Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 11 (Paricchedas 1 and 2) Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ PARICCHEDA 1 11_1 सवृत्तिकाया वाक्यार्थमातृकाया उपोद्घातो नाम प्रथमः परिच्छेदः । 1070गम्भीरविततमर्थं वाचा संक्षिप्तया निबद्धमपि । न विदन्ति ये समग्रं कृपया तदनुग्रहः क्रियते ॥ 1 ॥ 1071॥ तत्र कार्यवाक्यार्थवादिन एव भावम्, भावनाम्, अपूर्वञ्च वाक्यार्थान् प्रतिजानते । तत्रापूर्वमेव वाक्यार्थ इति साधनीयम् । तस्य मूलं पदानामन्विताभिधायेतेति, तामेव तावदादौ परिशोधयति । 1072अत्र ये प्रत्यस्तमितपदविभागम्, वाक्यमेव वाक्यार्थस्य वाचकमित्याचक्षते । 1073ये च वाक्यान्त्यवर्ण एवेति,1074 ये च पदैरनन्विताः पदार्था अभिहिताः पदार्था अभिहिताः परस्परान्वयमात्मनो ऽवगमयन्ति---इति । तन्निरासाय प्रतिजानीते--- पदेभ्य एव वाक्यार्थप्रत्ययो जायते यथा । तथा वयं निबध्नीमः प्रभाकरगुरोर्मतम् ॥ 1 ॥ पदेभ्य एव, न वाक्यात्, नाप्यन्त्यवर्णात्, नापि पदार्थेभ्य इत्यर्थः ॥ 1 ॥ तं प्रकारं वक्तुमुपक्रमते--- पदेरेवान्वितस्वार्थमात्रोपक्षीणशक्तिभिः । स्वार्थाश्चेद्बोधिता बुद्धो वाक्यार्थो ऽपि तथा सति ॥ 2 ॥ वाक्यार्थप्रतिपत्तौ हि पदानामनुपायत्वे तदन्यथानुपपत्त्या, वाक्यमेकं तदुपायभूतं कल्प्यते । यद्यपि व्युत्पत्त्यनपेक्षाच्छब्दादर्थो नावगम्यते । यद्यपि चाऽनन्त्याद्वाक्यानाम्, tadarthÃnäca, वैदिकस्य cÃr'thasyÃnanyopÃyatvÃt व्युत्पत्तिरशक्या । तथापि काल्पनिकपद-पदार्थव्युत्पत्तिसंस्कृतात् वाक्याद्वाक्यार्थमवगच्छतीत्याश्रीयते । यदि काल्पनिकत्वे पद-पदार्थानां pramÃïÃbhÃvÃdekaikavarïoccÃraïer'thÃnavabodhÃt, krameïoccÃritÃnäca युगपच्छवणासम्भवात्, पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्यो वर्णः प्रत्यायकः, तस्य च पारमार्थिकपद-पदार्थव्युत्पत्तिस्सहकारिणीति पक्षस्स्वीक्रियते, यदि वा पदैस्सुकरव्युत्पत्तयो ऽनन्विता एव स्वार्था अभिहिता वाक्यार्थमवबोधयन्तीत्यङ्गीक्रियत, यदि तु पदान्येवान्वितान्स्वार्थानभिदधतीति शक्यते साधयितुम्, तदा वाक्यार्थस्यावबुद्धत्वान्नैताः कल्पना आत्मानं लभन्ते ॥ 2 ॥ कथं पुनः पदानामन्वितस्वार्थमात्रबोधकत्वे वाक्यार्थावगतिस्सिद्ध्यतीत्यत्राऽह--- 1075प्रधानगुणभावेन लब्धान्योन्यसमन्वयान् । पदार्थानेव वाक्यार्थान् सङ्गिरन्ते विपश्चितः ॥ 3 ॥ ननु तेषां भूयस्त्वाद् भूयांसो वाक्यार्थाः, वाक्यानि च स्युरित्यत्राऽह--- भूयांसो यद्यपि स्वार्थाः पदानां ते पृथक्पृथक् । प्रयोजनतया त्वेकवाक्यार्थं सम्प्रचक्षते ॥ 4 ॥ तत्प्रतीत्येककार्यत्वाद्वाक्यमप्येकमुच्यते । कथं पुनरेकप्रयोजनत्वमित्यत्राऽह--- प्रतिपत्तिर्गुणानां हि प्रधानैकप्रयोजना ॥ 5 ॥ यद्धि प्रधानभूतं, तदेव कथन्नाम विशिष्टं प्रतीयतामित्येवमर्थं गुणानां प्रतिपादनम्, तेन तत्रैव तात्पर्यम्, तदेव प्रमेयम्, तात्पर्यविषय एव शब्दस्य प्रामाण्याभ्युपगमात्, तस्य तथाभूतस्य प्रतिपत्तिर्नैकपदनिबन्धनेति, वाक्यमेव तत्र प्रमाणम् । अत एव च "1076षष्ठाद्ये न पदं नाम किञ्चन वाक्ये, न पदार्था नाम केचन वाक्यार्थे" [बृ. टी. 6-1-1] इत्युक्तम् । पृथग्भूतं पदं नाम न किञ्चन प्रमाणमस्ति । पृथग्भूताश्च पदार्थाः, न प्रमेयास्सन्तीत्यर्थः । एतच्च तत्रैव स्पष्टमुक्तम् ॥ 5 ॥ 1076 ॥ सम्प्रति वाक्यमेव वाचकं वाक्यार्थस्येति ये ब्रुवते, 1077ये च वाक्यान्त्यवर्ण एवेति । तन्निराकरणायाऽह--- व्यवहारेषु वृद्धानां वाक्यश्रवणभाविषु । आवापे-द्धारभेदेन पदानां शक्तिनिश्चयः ॥ 6 ॥ यद्यपि वृद्धव्यवहारपूर्विकैव सर्वा शब्दव्युत्पत्तिः, वाक्यैरेव च व्यवहारः । तथापि यत्पदावापे yasyÃr'thasyÃ'vÃpa÷, यदुद्धारे चोद्धारः, tasminnevÃr'the तस्य पदस्य वाचकशक्तिरवसीयते । न च तथा सति वाक्यार्थप्रतिपत्तिर्नोपपद्यते, वक्ष्यमाणत्वान्न्यायस्य । येन कार्यबलेन वाक्यमेकं प्रत्यक्षपरिदृश्यमानवर्णपदभेदापह्नवेन कल्प्येत । 1078किञ्च, "शिशो ! गामानय, शिशो ! गां बधान, वत्स ! गामानय, वत्स ! गां बधान, अर्भक ! गामानय, अर्भक ! गां बधान, डिम्भ ? गामानय, डिम्भ ? गां badhÃne"tya«ÂÃnÃæ वाक्यानामष्टौ वाचकशक्तयः कल्प्याः । पदवादिनस्तु, सप्तानां पदानां सप्तैव शक्तय इति कल्पनालाघवम् । अनयैव दिशा शुक्लामिति पदप्रेक्षेपे वाक्यवादिनो ऽष्टावपराः कल्प्याः, 1079पदवादिनस्त्वेकैव । अपारमार्थिके च 1080पद-पदार्थविभागे किमाश्रिता व्युत्पत्तिरभ्युपायतामुपैतीत्यपि चिन्तनीयम् । ये पुनः---वाक्यान्त्यवर्णस्य वाचकतामाहुः, तन्मते ऽपि तावत् पदार्थविभागस्य पारमार्थिकत्वात् घटेतैव व्युत्पत्तिः । ननु वाच्यवाचकसम्बन्धग्रहणमेव व्युत्पत्तिरित्युच्यते । न च वाक्यान्त्यवर्णवाचकत्ववादिनां पदं पदार्थस्य वाचकम् । अतस्तन्मते ऽपि निर्विषयैव व्युत्पत्तिः । उच्यते । न निर्विषया, निमित्तनैमित्तिकभावस्याभ्युपगतत्वात् । केयमवाचकस्य निमित्तता ? नैष दोषः । वाक्याद्धि यत्पदप्रयोगे1081 सति, यत्पदार्थान्वितो वाक्यार्थः प्रतीयते, तत्पदं tasyÃr'thasyÃvÃcakamapi भवति निमित्तम् । किन्तु तन्मते ऽपि शक्तिकल्पनागौरवं पूर्वोक्तन्यायेन तुल्यमेव ॥ ये ऽप्याहुः---वाक्यमेव sm­tyÃrƬhaæ वाक्यार्थं प्रतिपादयतीति, तेषामपि प्राच्यमेव शक्तिकल्पनागौरवलक्षण1082 दूषणमशक्यपरिहारम् । 1083bhëyakÃravacana¤ca "पूर्ववर्णनितसंस्कारसहितो ऽन्त्यो वर्णः प्रत्यायकः" [शा. भा. पृ. 46] इति निर्विषयम् । अशक्यञ्च महावाक्यस्य सकृत्स्मरणम् । तस्मात्पदानामेव वाचकशक्तिराश्रयणीया । अत्र केचिच्चोदयन्ति---ननु वृद्धव्यवहारप्रयुक्ते वाक्ये पदानां वाचकशक्त्यवधारणमेव नोपपद्यते । पुरुषवाक्यनामर्थं प्रति लिङ्गभावेन प्रमाणत्वाभ्युपगमात् । वाक्याद्धि कार्यभूतात्प्रतीतस्य वक्तुस्तदर्थविषयं पूर्वविज्ञानं 1084कारणभूतमनुमीयते । तस्य व ज्ञानस्य ज्ञेयाव्यभिचारित्वात् ज्ञेयभूतार्थनिश्चय इति, न वाचकशक्त्यवगमः । उच्यते । न नूनं भवान् 1085नीतिपथोक्तमर्थं सम्यगाकलयति । परिहृतं हि तत्रेदम्---बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धस्य शब्दश्रवणसमनन्तरभाविनीं विशिष्टचेष्टानुमितामर्थप्रतीतिं शब्दकारणिकामवगच्छति । स तथा व्युत्पन्नः कदाचित्कस्यचिदनन्वितार्थपदरचनं वाक्यमुपलभते, तथोपलभमानस्य चैव विमार्शो जायते---सम्भाव्यमानानन्वितार्थपदरचनमिदं वाक्यं कथं प्रयोज्यवृद्धस्य अर्थनिश्चयं कृतवत् ? वृद्धस्यापि पुरुषायत्ते वाक्ये ऽनन्वितार्थपदरचनशङ्का ममेव सम्भवतीति । तस्यैवं विचिकित्सोदये पुनरेष निश्चयो जायते--- नूनमनेनायं प्रयोक्तेत्थमवधारितो यदन्वितार्थान्येव पदान्ययं प्रयुङ्क्ते-इति । तथाविधापदप्रयोगनियमश्चास्यानुपलब्धे ऽन्वये नोपपद्यते इत्येवमन्वयोपलम्भमनुमिमानेनान्वयो निश्चीयते । निश्चिते चान्वये वाक्यमेतदनुवादभूत186 मर्थस्येति । एवञ्चेदनुवादकतया tasyÃr'thasya तद्वाक्यं वाचकमेवेति, पूर्ववाचकशक्तिज्ञानं नायथार्थमिति मन्यते । यदि परं मया prÃganumÃnapurassaror'thaniÓco ऽस्येति नावगतम् । यापि चेयमर्थस्यानिश्चिते ऽन्वये विशिष्टवक्तृज्ञानानुमा, सापि पदानां स्वरूपमात्रावगमादेव नोपपद्यते, किनतु विशेषावगमात् । न च शक्तेरन्यः पदानां विशेषो ऽवगम्यते । ततो मयेवानेनापि पदानां वाचकशक्तिरवधारिता । तेन विशिष्टान्वयवाचकपदप्रयोगात्तद्विषयं वक्तुः पूर्वज्ञानमनुमितवान्, इति गम्भीरो ऽयं नीतिमहाह्वदः । अन्विताभिधानानुपपत्तिशङ्का । अत्र 1087केचिदाचक्षते---भवतु पदानां पदार्थेषु शक्तिज्ञानम्, तथाप्यन्विताभिधानं न सिध्यति---इति । तथाहि---प्रतियोगिनामनन्ततया अन्वयानामानन्त्यात्, तदानन्त्ये चान्वितानामप्यानन्त्यात्सम्बन्धग्रहणं दुष्करम् । अगृहीतसम्बन्धस्य च पदस्य वाचकत्वे, एकस्माच्छब्दात्सर्वार्थप्रतीतिप्रसङ्गः1088 / सामान्यान्वयाभिधानञ्च नाऽशङ्कनीयमेव, वाक्येभ्यो विशेषान्वयावगमात् । स्वरूपमात्राभिधानेनापि च वाक्यार्थप्रतिपत्त्युप1089 - पत्तावन्विताभिधानाश्रयणे शक्तिकल्पनागौरवम्1090 / तथा1091 पदेनान्वितस्स्वार्थो ऽभिधीयमानः--किमभिहितेन पदार्र्थान्तरेणान्वितो ऽभिधीयते ? उत, अनभिहितेनेति ? विकल्पनीयम् । अनभिहितेन चेत्, 1092पदान्तरप्रयोगवैयर्थ्यम् । एकस्माच्च 1093सर्वान्वयप्रतीतिप्रसङ्गः । अभिहितेन चेत्, तदपि तर्हि पदमन्विताभिधायितया 1094पदान्तरोपात्तमर्थमभिधानायापेक्षत---इति, इतरेतराश्रयः प्राप्नोति । tasmÃtpadÃntarÃbhidhÃnÃnapek«asvarÆpamÃtrÃbhidhÃnamevÃr'thÃnÃæ पदैः क्रियते । ते च तथाभूताः पदैरभिहिताः पदार्था आकाङ्क्षा-सन्निधि-योग्यतावन्तो वाक्यार्थमवगमयन्ति । न तेषां सम्बन्धग्रहणापेक्षा शङ्कनीया । यतः पदधर्मो ऽयम्, नायमर्थधर्मः । तदाह bhëyakÃra÷--- "1095पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि । अथेदानीं अवगतास्सन्त वाक्यार्थमवगमयन्ती" [पू. मी. 1. 1. 25.] ति ॥ 6 ॥ तदेतन्निराकर्तुमुपक्रमते--- ओप्यन्ते, चोद्ध्रियन्ते च स्वार्था अन्वयशालिनः । अन्वितेष्वेव सामर्थ्य पदानां तेन 1096गम्यते ॥ 7 ॥ तत्रैव वार्तिकमतेन शङ्का । अत्राऽह---सत्यमन्वितपदार्थविषयावेवाऽवापोद्धारौ, तथाप्यन्विताभिधानमशक्यम् । पारम्पर्येणापि तदुपपत्तेः । तथाहि---पदैरनन्वितो 'pyabhihitor'tho ऽन्वितार्थप्रतिपत्तेर्निमित्तं भवतीति, पदानां पारम्पर्येणान्वितेष्वपि हेतुत्वम् । तदाहुर्वार्तिककारभिश्राः--- "न विमुञ्चनित सामर्थ्यं वाक्यार्थे ऽपि पदानि नः । तन्मात्रावसितेष्वेषु पदार्थेभ्यस्स गम्यते" ॥ [श्लो. वा. अधि. 7. श्लो. 229] इति । पदार्थप्रतिपादनञ्च वाक्यार्थप्रतिपत्तये प्रयुक्तानां पदानामवान्तरव्यापार इति च, तेषामेव व्यवहारः--- "वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव këÂhÃnÃæ 1097पदार्थप्रतिपादनम्" ॥ [श्लो. वा. अधि. 7. श्लो. 343.] इति । एतामाशङ्कामुपेक्ष्यैव तावद्दोषान्तरं परिहरति--- आकाङ्क्षा-सन्निधिप्राप्तयोग्यार्थान्तरसङ्गतान् । स्वार्थानहुः पदानीति व्युत्पत्तिस्संश्रिता1097 यदा ॥ 8 ॥ आनन्त्य-व्यभिचाराभ्यां तदा दोषो न कश्चन । यत्तावदुक्तम्---आनन्त्याच्छब्दशक्त्यवधारणानुपपत्तिः, अगृहीतशक्तेश्च वाचकत्वे व्यभिचारप्रसङ्ग इति । तदनुपपन्नम् । उपलक्षणाश्रयणेनापि 1098सम्बन्धबोधः, सौकार्यादाकाङ्क्षितेन योग्येन सन्निहितेन चान्वितं स्वार्थं पदं वक्तीति व्युत्पत्तिराश्रीयते । तेन--- 1099यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तदन्वितः padenÃr'thassvakÅya÷ प्रतिपाद्यते ॥ इति संग्रहश्लोकः । आकाङ्क्षविषये न्यायमतोपन्यास-निरोसौ । का पुनरियमाकाङ्क्षा ? प्रतिपत्तुर्जिजासा । किन्निबन्धना पुनरसौ ? 1100अविनाभावनिबन्धनेति केचित् । क्रिया हि कारकाविनाभाविनीति तां प्रतीत्य, कारकं जिज्ञासते, एवं कारकमपि बुध्वा, क्रियामिति । 1101तदयुक्तमिति मन्यामहे ?, जिज्ञासाविरामानुपपत्तेः । तथाहि---यदा तावत् कारकजिज्ञासा, तदा तदीयजनक--तद्गुण--तत्क्रिया--तत्कारकान्तरादिजिज्ञासाप्यापद्यते । अथ प्रयोजनाभावात् कारकातिरिक्तमन्यन्न जिज्ञास्यते, तर्हि क्रियामात्रावगमे ऽपि यत्र कारकज्ञानेन प्रयोजनं नास्ति, तत्र जिज्ञासा न स्यात् । अनुष्ठेय तया हि क्रियायामवगतायां कारकमन्तरेण तदनुष्ठानानुपपत्तेः, कारकज्ञानं न प्रयोजनवत् । वर्तमानापदेशादौ त्वननुष्ठेयतया नास्ति न कारकज्ञानेन प्रयोजनम् । अथ च यत्रापि वाक्यमपरिपूर्णं मन्यन्ते, साकाङ्क्षार्थाभिधायितया चापरिपूर्णता । अत एव तत्राध्याहारमपि कुर्वन्ति । यत्रापि चानुष्ठेयक्रियावगमः, तत्रापि निश्शेषकारकजिज्ञासा स्यात् । यथा-देवदत्त ! "gÃmÃnaye"ti 1102करणानुपादानादपरिपूर्णता स्यात् । अथैककारकज्ञानेनापि तावदनुष्ठानोपपत्तेर्न कारकान्तरजिज्ञासा, तर्हि देवदत्त ! "गामानय daï¬ene"ti प्रयुक्ते ऽपि दण्डशब्दे, तदाकाङ्क्षा न स्यात् । ततश्च अनाकाङ्क्षितत्वात् तस्य, तदन्वयो न स्याद्वाक्यार्थे । अथ दण्डपदोच्चारणात् तत्राऽकाङ्क्षा परिकल्प्यते । 1103अन्यथा दण्डपदार्थस्यानन्वये तत्पदोच्चारणमनर्थकं स्यात् । एवम "प्यरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती" [तै. सं. 6.1.9] त्यत्राप्यनन्वयप्रसङ्गः । न हि वेदपदोच्चारणेनानर्थकेन न भवितव्यमिति किञ्चन प्रमाणमस्ति, अतो न तत्राऽकाङ्क्षोदये किञ्चित्कारणमस्तीति, "सोमं krÅïÃtÅ"tyato ऽधिकस्यानन्वितता स्यात् । अपि च लौकिकत्वात् क्रियाकारकयोः, यत्किञ्चित्क्रिया-कारकोपादाने ऽपि tatsiddheravighÃtÃnna'tÅva विशेषजिज्ञासा घटते । अज्ञाते हि ज्ञानेच्छा घटते, न पुनर्ज्ञाते ऽपि । स्वमतेनाऽकाङ्क्षाकथनम् । 