Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 11 (Paricchedas 1 and 2)


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________


PARICCHEDA 1

11_1


savṛttikāyā vākyārthamātṛkāyā upodghāto nāma
prathamaḥ paricchedaḥ /
1070gambhīravitatamarthaṃ vācā saṃkṣiptayā nibaddhamapi /
na vidanti ye samagraṃ kṛpayā tadanugrahaḥ kriyate // 1 // 1071//
tatra kāryavākyārthavādina eva bhāvam, bhāvanām, apūrvañca vākyārthān pratijānate /
tatrāpūrvameva vākyārtha iti sādhanīyam /
tasya mūlaṃ padānāmanvitābhidhāyeteti, tāmeva tāvadādau pariśodhayati /
1072atra ye pratyastamitapadavibhāgam, vākyameva vākyārthasya vācakamityācakṣate /
1073ye ca vākyāntyavarṇa eveti,1074 ye ca padairananvitāḥ padārthā abhihitāḥ padārthā abhihitāḥ parasparānvayamātmano 'vagamayanti---iti /
tannirāsāya pratijānīte---
padebhya eva vākyārthapratyayo jāyate yathā /
tathā vayaṃ nibadhnīmaḥ prabhākaragurormatam // 1 //
padebhya eva, na vākyāt, nāpyantyavarṇāt, nāpi padārthebhya ityarthaḥ // 1 //
taṃ prakāraṃ vaktumupakramate---
paderevānvitasvārthamātropakṣīṇaśaktibhiḥ /
svārthāścedbodhitā buddho vākyārtho 'pi tathā sati // 2 //
vākyārthapratipattau hi padānāmanupāyatve tadanyathānupapattyā, vākyamekaṃ tadupāyabhūtaṃ kalpyate /
yadyapi vyutpattyanapekṣācchabdādartho nāvagamyate /
yadyapi cā'nantyādvākyānām, tadarthānāñca, vaidikasya cār'thasyānanyopāyatvāt vyutpattiraśakyā /
tathāpi kālpanikapada-padārthavyutpattisaṃskṛtāt vākyādvākyārthamavagacchatītyāśrīyate /
yadi kālpanikatve pada-padārthānāṃ pramāṇābhāvādekaikavarṇoccāraṇer'thānavabodhāt, krameṇoccāritānāñca yugapacchavaṇāsambhavāt, pūrvapūrvavarṇānubhavajanitasaṃskārasahito 'ntyo varṇaḥ pratyāyakaḥ, tasya ca pāramārthikapada-padārthavyutpattissahakāriṇīti pakṣassvīkriyate, yadi vā padaissukaravyutpattayo 'nanvitā eva svārthā abhihitā vākyārthamavabodhayantītyaṅgīkriyata, yadi tu padānyevānvitānsvārthānabhidadhatīti śakyate sādhayitum, tadā vākyārthasyāvabuddhatvānnaitāḥ kalpanā ātmānaṃ labhante // 2 //
kathaṃ punaḥ padānāmanvitasvārthamātrabodhakatve vākyārthāvagatissiddhyatītyatrā'ha---
1075pradhānaguṇabhāvena labdhānyonyasamanvayān /
padārthāneva vākyārthān saṅgirante vipaścitaḥ // 3 //
nanu teṣāṃ bhūyastvād bhūyāṃso vākyārthāḥ, vākyāni ca syurityatrā'ha---
bhūyāṃso yadyapi svārthāḥ padānāṃ te pṛthakpṛthak /
prayojanatayā tvekavākyārthaṃ sampracakṣate // 4 //
tatpratītyekakāryatvādvākyamapyekamucyate /
kathaṃ punarekaprayojanatvamityatrā'ha---
pratipattirguṇānāṃ hi pradhānaikaprayojanā // 5 //
yaddhi pradhānabhūtaṃ, tadeva kathannāma viśiṣṭaṃ pratīyatāmityevamarthaṃ guṇānāṃ pratipādanam, tena tatraiva tātparyam, tadeva prameyam, tātparyaviṣaya eva śabdasya prāmāṇyābhyupagamāt, tasya tathābhūtasya pratipattirnaikapadanibandhaneti, vākyameva tatra pramāṇam /
ata eva ca "1076ṣaṣṭhādye na padaṃ nāma kiñcana vākye, na padārthā nāma kecana vākyārthe" [bṛ. ṭī. 6-1-1] ityuktam /
pṛthagbhūtaṃ padaṃ nāma na kiñcana pramāṇamasti /
pṛthagbhūtāśca padārthāḥ, na prameyāssantītyarthaḥ /
etacca tatraiva spaṣṭamuktam // 5 // 1076 //
samprati vākyameva vācakaṃ vākyārthasyeti ye bruvate, 1077ye ca vākyāntyavarṇa eveti /
tannirākaraṇāyā'ha---
vyavahāreṣu vṛddhānāṃ vākyaśravaṇabhāviṣu /
āvāpe-ddhārabhedena padānāṃ śaktiniścayaḥ // 6 //
yadyapi vṛddhavyavahārapūrvikaiva sarvā śabdavyutpattiḥ, vākyaireva ca vyavahāraḥ /
tathāpi yatpadāvāpe yasyār'thasyā'vāpaḥ, yaduddhāre coddhāraḥ, tasminnevār'the tasya padasya vācakaśaktiravasīyate /
na ca tathā sati vākyārthapratipattirnopapadyate, vakṣyamāṇatvānnyāyasya /
yena kāryabalena vākyamekaṃ pratyakṣaparidṛśyamānavarṇapadabhedāpahnavena kalpyeta /
1078kiñca, "śiśo ! gāmānaya, śiśo ! gāṃ badhāna, vatsa ! gāmānaya, vatsa ! gāṃ badhāna, arbhaka ! gāmānaya, arbhaka ! gāṃ badhāna, ḍimbha ? gāmānaya, ḍimbha ? gāṃ badhāne"tyaṣṭānāṃ vākyānāmaṣṭau vācakaśaktayaḥ kalpyāḥ /
padavādinastu, saptānāṃ padānāṃ saptaiva śaktaya iti kalpanālāghavam /
anayaiva diśā śuklāmiti padaprekṣepe vākyavādino 'ṣṭāvaparāḥ kalpyāḥ, 1079padavādinastvekaiva /
apāramārthike ca 1080pada-padārthavibhāge kimāśritā vyutpattirabhyupāyatāmupaitītyapi cintanīyam /
ye punaḥ---vākyāntyavarṇasya vācakatāmāhuḥ, tanmate 'pi tāvat padārthavibhāgasya pāramārthikatvāt ghaṭetaiva vyutpattiḥ /
nanu vācyavācakasambandhagrahaṇameva vyutpattirityucyate /
na ca vākyāntyavarṇavācakatvavādināṃ padaṃ padārthasya vācakam /
atastanmate 'pi nirviṣayaiva vyutpattiḥ /
ucyate /
na nirviṣayā, nimittanaimittikabhāvasyābhyupagatatvāt /
keyamavācakasya nimittatā ? naiṣa doṣaḥ /
vākyāddhi yatpadaprayoge1081 sati, yatpadārthānvito vākyārthaḥ pratīyate, tatpadaṃ tasyār'thasyāvācakamapi bhavati nimittam /
kintu tanmate 'pi śaktikalpanāgauravaṃ pūrvoktanyāyena tulyameva //
ye 'pyāhuḥ---vākyameva smṛtyārūḍhaṃ vākyārthaṃ pratipādayatīti, teṣāmapi prācyameva śaktikalpanāgauravalakṣaṇa1082 dūṣaṇamaśakyaparihāram /
1083bhāṣyakāravacanañca "pūrvavarṇanitasaṃskārasahito 'ntyo varṇaḥ pratyāyakaḥ" [śā. bhā. pṛ. 46] iti nirviṣayam /
aśakyañca mahāvākyasya sakṛtsmaraṇam /
tasmātpadānāmeva vācakaśaktirāśrayaṇīyā /
atra keciccodayanti---nanu vṛddhavyavahāraprayukte vākye padānāṃ vācakaśaktyavadhāraṇameva nopapadyate /
puruṣavākyanāmarthaṃ prati liṅgabhāvena pramāṇatvābhyupagamāt /
vākyāddhi kāryabhūtātpratītasya vaktustadarthaviṣayaṃ pūrvavijñānaṃ 1084kāraṇabhūtamanumīyate /
tasya va jñānasya jñeyāvyabhicāritvāt jñeyabhūtārthaniścaya iti, na vācakaśaktyavagamaḥ /
ucyate /
na nūnaṃ bhavān 1085nītipathoktamarthaṃ samyagākalayati /
parihṛtaṃ hi tatredam---bālo hi vyutpadyamānaḥ prayojyavṛddhasya śabdaśravaṇasamanantarabhāvinīṃ viśiṣṭaceṣṭānumitāmarthapratītiṃ śabdakāraṇikāmavagacchati /
sa tathā vyutpannaḥ kadācitkasyacidananvitārthapadaracanaṃ vākyamupalabhate, tathopalabhamānasya caiva vimārśo jāyate---sambhāvyamānānanvitārthapadaracanamidaṃ vākyaṃ kathaṃ prayojyavṛddhasya arthaniścayaṃ kṛtavat ? vṛddhasyāpi puruṣāyatte vākye 'nanvitārthapadaracanaśaṅkā mameva sambhavatīti /
tasyaivaṃ vicikitsodaye punareṣa niścayo jāyate---
nūnamanenāyaṃ prayoktetthamavadhārito yadanvitārthānyeva padānyayaṃ prayuṅkte-iti /
tathāvidhāpadaprayoganiyamaścāsyānupalabdhe 'nvaye nopapadyate ityevamanvayopalambhamanumimānenānvayo niścīyate /
niścite cānvaye vākyametadanuvādabhūta186 marthasyeti /
evañcedanuvādakatayā tasyār'thasya tadvākyaṃ vācakameveti, pūrvavācakaśaktijñānaṃ nāyathārthamiti manyate /
yadi paraṃ mayā prāganumānapurassaror'thaniśco 'syeti nāvagatam /
yāpi ceyamarthasyāniścite 'nvaye viśiṣṭavaktṛjñānānumā, sāpi padānāṃ svarūpamātrāvagamādeva nopapadyate, kinatu viśeṣāvagamāt /
na ca śakteranyaḥ padānāṃ viśeṣo 'vagamyate /
tato mayevānenāpi padānāṃ vācakaśaktiravadhāritā /
tena viśiṣṭānvayavācakapadaprayogāttadviṣayaṃ vaktuḥ pūrvajñānamanumitavān, iti gambhīro 'yaṃ nītimahāhvadaḥ /
anvitābhidhānānupapattiśaṅkā /
atra 1087kecidācakṣate---bhavatu padānāṃ padārtheṣu śaktijñānam, tathāpyanvitābhidhānaṃ na sidhyati---iti /
tathāhi---pratiyogināmanantatayā anvayānāmānantyāt, tadānantye cānvitānāmapyānantyātsambandhagrahaṇaṃ duṣkaram /
agṛhītasambandhasya ca padasya vācakatve, ekasmācchabdātsarvārthapratītiprasaṅgaḥ1088 /
sāmānyānvayābhidhānañca nā'śaṅkanīyameva, vākyebhyo viśeṣānvayāvagamāt /
svarūpamātrābhidhānenāpi ca vākyārthapratipattyupa1089 - pattāvanvitābhidhānāśrayaṇe śaktikalpanāgauravam1090 /
tathā1091 padenānvitassvārtho 'bhidhīyamānaḥ--kimabhihitena padārrthāntareṇānvito 'bhidhīyate ? uta, anabhihiteneti ? vikalpanīyam /
anabhihitena cet, 1092padāntaraprayogavaiyarthyam /
ekasmācca 1093sarvānvayapratītiprasaṅgaḥ /
abhihitena cet, tadapi tarhi padamanvitābhidhāyitayā 1094padāntaropāttamarthamabhidhānāyāpekṣata---iti, itaretarāśrayaḥ prāpnoti /
tasmātpadāntarābhidhānānapekṣasvarūpamātrābhidhānamevār'thānāṃ padaiḥ kriyate /
te ca tathābhūtāḥ padairabhihitāḥ padārthā ākāṅkṣā-sannidhi-yogyatāvanto vākyārthamavagamayanti /
na teṣāṃ sambandhagrahaṇāpekṣā śaṅkanīyā /
yataḥ padadharmo 'yam, nāyamarthadharmaḥ /
tadāha bhāṣyakāraḥ---
"1095padāni hi svaṃ svamarthamabhidhāya nivṛttavyāpārāṇi /
athedānīṃ avagatāssanta vākyārthamavagamayantī" [pū. mī. 1. 1. 25.] ti // 6 //
tadetannirākartumupakramate---
opyante, coddhriyante ca svārthā anvayaśālinaḥ /
anviteṣveva sāmarthya padānāṃ tena 1096gamyate // 7 //
tatraiva vārtikamatena śaṅkā /
atrā'ha---satyamanvitapadārthaviṣayāvevā'vāpoddhārau, tathāpyanvitābhidhānamaśakyam /
pāramparyeṇāpi tadupapatteḥ /
tathāhi---padairananvito 'pyabhihitor'tho 'nvitārthapratipatternimittaṃ bhavatīti, padānāṃ pāramparyeṇānviteṣvapi hetutvam /
tadāhurvārtikakārabhiśrāḥ---
"na vimuñcanita sāmarthyaṃ vākyārthe 'pi padāni naḥ /
tanmātrāvasiteṣveṣu padārthebhyassa gamyate" //
[ślo. vā. adhi. 7. ślo. 229] iti /
padārthapratipādanañca vākyārthapratipattaye prayuktānāṃ padānāmavāntaravyāpāra iti ca, teṣāmeva vyavahāraḥ---
"vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam /
pāke jvāleva kāṣṭhānāṃ 1097padārthapratipādanam" //
[ślo. vā. adhi. 7. ślo. 343.] iti /
etāmāśaṅkāmupekṣyaiva tāvaddoṣāntaraṃ pariharati---
ākāṅkṣā-sannidhiprāptayogyārthāntarasaṅgatān /
svārthānahuḥ padānīti vyutpattissaṃśritā1097 yadā // 8 //
ānantya-vyabhicārābhyāṃ tadā doṣo na kaścana /
yattāvaduktam---ānantyācchabdaśaktyavadhāraṇānupapattiḥ, agṛhītaśakteśca vācakatve vyabhicāraprasaṅga iti /
tadanupapannam /
upalakṣaṇāśrayaṇenāpi 1098sambandhabodhaḥ, saukāryādākāṅkṣitena yogyena sannihitena cānvitaṃ svārthaṃ padaṃ vaktīti vyutpattirāśrīyate /
tena---
1099yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate /
tadanvitaḥ padenār'thassvakīyaḥ pratipādyate //
iti saṃgrahaślokaḥ /
ākāṅkṣaviṣaye nyāyamatopanyāsa-nirosau /
kā punariyamākāṅkṣā ? pratipatturjijāsā /
kinnibandhanā punarasau ? 1100avinābhāvanibandhaneti kecit /
kriyā hi kārakāvinābhāvinīti tāṃ pratītya, kārakaṃ jijñāsate, evaṃ kārakamapi budhvā, kriyāmiti /
1101tadayuktamiti manyāmahe ?, jijñāsāvirāmānupapatteḥ /
tathāhi---yadā tāvat kārakajijñāsā, tadā tadīyajanaka--tadguṇa--tatkriyā--tatkārakāntarādijijñāsāpyāpadyate /
atha prayojanābhāvāt kārakātiriktamanyanna jijñāsyate, tarhi kriyāmātrāvagame 'pi yatra kārakajñānena prayojanaṃ nāsti, tatra jijñāsā na syāt /
anuṣṭheya tayā hi kriyāyāmavagatāyāṃ kārakamantareṇa tadanuṣṭhānānupapatteḥ, kārakajñānaṃ na prayojanavat /
vartamānāpadeśādau tvananuṣṭheyatayā nāsti na kārakajñānena prayojanam /
atha ca yatrāpi vākyamaparipūrṇaṃ manyante, sākāṅkṣārthābhidhāyitayā cāparipūrṇatā /
ata eva tatrādhyāhāramapi kurvanti /
yatrāpi cānuṣṭheyakriyāvagamaḥ, tatrāpi niśśeṣakārakajijñāsā syāt /
yathā-devadatta ! "gāmānaye"ti 1102karaṇānupādānādaparipūrṇatā syāt /
athaikakārakajñānenāpi tāvadanuṣṭhānopapatterna kārakāntarajijñāsā, tarhi devadatta ! "gāmānaya daṇḍene"ti prayukte 'pi daṇḍaśabde, tadākāṅkṣā na syāt /
tataśca anākāṅkṣitatvāt tasya, tadanvayo na syādvākyārthe /
atha daṇḍapadoccāraṇāt tatrā'kāṅkṣā parikalpyate /
1103anyathā daṇḍapadārthasyānanvaye tatpadoccāraṇamanarthakaṃ syāt /
evama "pyaruṇayaikahāyanyā piṅgākṣyā somaṃ krīṇātī" [tai. saṃ. 6.1.9] tyatrāpyananvayaprasaṅgaḥ /
na hi vedapadoccāraṇenānarthakena na bhavitavyamiti kiñcana pramāṇamasti, ato na tatrā'kāṅkṣodaye kiñcitkāraṇamastīti, "somaṃ krīṇātī"tyato 'dhikasyānanvitatā syāt /
api ca laukikatvāt kriyākārakayoḥ, yatkiñcitkriyā-kārakopādāne 'pi tatsiddheravighātānna'tīva viśeṣajijñāsā ghaṭate /
ajñāte hi jñānecchā ghaṭate, na punarjñāte 'pi /
svamatenā'kāṅkṣākathanam /
1104atrocyate---abhidhānāparyavasānam, abhidheyāparyavasānañca jijñāsodaye nibandhanam /
ekapadaprayoge hi 1105dvāramityādāvabhidhānameva na paryavasyati /
na hyanuccarite pratiyogisannidhāpake1106 pade 'nvitābhidhānaṃ śakyate vaktum /
