Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 12 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oü श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अथ विषयकरणीयं नाम द्वादशं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । 1350प्रभाकरमतं सम्यगालोच्य क्रियते मया । विषयं 1351करणञ्चैव विवेक्तुं युक्तिवर्णना ॥ 1 ॥ "ज्योतिष्टोमेन स्वर्गकामो yajete"tyevamàdiùu स्वर्गकामादिर्नियोज्यत्वेन सम्बध्यमानः, नास्वर्गसाधने कार्ये बोद्धृतयान्वेतुमलम् ॥ क्रिया हि क्षणभङ्गिनी न कालान्तरभाविनस्स्वर्गादेस्साधनायोपपद्यत इति, कालान्तरावस्थायि क्रियातो भिन्नं कार्यमपूर्वं लिङादयो बोधयन्तीति 1352स्थितम् । स्वसिद्धान्तवर्णनम् । कार्यञ्च कृतीप्सितमुच्यते । कृतिः-आत्मव्यापारः-पुरुषप्रयत्न इत्यनर्थान्तरम् । चेतनश्चाऽत्मा कार्ये बोद्धृतयान्वयमुपैति । न चान्यव्यापाराभिनिर्वर्त्यमन्यस्स्वसम्बन्धितया कार्यत्वेन संवेदयितुमलमिति, आत्मनो मानसप्रत्यक्षसमधिगमनीयः प्रयत्नस्स्वव्यापारः । अतस्तन्निर्वर्त्त्यमेवापूर्वं कार्यमात्मा मन्यते । प्रयत्न एव भवितव्ये ऽपूर्वे प्रयोजकभूतस्य भावयितुरात्मनो व्यापार इति, भावनाशब्देनोच्यते । न च कार्याभिधानं कृतिमनभिदधतां लिङादीनमुपपद्यत इति, ते कृतिमप्यभिदधति, अपूर्वञ्च । न च युगपदनेकाभिधानं दोषः, तथाऽवगमात्, आनुगुण्याच्च । अवगता हि प्रमाणेन लिङादीनां कार्याभिधायिता । आनुगुण्यात् । कृतिर्गुणभूता प्रधानपदवर्तिन्यपूर्वात्मनि कार्ये । अविवादा च कर्त्रादिगतसङ्ख्यावचिता लिङादीनां कार्याभिधायिनामपि । न चाभिधेयतामात्रेण भावनाया एव वाक्यार्थत्वम् । भाव्यमपूर्वं प्रति गुणभावेनाभिधानात्, प्रधानभावेनापूर्वस्याभिधानात्तदेव वाक्यार्थ इति, न किञ्चिदनुपपन्नम् । अत एव भगवतो भाष्यकारस्य तत्र तत्र व्यवहारः---"पुरुषप्रयत्नः---करणमपूर्वस्य bhàvano"cyata1352 --इति । धात्वर्थस्य विषयत्वोपन्यासः । तस्य तथाविधस्य कार्यस्य नूनं केनचिद्भावार्थेनावच्छेदः । न हि प्रयत्नो भावार्थमन्तरेणास्ति । सर्वो हि पुरुषप्रयत्नः कञ्चिद्भावार्थमवश्यमाश्रयते, तेन विना तदभवात् । तेन प्रयत्नाविनाभावी भावार्थः प्रयत्नाभिनिर्वर्त्त्यमपूर्वमवच्छिनत्ति । अवच्छेदकतयैव विषयभावः1353 / "यत्रैव1354 हि यो भवति नान्यत्र, स तस्य viùaya"iti विषयविदः । "1355अनन्यत्र भावो विषयशब्दार्थः" इति च । अतो भाव्य evàr'tho विषयः, भाव्यस्यैव पुरुषप्रयत्नगोचरत्वात् । तेन कार्याभिधायिभिस्सह विषयबोधकतयैव भावार्थः कर्मशब्दस्समभिव्याहारं प्रथममर्हति, तस्य 1356प्रतिपत्त्यनुबन्धत्वात् । अविषयं ह्यपूर्वं कार्यं प्रत्येतुमशक्यम् । प्रतीतस्य च कार्यस्य