Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 11 (Paricchedas 1 and 2) Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oü श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ PARICCHEDA 1 11_1 सवृत्तिकाया वाक्यार्थमातृकाया उपोद्घातो नाम प्रथमः परिच्छेदः । 1070गम्भीरविततमर्थं वाचा संक्षिप्तया निबद्धमपि । न विदन्ति ये समग्रं कृपया तदनुग्रहः क्रियते ॥ 1 ॥ 1071॥ तत्र कार्यवाक्यार्थवादिन एव भावम्, भावनाम्, अपूर्वञ्च वाक्यार्थान् प्रतिजानते । तत्रापूर्वमेव वाक्यार्थ इति साधनीयम् । तस्य मूलं पदानामन्विताभिधायेतेति, तामेव तावदादौ परिशोधयति । 1072अत्र ये प्रत्यस्तमितपदविभागम्, वाक्यमेव वाक्यार्थस्य वाचकमित्याचक्षते । 1073ये च वाक्यान्त्यवर्ण एवेति,1074 ये च पदैरनन्विताः पदार्था अभिहिताः पदार्था अभिहिताः परस्परान्वयमात्मनो ऽवगमयन्ति---इति । तन्निरासाय प्रतिजानीते--- पदेभ्य एव वाक्यार्थप्रत्ययो जायते यथा । तथा वयं निबध्नीमः प्रभाकरगुरोर्मतम् ॥ 1 ॥ पदेभ्य एव, न वाक्यात्, नाप्यन्त्यवर्णात्, नापि पदार्थेभ्य इत्यर्थः ॥ 1 ॥ तं प्रकारं वक्तुमुपक्रमते--- पदेरेवान्वितस्वार्थमात्रोपक्षीणशक्तिभिः । स्वार्थाश्चेद्बोधिता बुद्धो वाक्यार्थो ऽपि तथा सति ॥ 2 ॥ वाक्यार्थप्रतिपत्तौ हि पदानामनुपायत्वे तदन्यथानुपपत्त्या, वाक्यमेकं तदुपायभूतं कल्प्यते । यद्यपि व्युत्पत्त्यनपेक्षाच्छब्दादर्थो नावगम्यते । यद्यपि चाऽनन्त्याद्वाक्यानाम्, तदर्थानाञ्च, वैदिकस्य càr'thasyànanyopàyatvàt व्युत्पत्तिरशक्या । तथापि काल्पनिकपद-पदार्थव्युत्पत्तिसंस्कृतात् वाक्याद्वाक्यार्थमवगच्छतीत्याश्रीयते । यदि काल्पनिकत्वे पद-पदार्थानां pramàõàbhàvàdekaikavarõoccàraõer'thànavabodhàt, क्रमेणोच्चारितानाञ्च युगपच्छवणासम्भवात्, पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्यो वर्णः प्रत्यायकः, तस्य च पारमार्थिकपद-पदार्थव्युत्पत्तिस्सहकारिणीति पक्षस्स्वीक्रियते, यदि वा पदैस्सुकरव्युत्पत्तयो ऽनन्विता एव स्वार्था अभिहिता वाक्यार्थमवबोधयन्तीत्यङ्गीक्रियत, यदि तु पदान्येवान्वितान्स्वार्थानभिदधतीति शक्यते साधयितुम्, तदा वाक्यार्थस्यावबुद्धत्वान्नैताः कल्पना आत्मानं लभन्ते ॥ 2 ॥ कथं पुनः पदानामन्वितस्वार्थमात्रबोधकत्वे वाक्यार्थावगतिस्सिद्ध्यतीत्यत्राऽह--- 1075प्रधानगुणभावेन लब्धान्योन्यसमन्वयान् । पदार्थानेव वाक्यार्थान् सङ्गिरन्ते विपश्चितः ॥ 3 ॥ ननु तेषां भूयस्त्वाद् भूयांसो वाक्यार्थाः, वाक्यानि च स्युरित्यत्राऽह--- भूयांसो यद्यपि स्वार्थाः पदानां ते पृथक्पृथक् । प्रयोजनतया त्वेकवाक्यार्थं सम्प्रचक्षते ॥ 4 ॥ तत्प्रतीत्येककार्यत्वाद्वाक्यमप्येकमुच्यते । कथं पुनरेकप्रयोजनत्वमित्यत्राऽह--- प्रतिपत्तिर्गुणानां हि प्रधानैकप्रयोजना ॥ 5 ॥ यद्धि प्रधानभूतं, तदेव कथन्नाम विशिष्टं प्रतीयतामित्येवमर्थं गुणानां प्रतिपादनम्, तेन तत्रैव तात्पर्यम्, तदेव प्रमेयम्, तात्पर्यविषय एव शब्दस्य प्रामाण्याभ्युपगमात्, तस्य तथाभूतस्य प्रतिपत्तिर्नैकपदनिबन्धनेति, वाक्यमेव तत्र प्रमाणम् । अत एव च "1076षष्ठाद्ये न पदं नाम किञ्चन वाक्ये, न पदार्था नाम केचन वाक्यार्थे" [बृ. टी. 6-1-1] इत्युक्तम् । पृथग्भूतं पदं नाम न किञ्चन प्रमाणमस्ति । पृथग्भूताश्च पदार्थाः, न प्रमेयास्सन्तीत्यर्थः । एतच्च तत्रैव स्पष्टमुक्तम् ॥ 5 ॥ 1076 ॥ सम्प्रति वाक्यमेव वाचकं वाक्यार्थस्येति ये ब्रुवते, 1077ये च वाक्यान्त्यवर्ण एवेति । तन्निराकरणायाऽह--- व्यवहारेषु वृद्धानां वाक्यश्रवणभाविषु । आवापे-द्धारभेदेन पदानां शक्तिनिश्चयः ॥ 6 ॥ यद्यपि वृद्धव्यवहारपूर्विकैव सर्वा शब्दव्युत्पत्तिः, वाक्यैरेव च व्यवहारः । तथापि यत्पदावापे yasyàr'thasyà'vàpaþ, यदुद्धारे चोद्धारः, tasminnevàr'the तस्य पदस्य वाचकशक्तिरवसीयते । न च तथा सति वाक्यार्थप्रतिपत्तिर्नोपपद्यते, वक्ष्यमाणत्वान्न्यायस्य । येन कार्यबलेन वाक्यमेकं प्रत्यक्षपरिदृश्यमानवर्णपदभेदापह्नवेन कल्प्येत । 1078किञ्च, "शिशो ! गामानय, शिशो ! गां बधान, वत्स ! गामानय, वत्स ! गां बधान, अर्भक ! गामानय, अर्भक ! गां बधान, डिम्भ ? गामानय, डिम्भ ? गां badhàne"tyaùñànàü वाक्यानामष्टौ वाचकशक्तयः कल्प्याः । पदवादिनस्तु, सप्तानां पदानां सप्तैव शक्तय इति कल्पनालाघवम् । अनयैव दिशा शुक्लामिति पदप्रेक्षेपे वाक्यवादिनो ऽष्टावपराः कल्प्याः, 1079पदवादिनस्त्वेकैव । अपारमार्थिके च 1080पद-पदार्थविभागे किमाश्रिता व्युत्पत्तिरभ्युपायतामुपैतीत्यपि चिन्तनीयम् । ये पुनः---वाक्यान्त्यवर्णस्य वाचकतामाहुः, तन्मते ऽपि तावत् पदार्थविभागस्य पारमार्थिकत्वात् घटेतैव व्युत्पत्तिः । ननु वाच्यवाचकसम्बन्धग्रहणमेव व्युत्पत्तिरित्युच्यते । न च वाक्यान्त्यवर्णवाचकत्ववादिनां पदं पदार्थस्य वाचकम् । अतस्तन्मते ऽपि निर्विषयैव व्युत्पत्तिः । उच्यते । न निर्विषया, निमित्तनैमित्तिकभावस्याभ्युपगतत्वात् । केयमवाचकस्य निमित्तता ? नैष दोषः । वाक्याद्धि यत्पदप्रयोगे1081 सति, यत्पदार्थान्वितो वाक्यार्थः प्रतीयते, तत्पदं tasyàr'thasyàvàcakamapi भवति निमित्तम् । किन्तु तन्मते ऽपि शक्तिकल्पनागौरवं पूर्वोक्तन्यायेन तुल्यमेव ॥ ये ऽप्याहुः---वाक्यमेव स्मृत्यारूढं वाक्यार्थं प्रतिपादयतीति, तेषामपि प्राच्यमेव शक्तिकल्पनागौरवलक्षण1082 दूषणमशक्यपरिहारम् । 1083भाष्यकारवचनञ्च "पूर्ववर्णनितसंस्कारसहितो ऽन्त्यो वर्णः प्रत्यायकः" [शा. भा. पृ. 46] इति निर्विषयम् । अशक्यञ्च महावाक्यस्य सकृत्स्मरणम् । तस्मात्पदानामेव वाचकशक्तिराश्रयणीया । अत्र केचिच्चोदयन्ति---ननु वृद्धव्यवहारप्रयुक्ते वाक्ये पदानां वाचकशक्त्यवधारणमेव नोपपद्यते । पुरुषवाक्यनामर्थं प्रति लिङ्गभावेन प्रमाणत्वाभ्युपगमात् । वाक्याद्धि कार्यभूतात्प्रतीतस्य वक्तुस्तदर्थविषयं पूर्वविज्ञानं 1084कारणभूतमनुमीयते । तस्य व ज्ञानस्य ज्ञेयाव्यभिचारित्वात् ज्ञेयभूतार्थनिश्चय इति, न वाचकशक्त्यवगमः । उच्यते । न नूनं भवान् 1085नीतिपथोक्तमर्थं सम्यगाकलयति । परिहृतं हि तत्रेदम्---बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धस्य शब्दश्रवणसमनन्तरभाविनीं विशिष्टचेष्टानुमितामर्थप्रतीतिं शब्दकारणिकामवगच्छति । स तथा व्युत्पन्नः कदाचित्कस्यचिदनन्वितार्थपदरचनं वाक्यमुपलभते, तथोपलभमानस्य चैव विमार्शो जायते---सम्भाव्यमानानन्वितार्थपदरचनमिदं वाक्यं कथं प्रयोज्यवृद्धस्य अर्थनिश्चयं कृतवत् ? वृद्धस्यापि पुरुषायत्ते वाक्ये ऽनन्वितार्थपदरचनशङ्का ममेव सम्भवतीति । तस्यैवं विचिकित्सोदये पुनरेष निश्चयो जायते--- नूनमनेनायं प्रयोक्तेत्थमवधारितो यदन्वितार्थान्येव पदान्ययं प्रयुङ्क्ते-इति । तथाविधापदप्रयोगनियमश्चास्यानुपलब्धे ऽन्वये नोपपद्यते इत्येवमन्वयोपलम्भमनुमिमानेनान्वयो निश्चीयते । निश्चिते चान्वये वाक्यमेतदनुवादभूत186 मर्थस्येति । एवञ्चेदनुवादकतया tasyàr'thasya तद्वाक्यं वाचकमेवेति, पूर्ववाचकशक्तिज्ञानं नायथार्थमिति मन्यते । यदि परं मया pràganumànapurassaror'thani÷co ऽस्येति नावगतम् । यापि चेयमर्थस्यानिश्चिते ऽन्वये विशिष्टवक्तृज्ञानानुमा, सापि पदानां स्वरूपमात्रावगमादेव नोपपद्यते, किनतु विशेषावगमात् । न च शक्तेरन्यः पदानां विशेषो ऽवगम्यते । ततो मयेवानेनापि पदानां वाचकशक्तिरवधारिता । तेन विशिष्टान्वयवाचकपदप्रयोगात्तद्विषयं वक्तुः पूर्वज्ञानमनुमितवान्, इति गम्भीरो ऽयं नीतिमहाह्वदः । अन्विताभिधानानुपपत्तिशङ्का । अत्र 1087केचिदाचक्षते---भवतु पदानां पदार्थेषु शक्तिज्ञानम्, तथाप्यन्विताभिधानं न सिध्यति---इति । तथाहि---प्रतियोगिनामनन्ततया अन्वयानामानन्त्यात्, तदानन्त्ये चान्वितानामप्यानन्त्यात्सम्बन्धग्रहणं दुष्करम् । अगृहीतसम्बन्धस्य च पदस्य वाचकत्वे, एकस्माच्छब्दात्सर्वार्थप्रतीतिप्रसङ्गः1088 / सामान्यान्वयाभिधानञ्च नाऽशङ्कनीयमेव, वाक्येभ्यो विशेषान्वयावगमात् । स्वरूपमात्राभिधानेनापि च वाक्यार्थप्रतिपत्त्युप1089 - पत्तावन्विताभिधानाश्रयणे शक्तिकल्पनागौरवम्1090 / तथा1091 पदेनान्वितस्स्वार्थो ऽभिधीयमानः--किमभिहितेन पदार्र्थान्तरेणान्वितो ऽभिधीयते ? उत, अनभिहितेनेति ? विकल्पनीयम् । अनभिहितेन चेत्, 1092पदान्तरप्रयोगवैयर्थ्यम् । एकस्माच्च 1093सर्वान्वयप्रतीतिप्रसङ्गः । अभिहितेन चेत्, तदपि तर्हि पदमन्विताभिधायितया 1094पदान्तरोपात्तमर्थमभिधानायापेक्षत---इति, इतरेतराश्रयः प्राप्नोति । tasmàtpadàntaràbhidhànànapekùasvaråpamàtràbhidhànamevàr'thànàü पदैः क्रियते । ते च तथाभूताः पदैरभिहिताः पदार्था आकाङ्क्षा-सन्निधि-योग्यतावन्तो वाक्यार्थमवगमयन्ति । न तेषां सम्बन्धग्रहणापेक्षा शङ्कनीया । यतः पदधर्मो ऽयम्, नायमर्थधर्मः । तदाह भाष्यकारः--- "1095पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि । अथेदानीं अवगतास्सन्त वाक्यार्थमवगमयन्ती" [पू. मी. 