vṛddhavyavahāravaśenānvitārthapratipādanaparatā padānāmavadhāriteti, tadarthaṃ yuktaiva pratiyogijijñāsā /
yasyāpyabhihitānvaya iti rāddhāntaḥ, tanmate 'pi padārthasya 1107padārthāntaramanteraṇānvayāsāmarthyāt, tadupapattaye yuktaiva 1108pratiyogijijñāsā /
tasyāñca satyāmaparipūrṇavākyaparipūrakatayā loke 'dhyāhārasya1109 1110viditatvāt, prakaraṇādivaśena yogyapratiyogyadhyāhāraḥ kriyate /
"amāvāsyāyāmaparāhṇe piṇḍapitṛyajñena carantī" [ā.śrau.1.3.7.sū.1.2.] tyādiṣvanekapadaprayogādanvitābhidhāne 'pi, abhihitasnaya kāryasyāpūrvātmano 'nuṣṭhānaṃ vinā kāryatvānupapatteḥ, kartrā ca vinā tadasambhavāt, adhikārādṛte ca tadayogāt, niyojyamantareṇa catasyānavakalpanāt, tadupapattaye yuktaiva tadanvayayogyaniyojyajijñāsā /
tasyāṃ satyāmaparipūrṇatvāvagamāt, lokavadadhyāhāre kartavye satyapi, 1111jīvanasyā'vaśyakatve 'ntaraṅgatve ca 1112vidheranuṣṭhānākṣepo na kalpeteti, tatparityāgena kāmye niyojyaviśeṣaṇe sthite sarvakāmipuruṣavyāpisvargasyaiva niyojyaviśeṣaṇatvayogyatvāt, svargakāmo niyojyo 'dhyāhviyate /
1113tathādhyayanavidhāvanyaprayuktānuṣṭhānanirvāhitakāryabhāve niyojyo nādhyāhviyate /
1114alaukikatvāccāpūrve kārye niyojyasyādhyāhāramantareṇā'kāṅkṣā na nivartate /
alaukikatvādeva ca "sauryaṃ caruṃ1115 nirvapet ghṛte śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ" [mai. saṃ. 2. 2. 2] ityādau karaṇopakāramanteraṇa vidhessiddhyasambhavāt tajjijñāsā, tajjanakapadārthajijñāsā ca /
ata eva tadabhāve bhāṣyakāro vākyānāṃ 1116nyūnatāmāśaṅkya parihṛtavān1117 /
nanvevaṃ tarhi tatra padatrayaṃ prayujyate---"gāmānaya śuklāmi"ti loke, tatra hi kārakadvayasyāsambhavānnā'kāṅkṣāstīti kathamanvitābhidhānam /
"gāmānayetye" tāvataiva paripūrṇatvādvākyasya /
satyam /
padāntarānuccāraṇa evam, uccarite tu tasmin, tasyāpyānayatisannidhānādekavākyatvāvagamādānayatyanvitasvārthābhidhāy itvāt, ākāṅkṣāṃ vinā ca tadasambhavāt, ānayaterākāṅkṣā parikalpyate /
tathā coktaṃ 1118bhāṣyakāreṇa---
"bhavati ca raktaṃ pratyākāṅkṣe" [śā. bhā. pṛ. 117.ṭati /
tenātrāpyanvitābhidhānasiddhyarthamevā'kāṅkṣā /
yadi paramayaṃ viśeṣaḥ, "dvārami"tyādau tasyaiva padasyānvitābhidhānāyā'kāṅkṣā, "gāmānaya śuklāmi"tyādau tu 1119padāntarasyeti /
anvitasyābhidhānārthamuktārthaghaṭanāya vā /
pratiyogini jijñāsā yā sā'kāṅkṣeti gīyate //
iti saṅgrahaślokaḥ //
sā ceyamākāṅkṣā 1120bhavantī vyutpattāvupalakṣaṇamāśrīyate /
kimiti punassannidhi-yogyatva eva 1121nā'śrīyate, nirākāṅkṣāṇāmanvitābhidhānādarśanāt /
"ayameti putro rājñaḥ, puruṣo 'yamapanīyatāmi"tyādau putrapadasambandhanirākāṅkṣo rājā na puruṣeṇānvīyate /
kasmātpunaranayoḥ putra-puruṣa-yossannidhi-yogyatvāviśeṣe 'pi putreṇaiva rājñassambandhaḥ, na puruṣeṇa /
ucyate---vākyāt 1122vākyārthapratipatternyāyasāpekṣatvāt, nityasāpekṣeṇa putreṇaiva rājā sambadhyate, tatsambandhanirākāṅkṣaśca na puruṣasambandhamanubhavatītyākāṅkṣāpi vyutpattyupalakṣaṇamāśrīyate /
paripūrṇena yogyasya samīpasyāpyananvayaḥ1123 /
vyutpattau tena śabdānāmākāṅkṣāpyupalakṣaṇam //
iti saṃgrahaślokaḥ //
sā ceyamākāṅkṣā pratiyogiṣu sarveṣu na sahasaivopajāyate, kintu kāraṇopanipātakrameṇa /
tathāhi---viṣayamantareṇāpūrvaṃ kāryaṃ pratyetumeva na śakyata iti, pratipattyanubandhabhūtaviṣayāpekṣā prathamaṃ vidheḥ /
atha pratipanne viṣayasambandhini vidhyarthe, niyojyamantareṇa tatsiddhyasambhavānniyojyākāṅkṣā /
tathā viṣayībhūte bhāvārthe karaṇe labdhe, vaikṛtāpūrvāṇāṃ karaṇopakārākāṅkṣā, labdhe ca tasmin, tajjanakapadārthākāṅkṣeti /
tathā cā'hu ḥ---
"pratiyogiṣu sarveṣu nā'kāṅkṣodeti tatkṣaṇāt /
kāraṇopanipātānupūrvyeṇa tu yathāyatham" //
iti //
tatkrameṇānvitābhidhānamapi krameṇaiva /
ślokaścātra bhavati---
jijñāsā jāyate boddhussambandhiṣu yathā yathā /
tathā tathaiva śabdānāmanvitārthābhidhāyitā //
sannidhinirūpaṇam /
atha 1124sannidhiḥ kaḥ ? 1125yasyār'thasya śravaṇānantaramākāṅkṣā-yogyatābhyāmarthāntare buddhi viparivṛttiḥ /
sā ca na śabdanibandhanaiva kevalamanvitābhidhānavyutpattāvupalakṣaṇam 1126 adhyāhṛtenāpi loke anvitābhidhānadarśanāt /
na ca vācyaṃ---śabda evādhyāhviyate, sacār'thamupasthāpayati---iti, anupayogāt, apramāṇakatvācca /
yadyapyarthāpattipramāṇako 'dhyāhāraḥ, tathāpi śabdakalpanamanupapannam /
yena hi vinānupapattiḥ, tadevār'thāpattiprameyam /
na cār'thānāṃ śabdamantareṇānupapattiḥ /
syānmatam /
arthakalpanāyaivār'thāpattiḥ pravarttamānāṃ tasyār'thasya savikalpakajñānavedyatvāt, savikalpakajñānānāñca śabdapurassaratvāt purovartiti śabda eva paryavasyati---iti /
tadasat /
yathaiva śabdapurassare 'pi savikalpakajñāne liṅgasya, indriyāṇāñca nirvikalpakadaśāyāmartha evāvadhāritaśaktitvānna śabdamātre paryavasānam, tathā dṛṣṭārthāpattau sākṣādupapādaker'tha evār'thāpatteḥ prāmāṇyābhyupagamāt, śrutārthāpattavapi tatraiva tasyāḥ prāmāṇyaṃ yuktam, na śabde /
tasya sākṣādanupapattiśamanāsamarthatvāt /
kiñca sarvatra savikalpakajñāne śabdassmaraṇaviparivartī na prameyatāṃ pratipattumarhati /
savikalpakalpakajñāneṣu pūrvapratīyamānatā ca śabdasya nātīva pramāṇavatī, kintvarthapratītāveva samānakālaṃ śabdasmaraṇamiti pratītyārūḍham /
tena na śrutārthāpattiśśabdaviṣayā /
na ca śabdānupapattyā śabdakalpanaivocitā, tasya svāte 'nupapattyabhāvāt /
anvitābhidhānānupapattyā tu kalpanā prasarantī yogyapratiyogyarthaviṣayaivāvatiṣṭhate, tasyaivā'kāṅkṣitatvāt, 1127daśamādyanyāyena padārthavat pūrvapratītasyāpi śabdasyopekṣaṇīyattvāt /
na ca "dvārami"ti yatrādhyāhāraḥ, tatrāpyāvriyatām, saṃvriyatāmiti vā kalpayitumarthāpatteḥ prabhaviṣṇutā, sāmānyakalpanāmātrahetutvāt /
tasmādaparipūrṇaparipūrakatayā lokata evādhyāhārasyāpyupapattiḥ1128 /
tatra yaugyatayā, prakaraṇādivaśena ca viśeṣāvadhāraṇādartha eva ca paripūraka iti, anupayogī śabdasyādhyāhāraḥ /
ato viśvajidādau niyojyena, sarvatra ca karaṇopakāreṇa, vikṛtiṣu ca prākṛtapadārthairaśabdopasthāpitairapi siddhamanvitābhidhānam /
ākāṅkṣāvacca sannidhāvapi sannidhāpakakrameṇaiva kramo veditavyaḥ, tadanusāreṇa cānvitābhidhānamapitathaiva---iti /
sannidhiśśabdajanmaiva vyutpattau nopalakṣaṇam /
adhyāhṛtenāpyarthena loke sambandhadarśanāt //
sahasaiva na sarveṣāṃ sannidhiḥ pratiyoginām /
sannidhāpakasāmagrīkrameṇa kramavānasau //
yathā yathā sannidhānaṃ jāyate pratiyoginām /
tathā tathā krameṇaiva śabdairanvitabodhanam //
iti saṅgrahaślokāḥ /
ato yathoktākāṅkṣā---sannidhiprāptamākāṅkṣitaṃ sannihitaṃ yogyañca yat padārthāntaram, tena saṅgatamityarthaḥ /
yogyatānirūpaṇam /
kiṃ puraridaṃ yogyatvaṃ nāma ? ucyate--yat 1129sambandhārham /
sambandhārhamidamiti kathamavagamyate, sambandhitvena dṛṣṭatvāt /
nanvevaṃ tarhi kathamapūrve kārye 'nvitābhidhānaṃ vede, tena saha kasya cit sambandhasyādarśanāt /
ucyate---sāmānyato yogyatāvadhāraṇaṃ viśaiṣapratittāvupāya ityadoṣaḥ /
yadapi tadapūrvam, tadapi kāryameveti dṛṣṭacarakāryasambandhaṃ yat, tadyogyamityavasīyate /
sāmānyenaiva yogyatvaṃ loke yadavadhāritam /
tadanvitābhidhānasya vyutpattāvupalakṣaṇam //
iti saṅgrahaślokaḥ /
yogyatāviṣaye matāntaropanyāsa---nirāsau /
anye tu---yadayogyatayā nāvadhāritam, tad yogyam /
tenālaukikenāpi vidhyarthenānvitābhidhānaṃ siddhyatītyāhuḥ /
tadidamasāram /
yathāpramāṇāntarāvedye vastani kasyacid yogyatāvadhārayituṃ na śakyate, tathaivāyogyatāpīti, sarvasyāpratītenāpi sarvaprakāreṇa tasminnanvayassyāt /
bhāvārthasyaiva viṣayatvenānvayaḥ, anupādeyaviśeṣaṇaviśiṣṭasyaiva svargakāmādeḥ niyojyatayānvaya iti niyamo nopapadyata ityalamatiprasaṅgena // 8 //
nanvanvitābhidhānapakṣe vyutpattāvupalakṣaṇāśrayaṇameva gauravamityatrā'ha---
padārtheṣvapi caivaiṣā sāmagryanvayabodhane // 9 //
yasyāpi mate padārthā evānyonyānvayamavagamayanti, tenāpi pratiniyatānvayabodhasiddhyarthamidamāśrayaṇīyameva--ākāṅkṣā--sannidhi--yogyatāvanta eva padārthā 1133vākayārtha bodhayanti, nānya iti, etadeva kathamiti paryanuyuktena vṛddhavyavahāre tathādarśanāditi parihāro vācyaḥ /
tasmādubhayapakṣasādhāraṇatvānnedaṃ dūṣaṇam // 9 //
nanvevamapi kena viśeṣeṇābhihitānvayaṃ parityajya, anvitābhidhānamāśritamiti /
1134atrā'ha---
kintu teṣāmadṛṣṭaiṣā śaktirmānāntarādgatau /
kalpyā viśiṣṭārthaparapadasaṃsparśabhāvitā // 10 //
padārthānāṃ hi śabdādanyataḥ pramāṇāt pratīyamānānāmanyonyānvayabodhakatvaṃ na pratītamiti, śabdābhidheyānāṃ tadavagamaśaktiḥ kalpayitavyā /
tasyāścotpattau śabdasaṃsparśa eva heturityāśrayaṇīyam /
śabdo hi viśiṣṭārthapratipattiparatayā lokavyavahāreṣu prayujyamāno dṛṣṭaḥ /
na co 'sau sākṣādvākyārthapratipādane samartha iti, padārthānavāntaravyāpārīkaroti /
te ca yadyanyonyānyānvayabodhane samarthāssyuḥ, tadā teṣāmavāntaravyāpāratā syānnānyatheti, viśiṣṭārthāvabodhaparaśabdasaṃsparśādeva teṣāmeṣā śaktirāvirbhavatīti, śabdasyāpi padārthagatānvayabodhakatva1135 śaktyādhānaśaktirāśrayaṇīyā /
syādevam---yadi mānāntarāvaseyānāṃ padārthānāmanyonyānvayāvagame sāmarthyaṃ na syāt /
asti tu tat śvaityasyānavadhāritāśrayaviśeṣasya pratyakṣadṛṣṭasya,aśvasyāpratipannaguṇaviśeṣasya pratyakṣahveṣāśabdānumitasya padanikṣepaśabdānumitasya, ajñātakartṛbhedasya dhāvanasya, "śveto 'śvo dhāvatī"tyanvayabodhakatvadarśanāt /
1136tadāhurvārttikakāramiśrāḥ---
"paśyataśśvetamārūpaṃ hveṣāśabdañca śṛṇvataḥ /
khuranikṣepaśabdañca śveto 'śvo dhāvatīti dhīḥ //
dṛṣṭāvākyavinirmuktā" iti /
[ślo. vā. vā. adhi. ślo. 358] ārūpam---avyaktarūpamityarthaḥ /
tena guṇaviśeṣo na pratyakṣamavasīyata ityarthaḥ /
atrocyate---kiṃ yenaiva puruṣeṇa śvaityasamānāśrayau hveṣādhvani-padanikṣepaśabdāvavagatau, tasyaiveyaṃ "śveto 'śvo dhāvatī"ti dhīḥ ? uta yasya'pādānānadhyavasāyaḥ, tasyāpi---iti ? kimataḥ /
yadi tāvadapratyākalitahveṣādhvatina-padavihāranirdhoṣāpādānasyetyucyate, tadāpratītivirodhaḥ /
sa hyevaṃ pratipadyate---bhavitavyamasmin deśe nūnamaśvena, bhavitavyañca kenaciddhāvateti /
athāśvasaṃbandhinameva surapuṭaṭaṅkāraravamabhyāsapāṭavavaśādavaiti, tadāsāvaśvavartinīmeva vegavatīṃ gatimanuminotīti, na punaḥ kevalāmevāvagamya, tasyānvayaṃ padārthasāmarthyenāvabuddhyate /
yo 'pi tasmin deśe nāstyanyo 'śvāditi niścitya, pāriśeṣyādapādānādhyavasāye 'pi hveṣādhvaneśśvaityasamānādhikaraṇamaśvatvamapyadhyavasyati, /
tasyāpi gṛhābhāvadarśanamiva bahirbhāvāvagatāvarthāpattiḥ---"yo 'yaṃ śvetaḥ, sa eṣo 'śvaḥ" ityatra pramāṇam /
yastu śvaityasamānādhikaraṇau hveṣādhvani-khurapuṭaṭaṅkārāvadhyavasyati,tasyāpyaśvatve vegavati ca gamane śvetavartinyevānumānam, na svatantrayoḥ /
ataḥ pramāṇāntareṇāsambaddhāvabhātānāṃ padārthānāṃ na kvacidanyonyasambandhabodhakatvamanumānārthāpattivyatirekeṇa pratītam /
api ca yadi padārthāvagatimātrādeva parasparānvayāvagamaḥ, tadā kasmin pramāṇe tasyāntarbhāva iti vācyam ? na tāvacchābde, śabdābhāvāt /
padāthābhidhānāvāntaravyāpāreṇa hi 1138yacchabdādanvayajñānam, tacchābdamityeṣa vo rāddhāntaḥ /
1139tasmānnāsya śābde 'ntarbhāvaḥ /
pramāṇāntarābhyupagame tu śābdasyocchedaḥ, śabdāvagatapadārthaviṣaye 'pi tasyaiva prāmāṇyaprasaṅgāt /
tasmācchabdābhihitānāṃ padārthānāmanyatrādṛṣṭaṃ vākyārthabodhanasāmarthyaṃ kalpayitavyam /
tadādhānaśaktiśca śabdānāmapīti kalpanālāghavācchabdānāmevānvitasvārthāvabodhanaśaktimātraṃ kalpayituṃ nyāyyam /
tena pāramparyeṇa padānāmanviteṣu sāmarthyamiti nirastam /
1140nanvanantapratiyogyanvitasvārthabodhanaviṣayā anantā eva śabdasya śaktayaḥ kalpayitavyāssyuḥ /
abhihitānvayavāde tvekasminnarthe ekasya śabdasyaikaiva śaktiriti /
1141tanna---ekayaivā'kāṅkṣita-sannihita-1142yogyārthānvitasvārthābhidhānaśaktyā pratiyogibhedena kāryabhedopapatteścakṣurādīnāmiva /
cakṣuryathaivaikayā darśanaśaktyā ghaṭādipratiyogisahāyabhedājjñānāni bhinnāni janayati, tathā śabdo 'pi pratiyogibhedāditi mantavyam /
kiñca padārtheṣvapi tulyametaditi na kiñcidetat /
anye tvāhuḥ---ākāṅkṣā-sannidhi-yogyatāvantaḥ padārthā vākayārthībhavanti, na punarvākyārthameva bodhayantīti /
tadidamatimandam---vākyārthāvagateḥ kāraṇābhāvaprasaṅgāt /
anupāyatve padānāmanvayapratītau padārthā api cenna kāraṇam, akāraṇikaivā /
