābhidhānaṃ kṛtimanabhidadhatāṃ liṅādīnamupapadyata iti, te kṛtimapyabhidadhati, apūrvañca /
na ca yugapadanekābhidhānaṃ doṣaḥ, tathā'vagamāt, ānuguṇyācca /
avagatā hi pramāṇena liṅādīnāṃ kāryābhidhāyitā /
ānuguṇyāt /
kṛtirguṇabhūtā pradhānapadavartinyapūrvātmani kārye /
avivādā ca kartrādigatasaṅkhyāvacitā liṅādīnāṃ kāryābhidhāyināmapi /
na cābhidheyatāmātreṇa bhāvanāyā eva vākyārthatvam /
bhāvyamapūrvaṃ prati guṇabhāvenābhidhānāt, pradhānabhāvenāpūrvasyābhidhānāttadeva vākyārtha iti, na kiñcidanupapannam /
ata eva bhagavato bhāṣyakārasya tatra tatra vyavahāraḥ---"puruṣaprayatnaḥ---karaṇamapūrvasya bhāvano"cyata1352 --iti /
dhātvarthasya viṣayatvopanyāsaḥ /
tasya tathāvidhasya kāryasya nūnaṃ kenacidbhāvārthenāvacchedaḥ /
na hi prayatno bhāvārthamantareṇāsti /
sarvo hi puruṣaprayatnaḥ kañcidbhāvārthamavaśyamāśrayate, tena vinā tadabhavāt /
tena prayatnāvinābhāvī bhāvārthaḥ prayatnābhinirvarttyamapūrvamavacchinatti /
avacchedakatayaiva viṣayabhāvaḥ1353 /
"yatraiva1354 hi yo bhavati nānyatra, sa tasya viṣaya"iti viṣayavidaḥ /
"1355ananyatra bhāvo viṣayaśabdārthaḥ" iti ca /
ato bhāvya evār'tho viṣayaḥ, bhāvyasyaiva puruṣaprayatnagocaratvāt /
tena kāryābhidhāyibhissaha viṣayabodhakatayaiva bhāvārthaḥ karmaśabdassamabhivyāhāraṃ prathamamarhati, tasya 1356pratipattyanubandhatvāt /
aviṣayaṃ hyapūrvaṃ kāryaṃ pratyetumaśakyam /
pratītasya ca kāryasya sādhanākāṅkṣā /
tena na jaghanyayā sādhanatayā bhāvārthānāmapūrveṇa sahānvayaḥ /
kintu pratītyupāyatāmeva manyamāno 1357bhagavānevaṃ brūte---"na hyaviṣayānniyogānniyogajñānamutpadyate" [bṛ. ṭī.] iti /
dhātvarthasya karaṇatvanirūpaṇam /
sa ca viṣayībhūtabhāvārthāvacchinno vidhyarthaḥ kāryātmā pratītaḥ karaṇam, itikartavyatāñcāpekṣate, anyatrāpi sādhye tathādarśanāt /
tatra sa eva bhāvārtho viṣayībhūtaḥ karaṇamityavasīyate, kṛtivyāpyatvāt /
yo hi yayā kṛtyānyārthapravṛttayā viṣayīkrayate, sa eva tatra karaṇam /
yathā--- paraśurudyamana-nipātanābhyāṃ kāṣṭhagatadvaidhībhavanalakṣaṇakārye pravṛttābhyāṃ vyāpyamānastayoreva dvidhābhavanalakṣaṇaphalāvacchedalabdhadvaidhīkaraṇavyapadeśyayoścchididhātuvācyayoḥ karaṇam, tathehāpyapūrvārthapravṛttapuruṣaprayatnavyāpyamāno bhāvārthastasminneva prayatne 'pūrvabhāvanārūpe karaṇam /
nanu kathaṃ prayatnalabdhātmā bhāvārtho bhāvanāyāṃ karaṇam /
bhāvyamānatayā hi karmaiva syāt /
ucyate /
tatra dhātvartho na karma, apūrvārthakṛtiviṣayatvāt /
sarvāṇyeva hi kārakāṇi karttṛvyatiriktāni tadvyāpāravyāpyāni, na caitāvatā tāni karmatāṃ 1358bhajante, anīpsitatvāt /
kvaciccānīpsite karmatā dṛśyata eva /
yathā--- "agnihotraṃ juhoti" [tai. sa. 1. 5. 9] iti /
karaṇantu yadyapi svarūpanivṛttau na sambhavati, tathāpyapūrvabhāvanārūpatā tadadhīneti nānupapannam /
yathā paraśoreva /
na hi paraśuḥ karma, karaṇantu bhavati, anīpsitatvāt /
1359udyamana-nipātanayordvaidhīkaraṇarūpatāyāstadadhīnatvāt /
paraśusambandhaprabhāve hyudyamana-nipātane dvedhābhavanaphalaniṣpādakatayā dvedhābhāvane kāraṇatāṃ1360 bhajete /
ataḥ"udbhidā yajete" [tāṃ. brā. 29. 7. 2. 3.] iti tṛtīyānirdeśopapattiḥ1361 /
apūrvabhāvanāyāṃ karaṇatvādyāgasya, tannāmatvāccodbhicchabdasya /
evañcāpūrva-phalayorekaiva bhāvanā, ekatvātpuruṣaprayatnasya /
ekameva ca karaṇam, tadbhāvanāvyāpyatvādekaiva bhāvyatā /
