Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 12 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अथ विषयकरणीयं नाम द्वादशं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । 1350प्रभाकरमतं सम्यगालोच्य क्रियते मया । विषयं 1351करणञ्चैव विवेक्तुं युक्तिवर्णना ॥ 1 ॥ "ज्योतिष्टोमेन स्वर्गकामो yajete"tyevamÃdi«u स्वर्गकामादिर्नियोज्यत्वेन सम्बध्यमानः, नास्वर्गसाधने कार्ये बोद्धृतयान्वेतुमलम् ॥ क्रिया हि क्षणभङ्गिनी न कालान्तरभाविनस्स्वर्गादेस्साधनायोपपद्यत इति, कालान्तरावस्थायि क्रियातो भिन्नं कार्यमपूर्वं लिङादयो बोधयन्तीति 1352स्थितम् । स्वसिद्धान्तवर्णनम् । कार्यञ्च कृतीप्सितमुच्यते । कृतिः-आत्मव्यापारः-पुरुषप्रयत्न इत्यनर्थान्तरम् । चेतनश्चाऽत्मा कार्ये बोद्धृतयान्वयमुपैति । न चान्यव्यापाराभिनिर्वर्त्यमन्यस्स्वसम्बन्धितया कार्यत्वेन संवेदयितुमलमिति, आत्मनो मानसप्रत्यक्षसमधिगमनीयः प्रयत्नस्स्वव्यापारः । अतस्तन्निर्वर्त्त्यमेवापूर्वं कार्यमात्मा मन्यते । प्रयत्न एव भवितव्ये ऽपूर्वे प्रयोजकभूतस्य भावयितुरात्मनो व्यापार इति, भावनाशब्देनोच्यते । न च कार्याभिधानं कृतिमनभिदधतां लिङादीनमुपपद्यत इति, ते कृतिमप्यभिदधति, अपूर्वञ्च । न च युगपदनेकाभिधानं दोषः, तथाऽवगमात्, आनुगुण्याच्च । अवगता हि प्रमाणेन लिङादीनां कार्याभिधायिता । आनुगुण्यात् । कृतिर्गुणभूता प्रधानपदवर्तिन्यपूर्वात्मनि कार्ये । अविवादा च कर्त्रादिगतसङ्ख्यावचिता लिङादीनां कार्याभिधायिनामपि । न चाभिधेयतामात्रेण भावनाया एव वाक्यार्थत्वम् । भाव्यमपूर्वं प्रति गुणभावेनाभिधानात्, प्रधानभावेनापूर्वस्याभिधानात्तदेव वाक्यार्थ इति, न किञ्चिदनुपपन्नम् । अत एव भगवतो bhëyakÃrasya तत्र तत्र व्यवहारः---"पुरुषप्रयत्नः---करणमपूर्वस्य bhÃvano"cyata1352 --इति । धात्वर्थस्य विषयत्वोपन्यासः । तस्य तथाविधस्य कार्यस्य नूनं केनचिद्भावार्थेनावच्छेदः । न हि प्रयत्नो भावार्थमन्तरेणास्ति । सर्वो हि पुरुषप्रयत्नः कञ्चिद्भावार्थमवश्यमाश्रयते, तेन विना तदभवात् । तेन प्रयत्नाविनाभावी भावार्थः प्रयत्नाभिनिर्वर्त्त्यमपूर्वमवच्छिनत्ति । अवच्छेदकतयैव विषयभावः1353 / "यत्रैव1354 हि यो भवति नान्यत्र, स तस्य vi«aya"iti विषयविदः । "1355अनन्यत्र भावो विषयशब्दार्थः" इति च । अतो भाव्य evÃr'tho विषयः, भाव्यस्यैव पुरुषप्रयत्नगोचरत्वात् । तेन कार्याभिधायिभिस्सह विषयबोधकतयैव भावार्थः कर्मशब्दस्समभिव्याहारं प्रथममर्हति, तस्य 1356प्रतिपत्त्यनुबन्धत्वात् । अविषयं ह्यपूर्वं कार्यं प्रत्येतुमशक्यम् । प्रतीतस्य च कार्यस्य साधनाकाङ्क्षा । तेन न जघन्यया साधनतया