dyapadyeta /
syānmatam /
kriyāpadena, kārakapadena vā sākāṅkṣer'the 'bhihite, yadeva padāntareṇa yogyapratiyogipadārthāntaraṃ sannidhāpyate, tadave tasya sambandhitvenāvatiṣṭhate--iti /
satyamevam /
avagatistu tatsambandhasya kinnibandhaneti vācyam /
atha pūrvapadārthe sākāṅkṣe abhihite, yat padāntaramuccaritam, tat tatsambandhitayaiva svārthamupanayati pratyayavat /
yathā prakṛtyarthe pūrvapratīte pratyaya uccāryamāṇassvarthaṃ tadviśiṣṭamevābhidhatte, tathā padāntaramapi /
taduktaṃ, "prakṛtipratyayau pratyayārthaṃ saha brūtaḥ" [ma. bhā.] iti /
prakṛti svārthaṃ pratyayārthaviśaiṣaṇatvenopanayatīti, pratyayena tadarthamāhetyarthaḥ /
tathā coktam---
"nityaṃ viśiṣṭa evār'the pratyayo yatprayujyate /
tatpūrvataravijñātaprakṛtyarthaviśeṣaṇāt" //
iti /
aṅgīkṛtaṃ tarhi dvitīyasya padasyānvitābhidhānam, prathamasya tathāpi nāstīti cenna /
vākye pādānāṃ prayogakramaniyamābhāvāt /
yadeva kadācit prathamam, tadeva kadācit dvitīyamiti, sarvapadānāmevānvitābhidhānamāpatitam /
abhihitānvayavādī ca prakṛti-pratyayayorapyanvaya-vyatirekāvadhāritavyatiriktaśaktikayorabhihitānvayameva padavadicchati /
tathā ca---
"prakṛtipratyayau brūtaḥ pratyayārthaṃ saheti yat /
bhedenaivābhidhāne 'pi prādhānyena tathocyate" //
"pākaṃ tu pacirevā'ha kartāraṃ pratyayo 'pyakaḥ /
pākayuktaḥ punaḥ kartā vācyo naikasya kasyacid" // 1143//
ityāha /
kiñca pratayayaścedanvitābhidhāyī, tadā tadaviśeṣāt padānāmapyanvitābhidhāyitā kimiti nābhyupeyate, kimardhavaiśasena /
yadi prakṛti-pratyayayorapyanvitābhidhānamasti, na tarhi dvāramityatrānvitābhidhānānupapattinibandhayā'kāṅkṣayā vivriyatāṃ, saṃvritayāṃ vetyadhyāhāraḥ /
ucyate /
dvāramiti prathameyaṃ prātipadikārthāvyatiriktārthābhidhāyinī /
tenātra kena sahānvitasyābhidhānam /
vyatiriktārthe pratyaye praviśetyādau yo 'dhyāhāraḥ, so 'bhihitārthānupapattyaiva viśvajidādivaditi na doṣaḥ /
vākyārthaviṣaye bhaṭṭapādamatam /
1144vārtikakāramiśrāstu-lākṣaṇikān sarvavākyārthānicchantaḥ padārthānāmanvayāvabodhaśaktikalpanāṃ nirākurvanti /
ananvitāvastho hi padārtho 'bhihito 'nvitāvasthāṃ svasambandhinīṃ lakṣayati /
avasthā-vasthāvatorhi sambandhāt, avasthāvatyabhihite, bhavatyevāvasthāpi buddhisthā //
sarvatra ca sambandhini dṛṣṭe, sambandhyantare buddhirbhavatīti kḷptameva /
tena nāsti padānāmanvitabodhane śaktikalpaneti /
tadāhuḥ---
"vākyārtho lakṣyamāṇo hi sarvatraiveti nassthitiḥ /
" atrāpare bruvate---neyaṃ lakṣaṇā, svārthāparityāgāt /
svārthaparityāgena hi gaṅgādiṣu lakṣaṇā dṛṣṭā-iti /
te tu mīmāṃsātantrāntaḥpātavaikalyenaivamāhuḥ /
lakṣaṇīyavaśena hi kvacit svārthasya tyāgaḥ, saṃgraho vā /
"sṛṣṭīrūpadadhātī"ti 1145lakṣaṇāyāssvīkāraḥ, 1146guṇināṃ tadgaṇapaṭhitānāṃ sṛṣṭiśabdarahitānāmapi lakṣyamāṇatvāt, tadantargatatvācca sṛṣṭyarthasrū /
tathā "paurṇamāsīṃ yajate" ityekavacanānupapattyā paurṇamāsīśabdo yāgavacano yāgasamudāyalakṣaṇārthaḥ1147 /
na ca samudāyaparigrahe samudāyityāgaḥ, tadāśrayatvāttasrū /
tathaitaretarayogadvandve dvivacana-bahuvacanānupapatterarthāntarasahitāvasthā lakṣaṇayā'śrīyate, na cāvasthāvatparityāgaḥ /
tathā niṣādasthapatyadhikaraṇa [mī. da. 6. 1-10] pūrvapakṣe ṣaṣṭhyarthalakṣaṇā syādityucyate, na tatra prakṛtyarthasya tyāgo 'pyāpadyate /
tathā 1148rathaghoṣeṇetyatra rathasyāparityāgaḥ /
tathā "medhapataye 1149medhami"tyekavacanāntasya mantrasya lakṣaṇayā prakṛtau niveśaḥ /
na ca guṇinoragnīṣomayostatra hānamiti, 1150svārthāparityāge 'pi yuktaiva lakṣaṇā /
gurumatena lakṣaṇānirūpaṇam /
atrocyate /
kathaṃ punariyaṃ lakṣaṇā ? /
vācyasyār'thasya vākyārthe sambandhānupapattitaḥ /
tatsambandhavaśaprāptasyānvayāllakṣaṇocyate // 1151//
iti saṅgrahaślokaḥ1152 /
"gaṅgāyāṃ ghāṣaḥ," ityādiṣu śrautasya gaṅgāpadārthasya vākyārthe 'nvayāsambhavāt, taṃ parityajya tatsambandhāllabdhabuddhisannidheḥ kūlādyarthasya vākyārthānvayitādhyavasīyate /
ata evā'huḥ---
"anupapattyā, sambandhena ca lakṣaṇā bhavatī"ti /
iha ca "gāmānaye"tyādau na śrautasyār'thasyānvayāyogyatvaṃ, nāpyanvitāvasthasyā'nayanasambandhārhatā1153 /
anvitārthasyānvayāntarāsambhavāt /
atha mā bhūdeṣā lakṣaṇā, kinatu kriyāvagata kārakānvayinīmātmano daśāmavagamayati, avinābhāvāditi /
ucyate---śābdatvaṃ tāvaditthamapahnutamanvayāvagamasya, kintu sāmānyatodṛṣānumānagocaratābhyupagatā bhavati /
tathā viśiṣṭānvayāvagatiranupapadyamānā 1154nirmūlā'padyate /
atha viśeṣānvayaṃ vinā vyavahārānavakalpanādanarthakaṃ śabdoccāraṇamiti tadāśrayaṇam, evamapi prekṣāpūrvakāriṇāṃ1165 sārthakavākyamātraprayogiṇāṃ vacanādviśeṣānvayāvagamaḥ /
vede tvānarthakyena na bhavitavyamiti, pramāṇābhāvānna śakyate viśeṣānvayo 'vagantum /
na ca loke 'pyānarthakyamāpadyata ityetāvatā kāraṇenopāyādvināpi viśeṣānvayādhyavasānaṃ yuktam /
na hi dagdhukāmasyodakopādānamanarthakamiti, jalasya dāhaśaktirāvirbhavati /
kāmamānarthakyam /
na punassāmānyatodṛṣṭasya 1156viśeṣānvayāvasāyitā /
athā'kāṅkṣita-sannihita-yogyānyavaparatā vṛddhavyavahāre padānāmavagateti, vyutpattyanusāreṇa viśeṣānvayāvagamaḥ /
tanna tatra vṛddhavyavahāra eva tatparatā padānām, padārthānāṃ vā upāyābhāvena kathaṃ nāma nirvahati ?me cintā sā hi padānām, padārthānāṃ vā śaktikalpanāṃ vinānupapanneti manyāmahe // 10 //
sā ca padānāmevocitetyāha---
1157prāthamyādabhidhātṛtvāt tātparyāvagamādapi1158 /
padānāmeva sā śaktirvaramabhyupagamyatām // 11 //
prathamabhāvīni padānyatilaṅghya, nār'theṣu vākyārthabodhanaśaktirāśrayituṃ yuktā /
kiñca padāni tāvadabhidhāyakānīti nirvivādam /
tena teṣāmabhidhānaśaktissampratipannaiveti, tasyā evānvayaparyantatayā kalpayituṃ sukarā /
padārthānāntu bodhanaśaktireva kalpyā /
tena "dharmikalpanāto varaṃ dharmakalpanā 1159laghīyasī"tyanvitābhidhānaśaktiḥ padānāmeva kalpayitumucitā /
kiñca padānyabhidhāyakānīṣyante, tatra yadi svarūpamātraviṣayāmeva padārthabuddhimādadhyuḥ, tadāpyabhidhāyakatā hīyeta, tasyā buddhessambandhagrahaṇasamayajātapadārthabodhakasaṃskāronmeṣaprabhavatvāt /
avaśyaṃ hi sambandhasmaraṇasiddhyarthaṃ sambandhibhūtārthasmaraṇasaṃskārodbodho 'ṅgīkaraṇīyaḥ /
tasmāt sambandhagrahaṇasamayānadhigatānvitārthapratipādanābhyupagama eva śabdānāmabhidhāyakateti, tāmaṅgīkurvatā padānāmanvitābhidhāyakatā'śrayaṇīyā /
yastu---
"padamabhyadhikābhāvāt smārakānna viśiṣyate" //
[ślo. vā. adhi. 6. 107.] iti /
tathā---
"bhāvanāvacanastāvat tāṃ smārayati lokavat" //
[ślo. vā. adhi. 7. ślo. 248] iti cā'cāryavacanadarśanāt smārakatāmeva padānāmabhidhāyakatvamāha, taṃ pratyāha---
"tātparyopagamādapī"ti /
yenāpi vādinā padānāṃ smārakatvameva padārtheṣvaṅgīkṛtam1160, so 'pi vākyāthapratipattiparatāṃ padānāmabhyupaityeva, anyathā vākyārthasyāśābdatvaprasaṅgaḥ /
evañcet padānāmeva sākṣādvākyārthabodhanaśaktirastu, kiṃ paramaparāśrayaṇena1161 /
tena padārtheṣu padānāṃ smārakatvātiriktaṃ ye 'bhidhāyakatvamāhuḥ, teṣāṃ śaktitrayakalpanā /
ekā tāvatpadānāmabhidhāyakatvaśaktiḥ, aparā ca padārthagatānvayabodhanaśaktyādhānaśaktiḥ, padārthānāñcānvayajñāpanaśaktiriti /
smārakatvavādinastvabhidhānaśaktiṃ hitvā śaktidvayakalpanālāghavāt, uktenaiva nyāyena padānāmeva śaktikalpanāyā 1162ucitatvāt, anvitābhidhāyīni padānīti sthāpitam // 11 //
samprati pūrvoktamitaretarāśrayadoṣaṃ parihartum, yathā padebhyo vākyārthapratipattiḥ, tathā darśayati---
1163padajātaṃ śrutaṃ sarvaṃ smāritānanvitārthakam /
1164nyāyasampāditavyakti paścādvākyārthabodhakam // 12 //
yastāvadagṛhītasambandhaḥ, yasya ca sambandhagrahaṇasaṃskāro notpannaḥ, pradhvasto vā sa vākyārthapratipattau nādhikriyate /
yastvanapabhraṣṭasambandhagrahaṇasaṃskāraḥ, sa padaṃ śrutvā nūnaṃ tāvadidaṃ smarati---idamasyākāṅkṣita-sannihita-yogya-pratiyogyanvitasya vācakamiti /
evañca smaratā smṛtameva ananvitamapi1165 svarūpamanavayabhājām /
na caikapadaśravaṇe vākyārthāvagatiritikaścinmanyate /
abhihitānvayavādino 'pi yāvat padāntaramarthāntaraṃ nopasthāpayati, tāvadanvayāvagamo nāsti /
padārthasyānvayāvabodhinaḥ padārthāntarāpekṣatvāt, pratiyogisāpekṣatvādanvayasya /
atastanmate 'pi sarvadairananvitasvārthā 116abhidhānīyāḥ /
paścāttebhyassarvebhyassmṛtyārūḍhebhyo vākyārthapratipattiraṅgīkaraṇīyā /
tadāhurvārtikakāramiśrāḥ---
"te 'pi1165 nevāsmṛtā yasmādṛ vākyārthaṃ gamayanti naḥ /
tasmāt tatsmaraṇeṣveva 1167saṃhateṣu pramāṇatā" //
[ bṛhaṭṭīkā ] iti /
ata eva tatrabhavata ācāryasya vākyalakṣaṇaṃ "saṃhatyār'thamabhidadhati padāni vākyami" [śā. bhā. balā. a. pa. 824.] ti /
nanvanvitābhidhānavādināṃ kathaṃ vākyārthapatipattiḥ /
śrūyamāṇena hi padena yor'tho nāvabodhitaḥ, sa kathamantarhite tasminnavabhāseta /
ucyate---abhihitānvayavādino 'pi nāyaṃ niyamaḥ---śrūyamāṇa eva pūrvapūrvavarṇajanitasaṃskārasahito 'ntyo varṇaḥ padārthapratipādaka iti, bālyadaśādhītāt prāganavadhṛtārthādaṅgaparijñānasaṃskārāt paścāt smṛtādapi vedādarthāvagamadarśanāt /
tena smṛtyārūḍhasyāvagamakatvamadoṣaḥ /
śrūyamāṇena hi padena pratiyogisāpekṣatvādanvitābhidhānasya prāk sahakārivirahādartho nābhihitaḥ, paścādabhidhīyata iti kimanupapannam /
ye 'pi vādina evamāhuḥ---ekameva padamanvitābhidhāyakamastu, itarāṇi ca padāni pratiyogisannidhāpanamātra eva vyāpriyantām /
na cāgṛhyamāṇaviśeṣatā, prāthamyena, pradhānapadatvena vā viśeṣagrahaṇāt /
ata eva cā'huḥ---
"padamādyaṃ1168 vā vākyam, pradhānaṃ padaṃ vā vākyami" [vā. pa. kā. 2. ślo. 2.] ti /
tānpratyāha-- "sarvami"ti /
prathamasyaiva syādvākyatā yadi, sarvapadārthānāṃ prathamapadārthānvitatā syāt /
na cāyaṃ niyamaḥ /
"aruṇayaikahāyanyā piṅgākṣyā somaṃ krīṇātī" [tai.saṃ. 6.1.9ṭati krayamātrānvayitavādāruṇyasya /
kiñca1169 vākye padānāmānupūrvyaniyamābhāvāt, kadācittadeva prathamaṃ sadanvitābhidhāyakam, anyadā neti na yuktam /
tathā pradhānapadasyāpi vākyatvamayuktam, somapadārthena1170 saha sarveṣāmananvayāt /
yadyapyāruṇyādīnāṃ sarveṣāṃ somaṃ pratyaidamarthyamasti /
tathāpyasmin vākye kraya evā'ruṇyādīnāmaidamarthyena, kriyā-kārakabhāvena cānvayaḥ /
krayadvādeṇa tu somaṃ pratyaidamarthyamātram /
atha yatpratipādanaparaṃ vākyam, tat pradhānamityucyate /
iha tu kraya eva sarvakarmakaraṇāvacchinnaḥ pratipādyate /
tena krīṇātītyetadeva1171 pradhānaṃ padam, tadanvayitā ca sarveṣāmāruṇyādīnāmiti /
atrocyate---vākyasya yat tāvat tātparyaṃ, 1172tanna vyavasthitam /
kvacidākhyātaparatvameva---"agnihotraṃ juhotī"ti /
kvacid guṇavidhiparatvaṃ, dadhnā juhotī"ti /
tena pradhānapadatvasyāpi sarveṣāṃ padānāṃ sambhavāt, sarveṣāmeva padānāmanvitābhidhānaśaktirāśrayaṇīyā /
tathā sati yatrāpi klṝptaśaktikatayā tadanvitābhidhāyakatvamaviruddham /
padārtheṣvapi caitat tulyameva /
nanvevaṃ "gāmānaye"tyādau parasparaparyāyatā sarvaśabdānāṃ syāt /
yathā "gāmi"tyanenā'nayatyanvitābhidhānam, tathā "''naye"tyanenāpi gavānvitābhidhānamiti /
ucyate---dvāvetāvarthau, yadānayanānvitaṃ gotvam, gavānvitañcā'nayanamiti /
tenaikaikenaikaikasyārthasyābhidhānāt kutaḥ paryāyatvaprasaṅgaḥ /
padārtheṣvapi caitatsamānam /
nanu krīṇātyarthasyā'ruṇyādyanekārthānvitābhidhānādāvṛttilakṣaṇo vākyabhedassyāt /
na /
tantroccāraṇāt /
vairūpye ca tantratānupapattervākyabhedassyāt /
"nyāyasampāditavyaktī"ti kimidam, yāvannyāyena vacanavyaktirnasampādyate, tāvat padajātaṃ vākyārthasyāvabodhake na bhavati /
lokavya1173vahāravartibhirnyāyairyāvat---idaṃ vidheyam, idamanuvādyam /
idaṃ pradhānam, idaṃ guṇabhūtam /
idaṃ vivakṣitam, idavivakṣitamityādi na sampradhāryate, tāvanna kvacidvedavākyārtho 'vabuddhyate /
taduktaṃ vārtikakāramiśraiḥ---
"tāvadeva hi sandeho vedavākye śrute bhavet /
yāvanna vacanavyaktistasya spaṣṭāvadhāryate //
jñātvā tu vacanavyaktiṃ mīmāṃsānyāyakātarāḥ /
pratīyante samastāśca vedavākyārthasaṃśayāḥ" //
iti /
ata eva mīmāṃsāyā vedavākayārthapratipattāvitikarttavyatātvam /
taduktaṃ taireva---
"dharme pramīyamāṇe hi vedina karaṇātmanā /
itikartavyatābhāgaṃ 1174mīmāṃsā pūrayiṣyati" //
[bṛhaṭṭīkā ] iti /
nanu loke drāgeva vākyārthāvagatirneyatīṃ sāmagrīmapekṣate /