1104अत्रोच्यते---अभिधानापर्यवसानम्, अभिधेयापर्यवसानञ्च जिज्ञासोदये निबन्धनम् । एकपदप्रयोगे हि 1105द्वारमित्यादावभिधानमेव न पर्यवस्यति । न ह्यनुच्चरिते प्रतियोगिसन्निधापके1106 पदे ऽन्विताभिधानं शक्यते वक्तुम् । वृद्धव्यवहारवशेनान्वितार्थप्रतिपादनपरता पदानामवधारितेति, तदर्थं युक्तैव प्रतियोगिजिज्ञासा । यस्याप्यभिहितान्वय इति राद्धान्तः, तन्मते ऽपि पदार्थस्य 1107पदार्थान्तरमन्तेरणान्वयासामर्थ्यात्, तदुपपत्तये युक्तैव 1108प्रतियोगिजिज्ञासा । tasyäca सत्यामपरिपूर्णवाक्यपरिपूरकतया लोके ऽध्याहारस्य1109 1110विदितत्वात्, प्रकरणादिवशेन योग्यप्रतियोग्यध्याहारः क्रियते । "अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती" [Ã.Órau.1.3.7.सू.1.2.] त्यादिष्वनेकपदप्रयोगादन्विताभिधाने ऽपि, अभिहितस्नय कार्यस्यापूर्वात्मनो ऽनुष्ठानं विना कार्यत्वानुपपत्तेः, कर्त्रा च विना तदसम्भवात्, अधिकारादृते च तदयोगात्, नियोज्यमन्तरेण चतस्यानवकल्पनात्, तदुपपत्तये युक्तैव तदन्वययोग्यनियोज्यजिज्ञासा । तस्यां सत्यामपरिपूर्णत्वावगमात्, लोकवदध्याहारे कर्तव्ये सत्यपि, 1111जीवनस्याऽवश्यकत्वे ऽन्तरङ्गत्वे च 1112विधेरनुष्ठानाक्षेपो न कल्पेतेति, तत्परित्यागेन काम्ये नियोज्यविशेषणे स्थिते सर्वकामिपुरुषव्यापिस्वर्गस्यैव नियोज्यविशेषणत्वयोग्यत्वात्, स्वर्गकामो नियोज्यो ऽध्याह्वियते । 1113तथाध्ययनविधावन्यप्रयुक्तानुष्ठाननिर्वाहितकार्यभावे नियोज्यो नाध्याह्वियते । 1114अलौकिकत्वाच्चापूर्वे कार्ये नियोज्यस्याध्याहारमन्तरेणाऽकाङ्क्षा न निवर्तते । अलौकिकत्वादेव च "सौर्यं चरुं1115 निर्वपेत् घृते शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः" [मै. सं. 2. 2. 2] इत्यादौ करणोपकारमन्तेरण विधेस्सिद्ध्यसम्भवात् तज्जिज्ञासा, तज्जनकपदार्थजिज्ञासा च । अत एव तदभावे bhëyakÃro वाक्यानां 1116न्यूनतामाशङ्क्य परिहृतवान्1117 / नन्वेवं तर्हि तत्र पदत्रयं प्रयुज्यते---"गामानय ÓuklÃmi"ti लोके, तत्र हि कारकद्वयस्यासम्भवान्नाऽकाङ्क्षास्तीति कथमन्विताभिधानम् । "गामानयेत्ये" तावतैव परिपूर्णत्वाद्वाक्यस्य । सत्यम् । पदान्तरानुच्चारण एवम्, उच्चरिते तु तस्मिन्, तस्याप्यानयतिसन्निधानादेकवाक्यत्वावगमादानयत्यन्वितस्वार्थाभिधाय् इत्वात्, आकाङ्क्षां विना च तदसम्भवात्, आनयतेराकाङ्क्षा परिकल्प्यते । तथा चोक्तं 1118bhëyakÃreïa--- "भवति च रक्तं प्रत्याकाङ्क्षे" [शा. भा. पृ. 117.टति । तेनात्राप्यन्विताभिधानसिद्ध्यर्थमेवाऽकाङ्क्षा । यदि परमयं विशेषः, "dvÃrami"tyÃdau तस्यैव पदस्यान्विताभिधानायाऽकाङ्क्षा, "गामानय ÓuklÃmi"tyÃdau तु 1119पदान्तरस्येति । अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा । प्रतियोगिनि जिज्ञासा या साऽकाङ्क्षेति गीयते ॥ इति सङ्ग्रहश्लोकः ॥ सा चेयमाकाङ्क्षा 1120भवन्ती व्युत्पत्तावुपलक्षणमाश्रीयते । किमिति पुनस्सन्निधि-योग्यत्व एव 1121नाऽश्रीयते, निराकाङ्क्षाणामन्विताभिधानादर्शनात् । "अयमेति पुत्रो राज्ञः, पुरुषो 'yamapanÅyatÃmi"tyÃdau पुत्रपदसम्बन्धनिराकाङ्क्षो राजा न पुरुषेणान्वीयते । कस्मात्पुनरनयोः पुत्र-पुरुष-योस्सन्निधि-योग्यत्वाविशेषे ऽपि पुत्रेणैव राज्ञस्सम्बन्धः, न पुरुषेण । उच्यते---वाक्यात् 1122वाक्यार्थप्रतिपत्तेर्न्यायसापेक्षत्वात्, नित्यसापेक्षेण पुत्रेणैव राजा सम्बध्यते, तत्सम्बन्धनिराकाङ्क्षश्च न पुरुषसम्बन्धमनुभवतीत्याकाङ्क्षापि व्युत्पत्त्युपलक्षणमाश्रीयते । परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयः1123 / व्युत्पत्तौ तेन शब्दानामाकाङ्क्षाप्युपलक्षणम् ॥ इति संग्रहश्लोकः ॥ सा चेयमाकाङ्क्षा प्रतियोगिषु सर्वेषु न सहसैवोपजायते, किन्तु कारणोपनिपातक्रमेण । तथाहि---विषयमन्तरेणापूर्वं कार्यं प्रत्येतुमेव न शक्यत इति, प्रतिपत्त्यनुबन्धभूतविषयापेक्षा प्रथमं विधेः । अथ प्रतिपन्ने विषयसम्बन्धिनि विध्यर्थे, नियोज्यमन्तरेण तत्सिद्ध्यसम्भवान्नियोज्याकाङ्क्षा । तथा विषयीभूते भावार्थे करणे लब्धे, वैकृतापूर्वाणां करणोपकाराकाङ्क्षा, लब्धे च तस्मिन्, तज्जनकपदार्थाकाङ्क्षेति । तथा चाऽहु ÷--- "प्रतियोगिषु सर्वेषु नाऽकाङ्क्षोदेति तत्क्षणात् । कारणोपनिपातानुपूर्व्येण तु यथायथम्" ॥ इति ॥ तत्क्रमेणान्विताभिधानमपि क्रमेणैव । श्लोकश्चात्र भवति--- जिज्ञासा जायते बोद्धुस्सम्बन्धिषु यथा यथा । तथा तथैव शब्दानामन्वितार्थाभिधायिता ॥ सन्निधिनिरूपणम् । अथ 1124सन्निधिः कः ? 1125yasyÃr'thasya श्रवणानन्तरमाकाङ्क्षा-योग्यताभ्यामर्थान्तरे बुद्धि विपरिवृत्तिः । सा च न शब्दनिबन्धनैव केवलमन्विताभिधानव्युत्पत्तावुपलक्षणम् 1126 अध्याहृतेनापि लोके अन्विताभिधानदर्शनात् । न च वाच्यं---शब्द एवाध्याह्वियते, sacÃr'thamupasthÃpayati---इति, अनुपयोगात्, अप्रमाणकत्वाच्च । यद्यप्यर्थापत्तिप्रमाणको ऽध्याहारः, तथापि शब्दकल्पनमनुपपन्नम् । येन हि विनानुपपत्तिः, tadevÃr'thÃpattiprameyam / न cÃr'thÃnÃæ शब्दमन्तरेणानुपपत्तिः । स्यान्मतम् । arthakalpanÃyaivÃr'thÃpatti÷ प्रवर्त्तमानां tasyÃr'thasya सविकल्पकज्ञानवेद्यत्वात्, savikalpakaj¤ÃnÃnäca शब्दपुरस्सरत्वात् पुरोवर्तिति शब्द एव पर्यवस्यति---इति । तदसत् । यथैव शब्दपुरस्सरे ऽपि सविकल्पकज्ञाने लिङ्गस्य, indriyÃïäca निर्विकल्पकदशायामर्थ एवावधारितशक्तित्वान्न शब्दमात्रे पर्यवसानम्, तथा दृष्टार्थापत्तौ sÃk«ÃdupapÃdaker'tha evÃr'thÃpatte÷ प्रामाण्याभ्युपगमात्, श्रुतार्थापत्तवपि तत्रैव तस्याः प्रामाण्यं युक्तम्, न शब्दे । तस्य साक्षादनुपपत्तिशमनासमर्थत्वात् । किञ्च सर्वत्र सविकल्पकज्ञाने शब्दस्स्मरणविपरिवर्ती न प्रमेयतां प्रतिपत्तुमर्हति । सविकल्पकल्पकज्ञानेषु पूर्वप्रतीयमानता च शब्दस्य नातीव प्रमाणवती, किन्त्वर्थप्रतीतावेव समानकालं शब्दस्मरणमिति pratÅtyÃrƬham । तेन न श्रुतार्थापत्तिश्शब्दविषया । न च शब्दानुपपत्त्या शब्दकल्पनैवोचिता, तस्य स्वाते ऽनुपपत्त्यभावात् । अन्विताभिधानानुपपत्त्या तु कल्पना प्रसरन्ती योग्यप्रतियोग्यर्थविषयैवावतिष्ठते, तस्यैवाऽकाङ्क्षितत्वात्, 1127दशमाद्यन्यायेन पदार्थवत् पूर्वप्रतीतस्यापि शब्दस्योपेक्षणीयत्त्वात् । न च "dvÃrami"ti यत्राध्याहारः, तत्राप्याव्रियताम्, संव्रियतामिति वा कल्पयितुमर्थापत्तेः प्रभविष्णुता, सामान्यकल्पनामात्रहेतुत्वात् । तस्मादपरिपूर्णपरिपूरकतया लोकत एवाध्याहारस्याप्युपपत्तिः1128 / तत्र यौग्यतया, प्रकरणादिवशेन च विशेषावधारणादर्थ एव च परिपूरक इति, अनुपयोगी शब्दस्याध्याहारः । अतो विश्वजिदादौ नियोज्येन, सर्वत्र च करणोपकारेण, विकृतिषु च प्राकृतपदार्थैरशब्दोपस्थापितैरपि सिद्धमन्विताभिधानम् । आकाङ्क्षावच्च सन्निधावपि सन्निधापकक्रमेणैव क्रमो वेदितव्यः, तदनुसारेण चान्विताभिधानमपितथैव---इति । सन्निधिश्शब्दजन्मैव व्युत्पत्तौ नोपलक्षणम् । अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात् ॥ सहसैव न सर्वेषां सन्निधिः प्रतियोगिनाम् । सन्निधापकसामग्रीक्रमेण क्रमवानसौ ॥ यथा यथा सन्निधानं जायते प्रतियोगिनाम् । तथा तथा क्रमेणैव शब्दैरन्वितबोधनम् ॥ इति सङ्ग्रहश्लोकाः । अतो यथोक्ताकाङ्क्षा---सन्निधिप्राप्तमाकाङ्क्षितं सन्निहितं योग्यञ्च यत् पदार्थान्तरम्, तेन सङ्गतमित्यर्थः । योग्यतानिरूपणम् । किं पुररिदं योग्यत्वं नाम ? उच्यते--यत् 1129सम्बन्धार्हम् । सम्बन्धार्हमिदमिति कथमवगम्यते, सम्बन्धित्वेन दृष्टत्वात् । नन्वेवं तर्हि कथमपूर्वे कार्ये ऽन्विताभिधानं वेदे, तेन सह कस्य चित् सम्बन्धस्यादर्शनात् । उच्यते---सामान्यतो योग्यतावधारणं विशैषप्रतित्तावुपाय इत्यदोषः । यदपि तदपूर्वम्, तदपि कार्यमेवेति दृष्टचरकार्यसम्बन्धं यत्, तद्योग्यमित्यवसीयते । सामान्येनैव योग्यत्वं लोके यदवधारितम् । तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ॥ इति सङ्ग्रहश्लोकः । योग्यताविषये मतान्तरोपन्यास---निरासौ । अन्ये तु---यदयोग्यतया नावधारितम्, तद् योग्यम् । तेनालौकिकेनापि विध्यर्थेनान्विताभिधानं सिद्ध्यतीत्याहुः । तदिदमसारम् । यथाप्रमाणान्तरावेद्ये वस्तनि कस्यचिद् योग्यतावधारयितुं न शक्यते, तथैवायोग्यतापीति, सर्वस्याप्रतीतेनापि सर्वप्रकारेण तस्मिन्नन्वयस्स्यात् । भावार्थस्यैव विषयत्वेनान्वयः, अनुपादेयविशेषणविशिष्टस्यैव स्वर्गकामादेः नियोज्यतयान्वय इति नियमो नोपपद्यत इत्यलमतिप्रसङ्गेन ॥ 8 ॥ नन्वन्विताभिधानपक्षे व्युत्पत्तावुपलक्षणाश्रयणमेव गौरवमित्यत्राऽह--- पदार्थेष्वपि चैवैषा सामग्र्यन्वयबोधने ॥ 9 ॥ यस्यापि मते पदार्था एवान्योन्यान्वयमवगमयन्ति, तेनापि प्रतिनियतान्वयबोधसिद्ध्यर्थमिदमाश्रयणीयमेव--आकाङ्क्षा--सन्निधि--योग्यतावन्त एव पदार्था 1133वाकयार्थ बोधयन्ति, नान्य इति, एतदेव कथमिति पर्यनुयुक्तेन वृद्धव्यवहारे तथादर्शनादिति परिहारो वाच्यः । तस्मादुभयपक्षसाधारणत्वान्नेदं दूषणम् ॥ 9 ॥ नन्वेवमपि केन विशेषेणाभिहितान्वयं परित्यज्य, अन्विताभिधानमाश्रितमिति । 1134अत्राऽह--- किन्तु तेषामदृष्टैषा शक्तिर्मानान्तराद्गतौ । कल्प्या विशिष्टार्थपरपदसंस्पर्शभाविता ॥ 10 ॥ पदार्थानां हि शब्दादन्यतः प्रमाणात् प्रतीयमानानामन्योन्यान्वयबोधकत्वं न प्रतीतमिति, शब्दाभिधेयानां तदवगमशक्तिः कल्पयितव्या । तस्याश्चोत्पत्तौ शब्दसंस्पर्श एव हेतुरित्याश्रयणीयम् । शब्दो हि विशिष्टार्थप्रतिपत्तिपरतया लोकव्यवहारेषु प्रयुज्यमानो दृष्टः । न चो ऽसौ साक्षाद्वाक्यार्थप्रतिपादने समर्थ इति, पदार्थानवान्तरव्यापारीकरोति । ते च यद्यन्योन्यान्यान्वयबोधने समर्थास्स्युः, तदा तेषामवान्तरव्यापारता स्यान्नान्यथेति, विशिष्टार्थावबोधपरशब्दसंस्पर्शादेव तेषामेषा शक्तिराविर्भवतीति, शब्दस्यापि पदार्थगतान्वयबोधकत्व1135 शक्त्याधानशक्तिराश्रयणीया । स्यादेवम्---यदि मानान्तरावसेयानां पदार्थानामन्योन्यान्वयावगमे सामर्थ्यं न स्यात् । अस्ति तु तत् श्वैत्यस्यानवधारिताश्रयविशेषस्य प्रत्यक्षदृष्टस्य,अश्वस्याप्रतिपन्नगुणविशेषस्य प्रत्यक्षह्वेषाशब्दानुमितस्य पदनिक्षेपशब्दानुमितस्य, अज्ञातकर्तृभेदस्य धावनस्य, "श्वेतो ऽश्वो dhÃvatÅ"tyanvayabodhakatvadarÓanÃt / 1136तदाहुर्वार्त्तिककारमिश्राः--- "पश्यतश्श्वेतमारूपं ह्वेषाशब्दञ्च शृण्वतः । खुरनिक्षेपशब्दञ्च श्वेतो ऽश्वो धावतीति धीः ॥ दृष्टावाक्यविनिर्मुक्ता" इति । [श्लो. वा. वा. अधि. श्लो. 358] आरूपम्---अव्यक्तरूपमित्यर्थः । तेन गुणविशेषो न प्रत्यक्षमवसीयत इत्यर्थः । अत्रोच्यते---किं येनैव पुरुषेण श्वैत्यसमानाश्रयौ ह्वेषाध्वनि-पदनिक्षेपशब्दाववगतौ, तस्यैवेयं "श्वेतो ऽश्वो dhÃvatÅ"ti धीः ? उत yasya'pÃdÃnÃnadhyavasÃya÷, तस्यापि---इति ? किमतः । यदि तावदप्रत्याकलितह्वेषाध्वतिन-पदविहारनिर्धोषापादानस्येत्युच्यते, तदाप्रतीतिविरोधः । स ह्येवं प्रतिपद्यते---भवितव्यमस्मिन् देशे नूनमश्वेन, भवितव्यञ्च केनचिद्धावतेति । अथाश्वसंबन्धिनमेव सुरपुटटङ्काररवमभ्यासपाटववशादवैति, तदासावश्ववर्तिनीमेव वेगवतीं गतिमनुमिनोतीति, न पुनः केवलामेवावगम्य, तस्यान्वयं पदार्थसामर्थ्येनावबुद्ध्यते । यो ऽपि तस्मिन् देशे नास्त्यन्यो ऽश्वादिति निश्चित्य, पारिशेष्यादपादानाध्यवसाये ऽपि ह्वेषाध्वनेश्श्वैत्यसमानाधिकरणमश्वत्वमप्यध्यवस्यति, / तस्यापि गृहाभावदर्शनमिव बहिर्भावावगतावर्थापत्तिः---"यो ऽयं श्वेतः, स एषो ऽश्वः" इत्यत्र प्रमाणम् । यस्तु श्वैत्यसमानाधिकरणौ ह्वेषाध्वनि-खुरपुटटङ्कारावध्यवस्यति,तस्याप्यश्वत्वे वेगवति च गमने श्वेतवर्तिन्येवानुमानम्, न स्वतन्त्रयोः । अतः प्रमाणान्तरेणासम्बद्धावभातानां पदार्थानां न क्वचिदन्योन्यसम्बन्धबोधकत्वमनुमानार्थापत्तिव्यतिरेकेण प्रतीतम् । अपि च यदि पदार्थावगतिमात्रादेव परस्परान्वयावगमः, तदा कस्मिन् प्रमाणे तस्यान्तर्भाव इति वाच्यम् ? न तावच्छाब्दे, शब्दाभावात् । पदाथाभिधानावान्तरव्यापारेण हि 1138यच्छब्दादन्वयज्ञानम्, तच्छाब्दमित्येष वो राद्धान्तः । 1139तस्मान्नास्य शाब्दे ऽन्तर्भावः । प्रमाणान्तराभ्युपगमे तु शाब्दस्योच्छेदः, शब्दावगतपदार्थविषये ऽपि तस्यैव प्रामाण्यप्रसङ्गात् । तस्माच्छब्दाभिहितानां पदार्थानामन्यत्रादृष्टं वाक्यार्थबोधनसामर्थ्यं कल्पयितव्यम् । तदाधानशक्तिश्च शब्दानामपीति कल्पनालाघवाच्छब्दानामेवान्वितस्वार्थावबोधनशक्तिमात्रं कल्पयितुं न्याय्यम् । तेन पारम्पर्येण पदानामन्वितेषु सामर्थ्यमिति निरस्तम् । 1140नन्वनन्तप्रतियोग्यन्वितस्वार्थबोधनविषया अनन्ता एव शब्दस्य शक्तयः कल्पयितव्यास्स्युः । अभिहितान्वयवादे त्वेकस्मिन्नर्थे एकस्य शब्दस्यैकैव शक्तिरिति । 