1362ata eva ca sādhyavivṛddhiriyamiti prābhākarāḥ /
dhātvarthasya viṣayatvakaraṇatvayorupasaṃhāraḥ /
1363yadi viṣayībhūtasya karaṇatā, hanta tarhi "darśapūrṇamāsābhyāmi"tyatra tantrābhihitānāṃ tantreṇaiva pratipattyanubandhatvāt, viṣayabhāvasyaikatvādekameva karaṇaṃ syāt, tataśca bhedenetikartavyatāsambandho na syāt /
ucyate--na samyagavadhṛtāmāyuṣmatā śrutiśālināṃvacaḥ /
yadeva viṣayībhūtam, tadeva karaṇam, nānyaditi tasyār'thaḥ /
pratītyanubandhatayā /
ca viṣayabhāvaḥ, sa yathāmidhānamavakalpate, pratipattyupāyatvādabhidhānasya /
ata stantrābhidhānātsahitānāṃ viṣayabhāvaḥ, karaṇantu siddhyanubandhī niyogasya, tacca yathāsvabhāvaṃ veditavyam /
svabhāvādhīnāhi sādhanānāṃa sādhakateti svabhāvabhede bhinna sādhakatā /
sādhakatve ca kṛtiviṣayatvātkaraṇateti bhedena karaṇabhāvaḥ /
nanvevaṃ pratyekaṃ karaṇabhāvāśrayaṇe karaṇāntaranirapekṣāṇāṃ kimiti niyogasiddhihetutā na bhavati ? naivam /
yathāśrutakaraṇādhīnasiddhitvānniyogasya /
tatra bahūni karaṇāni tasya śrūyanta iti, tathaiva tasya siddhiḥ /
1364anekakaraṇasampādyatāpyekasya dṛṣṭā /
yathā---gamanasyāśvena,śibikayā, rathena vā gacchati---iti /
bhinnastatra 1365kāraṇāvāntaravyāpāra iti yadyucyeta /
atrāpyutpattyapūrvāṇyavāntaravyāpārabhūtāni bhinnāni saṅgirāmaha eva /
ata eva tadbhedena bhinnatvātkaraṇabhāvas 1367paramāpūrvaprayuktatve 'pyājyau-ṣadha-sānnāyyadharmāṇāmasaṅkaraḥ /
apūrvasādhananiveśitvāddharmāṇām, tasya ca bhedāt /
ye punaryāgādīnāmapūrvañcāntarā bhāvanāṃ nānumanyante, teṣāṃ yāgādīnāṃ karaṇabhāvo durghaṭaḥ /
avyāpārarūpatvādapūrvasya, vyāpārasambandhaprabhavatvācca1366 karaṇabhāvasya /
gauṇaṃ karaṇatvamiti cet ! kathaṃ tarhitikartavyatāsambandhaḥ /
karaṇaṃ hītikartavyatayā sambadhyate /
1367gauṇañca na karaṇam, na hi gauṇe mukhyadharmassambhavati /
ye 'pi1368 sarvākhyāteṣveva bhāvanābhidhānamāhuḥ, teṣāmapi matamasmabhyaṃ na rocate /
na hi kāryānabhidhāyipu laḍādiṣu bhāvanābhidhāne pramāṇamasti /
vārtikamatanirākaraṇam /
1369yadapi kiṃ karāti ? pacatītyuttaradarśanapramāṇamupanyastam /
tadapi na sādhakam /
vyāpāraviśeṣapraśno hyayaṃ---kiṅkarotīti1370 /
tatra pacatītyuttareṇāpipa tadeva nirdiśyate /
yattu vyāpāramātravācidhātūccāraṇamātraṃ na kriyate, tatra tāvanmātrasyāpabhraṃśatvāt /
pratyayāntaroccāraṇe ca praśnena sahāsambandhaḥ /
ata evācetanavyāpāre vartamānāpadeśādīnāṃ prayogaḥ /
liṅādayastu cetanamevādhikṛtya prayujyante /
na cācetaneṣu gauṇaḥ prayogaḥ mukhyatve 'pyavirodhāt /
kartṛsaṅkhyādimātravacanatve ca"ratho gacchatī"tyādiṣu mukhyatvāpatteḥ /
na cedaṃ vācyam---saṃyoga-vibhāgāveva dhātvarthaḥ, vyāpārastu parispandātmā"ratho gacchatī"tyādiṣu laḍarthaḥ, tenācetane 'pi mukhya evalaḍartha iti /
dhātūnāmeva kriyāvācitvātprathamopanipātī vyāpāra eva dhātvartho 1371yuktaḥ, na jadhanyau saṃyoga-vibhāgau /
kiñcānekārthatāpyāpadyeta /
kevalasya saṃyogasyāvācyatvāt, saṃyogaje 'pi saṃyoge gacchatītyaprayogāt, vibhāgaje 'pi vibhāge prayogānupalabdheḥ, na kevalasya saṃyogasya, vibhāgasya vā gamivācyateti, kimanena manīṣikānimittena bālajalpitena 1372bālajanamanohāriṇā nirbandhena /
śālikanāthena kṛtaṃ kṛtināmupakārasiddhaye samyaka /
samudīkṣya vā gurumataṃ samyagviṣayakaraṇīyamidam1373 // 2 //

iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ viṣayakaraṇīyaṃ nāma dvādaśaṃ prakaraṇaṃ samāptam //