ucyate---atyantābhyasteṣu vākyeṣu syādevam, adṛṣṭārtheṣu smṛtyādivākyeṣu, loke 'pi nānāvidhavivādotthānāt kuto drāgevār'thaniścayaḥ /
api ca kāraṇābhāvenāpi lokasyāyaṃviveko nāsti /
taduktam---
"bahujāti-guṇa-dravya-karmabhedāvalambinaḥ /
pratyayān sahasā jātān śrauta-lākṣaṇikātmakān //
na lokaḥ kāraṇābhāvānnirdhārayitumarhati /
balā-balādisiddhyarthaṃ vākyajñāstu 1175vicinvate" //
[ taṃ. vā. pṛ-] iti /
yaccedaṃ sarvapadānāmanvitābhidhāyitvamucyate, tat sarveṣu śrautārtheṣu padeṣu /
lākṣaṇika-gauṇārthapadaprayoge tu yadeva tatra śrautārtha padam tadevānvitābhidhāyakam, itarattu padaṃ pratiyogisannidhāpanaparameva /
tatra vācakatvaśaktyanavadhāraṇāt svārthasyāpi tattadānīmavācakam, anvayāyogyatvāt /
kintu tadarthena smṛtena yat svasambandhi, svasadṛśaṃ vā svayamanvayayogyamupasthāpyate, tenānvitaṃ śrautārthameva padaṃ svārthamabhidhatta iti darśanarahasyamidam /
na ca sarvapadānyeva lākṣaṇikāni, gauṇāni vā vākye sambhavantīti niravadyam /
kvacidabhidhānaṃ nimittam, kvacidabhihitor'tha iti ca yaduktam, tacchabdopasthāpitatāṃ darśayituṃ gauṇamabhihitatvagrahaṇam // 12 //
kathaṃ punaranvitābhidhāyināṃ padena svarūpamātraṃ smārayituṃ śakyamityāha---
anvitasyābhidhāne 'pi svarūpaṃ vidyate sadā /
tena svarūpamātre 'pi śabdo janayati smṛtim // 13 //
evaṃ tāvat sambandhagrahaṇāntargataṃ svarūpasmaraṇamuktam /
samprati svarūpamātrasmaraṇamapi padādeva nānupapannamityāha---
yathār'thenāpramāṇena svapadaṃ smāryate kvacit /
padenāpyapramāṇena tathār'thassmārayiṣyate // 14 //
na hi yatpramāṇaṃ, tadeva smaraṇakāraṇam, apramāṇameva hi tat /
yasya tu yena saha kadācitpratyāsattiḥ pratītapūrvā, sa tatra saṃskārodbodhaddhāreṇa śaknotyeva smṛtiṃ janayitum /
asti ca svarūpasyāpi tadabhidheyāntargatyā śabdena pratyāsattiriti, śāknoti tatrāpi śabdassmṛtiṃ janayitum, arthavat /
yathā nirvikalpakadaśāpratītamarthasvarūpamātramanabhidhemapi śabdaṃ smārayati, tathā śabdo 'pyarthamiti, kimanupapannam /
etena---padoccāraṇānantaraṃ padārthasvarūpapratītissamarthitā /
abhihitānvayavādino 'pi sā na pramāṇam, abhyadhikārthaparicchedābhāvāt /
"anadhigatārthagantṛ pramāṇami"ti siddhāntābhyupagamāt /
taduktam---
"sarvasyānupalabdher'the prāmāṇyaṃ smṛtiranyathā" [ślo. vā. au. sū ślo. 11.] iti /
ata eva smṛtiriyam, yadi punassmṛtireṣā nābhyupeyeta, tadā pramāṇa-smṛti-saṃśaya-viparyayebhyaḥ pratipattyantarānabhyupagamāt padāt padārthapratītiḥ kvāntarbhāvyatāmiti vācyam /
ata evābhihitānvayavāde 'pi smārakatvamevāsmabhyaṃ rocate // 14 //
itaretarāśrayamidānīṃ pariharati---
smṛtisannihitairavamarthairanvitamātmanaḥ1176 /
arthamāha padaṃ sarvamiti 1177nānyonyasaṃśrayaḥ // 15 //
svārthasvarūpamātrasmaraṇe hi na padaṃ padāntaramapekṣate /
smṛtisannihitamapīdaṃ bhavatyeva sannihitam /
nāsti tenetaretarāśrayatvam /
nanu vṛddhavyavahāreṇa vyutpattiḥ, anvitārthapratipattinibandhanaśca vyavahāraḥ, atastaddarśanāt anvitapratipattirevānumātuṃ śakyā, na tvananvitapadārthamātrasmaraṇam /
ucyate---vyavahārānumitānvitapratipattyanyathānupapattirevānanvitasvārthasmaraṇasambhave pramāṇam /
darśitaṃ hyetat---nānanvitapratipattimantareṇānvitapratipattirupapadyata iti /
1178atra kaścidāha---yadi smṛtisannihitamāśrityānvitābhidhānaṃ paraiḥ kriyate, tadā smaraṇasya pratyāsattinibandhanatvāt, anekeṣāñcār'thānāṃ pratyāsattisambhavāt, teṣu smṛtisannihiteṣvagṛhyamāṇaviśeṣatvāt, "uravāyāṃ pacatī"ti nokhā pacatayarthānvitaiva kevalābhidhīyeta /
sā hi 1179kulālādyanvitāpi pratipannaiveti, smaraṇāt tadanvitāpyuravābhidhīyeta /
tathā pacatyartho 'pi piṣṭakādikaraṇako 'vagata1180 iti tatsmaraṇānnaudanānvita evābhidhīyeta /
abhihitānvayavāde tu nāyaṃ doṣaḥ /
ekaikasyār'thasyābhidheyatvāditi /
1181atrocyate---padāttāvat padārthapratītissmaraṇād bhinnā vadituṃ na śakyate /
tena smṛtānāmevānvayabodhakatvamityāśrayaṇīyam /
tathā ca tulyo doṣaḥ /
atha śabdaissmāritānāmanvayabodhakatvaṃ1182 vṛddhavyavahāre tathādarśanādityadoṣaḥ1183 /
matāntare 'pi tulyametat /
na cāyamekāntaḥ, vṛddhavyavahāre 'dhyāhṛtenāpnayarthenā'nvitābhidhānadarśanādityuktam /
atha śabdairbahavor'thāssmāryante, kintu teṣāṃ katamenānvayāvabodhakatvamiti na vidmaḥ1184 /
abhihitānvayavāde tvabhihitenaivānvayabodhakatvaṃ yuktameveti /
tadasat /
smārakatvātirekiṇī1185kānyābhidhāyakatā, yā vyavasthānibandhanam /
athocyeta-smārakatvaṃ nāma pratyāsattinibandhanam /
tena tadatirekiṇyabhidheyā---
bhidhāyakatālakṣaṇā pratyāsattiraṅgīkaraṇīyeti /
naitadevam /
smārakatvenaiva vṛddhavyavahāre darśanāt smārakatvopapatteḥ /
1186pratyāyya-pratyāyakatā hi vācyavācakatā, sā ca yadyapyagni---dhūmādīnāṃ sambandhāntarapūrvikā dṛṣṭā /
tathāpi śabde tathā nā'śrīyate, kintu vācakatvāvagamādeva vācakatvam /
evaṃ smārakatvāvagamādeva smārakatvamiti, kiṃ pratyāsattyantarāśrayaṇena /
api cānvitārthavādina evedaṃ pratiniyatānvayitvamupapadyate---yatpadārthāntarānvitābhidhāyakatayā smāryate, tadanvitasyaiva vṛddhavrūvahvāre vācyatvadarśanāt /
yatrāpyadhyāhāraḥ, tatrāpi sannidhāpakavaśena viśeṣānvitābhidhānalābha iti lokata eva jñātamiti, na kaściddoṣaḥ /
api ca jñātaṃ tāvadetad yadanena padenāyamartho 'nvito vācya iti, tatra yadyanyenāpyanvitābhidhānaṃ syāt, tadā vākyabhedo bhavet /
na cāsāvekavākyatvasambhave nyāyyaḥ /
taduktam---
"sambhavatyekavākyatve vākyabhedastu neṣyate" [ślo. vā. pra. sū. ślo. 9.] iti /
ata eva yathākathañcidekavākyatvopapattau vākyabhedasyānyāyyatvam /
loke ca lakṣaṇā, gauṇī ca vṛttirvākyabhedabhayādeva1187 /
anyathā vākyaṃ bhitvā kimityadhyāhṛtya yogyamarthāntaraṃ sarvapadānyeva mukhyārthāni nā'śrīyante /
vede 'pyekavākyatvabalādevār1188'thavādeṣu1189guṇavādādyāśrayaṇam, 1190sammārgādhikaraṇe [mī. da. 2. 1. 4.] vibhaktivyatyayavarṇanam /
audumbarādhikaraṇapūrvapakṣe ca kathañcit paśuphalakatvāśrayaṇam /
citrādhikaraṇe [mī. da. 1. 4. 2.] rūḍhiparityāgena "pañcadaśānyājyāni bhavantī" [tāṃ . vrā. 20. 1. 1.] tikathañcinnāmadheyatvāśrayaṇam /
vājapeyādhikaraṇe [mī. da. 1. 4. 5.] ca vākyabhedabhayādeva nāmadheyatvāśrayaṇam /
paurṇamāsyadhikaraṇe [mī. da. 2. 2. 3.] cānekaguṇavidhāne vākyabhedāpattessmudāyānuvādakatvasiddhiḥ /
prakaraṇāntarādhikaraṇe [mī. da. 2. 3. 11.] ca vākyabhedadoṣādevāgnihotrapadasya gauṇatvavarṇanam /
grahādhikaraṇe [mī. da. 1. 3. 7.] caikatvasyāvivakṣitatvam /
"arddhamantarvedi minoti, arddhaṃ bahirvedī" [mai. saṃ. 3. 9. 4.] tyatra [mī. da. 3. 7. 6.] deśalakṣaṇāparatvam /
kṣaumādhikaraṇai [mī. da. 6. 1. 5.] ca pundvayavidhānahānam /
havirārttyadhikaraṇe [mī. da. 6. 4. 6.] cobhayapadasyāvivakṣā /
"vāruṇyā niṣkāsena tuṣaiścāvabhṛthaṃ yantī" [mī. da. 7. 3. 5.] tyatra nirapekṣatvatyāgaḥ /
paryudāsādhikaraṇe [mī. da. 10. 8. 7.] ca nañarthasya lākṣaṇikatvamityāda bahutaraṃ dṛśyate /
tatra yadi samabhivyāhviyamāṇasya padasyābhidheyaṃ parityajya, anyena sahānvayo lakṣyate, 1191tadā tadekavākyatā hīyeta /
1192tadarthamevedamuktaṃ, "nyāyasampāditavyaktīti" /
ekavākyatvaṃ hi nyāyaḥ1193 /
tadanusāreṇa yor'thaḥ, so 'tra vākyasyā'śrayaṇīyaḥ /
vṛddhavyavahāracyutpattiniyantritāyāṃ śabdārthāvagatau ye nyāyāḥ vṛddhavyavahāre vākyārthāvagatihetutayā viditāḥ, tānaparijahatā vākyārthā boddhavyā iti-sarvāsāmevānupapattīnāmanavakāśaḥ /
bhavatu tarhi padārthāntareṇa tāvadanvitābhidhānamekavākyatvabalāt tatsmāritena, svayaṃ smāritena ca tadekavākyatvānuguṇenār'thāntareṇāpi kimityanvitābhidhānaṃ na bhavati /
ucyate---padadvayenaivānvitābhidhānasiddherākāṅkṣopaśānteḥ /
atha nopaśāntā'kāṅkṣā, tarhi ko nāma tatrānvitābhidhānaṃ vārayet /
ata evaikapadoccāraṇe tadarthasambandhamukhena bahuṣvapi smṛtisannihiteṣuyasyār'thasya kenacitprakāreṇa viśeṣo gṛhyate, tenaivānvitābhidhānam, agṛhyamāṇe tu viśeṣe 'nadhyavasāyādapratītireva /
ata eva vikṛtiṣu tatsādṛśyena yadapūrvaṃ smaryamāṇaṃ svopakārakaṃ smārayati, tadīyenaivopakāreṇa paripūraṇm /
ato yatra bahutaradharmasādharaṇyanibandhanaṃ sādṛśyamatyantodmaṭam1194, tatraiva śīghraṃ smṛtyupapattestadīyopakāraparigraha eva /
darvihomeṣu tu sarvāpūrvāṇāmaviśeṣād viśeṣo grahītumaśakya ityanadhyavasāya eva prākṛtasyopakārasyaeti, tatraivopakārakalpanā /
1195api ca yathāvṛddhavyavahārāvagamaṃ vākyārthāvabodhaḥ /
tatra tadeva padena anapabhraṣṭasambandhagrahaṇasaṃskārasya puruṣasya niyamena smāryate, tenaivānvitābhidhānaṃ padāntarasya dṛśyate, nānyena /
sarvaṃ padaṃ svārthaṃ hi niyamena sambandhagrahaṇāt1196 smārayati, nār'thāntaram /
tataśca 1197tenaivānvitasvārthabodhakateti, na kaściddoṣaḥ /
kiñca yadyabhihitenaivānvitasvārthabodhanābhyupagama eva pratiniyatānvayabodho ghaṭate, nānyathā, tarhi kalpyatāṃ padānāmanvitābhidhānaśaktirapi /
dvirabhidhānamāpadyata iti cedāpadyatām, na kaściddoṣaḥ /
pūrvaṃ kevalaṃ padamananvitaṃ svārthamabhidhatte, pratiyogipadāntarābhihitavastvantarasahāyaprāptyā tu tattadanvitamarthamāha, iti na kaściddoṣaḥ /
itthamapi cāsmanmate śaktikalpanālāghavamasti, padārthagatānvayabodhanaśaktyādhānaśaktikalpanātyāgāt /
tulyāyāmapi śaktikalpanāyām, padānāmevānvitabodhanaśaktirāśrayitumucitā,1198na padārthānām, prathamāvagatatvāt, vākyārthe ca 1199 tātparyasyopagamāditi // 15 //
kathaṃ tarhīdaṃ bhāṣyam---
"padāni hī"tyādi /
tatrā'ha---
anviteṣu padairevaṃ bodhyamāneṣu śaktibhiḥ /
anvayārthagṛhītatvānnānyāṃ śaktimapekṣate // 16 // 1200//
āśaṅkitottaramidaṃ bhāṣyam /
kimāśaṅkitam ? yadyanvitābhidhāyīni padāni, tarhi nānvayābhidhāyīni /
tatsiddhyarthaṃ padānāṃ śaktyantaraṃ kalpyamiti /
atredamuttaram /
yatpadamanvitābhidhāyakam, tadanvayābhidhāyakameva /
1201anyathānvita evāsau nābhihitassyāditi, anvitarūpeṇār'thenānvayassvīkṛtaḥ /
taṃ vinā tadasambhavāditi, nāparā tadviṣayā padānāṃ śaktiḥ kalpanīyā // 16 //
kathaṃ punarasāvarthagṛhīta 1202ityatrā'ha---
pratīyannanvayaṃ yasmāt pratīyādanvitaṃ pumān /
vyaktiṃ 1203jātimivār'the 'sāviti samparikīrtyate // 17 //
anvayavāne hyanvitaḥ /
so 'nvayāpratītau na pratīta eva syāt, kintu svarūpamātrameva /
na ca tadanvitamucyate /
tasmādanvayaṃ pratipadyamāna1204 evā'nvitaṃ pratipadyate /
yathā vyaktiṃ pratipadyamāna eva jātim /
ayantu viśeṣaḥ /
anvayavānevānvita ucyata iti, anvayo 'pyabhidhānānupravaṣṭiḥ /
vyaktimattaiva jātisvarūpaṃ na bhavati, kintu vyakterākārāntarabhūtā jātistato bhinnā /
sācedākṛtiśśabdābhidheyā, na vyaktirapyabhidhānānupraveśinī, kintvākārabhūtā jātirvyaktervyatiriktāpi vastusvabhāvena vyaktimantareṇa na pratītimanubhavati, etāvatā ca sāmyena dṛṣṭāntaḥ, na sarvātmanā /
nanvekavijñānārūḍhā kathaṃ vyaktiranabhidheyā /
śabdotthāpitavijñānaviṣayatā hyabhidheyatā, asti ca vyakterapi tathābhāva iti, kathamanamabhidheyateti /
1205śrūyatāmavadhānena sarvasvaṃ prābhākarāṇām /
satyamekasaṃvittiviṣayatā jātivyaktyoḥ /
tathāpi cintanīyamidam---kathameṣā saṃvittirubhayaviṣayā jāyata iti /
kimasyobhayaviṣayatve śabdamātrasyaiva vyāpāraḥ ? uta jātimātraviṣayatve śabdassvarūpamātreṇa vyāpriyate /
vyaktiviṣayatve jātyanabhidhāyakatayā jāteranyathā bodhayitumaśakyatvāt---iti /
tatra tāvadanantāsu vyaktiṣu sambanghagrahaṇāśakteḥ, ākṛtyupalakṣitāsu ca yadyapi sambandhagrahaṇaṃ sukaram, tathāpi tadrūpavattvenaiva śabdādvyaktyavagamāt, upalakṣaṇatve kāraṇābhāvāt, cihnābhāvena ca kriyānvayāsambhavādākṛtiviṣayatve śabdavyāpāra iti niścīyate /
tenā'kṛtirna vyaktiṃ gamayati, kintu śabda eva tadabhidhāyakatayetyākṛtito vyaktirucyate /
ato 'nvitābhidhānāyānvayasyār'thagrahītatvādasāvanvayo nābhidhīyate /
tena vyatiṣaktābhidhānavanna vyatiṣaṅgābhidhānaṃ, niṣkṛṣṭāmidhānantu na bhavati /
vyatiṣaktato 'vagatervyatiṣaṅgasya, vyatiṣaktasya vyatiṣaṅgaṃ vinābhidhānānupapatteḥ /
1206bhāṣyākṣarāṇāmayamarthaḥ---padānyanvitamabhidhāya nivṛttavyāpārāṇi nānvayaṃ pṛthagabhidadhati /
athedānīmanvitāḥ pratipannā anvayamapi pratītaṃ sampādayanti---iti /
loke ca padārthānāṃ sambandhagrahaṇasamaya eva viditatvāt, vākyāntare cānvayāntarasyaiva pratipannatvāt, tatparataiva vākyasyeti /