भावार्थानामपूर्वेण सहान्वयः । किन्तु प्रतीत्युपायतामेव मन्यमानो 1357भगवानेवं ब्रूते---"न ह्यविषयान्नियोगान्नियोगज्ञानमुत्पद्यते" [बृ. टी.] इति । धात्वर्थस्य करणत्वनिरूपणम् । स च विषयीभूतभावार्थावच्छिन्नो विध्यर्थः कार्यात्मा प्रतीतः करणम्, itikartavyatäcÃpek«ate, अन्यत्रापि साध्ये तथादर्शनात् । तत्र स एव भावार्थो विषयीभूतः करणमित्यवसीयते, कृतिव्याप्यत्वात् । यो हि यया कृत्यान्यार्थप्रवृत्तया विषयीक्रयते, स एव तत्र करणम् । यथा--- परशुरुद्यमन-निपातनाभ्यां këÂhagatadvaidhÅbhavanalak«aïakÃrye प्रवृत्ताभ्यां व्याप्यमानस्तयोरेव द्विधाभवनलक्षणफलावच्छेदलब्धद्वैधीकरणव्यपदेश्ययोश्च्छिदिधातुवाच्ययोः करणम्, तथेहाप्यपूर्वार्थप्रवृत्तपुरुषप्रयत्नव्याप्यमानो भावार्थस्तस्मिन्नेव प्रयत्ने ऽपूर्वभावनारूपे करणम् । ननु कथं प्रयत्नलब्धात्मा भावार्थो भावनायां करणम् । भाव्यमानतया हि कर्मैव स्यात् । उच्यते । तत्र धात्वर्थो न कर्म, अपूर्वार्थकृतिविषयत्वात् । सर्वाण्येव हि कारकाणि कर्त्तृव्यतिरिक्तानि तद्व्यापारव्याप्यानि, न चैतावता तानि कर्मतां 1358भजन्ते, अनीप्सितत्वात् । क्वचिच्चानीप्सिते कर्मता दृश्यत एव । यथा--- "अग्निहोत्रं जुहोति" [तै. स. 1. 5. 9] इति । करणन्तु यद्यपि स्वरूपनिवृत्तौ न सम्भवति, तथाप्यपूर्वभावनारूपता तदधीनेति नानुपपन्नम् । यथा परशोरेव । न हि परशुः कर्म, करणन्तु भवति, अनीप्सितत्वात् । 1359उद्यमन-निपातनयोर्द्वैधीकरणरूपतायास्तदधीनत्वात् । परशुसम्बन्धप्रभावे ह्युद्यमन-निपातने द्वेधाभवनफलनिष्पादकतया द्वेधाभावने कारणतां1360 भजेते । ata÷"उद्भिदा यजेते" [तां. ब्रा. 29. 7. 2. 3.] इति तृतीयानिर्देशोपपत्तिः1361 / अपूर्वभावनायां करणत्वाद्यागस्य, तन्नामत्वाच्चोद्भिच्छब्दस्य । एवञ्चापूर्व-फलयोरेकैव भावना, एकत्वात्पुरुषप्रयत्नस्य । एकमेव च करणम्, तद्भावनाव्याप्यत्वादेकैव भाव्यता । 1362अत एव च साध्यविवृद्धिरियमिति प्राभाकराः । धात्वर्थस्य विषयत्वकरणत्वयोरुपसंहारः । 1363यदि विषयीभूतस्य करणता, हन्त तर्हि "darÓapÆrïamÃsÃbhyÃmi"tyatra तन्त्राभिहितानां तन्त्रेणैव प्रतिपत्त्यनुबन्धत्वात्, विषयभावस्यैकत्वादेकमेव करणं स्यात्, ततश्च भेदेनेतिकर्तव्यतासम्बन्धो न स्यात् । उच्यते--न सम्यगवधृतामायुष्मता श्रुतिशालिनांवचः । यदेव विषयीभूतम्, तदेव करणम्, नान्यदिति tasyÃr'tha÷ / प्रतीत्यनुबन्धतया । च विषयभावः, स यथामिधानमवकल्पते, प्रतिपत्त्युपायत्वादभिधानस्य । अत स्तन्त्राभिधानात्सहितानां विषयभावः, करणन्तु सिद्ध्यनुबन्धी नियोगस्य, तच्च यथास्वभावं वेदितव्यम् । स्वभावाधीनाहि साधनानांअ साधकतेति स्वभावभेदे भिन्न साधकता । साधकत्वे च कृतिविषयत्वात्करणतेति भेदेन करणभावः । नन्वेवं प्रत्येकं करणभावाश्रयणे करणान्तरनिरपेक्षाणां किमिति नियोगसिद्धिहेतुता न भवति ? नैवम् । यथाश्रुतकरणाधीनसिद्धित्वान्नियोगस्य । तत्र बहूनि करणानि तस्य श्रूयन्त इति, तथैव तस्य सिद्धिः । 