1141तन्न---एकयैवाऽकाङ्क्षित-सन्निहित-1142योग्यार्थान्वितस्वार्थाभिधानशक्त्या प्रतियोगिभेदेन कार्यभेदोपपत्तेश्चक्षुरादीनामिव । चक्षुर्यथैवैकया दर्शनशक्त्या घटादिप्रतियोगिसहायभेदाज्ज्ञानानि भिन्नानि जनयति, तथा शब्दो ऽपि प्रतियोगिभेदादिति मन्तव्यम् । किञ्च पदार्थेष्वपि तुल्यमेतदिति न किञ्चिदेतत् । अन्ये त्वाहुः---आकाङ्क्षा-सन्निधि-योग्यतावन्तः पदार्था वाकयार्थीभवन्ति, न पुनर्वाक्यार्थमेव बोधयन्तीति । तदिदमतिमन्दम्---वाक्यार्थावगतेः कारणाभावप्रसङ्गात् । अनुपायत्वे पदानामन्वयप्रतीतौ पदार्था अपि चेन्न कारणम्, अकारणिकैवा । द्यपद्येत । स्यान्मतम् । क्रियापदेन, कारकपदेन वा sÃkÃÇk«er'the ऽभिहिते, यदेव पदान्तरेण योग्यप्रतियोगिपदार्थान्तरं सन्निधाप्यते, तदवे तस्य सम्बन्धित्वेनावतिष्ठते--इति । सत्यमेवम् । अवगतिस्तु तत्सम्बन्धस्य किन्निबन्धनेति वाच्यम् । अथ पूर्वपदार्थे साकाङ्क्षे अभिहिते, यत् पदान्तरमुच्चरितम्, तत् तत्सम्बन्धितयैव स्वार्थमुपनयति प्रत्ययवत् । यथा प्रकृत्यर्थे पूर्वप्रतीते प्रत्यय उच्चार्यमाणस्स्वर्थं तद्विशिष्टमेवाभिधत्ते, तथा पदान्तरमपि । तदुक्तं, "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" [म. भा.] इति । प्रकृति स्वार्थं प्रत्ययार्थविशैषणत्वेनोपनयतीति, प्रत्ययेन तदर्थमाहेत्यर्थः । तथा चोक्तम्--- "नित्यं विशिष्ट evÃr'the प्रत्ययो यत्प्रयुज्यते । तत्पूर्वतरविज्ञातप्रकृत्यर्थविशेषणात्" ॥ इति । अङ्गीकृतं तर्हि द्वितीयस्य पदस्यान्विताभिधानम्, प्रथमस्य तथापि नास्तीति चेन्न । वाक्ये पादानां प्रयोगक्रमनियमाभावात् । यदेव कदाचित् प्रथमम्, तदेव कदाचित् द्वितीयमिति, सर्वपदानामेवान्विताभिधानमापतितम् । अभिहितान्वयवादी च प्रकृति-प्रत्यययोरप्यन्वय-व्यतिरेकावधारितव्यतिरिक्तशक्तिकयोरभिहितान्वयमेव पदवदिच्छति । तथा च--- "प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति यत् । भेदेनैवाभिधाने ऽपि प्राधान्येन तथोच्यते" ॥ "पाकं तु पचिरेवाऽह कर्तारं प्रत्ययो ऽप्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचिद्" ॥ 1143॥ इत्याह । किञ्च प्रतययश्चेदन्विताभिधायी, तदा तदविशेषात् पदानामप्यन्विताभिधायिता किमिति नाभ्युपेयते, किमर्धवैशसेन । यदि प्रकृति-प्रत्यययोरप्यन्विताभिधानमस्ति, न तर्हि द्वारमित्यत्रान्विताभिधानानुपपत्तिनिबन्धयाऽकाङ्क्षया विव्रियतां, संव्रितयां वेत्यध्याहारः । उच्यते । द्वारमिति प्रथमेयं प्रातिपदिकार्थाव्यतिरिक्तार्थाभिधायिनी । तेनात्र केन सहान्वितस्याभिधानम् । व्यतिरिक्तार्थे प्रत्यये प्रविशेत्यादौ यो ऽध्याहारः, सो ऽभिहितार्थानुपपत्त्यैव विश्वजिदादिवदिति न दोषः । वाक्यार्थविषये भट्टपादमतम् । 1144वार्तिककारमिश्रास्तु-लाक्षणिकान् सर्ववाक्यार्थानिच्छन्तः पदार्थानामन्वयावबोधशक्तिकल्पनां निराकुर्वन्ति । अनन्वितावस्थो हि पदार्थो ऽभिहितो ऽन्वितावस्थां स्वसम्बन्धिनीं लक्षयति । अवस्था-वस्थावतोर्हि सम्बन्धात्, अवस्थावत्यभिहिते, भवत्येवावस्थापि बुद्धिस्था ॥ सर्वत्र च सम्बन्धिनि दृष्टे, सम्बन्ध्यन्तरे बुद्धिर्भवतीति कॢप्तमेव । तेन नास्ति पदानामन्वितबोधने शक्तिकल्पनेति । तदाहुः--- "वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नस्स्थितिः । " अत्रापरे ब्रुवते---नेयं लक्षणा, स्वार्थापरित्यागात् । स्वार्थपरित्यागेन हि गङ्गादिषु लक्षणा दृष्टा-इति । ते तु मीमांसातन्त्रान्तःपातवैकल्येनैवमाहुः । लक्षणीयवशेन हि क्वचित् स्वार्थस्य त्यागः, संग्रहो वा । "s­«ÂÅrÆpadadhÃtÅ"ti 1145लक्षणायास्स्वीकारः, 1146गुणिनां तद्गणपठितानां सृष्टिशब्दरहितानामपि लक्ष्यमाणत्वात्, तदन्तर्गतत्वाच्च सृष्ट्यर्थस्रू । तथा "पौर्णमासीं यजते" इत्येकवचनानुपपत्त्या पौर्णमासीशब्दो यागवचनो यागसमुदायलक्षणार्थः1147 / न च समुदायपरिग्रहे समुदायित्यागः, तदाश्रयत्वात्तस्रू । तथैतरेतरयोगद्वन्द्वे द्विवचन-बहुवचनानुपपत्तेरर्थान्तरसहितावस्था लक्षणयाऽश्रीयते, न चावस्थावत्परित्यागः । तथा निषादस्थपत्यधिकरण [मी. द. 6. 1-10] पूर्वपक्षे षष्ठ्यर्थलक्षणा स्यादित्युच्यते, न तत्र प्रकृत्यर्थस्य त्यागो ऽप्यापद्यते । तथा 1148रथघोषेणेत्यत्र रथस्यापरित्यागः । तथा "मेधपतये 1149medhami"tyekavacanÃntasya मन्त्रस्य लक्षणया प्रकृतौ निवेशः । न च गुणिनोरग्नीषोमयोस्तत्र हानमिति, 1150स्वार्थापरित्यागे ऽपि युक्तैव लक्षणा । गुरुमतेन लक्षणानिरूपणम् । अत्रोच्यते । कथं पुनरियं लक्षणा ? / vÃcyasyÃr'thasya वाक्यार्थे सम्बन्धानुपपत्तितः । तत्सम्बन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते ॥ 1151॥ इति सङ्ग्रहश्लोकः1152 / "गङ्गायां ghëa÷," इत्यादिषु श्रौतस्य गङ्गापदार्थस्य वाक्यार्थे ऽन्वयासम्भवात्, तं परित्यज्य तत्सम्बन्धाल्लब्धबुद्धिसन्निधेः कूलाद्यर्थस्य वाक्यार्थान्वयिताध्यवसीयते । अत एवाऽहुः--- "अनुपपत्त्या, सम्बन्धेन च लक्षणा bhavatÅ"ti । इह च "gÃmÃnaye"tyÃdau न ÓrautasyÃr'thasyÃnvayÃyogyatvaæ, नाप्यन्वितावस्थस्याऽनयनसम्बन्धार्हता1153 / अन्वितार्थस्यान्वयान्तरासम्भवात् । अथ मा भूदेषा लक्षणा, किनतु क्रियावगत कारकान्वयिनीमात्मनो दशामवगमयति, अविनाभावादिति । उच्यते---शाब्दत्वं तावदित्थमपह्नुतमन्वयावगमस्य, किन्तु सामान्यतोदृषानुमानगोचरताभ्युपगता भवति । तथा विशिष्टान्वयावगतिरनुपपद्यमाना 1154निर्मूलाऽपद्यते । अथ विशेषान्वयं विना व्यवहारानवकल्पनादनर्थकं शब्दोच्चारणमिति तदाश्रयणम्, एवमपि प्रेक्षापूर्वकारिणां1165 सार्थकवाक्यमात्रप्रयोगिणां वचनाद्विशेषान्वयावगमः । वेदे त्वानर्थक्येन न भवितव्यमिति, प्रमाणाभावान्न शक्यते विशेषान्वयो ऽवगन्तुम् । न च लोके ऽप्यानर्थक्यमापद्यत इत्येतावता कारणेनोपायाद्विनापि विशेषान्वयाध्यवसानं युक्तम् । न हि दग्धुकामस्योदकोपादानमनर्थकमिति, जलस्य दाहशक्तिराविर्भवति । काममानर्थक्यम् । न पुनस्सामान्यतोदृष्टस्य 1156विशेषान्वयावसायिता । अथाऽकाङ्क्षित-सन्निहित-योग्यान्यवपरता वृद्धव्यवहारे पदानामवगतेति, व्युत्पत्त्यनुसारेण विशेषान्वयावगमः । तन्न तत्र वृद्धव्यवहार एव तत्परता पदानाम्, पदार्थानां वा उपायाभावेन कथं नाम निर्वहति ?मे चिन्ता सा हि पदानाम्, पदार्थानां वा शक्तिकल्पनां विनानुपपन्नेति मन्यामहे ॥ 10 ॥ सा च पदानामेवोचितेत्याह--- 1157प्राथम्यादभिधातृत्वात् तात्पर्यावगमादपि1158 / पदानामेव सा शक्तिर्वरमभ्युपगम्यताम् ॥ 11 ॥ प्रथमभावीनि पदान्यतिलङ्घ्य, nÃr'the«u वाक्यार्थबोधनशक्तिराश्रयितुं युक्ता । किञ्च पदानि तावदभिधायकानीति निर्विवादम् । तेन तेषामभिधानशक्तिस्सम्प्रतिपन्नैवेति, तस्या एवान्वयपर्यन्ततया कल्पयितुं सुकरा । पदार्थानान्तु बोधनशक्तिरेव कल्प्या । तेन "धर्मिकल्पनातो वरं धर्मकल्पना 1159laghÅyasÅ"tyanvitÃbhidhÃnaÓakti÷ पदानामेव कल्पयितुमुचिता । किञ्च पदान्यभिधायकानीष्यन्ते, तत्र यदि स्वरूपमात्रविषयामेव पदार्थबुद्धिमादध्युः, तदाप्यभिधायकता हीयेत, तस्या बुद्धेस्सम्बन्धग्रहणसमयजातपदार्थबोधकसंस्कारोन्मेषप्रभवत्वात् । अवश्यं हि सम्बन्धस्मरणसिद्ध्यर्थं सम्बन्धिभूतार्थस्मरणसंस्कारोद्बोधो ऽङ्गीकरणीयः । तस्मात् सम्बन्धग्रहणसमयानधिगतान्वितार्थप्रतिपादनाभ्युपगम एव शब्दानामभिधायकतेति, तामङ्गीकुर्वता पदानामन्विताभिधायकताऽश्रयणीया । यस्तु--- "पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते" ॥ [श्लो. वा. अधि. 6. 107.] इति । तथा--- "भावनावचनस्तावत् तां स्मारयति लोकवत्" ॥ [श्लो. वा. अधि. 7. श्लो. 248] इति चाऽचार्यवचनदर्शनात् स्मारकतामेव पदानामभिधायकत्वमाह, तं प्रत्याह--- "tÃtparyopagamÃdapÅ"ti / येनापि वादिना पदानां स्मारकत्वमेव पदार्थेष्वङ्गीकृतम्1160, सो ऽपि वाक्याथप्रतिपत्तिपरतां पदानामभ्युपैत्येव, अन्यथा वाक्यार्थस्याशाब्दत्वप्रसङ्गः । एवञ्चेत् पदानामेव साक्षाद्वाक्यार्थबोधनशक्तिरस्तु, किं परमपराश्रयणेन1161 / तेन पदार्थेषु पदानां स्मारकत्वातिरिक्तं ये ऽभिधायकत्वमाहुः, तेषां शक्तित्रयकल्पना । एका तावत्पदानामभिधायकत्वशक्तिः, अपरा च पदार्थगतान्वयबोधनशक्त्याधानशक्तिः, padÃrthÃnäcÃnvayaj¤ÃpanaÓaktiriti / स्मारकत्ववादिनस्त्वभिधानशक्तिं हित्वा शक्तिद्वयकल्पनालाघवात्, उक्तेनैव न्यायेन पदानामेव शक्तिकल्पनाया 1162उचितत्वात्, अन्विताभिधायीनि पदानीति स्थापितम् ॥ 11 ॥ सम्प्रति पूर्वोक्तमितरेतराश्रयदोषं परिहर्तुम्, यथा पदेभ्यो वाक्यार्थप्रतिपत्तिः, तथा दर्शयति--- 1163पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । 1164न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥ 12 ॥ यस्तावदगृहीतसम्बन्धः, यस्य च सम्बन्धग्रहणसंस्कारो नोत्पन्नः, प्रध्वस्तो वा स वाक्यार्थप्रतिपत्तौ नाधिक्रियते । यस्त्वनपभ्रष्टसम्बन्धग्रहणसंस्कारः, स पदं श्रुत्वा नूनं तावदिदं स्मरति---इदमस्याकाङ्क्षित-सन्निहित-योग्य-प्रतियोग्यन्वितस्य वाचकमिति । एवञ्च स्मरता स्मृतमेव अनन्वितमपि1165 स्वरूपमनवयभाजाम् । न चैकपदश्रवणे वाक्यार्थावगतिरितिकश्चिन्मन्यते । अभिहितान्वयवादिनो ऽपि यावत् पदान्तरमर्थान्तरं नोपस्थापयति, तावदन्वयावगमो नास्ति । पदार्थस्यान्वयावबोधिनः पदार्थान्तरापेक्षत्वात्, प्रतियोगिसापेक्षत्वादन्वयस्य । अतस्तन्मते ऽपि सर्वदैरनन्वितस्वार्था 116अभिधानीयाः । paÓcÃttebhyassarvebhyassm­tyÃrƬhebhyo वाक्यार्थप्रतिपत्तिरङ्गीकरणीया । तदाहुर्वार्तिककारमिश्राः--- "ते 'pi1165 नेवास्मृता यस्मादृ वाक्यार्थं गमयन्ति नः । तस्मात् तत्स्मरणेष्वेव 1167संहतेषु प्रमाणता" ॥ [ बृहट्टीका ] इति । अत एव तत्रभवत आचार्यस्य वाक्यलक्षणं "saæhatyÃr'thamabhidadhati पदानि वाक्यमि" [शा. भा. बला. a. प. 824.] ति । नन्वन्विताभिधानवादिनां कथं वाक्यार्थपतिपत्तिः । श्रूयमाणेन हि पदेन yor'tho नावबोधितः, स कथमन्तर्हिते तस्मिन्नवभासेत । उच्यते---अभिहितान्वयवादिनो ऽपि नायं नियमः---श्रूयमाण एव पूर्वपूर्ववर्णजनितसंस्कारसहितो ऽन्त्यो वर्णः पदार्थप्रतिपादक इति, बाल्यदशाधीतात् प्रागनवधृतार्थादङ्गपरिज्ञानसंस्कारात् पश्चात् स्मृतादपि वेदादर्थावगमदर्शनात् । तेन sm­tyÃrƬhasyÃvagamakatvamado«a÷ / श्रूयमाणेन हि पदेन प्रतियोगिसापेक्षत्वादन्विताभिधानस्य प्राक् सहकारिविरहादर्थो नाभिहितः, पश्चादभिधीयत इति किमनुपपन्नम् । ये ऽपि वादिन एवमाहुः---एकमेव पदमन्विताभिधायकमस्तु, इतराणि च पदानि प्रतियोगिसन्निधापनमात्र एव व्याप्रियन्ताम् । न चागृह्यमाणविशेषता, प्राथम्येन, प्रधानपदत्वेन वा विशेषग्रहणात् । अत एव चाऽहुः--- "पदमाद्यं1168 वा वाक्यम्, प्रधानं पदं वा वाक्यमि" [वा. प. का. 2. श्लो. 2.] ति । तान्प्रत्याह-- "sarvami"ti । प्रथमस्यैव स्याद्वाक्यता यदि, सर्वपदार्थानां प्रथमपदार्थान्वितता स्यात् । न चायं नियमः । "अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती" [तै.सं. 6.1.9टति क्रयमात्रान्वयितवादारुण्यस्य । किञ्च1169 वाक्ये पदानामानुपूर्व्यनियमाभावात्, कदाचित्तदेव प्रथमं सदन्विताभिधायकम्, अन्यदा नेति न युक्तम् । तथा प्रधानपदस्यापि वाक्यत्वमयुक्तम्, सोमपदार्थेन1170 सह सर्वेषामनन्वयात् । यद्यप्यारुण्यादीनां सर्वेषां सोमं प्रत्यैदमर्थ्यमस्ति । तथाप्यस्मिन् वाक्ये क्रय एवाऽरुण्यादीनामैदमर्थ्येन, क्रिया-कारकभावेन चान्वयः । क्रयद्वादेण तु सोमं प्रत्यैदमर्थ्यमात्रम् । अथ यत्प्रतिपादनपरं वाक्यम्, तत् प्रधानमित्युच्यते । इह तु क्रय एव सर्वकर्मकरणावच्छिन्नः प्रतिपाद्यते । तेन क्रीणातीत्येतदेव1171 प्रधानं पदम्, तदन्वयिता च सर्वेषामारुण्यादीनामिति । अत्रोच्यते---वाक्यस्य यत् तावत् तात्पर्यं, 1172तन्न व्यवस्थितम् । क्वचिदाख्यातपरत्वमेव---"अग्निहोत्रं juhotÅ"ti । क्वचिद् गुणविधिपरत्वं, दध्ना juhotÅ"ti । तेन प्रधानपदत्वस्यापि सर्वेषां पदानां सम्भवात्, सर्वेषामेव पदानामन्विताभिधानशक्तिराश्रयणीया । तथा सति यत्रापि क्लॄप्तशक्तिकतया तदन्विताभिधायकत्वमविरुद्धम् । पदार्थेष्वपि चैतत् तुल्यमेव । नन्वेवं "gÃmÃnaye"tyÃdau परस्परपर्यायता सर्वशब्दानां स्यात् । यथा "gÃmi"tyanenÃ'nayatyanvitÃbhidhÃnam, तथा "''naye"tyanenÃpi गवान्विताभिधानमिति । उच्यते---द्वावेतावर्थौ, यदानयनान्वितं गोत्वम्, गवान्वितञ्चाऽनयनमिति । तेनैकैकेनैकैकस्यार्थस्याभिधानात् कुतः पर्यायत्वप्रसङ्गः । पदार्थेष्वपि चैतत्समानम् । ननु क्रीणात्यर्थस्याऽरुण्याद्यनेकार्थान्विताभिधानादावृत्तिलक्षणो वाक्यभेदस्स्यात् । न । तन्त्रोच्चारणात् । वैरूप्ये च तन्त्रतानुपपत्तेर्वाक्यभेदस्स्यात् । "nyÃyasampÃditavyaktÅ"ti किमिदम्, यावन्न्यायेन वचनव्यक्तिर्नसम्पाद्यते, तावत् पदजातं वाक्यार्थस्यावबोधके न भवति । लोकव्य1173वहारवर्तिभिर्न्यायैर्यावत्---इदं विधेयम्, इदमनुवाद्यम् । इदं प्रधानम्, इदं गुणभूतम् । इदं विवक्षितम्, इदविवक्षितमित्यादि न सम्प्रधार्यते, तावन्न क्वचिद्वेदवाक्यार्थो ऽवबुद्ध्यते । तदुक्तं वार्तिककारमिश्रैः--- "तावदेव हि सन्देहो वेदवाक्ये श्रुते भवेत् । यावन्न वचनव्यक्तिस्तस्य स्पष्टावधार्यते ॥ ज्ञात्वा तु वचनव्यक्तिं मीमांसान्यायकातराः । प्रतीयन्ते समस्ताश्च वेदवाक्यार्थसंशयाः" ॥ इति । अत एव मीमांसाया वेदवाकयार्थप्रतिपत्तावितिकर्त्तव्यतात्वम् । तदुक्तं तैरेव--- "धर्मे प्रमीयमाणे हि वेदिन करणात्मना । इतिकर्तव्यताभागं 1174मीमांसा पूरयिष्यति" ॥ [बृहट्टीका ] इति । ननु लोके द्रागेव वाक्यार्थावगतिर्नेयतीं सामग्रीमपेक्षते । उच्यते---अत्यन्ताभ्यस्तेषु वाक्येषु स्यादेवम्, अदृष्टार्थेषु स्मृत्यादिवाक्येषु, लोके ऽपि नानाविधविवादोत्थानात् कुतो drÃgevÃr'thaniÓcaya÷ / अपि च कारणाभावेनापि लोकस्यायंविवेको नास्ति । तदुक्तम्--- "बहुजाति-गुण-द्रव्य-कर्मभेदावलम्बिनः । प्रत्ययान् सहसा जातान् श्रौत-लाक्षणिकात्मकान् ॥ न लोकः कारणाभावान्निर्धारयितुमर्हति । बला-बलादिसिद्ध्यर्थं वाक्यज्ञास्तु 1175विचिन्वते" ॥ [ तं. वा. पृ-] इति । यच्चेदं सर्वपदानामन्विताभिधायित्वमुच्यते, तत् सर्वेषु श्रौतार्थेषु पदेषु । लाक्षणिक-गौणार्थपदप्रयोगे तु यदेव तत्र श्रौतार्थ पदम् तदेवान्विताभिधायकम्, इतरत्तु पदं प्रतियोगिसन्निधापनपरमेव । तत्र वाचकत्वशक्त्यनवधारणात् स्वार्थस्यापि तत्तदानीमवाचकम्, अन्वयायोग्यत्वात् । किन्तु तदर्थेन स्मृतेन यत् स्वसम्बन्धि, स्वसदृशं वा स्वयमन्वययोग्यमुपस्थाप्यते, तेनान्वितं श्रौतार्थमेव पदं स्वार्थमभिधत्त इति दर्शनरहस्यमिदम् । न च सर्वपदान्येव लाक्षणिकानि, गौणानि वा वाक्ये सम्भवन्तीति निरवद्यम् । क्वचिदभिधानं निमित्तम्, kvacidabhihitor'tha इति च यदुक्तम्, तच्छब्दोपस्थापिततां दर्शयितुं गौणमभिहितत्वग्रहणम् ॥ 12 ॥ कथं पुनरन्विताभिधायिनां पदेन स्वरूपमात्रं स्मारयितुं शक्यमित्याह--- अन्वितस्याभिधाने ऽपि स्वरूपं विद्यते सदा । तेन स्वरूपमात्रे ऽपि शब्दो जनयति स्मृतिम् ॥ 13 ॥ एवं तावत् सम्बन्धग्रहणान्तर्गतं स्वरूपस्मरणमुक्तम् । सम्प्रति स्वरूपमात्रस्मरणमपि पदादेव नानुपपन्नमित्याह--- yathÃr'thenÃpramÃïena स्वपदं स्मार्यते क्वचित् । पदेनाप्यप्रमाणेन tathÃr'thassmÃrayi«yate // 14 // न हि यत्प्रमाणं, तदेव स्मरणकारणम्, अप्रमाणमेव हि तत् । यस्य तु येन सह कदाचित्प्रत्यासत्तिः प्रतीतपूर्वा, स तत्र संस्कारोद्बोधद्धारेण शक्नोत्येव स्मृतिं जनयितुम् । अस्ति च स्वरूपस्यापि तदभिधेयान्तर्गत्या शब्देन प्रत्यासत्तिरिति, शाक्नोति तत्रापि शब्दस्स्मृतिं जनयितुम्, अर्थवत् । यथा निर्विकल्पकदशाप्रतीतमर्थस्वरूपमात्रमनभिधेमपि शब्दं स्मारयति, तथा शब्दो ऽप्यर्थमिति, किमनुपपन्नम् । एतेन---पदोच्चारणानन्तरं पदार्थस्वरूपप्रतीतिस्समर्थिता । अभिहितान्वयवादिनो ऽपि सा न प्रमाणम्, अभ्यधिकार्थपरिच्छेदाभावात् । "अनधिगतार्थगन्तृ pramÃïami"ti सिद्धान्ताभ्युपगमात् । तदुक्तम्--- "sarvasyÃnupalabdher'the प्रामाण्यं स्मृतिरन्यथा" [श्लो. वा. औ. सू श्लो. 11.] इति । अत एव स्मृतिरियम्, यदि पुनस्स्मृतिरेषा नाभ्युपेयेत, तदा प्रमाण-स्मृति-संशय-विपर्ययेभ्यः प्रतिपत्त्यन्तरानभ्युपगमात् पदात् पदार्थप्रतीतिः क्वान्तर्भाव्यतामिति वाच्यम् । अत एवाभिहितान्वयवादे ऽपि स्मारकत्वमेवास्मभ्यं रोचते ॥ 14 ॥ इतरेतराश्रयमिदानीं परिहरति--- स्मृतिसन्निहितैरवमर्थैरन्वितमात्मनः1176 / अर्थमाह पदं सर्वमिति 1177नान्योन्यसंश्रयः ॥ 15 ॥ स्वार्थस्वरूपमात्रस्मरणे हि न पदं पदान्तरमपेक्षते । स्मृतिसन्निहितमपीदं भवत्येव सन्निहितम् । नास्ति तेनेतरेतराश्रयत्वम् । ननु वृद्धव्यवहारेण व्युत्पत्तिः, अन्वितार्थप्रतिपत्तिनिबन्धनश्च व्यवहारः, अतस्तद्दर्शनात् अन्वितप्रतिपत्तिरेवानुमातुं शक्या, न त्वनन्वितपदार्थमात्रस्मरणम् । उच्यते---व्यवहारानुमितान्वितप्रतिपत्त्यन्यथानुपपत्तिरेवानन्वितस्वार्थस्मरणसम्भवे प्रमाणम् । दर्शितं ह्येतत्---नानन्वितप्रतिपत्तिमन्तरेणान्वितप्रतिपत्तिरुपपद्यत इति । 1178अत्र कश्चिदाह---यदि स्मृतिसन्निहितमाश्रित्यान्विताभिधानं परैः क्रियते, तदा स्मरणस्य प्रत्यासत्तिनिबन्धनत्वात्, aneke«Ã¤cÃr'thÃnÃæ प्रत्यासत्तिसम्भवात्, तेषु स्मृतिसन्निहितेष्वगृह्यमाणविशेषत्वात्, "उरवायां pacatÅ"ti नोखा पचतयर्थान्वितैव केवलाभिधीयेत । सा हि 1179कुलालाद्यन्वितापि प्रतिपन्नैवेति, स्मरणात् तदन्विताप्युरवाभिधीयेत । तथा पचत्यर्थो ऽपि पिष्टकादिकरणको ऽवगत1180 इति तत्स्मरणान्नौदनान्वित एवाभिधीयेत । अभिहितान्वयवादे तु नायं दोषः । ekaikasyÃr'thasyÃbhidheyatvÃditi / 1181अत्रोच्यते---पदात्तावत् पदार्थप्रतीतिस्स्मरणाद् भिन्ना वदितुं न शक्यते । तेन स्मृतानामेवान्वयबोधकत्वमित्याश्रयणीयम् । तथा च तुल्यो दोषः । अथ शब्दैस्स्मारितानामन्वयबोधकत्वं1182 वृद्धव्यवहारे तथादर्शनादित्यदोषः1183 / मतान्तरे ऽपि तुल्यमेतत् । न चायमेकान्तः, वृद्धव्यवहारे ऽध्याहृतेनाप्नयर्थेनाऽन्विताभिधानदर्शनादित्युक्तम् । अथ Óabdairbahavor'thÃssmÃryante, किन्तु तेषां कतमेनान्वयावबोधकत्वमिति न विद्मः1184 / अभिहितान्वयवादे त्वभिहितेनैवान्वयबोधकत्वं युक्तमेवेति । तदसत् । स्मारकत्वातिरेकिणी1185कान्याभिधायकता, या व्यवस्थानिबन्धनम् । अथोच्येत-स्मारकत्वं नाम प्रत्यासत्तिनिबन्धनम् । तेन तदतिरेकिण्यभिधेया--- भिधायकतालक्षणा प्रत्यासत्तिरङ्गीकरणीयेति । नैतदेवम् । स्मारकत्वेनैव वृद्धव्यवहारे दर्शनात् स्मारकत्वोपपत्तेः । 1186प्रत्याय्य-प्रत्यायकता हि वाच्यवाचकता, सा च यद्यप्यग्नि---धूमादीनां सम्बन्धान्तरपूर्विका दृष्टा । तथापि शब्दे तथा नाऽश्रीयते, किन्तु वाचकत्वावगमादेव वाचकत्वम् । एवं स्मारकत्वावगमादेव स्मारकत्वमिति, किं प्रत्यासत्त्यन्तराश्रयणेन । अपि चान्वितार्थवादिन एवेदं प्रतिनियतान्वयित्वमुपपद्यते---यत्पदार्थान्तरान्विताभिधायकतया स्मार्यते, तदन्वितस्यैव वृद्धव्रूवह्वारे वाच्यत्वदर्शनात् । यत्राप्यध्याहारः, तत्रापि सन्निधापकवशेन विशेषान्विताभिधानलाभ इति लोकत एव ज्ञातमिति, न कश्चिद्दोषः । अपि च ज्ञातं तावदेतद् यदनेन पदेनायमर्थो ऽन्वितो वाच्य इति, तत्र यद्यन्येनाप्यन्विताभिधानं स्यात्, तदा वाक्यभेदो भवेत् । न चासावेकवाक्यत्वसम्भवे न्याय्यः । तदुक्तम्--- "सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते" [श्लो. वा. प्र. सू. श्लो. 9.] इति । अत एव यथाकथञ्चिदेकवाक्यत्वोपपत्तौ वाक्यभेदस्यान्याय्यत्वम् । लोके च लक्षणा, गौणी च वृत्तिर्वाक्यभेदभयादेव1187 / अन्यथा वाक्यं भित्वा किमित्यध्याहृत्य योग्यमर्थान्तरं सर्वपदान्येव मुख्यार्थानि नाऽश्रीयन्ते । वेदे ऽप्येकवाक्यत्वबलादेवार्1188'थवादेषु1189गुणवादाद्याश्रयणम्, 1190सम्मार्गाधिकरणे [मी. द. 2. 1. 4.] विभक्तिव्यत्ययवर्णनम् । औदुम्बराधिकरणपूर्वपक्षे च कथञ्चित् पशुफलकत्वाश्रयणम् । चित्राधिकरणे [मी. द. 1. 4. 2.] rƬhiparityÃgena "पञ्चदशान्याज्यानि भवन्ती" [तां . व्रा. 20. 1. 1.] तिकथञ्चिन्नामधेयत्वाश्रयणम् । वाजपेयाधिकरणे [मी. द. 1. 4. 5.] च वाक्यभेदभयादेव नामधेयत्वाश्रयणम् । पौर्णमास्यधिकरणे [मी. द. 2. 2. 3.] चानेकगुणविधाने वाक्यभेदापत्तेस्स्मुदायानुवादकत्वसिद्धिः । प्रकरणान्तराधिकरणे [मी. द. 2. 3. 11.] च वाक्यभेददोषादेवाग्निहोत्रपदस्य गौणत्ववर्णनम् । ग्रहाधिकरणे [मी. द. 1. 3. 7.] चैकत्वस्याविवक्षितत्वम् । "अर्द्धमन्तर्वेदि मिनोति, अर्द्धं बहिर्वेदी" [मै. सं. 3. 9. 4.] त्यत्र [मी. द. 3. 7. 6.] देशलक्षणापरत्वम् । क्षौमाधिकरणै [मी. द. 6. 1. 5.] च पुन्द्वयविधानहानम् । हविरार्त्त्यधिकरणे [मी. द. 6. 4. 6.] चोभयपदस्याविवक्षा । "वारुण्या निष्कासेन तुषैश्चावभृथं यन्ती" [मी. द. 7. 3. 5.] त्यत्र निरपेक्षत्वत्यागः । पर्युदासाधिकरणे [मी. द. 10. 8. 7.] च नञर्थस्य लाक्षणिकत्वमित्याद बहुतरं दृश्यते । तत्र यदि समभिव्याह्वियमाणस्य पदस्याभिधेयं परित्यज्य, अन्येन सहान्वयो लक्ष्यते, 1191तदा तदेकवाक्यता हीयेत । 1192तदर्थमेवेदमुक्तं, "न्यायसम्पादितव्यक्तीति" / एकवाक्यत्वं हि न्यायः1193 / तदनुसारेण yor'tha÷, सो ऽत्र वाक्यस्याऽश्रयणीयः । वृद्धव्यवहारच्युत्पत्तिनियन्त्रितायां शब्दार्थावगतौ ये न्यायाः वृद्धव्यवहारे वाक्यार्थावगतिहेतुतया विदिताः, तानपरिजहता वाक्यार्था बोद्धव्या इति-सर्वासामेवानुपपत्तीनामनवकाशः । भवतु तर्हि पदार्थान्तरेण तावदन्विताभिधानमेकवाक्यत्वबलात् तत्स्मारितेन, स्वयं स्मारितेन च tadekavÃkyatvÃnuguïenÃr'thÃntareïÃpi किमित्यन्विताभिधानं न भवति । उच्यते---पदद्वयेनैवान्विताभिधानसिद्धेराकाङ्क्षोपशान्तेः । अथ नोपशान्ताऽकाङ्क्षा, तर्हि को नाम तत्रान्विताभिधानं वारयेत् । अत एवैकपदोच्चारणे तदर्थसम्बन्धमुखेन बहुष्वपि sm­tisannihite«uyasyÃr'thasya केनचित्प्रकारेण विशेषो गृह्यते, तेनैवान्विताभिधानम्, अगृह्यमाणे तु विशेषे ऽनध्यवसायादप्रतीतिरेव । अत एव विकृतिषु तत्सादृश्येन यदपूर्वं स्मर्यमाणं स्वोपकारकं स्मारयति, तदीयेनैवोपकारेण परिपूरण्म् । अतो यत्र बहुतरधर्मसाधरण्यनिबन्धनं सादृश्यमत्यन्तोद्मटम्1194, तत्रैव शीघ्रं स्मृत्युपपत्तेस्तदीयोपकारपरिग्रह एव । दर्विहोमेषु तु सर्वापूर्वाणामविशेषाद् विशेषो ग्रहीतुमशक्य इत्यनध्यवसाय एव प्राकृतस्योपकारस्यएति, तत्रैवोपकारकल्पना । 1195अपि च यथावृद्धव्यवहारावगमं वाक्यार्थावबोधः । तत्र तदेव पदेन अनपभ्रष्टसम्बन्धग्रहणसंस्कारस्य पुरुषस्य नियमेन स्मार्यते, तेनैवान्विताभिधानं पदान्तरस्य दृश्यते, नान्येन । सर्वं पदं स्वार्थं हि नियमेन सम्बन्धग्रहणात्1196 स्मारयति, nÃr'thÃntaram । ततश्च 1197तेनैवान्वितस्वार्थबोधकतेति, न कश्चिद्दोषः । किञ्च यद्यभिहितेनैवान्वितस्वार्थबोधनाभ्युपगम एव प्रतिनियतान्वयबोधो घटते, नान्यथा, तर्हि कल्प्यतां पदानामन्विताभिधानशक्तिरपि । द्विरभिधानमापद्यत इति चेदापद्यताम्, न कश्चिद्दोषः । पूर्वं केवलं पदमनन्वितं स्वार्थमभिधत्ते, प्रतियोगिपदान्तराभिहितवस्त्वन्तरसहायप्राप्त्या तु तत्तदन्वितमर्थमाह, इति न कश्चिद्दोषः । इत्थमपि चास्मन्मते शक्तिकल्पनालाघवमस्ति, पदार्थगतान्वयबोधनशक्त्याधानशक्तिकल्पनात्यागात् । तुल्यायामपि शक्तिकल्पनायाम्, पदानामेवान्वितबोधनशक्तिराश्रयितुमुचिता,1198न पदार्थानाम्, प्रथमावगतत्वात्, वाक्यार्थे च 1199 तात्पर्यस्योपगमादिति ॥ 15 ॥ कथं तर्हीदं bhëyam--- "पदानि hÅ"tyÃdi । तत्राऽह--- अन्वितेषु पदैरेवं बोध्यमानेषु शक्तिभिः । अन्वयार्थगृहीतत्वान्नान्यां शक्तिमपेक्षते ॥ 16 ॥ 1200॥ आशङ्कितोत्तरमिदं bhëyam । किमाशङ्कितम् ? यद्यन्विताभिधायीनि पदानि, तर्हि नान्वयाभिधायीनि । तत्सिद्ध्यर्थं पदानां शक्त्यन्तरं कल्प्यमिति । अत्रेदमुत्तरम् । यत्पदमन्विताभिधायकम्, तदन्वयाभिधायकमेव । 1201अन्यथान्वित एवासौ नाभिहितस्स्यादिति, anvitarÆpeïÃr'thenÃnvayassvÅk­ta÷ / तं विना तदसम्भवादिति, नापरा तद्विषया पदानां शक्तिः कल्पनीया ॥ 16 ॥ कथं पुनरसावर्थगृहीत 1202इत्यत्राऽह--- प्रतीयन्नन्वयं यस्मात् प्रतीयादन्वितं पुमान् । व्यक्तिं 1203jÃtimivÃr'the ऽसाविति सम्परिकीर्त्यते ॥ 17 ॥ अन्वयवाने ह्यन्वितः । सो ऽन्वयाप्रतीतौ न प्रतीत एव स्यात्, किन्तु स्वरूपमात्रमेव । न च तदन्वितमुच्यते । तस्मादन्वयं प्रतिपद्यमान1204 एवाऽन्वितं प्रतिपद्यते । यथा व्यक्तिं प्रतिपद्यमान एव जातिम् । अयन्तु विशेषः । अन्वयवानेवान्वित उच्यत इति, अन्वयो ऽप्यभिधानानुप्रवष्टिः । व्यक्तिमत्तैव जातिस्वरूपं न भवति, किन्तु व्यक्तेराकारान्तरभूता जातिस्ततो भिन्ना । साचेदाकृतिश्शब्दाभिधेया, न व्यक्तिरप्यभिधानानुप्रवेशिनी, किन्त्वाकारभूता जातिर्व्यक्तेर्व्यतिरिक्तापि वस्तुस्वभावेन व्यक्तिमन्तरेण न प्रतीतिमनुभवति, एतावता च साम्येन दृष्टान्तः, न सर्वात्मना । nanvekavij¤ÃnÃrƬhà कथं व्यक्तिरनभिधेया । शब्दोत्थापितविज्ञानविषयता ह्यभिधेयता, अस्ति च व्यक्तेरपि तथाभाव इति, कथमनमभिधेयतेति । 1205श्रूयतामवधानेन सर्वस्वं प्राभाकराणाम् । सत्यमेकसंवित्तिविषयता जातिव्यक्त्योः । तथापि चिन्तनीयमिदम्---कथमेषा संवित्तिरुभयविषया जायत इति । किमस्योभयविषयत्वे शब्दमात्रस्यैव व्यापारः ? उत जातिमात्रविषयत्वे शब्दस्स्वरूपमात्रेण व्याप्रियते । व्यक्तिविषयत्वे जात्यनभिधायकतया जातेरन्यथा बोधयितुमशक्यत्वात्---इति । तत्र तावदनन्तासु व्यक्तिषु सम्बन्घग्रहणाशक्तेः, आकृत्युपलक्षितासु च यद्यपि सम्बन्धग्रहणं सुकरम्, तथापि तद्रूपवत्त्वेनैव शब्दाद्व्यक्त्यवगमात्, उपलक्षणत्वे कारणाभावात्, चिह्नाभावेन च क्रियान्वयासम्भवादाकृतिविषयत्वे शब्दव्यापार इति निश्चीयते । तेनाऽकृतिर्न व्यक्तिं गमयति, किन्तु शब्द एव तदभिधायकतयेत्याकृतितो व्यक्तिरुच्यते । अतो 'nvitÃbhidhÃnÃyÃnvayasyÃr'thagrahÅtatvÃdasÃvanvayo नाभिधीयते । तेन व्यतिषक्ताभिधानवन्न व्यतिषङ्गाभिधानं, निष्कृष्टामिधानन्तु न भवति । व्यतिषक्ततो ऽवगतेर्व्यतिषङ्गस्य, व्यतिषक्तस्य व्यतिषङ्गं विनाभिधानानुपपत्तेः । 1206bhëyÃk«arÃïÃmayamartha÷---पदान्यन्वितमभिधाय निवृत्तव्यापाराणि नान्वयं पृथगभिदधति । अथेदानीमन्विताः प्रतिपन्ना अन्वयमपि प्रतीतं सम्पादयन्ति---इति । लोके च पदार्थानां सम्बन्धग्रहणसमय एव विदितत्वात्, वाक्यान्तरे चान्वयान्तरस्यैव प्रतिपन्नत्वात्, तत्परतैव वाक्यस्येति । वाक्यार्थशब्देन bhëyakÃro ऽन्वयमाह । वेदे त्वपूर्वात्मान्वितो वाक्यार्थ इति 1207वक्ष्यामः । तस्य च स्वरूपमनवगतमित्यस्यैव वाक्यार्थत्वम् । एवमुक्तेन न्यायेन विशेषेणैवान्विताभिधानं समर्थितम् ॥ 