vākyārthaśabdena bhāṣyakāro 'nvayamāha /
vede tvapūrvātmānvito vākyārtha iti 1207vakṣyāmaḥ /
tasya ca svarūpamanavagatamityasyaiva vākyārthatvam /
evamuktena nyāyena viśeṣeṇaivānvitābhidhānaṃ samarthitam // 17 //
ye 'nvitābhidhānavādina evamāhuḥ---vṛddhavyavahāraprasiddhasambandhaśśabdor'thasya vācakaḥ, anvaya-vyatirekābhyañca sambandhāvadhāraṇam /
na ca viśeṣānvayaviṣayau tau sambhavataḥ /
kriyāpadaṃ hi kārakasāmānyāvyabhicāriṇyā kriyayā sahānvaya---vyatirekau bhajate /
1208viśeṣānvayāntaravyabhicārāt /
evaṃ kārakapade 'pi yojyam /
tannirākaraṇāyā'---
sāmānyenānvitaṃ vācyaṃ padānāṃ ye pracakṣate /
niyatena viśeṣeṇa teṣāṃ syādanvayaḥ katham // 18 //
darśitamidaṃ---viśeṣānvaye 'pyākāṅkṣā-sannidhi-yogyatopādhivaśena sambandhagrahaṇaṃ sukaramiti, tadabhidhāyakataiva yuktā padānām /
yadi cāsau neṣyate, tadā vākyārthapratipattireva nopapadyate, viśeṣānvayarūpatvādvākyārthasrū // 18 //
nanu ca sāmānyānvayo 'bhihito viśeṣānvayamākṣepsyati, nirviśeṣasya sāmānyasya 1209pratyetumaśakterviśeṣānvayapratipattirupapannaivetyatrā'ha---
yadyapyākṣipyate nāma viśeṣo vyaktijātivat /
nirdhāritaviśeṣastu tadvadeva na gamyate // 19 //
yathā---jātirvyaktimākṣipantyapi, na pratiniyataṃ viśaiṣamākṣipati, tathātrāpi pratiniyataviśeṣālābhānniyataviśeṣātmakavākyārthapratipathtataranupapannā // 19 //
atha viśeṣamātrākṣepe 'pyākāṅkṣitassannihito yogyaśca yogaviśeṣo yaḥ padāntareṇa samarpyate, sa eva gṛhyate /
1210 tadatikrame pramāṇābhāvādityatrā'ha---
yadyapyākāṅkṣito yogyo viśeṣassannidhau śrutaḥ /
sambandhabodhakābhāve1211 gṛhyate na tathāpyasau // 20 //
sāmānyānvitābhidhānavādino mate padāni tāvat tanmātra eva paryavasitaśaktīni, padārthānāmapyanvayabodhanaśaktirnāṅgīkriyate /
na ca sāmānyākṣepo 'pi 1212niyataṃ viśeṣamāskandati /
tenā'kāṅkṣite yogye ca viśeṣe padāntareṇa1213 sannidhāpite 'pi, tadanvayabodhakapramāṇābhāvāt tadanvayo na pratīyetaiva /
ata ākāṅkṣā-sannidhi-yogyatvānyanupayogīnyeva /
viśeṣānvayavādinastu mate sambandhagrahaṇaṃ pratyupādhitvena praviṣṭāni tāni 1214vākyārthapratipattāvupayujyante // 20 //
tadāha---
sambandhabodhe vyutpattāvupādhitve1210 samaviśat /
viśeṣānvayavāde tu yogyatvādyupakārakam // 21 //
padānāṃ padārthāntarasambaddhassvārtho bodhya ityasyāṃ vyupattāvupādhitvena yogyatvādikamanupraviṣṭaṃ1215 viśeṣānvitābhidhānavādipakṣe upakārakam, na sāmānyānvitābhidhāne-iti darśitaṃ prāk // 21 //
dūṣaṇāntarañcā'ha---
kiñca vastubalenaiva siddhe sāmānyasaṅgame /
tasya vācyatvamicchadbhirvṛthā śabdaḥ prayāsitaḥ // 22 //
kriyā-kārakasvabhāvālocanayāpi kārakamātreṇa, kriyāmātreṇa cānvayāvagamasiddheḥ, vṛthā sāmānyānvayābhidhāyakatā śabdasyāṅgīkriyata iti // 22 // 1216//
vākyamekaṃ na nirbhāgra vākyāntyo varṇa eva vā /
padavṛndaṃ smṛtisthaṃ vā prathamaṃ padameva vā //
ākhyātapadamātraṃ vā padārthā vāpyananvitāḥ /
1217sāmānyānvayabodhe vā heturvākyārthabodhane //
padānyeva samarthāni vākyārthasyāvabodhane /
viśeṣānvayavādīni bhāgaśo bhāgaśālinaḥ /
iti saṅgrahaślokāḥ /
tathā coktam /
asti vā padasyār'thaḥ ? bāḍhamasti /
kathaṃ tarhi vākya-vākyārthayorautpattikatvam, vṛddhavyavahārāt /
satyam /
satvavayavaśa ityuktam /
iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ savṛttikāyā vākyārthamātrṛkāyā upoddhāto nāma prathamaḥ paricchedassamāptaḥ //



**************************************************************************


11_2

PARICCHEDA 2

atha savṛttervākyārthamātṛkāyā dvitīyaḥ paricchedaḥ /

kāryaviṣaye pūrvapakṣaḥ /
1218upoddhātabhūtamanvitābhidhānaṃ prasādhya, apūrvaṃ kāryaṃ vedavākyānāmartha iti sādhayitukāmaḥ pūrvapakṣaṃ tāvadāha---
nanu vyutpattyapekṣeṣu śabdeṣvarthābhidhāyiṣu /
kathaṃ mānāntarāvedyaṃ kāryamāhurliṅādayaḥ // 1 //
apūrvādhikaraṇai [mī. da. 2. 1. 2] liṅādyartho 'pūrvamityuktam /
pramāṇāntarāyogyañcāpūrvamiṣyate /
yacca pramāṇāntarāyogyam, tatra sambandhagrahaṇamaśakyam, sambandhigrahaṇapūrvakatvāttasya /
viśiṣṭārthavyavahāradarśanena hi tadviṣayā śabdaśaktiranumīyate, tadeva ca sambandhagrahaṇam /
yacca na pratīyate, na tadviṣayo vyavahāro 'vasīyate /
tadanavasāye ca, na tadviṣayā buddhiranumīyate /
tadananumāne ca kutaśśabdasya śaktiḥ kalpyate /
apūrvañca na pramāṇāntaragocaraḥ /
na ca śabdādeva tadavagamya, sambandhāvadhāraṇam, itaretarāśrayaprasaṅgāt1219 /
avasitaśakteravabodhakatvāt /
avabodhakatvādeva śaktyavagamāt /
syānmatam /
liṅādeśśabdasyāyaṃ mahimā, yadanavasitaśaktirapi svārthamavagamayatīti /
tadidamapramāṇam1220 /
kriyāmātrāvabodhakatvāṅgīkāreṇa liṅāderlokato vyutpattisambhave, śabdāntaravailakṣaṇyenāgṛhītasambandhasyaiva vācakatvakalpanānupapatteḥ /
vedavākyādapūrvakāryāvagaterevaṃ kalpyata iti cet /
na /
tasyā evāsiddhatvāt, kriyaiva kāryatayā vedavākyebhyo 'vagamyata iti, vyutpattibalenāprāmāṇikaṃ manorathamātravijṛmbhitantvapūrvaṃ kāryaṃ pratīyate--iti /
tasmādagṛhītasambandho liṅādiḥ kathamapūrvaṃ kāryamabhidhatte, tathā ca kathaṃ 1221tadvākyārthaḥ /
abhidheya eva 1222hyartho bhavati vākyārthaḥ // 1 //
evañca---
śabdāntarāṇyapi kathaṃ tenādṛṣṭena kutracid /
vadiṣyantyanvitaṃ svārthaṃ vyutpattipathadūragam // 2 //
tasminnapratīyamāne tadanvitasyāpratīteḥ, tatra saṃbandhāvadhāraṇānupapatterdūranirastaṃ śabdāntarāṇāṃ tadanvitasvārthabodhakatvamiti // 2 //
siddhāntaḥ /
rāddhāntamupakramate---
1223atrocyate yadā nāma vṛddhenaikena bhāṣite /
jalaṃ caitrā'harasveti caitra āharate jalam // 3 //
tadā vyutpitsamāno 'nyastatraivamavagacchati /
1224buddhipūrvā 1225mamevāsya pravṛttiriyamīdṛśī /
liṅādiyuktavākyaśravaṇasamanantaraṃ vṛddhasya viśiṣṭārthaviṣayāṃ pravṛttiṃ dṛṣṭvā, vyuptitsamāno bāla evamākalayati---yeyaṃ svādhīnāsva pravṛttiḥ, sā madvad buddhipūrviketi /
punaśca tasyāyaṃ vimarśo jāyate---ahaṃ buddhvā pravṛtto1226 yathā, tadvadeṣo 'pi /
yasyāḥ pravṛtterhetubhūtā buddhiḥ, sā yadviṣayā satī mama pravṛttihetuḥ, tadviṣayaivāsyāpīti, punarvyutpitsoranumā jāyate /
tadevamanumānadvayametatadvṛddhasya svatantrā pravṛttiḥ-dharmiṇī, buddhipūrvikā-iti sāddhyo dharmaḥ, svatantrapravṛttitvāt madīyasvatantrapravṛttivaditi, tathā-vṛddhasya pravṛttihetubhūtā buddhiḥ---dharmiṇī yadviṣayā buddhirmama pravṛttihetubhūtā tadviṣayaivāsyāpīti---sādhyo dharmaḥ, pravṛttihetubhūtabuddhitvāt madīyapravṛttihetubhūtabuddhivat---iti /
punaśca tasyāyaṃ vimarśaḥ pravarttate /
1227tadasya tu śabdena bodhyate /
anena mama mānāntareṇa tu yadviṣayā sā buddhiḥ pravṛttihetubhūtā, tadvastvanena1228 śabdena bodhyate /
tadbhāve satyavagamāt, mama tu mānāntareṇa tad bodhyata iti---ayamāvayorviśeṣaḥ /
tena yat buddhvā pravṛttirmama, tadasyānena śabdena boddhyata iti śabdasya pravṛttihetubhūtārthāvabodhakatāmavadhārayati // 3 1//
/
2 //
punaśca ko 'sau pravṛttihetubhūtor'thaśśabdābhidheya iti nirdhārayitum, svātmani pratipannaṃ pravṛttihetubhūtamarthamanusandhatte---
tatra buddhvā pravṛtto 'haṃ kiṃ tāvat svayamanyadā // 4 //
śabdanirapekṣassvayamahaṃ pravarttamānaḥ kiṃ buddhvā pravṛtta iti jijñāsate /
anyadetyanena---vyutpattitaḥ prāgavasthocyate /
vyutpannena bālena yadātmani pravṛttikāraṇatayā 1229pratītam, tadeva vyutpannasyāpīti kalpyate, nānyadityarthaḥ /
śabda-vyāpārayorbhāvanātvanirāsaḥ /
1230tena śabda eva pravṛttihetubhūto vidhiḥ, tadvyāpāro veti nirastaṃ bhavati /
tayorbālenā'tmani pravṛttikāraṇatvenādarśanāt /
1231atimandatayā cemau pakṣau na sākṣādupanyasya nirastau /
tathāhi---liṅādiśabdasvarūpasya pravartakatve sarva eva tacchāviṇo niyamena pravartteran, nacaivaṃ dṛśyate, kasyacit kadācit pravṛtteḥ /
liṅādivyāpārasya tu pravṛttihetutvāśrayaṇaṃ devāḥ pratipadyantām, piśitacakṣuṣo mānuṣā vayaṃ neyatīṃ pramāṇabhūmimavagāhituṃ kṣamāḥ /
śābdabhāvanopanyāsaḥ /
keyaṃ śabdabhāvanā1231 -1231ucyate---liṅādivyāpārarūpā purūṣapravṛttibhavanānukūlā /
svajñānakaraṇikā, arthavādoditaprāśastyalakṣaṇetikarttavyatāyoginī preraṇātmikā kalpyate /
"svādhyāyādhyayanavidhinā hi sarve vidhāyakāḥ, svādhyāyapadopāttaścātmā niyujyante bhāvayedi" [taṃ. vā. pṛ. 114ṭati /
tatra kimityapekṣāyāṃ puruṣapravṛttissambaddhyate /
kenetyākāṅkṣāyāṃ vidhijñāmeva yogyatayā karaṇatvenāṅgīkriyate /
jñātā hi śābdabhāvanā pravṛttiṃ prasūte, yogyatayaivār'thavādasamutthaprāśastyajñānamitikarttavyatāṃśe niviśate /
avasīdantī hi vidhiśaktiḥ prāśastyajñānenottabhyate /
tasyāśca puruṣavyāpārarūpā svargādibhāvyāvacchinnā bhāvārthakaraṇikā śrauta-smārttā-cāraprāptapadārthajanitakaraṇopakāravatyārthabhāvanā samānapratyayavācyā viṣayabhūtā---iti /
tannirāsaḥ /
tanna /
liṅādestādṛśo vyāpāro vidyata ityatra na kiñcana pramāṇam /
liṅādiśabdānantarabhāvinī purūṣapravṛttireva pramāṇamiti cet /
na /
tannibandhanatvena pravṛtteranyatrādṛṣṭatvāt /
ayannibandhanā hi pravṛttirdṛṃṣṭā, tadeva tāṃ dṛṣṭvā śakyamanumātum, na punarapratipannapūrvakāraṇabhāvaśśabdavyāpāraviśeṣaḥ /
atha liṅādiśabda eva pramāṇamiti sāhasam, agṛhītasambandhasyāvācakatvāt /
anavadhārite hi sambandhini, sambandhabodhavaidhuryāt /
prprkathañca tatra svādhyāyādhyayanavidhinā sarve vidhāyakāssvātmā ca viniyujyante /
puruṣaṃ cvidhirārthabhāvanāyāṃ prerayati /
yaśca yena oṃpreryate, sa tena niyujyate /
na cācetanānāṃ gvidhīnāṃ niyojakatvamapi sambhavati /
atha nacc niyojyante /
tadapyanupapannam---śābdabhāvanāsu sarvaśabdānāṃ svata eva kartṛtvāt viniyogānapekṣaṇāt /
atha na apuruṣāḥ preraṇe viniyujyante, kintvarthāvabodhane /
tadapi na ghaṭate /
tatrāpi niyojyānapekṣāyāstulyatvāt /
adhyayanavidheścākṣarasaṃskārarūpādhyayanavidhāyakatvābhyupagamātā /
tathācā'huḥ---
"dravyādīnāṃ punaḥ kasmin svādhyāyo 'ntargato bhavet /
tredhāpi pratibhātyasmin saṃskāratvasya nirṇayaḥ //
saṃskāryagaṇanāyāñca yuktaivākṣarasaṃskriyā /
svādhyāyāṃ hi sphuṭaṃ karma sākṣātsaṃskriyate ci saḥ" //
iti /
saṃskāravidhiśca na saṃskāryaṃ viniyuṅkte, pramāṇāntarāvasitopayogasya śeṣitvāt /
saṃskāraparyavasāyī tu saṃskāravidhirna saṃskāryasya kāryaṃ kalpayet /
ātmā cādhyayanavidhinā viniyujyate, na viniyujyate veti pratipattidvayasyāpyasambhavādanupapannam /
puruṣapravṛtterbhāvyatvaprakṣepa-pratikṣepau /
kathañca puruṣavṛttistasyā bhāvyam, na tāvadanantaraniṣpatteḥ, vidhijñānasya karaṇatvābhāvaprasaṅgāt /
kriyāphalaṃ hi tadā puruṣapravṛttissyāt /
na ca kriyā svaphalaprasavāya karaṇamapekṣate /
na ca gamanaṃ saṃyoga-vibhāgārambhe karaṇāpekṣam /
syānmatam 1233liṅādiśabdo vidhijñānaṃ janayitvā, 1234karaṇānugṛhītāḥ preraṇārūpaṃ svavyāpāramārabhate iti /
na ca karaṇatvābhāvaḥ, kriyāniṣpattāveva karaṇatvāt /
tadidamalaukikam /
na hi kasyacidvastunassvajñānamutpādahetuḥ pratītam /
prāśastyajñānasyetikartavyatātvanirāsaḥ /
evamarthavādoditaprāśastyasyāpītikarttavyatātvaṃ vidhyastam /
yogyatayā hi tasya tathābhāvaḥ /
na ca preraṇotpattau śabdakartṛkāyāṃ karaṇībhūtajñānānugrahayogyatā tasya śakyate 'vagantuṃ /
purūṣakartṛkāyāntu pravṛttau syāt tasya yogyatāvagamaḥ, praśaste 1235puruṣapravṛttidarśanāt /
syānmatam /
apraśaste praruṣapravṛttyasambhave preraṇaiva nopapadyate /
tadasat /
na phalasambhavāyattā kriyāniṣpattiḥ, kriyāniṣpattyāyattaiva tu phalasiddhiriti loke pratītam /
ata eva tasminpakṣe niṣphale 'pi preraṇāsiddheḥ pravṛttissyāt /
atha phalamapītikarttavyatāpadaniveśi, prāśastyavat, atastadabhāve na preraṇā niṣpadyate---iti /
tarhi phalamevāstvitikarttavyatāṃśaparipūrakam, kiṃ prāśastyena /
satyametad, asti tāvad tadapīti na tyajyeta /
evaṃ tarhyaśrute prāśastye tadapekṣā mā bhūt /
tataśca tadatideśādikalpanamaghaṭamānaṃ kevalasya vidherdarvihomavatkaraṇetikarttavyatākalpanāpi kalpanāmātrameva /
darvihomavaditi1236 cāsiddho dṛṣṭāntaḥ /
tatrāpi śrautadravya-devatā-smṛtyācāraprāptācamanādītikarttavyatāmātreṇopakārakḷpterabhimatatvāt1237 /
nahyekasyaiva vastuno 'nugrāhakatā, anugrāhyatā ca svātmanyupapadyate /
atha śabdaḥ preraṇāṃ karotyeva, pravṛttistu na tāvanmātreṇa, kintu tajjñāne sati /
evaṃ tarhi jñānaphalameva pravṛttirastu, na preraṇāphalaṃ, tasminsati bhāvāt, asati cābhāvāt /