साधनाकाङ्क्षा । तेन न जघन्यया साधनतया भावार्थानामपूर्वेण सहान्वयः । किन्तु प्रतीत्युपायतामेव मन्यमानो 1357भगवानेवं ब्रूते---"न ह्यविषयान्नियोगान्नियोगज्ञानमुत्पद्यते" [बृ. टी.] इति । धात्वर्थस्य करणत्वनिरूपणम् । स च विषयीभूतभावार्थावच्छिन्नो विध्यर्थः कार्यात्मा प्रतीतः करणम्, इतिकर्तव्यताञ्चापेक्षते, अन्यत्रापि साध्ये तथादर्शनात् । तत्र स एव भावार्थो विषयीभूतः करणमित्यवसीयते, कृतिव्याप्यत्वात् । यो हि यया कृत्यान्यार्थप्रवृत्तया विषयीक्रयते, स एव तत्र करणम् । यथा--- परशुरुद्यमन-निपातनाभ्यां काष्ठगतद्वैधीभवनलक्षणकार्ये प्रवृत्ताभ्यां व्याप्यमानस्तयोरेव द्विधाभवनलक्षणफलावच्छेदलब्धद्वैधीकरणव्यपदेश्ययोश्च्छिदिधातुवाच्ययोः करणम्, तथेहाप्यपूर्वार्थप्रवृत्तपुरुषप्रयत्नव्याप्यमानो भावार्थस्तस्मिन्नेव प्रयत्ने ऽपूर्वभावनारूपे करणम् । ननु कथं प्रयत्नलब्धात्मा भावार्थो भावनायां करणम् । भाव्यमानतया हि कर्मैव स्यात् । उच्यते । तत्र धात्वर्थो न कर्म, अपूर्वार्थकृतिविषयत्वात् । सर्वाण्येव हि कारकाणि कर्त्तृव्यतिरिक्तानि तद्व्यापारव्याप्यानि, न चैतावता तानि कर्मतां 1358भजन्ते, अनीप्सितत्वात् । क्वचिच्चानीप्सिते कर्मता दृश्यत एव । यथा--- "अग्निहोत्रं जुहोति" [तै. स. 1. 5. 9] इति । करणन्तु यद्यपि स्वरूपनिवृत्तौ न सम्भवति, तथाप्यपूर्वभावनारूपता तदधीनेति नानुपपन्नम् । यथा परशोरेव । न हि परशुः कर्म, करणन्तु भवति, अनीप्सितत्वात् । 1359उद्यमन-निपातनयोर्द्वैधीकरणरूपतायास्तदधीनत्वात् । परशुसम्बन्धप्रभावे ह्युद्यमन-निपातने द्वेधाभवनफलनिष्पादकतया द्वेधाभावने कारणतां1360 भजेते । ataþ"udbhidà यजेते" [तां. ब्रा. 29. 7. 2. 3.] इति तृतीयानिर्देशोपपत्तिः1361 / अपूर्वभावनायां करणत्वाद्यागस्य, तन्नामत्वाच्चोद्भिच्छब्दस्य । एवञ्चापूर्व-फलयोरेकैव भावना, एकत्वात्पुरुषप्रयत्नस्य । एकमेव च करणम्, तद्भावनाव्याप्यत्वादेकैव भाव्यता । 1362अत एव च साध्यविवृद्धिरियमिति प्राभाकराः । धात्वर्थस्य विषयत्वकरणत्वयोरुपसंहारः । 1363यदि विषयीभूतस्य करणता, हन्त तर्हि "dar÷apårõamàsàbhyàmi"tyatra तन्त्राभिहितानां तन्त्रेणैव प्रतिपत्त्यनुबन्धत्वात्, विषयभावस्यैकत्वादेकमेव करणं स्यात्, ततश्च भेदेनेतिकर्तव्यतासम्बन्धो न स्यात् । उच्यते--न सम्यगवधृतामायुष्मता श्रुतिशालिनांवचः । यदेव विषयीभूतम्, तदेव करणम्, नान्यदिति tasyàr'thaþ । प्रतीत्यनुबन्धतया । च विषयभावः, स यथामिधानमवकल्पते, प्रतिपत्त्युपायत्वादभिधानस्य । अत स्तन्त्राभिधानात्सहितानां विषयभावः, करणन्तु सिद्ध्यनुबन्धी नियोगस्य, तच्च यथास्वभावं वेदितव्यम् । स्वभावाधीनाहि साधनानांअ साधकतेति स्वभावभेदे भिन्न साधकता । साधकत्वे च कृतिविषयत्वात्करणतेति भेदेन करणभावः । नन्वेवं प्रत्येकं करणभावाश्रयणे करणान्तरनिरपेक्षाणां किमिति नियोगसिद्धिहेतुता न भवति ? नैवम् । यथाश्रुतकरणाधीनसिद्धित्वान्नियोगस्य । तत्र बहूनि करणानि तस्य श्रूयन्त इति, तथैव तस्य सिद्धिः । 