1364अनेककरणसम्पाद्यताप्येकस्य दृष्टा । यथा---गमनस्याश्वेन,शिबिकया, रथेन वा गच्छति---इति । भिन्नस्तत्र 1365कारणावान्तरव्यापार इति यद्युच्येत । अत्राप्युत्पत्त्यपूर्वाण्यवान्तरव्यापारभूतानि भिन्नानि सङ्गिरामह एव । अत एव तद्भेदेन भिन्नत्वात्करणभावस् 1367परमापूर्वप्रयुक्तत्वे ऽप्याज्यौ-षध-सान्नाय्यधर्माणामसङ्करः । अपूर्वसाधननिवेशित्वाद्धर्माणाम्, तस्य च भेदात् । ये पुनर्यागादीनामपूर्वञ्चान्तरा भावनां नानुमन्यन्ते, तेषां यागादीनां करणभावो दुर्घटः । अव्यापाररूपत्वादपूर्वस्य, व्यापारसम्बन्धप्रभवत्वाच्च1366 करणभावस्य । गौणं करणत्वमिति चेत् ! कथं तर्हितिकर्तव्यतासम्बन्धः । करणं हीतिकर्तव्यतया सम्बध्यते । 1367गौणञ्च न करणम्, न हि गौणे मुख्यधर्मस्सम्भवति । ये 'pi1368 सर्वाख्यातेष्वेव भावनाभिधानमाहुः, तेषामपि मतमस्मभ्यं न रोचते । न हि कार्यानभिधायिपु लडादिषु भावनाभिधाने प्रमाणमस्ति । वार्तिकमतनिराकरणम् । 1369यदपि किं कराति ? पचतीत्युत्तरदर्शनप्रमाणमुपन्यस्तम् । तदपि न साधकम् । व्यापारविशेषप्रश्नो ह्ययं---किङ्करोतीति1370 / तत्र पचतीत्युत्तरेणापिप तदेव निर्दिश्यते । यत्तु व्यापारमात्रवाचिधातूच्चारणमात्रं न क्रियते, तत्र तावन्मात्रस्यापभ्रंशत्वात् । प्रत्ययान्तरोच्चारणे च प्रश्नेन सहासम्बन्धः । अत एवाचेतनव्यापारे वर्तमानापदेशादीनां प्रयोगः । लिङादयस्तु चेतनमेवाधिकृत्य प्रयुज्यन्ते । न चाचेतनेषु गौणः प्रयोगः मुख्यत्वे ऽप्यविरोधात् । कर्तृसङ्ख्यादिमात्रवचनत्वे ca"ratho gacchatÅ"tyÃdi«u मुख्यत्वापत्तेः । न चेदं वाच्यम्---संयोग-विभागावेव धात्वर्थः, व्यापारस्तु parispandÃtmÃ"ratho gacchatÅ"tyÃdi«u लडर्थः, तेनाचेतने ऽपि मुख्य एवलडर्थ इति । धातूनामेव क्रियावाचित्वात्प्रथमोपनिपाती व्यापार एव धात्वर्थो 1371युक्तः, न जधन्यौ संयोग-विभागौ । किञ्चानेकार्थताप्यापद्येत । केवलस्य संयोगस्यावाच्यत्वात्, संयोगजे ऽपि संयोगे गच्छतीत्यप्रयोगात्, विभागजे ऽपि विभागे प्रयोगानुपलब्धेः, न केवलस्य संयोगस्य, विभागस्य वा गमिवाच्यतेति, किमनेन मनीषिकानिमित्तेन बालजल्पितेन 1372बालजनमनोहारिणा निर्बन्धेन । शालिकनाथेन कृतं कृतिनामुपकारसिद्धये सम्यक । समुदीक्ष्य वा गुरुमतं सम्यग्विषयकरणीयमिदम्1373 ॥ 2 ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां विषयकरणीयं नाम द्वादशं प्रकरणं समाप्तम् ॥