tathā ca na śābdabhāvanā vidhiriti siddham /
1238kiñca śabdo 'mbaraguṇa iti, 1238prāpyakārīndriyavādinābhyupeyam /
anyathā nabhasaśśrotrabhūtasya, śabdasya ca prāptyasambhavātsaṃyoga-samavāyayoranyatarasya ca prāptirūpatvāt, saṃyogasyānyatarakarmajasya, ubhayakarmajasya, saṃyogajasya ca dravyatve sati śabdasya nabhasā sahāsambhavāt tasya ca traividhyaniyamāt, pāriśeṣyātsamavāyaḥ prāptiriti, ākāśaguṇaśśabdaḥ /
na ca tasya vyāpārasambhavaḥ, dravyāśritatvāddvyāpārāṇām /
kathaṃ tarhi śabdasyābhidhānalakṣaṇo vyāpāra āśrīyate /
yathā tattathā śrūyatām---yattāvadātmanyarthaviṣayajñānaṃ śabdaviṣayajñānānantaraṃ jāyate, 1239tacchabdakartṛkatayā yadā vivakṣyate, tadā 1240tadābhidhānikamityucyate /
parasthe 'pi vyāpāre bhavatyeva kartṛtā, parispanda ivātmana iti, na kaściddoṣaḥ /
kathañcāsau śabdavyāpārārthabhāvanāviṣayaḥ, ekapratyayavācyatvāt-iti1241 /
taduktam---
"1242vidhi-bhāvanayoścaikapratyayagrāhyatā kṛtaḥ /
dhātvarthātprathamaṃ tāvatsambandho 'dhyavasīyate" //
[ślo. vā. a. 7. ślo. 79 1 /
2. 80 1 /
2] iti /
tanna /
pratyayasya bhāvanābhidhānamasminpakṣe durghaṭaṃ yataḥ /
ākhyātānāṃ bhāvanāvācitvaśaṅkā /
nanu1243 ca sarvākhyātānāṃ bhāvanāvacanatā karotisāmānādhikaraṇyādadhyavasīyate /
tathāhi---bhavatyarthasya kartuḥ prayojakavyāpāro bhāvanā, saivakṛtiḥ /
bhāvyamānasyaiva kriyamāṇatvāt, tasya kṛtikarmatvāt /
kimakārṣīt ? apākṣīt kiṃ karoti ? pacati ? kiṃ kariṣyati, pakṣyati,iti praśnottaradarśanāt, karotyarthassarvākhyātairabhidhīyata iti gamyate /
anyathā karotyarthaviṣayapraśne taduttarānupapattiḥ /
1241tatra satyāmapi prakṛtau dhañantādiṣu karotyarthānavabodhāt, ākhyātapratyayasannidhāne ca tadavagamāt, ākhyātānāmeva sor'tha iti niścīyate /
tannirāsaḥ /
tadasat /
kiṃ karotītyasya praśnasya yadyayamarthaḥ-yatkaroti, tatkimiti, tatra cetpacatītyuttaraṃ syāt, tadā pākaṃ karotītyasminnarthe pacatīti varttate /
tathā ca siddhyedākhyātānāṃ karotyarthatā /
na caitadevam /
anavagate hi dhātuvācye vyāpāraviśeṣe, tadviśeṣa eva-evaṃpṛcchyate, tatra pacatītyuttaram /
tathā ca na siddhyati dhātvarthātiriktakarotyarthavacanatā'khyātānām /
sarve dhātvarthāśca kasyacidabhūtasya bhavane 'nukūlatāṃ bhajantaḥ karotyarthatāmāpannāḥ karotinā praṣṭum, nirdeṣṭuñca śakyanta iti, tadviśeṣapraśnottare eva te /
kiñca dhātuvācyavyāpāraviśeṣaviṣayatvenāpi praśno-ttarayorupapattau, tadatiriktakarotyarthavācakatā'khyātānāṃ na śakyate vaktum /
api ca saprayatnakriyeṣu devattādiṣu vyāpārabhedasambhavāt ghaṭetāṃ praśnottare /
vyatiriktakarotyarthaviṣaye "kiṃ karotī"ti praśne, "gacchatī"ti cottare gamanātiriktavyāpārāmāvādanupapattireva syāt /
dhātvarthaviśeṣaviṣayatve tu tatrāpyupapattiḥ /
atha tatrāpi saṃyoga-vibhāgau dhātvarthaḥ, parispandastu vibhaktyartha iti, tatrāpi dhātvarthavyatiriktavyāpārasambhavānnānupapattiḥ /
tanna /
parispandasyaiva gamivācyatvāt /
tathāhi---na kevale saṃyoge, vibhāge vā gameḥ prayogaḥ, sthāṇau śyenena viyukte, saṃyukte vāprayogāt /
nāpi dvayoḥ, utpatya-nipatite śyene sthāṇau prayogaprasaṅgāt /
ekakriyākṣaṇajanyau saṃyoga--vibhāgau gamivācyāviti yadyucyeta /
tarhi kriyaivāstuvācyā, kimasāvupādhikoṭau niveśyate /
evaṃ hyupādhisamāśrayagauravameva parihṛtaṃ bhavati /
api ca vṛddhavyavahārācchabdārthanirṇayaḥ /
na cā'ravyātānāṃ bhāvanāvacanatvamantareṇa kasyacidvṛddhavyavahārasyānupapattiḥ /
praśnottare tu sambandhajñānottarakālabhāvinī, ato na tadvaśena sambandhinirūpaṇā /
kartrādisaṃkhyāmātravācitayā'khyātaprayogopapattau, nādhikaṃ vācyaṃ śakyaṃ kalpayitum /
api ca "pākaṃ karoti devadattaḥ" ityatra tāvatpacyarthaṃ pākaśabdo bravīti, tadanuguṇantu puruṣaprayatnaṃ karotirācaṣṭe, ākhyātantu kevalakartṛsaṃkhyāṃ vaktīti, siddhaṃ tanmātravācitvam /
ato 'nyatrāpi tatraiva varttata iti yuktam /
evaṃ "pacati devadattaḥ" ityasya yadvivaraṇaṃ---pākaṃ karotīti /
tadapyanupapannam /
pacatītyatra yaḥ puruṣaprayatnaḥ yatsambandhena pacyarthassādhyabhūtaḥ, taṃ karotinā prakṛtibhūtenopādāya vivaraṇopapatteḥ /
yatrāpi "ratho gamanaṃ karoti"ti na prayatno 'paro 'sti, tatrāpi gamanasya sādhyatāṃ darśayitum, gauṇaḥ karoti prayogo draṣṭavyaḥ /
pakṣadvaye 'pi tulyatvāt /
maṇḍanamiśramatopanyāsa-nirāsau /
yastu---"devadatta odanaṃ pacatī"tyādau vṛddhavyavahāre eva prakṛtyarthātirikte prayatne prayogādāravyātānāṃ tadarthatāmāha /
sa itthaṃ śikṣayitavyaḥ---
vatsa ! kiṃ na vetsi "ananyalabhyaśśabdārthaḥ" iti /
iha ca prakṛtyarthākṣepeṇāpi prayatnapratipattyupapatteḥ, na śakyate tadvācakatā'khyātānāmāśrayitum---iti /
kāryavācināmeva kṛtivācitvanirūpaṇam /
nanu prābhākarā api bhāvanāvācakatāṃ na kathamāravyātapratyayasyecchanti /
ucyate---na sarvākhyātapratyayānāṃ bhāvanāvacanatvamabhyupemaḥ, kintu kāryābhidhāyino liṅādayaḥ kāryasyānyathānabhidhānāt kṛtyabhidhāyina iṣyante /
kṛtisambandhi hi kāryaṃ kṛtyanabhidhāne nābhihitaṃ syāt /
nahyasti sambhavaḥ, kṛtiśca nābhidhīyate, kāryañcābhidhīyate---iti /
atha matam /
yathā daṇḍītyatra pratyayena daṇḍo nābhidhīyate, atha ca tadviśiṣṭapuruṣapratītiḥ, evamihāpi bhavediti /
tanna /
tatrāpyapratīte daṇḍe, na tadvati pratyayaḥ /
asti ca tatra prakṛtibhūto daṇḍaśabdaḥ, sa ca tasya pratyāyayitā /
na ceha tathā sambhavati, prakṛtīnāṃ 1244puruṣavyāpārābhidhānāniyamāt /
puruṣo hi cetanaḥ kāryaṃ liṅādibhiravabudhyate /
na cāsau parakṛtisambandhi svayaṃ kāryaṃ boddhumalamiti, tadīyakṛtyabhidhānameṣitavyam /
tasya ca kṛtiḥ prayatnarūpā /
na ca sarvathā 1245tadananubhave tadabhidhāyina iti, na daṇḍinyāyasyāyaṃ viṣayaḥ /
syānmatam /
yathā liṅa kartrādisaṃkhyāmātravacanatā, kriyākṣepeṇa ca kartrādīnāṃ pratītiḥ /
tathehāpi kriyā prayatnamākṣipati, mā bhūttasya liṅvācyatā--iti /
tadasat /
yadyapi prakṛtyarthabhūtayā kriyayā prayatna ākṣipyate /
tathāpi tadāyattasiddhikatayā1246 kathamapūrvaṃ gamyate /
prayatnābhidhāne tadavacchinnatayā pratīyamānaṃ1247 tadāyattasiddhikamavagamyate, nānyathā /
na ca kṛttyanavacchinnasvarūpamātreṇāpūrvamabhihitaṃ kṛtimākṣeptumalam /
avagatasambandhaṃ hi vastvākṣipyate /
na ca śabdamantareṇāpūrvasya prayatnasambandhāvagame 1248kāraṇamasti /
ataḥ kathaṃ tat prayatnamākṣipet /
tasmādapūrvakāryabhidhāyināṃ prayatnābhidhānamavaśyamāśrayaṇīyamiti, viṣayakaraṇīye nipuṇataramupapāditamityalamatiprasaṅgena // 4 //
tatra na kriyāmatraṃ tāvadahaṃ budhvā pravṛttaḥ, nāpi phalamātram, na kriyāphalasambandhamātraṃ vā /
kriyā--phalayossādhya-sādhanatāvagame 'pi na pravṛttirupapadyate /
tṛptihetau bhojane 'tīte, vartamāne vāpravṛtteḥ, bhaviṣyatyapi tatsādhane sāmudravidākhyāta ivānuṣṭhānābhāvāt /
puruṣāśayāvagamastu prabṛttihetutvenā'śaṅkito 'pi, svatantrapravṛttau vyutpitsordūrotsāritatvāt /
kintu kāryatāṃ budhvā pravṛtto 'ham, mamedaṃ kāryathmati pratītya---ahaṃ sarvatra pravṛttaḥ /
tathāhi---
āstāṃ tāvatkriyā loke gamanā-gamanādikā /
antatasstanyapānādistṛptikārariṇyapi1249 kriyā // 5 //
sā yāvanmama kāryeyamiti naivāvadhāryate /
tāvatkadā'pi me tatra pravṛttirabhavanna1250 hi // 6 //
brahmasiddhikato matenā'śaṅkā /
1251atrāpara āha /
satyaṃ---kāryāvagamādeva pravṛttiḥ /
iṣṭasādhanataiva tu kāryatā, na parā kācit, saiva pravṛttiheturvidhirucyate /
tadāha---
"apekṣitopāyataiva vidhiriṣṭo manīṣibhiḥ /
ato hyadhyavasāyādirnākasmānnābhidhānataḥ" //
[bra. si. kāṃ. 3, 103 1 /
2 104 1 /
2 pṛ0 115] iti /
1252tathā "puṃso neṣṭābhyupāyatvāt kriyāsvanyaḥ pravarttakaḥ /
pravṛttihetuṃ dharmañca pravadanti pravarttanām //
[vi. vi. ślo. 26 pṛ0 243] iti /
kartturiṣṭābhyupāye hi karttavyamiti lokadhīḥ /
viparīte tvakartavyamiti tadviṣaye tataḥ //
[vi. vi. ślo. 30 pṛ0 302] iti ca /
tannirāsaḥ /
tatra tāvadidameva vaktavyam /
atītasya 1253vartamānasya ceṣṭasādhanatā'sti, na ca tat kāryatayā'vasīyate /
tenānyā kāryatā, anyā ceṣṭasādhanatā---iti /
tathā pravṛttirapi tanmātrāvagamāyattā na bhavatītyupekṣyaiva tāvat taṃ, phalasādhanatā---kāryatayorbhedaṃ vinirdiśati---
1254phalasādhanatā nāma yā sā naiva ca kāryatā /
kāryatā kṛtisādhyatvaṃ phalasādhanatā punaḥ // 7 //
karaṇatvaṃ phalotpāde bhidyete te parasparam /
yadyapyekavastuniveśitā dvayoḥ, tathāpi svarūpabhedo 'styeva /
tadeva hi vastu phalaṃ pratyupāyabhāvātphalasādhanamityucyate, kṛtyadhīnātmalābhatayā ca kāryamiti // 7 //
kimitīṣṭābhyupāyeṣveva karttavyatāvagamaḥ, anyatra netyatrā'ha---
/
kintu svayaṃ kleśarūpaṃ karma yatkāryatāṃ vrajet // 8 //
phalasādhanatā tatra 1255kāraṇaṃ tena kāryatā /
tadbhāvabhāvinī nityaṃ tadā saiva1256 prakāśate // 9 //
svabhāvena hi karmāṇi dukhotpādahetubhūtāni /
teṣu kāryatvāvagamaḥ phalasādhanatāvagamanibandhanaḥ /
kāryatā hi na kṛtyadhīnasiddhitāmātrarūpā, kintu kṛtiṃ prati pradhānabhūtaṃ sat yat tadadhīnasattākam, tatkāryamucyate /
tacca kṛteḥ pradhānam, yadadhikṛtya kṛtiḥ pravartate /
na ca duḥkhaṃ dukhahetuṃvādhikṛtyakṛteḥ pravṛttirupapannā, nāpyaduḥkham, aduḥkhahetuṃ vā /
kintu sukhaṃ, sukhahetuṃ vā /
tatra na tāvatsvayaṃ sukharūpaṃ karma, sukhasādhanamapi cenna syāt, na tasya kṛtiṃ prati prādhānyāvagamo1257 ghaṭate /
ataḥ karmasu kāryatvāvagamaḥ phalasādhanatāvagamanibandhana iti, jñāpakakoṭiniviṣṭā phalasādhanatā 1258kāryatāmanurudhyate, na tvasau tadātmaiva /
tathā cāsādhanasyāpi sukhasyaivāsti kāryatā /
sukhaṃ hi sarvaḥ kāryatayāvaiti, na tasya phalasādhanatāmapekṣate /
tena phalasādhanatottīrṇakāryatāvagamena me pravṛttiriti niścitya, vyutpitsamānaścaitraṃ pravarttamānaṃ dṛṣṭvānuminoti--caitro 'pi kāryabodhātpravartate---iti /
caitrasya 1259pravṛttiḥ--dharmiṇī, kāryabodhapūrvikā--iti sādhyo dharmaḥ, buddhipūrvakatve sati pravṛttitvānmadīyapravṛttivaditi /
liṅādayaśca pravṛttihetubhūtārthābhidhāyinaḥ kāryamevābhidadhate /
tasyaivāvagatasya pravṛttyanantarakāraṇatvāt // 9 //
icchā yadyapi pravṛttihetuḥ, tathāpi sā liṅādivācyā na bhavati /
tadavagamasya pravṛttāvanapekṣitatvāt /
utpannā hi sā pravṛttikāraṇam, nāvagatā /
nanvevamapi kathaṃ liṅādīnāṃ kārye vyutpattirityatrā'ha---
śabdāntarāṇi svārtheṣu vyutpadyante yathaiva hi /
āvāpo-dvāpabhedena tathā kārye liṅādayaḥ // 10 // 1260//
liṅādiyuktavākyaśravaṇe tadbhāvabhāvinyā pravṛttyā viśiṣṭakāryāvagatimanumāya, vākyasya 1261hetutāmadhyavasyati /
tatrāpi 1262kor'thaḥ kena 1263śabdenābhihita iti vivecane, liṅānadyāvāpe1264 kāryāvagatidarśanāt, taduddhāre cādarśanāt, ta eva kāryāvagatiṃ kurvantīti śabdāntaravalliṅādīnāṃ kāryavācakatvavyutpattisiddhiḥ // 10 //
nanu lokavyavahārāt liṅādayo vācakatayā vyutpādyamānāṃ praiṣādiṣvevavacakatayā vyutpattimarhanti /
tatraiva teṣāṃ prayogadarśanādityaśaṅkyā'ha---
/
kāryameva hi 1265vaktṛṇāṃ jyāyaḥ-sama-kanīyasām /
pravarttyāpekṣayā bhedātpraiṣādivyapadeśabhāk // 11 //
pravarttyapuruṣāpekṣayā jyāyasā vaktrā pratipādyamānaṃ kāryaṃ praiṣa iti vyapadiśyate /
samenā /
dya'mantraṇaṃ, hīnenādhyeṣaṇamiti, praiṣādipratipādakā api liṅādayaḥ 1266kāryameva pratipādanti, nār'thāntaram // 11 //
kathaṃ punaravasīyate---kāryameva praiṣādivyapadeśabhāgityatrā'ha---
kāryameva hi sarvatra pravṛttāvekakāraṇam /
pravṛttyavyabhicāritvālliṅādyartho 'vadhāryate // 12 //
pravṛttirhi bālena svātmani kāryāvagamapūrvikā pratipanneti, sarvapuruṣānapi pravarttamānāndṛṣṭvā kāryāvagamameva bālaḥ kalpayatīti, praiṣādīnāmapi pravṛttiḥ kāryāvagamanibandhaneti, kāryameva praiṣādivyapadeśayogīti siddham /
vastutastu praiṣādīnāmapi 1267pravṛttyavyabhicāritvātkāryasya ca pravṛttiṣu sarvāsu hetubhūtatvātpraiṣādiṣvapi liṅādīnāṃ kāryamevār'tha iti niścīyate // 12 //
kena punaḥ pramāṇena bālassvyaṃ kāryamavagacchati /
yataḥ pravarttata ityatrā'ha---
kṛtisādhyaṃ pradhānaṃ 1268yattatkāryamabhidhīyate1269 /
1270tacca mānāntareṇāpi vedyamodanapākavat // 13 //
kṛtau satyāṃ bhāvāt, asatyāñcābhāvādanumānataḥ kṛtisādhyatā tāvadavagamyate /
yadadhitkṛtya kṛtiḥ pravarttate, tatkṛteḥ pradhānam, prayatnaśca kṛtiḥ /
sa ca mānasapratyakṣavedya iti, viśiṣṭaprayojanatāpi prayatnasya pratyakṣavedyaiva /