1. 1. 25.] ति ॥ 6 ॥ तदेतन्निराकर्तुमुपक्रमते--- ओप्यन्ते, चोद्ध्रियन्ते च स्वार्था अन्वयशालिनः । अन्वितेष्वेव सामर्थ्य पदानां तेन 1096गम्यते ॥ 7 ॥ तत्रैव वार्तिकमतेन शङ्का । अत्राऽह---सत्यमन्वितपदार्थविषयावेवाऽवापोद्धारौ, तथाप्यन्विताभिधानमशक्यम् । पारम्पर्येणापि तदुपपत्तेः । तथाहि---पदैरनन्वितो 'pyabhihitor'tho ऽन्वितार्थप्रतिपत्तेर्निमित्तं भवतीति, पदानां पारम्पर्येणान्वितेष्वपि हेतुत्वम् । तदाहुर्वार्तिककारभिश्राः--- "न विमुञ्चनित सामर्थ्यं वाक्यार्थे ऽपि पदानि नः । तन्मात्रावसितेष्वेषु पदार्थेभ्यस्स गम्यते" ॥ [श्लो. वा. अधि. 7. श्लो. 229] इति । पदार्थप्रतिपादनञ्च वाक्यार्थप्रतिपत्तये प्रयुक्तानां पदानामवान्तरव्यापार इति च, तेषामेव व्यवहारः--- "वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां 1097पदार्थप्रतिपादनम्" ॥ [श्लो. वा. अधि. 7. श्लो. 343.] इति । एतामाशङ्कामुपेक्ष्यैव तावद्दोषान्तरं परिहरति--- आकाङ्क्षा-सन्निधिप्राप्तयोग्यार्थान्तरसङ्गतान् । स्वार्थानहुः पदानीति व्युत्पत्तिस्संश्रिता1097 यदा ॥ 8 ॥ आनन्त्य-व्यभिचाराभ्यां तदा दोषो न कश्चन । यत्तावदुक्तम्---आनन्त्याच्छब्दशक्त्यवधारणानुपपत्तिः, अगृहीतशक्तेश्च वाचकत्वे व्यभिचारप्रसङ्ग इति । तदनुपपन्नम् । उपलक्षणाश्रयणेनापि 1098सम्बन्धबोधः, सौकार्यादाकाङ्क्षितेन योग्येन सन्निहितेन चान्वितं स्वार्थं पदं वक्तीति व्युत्पत्तिराश्रीयते । तेन--- 1099यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तदन्वितः padenàr'thassvakãyaþ प्रतिपाद्यते ॥ इति संग्रहश्लोकः । आकाङ्क्षविषये न्यायमतोपन्यास-निरोसौ । का पुनरियमाकाङ्क्षा ? प्रतिपत्तुर्जिजासा । किन्निबन्धना पुनरसौ ? 1100अविनाभावनिबन्धनेति केचित् । क्रिया हि कारकाविनाभाविनीति तां प्रतीत्य, कारकं जिज्ञासते, एवं कारकमपि बुध्वा, क्रियामिति । 1101तदयुक्तमिति मन्यामहे ?, जिज्ञासाविरामानुपपत्तेः । तथाहि---यदा तावत् कारकजिज्ञासा, तदा तदीयजनक--तद्गुण--तत्क्रिया--तत्कारकान्तरादिजिज्ञासाप्यापद्यते । अथ प्रयोजनाभावात् कारकातिरिक्तमन्यन्न जिज्ञास्यते, तर्हि क्रियामात्रावगमे ऽपि यत्र कारकज्ञानेन प्रयोजनं नास्ति, तत्र जिज्ञासा न स्यात् । अनुष्ठेय तया हि क्रियायामवगतायां कारकमन्तरेण तदनुष्ठानानुपपत्तेः, कारकज्ञानं न प्रयोजनवत् । वर्तमानापदेशादौ त्वननुष्ठेयतया नास्ति न कारकज्ञानेन प्रयोजनम् । अथ च यत्रापि वाक्यमपरिपूर्णं मन्यन्ते, साकाङ्क्षार्थाभिधायितया चापरिपूर्णता । अत एव तत्राध्याहारमपि कुर्वन्ति । यत्रापि चानुष्ठेयक्रियावगमः, तत्रापि निश्शेषकारकजिज्ञासा स्यात् । यथा-देवदत्त ! "gàmànaye"ti 1102करणानुपादानादपरिपूर्णता स्यात् । अथैककारकज्ञानेनापि तावदनुष्ठानोपपत्तेर्न कारकान्तरजिज्ञासा, तर्हि देवदत्त ! "गामानय daõóene"ti प्रयुक्ते ऽपि दण्डशब्दे, तदाकाङ्क्षा न स्यात् । ततश्च अनाकाङ्क्षितत्वात् तस्य, तदन्वयो न स्याद्वाक्यार्थे । अथ दण्डपदोच्चारणात् तत्राऽकाङ्क्षा परिकल्प्यते । 1103अन्यथा दण्डपदार्थस्यानन्वये तत्पदोच्चारणमनर्थकं स्यात् । एवम "प्यरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती" [तै. सं. 6.1.9] त्यत्राप्यनन्वयप्रसङ्गः । न हि वेदपदोच्चारणेनानर्थकेन न भवितव्यमिति किञ्चन प्रमाणमस्ति, अतो न तत्राऽकाङ्क्षोदये किञ्चित्कारणमस्तीति, "सोमं krãõàtã"tyato ऽधिकस्यानन्वितता स्यात् । अपि च लौकिकत्वात् क्रियाकारकयोः, यत्किञ्चित्क्रिया-कारकोपादाने ऽपि tatsiddheravighàtànna'tãva विशेषजिज्ञासा घटते । अज्ञाते हि ज्ञानेच्छा घटते, न पुनर्ज्ञाते ऽपि । स्वमतेनाऽकाङ्क्षाकथनम् । 1104अत्रोच्यते---अभिधानापर्यवसानम्, अभिधेयापर्यवसानञ्च जिज्ञासोदये निबन्धनम् । एकपदप्रयोगे हि 1105द्वारमित्यादावभिधानमेव न पर्यवस्यति । न ह्यनुच्चरिते प्रतियोगिसन्निधापके1106 पदे ऽन्विताभिधानं शक्यते वक्तुम् । वृद्धव्यवहारवशेनान्वितार्थप्रतिपादनपरता पदानामवधारितेति, तदर्थं युक्तैव प्रतियोगिजिज्ञासा । यस्याप्यभिहितान्वय इति राद्धान्तः, तन्मते ऽपि पदार्थस्य 1107पदार्थान्तरमन्तेरणान्वयासामर्थ्यात्, तदुपपत्तये युक्तैव 1108प्रतियोगिजिज्ञासा । तस्याञ्च सत्यामपरिपूर्णवाक्यपरिपूरकतया लोके ऽध्याहारस्य1109 1110विदितत्वात्, प्रकरणादिवशेन योग्यप्रतियोग्यध्याहारः क्रियते । "अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती" [à.÷rau.1.3.7.सू.1.2.] त्यादिष्वनेकपदप्रयोगादन्विताभिधाने ऽपि, अभिहितस्नय कार्यस्यापूर्वात्मनो ऽनुष्ठानं विना कार्यत्वानुपपत्तेः, कर्त्रा च विना तदसम्भवात्, अधिकारादृते च तदयोगात्, नियोज्यमन्तरेण चतस्यानवकल्पनात्, तदुपपत्तये युक्तैव तदन्वययोग्यनियोज्यजिज्ञासा । तस्यां सत्यामपरिपूर्णत्वावगमात्, लोकवदध्याहारे कर्तव्ये सत्यपि, 1111जीवनस्याऽवश्यकत्वे ऽन्तरङ्गत्वे च 1112विधेरनुष्ठानाक्षेपो न कल्पेतेति, तत्परित्यागेन काम्ये नियोज्यविशेषणे स्थिते सर्वकामिपुरुषव्यापिस्वर्गस्यैव नियोज्यविशेषणत्वयोग्यत्वात्, स्वर्गकामो नियोज्यो ऽध्याह्वियते । 1113तथाध्ययनविधावन्यप्रयुक्तानुष्ठाननिर्वाहितकार्यभावे नियोज्यो नाध्याह्वियते । 1114अलौकिकत्वाच्चापूर्वे कार्ये नियोज्यस्याध्याहारमन्तरेणाऽकाङ्क्षा न निवर्तते । अलौकिकत्वादेव च "सौर्यं चरुं1115 निर्वपेत् घृते शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः" [मै. सं. 2. 2. 2] इत्यादौ करणोपकारमन्तेरण विधेस्सिद्ध्यसम्भवात् तज्जिज्ञासा, तज्जनकपदार्थजिज्ञासा च । अत एव तदभावे भाष्यकारो वाक्यानां 1116न्यूनतामाशङ्क्य परिहृतवान्1117 / नन्वेवं तर्हि तत्र पदत्रयं प्रयुज्यते---"गामानय ÷uklàmi"ti लोके, तत्र हि कारकद्वयस्यासम्भवान्नाऽकाङ्क्षास्तीति कथमन्विताभिधानम् । "गामानयेत्ये" तावतैव परिपूर्णत्वाद्वाक्यस्य । सत्यम् । पदान्तरानुच्चारण एवम्, उच्चरिते तु तस्मिन्, तस्याप्यानयतिसन्निधानादेकवाक्यत्वावगमादानयत्यन्वितस्वार्थाभिधाय् इत्वात्, आकाङ्क्षां विना च तदसम्भवात्, आनयतेराकाङ्क्षा परिकल्प्यते । तथा चोक्तं 1118भाष्यकारेण--- "भवति च रक्तं प्रत्याकाङ्क्षे" [शा. भा. पृ. 117.टति । तेनात्राप्यन्विताभिधानसिद्ध्यर्थमेवाऽकाङ्क्षा । यदि परमयं विशेषः, "dvàrami"tyàdau तस्यैव पदस्यान्विताभिधानायाऽकाङ्क्षा, "गामानय ÷uklàmi"tyàdau तु 1119पदान्तरस्येति । अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा । प्रतियोगिनि जिज्ञासा या साऽकाङ्क्षेति गीयते ॥ इति सङ्ग्रहश्लोकः ॥ सा चेयमाकाङ्क्षा 1120भवन्ती व्युत्पत्तावुपलक्षणमाश्रीयते । किमिति पुनस्सन्निधि-योग्यत्व एव 1121नाऽश्रीयते, निराकाङ्क्षाणामन्विताभिधानादर्शनात् । "अयमेति पुत्रो राज्ञः, पुरुषो 'yamapanãyatàmi"tyàdau पुत्रपदसम्बन्धनिराकाङ्क्षो राजा न पुरुषेणान्वीयते । कस्मात्पुनरनयोः पुत्र-पुरुष-योस्सन्निधि-योग्यत्वाविशेषे ऽपि पुत्रेणैव राज्ञस्सम्बन्धः, न पुरुषेण । उच्यते---वाक्यात् 1122वाक्यार्थप्रतिपत्तेर्न्यायसापेक्षत्वात्, नित्यसापेक्षेण पुत्रेणैव राजा सम्बध्यते, तत्सम्बन्धनिराकाङ्क्षश्च न पुरुषसम्बन्धमनुभवतीत्याकाङ्क्षापि व्युत्पत्त्युपलक्षणमाश्रीयते । परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयः1123 / व्युत्पत्तौ तेन शब्दानामाकाङ्क्षाप्युपलक्षणम् ॥ इति संग्रहश्लोकः ॥ सा चेयमाकाङ्क्षा प्रतियोगिषु सर्वेषु न सहसैवोपजायते, किन्तु कारणोपनिपातक्रमेण । तथाहि---विषयमन्तरेणापूर्वं कार्यं प्रत्येतुमेव न शक्यत इति, प्रतिपत्त्यनुबन्धभूतविषयापेक्षा प्रथमं विधेः । अथ प्रतिपन्ने विषयसम्बन्धिनि विध्यर्थे, नियोज्यमन्तरेण तत्सिद्ध्यसम्भवान्नियोज्याकाङ्क्षा । तथा विषयीभूते भावार्थे करणे लब्धे, वैकृतापूर्वाणां करणोपकाराकाङ्क्षा, लब्धे च तस्मिन्, तज्जनकपदार्थाकाङ्क्षेति । तथा चाऽहु þ--- "प्रतियोगिषु सर्वेषु नाऽकाङ्क्षोदेति तत्क्षणात् । कारणोपनिपातानुपूर्व्येण तु यथायथम्" ॥ इति ॥ तत्क्रमेणान्विताभिधानमपि क्रमेणैव । श्लोकश्चात्र भवति--- जिज्ञासा जायते बोद्धुस्सम्बन्धिषु यथा यथा । तथा तथैव शब्दानामन्वितार्थाभिधायिता ॥ सन्निधिनिरूपणम् । अथ 1124सन्निधिः कः ? 1125yasyàr'thasya श्रवणानन्तरमाकाङ्क्षा-योग्यताभ्यामर्थान्तरे बुद्धि विपरिवृत्तिः । सा च न शब्दनिबन्धनैव केवलमन्विताभिधानव्युत्पत्तावुपलक्षणम् 1126 अध्याहृतेनापि लोके अन्विताभिधानदर्शनात् । न च वाच्यं---शब्द एवाध्याह्वियते, sacàr'thamupasthàpayati---इति, अनुपयोगात्, अप्रमाणकत्वाच्च । यद्यप्यर्थापत्तिप्रमाणको ऽध्याहारः, तथापि शब्दकल्पनमनुपपन्नम् । येन हि विनानुपपत्तिः, tadevàr'thàpattiprameyam / न càr'thànàü शब्दमन्तरेणानुपपत्तिः । स्यान्मतम् । arthakalpanàyaivàr'thàpattiþ प्रवर्त्तमानां tasyàr'thasya सविकल्पकज्ञानवेद्यत्वात्, सविकल्पकज्ञानानाञ्च शब्दपुरस्सरत्वात् पुरोवर्तिति शब्द एव पर्यवस्यति---इति । तदसत् । यथैव शब्दपुरस्सरे ऽपि सविकल्पकज्ञाने लिङ्गस्य, इन्द्रियाणाञ्च निर्विकल्पकदशायामर्थ एवावधारितशक्तित्वान्न शब्दमात्रे पर्यवसानम्, तथा दृष्टार्थापत्तौ sàkùàdupapàdaker'tha evàr'thàpatteþ प्रामाण्याभ्युपगमात्, श्रुतार्थापत्तवपि तत्रैव तस्याः प्रामाण्यं युक्तम्, न शब्दे । तस्य साक्षादनुपपत्तिशमनासमर्थत्वात् । किञ्च सर्वत्र सविकल्पकज्ञाने शब्दस्स्मरणविपरिवर्ती न प्रमेयतां प्रतिपत्तुमर्हति । सविकल्पकल्पकज्ञानेषु पूर्वप्रतीयमानता च शब्दस्य नातीव प्रमाणवती, किन्त्वर्थप्रतीतावेव समानकालं शब्दस्मरणमिति प्रतीत्यारूढम् । तेन न श्रुतार्थापत्तिश्शब्दविषया । न च शब्दानुपपत्त्या शब्दकल्पनैवोचिता, तस्य स्वाते ऽनुपपत्त्यभावात् । अन्विताभिधानानुपपत्त्या तु कल्पना प्रसरन्ती योग्यप्रतियोग्यर्थविषयैवावतिष्ठते, तस्यैवाऽकाङ्क्षितत्वात्, 1127दशमाद्यन्यायेन पदार्थवत् पूर्वप्रतीतस्यापि शब्दस्योपेक्षणीयत्त्वात् । न च "dvàrami"ti यत्राध्याहारः, तत्राप्याव्रियताम्, संव्रियतामिति वा कल्पयितुमर्थापत्तेः प्रभविष्णुता, सामान्यकल्पनामात्रहेतुत्वात् । तस्मादपरिपूर्णपरिपूरकतया लोकत एवाध्याहारस्याप्युपपत्तिः1128 / तत्र यौग्यतया, प्रकरणादिवशेन च विशेषावधारणादर्थ एव च परिपूरक इति, अनुपयोगी शब्दस्याध्याहारः । अतो विश्वजिदादौ नियोज्येन, सर्वत्र च करणोपकारेण, विकृतिषु च प्राकृतपदार्थैरशब्दोपस्थापितैरपि सिद्धमन्विताभिधानम् । आकाङ्क्षावच्च सन्निधावपि सन्निधापकक्रमेणैव क्रमो वेदितव्यः, तदनुसारेण चान्विताभिधानमपितथैव---इति । सन्निधिश्शब्दजन्मैव व्युत्पत्तौ नोपलक्षणम् । अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात् ॥ सहसैव न सर्वेषां सन्निधिः प्रतियोगिनाम् । सन्निधापकसामग्रीक्रमेण क्रमवानसौ ॥ यथा यथा सन्निधानं जायते प्रतियोगिनाम् । तथा तथा क्रमेणैव शब्दैरन्वितबोधनम् ॥ इति सङ्ग्रहश्लोकाः । अतो यथोक्ताकाङ्क्षा---सन्निधिप्राप्तमाकाङ्क्षितं सन्निहितं योग्यञ्च यत् पदार्थान्तरम्, तेन सङ्गतमित्यर्थः । योग्यतानिरूपणम् । किं पुररिदं योग्यत्वं नाम ? उच्यते--यत् 1129सम्बन्धार्हम् । सम्बन्धार्हमिदमिति कथमवगम्यते, सम्बन्धित्वेन दृष्टत्वात् । नन्वेवं तर्हि कथमपूर्वे कार्ये ऽन्विताभिधानं वेदे, तेन सह कस्य चित् सम्बन्धस्यादर्शनात् । उच्यते---सामान्यतो योग्यतावधारणं विशैषप्रतित्तावुपाय इत्यदोषः । यदपि तदपूर्वम्, तदपि कार्यमेवेति दृष्टचरकार्यसम्बन्धं यत्, तद्योग्यमित्यवसीयते । सामान्येनैव योग्यत्वं लोके यदवधारितम् । तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ॥ इति सङ्ग्रहश्लोकः । योग्यताविषये मतान्तरोपन्यास---निरासौ । अन्ये तु---यदयोग्यतया नावधारितम्, तद् योग्यम् । तेनालौकिकेनापि विध्यर्थेनान्विताभिधानं सिद्ध्यतीत्याहुः । तदिदमसारम् । यथाप्रमाणान्तरावेद्ये वस्तनि कस्यचिद् योग्यतावधारयितुं न शक्यते, तथैवायोग्यतापीति, सर्वस्याप्रतीतेनापि सर्वप्रकारेण तस्मिन्नन्वयस्स्यात् । भावार्थस्यैव विषयत्वेनान्वयः, अनुपादेयविशेषणविशिष्टस्यैव स्वर्गकामादेः नियोज्यतयान्वय इति नियमो नोपपद्यत इत्यलमतिप्रसङ्गेन ॥ 8 ॥ नन्वन्विताभिधानपक्षे व्युत्पत्तावुपलक्षणाश्रयणमेव गौरवमित्यत्राऽह--- पदार्थेष्वपि चैवैषा सामग्र्यन्वयबोधने ॥ 9 ॥ यस्यापि मते पदार्था एवान्योन्यान्वयमवगमयन्ति, तेनापि प्रतिनियतान्वयबोधसिद्ध्यर्थमिदमाश्रयणीयमेव--आकाङ्क्षा--सन्निधि--योग्यतावन्त एव पदार्था 1133वाकयार्थ बोधयन्ति, नान्य इति, एतदेव कथमिति पर्यनुयुक्तेन वृद्धव्यवहारे तथादर्शनादिति परिहारो वाच्यः । तस्मादुभयपक्षसाधारणत्वान्नेदं दूषणम् ॥ 9 ॥ नन्वेवमपि केन विशेषेणाभिहितान्वयं परित्यज्य, अन्विताभिधानमाश्रितमिति । 1134अत्राऽह--- किन्तु तेषामदृष्टैषा शक्तिर्मानान्तराद्गतौ । कल्प्या विशिष्टार्थपरपदसंस्पर्शभाविता ॥ 10 ॥ पदार्थानां हि शब्दादन्यतः प्रमाणात् प्रतीयमानानामन्योन्यान्वयबोधकत्वं न प्रतीतमिति, शब्दाभिधेयानां तदवगमशक्तिः कल्पयितव्या । तस्याश्चोत्पत्तौ शब्दसंस्पर्श एव हेतुरित्याश्रयणीयम् । शब्दो हि विशिष्टार्थप्रतिपत्तिपरतया लोकव्यवहारेषु प्रयुज्यमानो दृष्टः । न चो ऽसौ साक्षाद्वाक्यार्थप्रतिपादने समर्थ इति, पदार्थानवान्तरव्यापारीकरोति । ते च यद्यन्योन्यान्यान्वयबोधने समर्थास्स्युः, तदा तेषामवान्तरव्यापारता स्यान्नान्यथेति, विशिष्टार्थावबोधपरशब्दसंस्पर्शादेव तेषामेषा शक्तिराविर्भवतीति, शब्दस्यापि पदार्थगतान्वयबोधकत्व1135 शक्त्याधानशक्तिराश्रयणीया । स्यादेवम्---यदि मानान्तरावसेयानां पदार्थानामन्योन्यान्वयावगमे सामर्थ्यं न स्यात् । अस्ति तु तत् श्वैत्यस्यानवधारिताश्रयविशेषस्य प्रत्यक्षदृष्टस्य,अश्वस्याप्रतिपन्नगुणविशेषस्य प्रत्यक्षह्वेषाशब्दानुमितस्य पदनिक्षेपशब्दानुमितस्य, अज्ञातकर्तृभेदस्य धावनस्य, "श्वेतो ऽश्वो dhàvatã"tyanvayabodhakatvadar÷anàt / 1136तदाहुर्वार्त्तिककारमिश्राः--- "पश्यतश्श्वेतमारूपं ह्वेषाशब्दञ्च शृण्वतः । खुरनिक्षेपशब्दञ्च श्वेतो ऽश्वो धावतीति धीः ॥ दृष्टावाक्यविनिर्मुक्ता" इति । [श्लो. वा. वा. अधि. श्लो. 358] आरूपम्---अव्यक्तरूपमित्यर्थः । तेन गुणविशेषो न प्रत्यक्षमवसीयत इत्यर्थः । अत्रोच्यते---किं येनैव पुरुषेण श्वैत्यसमानाश्रयौ ह्वेषाध्वनि-पदनिक्षेपशब्दाववगतौ, तस्यैवेयं "श्वेतो ऽश्वो dhàvatã"ti धीः ? उत yasya'pàdànànadhyavasàyaþ, तस्यापि---इति ? किमतः । यदि तावदप्रत्याकलितह्वेषाध्वतिन-पदविहारनिर्धोषापादानस्येत्युच्यते, तदाप्रतीतिविरोधः । स ह्येवं प्रतिपद्यते---भवितव्यमस्मिन् देशे नूनमश्वेन, भवितव्यञ्च केनचिद्धावतेति । अथाश्वसंबन्धिनमेव सुरपुटटङ्काररवमभ्यासपाटववशादवैति, तदासावश्ववर्तिनीमेव वेगवतीं गतिमनुमिनोतीति, न पुनः केवलामेवावगम्य, तस्यान्वयं पदार्थसामर्थ्येनावबुद्ध्यते । यो ऽपि तस्मिन् देशे नास्त्यन्यो ऽश्वादिति निश्चित्य, पारिशेष्यादपादानाध्यवसाये ऽपि ह्वेषाध्वनेश्श्वैत्यसमानाधिकरणमश्वत्वमप्यध्यवस्यति, / तस्यापि गृहाभावदर्शनमिव बहिर्भावावगतावर्थापत्तिः---"यो ऽयं श्वेतः, स एषो ऽश्वः" इत्यत्र प्रमाणम् । यस्तु श्वैत्यसमानाधिकरणौ ह्वेषाध्वनि-खुरपुटटङ्कारावध्यवस्यति,तस्याप्यश्वत्वे वेगवति च गमने श्वेतवर्तिन्येवानुमानम्, न स्वतन्त्रयोः । अतः प्रमाणान्तरेणासम्बद्धावभातानां पदार्थानां न क्वचिदन्योन्यसम्बन्धबोधकत्वमनुमानार्थापत्तिव्यतिरेकेण प्रतीतम् । अपि च यदि पदार्थावगतिमात्रादेव परस्परान्वयावगमः, तदा कस्मिन् प्रमाणे तस्यान्तर्भाव इति वाच्यम् ? न तावच्छाब्दे, शब्दाभावात् । पदाथाभिधानावान्तरव्यापारेण हि 1138यच्छब्दादन्वयज्ञानम्, तच्छाब्दमित्येष वो राद्धान्तः । 