1364अनेककरणसम्पाद्यताप्येकस्य दृष्टा । यथा---गमनस्याश्वेन,शिबिकया, रथेन वा गच्छति---इति । भिन्नस्तत्र 1365कारणावान्तरव्यापार इति यद्युच्येत । अत्राप्युत्पत्त्यपूर्वाण्यवान्तरव्यापारभूतानि भिन्नानि सङ्गिरामह एव । अत एव तद्भेदेन भिन्नत्वात्करणभावस् 1367परमापूर्वप्रयुक्तत्वे ऽप्याज्यौ-षध-सान्नाय्यधर्माणामसङ्करः । अपूर्वसाधननिवेशित्वाद्धर्माणाम्, तस्य च भेदात् । ये पुनर्यागादीनामपूर्वञ्चान्तरा भावनां नानुमन्यन्ते, तेषां यागादीनां करणभावो दुर्घटः । अव्यापाररूपत्वादपूर्वस्य, व्यापारसम्बन्धप्रभवत्वाच्च1366 करणभावस्य । गौणं करणत्वमिति चेत् ! कथं तर्हितिकर्तव्यतासम्बन्धः । करणं हीतिकर्तव्यतया सम्बध्यते । 1367गौणञ्च न करणम्, न हि गौणे मुख्यधर्मस्सम्भवति । ये 'pi1368 सर्वाख्यातेष्वेव भावनाभिधानमाहुः, तेषामपि मतमस्मभ्यं न रोचते । न हि कार्यानभिधायिपु लडादिषु भावनाभिधाने प्रमाणमस्ति । वार्तिकमतनिराकरणम् । 1369यदपि किं कराति ? पचतीत्युत्तरदर्शनप्रमाणमुपन्यस्तम् । तदपि न साधकम् । व्यापारविशेषप्रश्नो ह्ययं---किङ्करोतीति1370 / तत्र पचतीत्युत्तरेणापिप तदेव निर्दिश्यते । यत्तु व्यापारमात्रवाचिधातूच्चारणमात्रं न क्रियते, तत्र तावन्मात्रस्यापभ्रंशत्वात् । प्रत्ययान्तरोच्चारणे च प्रश्नेन सहासम्बन्धः । अत एवाचेतनव्यापारे वर्तमानापदेशादीनां प्रयोगः । लिङादयस्तु चेतनमेवाधिकृत्य प्रयुज्यन्ते । न चाचेतनेषु गौणः प्रयोगः मुख्यत्वे ऽप्यविरोधात् । कर्तृसङ्ख्यादिमात्रवचनत्वे ca"ratho gacchatã"tyàdiùu मुख्यत्वापत्तेः । न चेदं वाच्यम्---संयोग-विभागावेव धात्वर्थः, व्यापारस्तु parispandàtmà"ratho gacchatã"tyàdiùu लडर्थः, तेनाचेतने ऽपि मुख्य एवलडर्थ इति । धातूनामेव क्रियावाचित्वात्प्रथमोपनिपाती व्यापार एव धात्वर्थो 1371युक्तः, न जधन्यौ संयोग-विभागौ । किञ्चानेकार्थताप्यापद्येत । केवलस्य संयोगस्यावाच्यत्वात्, संयोगजे ऽपि संयोगे गच्छतीत्यप्रयोगात्, विभागजे ऽपि विभागे प्रयोगानुपलब्धेः, न केवलस्य संयोगस्य, विभागस्य वा गमिवाच्यतेति, किमनेन मनीषिकानिमित्तेन बालजल्पितेन 1372बालजनमनोहारिणा निर्बन्धेन । शालिकनाथेन कृतं कृतिनामुपकारसिद्धये सम्यक । समुदीक्ष्य वा गुरुमतं सम्यग्विषयकरणीयमिदम्1373 ॥ 2 ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां विषयकरणीयं नाम द्वादशं प्रकरणं समाप्तम् ॥