tena pratyakṣā-numānābhyāṃ kāryamavagamyate /
yathā codana-pākayoriti, na kiñcidanupapannam /
upasaṃharati---
evaṃ kāryātmake 'pyarthe vyutpadyante liṅādayaḥ /
tadanviteṣu svārtheṣu tathā śabdāntarāṇyapi // 14 //
evamapi kathaṃ mānāntarāvedyakāryavācitā liṅādīnāmityāśaṅkya, mīmāṃsāmavatārayati---
saṃpradhāryamidantvatra tatkāryaṃ kiṃ kriyātmakam /
yadvā tadyvatirekīti ....................... //
ko nu nirṇaya ityatrā'ha---
................. tatra lokānusārataḥ // 15 //
pramāṇāntaravijñeyā kriyā kāryeti yadyapi //
loke hi liṅādiyuktavākyaśravaṇe viśiṣṭakriyānuṣṭhānadarśanāttadviṣayā kāryāvagatirliṅādibhiḥ kriyata iti yuktam, avagati-pravṛttyorekabiṣayatvāt /
nahyanyatkāryatayāvagamya, anyatra bālaḥ pravarttate /
kiñca kriyāyāṃ kāryabhūtāyāṃ liṅādiyuktavākyapratipādyāyāmabhyupagamyamānāyāṃ1271 śaktikalpanālāghavaṃ syādeva /
tathāhi---dhātureva svārthaṃ bravītu, tathābhūtārthavācinastu dhātoḥ pare liṅādayo bhavantītyāśrīyate /
liṅādiśravaṇe tu tathābhūtārthaṃparatayā1272 dhātuḥ prayukta ityavagamya, kāryabhūtadhātvarthāvagamassampadyate /
yathā laḍādibhyo varttamānādyadhyavasāyaḥ, teṣvapi 1273vartamāner'the varttamānāddhātorlaḍityeva sūtrārthaḥ /
kartrādisaṃkhyāmātravācitvameva kevalaṃ laḍādīnāmiva liṅādīnāmapyartha iti, kriyaiva kāryatayā vede 'pyavagamyata iti, yadyapi vivekāsamarthānāmavagatirbhavati1274 /
1275tathāpi vede ṣaṣṭhādyasiddhānte 'vasthite sati // 16 //
svargakāmādayaḥ kārye niyojyatvena 1276sammatāḥ /
1277svargakāmādibhiśśbdairvaktavyā itayavasthitam // 17 //
ṣaṣṭhādye hyetaduktam---liṅādiprayoge tāvatkāryāvagatirastīti nirvivādam /
kṛtisādhyañca kāryaṃ bhavati /
sati karttari tasyā'tmalābhaḥ /
kartṛlābhaśca svasambandhikāryāvabodhe sati bhavati, nānyathā /
tena yadyapi lokānusāreṇa kriyāyā eva kāryatayā bodhyamānāyā vākyārthatvāt, tadanvayitvāccetareṣāmapi1278 padārthānām, kārakatvādṛte cānyasya kriyānvayitvāsambhavāllohitoṣṇīṣanyāyena viśeṣaṇabhūtasvargakāmanāsamarpaṇaparatayā kartṛviśeṣaṇatvena svargakāmasyānvayo 'vagamyate /
tathāpi svasambandhikāryaboddhṛtvenaivānvayo varṇanīya iti, niyojyasamarpakatvamevā'śrīyate--iti // 17 //
evamapi kimityāha---
niyojyassa ca kāryaṃ yassvakīyatvena buddhyate /
tathāpi kimityāha---
svargādiḥ kāmayogācca sādhyatvenaiva gamyate // 18 //
sādhyaviṣayaiva hi sarvatra kāmanā bhavati, tena tatsambandhātsādhyabhūtaṃ svargādi kāmyamānatayā puruṣaṃ viśinaṣṭi---
tena sādhyatvaparyantasvargādīcchāviśeṣitaḥ /
tadeva śaknuyātkāryaṃ boddhuṃ yatkāmyasādhanam // 19 //
maṇḍanamiśramatasyopanyāsaḥ /
atra kaścidāha---yadyapi kāmanāyogātsādhyatā svargādīnāmavagamyate, tathāpi prakṛtakāryasādhyatvāvagamo niṣpramāṇaka eva, anyasādhyasyāpi sādhyatvasambhavāt /
na ca yatkāmyate, tasyāvaśyaṃ sādhanamasti /
manorathaparamparāhṛtacetaso hi tannāsti, yanna kāmanāviṣayībhavati /
na ca tasya sarvasya sādhanaṃ bhavati, sarvajñatvamapi kecitkāmayante, na ca tasyopāyasambhavaḥ /
atha tadicchāvato 'tatsādhane kartrṛtā nopapadyate /
katha1279 nopapadyeta /
dṛśyante hi grāmābhigamanakāmā 1280api yādṛcchikīṣu kriyāsu pravarttamānāḥ /
api ca sarvo 'bhyudayārthyeva1281 puruṣaḥ, tathāpi prāyaśastadvirodhiṣvevendriyārtheṣu pravarttamāno dṛśyate-iti /
tannirāsaḥ /
atrocyate---svargādikaṃ kāmayamānasya tadeva kāryatayā baboddhumavakalpate, yadeva tasya kāmyamānasya siddhyanuguṇam /
anyathā hi tatkāminā satā tatkāryatayānavabuddhaṃ syāt /
aparityaktatatkāmanāsambandho hi tatsādhanaṃ kāryatayāvabudhyate /
tasmādyatkāmino yatkāryatayopadiśyate, tattasnaya kāmyasya 1282sādhanamiti niyojyakāryānvayānupapattyaiva gamyate // 19 //
evaṃ sati kiṃ phalamityāha---
liṅādistatra kāryañcet kriyāmevāvabodhayet /
samanvayo niyojyena tadānīmeva hīyate // 20 //
kathamityāha---
kriyā hi kṣaṇikatvena na kālāntarabhāvināḥ /
svargādeḥ 1283kāmyamānasrū 1284samarthā jananaṃ prati // 21 //
iṣṭasyājanikā sā ca niyojyena phalārthinā /
kāryatvena na sambandhamarhati kṣaṇabhaṅginī // 22 //
kāryavirodhi karmeti pramāṇāntarasiddham /
parispando hyuttaradeśasaṃyogodayāpavargītyāśutaravināśī, svargaśca niyatadeśāntara---kālāntarabhogyaḥ /
maṇḍanamiśramatānuvādaḥ /
1285nanu prītimātravacanassvarga iti ṣaṣṭhādye sādhitam, prītisādhaneṣu dravyeṣu svargaśabdaprayogāt /
na ca teṣu svarūpanibandhana eva tatprayogaḥ, prītyapagame tadabhāvāt /
na ca tatsādhanavacanatā tadanabhidhāne ghaṭate, tadabhidhānābhyūpagame tadvācakataiva /
lakṣaṇayā tatsādhane prayogopapatteḥ, tatra śaktikalpanāparikṣayāt /
akhaṇḍaśabdatayā ca daṇḍinyāyasyāsambhavāttadantargatasya daṇḍaśabdasya daṇḍapratyāyakatvasambhavāt /
prīteśca karmānantarabhāvitvamapi na sambhavatyeva /
tannirāsaḥ /
ucyate /
na prītimātravacanatayā jyotiṣṭomādicodanāsu svargaśabdasya prayogo 'vakalpate1286, arthavādeṣu duḥkhāsambhinnacirataropabhogyābhilāṣopaneyaprītiśravaṇāt /
tatra yadi vidhyuddeśagatassvargaśabdastathāvidhaprītiparatayā na varṇyate, tadātiparokṣār'thavādapadānāṃ vṛttirādṛtā na bhavediti, tadānuguṇyena tādaśyāmeva prītau svargaśabdaḥ prayukta iti niścītate /
tathābhūtā1287 ca sā niyatameva deśāntarabhogyā /
ato na karmānantarabhāvinīti, na tatra karmaṇa āśutaravināśinassādhanatāvakalpate /
yasmin hi pūrvavarttini yanniṣpādyate, tattasya sādhanamitilokapratītiḥ /
ata eva ca vinaṣṭasyāpi karmaṇaśśāstreṇa sādhanatvaṃ bodhata iti ye bruvate, te 'pi nirastāḥ /
evaṃ cāsāvāśutaravināśinī kriyā svargakāminā niyojyena saha kāryatayā sambandhuṃ nār'hati, svargaṃ prati sādhanatvānupapatteḥ // 20 //
- 22 //
tasmānniyojyasambandhasamarthaṃ vidhivācibhiḥ /
kāryaṃ kālāntarasthāyi kriyāto bhinnamucyate // 23 //
nanu kriyaiva kāryatayocyatām, astu saiva 1288phalasādhanam /
tena tasyā api niyojyasaṃbandho ghaṭata eva /
na tvasau kṣaṇabhaṅginī dehāntaropabhogyasvargasādhanatāṃ kathamavalambiṣyate /
ucyate /
varaṃ tasyā eva tadanupapattyā ciratarāvasthāyitākalpanā, na punaradṛṣṭasyāśrutasya tadatirekiṇor'thasya kalpanā /
yadi 1289vā karmaṇa eva śaktiravasthāyinītyabhyupagamyatām /
tadidamubhayamapi pramāṇāntaravirodhānna kalpanāmarhati /
avirodhi hi pratītasiddhyartha kalpayituṃ śakyam /
karmaṇaścā'śutaravināśinaściratarāvasthāyitā pramāṇāntaraviruddhā1290 /
vārtikamatopanyāsa-nirāsau /
śaktimati cātīte śaktirapyatīteti pramāṇāntarasiddhamiti, na sāpi sthāyinī śakyā kalpayitum /
1291api cā'śraye nivṛtte, kimāśrayā śaktiravatiṣṭhatām /
ātmāśriteti cet /
nānyadīyā śaktiranyatra vartate, pramāṇāntaravirodhādeva /
kiñca śathkatamatyasati,śakteḥ phalaṃ na yuktam /
śakmimaddhi sādhanam, na śaktiḥ kevalā1292, anyathā śaktitvaṃ na syāt /
devatāprasādasya phalaprayojakatvaśaṅkā 1293nanu yāgādikriyā devatārādhanopāyabhūtā satī kāryatayocyatām, sā tatprattyāsattidvāreṇa kālāntare 'pi phalaṃ janayitumalameva /
devatā phaladānasamarthā karmabhirārādhyate, sā'rādhitā prasīdati, prasannā ca kartrṝnkālāntare 'pi phalena yojayatyeva---iti /
tannirāsaḥ /
naitadevam /
yāgādīnāṃ devatārādhanahetutve pramāṇābhāvāt /
na hi devatārādhanopāyabhūto yāga ityatra kiñcitpramāṇamasti /
nanu devapūjārtha eva yajissmaryate /
pūjo ca sarvā /
pūjyamānārādhanārthetyavagatam /
ucyate /
na smṛtiḥ pramāṇam, smṛtitvādeva /
pramāṇāntarāpekṣayā ca smṛtīnāmarthavarṇanam, tadanuvarttitvāttāsām /
na ca pramāṇāntareṇa devatāsādhanopāyatā ayāgasyāvagamyata ityuktam /
ato devatoddeśena dravyatyāgo yāga iti, gauṇaṃ devatāpūjātmakatvamavagantavyam, pūjāpi pūjyoddeśenaiva hi pravarttate--iti /
apa ca sā karmabhirārādhyate,yā'rādhanaṃ pratipadyate /
nānādeśagāminā purūṣeṇānuṣṭhīyamānayāgātmakapūjāvagamaśca devatāyā iti, pramāṇaviruddhameva 1294vigrahavataśca pratipattiyogitā, tasya ca vedenānādinā'rādhyatayā pratipādanamapi pramāṇāntaraviruddhameva, tasyānāditvānupapatteḥ /
devatādhikaraṇe [mī. da. 9. 1. 4] ca prapañcenāyamartho nirasta iti, nātīvātra yatitavyam /
yāgasya puruṣasaṃskārakatvaśaṅkā /
athāpi syātpuruṣasaṃskārahetubhūtaiva kriyā śabdena kāryatayocyate, tasyāśca svargakāmādipuruṣasambandhātpuruṣasaṃskārādeva kālāntare phalaṃ bhaviṣyati--iti /
tanna /
puruṣasaṃskārakatve pramāṇābhāvāt /
na hi pramāṇāntarataḥ, śabdato vā puruṣasaṃskārahetutā yāgādīnāmavasīyata iti "karmāṇyārambhabhāvyatvādi" [mī. da. a. 11. pā. 1 sū. 20] tyatroktam /
kriyākāryatvaśaṅkā /
nanu kriyaiva kāryatayocyatām, phalasādhanatā ca tasyā evā'śrīyatām /
tadanyathānupapattyā tu kiñcidapyaparaṃ tañjanyaṃ phalodayānuguṇaṃ kālāntarasthāyyātmāśrayaṃ parikalpyatām, mā bhūttasya liṅādivācyatā---iti /
kāryaṃ liṅādivācyamiti svamatanirūpaṇam /
ucyate---taddhi tadanupapattyā kalpyate, yadyasyopapādakam /
na ca kriyājanyenānyena phalajanakena kalpitena kriyāyāḥ phalasādhanatopapāditā bhavati /
na hi sādhanasādhanaṃ tasya sādhanaṃ bhavati, avāntaravyāpāro vā, śaktirvā tatsādhanatāṃ nirvāhayati /
vyāpārayogitayaiva śaktimatāṃ sādhanatā yataḥna cā'tmasamavāyyarthāntaraṃ karmaṇāmavāntaravyāpāraḥ, nāpi śaktiriti, na tasyār'thāpattigamyatā yuktā /
kintvanvitābhidhāne sthite, niyojyānuguṇyācchabdavācyataivāciteti sūktam---
1296niyojyasambandhasamarthaṃ kālāntarasthāpi kāryaṃ kriyātiriktaṃ liṅādibhirevocyate---iti /
gurumatasarvasvavarṇanam /
1297atraiṣā prakriyā /
codanāsūtre kāryārthatā pratipāditā /
ṣaṣṭhādye tasyaiva kāryasya svasambandhitayā bodhyassvargakāmādirniyojya iti vyutpāditam /
svargakāmanā ca niyojyaviśeṣaṇamityekādaśādye [mī. da. 11. 1. 1.] vyutpāditam /
tasya ca kāryasya niyojyaviśeṣaṇībhūtakāmyotpattihetutvamiti bādaryadhikaraṇe [mī. da. 3. 1. 3] rāddhāntitam /
tacca tathābhūtaṃ kāryaṃ kriyārūpaṃ na bhavati, tasyāḥ phalasādhanatvāyogāt /
devatārādhanamukhena tāvat phalasādhanatā nāstīti devatādhikaraṇai [mī. da. 9. 1. 4] vyutpāditam /
puruṣasaṃskāramukhena nāstīti "karmāṇyārambhabhāvyatvādi"tyatroktam /
karmaṇaḥ, tacktervā sthāyitā neti cāpūrvādhikaraṇe [mī. da. 2. 1. 2.] pratipāditam /
ato niyojyānvayamukhena mānāntarāpūrvamātmasamavāyi kāryaṃ liṅādibhirabhidhayata ityanekanyāyasādhyam /
kāryañca kṛtisādhyam /
kṛtiśca puṃsāṃ prayatna eva /
na ca cāsau bhāvārthamantareṇāstīti, 1298tatsambaddha evocyataiti bhāvārthādhikaraṇe [ 2. 1 . 1 ] sthitam /
sa ca bhāvārthassambadhyamānastamavacchinattīti, śabdāntarādhikaraṇe [mī. da. 2. 2. 1] nirṇītam /
viṣayabhūtaśca bhāvārthaḥ karaṇībhavatīti bādaryadhikaraṇe evoktam, svakāryasādhane bhāvārthe puruṣasyaiśvaryamiti ca tatraivāktam // 23 //
kālāntarāvasthāyinaḥ kāryasya niyojyānvayayogyatāmāha---
taddhi kālāntarasthānācchaktaṃ svargādisiddhaye /
sambandho 'pyupapadyeta niyojyenāsya kāminā // 24 //
nanu bhāṣyakāraḥ---pratyayārthaṃ prayatnamityāha1299, na kriyādibhinnaṃ kāryamiti yo manyate, taṃ pratyāha---
kriyādibhannaṃ yatkāryaṃ vedyaṃ mānāntarairna tat /
ato mānāntarāpūrvamapūrvamiti gīyate // 25 //
niyoganirvacanam /
nanvevamapyapūrvaṃ vākyārthassyād, na niyogaḥ /
niyogaśca vākyārthaiti prābhākarāṇāmullāpa ityatrā'ha---
1300kāryatvena niyojyañnaca svātmani prerayannasau /
niyoga1301 iti mīmāṃsāniṣṇātairabhidhīyate // 26 //
evamapi kathaṃ 1303tasya vākyārthatvamitayāha---
kāryasyaiva pradhānatvādvākyārthatvañca yujyate /
vākyaṃ tadeva hi prā'ha niyojya-viṣayānvitam // 27 //
uktaṃ hyetat-yat pradhānatayā pratipādyate, tadvākyārthaḥ--iti /
kāryañca pradhānatayocyata iti, tasyaiva vākyārthatvam /
niyojyānvitābhidhāne prāyikamiti kathanam /
niyojyanvitābhidhānañca prāyikam, ādhānādhyayanāṅga-pradhānotpattiniyogānāṃ niyojyaśūnyānāmabhidhānābhyupagamāt /
vivaraṇakārā hyādhānaviṣayamapi niyogāntaramicchanita, kratuniyogapratyabhijñānābhāvād /
asannidhāne hi tanniyogapratyabhijñānaṃ nopapadyate /
nāpi 1303paṇatādivadavyabhicaritakratusambandhāgnimukhena1304 pratyabhijñopapattiḥ /
prāgādhānādāhavanīyā1305diśabdānāmarthāparijñānātkratusambandhānavagamāt /
juhvādīnāntvākṛtivacanatvātprāgeva 1306vidherniyogapratyabhijñāsambhavaḥ /