1139तस्मान्नास्य शाब्दे ऽन्तर्भावः । प्रमाणान्तराभ्युपगमे तु शाब्दस्योच्छेदः, शब्दावगतपदार्थविषये ऽपि तस्यैव प्रामाण्यप्रसङ्गात् । तस्माच्छब्दाभिहितानां पदार्थानामन्यत्रादृष्टं वाक्यार्थबोधनसामर्थ्यं कल्पयितव्यम् । तदाधानशक्तिश्च शब्दानामपीति कल्पनालाघवाच्छब्दानामेवान्वितस्वार्थावबोधनशक्तिमात्रं कल्पयितुं न्याय्यम् । तेन पारम्पर्येण पदानामन्वितेषु सामर्थ्यमिति निरस्तम् । 1140नन्वनन्तप्रतियोग्यन्वितस्वार्थबोधनविषया अनन्ता एव शब्दस्य शक्तयः कल्पयितव्यास्स्युः । अभिहितान्वयवादे त्वेकस्मिन्नर्थे एकस्य शब्दस्यैकैव शक्तिरिति । 1141तन्न---एकयैवाऽकाङ्क्षित-सन्निहित-1142योग्यार्थान्वितस्वार्थाभिधानशक्त्या प्रतियोगिभेदेन कार्यभेदोपपत्तेश्चक्षुरादीनामिव । चक्षुर्यथैवैकया दर्शनशक्त्या घटादिप्रतियोगिसहायभेदाज्ज्ञानानि भिन्नानि जनयति, तथा शब्दो ऽपि प्रतियोगिभेदादिति मन्तव्यम् । किञ्च पदार्थेष्वपि तुल्यमेतदिति न किञ्चिदेतत् । अन्ये त्वाहुः---आकाङ्क्षा-सन्निधि-योग्यतावन्तः पदार्था वाकयार्थीभवन्ति, न पुनर्वाक्यार्थमेव बोधयन्तीति । तदिदमतिमन्दम्---वाक्यार्थावगतेः कारणाभावप्रसङ्गात् । अनुपायत्वे पदानामन्वयप्रतीतौ पदार्था अपि चेन्न कारणम्, अकारणिकैवा । द्यपद्येत । स्यान्मतम् । क्रियापदेन, कारकपदेन वा sàkàïkùer'the ऽभिहिते, यदेव पदान्तरेण योग्यप्रतियोगिपदार्थान्तरं सन्निधाप्यते, तदवे तस्य सम्बन्धित्वेनावतिष्ठते--इति । सत्यमेवम् । अवगतिस्तु तत्सम्बन्धस्य किन्निबन्धनेति वाच्यम् । अथ पूर्वपदार्थे साकाङ्क्षे अभिहिते, यत् पदान्तरमुच्चरितम्, तत् तत्सम्बन्धितयैव स्वार्थमुपनयति प्रत्ययवत् । यथा प्रकृत्यर्थे पूर्वप्रतीते प्रत्यय उच्चार्यमाणस्स्वर्थं तद्विशिष्टमेवाभिधत्ते, तथा पदान्तरमपि । तदुक्तं, "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" [म. भा.] इति । प्रकृति स्वार्थं प्रत्ययार्थविशैषणत्वेनोपनयतीति, प्रत्ययेन तदर्थमाहेत्यर्थः । तथा चोक्तम्--- "नित्यं विशिष्ट evàr'the प्रत्ययो यत्प्रयुज्यते । तत्पूर्वतरविज्ञातप्रकृत्यर्थविशेषणात्" ॥ इति । अङ्गीकृतं तर्हि द्वितीयस्य पदस्यान्विताभिधानम्, प्रथमस्य तथापि नास्तीति चेन्न । वाक्ये पादानां प्रयोगक्रमनियमाभावात् । यदेव कदाचित् प्रथमम्, तदेव कदाचित् द्वितीयमिति, सर्वपदानामेवान्विताभिधानमापतितम् । अभिहितान्वयवादी च प्रकृति-प्रत्यययोरप्यन्वय-व्यतिरेकावधारितव्यतिरिक्तशक्तिकयोरभिहितान्वयमेव पदवदिच्छति । तथा च--- "प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति यत् । भेदेनैवाभिधाने ऽपि प्राधान्येन तथोच्यते" ॥ "पाकं तु पचिरेवाऽह कर्तारं प्रत्ययो ऽप्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचिद्" ॥ 1143॥ इत्याह । किञ्च प्रतययश्चेदन्विताभिधायी, तदा तदविशेषात् पदानामप्यन्विताभिधायिता किमिति नाभ्युपेयते, किमर्धवैशसेन । यदि प्रकृति-प्रत्यययोरप्यन्विताभिधानमस्ति, न तर्हि द्वारमित्यत्रान्विताभिधानानुपपत्तिनिबन्धयाऽकाङ्क्षया विव्रियतां, संव्रितयां वेत्यध्याहारः । उच्यते । द्वारमिति प्रथमेयं प्रातिपदिकार्थाव्यतिरिक्तार्थाभिधायिनी । तेनात्र केन सहान्वितस्याभिधानम् । व्यतिरिक्तार्थे प्रत्यये प्रविशेत्यादौ यो ऽध्याहारः, सो ऽभिहितार्थानुपपत्त्यैव विश्वजिदादिवदिति न दोषः । वाक्यार्थविषये भट्टपादमतम् । 1144वार्तिककारमिश्रास्तु-लाक्षणिकान् सर्ववाक्यार्थानिच्छन्तः पदार्थानामन्वयावबोधशक्तिकल्पनां निराकुर्वन्ति । अनन्वितावस्थो हि पदार्थो ऽभिहितो ऽन्वितावस्थां स्वसम्बन्धिनीं लक्षयति । अवस्था-वस्थावतोर्हि सम्बन्धात्, अवस्थावत्यभिहिते, भवत्येवावस्थापि बुद्धिस्था ॥ सर्वत्र च सम्बन्धिनि दृष्टे, सम्बन्ध्यन्तरे बुद्धिर्भवतीति कॢप्तमेव । तेन नास्ति पदानामन्वितबोधने शक्तिकल्पनेति । तदाहुः--- "वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नस्स्थितिः । " अत्रापरे ब्रुवते---नेयं लक्षणा, स्वार्थापरित्यागात् । स्वार्थपरित्यागेन हि गङ्गादिषु लक्षणा दृष्टा-इति । ते तु मीमांसातन्त्रान्तःपातवैकल्येनैवमाहुः । लक्षणीयवशेन हि क्वचित् स्वार्थस्य त्यागः, संग्रहो वा । "sçùñãråpadadhàtã"ti 1145लक्षणायास्स्वीकारः, 1146गुणिनां तद्गणपठितानां सृष्टिशब्दरहितानामपि लक्ष्यमाणत्वात्, तदन्तर्गतत्वाच्च सृष्ट्यर्थस्रू । तथा "पौर्णमासीं यजते" इत्येकवचनानुपपत्त्या पौर्णमासीशब्दो यागवचनो यागसमुदायलक्षणार्थः1147 / न च समुदायपरिग्रहे समुदायित्यागः, तदाश्रयत्वात्तस्रू । तथैतरेतरयोगद्वन्द्वे द्विवचन-बहुवचनानुपपत्तेरर्थान्तरसहितावस्था लक्षणयाऽश्रीयते, न चावस्थावत्परित्यागः । तथा निषादस्थपत्यधिकरण [मी. द. 6. 1-10] पूर्वपक्षे षष्ठ्यर्थलक्षणा स्यादित्युच्यते, न तत्र प्रकृत्यर्थस्य त्यागो ऽप्यापद्यते । तथा 1148रथघोषेणेत्यत्र रथस्यापरित्यागः । तथा "मेधपतये 1149medhami"tyekavacanàntasya मन्त्रस्य लक्षणया प्रकृतौ निवेशः । न च गुणिनोरग्नीषोमयोस्तत्र हानमिति, 1150स्वार्थापरित्यागे ऽपि युक्तैव लक्षणा । गुरुमतेन लक्षणानिरूपणम् । अत्रोच्यते । कथं पुनरियं लक्षणा ? / vàcyasyàr'thasya वाक्यार्थे सम्बन्धानुपपत्तितः । तत्सम्बन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते ॥ 1151॥ इति सङ्ग्रहश्लोकः1152 / "गङ्गायां घाषः," इत्यादिषु श्रौतस्य गङ्गापदार्थस्य वाक्यार्थे ऽन्वयासम्भवात्, तं परित्यज्य तत्सम्बन्धाल्लब्धबुद्धिसन्निधेः कूलाद्यर्थस्य वाक्यार्थान्वयिताध्यवसीयते । अत एवाऽहुः--- "अनुपपत्त्या, सम्बन्धेन च लक्षणा bhavatã"ti । इह च "gàmànaye"tyàdau न ÷rautasyàr'thasyànvayàyogyatvaü, नाप्यन्वितावस्थस्याऽनयनसम्बन्धार्हता1153 / अन्वितार्थस्यान्वयान्तरासम्भवात् । अथ मा भूदेषा लक्षणा, किनतु क्रियावगत कारकान्वयिनीमात्मनो दशामवगमयति, अविनाभावादिति । उच्यते---शाब्दत्वं तावदित्थमपह्नुतमन्वयावगमस्य, किन्तु सामान्यतोदृषानुमानगोचरताभ्युपगता भवति । तथा विशिष्टान्वयावगतिरनुपपद्यमाना 1154निर्मूलाऽपद्यते । अथ विशेषान्वयं विना व्यवहारानवकल्पनादनर्थकं शब्दोच्चारणमिति तदाश्रयणम्, एवमपि प्रेक्षापूर्वकारिणां1165 सार्थकवाक्यमात्रप्रयोगिणां वचनाद्विशेषान्वयावगमः । वेदे त्वानर्थक्येन न भवितव्यमिति, प्रमाणाभावान्न शक्यते विशेषान्वयो ऽवगन्तुम् । न च लोके ऽप्यानर्थक्यमापद्यत इत्येतावता कारणेनोपायाद्विनापि विशेषान्वयाध्यवसानं युक्तम् । न हि दग्धुकामस्योदकोपादानमनर्थकमिति, जलस्य दाहशक्तिराविर्भवति । काममानर्थक्यम् । न पुनस्सामान्यतोदृष्टस्य 1156विशेषान्वयावसायिता । अथाऽकाङ्क्षित-सन्निहित-योग्यान्यवपरता वृद्धव्यवहारे पदानामवगतेति, व्युत्पत्त्यनुसारेण विशेषान्वयावगमः । तन्न तत्र वृद्धव्यवहार एव तत्परता पदानाम्, पदार्थानां वा उपायाभावेन कथं नाम निर्वहति ?मे चिन्ता सा हि पदानाम्, पदार्थानां वा शक्तिकल्पनां विनानुपपन्नेति मन्यामहे ॥ 10 ॥ सा च पदानामेवोचितेत्याह--- 1157प्राथम्यादभिधातृत्वात् तात्पर्यावगमादपि1158 / पदानामेव सा शक्तिर्वरमभ्युपगम्यताम् ॥ 11 ॥ प्रथमभावीनि पदान्यतिलङ्घ्य, nàr'theùu वाक्यार्थबोधनशक्तिराश्रयितुं युक्ता । किञ्च पदानि तावदभिधायकानीति निर्विवादम् । तेन तेषामभिधानशक्तिस्सम्प्रतिपन्नैवेति, तस्या एवान्वयपर्यन्ततया कल्पयितुं सुकरा । पदार्थानान्तु बोधनशक्तिरेव कल्प्या । तेन "धर्मिकल्पनातो वरं धर्मकल्पना 1159laghãyasã"tyanvitàbhidhàna÷aktiþ पदानामेव कल्पयितुमुचिता । किञ्च पदान्यभिधायकानीष्यन्ते, तत्र यदि स्वरूपमात्रविषयामेव पदार्थबुद्धिमादध्युः, तदाप्यभिधायकता हीयेत, तस्या बुद्धेस्सम्बन्धग्रहणसमयजातपदार्थबोधकसंस्कारोन्मेषप्रभवत्वात् । अवश्यं हि सम्बन्धस्मरणसिद्ध्यर्थं सम्बन्धिभूतार्थस्मरणसंस्कारोद्बोधो ऽङ्गीकरणीयः । तस्मात् सम्बन्धग्रहणसमयानधिगतान्वितार्थप्रतिपादनाभ्युपगम एव शब्दानामभिधायकतेति, तामङ्गीकुर्वता पदानामन्विताभिधायकताऽश्रयणीया । यस्तु--- "पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते" ॥ [श्लो. वा. अधि. 6. 107.] इति । तथा--- "भावनावचनस्तावत् तां स्मारयति लोकवत्" ॥ [श्लो. वा. अधि. 7. श्लो. 248] इति चाऽचार्यवचनदर्शनात् स्मारकतामेव पदानामभिधायकत्वमाह, तं प्रत्याह--- "tàtparyopagamàdapã"ti / येनापि वादिना पदानां स्मारकत्वमेव पदार्थेष्वङ्गीकृतम्1160, सो ऽपि वाक्याथप्रतिपत्तिपरतां पदानामभ्युपैत्येव, अन्यथा वाक्यार्थस्याशाब्दत्वप्रसङ्गः । एवञ्चेत् पदानामेव साक्षाद्वाक्यार्थबोधनशक्तिरस्तु, किं परमपराश्रयणेन1161 / तेन पदार्थेषु पदानां स्मारकत्वातिरिक्तं ये ऽभिधायकत्वमाहुः, तेषां शक्तित्रयकल्पना । एका तावत्पदानामभिधायकत्वशक्तिः, अपरा च पदार्थगतान्वयबोधनशक्त्याधानशक्तिः, पदार्थानाञ्चान्वयज्ञापनशक्तिरिति । स्मारकत्ववादिनस्त्वभिधानशक्तिं हित्वा शक्तिद्वयकल्पनालाघवात्, उक्तेनैव न्यायेन पदानामेव शक्तिकल्पनाया 1162उचितत्वात्, अन्विताभिधायीनि पदानीति स्थापितम् ॥ 11 ॥ सम्प्रति पूर्वोक्तमितरेतराश्रयदोषं परिहर्तुम्, यथा पदेभ्यो वाक्यार्थप्रतिपत्तिः, तथा दर्शयति--- 1163पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । 1164न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥ 12 ॥ यस्तावदगृहीतसम्बन्धः, यस्य च सम्बन्धग्रहणसंस्कारो नोत्पन्नः, प्रध्वस्तो वा स वाक्यार्थप्रतिपत्तौ नाधिक्रियते । यस्त्वनपभ्रष्टसम्बन्धग्रहणसंस्कारः, स पदं श्रुत्वा नूनं तावदिदं स्मरति---इदमस्याकाङ्क्षित-सन्निहित-योग्य-प्रतियोग्यन्वितस्य वाचकमिति । एवञ्च स्मरता स्मृतमेव अनन्वितमपि1165 स्वरूपमनवयभाजाम् । न चैकपदश्रवणे वाक्यार्थावगतिरितिकश्चिन्मन्यते । अभिहितान्वयवादिनो ऽपि यावत् पदान्तरमर्थान्तरं नोपस्थापयति, तावदन्वयावगमो नास्ति । पदार्थस्यान्वयावबोधिनः पदार्थान्तरापेक्षत्वात्, प्रतियोगिसापेक्षत्वादन्वयस्य । अतस्तन्मते ऽपि सर्वदैरनन्वितस्वार्था 116अभिधानीयाः । पश्चात्तेभ्यस्सर्वेभ्यस्स्मृत्यारूढेभ्यो वाक्यार्थप्रतिपत्तिरङ्गीकरणीया । तदाहुर्वार्तिककारमिश्राः--- "ते 'pi1165 नेवास्मृता यस्मादृ वाक्यार्थं गमयन्ति नः । तस्मात् तत्स्मरणेष्वेव 1167संहतेषु प्रमाणता" ॥ [ बृहट्टीका ] इति । अत एव तत्रभवत आचार्यस्य वाक्यलक्षणं "saühatyàr'thamabhidadhati पदानि वाक्यमि" [शा. भा. बला. a. प. 824.] ति । नन्वन्विताभिधानवादिनां कथं वाक्यार्थपतिपत्तिः । श्रूयमाणेन हि पदेन yor'tho नावबोधितः, स कथमन्तर्हिते तस्मिन्नवभासेत । उच्यते---अभिहितान्वयवादिनो ऽपि नायं नियमः---श्रूयमाण एव पूर्वपूर्ववर्णजनितसंस्कारसहितो ऽन्त्यो वर्णः पदार्थप्रतिपादक इति, बाल्यदशाधीतात् प्रागनवधृतार्थादङ्गपरिज्ञानसंस्कारात् पश्चात् स्मृतादपि वेदादर्थावगमदर्शनात् । तेन स्मृत्यारूढस्यावगमकत्वमदोषः । श्रूयमाणेन हि पदेन प्रतियोगिसापेक्षत्वादन्विताभिधानस्य प्राक् सहकारिविरहादर्थो नाभिहितः, पश्चादभिधीयत इति किमनुपपन्नम् । ये ऽपि वादिन एवमाहुः---एकमेव पदमन्विताभिधायकमस्तु, इतराणि च पदानि प्रतियोगिसन्निधापनमात्र एव व्याप्रियन्ताम् । न चागृह्यमाणविशेषता, प्राथम्येन, प्रधानपदत्वेन वा विशेषग्रहणात् । अत एव चाऽहुः--- "पदमाद्यं1168 वा वाक्यम्, प्रधानं पदं वा वाक्यमि" [वा. प. का. 2. श्लो. 2.] ति । तान्प्रत्याह-- "sarvami"ti । प्रथमस्यैव स्याद्वाक्यता यदि, सर्वपदार्थानां प्रथमपदार्थान्वितता स्यात् । न चायं नियमः । "अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती" [तै.सं. 6.1.9टति क्रयमात्रान्वयितवादारुण्यस्य । किञ्च1169 वाक्ये पदानामानुपूर्व्यनियमाभावात्, कदाचित्तदेव प्रथमं सदन्विताभिधायकम्, अन्यदा नेति न युक्तम् । तथा प्रधानपदस्यापि वाक्यत्वमयुक्तम्, सोमपदार्थेन1170 सह सर्वेषामनन्वयात् । यद्यप्यारुण्यादीनां सर्वेषां सोमं प्रत्यैदमर्थ्यमस्ति । तथाप्यस्मिन् वाक्ये क्रय एवाऽरुण्यादीनामैदमर्थ्येन, क्रिया-कारकभावेन चान्वयः । क्रयद्वादेण तु सोमं प्रत्यैदमर्थ्यमात्रम् । अथ यत्प्रतिपादनपरं वाक्यम्, तत् प्रधानमित्युच्यते । इह तु क्रय एव सर्वकर्मकरणावच्छिन्नः प्रतिपाद्यते । तेन क्रीणातीत्येतदेव1171 प्रधानं पदम्, तदन्वयिता च सर्वेषामारुण्यादीनामिति । अत्रोच्यते---वाक्यस्य यत् तावत् तात्पर्यं, 1172तन्न व्यवस्थितम् । क्वचिदाख्यातपरत्वमेव---"अग्निहोत्रं juhotã"ti । क्वचिद् गुणविधिपरत्वं, दध्ना juhotã"ti । तेन प्रधानपदत्वस्यापि सर्वेषां पदानां सम्भवात्, सर्वेषामेव पदानामन्विताभिधानशक्तिराश्रयणीया । तथा सति यत्रापि क्लॄप्तशक्तिकतया तदन्विताभिधायकत्वमविरुद्धम् । पदार्थेष्वपि चैतत् तुल्यमेव । नन्वेवं "gàmànaye"tyàdau परस्परपर्यायता सर्वशब्दानां स्यात् । यथा "gàmi"tyanenà'nayatyanvitàbhidhànam, तथा "''naye"tyanenàpi गवान्विताभिधानमिति । उच्यते---द्वावेतावर्थौ, यदानयनान्वितं गोत्वम्, गवान्वितञ्चाऽनयनमिति । तेनैकैकेनैकैकस्यार्थस्याभिधानात् कुतः पर्यायत्वप्रसङ्गः । पदार्थेष्वपि चैतत्समानम् । ननु क्रीणात्यर्थस्याऽरुण्याद्यनेकार्थान्विताभिधानादावृत्तिलक्षणो वाक्यभेदस्स्यात् । न । तन्त्रोच्चारणात् । वैरूप्ये च तन्त्रतानुपपत्तेर्वाक्यभेदस्स्यात् । "nyàyasampàditavyaktã"ti किमिदम्, यावन्न्यायेन वचनव्यक्तिर्नसम्पाद्यते, तावत् पदजातं वाक्यार्थस्यावबोधके न भवति । लोकव्य1173वहारवर्तिभिर्न्यायैर्यावत्---इदं विधेयम्, इदमनुवाद्यम् । इदं प्रधानम्, इदं गुणभूतम् । इदं विवक्षितम्, इदविवक्षितमित्यादि न सम्प्रधार्यते, तावन्न क्वचिद्वेदवाक्यार्थो ऽवबुद्ध्यते । तदुक्तं वार्तिककारमिश्रैः--- "तावदेव हि सन्देहो वेदवाक्ये श्रुते भवेत् । यावन्न वचनव्यक्तिस्तस्य स्पष्टावधार्यते ॥ ज्ञात्वा तु वचनव्यक्तिं मीमांसान्यायकातराः । प्रतीयन्ते समस्ताश्च वेदवाक्यार्थसंशयाः" ॥ इति । अत एव मीमांसाया वेदवाकयार्थप्रतिपत्तावितिकर्त्तव्यतात्वम् । तदुक्तं तैरेव--- "धर्मे प्रमीयमाणे हि वेदिन करणात्मना । इतिकर्तव्यताभागं 1174मीमांसा पूरयिष्यति" ॥ [बृहट्टीका ] इति । ननु लोके द्रागेव वाक्यार्थावगतिर्नेयतीं सामग्रीमपेक्षते । उच्यते---अत्यन्ताभ्यस्तेषु वाक्येषु स्यादेवम्, अदृष्टार्थेषु स्मृत्यादिवाक्येषु, लोके ऽपि नानाविधविवादोत्थानात् कुतो dràgevàr'thani÷cayaþ / अपि च कारणाभावेनापि लोकस्यायंविवेको नास्ति । तदुक्तम्--- "बहुजाति-गुण-द्रव्य-कर्मभेदावलम्बिनः । प्रत्ययान् सहसा जातान् श्रौत-लाक्षणिकात्मकान् ॥ न लोकः कारणाभावान्निर्धारयितुमर्हति । बला-बलादिसिद्ध्यर्थं वाक्यज्ञास्तु 1175विचिन्वते" ॥ [ तं. वा. पृ-] इति । यच्चेदं सर्वपदानामन्विताभिधायित्वमुच्यते, तत् सर्वेषु श्रौतार्थेषु पदेषु । लाक्षणिक-गौणार्थपदप्रयोगे तु यदेव तत्र श्रौतार्थ पदम् तदेवान्विताभिधायकम्, इतरत्तु पदं प्रतियोगिसन्निधापनपरमेव । तत्र वाचकत्वशक्त्यनवधारणात् स्वार्थस्यापि तत्तदानीमवाचकम्, अन्वयायोग्यत्वात् । किन्तु तदर्थेन स्मृतेन यत् स्वसम्बन्धि, स्वसदृशं वा स्वयमन्वययोग्यमुपस्थाप्यते, तेनान्वितं श्रौतार्थमेव पदं स्वार्थमभिधत्त इति दर्शनरहस्यमिदम् । न च सर्वपदान्येव लाक्षणिकानि, गौणानि वा वाक्ये सम्भवन्तीति निरवद्यम् । क्वचिदभिधानं निमित्तम्, kvacidabhihitor'tha इति च यदुक्तम्, तच्छब्दोपस्थापिततां दर्शयितुं गौणमभिहितत्वग्रहणम् ॥ 12 ॥ कथं पुनरन्विताभिधायिनां पदेन स्वरूपमात्रं स्मारयितुं शक्यमित्याह--- अन्वितस्याभिधाने ऽपि स्वरूपं विद्यते सदा । तेन स्वरूपमात्रे ऽपि शब्दो जनयति स्मृतिम् ॥ 13 ॥ एवं तावत् सम्बन्धग्रहणान्तर्गतं स्वरूपस्मरणमुक्तम् । सम्प्रति स्वरूपमात्रस्मरणमपि पदादेव नानुपपन्नमित्याह--- yathàr'thenàpramàõena स्वपदं स्मार्यते क्वचित् । पदेनाप्यप्रमाणेन tathàr'thassmàrayiùyate // 14 // न हि यत्प्रमाणं, तदेव स्मरणकारणम्, अप्रमाणमेव हि तत् । यस्य तु येन सह कदाचित्प्रत्यासत्तिः प्रतीतपूर्वा, स तत्र संस्कारोद्बोधद्धारेण शक्नोत्येव स्मृतिं जनयितुम् । अस्ति च स्वरूपस्यापि तदभिधेयान्तर्गत्या शब्देन प्रत्यासत्तिरिति, शाक्नोति तत्रापि शब्दस्स्मृतिं जनयितुम्, अर्थवत् । यथा निर्विकल्पकदशाप्रतीतमर्थस्वरूपमात्रमनभिधेमपि शब्दं स्मारयति, तथा शब्दो ऽप्यर्थमिति, किमनुपपन्नम् । एतेन---पदोच्चारणानन्तरं पदार्थस्वरूपप्रतीतिस्समर्थिता । अभिहितान्वयवादिनो ऽपि सा न प्रमाणम्, अभ्यधिकार्थपरिच्छेदाभावात् । "अनधिगतार्थगन्तृ pramàõami"ti सिद्धान्ताभ्युपगमात् । तदुक्तम्--- "sarvasyànupalabdher'the प्रामाण्यं स्मृतिरन्यथा" [श्लो. वा. औ. सू श्लो. 