17 ॥ ये ऽन्विताभिधानवादिन एवमाहुः---v­ddhavyavahÃraprasiddhasambandhaÓÓabdor'thasya वाचकः, अन्वय-व्यतिरेकाभ्यञ्च सम्बन्धावधारणम् । न च विशेषान्वयविषयौ तौ सम्भवतः । क्रियापदं हि कारकसामान्याव्यभिचारिण्या क्रियया सहान्वय---व्यतिरेकौ भजते । 1208विशेषान्वयान्तरव्यभिचारात् । एवं कारकपदे 'पि योज्यम् । तन्निराकरणाया'--- सामान्येनान्वितं वाच्यं पदानां ये प्रचक्षते । नियतेन विशेषेण तेषां स्यादन्वयः कथम् ॥ 18 ॥ दर्शितमिदं---विशेषान्वये ऽप्याकाङ्क्षा-सन्निधि-योग्यतोपाधिवशेन सम्बन्धग्रहणं सुकरमिति, तदभिधायकतैव युक्ता पदानाम् । यदि चासौ नेष्यते, तदा वाक्यार्थप्रतिपत्तिरेव नोपपद्यते, विशेषान्वयरूपत्वाद्वाक्यार्थस्रू ॥ 18 ॥ ननु च सामान्यान्वयो ऽभिहितो विशेषान्वयमाक्षेप्स्यति, निर्विशेषस्य सामान्यस्य 1209प्रत्येतुमशक्तेर्विशेषान्वयप्रतिपत्तिरुपपन्नैवेत्यत्राऽह--- यद्यप्याक्षिप्यते नाम विशेषो व्यक्तिजातिवत् । निर्धारितविशेषस्तु तद्वदेव न गम्यते ॥ 19 ॥ यथा---जातिर्व्यक्तिमाक्षिपन्त्यपि, न प्रतिनियतं विशैषमाक्षिपति, तथात्रापि प्रतिनियतविशेषालाभान्नियतविशेषात्मकवाक्यार्थप्रतिपथ्ततरनुपपन्ना ॥ 19 ॥ अथ विशेषमात्राक्षेपे ऽप्याकाङ्क्षितस्सन्निहितो योग्यश्च योगविशेषो यः पदान्तरेण समर्प्यते, स एव गृह्यते । 1210 तदतिक्रमे प्रमाणाभावादित्यत्राऽह--- यद्यप्याकाङ्क्षितो योग्यो विशेषस्सन्निधौ श्रुतः । सम्बन्धबोधकाभावे1211 गृह्यते न तथाप्यसौ ॥ 20 ॥ सामान्यान्विताभिधानवादिनो मते पदानि तावत् तन्मात्र एव पर्यवसितशक्तीनि, पदार्थानामप्यन्वयबोधनशक्तिर्नाङ्गीक्रियते । न च सामान्याक्षेपो ऽपि 1212नियतं विशेषमास्कन्दति । तेनाऽकाङ्क्षिते योग्ये च विशेषे पदान्तरेण1213 सन्निधापिते ऽपि, तदन्वयबोधकप्रमाणाभावात् तदन्वयो न प्रतीयेतैव । अत आकाङ्क्षा-सन्निधि-योग्यत्वान्यनुपयोगीन्येव । विशेषान्वयवादिनस्तु मते सम्बन्धग्रहणं प्रत्युपाधित्वेन प्रविष्टानि तानि 1214वाक्यार्थप्रतिपत्तावुपयुज्यन्ते ॥ 20 ॥ तदाह--- सम्बन्धबोधे व्युत्पत्तावुपाधित्वे1210 समविशत् । विशेषान्वयवादे तु योग्यत्वाद्युपकारकम् ॥ 21 ॥ पदानां पदार्थान्तरसम्बद्धस्स्वार्थो बोध्य इत्यस्यां व्युपत्तावुपाधित्वेन योग्यत्वादिकमनुप्रविष्टं1215 विशेषान्विताभिधानवादिपक्षे उपकारकम्, न सामान्यान्विताभिधाने-इति दर्शितं प्राक् ॥ 21 ॥ दूषणान्तरञ्चाऽह--- किञ्च वस्तुबलेनैव सिद्धे सामान्यसङ्गमे । तस्य वाच्यत्वमिच्छद्भिर्वृथा शब्दः प्रयासितः ॥ 22 ॥ क्रिया-कारकस्वभावालोचनयापि कारकमात्रेण, क्रियामात्रेण चान्वयावगमसिद्धेः, वृथा सामान्यान्वयाभिधायकता शब्दस्याङ्गीक्रियत इति ॥ 22 ॥ 1216॥ वाक्यमेकं न निर्भाग्र वाक्यान्त्यो वर्ण एव वा । पदवृन्दं स्मृतिस्थं वा प्रथमं पदमेव वा ॥ आख्यातपदमात्रं वा पदार्था वाप्यनन्विताः । 1217सामान्यान्वयबोधे वा हेतुर्वाक्यार्थबोधने ॥ पदान्येव समर्थानि वाक्यार्थस्यावबोधने । विशेषान्वयवादीनि भागशो भागशालिनः । इति सङ्ग्रहश्लोकाः । तथा चोक्तम् । अस्ति वा padasyÃr'tha÷ ? bìhamasti / कथं तर्हि वाक्य-वाक्यार्थयोरौत्पत्तिकत्वम्, वृद्धव्यवहारात् । सत्यम् । सत्ववयवश इत्युक्तम् । इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां सवृत्तिकाया वाक्यार्थमात्रृकाया उपोद्धातो नाम प्रथमः परिच्छेदस्समाप्तः ॥ ************************************************************************** 11_2 PARICCHEDA 2 अथ सवृत्तेर्वाक्यार्थमातृकाया द्वितीयः परिच्छेदः । कार्यविषये पूर्वपक्षः । 1218उपोद्धातभूतमन्विताभिधानं प्रसाध्य, अपूर्वं कार्यं वेदवाक्यानामर्थ इति साधयितुकामः पूर्वपक्षं तावदाह--- ननु व्युत्पत्त्यपेक्षेषु शब्देष्वर्थाभिधायिषु । कथं मानान्तरावेद्यं कार्यमाहुर्लिङादयः ॥ 1 ॥ अपूर्वाधिकरणइ [मी. द. 2. 1. 2] लिङाद्यर्थो ऽपूर्वमित्युक्तम् । प्रमाणान्तरायोग्यञ्चापूर्वमिष्यते । यच्च प्रमाणान्तरायोग्यम्, तत्र सम्बन्धग्रहणमशक्यम्, सम्बन्धिग्रहणपूर्वकत्वात्तस्य । विशिष्टार्थव्यवहारदर्शनेन हि तद्विषया शब्दशक्तिरनुमीयते, तदेव च सम्बन्धग्रहणम् । यच्च न प्रतीयते, न तद्विषयो व्यवहारो ऽवसीयते । तदनवसाये च, न तद्विषया बुद्धिरनुमीयते । तदननुमाने च कुतश्शब्दस्य शक्तिः कल्प्यते । अपूर्वञ्च न प्रमाणान्तरगोचरः । न च शब्दादेव तदवगम्य, सम्बन्धावधारणम्, इतरेतराश्रयप्रसङ्गात्1219 / अवसितशक्तेरवबोधकत्वात् । अवबोधकत्वादेव शक्त्यवगमात् । स्यान्मतम् । लिङादेश्शब्दस्यायं महिमा, यदनवसितशक्तिरपि स्वार्थमवगमयतीति । तदिदमप्रमाणम्1220 / क्रियामात्रावबोधकत्वाङ्गीकारेण लिङादेर्लोकतो व्युत्पत्तिसम्भवे, शब्दान्तरवैलक्षण्येनागृहीतसम्बन्धस्यैव वाचकत्वकल्पनानुपपत्तेः । वेदवाक्यादपूर्वकार्यावगतेरेवं कल्प्यत इति चेत् । न । तस्या एवासिद्धत्वात्, क्रियैव कार्यतया वेदवाक्येभ्यो ऽवगम्यत इति, व्युत्पत्तिबलेनाप्रामाणिकं मनोरथमात्रविजृम्भितन्त्वपूर्वं कार्यं प्रतीयते--इति । तस्मादगृहीतसम्बन्धो लिङादिः कथमपूर्वं कार्यमभिधत्ते, तथा च कथं 1221तद्वाक्यार्थः । अभिधेय एव 1222ह्यर्थो भवति वाक्यार्थः ॥ 1 ॥ एवञ्च--- शब्दान्तराण्यपि कथं तेनादृष्टेन कुत्रचिद् । वदिष्यन्त्यन्वितं स्वार्थं व्युत्पत्तिपथदूरगम् ॥ 2 ॥ तस्मिन्नप्रतीयमाने तदन्वितस्याप्रतीतेः, तत्र संबन्धावधारणानुपपत्तेर्दूरनिरस्तं शब्दान्तराणां तदन्वितस्वार्थबोधकत्वमिति ॥ 2 ॥ सिद्धान्तः । राद्धान्तमुपक्रमते--- 1223अत्रोच्यते यदा नाम वृद्धेनैकेन bhëite । जलं चैत्राऽहरस्वेति चैत्र आहरते जलम् ॥ 3 ॥ तदा व्युत्पित्समानो ऽन्यस्तत्रैवमवगच्छति । 1224बुद्धिपूर्वा 1225ममेवास्य प्रवृत्तिरियमीदृशी । लिङादियुक्तवाक्यश्रवणसमनन्तरं वृद्धस्य विशिष्टार्थविषयां प्रवृत्तिं दृष्ट्वा, व्युप्तित्समानो बाल एवमाकलयति---येयं स्वाधीनास्व प्रवृत्तिः, सा मद्वद् बुद्धिपूर्विकेति । पुनश्च तस्यायं विमर्शो जायते---अहं बुद्ध्वा प्रवृत्तो1226 यथा, तद्वदेषो ऽपि । यस्याः प्रवृत्तेर्हेतुभूता बुद्धिः, सा यद्विषया सती मम प्रवृत्तिहेतुः, तद्विषयैवास्यापीति, पुनर्व्युत्पित्सोरनुमा जायते । तदेवमनुमानद्वयमेततद्वृद्धस्य स्वतन्त्रा प्रवृत्तिः-धर्मिणी, बुद्धिपूर्विका-इति साद्ध्यो धर्मः, स्वतन्त्रप्रवृत्तित्वात् मदीयस्वतन्त्रप्रवृत्तिवदिति, तथा-वृद्धस्य प्रवृत्तिहेतुभूता बुद्धिः---धर्मिणी यद्विषया बुद्धिर्मम प्रवृत्तिहेतुभूता तद्विषयैवास्यापीति---साध्यो धर्मः, प्रवृत्तिहेतुभूतबुद्धित्वात् मदीयप्रवृत्तिहेतुभूतबुद्धिवत्---इति । पुनश्च तस्यायं विमर्शः प्रवर्त्तते । 1227तदस्य तु शब्देन बोध्यते । अनेन मम मानान्तरेण तु यद्विषया सा बुद्धिः प्रवृत्तिहेतुभूता, तद्वस्त्वनेन1228 शब्देन बोध्यते । तद्भावे सत्यवगमात्, मम तु मानान्तरेण तद् बोध्यत इति---अयमावयोर्विशेषः । तेन यत् बुद्ध्वा प्रवृत्तिर्मम, तदस्यानेन शब्देन बोद्ध्यत इति शब्दस्य प्रवृत्तिहेतुभूतार्थावबोधकतामवधारयति ॥ 3 1॥ / 2 ॥ पुनश्च को ऽसौ prav­ttihetubhÆtor'thaÓÓabdÃbhidheya इति निर्धारयितुम्, स्वात्मनि प्रतिपन्नं प्रवृत्तिहेतुभूतमर्थमनुसन्धत्ते--- तत्र बुद्ध्वा प्रवृत्तो ऽहं किं तावत् स्वयमन्यदा ॥ 4 ॥ शब्दनिरपेक्षस्स्वयमहं प्रवर्त्तमानः किं बुद्ध्वा प्रवृत्त इति जिज्ञासते । अन्यदेत्यनेन---व्युत्पत्तितः प्रागवस्थोच्यते । व्युत्पन्नेन बालेन यदात्मनि प्रवृत्तिकारणतया 1229प्रतीतम्, तदेव व्युत्पन्नस्यापीति कल्प्यते, नान्यदित्यर्थः । शब्द-व्यापारयोर्भावनात्वनिरासः । 1230तेन शब्द एव प्रवृत्तिहेतुभूतो विधिः, तद्व्यापारो वेति निरस्तं भवति । तयोर्बालेनाऽत्मनि प्रवृत्तिकारणत्वेनादर्शनात् । 1231अतिमन्दतया चेमौ पक्षौ न साक्षादुपन्यस्य निरस्तौ । तथाहि---लिङादिशब्दस्वरूपस्य प्रवर्तकत्वे सर्व एव तच्छाविणो नियमेन प्रवर्त्तेरन्, नचैवं दृश्यते, कस्यचित् कदाचित् प्रवृत्तेः । लिङादिव्यापारस्य तु प्रवृत्तिहेतुत्वाश्रयणं देवाः प्रतिपद्यन्ताम्, पिशितचक्षुषो मानुषा वयं नेयतीं प्रमाणभूमिमवगाहितुं क्षमाः । शाब्दभावनोपन्यासः । केयं शब्दभावना1231 -1231उच्यते---लिङादिव्यापाररूपा पुरूषप्रवृत्तिभवनानुकूला । स्वज्ञानकरणिका, अर्थवादोदितप्राशस्त्यलक्षणेतिकर्त्तव्यतायोगिनी प्रेरणात्मिका कल्प्यते । "स्वाध्यायाध्ययनविधिना हि सर्वे विधायकाः, स्वाध्यायपदोपात्तश्चात्मा नियुज्यन्ते भावयेदि" [तं. वा. पृ. 114टति । तत्र किमित्यपेक्षायां पुरुषप्रवृत्तिस्सम्बद्ध्यते । केनेत्याकाङ्क्षायां विधिज्ञामेव योग्यतया करणत्वेनाङ्गीक्रियते । ज्ञाता हि शाब्दभावना प्रवृत्तिं प्रसूते, yogyatayaivÃr'thavÃdasamutthaprÃÓastyaj¤ÃnamitikarttavyatÃæÓe निविशते । अवसीदन्ती हि विधिशक्तिः प्राशस्त्यज्ञानेनोत्तभ्यते । तस्याश्च पुरुषव्यापाररूपा स्वर्गादिभाव्यावच्छिन्ना भावार्थकरणिका श्रौत-स्मार्त्ता-चारप्राप्तपदार्थजनितकरणोपकारवत्यार्थभावना समानप्रत्ययवाच्या विषयभूता---इति । तन्निरासः । तन्न । लिङादेस्तादृशो व्यापारो विद्यत इत्यत्र न किञ्चन प्रमाणम् । लिङादिशब्दानन्तरभाविनी पुरूषप्रवृत्तिरेव प्रमाणमिति चेत् । न । तन्निबन्धनत्वेन प्रवृत्तेरन्यत्रादृष्टत्वात् । अयन्निबन्धना हि प्रवृत्तिर्दृंष्टा, तदेव तां दृष्ट्वा शक्यमनुमातुम्, न पुनरप्रतिपन्नपूर्वकारणभावश्शब्दव्यापारविशेषः । अथ लिङादिशब्द एव प्रमाणमिति साहसम्, अगृहीतसम्बन्धस्यावाचकत्वात् । अनवधारिते हि सम्बन्धिनि, सम्बन्धबोधवैधुर्यात् । प्र्प्र्कथञ्च तत्र स्वाध्यायाध्ययनविधिना सर्वे विधायकास्स्वात्मा च विनियुज्यन्ते । पुरुषं च्विधिरार्थभावनायां प्रेरयति । यश्च येन ओंप्रेर्यते, स तेन नियुज्यते । न चाचेतनानां ग्विधीनां नियोजकत्वमपि सम्भवति । अथ नच्च् नियोज्यन्ते । तदप्यनुपपन्नम्---शाब्दभावनासु सर्वशब्दानां स्वत एव कर्तृत्वात् विनियोगानपेक्षणात् । अथ न अपुरुषाः प्रेरणे विनियुज्यन्ते, किन्त्वर्थावबोधने । तदपि न घटते । तत्रापि नियोज्यानपेक्षायास्तुल्यत्वात् । अध्ययनविधेश्चाक्षरसंस्काररूपाध्ययनविधायकत्वाभ्युपगमाता । तथाचाऽहुः--- "द्रव्यादीनां पुनः कस्मिन् स्वाध्यायो ऽन्तर्गतो भवेत् । त्रेधापि प्रतिभात्यस्मिन् संस्कारत्वस्य निर्णयः ॥ saæskÃryagaïanÃyäca युक्तैवाक्षरसंस्क्रिया । स्वाध्यायां हि स्फुटं कर्म साक्षात्संस्क्रियते चि सः" ॥ इति । संस्कारविधिश्च न संस्कार्यं विनियुङ्क्ते, प्रमाणान्तरावसितोपयोगस्य शेषित्वात् । संस्कारपर्यवसायी तु संस्कारविधिर्न संस्कार्यस्य कार्यं कल्पयेत् । आत्मा चाध्ययनविधिना विनियुज्यते, न विनियुज्यते वेति प्रतिपत्तिद्वयस्याप्यसम्भवादनुपपन्नम् । पुरुषप्रवृत्तेर्भाव्यत्वप्रक्षेप-प्रतिक्षेपौ । कथञ्च पुरुषवृत्तिस्तस्या भाव्यम्, न तावदनन्तरनिष्पत्तेः, विधिज्ञानस्य करणत्वाभावप्रसङ्गात् । क्रियाफलं हि तदा पुरुषप्रवृत्तिस्स्यात् । न च क्रिया स्वफलप्रसवाय करणमपेक्षते । न च गमनं संयोग-विभागारम्भे करणापेक्षम् । स्यान्मतम् 1233लिङादिशब्दो विधिज्ञानं जनयित्वा, 1234करणानुगृहीताः प्रेरणारूपं स्वव्यापारमारभते इति । न च करणत्वाभावः, क्रियानिष्पत्तावेव करणत्वात् । तदिदमलौकिकम् । न हि कस्यचिद्वस्तुनस्स्वज्ञानमुत्पादहेतुः प्रतीतम् । प्राशस्त्यज्ञानस्येतिकर्तव्यतात्वनिरासः । एवमर्थवादोदितप्राशस्त्यस्यापीतिकर्त्तव्यतात्वं विध्यस्तम् । योग्यतया हि तस्य तथाभावः । न च प्रेरणोत्पत्तौ शब्दकर्तृकायां करणीभूतज्ञानानुग्रहयोग्यता तस्य शक्यते ऽवगन्तुं । पुरूषकर्तृकायान्तु प्रवृत्तौ स्यात् तस्य योग्यतावगमः, प्रशस्ते 1235पुरुषप्रवृत्तिदर्शनात् । स्यान्मतम् । अप्रशस्ते प्ररुषप्रवृत्त्यसम्भवे प्रेरणैव नोपपद्यते । तदसत् । न फलसम्भवायत्ता क्रियानिष्पत्तिः, क्रियानिष्पत्त्यायत्तैव तु फलसिद्धिरिति लोके प्रतीतम् । अत एव तस्मिन्पक्षे निष्फले ऽपि प्रेरणासिद्धेः प्रवृत्तिस्स्यात् । अथ फलमपीतिकर्त्तव्यतापदनिवेशि, प्राशस्त्यवत्, अतस्तदभावे न प्रेरणा निष्पद्यते---इति । तर्हि फलमेवास्त्वितिकर्त्तव्यतांशपरिपूरकम्, किं प्राशस्त्येन । सत्यमेतद्, अस्ति तावद् तदपीति न त्यज्येत । एवं तर्ह्यश्रुते प्राशस्त्ये तदपेक्षा मा भूत् । ततश्च तदतिदेशादिकल्पनमघटमानं केवलस्य विधेर्दर्विहोमवत्करणेतिकर्त्तव्यताकल्पनापि कल्पनामात्रमेव । दर्विहोमवदिति1236 चासिद्धो दृष्टान्तः । तत्रापि श्रौतद्रव्य-देवता-स्मृत्याचारप्राप्ताचमनादीतिकर्त्तव्यतामात्रेणोपकारकॢप्तेरभिमतत्वात्1237 / नह्येकस्यैव वस्तुनो ऽनुग्राहकता, अनुग्राह्यता च स्वात्मन्युपपद्यते । अथ शब्दः प्रेरणां करोत्येव, प्रवृत्तिस्तु न तावन्मात्रेण, किन्तु तज्ज्ञाने सति । एवं तर्हि ज्ञानफलमेव प्रवृत्तिरस्तु, न प्रेरणाफलं, तस्मिन्सति भावात्, असति चाभावात् । तथा च न शाब्दभावना विधिरिति सिद्धम् । 