nanvagnīnāmapi sādhyatvāt, sādhyadvayaṃ kathamekasminvākye 'nvīyate ? ucyate---niyoga evātrāpi pradhānaṃ sādhyam, anīpsitakarmatātvagnīnām /
anīpsitakarmatve 'pi yattadādhānajanyaṃ phalamagnisamavāyi, tadyoginyāhavanī yādiśabdaprayogāt, āhavanīyādīnāñca kratūpayogitvāttatsiddhyarthatayaiva puruṣapravṛttyupapatteranuṣṭhānalābhādalaṃ 1307niyojyānvitābhidhānena--iti /
tathādhyayanavidhāvapyācāryakaraṇavidhiprayuktyaivānuṣṭhānalābhānniyojyaśūnyābhidhānamiti sthitam /
pradhānotpattiniyogā apyadhikāraniyogākṣiptasvaviṣayānuṣṭhānenaiva labdhasiddhaya iti, na tatra niyojyānvitābhidhānānveṣaṇam /
prayājādiṣu niyogāntaropannyāsaḥ /
aṅgotpattiniyogā api viniyuktaprayājādiviṣayatvādadhikāraniyogāṅgatayaiva sidhyantīti, kiṃ teṣu niyojyānvitābhidhānena /
kathaṃ punaḥ prayājādividhīnāṃ viniyuktaviṣayatvam ? ucyate---sādhikāraniyogasannidhau prayājādivākayāni śrutāni na 1308tāvatsvaviṣayaṃ niyogāntaramavagamayitumīśate, avadhātādivadanuvādakatvasambhavāt /
kintu svarūpamātramava1309 yogyasvapadārthaviśiṣṭamupasthāpayanti1310 /
tacca prayojanākaṅkṣitayā prayojanībhūtena sādhikāreṇa niyogenānvīyata iti, adhikāravākyagata eva liṅśabdastadanvitaṃ svārthamabhidhatte /
sa cānvayaḥ prayājādīnāmaidamarthyamātreṇa grāhakagrahaṇamityucyate /
karaṇopakārasākāṅkṣasya cāpūrvasya yatkara1311ṇopakāraparikalpanam, sa prakaraṇavyāpāraḥ /
tatra yatteṣāṃ 1312karaṇopakārajanakatavakalpanam, tadaupādānikam---iti /
tatra śaṅkā-nirāsau /
nāsti tarhi prayājādiṣu niyogāntaram ? na nāsti, kṣaṇikānāṃ teṣāṃ sambhūyakaraṇopakārakatvānupapatterniyogāntarasyāvaśyāśrayaṇīyatvāt /
yo 'sau liṅādiḥ prāganūdyamānārthakatayā śaṅkitaḥ, sa idānīṃ niyogāntaramabhidhatte /
ata eva cāvaghātādivadeṣāṃ yajyādiśabdānāmevāṅgavākyagatānāmadhikāraniyogānvitasvārthābhidhānaṃ nābhyupagamyate /
tathā satyutpattāvevāṅgayāgasvarūpasyānyatiraścīnasya niyogāntarāviṣayatvāt, niyogāntaraviṣayatā na syāt /
utpattidaśāyāṃ 1313tvananyatiraścīnatayābhidhānādyuktaṃ niyogāntaraviṣayatvam /
kasmātpunaranyatiraścīnasya niyogāntarāviṣayatvam, 1314kāryadvayasambandhāvagamānupapatteḥ /
nahyekaṃ vastu yugapatkāryadvayasambandhi śakyamavagantum /
yacca tanniyogāntaraṃ prayājādiṣu, tat paścādabhidhīyamānamadhikāraniyogāṅgatayaiva1315 svaśabdenābhidhīyate /
anyathā viṣayadvayaviniyogavirodhādityalamatiprasaṅgena // 27 //
niyogasya guṇatvaśaṅkā-nirāsau /
nanu niyogasya kāmyamānaphalasādhanatvābhyupagamāt, phalasyeva prādhānyāt, tasyaiva vākyārthatvaṃ1316 yuktamityata āha---
ātmasiddhyanukūlasnaya niyojyasya prasiddhaye /
kurvatsvargādikamapi pradhānaṃ kāryameva naḥ // 28 //
yattadapūrvaṃ kāryam, tasya niyojyānvayaṃ vinā kāryatvānupapatteḥ, anuṣṭhānaṃ vinā tadasambhavāt, kartrā ca vinā tadanupapatteḥ, adhikāreṇa1317 ca vinā kartturabhāvāt, niyojyatvaṃ vinā tadayogāt, akāmasādhane ca 1318kāmino niyogānavagamāditi, ātmasiddhyarthameva niyogaḥ kāmyamānaphalasiddhihetutvamavalambate, svāmivat /
yathā'tmana eva saṃvidadhānassvāmī garbhadāsasyopakaroti, tathā niyogo 'pi niyojyasyeti, na 1319prādhānyapracyutiḥ // 28 //
nanu niyogasya phalasādhanatvāt, tasya ca setikarttavyatākakaraṇanibandhanasiddhitvāt, tadanuṣṭhānānantaraṃ niyogasiddheḥ phalasiddhissyāt, anantaraṃ niyogo 1320na niṣpadyate, tarhi kriyāyāmatītāyāṃ kutastatsiddhirityatrā'ha---
viṣayānuṣṭhitau satyāṃ siddho na hi vidhiḥ phalam /
tadānīmeva kurute sahakārivyapekṣayā // 29 //
eṣā'tra darśanasthitiḥ---pradhānotpattiniyogāḥ, aṅgotpattiniyogāśca yathāyathaṃ saṃnipatyopakārakāṅgayuktasvaviṣayamātrānuṣṭhānenaiva siddhyanti /
tatra yānyaṅgāpūrvāṇi, tāni sambhūta pradhānotpattyapūrveṣūpakurvanti, tasmācca paramāpūrvaṃ niṣpadyate /
yānyapi cā'ṅgāpūrvāṇi dīkṣiṇīyādīnām, teṣāmapyārādupakārakātideśikāṅgamājāmekamutpattyapūrvam, aparamapyaṅgāpūrvaṃ pradhānavadveditavyam---iti /
anayā diśānyatrāpi sakalamūhanīyam /
itthaṃ yadyapi karmānuṣṭhānānantarameva niyogasiddhiḥ, tathāpi yat phalasyānantarābhavanam, tat upapattyā kalpyate---iti // 29 //
nanvevaṃ sati phalahetutāpūrvasya bādhyetetyatrā'ha---
sahakārivyapekṣā ca kāraṇatvaṃ na bādhate /
mā1321 bādhiṣṭheti sarvatra tadanugrahakalpanā // 30 //
tathetyarthaḥ /
"1322ataḥ puruṣakāraśca daivañca phalasādhanam" /
ityācāryāḥ /
daivam---apūrvam /
apekṣaṇīyaṃ sahakāri ca puruṣakārapadavepham /
nityādiṣu niyogānabhidhānaśaṅkā-parihārau /
nanvevaṃ bhavatu kābhyeṣvapūrvakāryābhidhānaṃ liṅādīnām, nitya-naimittikaniṣedhādhikāreṣu katham ? 1323na hi teṣu phalodayaṃ prābhākarā anumanyante /
na hi phalaṃ phalatayānvīyate, kintvadhikāriviśeṣaṇatayā /
labdhe tu jīvanādāvadhikāriviśeṣaṇe, kiṃ phalānveṣaṇena /
na ca phalamantareṇa pravṛttyasambhavaḥ, svasambandhikāryāvagamamātrāyattatvātpravṛtteḥ /
nirapekṣācchabdātphalamantareṇā /
dyapi svasambandhikāryāvagamaḥ, tāvanmātrasya loke pravṛttihetutvāvagamāt /
kāryāvagamotpādanāyai phalamupayujyata ityuktam /
nanu yathā śabdātkāryāvagatiḥ, tathā niṣphalatvādanumānenākāryatāpratītirapīti, kathaṃ pravṛttyupapattiḥ ? na /
1324āgamavirodhenānumānasyā'tmalābhābhāvāt /
anyathā yadi kaścitkalpite phale na pravartate, tadā kiṃ karttavyam // 30 //
nanu phalodayānabhyupagame ca prācyamārgāsambhavāt, nityādiṣvapūrvakāryābhidhānamapramāṇakaṃ syāt, tatrā'ha---
evaṃ kāmādhikārārthaparyālocanayotthitā /
vyutpattissarvavākyārthapratipattinibandhanam // 31 // 1325//
uktamidamanyāyyañcānekārthatvam-iti /
tena kāmādhikāre siddhe 'pūrvakāryābhidhāyakatve, nityādiṣvapi sa evār'tho virodhābhāvādāśrīyate /
nityādhikārānuguṇyena tu kriyākāryatvābhidhānaṃ kāmyeṣvanupapannamiti, sarvatrāpūrvameva1327 vākyārthaḥ---iti // 31 //
tatraitadeva tāvadvaktavyam---na kevalaṃ vede lokavyavahārādeva śabdārthāvadhāraṇam, kintu prasiddhārthapadasambandhādapi padārthāntarānvayayogyārthābhidhāyakateti1328 sthite, tadanurūpārthābhidhāyakatā nirṇīyata eva /
etacca yavavarāhādhikaraṇe [mī. da. 1. 3. 5.] vyutpāditam 1329vyavahārata eva sambandhāvadhāraṇādubhayathāpi padāntarārthādhyavasānaṃ bhavatyeva, tena vaidikavākyaśeṣānvayārhatālocanena dīrghaśūkādyarthatvameveti rāddhāntaḥ /
tathā trivṛcchabde, yūpā--havanīyādiṣu ca śaktyavadhāraṇāt /
loke 'pi cāyaṃ vyavahāro bahulamupalabhyate /
tathā sati vaidikaniyojyānvayayogyatayā liṅādīnāmapūrvakāryābhidhāyakatvanirṇayo nānupapannaḥ /
ayañcāparo viśeṣaḥ---yalliṅādiyuktānāṃ vākyānāṃ kāryārthatvam, tattāvadvṛddhavyavahārādeva siddham, kintu liṅādipratyayānāṃ yadvacyaṃ1330 kāryam, taccāpūrvaṃrūpamityetāvanmātraṃ vaidikapadasambandhādavasīyate--iti // 31 // 1331//
ekadeśimatamadhunā nirākarttumupanyasyati---
vyavahārata evāhurvyutpattimapare punaḥ /
kārye mānāntarāvedye kriyādivyatirekiṇi // 32 //
asyār'thaḥ---kecidevamāhuḥ---liṅādiyuktavākyaśravaṇe pravṛttidarśanāt, kāryāvagatinibandhanatvātpravṛtteḥ, kāryamātrameva teṣāmarthaḥ, na 1332kriyā /
vaidikaliṅādeḥ kārye śaktinirṇayaḥ /
nanvevaṃ vedādeva vyutpattirāsthitā syādityāśaṅkyā'ha---
vyutpattiripa kāryer'the vyavahārānusāriṇī /
kintu nirdhāraṇāmatraṃ vedavākyavimarśajam // 33 //
tasyāṃ śabdasya pravṛttyanupayogitvāditi, kriyāniṣkṛṣṭakāryābhidhāyitā laukikavyavahārādeva nirṇīyate--iti // 33 //
tadidamayuktamiti pratijānīte---
sitetara iva tveṣa pakṣaścittaṃ na karṣati /
candrātapāmalanyāyapravāsamalinīkṛtaḥ // 34 //
kathamityāha---
kārye mānāntarāvedye pārśvasthastannibandhanam /
vyavahāraṃ kathaṅkāraṃ śabdātprāgavabudhyatām // 35 //
vyavahāramavijñaya tannibandhanatadgtā /
pratipattiḥ kathaṃ jñeyā śabdaśaktiḥ kathantarām // 26 //
idamatrā'kūtam /
yadyapi kāryamātrameva pravṛttyupayogīti tāvanmātrameva śabdārthaḥ, tathāpi tasya loke kriyāgatasyaiva pravarttakatvadarśanād, śakyate kriyāśritatā pratyetum /
yathā'kṛtimātrasya śabdārthatve 'pi vyaktyāśritatāpi na pratikṣipyate, tathā kriyāśritatvaṃ pramāṇāntarapramitaṃ na pratikṣepamarhati /
tena kriyātiriktakāryābhidhāyakatvamasiddham1333 /
yadi paraṃ tannibandhanavyavahāra eva1334 syāt, tadā taddarśanāttaddhetubhūtapratipattyanyathānupapattyānumānena śabdasya vācakatvādhyavasānaṃ bhavet /
na caitadasti,tasya śabdādanyataḥ prāganavagamāttannibandhanavyavahārāpratipattiḥ1335, tadapratipattau ca taddhetubhūtapratipattyananumānānna śaktikalpanopapattiḥ // 34 //
- 36 //
tatrā'kūtaṃ vivṛṇoti---
kāryapratītimātrañca pravṛtteranumīyatām /
kintu kāryā kriyaiveti1336 lokadṛṣṭyā'vasīyate // 37 //
lokapratītaṃ kriyārūpatvañca na śakyate 'pahnotumiti, kāryamātrārthatve kriyaiva kāryatayā liṅādyartha iti niścīyate, na punaḥ pramāṇāntarādapūrvam-iti // 37 //
matāntareṇa kriyākāryatvaśaṅkā-nirāsau /
anye punar---vedārthabodhakācāryavacananibandhanapravṛttidarśanenātīndriye1337 kārye liṅādayo vyutpadyanta ityāhuḥ /
yadyācāryavacanādapi kriyaiva kāryatayā'vagamyate, tadā tasyāssvayaṃ duḥkharūpatvātpuruṣārthāntarānubandhanaṃ vina pravṛttyasambhavānniyamena sukhārthinaḥ pravṛttirna syāt /
1338na ca sandhyopāsanādau puruṣārtho 'sti /
tasmātkriyātiriktakāryamācāryavacanebhyo 'vagamyate---iti /
tānpratyāha---
vedārthācāryavākyeṣu pravṛttiyā'pi dṛśyate /
tatrāpyeṣaiva sambandhaparijñānavidhā bhavet // 38 //
ācāryavākyaśravaṇādapi śiṣyāṇāṃ yā sandhyopāsanādau pravṛttiḥ, tatrāpi bālassvaviṣayanirūpitaṃ kriyākāryatvāvagamameva kāraṇatvena parikalpayet, phalaṃ vinā ca tadanupapatteḥ phalāvagamamapi sambhāvayet /
lokavyutpattyanusāreṇa 1339vedārthamapi pratipadyamāno nitya-naimittika-niṣedhādhikāreṣvapi1340 phalaṃ kalpayet /
sa eva vālyadaśāyāṃ vyutpannassvayamācāryapadavīmadhiruḍho vedārthaṃ pratītya, śiṣyebhya upadiśan kriyāmeva kāryatayā pratipādayet, nāpūrvaṃ kāryam--iti // 39 //
upasaṃharati---
tasmāllokānusāreṇa vyutpattiḥ kāryamātrake /
tasya tvapūrvarūpatvaṃ vedavākyānusārataḥ // 39 //
evamapūrvakāryābhidhāyitve siddhe codayati---
nanu lokavirodhitvaṃ pakṣe 'sminnapi dṛśyate /
sarvathaiva1341 yato loke kriyā kāryaiva gamyate // 40 //
pariharati---
bhavedevaṃ virudhyete kāya'pūrve 'pi laukikau /
pratipatti-prayogau cet kriyākāryatvagocarau // 41 //
yadi kriyākāryatvagocarau laukikau pratipatti-prayogāvapūrvakāryābhidhāyitvapakṣāṅgīkāre virudhyete, tato lokaviruddhatvaṃ syādasmatpakṣasya /
na caitadastītyāha---
apūrvaṃ hi kriyāsādhyaṃ sādhitā sādhanaṃ kriyā /
tasmādapūrvakāryatvaṃ1342 kriyākāryatvasaṅgatam1343 // 42 //
pramāṇāntaragamyaṃ hi lokaśśabdairvivakṣati /
kriyākāryatva evātaḥ prayogo lakṣaṇānvitaḥ // 43 //
pratipatti-prayogau hi nāvaśyaṃ śrautavṛttyanusāriṇāveva, lakṣaṇayāpi loke1344 taddarśanāt /
tena yadyapyuktena nyāyenāpūrvameva kāryaṃ liṅādīnāmabhidheyam, tathāpi tasya kriyākāryatvāvyabhicārāt, tatra lakṣaṇayā tayornānupapattiḥ /
yattu śrautapadārthe kārye loke liṅādi na prayujyata iti /
tat tasyāpūrvātmanaḥ pramāṇāntarāpratītatvāt, pratītaviṣayatvācca laukikaprayogasya /
kriyāsādhyantvapūrvam, sādhitā ca satī kriyā sādhanaṃ bhavatītyapūrveṇa saha kriyākāryatvaṃ1345 nityasambaddhamiti, śakyate tallakṣayitum // 42 - 43 //
yadyeṣā1346 lakṣaṇā, kimiti tarhi loko nāvagacchatītyāha---
lakṣaṇānabhimānastu mukhyārthānavadhāraṇāt /
ye tu1347 mukhyārthakuśalāsteṣāṃ lākṣaṇikatvadhīḥ // 44 //
mukhyamarthamaviditvā lākṣaṇikamapyarthaṃ śrautamiva manyante, mlecchā iva yava-varāhādyartham /
mukhyārthavivekināntu parīkṣakāṇāṃ lākṣaṇikatvadhīḥ---iti // 44 //
upasaṃharati---
tasmānmānāntarāvedyaṃ kāryamarthāntarānvitam /
vedavākyaṃ bravītīti saṃkṣepo 'yamudāhṛtaḥ // 45 //
granthasya, kartuśca saṃjñāṃ, prayojanañcā'ha---
vākyārthamātṛkeyaṃ prabhākaragurorbhatānusāreṇa1348 /
anasūyubodhanārthaṃ śālikanāthena saṅgrathitā // 46 // 1349//
racitā saccaritānāmanugrahaṃ kartukāmena /
vākyārthamātṛkāyā vṛttiriyaṃ śālikenaiva //

iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ savṛttau vākyārthamātṛkāyāṃ dvitīyaḥ paricchedassamāptaḥ /
samāptañcedaṃ prakaraṇapañcikāyāṃ sṛttirvākyārthamātṛkā nāmaikādaśaṃ prakaraṇam //