1238किञ्च शब्दो ऽम्बरगुण इति, 1238प्राप्यकारीन्द्रियवादिनाभ्युपेयम् । अन्यथा नभसश्श्रोत्रभूतस्य, शब्दस्य च प्राप्त्यसम्भवात्संयोग-समवाययोरन्यतरस्य च प्राप्तिरूपत्वात्, संयोगस्यान्यतरकर्मजस्य, उभयकर्मजस्य, संयोगजस्य च द्रव्यत्वे सति शब्दस्य नभसा सहासम्भवात् तस्य च त्रैविध्यनियमात्, पारिशेष्यात्समवायः प्राप्तिरिति, आकाशगुणश्शब्दः । न च तस्य व्यापारसम्भवः, द्रव्याश्रितत्वाद्द्व्यापाराणाम् । कथं तर्हि शब्दस्याभिधानलक्षणो व्यापार आश्रीयते । यथा तत्तथा श्रूयताम्---यत्तावदात्मन्यर्थविषयज्ञानं शब्दविषयज्ञानानन्तरं जायते, 1239तच्छब्दकर्तृकतया यदा विवक्ष्यते, तदा 1240तदाभिधानिकमित्युच्यते । परस्थे ऽपि व्यापारे भवत्येव कर्तृता, परिस्पन्द इवात्मन इति, न कश्चिद्दोषः । कथञ्चासौ शब्दव्यापारार्थभावनाविषयः, एकप्रत्ययवाच्यत्वात्-iti1241 / तदुक्तम्--- "1242विधि-भावनयोश्चैकप्रत्ययग्राह्यता कृतः । धात्वर्थात्प्रथमं तावत्सम्बन्धो ऽध्यवसीयते" ॥ [श्लो. वा. a. 7. श्लो. 79 1 / 2. 80 1 / 2] इति । तन्न । प्रत्ययस्य भावनाभिधानमस्मिन्पक्षे दुर्घटं यतः । आख्यातानां भावनावाचित्वशङ्का । ननु1243 च सर्वाख्यातानां भावनावचनता करोतिसामानाधिकरण्यादध्यवसीयते । तथाहि---भवत्यर्थस्य कर्तुः प्रयोजकव्यापारो भावना, सैवकृतिः । भाव्यमानस्यैव क्रियमाणत्वात्, तस्य कृतिकर्मत्वात् । किमकार्षीत् ? अपाक्षीत् किं करोति ? पचति ? किं करिष्यति, पक्ष्यति,इति प्रश्नोत्तरदर्शनात्, करोत्यर्थस्सर्वाख्यातैरभिधीयत इति गम्यते । अन्यथा करोत्यर्थविषयप्रश्ने तदुत्तरानुपपत्तिः । 1241तत्र सत्यामपि प्रकृतौ धञन्तादिषु करोत्यर्थानवबोधात्, आख्यातप्रत्ययसन्निधाने च तदवगमात्, आख्यातानामेव sor'tha इति निश्चीयते । तन्निरासः । तदसत् । किं करोतीत्यस्य प्रश्नस्य यद्ययमर्थः-यत्करोति, तत्किमिति, तत्र चेत्पचतीत्युत्तरं स्यात्, तदा पाकं करोतीत्यस्मिन्नर्थे पचतीति वर्त्तते । तथा च सिद्ध्येदाख्यातानां करोत्यर्थता । न चैतदेवम् । अनवगते हि धातुवाच्ये व्यापारविशेषे, तद्विशेष एव-एवंपृच्छ्यते, तत्र पचतीत्युत्तरम् । तथा च न सिद्ध्यति धात्वर्थातिरिक्तकरोत्यर्थवचनताऽख्यातानाम् । सर्वे धात्वर्थाश्च कस्यचिदभूतस्य भवने ऽनुकूलतां भजन्तः करोत्यर्थतामापन्नाः करोतिना प्रष्टुम्, निर्देष्टुञ्च शक्यन्त इति, तद्विशेषप्रश्नोत्तरे एव ते । किञ्च धातुवाच्यव्यापारविशेषविषयत्वेनापि प्रश्नो-त्तरयोरुपपत्तौ, तदतिरिक्तकरोत्यर्थवाचकताऽख्यातानां न शक्यते वक्तुम् । अपि च सप्रयत्नक्रियेषु देवत्तादिषु व्यापारभेदसम्भवात् घटेतां प्रश्नोत्तरे । व्यतिरिक्तकरोत्यर्थविषये "किं karotÅ"ti प्रश्ने, "gacchatÅ"ti चोत्तरे गमनातिरिक्तव्यापारामावादनुपपत्तिरेव स्यात् । धात्वर्थविशेषविषयत्वे तु तत्राप्युपपत्तिः । अथ तत्रापि संयोग-विभागौ धात्वर्थः, परिस्पन्दस्तु विभक्त्यर्थ इति, तत्रापि धात्वर्थव्यतिरिक्तव्यापारसम्भवान्नानुपपत्तिः । तन्न । परिस्पन्दस्यैव गमिवाच्यत्वात् । तथाहि---न केवले संयोगे, विभागे वा गमेः प्रयोगः, स्थाणौ श्येनेन वियुक्ते, संयुक्ते वाप्रयोगात् । नापि द्वयोः, उत्पत्य-निपतिते श्येने स्थाणौ प्रयोगप्रसङ्गात् । एकक्रियाक्षणजन्यौ संयोग--विभागौ गमिवाच्याविति यद्युच्येत । तर्हि क्रियैवास्तुवाच्या, किमसावुपाधिकोटौ निवेश्यते । एवं ह्युपाधिसमाश्रयगौरवमेव परिहृतं भवति । अपि च वृद्धव्यवहाराच्छब्दार्थनिर्णयः । न चाऽरव्यातानां भावनावचनत्वमन्तरेण कस्यचिद्वृद्धव्यवहारस्यानुपपत्तिः । प्रश्नोत्तरे तु सम्बन्धज्ञानोत्तरकालभाविनी, अतो न तद्वशेन सम्बन्धिनिरूपणा । कर्त्रादिसंख्यामात्रवाचितयाऽख्यातप्रयोगोपपत्तौ, नाधिकं वाच्यं शक्यं कल्पयितुम् । अपि च "पाकं करोति देवदत्तः" इत्यत्र तावत्पच्यर्थं पाकशब्दो ब्रवीति, तदनुगुणन्तु पुरुषप्रयत्नं करोतिराचष्टे, आख्यातन्तु केवलकर्तृसंख्यां वक्तीति, सिद्धं तन्मात्रवाचित्वम् । अतो ऽन्यत्रापि तत्रैव वर्त्तत इति युक्तम् । एवं "पचति देवदत्तः" इत्यस्य यद्विवरणं---पाकं करोतीति । तदप्यनुपपन्नम् । पचतीत्यत्र यः पुरुषप्रयत्नः यत्सम्बन्धेन पच्यर्थस्साध्यभूतः, तं करोतिना प्रकृतिभूतेनोपादाय विवरणोपपत्तेः । यत्रापि "रथो गमनं karoti"ti न प्रयत्नो ऽपरो ऽस्ति, तत्रापि गमनस्य साध्यतां दर्शयितुम्, गौणः करोति प्रयोगो द्रष्टव्यः । पक्षद्वये ऽपि तुल्यत्वात् । मण्डनमिश्रमतोपन्यास-निरासौ । यस्तु---"देवदत्त ओदनं pacatÅ"tyÃdau वृद्धव्यवहारे एव प्रकृत्यर्थातिरिक्ते प्रयत्ने प्रयोगादारव्यातानां तदर्थतामाह । स इत्थं शिक्षयितव्यः--- वत्स ! किं न वेत्सि "अनन्यलभ्यश्शब्दार्थः" इति । इह च प्रकृत्यर्थाक्षेपेणापि प्रयत्नप्रतिपत्त्युपपत्तेः, न शक्यते तद्वाचकताऽख्यातानामाश्रयितुम्---इति । कार्यवाचिनामेव कृतिवाचित्वनिरूपणम् । ननु प्राभाकरा अपि भावनावाचकतां न कथमारव्यातप्रत्ययस्येच्छन्ति । उच्यते---न सर्वाख्यातप्रत्ययानां भावनावचनत्वमभ्युपेमः, किन्तु कार्याभिधायिनो लिङादयः कार्यस्यान्यथानभिधानात् कृत्यभिधायिन इष्यन्ते । कृतिसम्बन्धि हि कार्यं कृत्यनभिधाने नाभिहितं स्यात् । नह्यस्ति सम्भवः, कृतिश्च नाभिधीयते, कार्यञ्चाभिधीयते---इति । अथ मतम् । यथा दण्डीत्यत्र प्रत्ययेन दण्डो नाभिधीयते, अथ च तद्विशिष्टपुरुषप्रतीतिः, एवमिहापि भवेदिति । तन्न । तत्राप्यप्रतीते दण्डे, न तद्वति प्रत्ययः । अस्ति च तत्र प्रकृतिभूतो दण्डशब्दः, स च तस्य प्रत्याययिता । न चेह तथा सम्भवति, प्रकृतीनां 1244पुरुषव्यापाराभिधानानियमात् । पुरुषो हि चेतनः कार्यं लिङादिभिरवबुध्यते । न चासौ परकृतिसम्बन्धि स्वयं कार्यं बोद्धुमलमिति, तदीयकृत्यभिधानमेषितव्यम् । तस्य च कृतिः प्रयत्नरूपा । न च सर्वथा 1245तदननुभवे तदभिधायिन इति, न दण्डिन्यायस्यायं विषयः । स्यान्मतम् । यथा लिङ कर्त्रादिसंख्यामात्रवचनता, क्रियाक्षेपेण च कर्त्रादीनां प्रतीतिः । तथेहापि क्रिया प्रयत्नमाक्षिपति, मा भूत्तस्य लिङ्वाच्यता--इति । तदसत् । यद्यपि प्रकृत्यर्थभूतया क्रियया प्रयत्न आक्षिप्यते । तथापि तदायत्तसिद्धिकतया1246 कथमपूर्वं गम्यते । प्रयत्नाभिधाने तदवच्छिन्नतया प्रतीयमानं1247 तदायत्तसिद्धिकमवगम्यते, नान्यथा । न च कृत्त्यनवच्छिन्नस्वरूपमात्रेणापूर्वमभिहितं कृतिमाक्षेप्तुमलम् । अवगतसम्बन्धं हि वस्त्वाक्षिप्यते । न च शब्दमन्तरेणापूर्वस्य प्रयत्नसम्बन्धावगमे 1248कारणमस्ति । अतः कथं तत् प्रयत्नमाक्षिपेत् । तस्मादपूर्वकार्यभिधायिनां प्रयत्नाभिधानमवश्यमाश्रयणीयमिति, विषयकरणीये निपुणतरमुपपादितमित्यलमतिप्रसङ्गेन ॥ 4 ॥ तत्र न क्रियामत्रं तावदहं बुध्वा प्रवृत्तः, नापि फलमात्रम्, न क्रियाफलसम्बन्धमात्रं वा । क्रिया--फलयोस्साध्य-साधनतावगमे ऽपि न प्रवृत्तिरुपपद्यते । तृप्तिहेतौ भोजने ऽतीते, वर्तमाने वाप्रवृत्तेः, भविष्यत्यपि तत्साधने सामुद्रविदाख्यात इवानुष्ठानाभावात् । पुरुषाशयावगमस्तु प्रबृत्तिहेतुत्वेनाऽशङ्कितो ऽपि, स्वतन्त्रप्रवृत्तौ व्युत्पित्सोर्दूरोत्सारितत्वात् । किन्तु कार्यतां बुध्वा प्रवृत्तो ऽहम्, ममेदं कार्यथ्मति प्रतीत्य---अहं सर्वत्र प्रवृत्तः । तथाहि--- आस्तां तावत्क्रिया लोके गमना-गमनादिका । अन्ततस्स्तन्यपानादिस्तृप्तिकाररिण्यपि1249 क्रिया ॥ 5 ॥ सा यावन्मम कार्येयमिति नैवावधार्यते । तावत्कदाऽपि मे तत्र प्रवृत्तिरभवन्न1250 हि ॥ 6 ॥ ब्रह्मसिद्धिकतो मतेनाऽशङ्का । 1251अत्रापर आह । सत्यं---कार्यावगमादेव प्रवृत्तिः । इष्टसाधनतैव तु कार्यता, न परा काचित्, सैव प्रवृत्तिहेतुर्विधिरुच्यते । तदाह--- "अपेक्षितोपायतैव विधिरिष्टो मनीषिभिः । अतो ह्यध्यवसायादिर्नाकस्मान्नाभिधानतः" ॥ [ब्र. सि. कां. 3, 103 1 / 2 104 1 / 2 p­0 115] इति । 1252तथा "पुंसो नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः । प्रवृत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्त्तनाम् ॥ [वि. वि. श्लो. 26 p­0 243] इति । कर्त्तुरिष्टाभ्युपाये हि कर्त्तव्यमिति लोकधीः । विपरीते त्वकर्तव्यमिति तद्विषये ततः ॥ [वि. वि. श्लो. 30 p­0 302] इति च । तन्निरासः । तत्र तावदिदमेव वक्तव्यम् । अतीतस्य 1253वर्तमानस्य चेष्टसाधनताऽस्ति, न च तत् कार्यतयाऽवसीयते । तेनान्या कार्यता, अन्या चेष्टसाधनता---इति । तथा प्रवृत्तिरपि तन्मात्रावगमायत्ता न भवतीत्युपेक्ष्यैव तावत् तं, फलसाधनता---कार्यतयोर्भेदं विनिर्दिशति--- 1254फलसाधनता नाम या सा नैव च कार्यता । कार्यता कृतिसाध्यत्वं फलसाधनता पुनः ॥ 7 ॥ करणत्वं फलोत्पादे भिद्येते ते परस्परम् । यद्यप्येकवस्तुनिवेशिता द्वयोः, तथापि स्वरूपभेदो ऽस्त्येव । तदेव हि वस्तु फलं प्रत्युपायभावात्फलसाधनमित्युच्यते, कृत्यधीनात्मलाभतया च कार्यमिति ॥ 7 ॥ किमितीष्टाभ्युपायेष्वेव कर्त्तव्यतावगमः, अन्यत्र नेत्यत्राऽह--- / किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ॥ 8 ॥ फलसाधनता तत्र 1255कारणं तेन कार्यता । तद्भावभाविनी नित्यं तदा सैव1256 प्रकाशते ॥ 9 ॥ स्वभावेन हि कर्माणि दुखोत्पादहेतुभूतानि । तेषु कार्यत्वावगमः फलसाधनतावगमनिबन्धनः । कार्यता हि न कृत्यधीनसिद्धितामात्ररूपा, किन्तु कृतिं प्रति प्रधानभूतं सत् यत् तदधीनसत्ताकम्, तत्कार्यमुच्यते । तच्च कृतेः प्रधानम्, यदधिकृत्य कृतिः प्रवर्तते । न च दुःखं दुखहेतुंवाधिकृत्यकृतेः प्रवृत्तिरुपपन्ना, नाप्यदुःखम्, अदुःखहेतुं वा । किन्तु सुखं, सुखहेतुं वा । तत्र न तावत्स्वयं सुखरूपं कर्म, सुखसाधनमपि चेन्न स्यात्, न तस्य कृतिं प्रति प्राधान्यावगमो1257 घटते । अतः कर्मसु कार्यत्वावगमः फलसाधनतावगमनिबन्धन इति, ज्ञापककोटिनिविष्टा फलसाधनता 1258कार्यतामनुरुध्यते, न त्वसौ तदात्मैव । तथा चासाधनस्यापि सुखस्यैवास्ति कार्यता । सुखं हि सर्वः कार्यतयावैति, न तस्य फलसाधनतामपेक्षते । तेन फलसाधनतोत्तीर्णकार्यतावगमेन मे प्रवृत्तिरिति निश्चित्य, व्युत्पित्समानश्चैत्रं प्रवर्त्तमानं दृष्ट्वानुमिनोति--चैत्रो ऽपि कार्यबोधात्प्रवर्तते---इति । चैत्रस्य 1259प्रवृत्तिः--धर्मिणी, कार्यबोधपूर्विका--इति साध्यो धर्मः, बुद्धिपूर्वकत्वे सति प्रवृत्तित्वान्मदीयप्रवृत्तिवदिति । लिङादयश्च प्रवृत्तिहेतुभूतार्थाभिधायिनः कार्यमेवाभिदधते । तस्यैवावगतस्य प्रवृत्त्यनन्तरकारणत्वात् ॥ 9 ॥ इच्छा यद्यपि प्रवृत्तिहेतुः, तथापि सा लिङादिवाच्या न भवति । तदवगमस्य प्रवृत्तावनपेक्षितत्वात् । उत्पन्ना हि सा प्रवृत्तिकारणम्, नावगता । नन्वेवमपि कथं लिङादीनां कार्ये व्युत्पत्तिरित्यत्राऽह--- शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि । आवापो-द्वापभेदेन तथा कार्ये लिङादयः ॥ 10 ॥ 1260॥ लिङादियुक्तवाक्यश्रवणे तद्भावभाविन्या प्रवृत्त्या विशिष्टकार्यावगतिमनुमाय, वाक्यस्य 1261हेतुतामध्यवस्यति । तत्रापि 1262kor'tha÷ केन 1263शब्देनाभिहित इति विवेचने, लिङानद्यावापे1264 कार्यावगतिदर्शनात्, तदुद्धारे चादर्शनात्, त एव कार्यावगतिं कुर्वन्तीति शब्दान्तरवल्लिङादीनां कार्यवाचकत्वव्युत्पत्तिसिद्धिः ॥ 10 ॥ ननु लोकव्यवहारात् लिङादयो वाचकतया व्युत्पाद्यमानां प्रैषादिष्वेववचकतया व्युत्पत्तिमर्हन्ति । तत्रैव तेषां प्रयोगदर्शनादित्यशङ्क्याऽह--- / कार्यमेव हि 1265वक्तृणां ज्यायः-सम-कनीयसाम् । प्रवर्त्त्यापेक्षया भेदात्प्रैषादिव्यपदेशभाक् ॥ 11 ॥ प्रवर्त्त्यपुरुषापेक्षया ज्यायसा वक्त्रा प्रतिपाद्यमानं कार्यं प्रैष इति व्यपदिश्यते । समेना । dya'mantraïaæ, हीनेनाध्येषणमिति, प्रैषादिप्रतिपादका अपि लिङादयः 1266कार्यमेव प्रतिपादन्ति, nÃr'thÃntaram // 11 // कथं पुनरवसीयते---कार्यमेव प्रैषादिव्यपदेशभागित्यत्राऽह--- कार्यमेव हि सर्वत्र प्रवृत्तावेककारणम् । प्रवृत्त्यव्यभिचारित्वाल्लिङाद्यर्थो ऽवधार्यते ॥ 12 ॥ प्रवृत्तिर्हि बालेन स्वात्मनि कार्यावगमपूर्विका प्रतिपन्नेति, सर्वपुरुषानपि प्रवर्त्तमानान्दृष्ट्वा कार्यावगममेव बालः कल्पयतीति, प्रैषादीनामपि प्रवृत्तिः कार्यावगमनिबन्धनेति, कार्यमेव प्रैषादिव्यपदेशयोगीति सिद्धम् । वस्तुतस्तु प्रैषादीनामपि 1267प्रवृत्त्यव्यभिचारित्वात्कार्यस्य च प्रवृत्तिषु सर्वासु हेतुभूतत्वात्प्रैषादिष्वपि लिङादीनां kÃryamevÃr'tha इति निश्चीयते ॥ 12 ॥ केन पुनः प्रमाणेन बालस्स्व्यं कार्यमवगच्छति । यतः प्रवर्त्तत इत्यत्राऽह--- कृतिसाध्यं प्रधानं 1268यत्तत्कार्यमभिधीयते1269 / 1270तच्च मानान्तरेणापि वेद्यमोदनपाकवत् ॥ 13 ॥ कृतौ सत्यां भावात्, asatyäcÃbhÃvÃdanumÃnata÷ कृतिसाध्यता तावदवगम्यते । यदधित्कृत्य कृतिः प्रवर्त्तते, तत्कृतेः प्रधानम्, प्रयत्नश्च कृतिः । स च मानसप्रत्यक्षवेद्य इति, विशिष्टप्रयोजनतापि प्रयत्नस्य प्रत्यक्षवेद्यैव । तेन प्रत्यक्षा-नुमानाभ्यां कार्यमवगम्यते । यथा चोदन-पाकयोरिति, न किञ्चिदनुपपन्नम् । उपसंहरति--- एवं कार्यात्मके ऽप्यर्थे व्युत्पद्यन्ते लिङादयः । तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि ॥ 14 ॥ एवमपि कथं मानान्तरावेद्यकार्यवाचिता लिङादीनामित्याशङ्क्य, मीमांसामवतारयति--- संप्रधार्यमिदन्त्वत्र तत्कार्यं किं क्रियात्मकम् । यद्वा तद्य्वतिरेकीति ....................... // को नु निर्णय इत्यत्राऽह--- ................. तत्र लोकानुसारतः ॥ 15 ॥ प्रमाणान्तरविज्ञेया क्रिया कार्येति यद्यपि ॥ लोके हि लिङादियुक्तवाक्यश्रवणे विशिष्टक्रियानुष्ठानदर्शनात्तद्विषया कार्यावगतिर्लिङादिभिः क्रियत इति युक्तम्, अवगति-प्रवृत्त्योरेकबिषयत्वात् । नह्यन्यत्कार्यतयावगम्य, अन्यत्र बालः प्रवर्त्तते । किञ्च क्रियायां कार्यभूतायां लिङादियुक्तवाक्यप्रतिपाद्यायामभ्युपगम्यमानायां1271 शक्तिकल्पनालाघवं स्यादेव । तथाहि---धातुरेव स्वार्थं ब्रवीतु, तथाभूतार्थवाचिनस्तु धातोः परे लिङादयो भवन्तीत्याश्रीयते । लिङादिश्रवणे तु तथाभूतार्थंपरतया1272 धातुः प्रयुक्त इत्यवगम्य, कार्यभूतधात्वर्थावगमस्सम्पद्यते । यथा लडादिभ्यो वर्त्तमानाद्यध्यवसायः, तेष्वपि 1273vartamÃner'the वर्त्तमानाद्धातोर्लडित्येव सूत्रार्थः । कर्त्रादिसंख्यामात्रवाचित्वमेव केवलं लडादीनामिव लिङादीनामप्यर्थ इति, क्रियैव कार्यतया वेदे ऽप्यवगम्यत इति, यद्यपि विवेकासमर्थानामवगतिर्भवति1274 / 1275तथापि वेदे षष्ठाद्यसिद्धान्ते ऽवस्थिते सति ॥ 16 ॥ स्वर्गकामादयः कार्ये नियोज्यत्वेन 1276सम्मताः । 1277स्वर्गकामादिभिश्श्ब्दैर्वक्तव्या इतयवस्थितम् ॥ 17 ॥ षष्ठाद्ये ह्येतदुक्तम्---लिङादिप्रयोगे तावत्कार्यावगतिरस्तीति निर्विवादम् । कृतिसाध्यञ्च कार्यं भवति । सति कर्त्तरि तस्याऽत्मलाभः । कर्तृलाभश्च स्वसम्बन्धिकार्यावबोधे सति भवति, नान्यथा । तेन यद्यपि लोकानुसारेण क्रियाया एव कार्यतया बोध्यमानाया वाक्यार्थत्वात्, तदन्वयित्वाच्चेतरेषामपि1278 पदार्थानाम्, कारकत्वादृते चान्यस्य क्रियान्वयित्वासम्भवाल्लोहितोष्णीषन्यायेन विशेषणभूतस्वर्गकामनासमर्पणपरतया कर्तृविशेषणत्वेन स्वर्गकामस्यान्वयो ऽवगम्यते । तथापि स्वसम्बन्धिकार्यबोद्धृत्वेनैवान्वयो वर्णनीय इति, नियोज्यसमर्पकत्वमेवाऽश्रीयते--इति ॥ 17 ॥ एवमपि किमित्याह--- नियोज्यस्स च कार्यं यस्स्वकीयत्वेन बुद्ध्यते । तथापि किमित्याह--- स्वर्गादिः कामयोगाच्च साध्यत्वेनैव गम्यते ॥ 18 ॥ साध्यविषयैव हि सर्वत्र कामना भवति, तेन तत्सम्बन्धात्साध्यभूतं स्वर्गादि काम्यमानतया पुरुषं विशिनष्टि--- तेन साध्यत्वपर्यन्तस्वर्गादीच्छाविशेषितः । तदेव शक्नुयात्कार्यं बोद्धुं यत्काम्यसाधनम् ॥ 19 ॥ मण्डनमिश्रमतस्योपन्यासः । अत्र कश्चिदाह---यद्यपि कामनायोगात्साध्यता स्वर्गादीनामवगम्यते, तथापि प्रकृतकार्यसाध्यत्वावगमो निष्प्रमाणक एव, अन्यसाध्यस्यापि साध्यत्वसम्भवात् । न च यत्काम्यते, तस्यावश्यं साधनमस्ति । मनोरथपरम्पराहृतचेतसो हि तन्नास्ति, यन्न कामनाविषयीभवति । न च तस्य सर्वस्य साधनं भवति, सर्वज्ञत्वमपि केचित्कामयन्ते, न च तस्योपायसम्भवः । अथ तदिच्छावतो ऽतत्साधने कर्त्रृता नोपपद्यते । कथ1279 नोपपद्येत । दृश्यन्ते हि ग्रामाभिगमनकामा 1280अपि यादृच्छिकीषु क्रियासु प्रवर्त्तमानाः । अपि च सर्वो ऽभ्युदयार्थ्येव1281 पुरुषः, तथापि प्रायशस्तद्विरोधिष्वेवेन्द्रियार्थेषु प्रवर्त्तमानो दृश्यते-इति । तन्निरासः । अत्रोच्यते---स्वर्गादिकं कामयमानस्य तदेव कार्यतया बबोद्धुमवकल्पते, यदेव तस्य काम्यमानस्य सिद्ध्यनुगुणम् । अन्यथा हि तत्कामिना सता तत्कार्यतयानवबुद्धं स्यात् । अपरित्यक्ततत्कामनासम्बन्धो हि तत्साधनं कार्यतयावबुध्यते । तस्माद्यत्कामिनो यत्कार्यतयोपदिश्यते, तत्तस्नय काम्यस्य 1282साधनमिति नियोज्यकार्यान्वयानुपपत्त्यैव गम्यते ॥ 19 ॥ एवं सति किं फलमित्याह--- लिङादिस्तत्र कार्यञ्चेत् क्रियामेवावबोधयेत् । समन्वयो नियोज्येन तदानीमेव हीयते ॥ 20 ॥ कथमित्याह--- क्रिया हि क्षणिकत्वेन न कालान्तरभाविनाः । स्वर्गादेः 1283काम्यमानस्रू 1284समर्था जननं प्रति ॥ 21 ॥ इष्टस्याजनिका सा च नियोज्येन फलार्थिना । कार्यत्वेन न सम्बन्धमर्हति क्षणभङ्गिनी ॥ 22 ॥ कार्यविरोधि कर्मेति प्रमाणान्तरसिद्धम् । परिस्पन्दो ह्युत्तरदेशसंयोगोदयापवर्गीत्याशुतरविनाशी, स्वर्गश्च नियतदेशान्तर---कालान्तरभोग्यः । मण्डनमिश्रमतानुवादः । 1285ननु प्रीतिमात्रवचनस्स्वर्ग इति षष्ठाद्ये साधितम्, प्रीतिसाधनेषु द्रव्येषु स्वर्गशब्दप्रयोगात् । न च तेषु स्वरूपनिबन्धन एव तत्प्रयोगः, प्रीत्यपगमे तदभावात् । न च तत्साधनवचनता तदनभिधाने घटते, तदभिधानाभ्यूपगमे तद्वाचकतैव । लक्षणया तत्साधने प्रयोगोपपत्तेः, तत्र शक्तिकल्पनापरिक्षयात् । अखण्डशब्दतया च दण्डिन्यायस्यासम्भवात्तदन्तर्गतस्य दण्डशब्दस्य दण्डप्रत्यायकत्वसम्भवात् । प्रीतेश्च कर्मानन्तरभावित्वमपि न सम्भवत्येव । तन्निरासः । उच्यते । न प्रीतिमात्रवचनतया ज्योतिष्टोमादिचोदनासु स्वर्गशब्दस्य प्रयोगो ऽवकल्पते1286, अर्थवादेषु du÷khÃsambhinnacirataropabhogyÃbhilëopaneyaprÅtiÓravaïÃt / तत्र यदि विध्युद्देशगतस्स्वर्गशब्दस्तथाविधप्रीतिपरतया न वर्ण्यते, tadÃtiparok«Ãr'thavÃdapadÃnÃæ वृत्तिरादृता न भवेदिति, तदानुगुण्येन तादश्यामेव प्रीतौ स्वर्गशब्दः प्रयुक्त इति निश्चीतते । तथाभूता1287 च सा नियतमेव देशान्तरभोग्या । अतो न कर्मानन्तरभाविनीति, न तत्र कर्मण आशुतरविनाशिनस्साधनतावकल्पते । यस्मिन् हि पूर्ववर्त्तिनि यन्निष्पाद्यते, तत्तस्य साधनमितिलोकप्रतीतिः । अत एव च विनष्टस्यापि कर्मणश्शास्त्रेण साधनत्वं बोधत इति ये ब्रुवते, ते ऽपि निरस्ताः । एवं चासावाशुतरविनाशिनी क्रिया स्वर्गकामिना नियोज्येन सह कार्यतया सम्बन्धुं nÃr'hati, स्वर्गं प्रति साधनत्वानुपपत्तेः ॥ 20 ॥ - 22 ॥ तस्मान्नियोज्यसम्बन्धसमर्थं विधिवाचिभिः । कार्यं कालान्तरस्थायि क्रियातो भिन्नमुच्यते ॥ 23 ॥ ननु क्रियैव कार्यतयोच्यताम्, अस्तु सैव 1288फलसाधनम् । तेन तस्या अपि नियोज्यसंबन्धो घटत एव । न त्वसौ क्षणभङ्गिनी देहान्तरोपभोग्यस्वर्गसाधनतां कथमवलम्बिष्यते । उच्यते । वरं तस्या एव तदनुपपत्त्या चिरतरावस्थायिताकल्पना, न पुनरदृष्टस्याश्रुतस्य tadatirekiïor'thasya कल्पना । यदि 1289वा कर्मण एव शक्तिरवस्थायिनीत्यभ्युपगम्यताम् । तदिदमुभयमपि प्रमाणान्तरविरोधान्न कल्पनामर्हति । अविरोधि हि प्रतीतसिद्ध्यर्थ कल्पयितुं शक्यम् । कर्मणश्चाऽशुतरविनाशिनश्चिरतरावस्थायिता प्रमाणान्तरविरुद्धा1290 / वार्तिकमतोपन्यास-निरासौ । शक्तिमति चातीते शक्तिरप्यतीतेति प्रमाणान्तरसिद्धमिति, न सापि स्थायिनी शक्या कल्पयितुम् । 1291अपि चाऽश्रये निवृत्ते, किमाश्रया शक्तिरवतिष्ठताम् । आत्माश्रितेति चेत् । नान्यदीया शक्तिरन्यत्र वर्तते, प्रमाणान्तरविरोधादेव । किञ्च शथ्कतमत्यसति,शक्तेः फलं न युक्तम् । शक्मिमद्धि साधनम्, न शक्तिः केवला1292, अन्यथा शक्तित्वं न स्यात् । देवताप्रसादस्य फलप्रयोजकत्वशङ्का 1293ननु यागादिक्रिया देवताराधनोपायभूता सती कार्यतयोच्यताम्, सा तत्प्रत्त्यासत्तिद्वारेण कालान्तरे ऽपि फलं जनयितुमलमेव । देवता फलदानसमर्था कर्मभिराराध्यते, साऽराधिता प्रसीदति, प्रसन्ना च कर्त्रॄन्कालान्तरे ऽपि फलेन योजयत्येव---इति । तन्निरासः । नैतदेवम् । यागादीनां देवताराधनहेतुत्वे प्रमाणाभावात् । न हि देवताराधनोपायभूतो याग इत्यत्र किञ्चित्प्रमाणमस्ति । ननु देवपूजार्थ एव यजिस्स्मर्यते । पूजो च सर्वा । पूज्यमानाराधनार्थेत्यवगतम् । उच्यते । न स्मृतिः प्रमाणम्, स्मृतित्वादेव । प्रमाणान्तरापेक्षया च स्मृतीनामर्थवर्णनम्, तदनुवर्त्तित्वात्तासाम् । न च प्रमाणान्तरेण देवतासाधनोपायता अयागस्यावगम्यत इत्युक्तम् । अतो देवतोद्देशेन द्रव्यत्यागो याग इति, गौणं देवतापूजात्मकत्वमवगन्तव्यम्, पूजापि पूज्योद्देशेनैव हि प्रवर्त्तते--इति । अप च सा कर्मभिराराध्यते,याऽराधनं प्रतिपद्यते । नानादेशगामिना पुरूषेणानुष्ठीयमानयागात्मकपूजावगमश्च देवताया इति, प्रमाणविरुद्धमेव 1294विग्रहवतश्च प्रतिपत्तियोगिता, तस्य च वेदेनानादिनाऽराध्यतया प्रतिपादनमपि प्रमाणान्तरविरुद्धमेव, तस्यानादित्वानुपपत्तेः । देवताधिकरणे [मी. द. 9. 1. 4] च प्रपञ्चेनायमर्थो निरस्त इति, नातीवात्र यतितव्यम् । यागस्य पुरुषसंस्कारकत्वशङ्का । अथापि स्यात्पुरुषसंस्कारहेतुभूतैव क्रिया शब्देन कार्यतयोच्यते, तस्याश्च स्वर्गकामादिपुरुषसम्बन्धात्पुरुषसंस्कारादेव कालान्तरे फलं भविष्यति--इति । तन्न । पुरुषसंस्कारकत्वे प्रमाणाभावात् । न हि प्रमाणान्तरतः, शब्दतो वा पुरुषसंस्कारहेतुता यागादीनामवसीयत इति "कर्माण्यारम्भभाव्यत्वादि" [मी. द. a. 11. पा. 1 सू. 20] त्यत्रोक्तम् । क्रियाकार्यत्वशङ्का । ननु क्रियैव कार्यतयोच्यताम्, फलसाधनता च तस्या एवाऽश्रीयताम् । तदन्यथानुपपत्त्या तु किञ्चिदप्यपरं तञ्जन्यं फलोदयानुगुणं कालान्तरस्थाय्यात्माश्रयं परिकल्प्यताम्, मा भूत्तस्य लिङादिवाच्यता---इति । कार्यं लिङादिवाच्यमिति स्वमतनिरूपणम् । उच्यते---तद्धि तदनुपपत्त्या कल्प्यते, यद्यस्योपपादकम् । न च क्रियाजन्येनान्येन फलजनकेन कल्पितेन क्रियायाः फलसाधनतोपपादिता भवति । न हि साधनसाधनं तस्य साधनं भवति, अवान्तरव्यापारो वा, शक्तिर्वा तत्साधनतां निर्वाहयति । व्यापारयोगितयैव शक्तिमतां साधनता यतःन चाऽत्मसमवाय्यर्थान्तरं कर्मणामवान्तरव्यापारः, नापि शक्तिरिति, न tasyÃr'thÃpattigamyatà युक्ता । किन्त्वन्विताभिधाने स्थिते, नियोज्यानुगुण्याच्छब्दवाच्यतैवाचितेति सूक्तम्--- 1296नियोज्यसम्बन्धसमर्थं कालान्तरस्थापि कार्यं क्रियातिरिक्तं लिङादिभिरेवोच्यते---इति । गुरुमतसर्वस्ववर्णनम् । 1297अत्रैषा प्रक्रिया । चोदनासूत्रे कार्यार्थता प्रतिपादिता । षष्ठाद्ये तस्यैव कार्यस्य स्वसम्बन्धितया बोध्यस्स्वर्गकामादिर्नियोज्य इति व्युत्पादितम् । स्वर्गकामना च नियोज्यविशेषणमित्येकादशाद्ये [मी. द. 11. 1. 1.] व्युत्पादितम् । तस्य च कार्यस्य नियोज्यविशेषणीभूतकाम्योत्पत्तिहेतुत्वमिति बादर्यधिकरणे [मी. द. 3. 1. 3] राद्धान्तितम् । तच्च तथाभूतं कार्यं क्रियारूपं न भवति, तस्याः फलसाधनत्वायोगात् । देवताराधनमुखेन तावत् फलसाधनता नास्तीति देवताधिकरणइ [मी. द. 9. 1. 4] व्युत्पादितम् । पुरुषसंस्कारमुखेन नास्तीति "karmÃïyÃrambhabhÃvyatvÃdi"tyatroktam / कर्मणः, तच्क्तेर्वा स्थायिता नेति चापूर्वाधिकरणे [मी. द. 2. 1. 2.] प्रतिपादितम् । अतो नियोज्यान्वयमुखेन मानान्तरापूर्वमात्मसमवायि कार्यं लिङादिभिरभिधयत इत्यनेकन्यायसाध्यम् । कार्यञ्च कृतिसाध्यम् । कृतिश्च पुंसां प्रयत्न एव । न च चासौ भावार्थमन्तरेणास्तीति, 1298तत्सम्बद्ध एवोच्यतैति भावार्थाधिकरणे [ 2. 1 . 1 ] स्थितम् । स च भावार्थस्सम्बध्यमानस्तमवच्छिनत्तीति, शब्दान्तराधिकरणे [मी. द. 2. 2. 1] निर्णीतम् । विषयभूतश्च भावार्थः करणीभवतीति बादर्यधिकरणे एवोक्तम्, स्वकार्यसाधने भावार्थे पुरुषस्यैश्वर्यमिति च तत्रैवाक्तम् ॥ 23 ॥ कालान्तरावस्थायिनः कार्यस्य नियोज्यान्वययोग्यतामाह--- तद्धि कालान्तरस्थानाच्छक्तं स्वर्गादिसिद्धये । सम्बन्धो ऽप्युपपद्येत नियोज्येनास्य कामिना ॥ 24 ॥ ननु bhëyakÃra÷---प्रत्ययार्थं प्रयत्नमित्याह1299, न क्रियादिभिन्नं कार्यमिति यो मन्यते, तं प्रत्याह--- क्रियादिभन्नं यत्कार्यं वेद्यं मानान्तरैर्न तत् । अतो मानान्तरापूर्वमपूर्वमिति गीयते ॥ 25 ॥ नियोगनिर्वचनम् । नन्वेवमप्यपूर्वं वाक्यार्थस्स्याद्, न नियोगः । नियोगश्च वाक्यार्थैति प्राभाकराणामुल्लाप इत्यत्राऽह--- 1300कार्यत्वेन नियोज्यञ्नच स्वात्मनि प्रेरयन्नसौ । नियोग1301 इति मीमांसानिष्णातैरभिधीयते ॥ 26 ॥ एवमपि कथं 1303तस्य वाक्यार्थत्वमितयाह--- कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वञ्च युज्यते । वाक्यं तदेव हि प्राऽह नियोज्य-विषयान्वितम् ॥ 27 ॥ उक्तं ह्येतत्-यत् प्रधानतया प्रतिपाद्यते, तद्वाक्यार्थः--इति । कार्यञ्च प्रधानतयोच्यत इति, तस्यैव वाक्यार्थत्वम् । नियोज्यान्विताभिधाने प्रायिकमिति कथनम् । नियोज्यन्विताभिधानञ्च प्रायिकम्, आधानाध्ययनाङ्ग-प्रधानोत्पत्तिनियोगानां नियोज्यशून्यानामभिधानाभ्युपगमात् । विवरणकारा ह्याधानविषयमपि नियोगान्तरमिच्छनित, क्रतुनियोगप्रत्यभिज्ञानाभावाद् । असन्निधाने हि तन्नियोगप्रत्यभिज्ञानं नोपपद्यते । नापि 1303पणतादिवदव्यभिचरितक्रतुसम्बन्धाग्निमुखेन1304 प्रत्यभिज्ञोपपत्तिः । प्रागाधानादाहवनीया1305दिशब्दानामर्थापरिज्ञानात्क्रतुसम्बन्धानवगमात् । जुह्वादीनान्त्वाकृतिवचनत्वात्प्रागेव 1306विधेर्नियोगप्रत्यभिज्ञासम्भवः । नन्वग्नीनामपि साध्यत्वात्, साध्यद्वयं कथमेकस्मिन्वाक्ये ऽन्वीयते ? उच्यते---नियोग एवात्रापि प्रधानं साध्यम्, अनीप्सितकर्मतात्वग्नीनाम् । अनीप्सितकर्मत्वे ऽपि यत्तदाधानजन्यं फलमग्निसमवायि, तद्योगिन्याहवनी यादिशब्दप्रयोगात्, ÃhavanÅyÃdÅnäca क्रतूपयोगित्वात्तत्सिद्ध्यर्थतयैव पुरुषप्रवृत्त्युपपत्तेरनुष्ठानलाभादलं 1307नियोज्यान्विताभिधानेन--इति । तथाध्ययनविधावप्याचार्यकरणविधिप्रयुक्त्यैवानुष्ठानलाभान्नियोज्यशून्याभिधानमिति स्थितम् । प्रधानोत्पत्तिनियोगा अप्यधिकारनियोगाक्षिप्तस्वविषयानुष्ठानेनैव लब्धसिद्धय इति, न तत्र नियोज्यान्विताभिधानान्वेषणम् । प्रयाजादिषु नियोगान्तरोपन्न्यासः । अङ्गोत्पत्तिनियोगा अपि विनियुक्तप्रयाजादिविषयत्वादधिकारनियोगाङ्गतयैव सिध्यन्तीति, किं तेषु नियोज्यान्विताभिधानेन । कथं पुनः प्रयाजादिविधीनां विनियुक्तविषयत्वम् ? उच्यते---साधिकारनियोगसन्निधौ प्रयाजादिवाकयानि श्रुतानि न 1308तावत्स्वविषयं नियोगान्तरमवगमयितुमीशते, अवधातादिवदनुवादकत्वसम्भवात् । किन्तु स्वरूपमात्रमव1309 योग्यस्वपदार्थविशिष्टमुपस्थापयन्ति1310 / तच्च प्रयोजनाकङ्क्षितया प्रयोजनीभूतेन साधिकारेण नियोगेनान्वीयत इति, अधिकारवाक्यगत एव लिङ्शब्दस्तदन्वितं स्वार्थमभिधत्ते । स चान्वयः प्रयाजादीनामैदमर्थ्यमात्रेण ग्राहकग्रहणमित्युच्यते । करणोपकारसाकाङ्क्षस्य चापूर्वस्य यत्कर1311णोपकारपरिकल्पनम्, स प्रकरणव्यापारः । तत्र यत्तेषां 1312करणोपकारजनकतवकल्पनम्, तदौपादानिकम्---इति । तत्र शङ्का-निरासौ । नास्ति तर्हि प्रयाजादिषु नियोगान्तरम् ? न नास्ति, क्षणिकानां तेषां सम्भूयकरणोपकारकत्वानुपपत्तेर्नियोगान्तरस्यावश्याश्रयणीयत्वात् । यो ऽसौ लिङादिः प्रागनूद्यमानार्थकतया शङ्कितः, स इदानीं नियोगान्तरमभिधत्ते । अत एव चावघातादिवदेषां यज्यादिशब्दानामेवाङ्गवाक्यगतानामधिकारनियोगान्वितस्वार्थाभिधानं नाभ्युपगम्यते । तथा सत्युत्पत्तावेवाङ्गयागस्वरूपस्यान्यतिरश्चीनस्य नियोगान्तराविषयत्वात्, नियोगान्तरविषयता न स्यात् । उत्पत्तिदशायां 1313त्वनन्यतिरश्चीनतयाभिधानाद्युक्तं नियोगान्तरविषयत्वम् । कस्मात्पुनरन्यतिरश्चीनस्य नियोगान्तराविषयत्वम्, 1314कार्यद्वयसम्बन्धावगमानुपपत्तेः । नह्येकं वस्तु युगपत्कार्यद्वयसम्बन्धि शक्यमवगन्तुम् । यच्च तन्नियोगान्तरं प्रयाजादिषु, तत् पश्चादभिधीयमानमधिकारनियोगाङ्गतयैव1315 स्वशब्देनाभिधीयते । अन्यथा विषयद्वयविनियोगविरोधादित्यलमतिप्रसङ्गेन ॥ 27 ॥ नियोगस्य गुणत्वशङ्का-निरासौ । ननु नियोगस्य काम्यमानफलसाधनत्वाभ्युपगमात्, फलस्येव प्राधान्यात्, तस्यैव वाक्यार्थत्वं1316 युक्तमित्यत आह--- आत्मसिद्ध्यनुकूलस्नय नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥ 28 ॥ यत्तदपूर्वं कार्यम्, तस्य नियोज्यान्वयं विना कार्यत्वानुपपत्तेः, अनुष्ठानं विना तदसम्भवात्, कर्त्रा च विना तदनुपपत्तेः, अधिकारेण1317 च विना कर्त्तुरभावात्, नियोज्यत्वं विना तदयोगात्, अकामसाधने च 1318कामिनो नियोगानवगमादिति, आत्मसिद्ध्यर्थमेव नियोगः काम्यमानफलसिद्धिहेतुत्वमवलम्बते, स्वामिवत् । यथाऽत्मन एव संविदधानस्स्वामी गर्भदासस्योपकरोति, तथा नियोगो ऽपि नियोज्यस्येति, न 1319प्राधान्यप्रच्युतिः ॥ 28 ॥ ननु नियोगस्य फलसाधनत्वात्, तस्य च सेतिकर्त्तव्यताककरणनिबन्धनसिद्धित्वात्, तदनुष्ठानानन्तरं नियोगसिद्धेः फलसिद्धिस्स्यात्, अनन्तरं नियोगो 1320न निष्पद्यते, तर्हि क्रियायामतीतायां कुतस्तत्सिद्धिरित्यत्राऽह--- विषयानुष्ठितौ सत्यां सिद्धो न हि विधिः फलम् । तदानीमेव कुरुते सहकारिव्यपेक्षया ॥ 29 ॥ एषाऽत्र दर्शनस्थितिः---प्रधानोत्पत्तिनियोगाः, अङ्गोत्पत्तिनियोगाश्च यथायथं संनिपत्योपकारकाङ्गयुक्तस्वविषयमात्रानुष्ठानेनैव सिद्ध्यन्ति । तत्र यान्यङ्गापूर्वाणि, तानि सम्भूत प्रधानोत्पत्त्यपूर्वेषूपकुर्वन्ति, तस्माच्च परमापूर्वं निष्पद्यते । यान्यपि चाऽङ्गापूर्वाणि दीक्षिणीयादीनाम्, तेषामप्यारादुपकारकातिदेशिकाङ्गमाजामेकमुत्पत्त्यपूर्वम्, अपरमप्यङ्गापूर्वं प्रधानवद्वेदितव्यम्---इति । अनया दिशान्यत्रापि सकलमूहनीयम् । इत्थं यद्यपि कर्मानुष्ठानानन्तरमेव नियोगसिद्धिः, तथापि यत् फलस्यानन्तराभवनम्, तत् उपपत्त्या कल्प्यते---इति ॥ 29 ॥ नन्वेवं सति फलहेतुतापूर्वस्य बाध्येतेत्यत्राऽह--- सहकारिव्यपेक्षा च कारणत्वं न बाधते । mÃ1321 बाधिष्ठेति सर्वत्र तदनुग्रहकल्पना ॥ 30 ॥ तथेत्यर्थः । "1322अतः पुरुषकारश्च दैवञ्च फलसाधनम्" / इत्याचार्याः । दैवम्---अपूर्वम् । अपेक्षणीयं सहकारि च पुरुषकारपदवेफम् । नित्यादिषु नियोगानभिधानशङ्का-परिहारौ । नन्वेवं भवतु काभ्येष्वपूर्वकार्याभिधानं लिङादीनाम्, नित्य-नैमित्तिकनिषेधाधिकारेषु कथम् ? 1323न हि तेषु फलोदयं प्राभाकरा अनुमन्यन्ते । न हि फलं फलतयान्वीयते, किन्त्वधिकारिविशेषणतया । लब्धे तु जीवनादावधिकारिविशेषणे, किं फलान्वेषणेन । न च फलमन्तरेण प्रवृत्त्यसम्भवः, स्वसम्बन्धिकार्यावगममात्रायत्तत्वात्प्रवृत्तेः । निरपेक्षाच्छब्दात्फलमन्तरेणा । द्यपि स्वसम्बन्धिकार्यावगमः, तावन्मात्रस्य लोके प्रवृत्तिहेतुत्वावगमात् । कार्यावगमोत्पादनायै फलमुपयुज्यत इत्युक्तम् । ननु यथा शब्दात्कार्यावगतिः, तथा निष्फलत्वादनुमानेनाकार्यताप्रतीतिरपीति, कथं प्रवृत्त्युपपत्तिः ? न । 1324आगमविरोधेनानुमानस्याऽत्मलाभाभावात् । अन्यथा यदि कश्चित्कल्पिते फले न प्रवर्तते, तदा किं कर्त्तव्यम् ॥ 30 ॥ ननु फलोदयानभ्युपगमे च प्राच्यमार्गासम्भवात्, नित्यादिष्वपूर्वकार्याभिधानमप्रमाणकं स्यात्, तत्राऽह--- एवं कामाधिकारार्थपर्यालोचनयोत्थिता । व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तिनिबन्धनम् ॥ 31 ॥ 1325॥ उक्तमिदमन्याय्यञ्चानेकार्थत्वम्-इति । तेन कामाधिकारे सिद्धे ऽपूर्वकार्याभिधायकत्वे, नित्यादिष्वपि स evÃr'tho विरोधाभावादाश्रीयते । नित्याधिकारानुगुण्येन तु क्रियाकार्यत्वाभिधानं काम्येष्वनुपपन्नमिति, सर्वत्रापूर्वमेव1327 वाक्यार्थः---इति ॥ 31 ॥ तत्रैतदेव तावद्वक्तव्यम्---न केवलं वेदे लोकव्यवहारादेव शब्दार्थावधारणम्, किन्तु प्रसिद्धार्थपदसम्बन्धादपि पदार्थान्तरान्वययोग्यार्थाभिधायकतेति1328 स्थिते, तदनुरूपार्थाभिधायकता निर्णीयत एव । एतच्च यववराहाधिकरणे [मी. द. 1. 3. 5.] व्युत्पादितम् 1329व्यवहारत एव सम्बन्धावधारणादुभयथापि पदान्तरार्थाध्यवसानं भवत्येव, तेन वैदिकवाक्यशेषान्वयार्हतालोचनेन दीर्घशूकाद्यर्थत्वमेवेति राद्धान्तः । तथा त्रिवृच्छब्दे, यूपा--हवनीयादिषु च शक्त्यवधारणात् । लोके ऽपि चायं व्यवहारो बहुलमुपलभ्यते । तथा सति वैदिकनियोज्यान्वययोग्यतया लिङादीनामपूर्वकार्याभिधायकत्वनिर्णयो नानुपपन्नः । अयञ्चापरो विशेषः---यल्लिङादियुक्तानां वाक्यानां कार्यार्थत्वम्, तत्तावद्वृद्धव्यवहारादेव सिद्धम्, किन्तु लिङादिप्रत्ययानां यद्वच्यं1330 कार्यम्, तच्चापूर्वंरूपमित्येतावन्मात्रं वैदिकपदसम्बन्धादवसीयते--इति ॥ 31 ॥ 1331॥ एकदेशिमतमधुना निराकर्त्तुमुपन्यस्यति--- व्यवहारत एवाहुर्व्युत्पत्तिमपरे पुनः । कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकिणि ॥ 32 ॥ asyÃr'tha÷---केचिदेवमाहुः---लिङादियुक्तवाक्यश्रवणे प्रवृत्तिदर्शनात्, कार्यावगतिनिबन्धनत्वात्प्रवृत्तेः, कार्यमात्रमेव तेषामर्थः, न 1332क्रिया । वैदिकलिङादेः कार्ये शक्तिनिर्णयः । नन्वेवं वेदादेव व्युत्पत्तिरास्थिता स्यादित्याशङ्क्याऽह--- व्युत्पत्तिरिप kÃryer'the व्यवहारानुसारिणी । किन्तु निर्धारणामत्रं वेदवाक्यविमर्शजम् ॥ 33 ॥ तस्यां शब्दस्य प्रवृत्त्यनुपयोगित्वादिति, क्रियानिष्कृष्टकार्याभिधायिता लौकिकव्यवहारादेव निर्णीयते--इति ॥ 33 ॥ तदिदमयुक्तमिति प्रतिजानीते--- सितेतर इव त्वेष पक्षश्चित्तं न कर्षति । चन्द्रातपामलन्यायप्रवासमलिनीकृतः ॥ 34 ॥ कथमित्याह--- कार्ये मानान्तरावेद्ये पार्श्वस्थस्तन्निबन्धनम् । व्यवहारं कथङ्कारं शब्दात्प्रागवबुध्यताम् ॥ 35 ॥ व्यवहारमविज्ञय तन्निबन्धनतद्ग्ता । प्रतिपत्तिः कथं ज्ञेया शब्दशक्तिः कथन्तराम् ॥ 26 ॥ इदमत्राऽकूतम् । यद्यपि कार्यमात्रमेव प्रवृत्त्युपयोगीति तावन्मात्रमेव शब्दार्थः, तथापि तस्य लोके क्रियागतस्यैव प्रवर्त्तकत्वदर्शनाद्, शक्यते क्रियाश्रितता प्रत्येतुम् । यथाऽकृतिमात्रस्य शब्दार्थत्वे ऽपि व्यक्त्याश्रिततापि न प्रतिक्षिप्यते, तथा क्रियाश्रितत्वं प्रमाणान्तरप्रमितं न प्रतिक्षेपमर्हति । तेन क्रियातिरिक्तकार्याभिधायकत्वमसिद्धम्1333 / यदि परं तन्निबन्धनव्यवहार eva1334 स्यात्, तदा तद्दर्शनात्तद्धेतुभूतप्रतिपत्त्यन्यथानुपपत्त्यानुमानेन शब्दस्य वाचकत्वाध्यवसानं भवेत् । न चैतदस्ति,तस्य शब्दादन्यतः प्रागनवगमात्तन्निबन्धनव्यवहाराप्रतिपत्तिः1335, तदप्रतिपत्तौ च तद्धेतुभूतप्रतिपत्त्यननुमानान्न शक्तिकल्पनोपपत्तिः ॥ 34 ॥ - 36 ॥ तत्राऽकूतं विवृणोति--- कार्यप्रतीतिमात्रञ्च प्रवृत्तेरनुमीयताम् । किन्तु कार्या क्रियैवेति1336 लोकदृष्ट्याऽवसीयते ॥ 37 ॥ लोकप्रतीतं क्रियारूपत्वञ्च न शक्यते ऽपह्नोतुमिति, कार्यमात्रार्थत्वे क्रियैव कार्यतया लिङाद्यर्थ इति निश्चीयते, न पुनः प्रमाणान्तरादपूर्वम्-इति ॥ 37 ॥ मतान्तरेण क्रियाकार्यत्वशङ्का-निरासौ । अन्ये पुनर्---वेदार्थबोधकाचार्यवचननिबन्धनप्रवृत्तिदर्शनेनातीन्द्रिये1337 कार्ये लिङादयो व्युत्पद्यन्त इत्याहुः । यद्याचार्यवचनादपि क्रियैव कार्यतयाऽवगम्यते, तदा तस्यास्स्वयं दुःखरूपत्वात्पुरुषार्थान्तरानुबन्धनं विन प्रवृत्त्यसम्भवान्नियमेन सुखार्थिनः प्रवृत्तिर्न स्यात् । 1338न च सन्ध्योपासनादौ पुरुषार्थो ऽस्ति । तस्मात्क्रियातिरिक्तकार्यमाचार्यवचनेभ्यो ऽवगम्यते---इति । तान्प्रत्याह--- वेदार्थाचार्यवाक्येषु प्रवृत्तियाऽपि दृश्यते । तत्राप्येषैव सम्बन्धपरिज्ञानविधा भवेत् ॥ 38 ॥ आचार्यवाक्यश्रवणादपि शिष्याणां या सन्ध्योपासनादौ प्रवृत्तिः, तत्रापि बालस्स्वविषयनिरूपितं क्रियाकार्यत्वावगममेव कारणत्वेन परिकल्पयेत्, फलं विना च तदनुपपत्तेः फलावगममपि सम्भावयेत् । लोकव्युत्पत्त्यनुसारेण 1339वेदार्थमपि प्रतिपद्यमानो नित्य-नैमित्तिक-निषेधाधिकारेष्वपि1340 फलं कल्पयेत् । स एव वाल्यदशायां व्युत्पन्नस्स्वयमाचार्यपदवीमधिरुढो वेदार्थं प्रतीत्य, शिष्येभ्य उपदिशन् क्रियामेव कार्यतया प्रतिपादयेत्, नापूर्वं कार्यम्--इति ॥ 39 ॥ उपसंहरति--- तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके । तस्य त्वपूर्वरूपत्वं वेदवाक्यानुसारतः ॥ 39 ॥ एवमपूर्वकार्याभिधायित्वे सिद्धे चोदयति--- ननु लोकविरोधित्वं पक्षे ऽस्मिन्नपि दृश्यते । सर्वथैव1341 यतो लोके क्रिया कार्यैव गम्यते ॥ 40 ॥ परिहरति--- भवेदेवं विरुध्येते kÃya'pÆrve ऽपि लौकिकौ । प्रतिपत्ति-प्रयोगौ चेत् क्रियाकार्यत्वगोचरौ ॥ 41 ॥ यदि क्रियाकार्यत्वगोचरौ लौकिकौ प्रतिपत्ति-प्रयोगावपूर्वकार्याभिधायित्वपक्षाङ्गीकारे विरुध्येते, ततो लोकविरुद्धत्वं स्यादस्मत्पक्षस्य । न चैतदस्तीत्याह--- अपूर्वं हि क्रियासाध्यं साधिता साधनं क्रिया । तस्मादपूर्वकार्यत्वं1342 क्रियाकार्यत्वसङ्गतम्1343 ॥ 42 ॥ प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति । क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः ॥ 43 ॥ प्रतिपत्ति-प्रयोगौ हि नावश्यं श्रौतवृत्त्यनुसारिणावेव, लक्षणयापि लोके1344 तद्दर्शनात् । तेन यद्यप्युक्तेन न्यायेनापूर्वमेव कार्यं लिङादीनामभिधेयम्, तथापि तस्य क्रियाकार्यत्वाव्यभिचारात्, तत्र लक्षणया तयोर्नानुपपत्तिः । यत्तु श्रौतपदार्थे कार्ये लोके लिङादि न प्रयुज्यत इति । तत् तस्यापूर्वात्मनः प्रमाणान्तराप्रतीतत्वात्, प्रतीतविषयत्वाच्च लौकिकप्रयोगस्य । क्रियासाध्यन्त्वपूर्वम्, साधिता च सती क्रिया साधनं भवतीत्यपूर्वेण सह क्रियाकार्यत्वं1345 नित्यसम्बद्धमिति, शक्यते तल्लक्षयितुम् ॥ 42 - 43 ॥ यद्येषा1346 लक्षणा, किमिति तर्हि लोको नावगच्छतीत्याह--- लक्षणानभिमानस्तु मुख्यार्थानवधारणात् । ये tu1347 मुख्यार्थकुशलास्तेषां लाक्षणिकत्वधीः ॥ 44 ॥ मुख्यमर्थमविदित्वा लाक्षणिकमप्यर्थं श्रौतमिव मन्यन्ते, म्लेच्छा इव यव-वराहाद्यर्थम् । मुख्यार्थविवेकिनान्तु परीक्षकाणां लाक्षणिकत्वधीः---इति ॥ 44 ॥ उपसंहरति--- तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम् । वेदवाक्यं ब्रवीतीति संक्षेपो ऽयमुदाहृतः ॥ 45 ॥ ग्रन्थस्य, कर्तुश्च संज्ञां, प्रयोजनञ्चाऽह--- वाक्यार्थमातृकेयं प्रभाकरगुरोर्भतानुसारेण1348 / अनसूयुबोधनार्थं शालिकनाथेन सङ्ग्रथिता ॥ 46 ॥ 1349॥ रचिता सच्चरितानामनुग्रहं कर्तुकामेन । वाक्यार्थमातृकाया वृत्तिरियं शालिकेनैव ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां सवृत्तौ वाक्यार्थमातृकायां द्वितीयः परिच्छेदस्समाप्तः । समाप्तञ्चेदं प्रकरणपञ्चिकायां सृत्तिर्वाक्यार्थमातृका नामैकादशं प्रकरणम् ॥