11.] इति । अत एव स्मृतिरियम्, यदि पुनस्स्मृतिरेषा नाभ्युपेयेत, तदा प्रमाण-स्मृति-संशय-विपर्ययेभ्यः प्रतिपत्त्यन्तरानभ्युपगमात् पदात् पदार्थप्रतीतिः क्वान्तर्भाव्यतामिति वाच्यम् । अत एवाभिहितान्वयवादे ऽपि स्मारकत्वमेवास्मभ्यं रोचते ॥ 14 ॥ इतरेतराश्रयमिदानीं परिहरति--- स्मृतिसन्निहितैरवमर्थैरन्वितमात्मनः1176 / अर्थमाह पदं सर्वमिति 1177नान्योन्यसंश्रयः ॥ 15 ॥ स्वार्थस्वरूपमात्रस्मरणे हि न पदं पदान्तरमपेक्षते । स्मृतिसन्निहितमपीदं भवत्येव सन्निहितम् । नास्ति तेनेतरेतराश्रयत्वम् । ननु वृद्धव्यवहारेण व्युत्पत्तिः, अन्वितार्थप्रतिपत्तिनिबन्धनश्च व्यवहारः, अतस्तद्दर्शनात् अन्वितप्रतिपत्तिरेवानुमातुं शक्या, न त्वनन्वितपदार्थमात्रस्मरणम् । उच्यते---व्यवहारानुमितान्वितप्रतिपत्त्यन्यथानुपपत्तिरेवानन्वितस्वार्थस्मरणसम्भवे प्रमाणम् । दर्शितं ह्येतत्---नानन्वितप्रतिपत्तिमन्तरेणान्वितप्रतिपत्तिरुपपद्यत इति । 1178अत्र कश्चिदाह---यदि स्मृतिसन्निहितमाश्रित्यान्विताभिधानं परैः क्रियते, तदा स्मरणस्य प्रत्यासत्तिनिबन्धनत्वात्, anekeùà¤càr'thànàü प्रत्यासत्तिसम्भवात्, तेषु स्मृतिसन्निहितेष्वगृह्यमाणविशेषत्वात्, "उरवायां pacatã"ti नोखा पचतयर्थान्वितैव केवलाभिधीयेत । सा हि 1179कुलालाद्यन्वितापि प्रतिपन्नैवेति, स्मरणात् तदन्विताप्युरवाभिधीयेत । तथा पचत्यर्थो ऽपि पिष्टकादिकरणको ऽवगत1180 इति तत्स्मरणान्नौदनान्वित एवाभिधीयेत । अभिहितान्वयवादे तु नायं दोषः । ekaikasyàr'thasyàbhidheyatvàditi / 1181अत्रोच्यते---पदात्तावत् पदार्थप्रतीतिस्स्मरणाद् भिन्ना वदितुं न शक्यते । तेन स्मृतानामेवान्वयबोधकत्वमित्याश्रयणीयम् । तथा च तुल्यो दोषः । अथ शब्दैस्स्मारितानामन्वयबोधकत्वं1182 वृद्धव्यवहारे तथादर्शनादित्यदोषः1183 / मतान्तरे ऽपि तुल्यमेतत् । न चायमेकान्तः, वृद्धव्यवहारे ऽध्याहृतेनाप्नयर्थेनाऽन्विताभिधानदर्शनादित्युक्तम् । अथ ÷abdairbahavor'thàssmàryante, किन्तु तेषां कतमेनान्वयावबोधकत्वमिति न विद्मः1184 / अभिहितान्वयवादे त्वभिहितेनैवान्वयबोधकत्वं युक्तमेवेति । तदसत् । स्मारकत्वातिरेकिणी1185कान्याभिधायकता, या व्यवस्थानिबन्धनम् । अथोच्येत-स्मारकत्वं नाम प्रत्यासत्तिनिबन्धनम् । तेन तदतिरेकिण्यभिधेया--- भिधायकतालक्षणा प्रत्यासत्तिरङ्गीकरणीयेति । नैतदेवम् । स्मारकत्वेनैव वृद्धव्यवहारे दर्शनात् स्मारकत्वोपपत्तेः । 1186प्रत्याय्य-प्रत्यायकता हि वाच्यवाचकता, सा च यद्यप्यग्नि---धूमादीनां सम्बन्धान्तरपूर्विका दृष्टा । तथापि शब्दे तथा नाऽश्रीयते, किन्तु वाचकत्वावगमादेव वाचकत्वम् । एवं स्मारकत्वावगमादेव स्मारकत्वमिति, किं प्रत्यासत्त्यन्तराश्रयणेन । अपि चान्वितार्थवादिन एवेदं प्रतिनियतान्वयित्वमुपपद्यते---यत्पदार्थान्तरान्विताभिधायकतया स्मार्यते, तदन्वितस्यैव वृद्धव्रूवह्वारे वाच्यत्वदर्शनात् । यत्राप्यध्याहारः, तत्रापि सन्निधापकवशेन विशेषान्विताभिधानलाभ इति लोकत एव ज्ञातमिति, न कश्चिद्दोषः । अपि च ज्ञातं तावदेतद् यदनेन पदेनायमर्थो ऽन्वितो वाच्य इति, तत्र यद्यन्येनाप्यन्विताभिधानं स्यात्, तदा वाक्यभेदो भवेत् । न चासावेकवाक्यत्वसम्भवे न्याय्यः । तदुक्तम्--- "सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते" [श्लो. वा. प्र. सू. श्लो. 9.] इति । अत एव यथाकथञ्चिदेकवाक्यत्वोपपत्तौ वाक्यभेदस्यान्याय्यत्वम् । लोके च लक्षणा, गौणी च वृत्तिर्वाक्यभेदभयादेव1187 / अन्यथा वाक्यं भित्वा किमित्यध्याहृत्य योग्यमर्थान्तरं सर्वपदान्येव मुख्यार्थानि नाऽश्रीयन्ते । वेदे ऽप्येकवाक्यत्वबलादेवार्1188'थवादेषु1189गुणवादाद्याश्रयणम्, 1190सम्मार्गाधिकरणे [मी. द. 2. 1. 4.] विभक्तिव्यत्ययवर्णनम् । औदुम्बराधिकरणपूर्वपक्षे च कथञ्चित् पशुफलकत्वाश्रयणम् । चित्राधिकरणे [मी. द. 1. 4. 2.] रूढिपरित्यागेन "पञ्चदशान्याज्यानि भवन्ती" [तां . व्रा. 20. 1. 1.] तिकथञ्चिन्नामधेयत्वाश्रयणम् । वाजपेयाधिकरणे [मी. द. 1. 4. 5.] च वाक्यभेदभयादेव नामधेयत्वाश्रयणम् । पौर्णमास्यधिकरणे [मी. द. 2. 2. 3.] चानेकगुणविधाने वाक्यभेदापत्तेस्स्मुदायानुवादकत्वसिद्धिः । प्रकरणान्तराधिकरणे [मी. द. 2. 3. 11.] च वाक्यभेददोषादेवाग्निहोत्रपदस्य गौणत्ववर्णनम् । ग्रहाधिकरणे [मी. द. 1. 3. 7.] चैकत्वस्याविवक्षितत्वम् । "अर्द्धमन्तर्वेदि मिनोति, अर्द्धं बहिर्वेदी" [मै. सं. 3. 9. 4.] त्यत्र [मी. द. 3. 7. 6.] देशलक्षणापरत्वम् । क्षौमाधिकरणै [मी. द. 6. 1. 5.] च पुन्द्वयविधानहानम् । हविरार्त्त्यधिकरणे [मी. द. 6. 4. 6.] चोभयपदस्याविवक्षा । "वारुण्या निष्कासेन तुषैश्चावभृथं यन्ती" [मी. द. 7. 3. 5.] त्यत्र निरपेक्षत्वत्यागः । पर्युदासाधिकरणे [मी. द. 10. 8. 7.] च नञर्थस्य लाक्षणिकत्वमित्याद बहुतरं दृश्यते । तत्र यदि समभिव्याह्वियमाणस्य पदस्याभिधेयं परित्यज्य, अन्येन सहान्वयो लक्ष्यते, 1191तदा तदेकवाक्यता हीयेत । 1192तदर्थमेवेदमुक्तं, "न्यायसम्पादितव्यक्तीति" / एकवाक्यत्वं हि न्यायः1193 / तदनुसारेण yor'thaþ, सो 'त्र वाक्यस्याऽश्रयणीयः । वृद्धव्यवहारच्युत्पत्तिनियन्त्रितायां शब्दार्थावगतौ ये न्यायाः वृद्धव्यवहारे वाक्यार्थावगतिहेतुतया विदिताः, तानपरिजहता वाक्यार्था बोद्धव्या इति-सर्वासामेवानुपपत्तीनामनवकाशः । भवतु तर्हि पदार्थान्तरेण तावदन्विताभिधानमेकवाक्यत्वबलात् तत्स्मारितेन, स्वयं स्मारितेन च tadekavàkyatvànuguõenàr'thàntareõàpi किमित्यन्विताभिधानं न भवति । उच्यते---पदद्वयेनैवान्विताभिधानसिद्धेराकाङ्क्षोपशान्तेः । अथ नोपशान्ताऽकाङ्क्षा, तर्हि को नाम तत्रान्विताभिधानं वारयेत् । अत एवैकपदोच्चारणे तदर्थसम्बन्धमुखेन बहुष्वपि smçtisannihiteùuyasyàr'thasya केनचित्प्रकारेण विशेषो गृह्यते, तेनैवान्विताभिधानम्, अगृह्यमाणे तु विशेषे ऽनध्यवसायादप्रतीतिरेव । अत एव विकृतिषु तत्सादृश्येन यदपूर्वं स्मर्यमाणं स्वोपकारकं स्मारयति, तदीयेनैवोपकारेण परिपूरण्म् । अतो यत्र बहुतरधर्मसाधरण्यनिबन्धनं सादृश्यमत्यन्तोद्मटम्1194, तत्रैव शीघ्रं स्मृत्युपपत्तेस्तदीयोपकारपरिग्रह एव । दर्विहोमेषु तु सर्वापूर्वाणामविशेषाद् विशेषो ग्रहीतुमशक्य इत्यनध्यवसाय एव प्राकृतस्योपकारस्यएति, तत्रैवोपकारकल्पना । 1195अपि च यथावृद्धव्यवहारावगमं वाक्यार्थावबोधः । तत्र तदेव पदेन अनपभ्रष्टसम्बन्धग्रहणसंस्कारस्य पुरुषस्य नियमेन स्मार्यते, तेनैवान्विताभिधानं पदान्तरस्य दृश्यते, नान्येन । सर्वं पदं स्वार्थं हि नियमेन सम्बन्धग्रहणात्1196 स्मारयति, nàr'thàntaram । ततश्च 1197तेनैवान्वितस्वार्थबोधकतेति, न कश्चिद्दोषः । किञ्च यद्यभिहितेनैवान्वितस्वार्थबोधनाभ्युपगम एव प्रतिनियतान्वयबोधो घटते, नान्यथा, तर्हि कल्प्यतां पदानामन्विताभिधानशक्तिरपि । द्विरभिधानमापद्यत इति चेदापद्यताम्, न कश्चिद्दोषः । पूर्वं केवलं पदमनन्वितं स्वार्थमभिधत्ते, प्रतियोगिपदान्तराभिहितवस्त्वन्तरसहायप्राप्त्या तु तत्तदन्वितमर्थमाह, इति न कश्चिद्दोषः । इत्थमपि चास्मन्मते शक्तिकल्पनालाघवमस्ति, पदार्थगतान्वयबोधनशक्त्याधानशक्तिकल्पनात्यागात् । तुल्यायामपि शक्तिकल्पनायाम्, पदानामेवान्वितबोधनशक्तिराश्रयितुमुचिता,1198न पदार्थानाम्, प्रथमावगतत्वात्, वाक्यार्थे च 1199 तात्पर्यस्योपगमादिति ॥ 15 ॥ कथं तर्हीदं भाष्यम्--- "पदानि hã"tyàdi । तत्राऽह--- अन्वितेषु पदैरेवं बोध्यमानेषु शक्तिभिः । अन्वयार्थगृहीतत्वान्नान्यां शक्तिमपेक्षते ॥ 16 ॥ 1200॥ आशङ्कितोत्तरमिदं भाष्यम् । किमाशङ्कितम् ? यद्यन्विताभिधायीनि पदानि, तर्हि नान्वयाभिधायीनि । तत्सिद्ध्यर्थं पदानां शक्त्यन्तरं कल्प्यमिति । अत्रेदमुत्तरम् । यत्पदमन्विताभिधायकम्, तदन्वयाभिधायकमेव । 1201अन्यथान्वित एवासौ नाभिहितस्स्यादिति, anvitaråpeõàr'thenànvayassvãkçtaþ / तं विना तदसम्भवादिति, नापरा तद्विषया पदानां शक्तिः कल्पनीया ॥ 16 ॥ कथं पुनरसावर्थगृहीत 1202इत्यत्राऽह--- प्रतीयन्नन्वयं यस्मात् प्रतीयादन्वितं पुमान् । व्यक्तिं 1203jàtimivàr'the ऽसाविति सम्परिकीर्त्यते ॥ 17 ॥ अन्वयवाने ह्यन्वितः । सो ऽन्वयाप्रतीतौ न प्रतीत एव स्यात्, किन्तु स्वरूपमात्रमेव । न च तदन्वितमुच्यते । तस्मादन्वयं प्रतिपद्यमान1204 एवाऽन्वितं प्रतिपद्यते । यथा व्यक्तिं प्रतिपद्यमान एव जातिम् । अयन्तु विशेषः । अन्वयवानेवान्वित उच्यत इति, अन्वयो ऽप्यभिधानानुप्रवष्टिः । व्यक्तिमत्तैव जातिस्वरूपं न भवति, किन्तु व्यक्तेराकारान्तरभूता जातिस्ततो भिन्ना । साचेदाकृतिश्शब्दाभिधेया, न व्यक्तिरप्यभिधानानुप्रवेशिनी, किन्त्वाकारभूता जातिर्व्यक्तेर्व्यतिरिक्तापि वस्तुस्वभावेन व्यक्तिमन्तरेण न प्रतीतिमनुभवति, एतावता च साम्येन दृष्टान्तः, न सर्वात्मना । नन्वेकविज्ञानारूढा कथं व्यक्तिरनभिधेया । शब्दोत्थापितविज्ञानविषयता ह्यभिधेयता, अस्ति च व्यक्तेरपि तथाभाव इति, कथमनमभिधेयतेति । 1205श्रूयतामवधानेन सर्वस्वं प्राभाकराणाम् । सत्यमेकसंवित्तिविषयता जातिव्यक्त्योः । तथापि चिन्तनीयमिदम्---कथमेषा संवित्तिरुभयविषया जायत इति । किमस्योभयविषयत्वे शब्दमात्रस्यैव व्यापारः ? उत जातिमात्रविषयत्वे शब्दस्स्वरूपमात्रेण व्याप्रियते । व्यक्तिविषयत्वे जात्यनभिधायकतया जातेरन्यथा बोधयितुमशक्यत्वात्---इति । तत्र तावदनन्तासु व्यक्तिषु सम्बन्घग्रहणाशक्तेः, आकृत्युपलक्षितासु च यद्यपि सम्बन्धग्रहणं सुकरम्, तथापि तद्रूपवत्त्वेनैव शब्दाद्व्यक्त्यवगमात्, उपलक्षणत्वे कारणाभावात्, चिह्नाभावेन च क्रियान्वयासम्भवादाकृतिविषयत्वे शब्दव्यापार इति निश्चीयते । तेनाऽकृतिर्न व्यक्तिं गमयति, किन्तु शब्द एव तदभिधायकतयेत्याकृतितो व्यक्तिरुच्यते । अतो 'nvitàbhidhànàyànvayasyàr'thagrahãtatvàdasàvanvayo नाभिधीयते । तेन व्यतिषक्ताभिधानवन्न व्यतिषङ्गाभिधानं, निष्कृष्टामिधानन्तु न भवति । व्यतिषक्ततो ऽवगतेर्व्यतिषङ्गस्य, व्यतिषक्तस्य व्यतिषङ्गं विनाभिधानानुपपत्तेः । 1206भाष्याक्षराणामयमर्थः---पदान्यन्वितमभिधाय निवृत्तव्यापाराणि नान्वयं पृथगभिदधति । अथेदानीमन्विताः प्रतिपन्ना अन्वयमपि प्रतीतं सम्पादयन्ति---इति । लोके च पदार्थानां सम्बन्धग्रहणसमय एव विदितत्वात्, वाक्यान्तरे चान्वयान्तरस्यैव प्रतिपन्नत्वात्, तत्परतैव वाक्यस्येति । वाक्यार्थशब्देन भाष्यकारो ऽन्वयमाह । वेदे त्वपूर्वात्मान्वितो वाक्यार्थ इति 1207वक्ष्यामः । तस्य च स्वरूपमनवगतमित्यस्यैव वाक्यार्थत्वम् । एवमुक्तेन न्यायेन विशेषेणैवान्विताभिधानं समर्थितम् ॥ 17 ॥ ये ऽन्विताभिधानवादिन एवमाहुः---vçddhavyavahàraprasiddhasambandha÷÷abdor'thasya वाचकः, अन्वय-व्यतिरेकाभ्यञ्च सम्बन्धावधारणम् । न च विशेषान्वयविषयौ तौ सम्भवतः । क्रियापदं हि कारकसामान्याव्यभिचारिण्या क्रियया सहान्वय---व्यतिरेकौ भजते । 1208विशेषान्वयान्तरव्यभिचारात् । एवं कारकपदे 'पि योज्यम् । तन्निराकरणाया'--- सामान्येनान्वितं वाच्यं पदानां ये प्रचक्षते । नियतेन विशेषेण तेषां स्यादन्वयः कथम् ॥ 18 ॥ दर्शितमिदं---विशेषान्वये ऽप्याकाङ्क्षा-सन्निधि-योग्यतोपाधिवशेन सम्बन्धग्रहणं सुकरमिति, तदभिधायकतैव युक्ता पदानाम् । यदि चासौ नेष्यते, तदा वाक्यार्थप्रतिपत्तिरेव नोपपद्यते, विशेषान्वयरूपत्वाद्वाक्यार्थस्रू ॥ 18 ॥ ननु च सामान्यान्वयो ऽभिहितो विशेषान्वयमाक्षेप्स्यति, निर्विशेषस्य सामान्यस्य 1209प्रत्येतुमशक्तेर्विशेषान्वयप्रतिपत्तिरुपपन्नैवेत्यत्राऽह--- यद्यप्याक्षिप्यते नाम विशेषो व्यक्तिजातिवत् । निर्धारितविशेषस्तु तद्वदेव न गम्यते ॥ 19 ॥ यथा---जातिर्व्यक्तिमाक्षिपन्त्यपि, न प्रतिनियतं विशैषमाक्षिपति, तथात्रापि प्रतिनियतविशेषालाभान्नियतविशेषात्मकवाक्यार्थप्रतिपथ्ततरनुपपन्ना ॥ 19 ॥ अथ विशेषमात्राक्षेपे ऽप्याकाङ्क्षितस्सन्निहितो योग्यश्च योगविशेषो यः पदान्तरेण समर्प्यते, स एव गृह्यते । 1210 तदतिक्रमे प्रमाणाभावादित्यत्राऽह--- यद्यप्याकाङ्क्षितो योग्यो विशेषस्सन्निधौ श्रुतः । सम्बन्धबोधकाभावे1211 गृह्यते न तथाप्यसौ ॥ 20 ॥ सामान्यान्विताभिधानवादिनो मते पदानि तावत् तन्मात्र एव पर्यवसितशक्तीनि, पदार्थानामप्यन्वयबोधनशक्तिर्नाङ्गीक्रियते । न च सामान्याक्षेपो ऽपि 1212नियतं विशेषमास्कन्दति । तेनाऽकाङ्क्षिते योग्ये च विशेषे पदान्तरेण1213 सन्निधापिते ऽपि, तदन्वयबोधकप्रमाणाभावात् तदन्वयो न प्रतीयेतैव । अत आकाङ्क्षा-सन्निधि-योग्यत्वान्यनुपयोगीन्येव । विशेषान्वयवादिनस्तु मते सम्बन्धग्रहणं प्रत्युपाधित्वेन प्रविष्टानि तानि 1214वाक्यार्थप्रतिपत्तावुपयुज्यन्ते ॥ 20 ॥ तदाह--- सम्बन्धबोधे व्युत्पत्तावुपाधित्वे1210 समविशत् । विशेषान्वयवादे तु योग्यत्वाद्युपकारकम् ॥ 21 ॥ पदानां पदार्थान्तरसम्बद्धस्स्वार्थो बोध्य इत्यस्यां व्युपत्तावुपाधित्वेन योग्यत्वादिकमनुप्रविष्टं1215 विशेषान्विताभिधानवादिपक्षे उपकारकम्, न सामान्यान्विताभिधाने-इति दर्शितं प्राक् ॥ 21 ॥ दूषणान्तरञ्चाऽह--- किञ्च वस्तुबलेनैव सिद्धे सामान्यसङ्गमे । तस्य वाच्यत्वमिच्छद्भिर्वृथा शब्दः प्रयासितः ॥ 22 ॥ क्रिया-कारकस्वभावालोचनयापि कारकमात्रेण, क्रियामात्रेण चान्वयावगमसिद्धेः, वृथा सामान्यान्वयाभिधायकता शब्दस्याङ्गीक्रियत इति ॥ 22 ॥ 1216॥ वाक्यमेकं न निर्भाग्र वाक्यान्त्यो वर्ण एव वा । पदवृन्दं स्मृतिस्थं वा प्रथमं पदमेव वा ॥ आख्यातपदमात्रं वा पदार्था वाप्यनन्विताः । 1217सामान्यान्वयबोधे वा हेतुर्वाक्यार्थबोधने ॥ पदान्येव समर्थानि वाक्यार्थस्यावबोधने । विशेषान्वयवादीनि भागशो भागशालिनः । इति सङ्ग्रहश्लोकाः । तथा चोक्तम् । अस्ति वा padasyàr'thaþ ? बाढमस्ति । कथं तर्हि वाक्य-वाक्यार्थयोरौत्पत्तिकत्वम्, वृद्धव्यवहारात् । सत्यम् । सत्ववयवश इत्युक्तम् । इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां सवृत्तिकाया वाक्यार्थमात्रृकाया उपोद्धातो नाम प्रथमः परिच्छेदस्समाप्तः ॥ ************************************************************************** 11_2 PARICCHEDA 2 अथ सवृत्तेर्वाक्यार्थमातृकाया द्वितीयः परिच्छेदः । कार्यविषये पूर्वपक्षः । 1218उपोद्धातभूतमन्विताभिधानं प्रसाध्य, अपूर्वं कार्यं वेदवाक्यानामर्थ इति साधयितुकामः पूर्वपक्षं तावदाह--- ननु व्युत्पत्त्यपेक्षेषु शब्देष्वर्थाभिधायिषु । कथं मानान्तरावेद्यं कार्यमाहुर्लिङादयः ॥ 1 ॥ अपूर्वाधिकरणइ [मी. द. 2. 1. 2] लिङाद्यर्थो ऽपूर्वमित्युक्तम् । प्रमाणान्तरायोग्यञ्चापूर्वमिष्यते । यच्च प्रमाणान्तरायोग्यम्, तत्र सम्बन्धग्रहणमशक्यम्, सम्बन्धिग्रहणपूर्वकत्वात्तस्य । विशिष्टार्थव्यवहारदर्शनेन हि तद्विषया शब्दशक्तिरनुमीयते, तदेव च सम्बन्धग्रहणम् । यच्च न प्रतीयते, न तद्विषयो व्यवहारो ऽवसीयते । तदनवसाये च, न तद्विषया बुद्धिरनुमीयते । तदननुमाने च कुतश्शब्दस्य शक्तिः कल्प्यते । अपूर्वञ्च न प्रमाणान्तरगोचरः । न च शब्दादेव तदवगम्य, सम्बन्धावधारणम्, इतरेतराश्रयप्रसङ्गात्1219 / अवसितशक्तेरवबोधकत्वात् । अवबोधकत्वादेव शक्त्यवगमात् । स्यान्मतम् । लिङादेश्शब्दस्यायं महिमा, यदनवसितशक्तिरपि स्वार्थमवगमयतीति । तदिदमप्रमाणम्1220 / क्रियामात्रावबोधकत्वाङ्गीकारेण लिङादेर्लोकतो व्युत्पत्तिसम्भवे, शब्दान्तरवैलक्षण्येनागृहीतसम्बन्धस्यैव वाचकत्वकल्पनानुपपत्तेः । वेदवाक्यादपूर्वकार्यावगतेरेवं कल्प्यत इति चेत् । न । तस्या एवासिद्धत्वात्, क्रियैव कार्यतया वेदवाक्येभ्यो ऽवगम्यत इति, व्युत्पत्तिबलेनाप्रामाणिकं मनोरथमात्रविजृम्भितन्त्वपूर्वं कार्यं प्रतीयते--इति । तस्मादगृहीतसम्बन्धो लिङादिः कथमपूर्वं कार्यमभिधत्ते, तथा च कथं 1221तद्वाक्यार्थः । अभिधेय एव 1222ह्यर्थो भवति वाक्यार्थः ॥ 1 ॥ एवञ्च--- शब्दान्तराण्यपि कथं तेनादृष्टेन कुत्रचिद् । वदिष्यन्त्यन्वितं स्वार्थं व्युत्पत्तिपथदूरगम् ॥ 2 ॥ तस्मिन्नप्रतीयमाने तदन्वितस्याप्रतीतेः, तत्र संबन्धावधारणानुपपत्तेर्दूरनिरस्तं शब्दान्तराणां तदन्वितस्वार्थबोधकत्वमिति ॥ 2 ॥ सिद्धान्तः । राद्धान्तमुपक्रमते--- 1223अत्रोच्यते यदा नाम वृद्धेनैकेन भाषिते । जलं चैत्राऽहरस्वेति चैत्र आहरते जलम् ॥ 3 ॥ तदा व्युत्पित्समानो ऽन्यस्तत्रैवमवगच्छति । 1224बुद्धिपूर्वा 1225ममेवास्य प्रवृत्तिरियमीदृशी । लिङादियुक्तवाक्यश्रवणसमनन्तरं वृद्धस्य विशिष्टार्थविषयां प्रवृत्तिं दृष्ट्वा, व्युप्तित्समानो बाल एवमाकलयति---येयं स्वाधीनास्व प्रवृत्तिः, सा मद्वद् बुद्धिपूर्विकेति । पुनश्च तस्यायं विमर्शो जायते---अहं बुद्ध्वा प्रवृत्तो1226 यथा, तद्वदेषो ऽपि । यस्याः प्रवृत्तेर्हेतुभूता बुद्धिः, सा यद्विषया सती मम प्रवृत्तिहेतुः, तद्विषयैवास्यापीति, पुनर्व्युत्पित्सोरनुमा जायते । तदेवमनुमानद्वयमेततद्वृद्धस्य स्वतन्त्रा प्रवृत्तिः-धर्मिणी, बुद्धिपूर्विका-इति साद्ध्यो धर्मः, स्वतन्त्रप्रवृत्तित्वात् मदीयस्वतन्त्रप्रवृत्तिवदिति, तथा-वृद्धस्य प्रवृत्तिहेतुभूता बुद्धिः---धर्मिणी यद्विषया बुद्धिर्मम प्रवृत्तिहेतुभूता तद्विषयैवास्यापीति---साध्यो धर्मः, प्रवृत्तिहेतुभूतबुद्धित्वात् मदीयप्रवृत्तिहेतुभूतबुद्धिवत्---इति । पुनश्च तस्यायं विमर्शः प्रवर्त्तते । 1227तदस्य तु शब्देन बोध्यते । अनेन मम मानान्तरेण तु यद्विषया सा बुद्धिः प्रवृत्तिहेतुभूता, तद्वस्त्वनेन1228 शब्देन बोध्यते । तद्भावे सत्यवगमात्, मम तु मानान्तरेण तद् बोध्यत इति---अयमावयोर्विशेषः । तेन यत् बुद्ध्वा प्रवृत्तिर्मम, तदस्यानेन शब्देन बोद्ध्यत इति शब्दस्य प्रवृत्तिहेतुभूतार्थावबोधकतामवधारयति ॥ 3 1॥ / 2 ॥ पुनश्च को ऽसौ pravçttihetubhåtor'tha÷÷abdàbhidheya इति निर्धारयितुम्, स्वात्मनि प्रतिपन्नं प्रवृत्तिहेतुभूतमर्थमनुसन्धत्ते--- तत्र बुद्ध्वा प्रवृत्तो ऽहं किं तावत् स्वयमन्यदा ॥ 4 ॥ शब्दनिरपेक्षस्स्वयमहं प्रवर्त्तमानः किं बुद्ध्वा प्रवृत्त इति जिज्ञासते । अन्यदेत्यनेन---व्युत्पत्तितः प्रागवस्थोच्यते । व्युत्पन्नेन बालेन यदात्मनि प्रवृत्तिकारणतया 1229प्रतीतम्, तदेव व्युत्पन्नस्यापीति कल्प्यते, नान्यदित्यर्थः । शब्द-व्यापारयोर्भावनात्वनिरासः । 1230तेन शब्द एव प्रवृत्तिहेतुभूतो विधिः, तद्व्यापारो वेति निरस्तं भवति । तयोर्बालेनाऽत्मनि प्रवृत्तिकारणत्वेनादर्शनात् । 1231अतिमन्दतया चेमौ पक्षौ न साक्षादुपन्यस्य निरस्तौ । तथाहि---लिङादिशब्दस्वरूपस्य प्रवर्तकत्वे सर्व एव तच्छाविणो नियमेन प्रवर्त्तेरन्, नचैवं दृश्यते, कस्यचित् कदाचित् प्रवृत्तेः । लिङादिव्यापारस्य तु प्रवृत्तिहेतुत्वाश्रयणं देवाः प्रतिपद्यन्ताम्, पिशितचक्षुषो मानुषा वयं नेयतीं प्रमाणभूमिमवगाहितुं क्षमाः । शाब्दभावनोपन्यासः । केयं शब्दभावना1231 -1231उच्यते---लिङादिव्यापाररूपा पुरूषप्रवृत्तिभवनानुकूला । स्वज्ञानकरणिका, अर्थवादोदितप्राशस्त्यलक्षणेतिकर्त्तव्यतायोगिनी प्रेरणात्मिका कल्प्यते । "स्वाध्यायाध्ययनविधिना हि सर्वे विधायकाः, स्वाध्यायपदोपात्तश्चात्मा नियुज्यन्ते भावयेदि" [तं. वा. पृ. 114टति । तत्र किमित्यपेक्षायां पुरुषप्रवृत्तिस्सम्बद्ध्यते । केनेत्याकाङ्क्षायां विधिज्ञामेव योग्यतया करणत्वेनाङ्गीक्रियते । ज्ञाता हि शाब्दभावना प्रवृत्तिं प्रसूते, yogyatayaivàr'thavàdasamutthaprà÷astyaj¤ànamitikarttavyatàü÷e निविशते । अवसीदन्ती हि विधिशक्तिः प्राशस्त्यज्ञानेनोत्तभ्यते । तस्याश्च पुरुषव्यापाररूपा स्वर्गादिभाव्यावच्छिन्ना भावार्थकरणिका श्रौत-स्मार्त्ता-चारप्राप्तपदार्थजनितकरणोपकारवत्यार्थभावना समानप्रत्ययवाच्या विषयभूता---इति । तन्निरासः । तन्न । लिङादेस्तादृशो व्यापारो विद्यत इत्यत्र न किञ्चन प्रमाणम् । लिङादिशब्दानन्तरभाविनी पुरूषप्रवृत्तिरेव प्रमाणमिति चेत् । न । तन्निबन्धनत्वेन प्रवृत्तेरन्यत्रादृष्टत्वात् । अयन्निबन्धना हि प्रवृत्तिर्दृंष्टा, तदेव तां दृष्ट्वा शक्यमनुमातुम्, न पुनरप्रतिपन्नपूर्वकारणभावश्शब्दव्यापारविशेषः । अथ लिङादिशब्द एव प्रमाणमिति साहसम्, अगृहीतसम्बन्धस्यावाचकत्वात् । अनवधारिते हि सम्बन्धिनि, सम्बन्धबोधवैधुर्यात् । प्र्प्र्कथञ्च तत्र स्वाध्यायाध्ययनविधिना सर्वे विधायकास्स्वात्मा च विनियुज्यन्ते । पुरुषं च्विधिरार्थभावनायां प्रेरयति । यश्च येन ओंप्रेर्यते, स तेन नियुज्यते । न चाचेतनानां ग्विधीनां नियोजकत्वमपि सम्भवति । अथ नच्च् नियोज्यन्ते । तदप्यनुपपन्नम्---शाब्दभावनासु सर्वशब्दानां स्वत एव कर्तृत्वात् विनियोगानपेक्षणात् । अथ न अपुरुषाः प्रेरणे विनियुज्यन्ते, किन्त्वर्थावबोधने । तदपि न घटते । तत्रापि नियोज्यानपेक्षायास्तुल्यत्वात् । अध्ययनविधेश्चाक्षरसंस्काररूपाध्ययनविधायकत्वाभ्युपगमाता । तथाचाऽहुः--- "द्रव्यादीनां पुनः कस्मिन् स्वाध्यायो ऽन्तर्गतो भवेत् । त्रेधापि प्रतिभात्यस्मिन् संस्कारत्वस्य निर्णयः ॥ संस्कार्यगणनायाञ्च युक्तैवाक्षरसंस्क्रिया । स्वाध्यायां हि स्फुटं कर्म साक्षात्संस्क्रियते चि सः" ॥ इति । संस्कारविधिश्च न संस्कार्यं विनियुङ्क्ते, प्रमाणान्तरावसितोपयोगस्य शेषित्वात् । संस्कारपर्यवसायी तु संस्कारविधिर्न संस्कार्यस्य कार्यं कल्पयेत् । आत्मा चाध्ययनविधिना विनियुज्यते, न विनियुज्यते वेति प्रतिपत्तिद्वयस्याप्यसम्भवादनुपपन्नम् । पुरुषप्रवृत्तेर्भाव्यत्वप्रक्षेप-प्रतिक्षेपौ । कथञ्च पुरुषवृत्तिस्तस्या भाव्यम्, न तावदनन्तरनिष्पत्तेः, विधिज्ञानस्य करणत्वाभावप्रसङ्गात् । क्रियाफलं हि तदा पुरुषप्रवृत्तिस्स्यात् । न च क्रिया स्वफलप्रसवाय करणमपेक्षते । न च गमनं संयोग-विभागारम्भे करणापेक्षम् । स्यान्मतम् 1233लिङादिशब्दो विधिज्ञानं जनयित्वा, 1234करणानुगृहीताः प्रेरणारूपं स्वव्यापारमारभते इति । न च करणत्वाभावः, क्रियानिष्पत्तावेव करणत्वात् । तदिदमलौकिकम् । न हि कस्यचिद्वस्तुनस्स्वज्ञानमुत्पादहेतुः प्रतीतम् । प्राशस्त्यज्ञानस्येतिकर्तव्यतात्वनिरासः । एवमर्थवादोदितप्राशस्त्यस्यापीतिकर्त्तव्यतात्वं विध्यस्तम् । योग्यतया हि तस्य तथाभावः । न च प्रेरणोत्पत्तौ शब्दकर्तृकायां करणीभूतज्ञानानुग्रहयोग्यता तस्य शक्यते ऽवगन्तुं । पुरूषकर्तृकायान्तु प्रवृत्तौ स्यात् तस्य योग्यतावगमः, प्रशस्ते 1235पुरुषप्रवृत्तिदर्शनात् । स्यान्मतम् । अप्रशस्ते प्ररुषप्रवृत्त्यसम्भवे प्रेरणैव नोपपद्यते । तदसत् । न फलसम्भवायत्ता क्रियानिष्पत्तिः, क्रियानिष्पत्त्यायत्तैव तु फलसिद्धिरिति लोके प्रतीतम् । अत एव तस्मिन्पक्षे निष्फले ऽपि प्रेरणासिद्धेः प्रवृत्तिस्स्यात् । अथ फलमपीतिकर्त्तव्यतापदनिवेशि, प्राशस्त्यवत्, अतस्तदभावे न प्रेरणा निष्पद्यते---इति । तर्हि फलमेवास्त्वितिकर्त्तव्यतांशपरिपूरकम्, किं प्राशस्त्येन । सत्यमेतद्, अस्ति तावद् तदपीति न त्यज्येत । एवं तर्ह्यश्रुते प्राशस्त्ये तदपेक्षा मा भूत् । ततश्च तदतिदेशादिकल्पनमघटमानं केवलस्य विधेर्दर्विहोमवत्करणेतिकर्त्तव्यताकल्पनापि कल्पनामात्रमेव । दर्विहोमवदिति1236 चासिद्धो दृष्टान्तः । तत्रापि श्रौतद्रव्य-देवता-स्मृत्याचारप्राप्ताचमनादीतिकर्त्तव्यतामात्रेणोपकारकॢप्तेरभिमतत्वात्1237 / नह्येकस्यैव वस्तुनो ऽनुग्राहकता, अनुग्राह्यता च स्वात्मन्युपपद्यते । अथ शब्दः प्रेरणां करोत्येव, प्रवृत्तिस्तु न तावन्मात्रेण, किन्तु तज्ज्ञाने सति । एवं तर्हि ज्ञानफलमेव प्रवृत्तिरस्तु, न प्रेरणाफलं, तस्मिन्सति भावात्, असति चाभावात् । तथा च न शाब्दभावना विधिरिति सिद्धम् । 1238किञ्च शब्दो ऽम्बरगुण इति, 1238प्राप्यकारीन्द्रियवादिनाभ्युपेयम् । अन्यथा नभसश्श्रोत्रभूतस्य, शब्दस्य च प्राप्त्यसम्भवात्संयोग-समवाययोरन्यतरस्य च प्राप्तिरूपत्वात्, संयोगस्यान्यतरकर्मजस्य, उभयकर्मजस्य, संयोगजस्य च द्रव्यत्वे सति शब्दस्य नभसा सहासम्भवात् तस्य च त्रैविध्यनियमात्, पारिशेष्यात्समवायः प्राप्तिरिति, आकाशगुणश्शब्दः । न च तस्य व्यापारसम्भवः, द्रव्याश्रितत्वाद्द्व्यापाराणाम् । कथं तर्हि शब्दस्याभिधानलक्षणो व्यापार आश्रीयते । यथा तत्तथा श्रूयताम्---यत्तावदात्मन्यर्थविषयज्ञानं शब्दविषयज्ञानानन्तरं जायते, 1239तच्छब्दकर्तृकतया यदा विवक्ष्यते, तदा 1240तदाभिधानिकमित्युच्यते । परस्थे ऽपि व्यापारे भवत्येव कर्तृता, परिस्पन्द इवात्मन इति, न कश्चिद्दोषः । कथञ्चासौ शब्दव्यापारार्थभावनाविषयः, एकप्रत्ययवाच्यत्वात्-iti1241 / तदुक्तम्--- "1242विधि-भावनयोश्चैकप्रत्ययग्राह्यता कृतः । धात्वर्थात्प्रथमं तावत्सम्बन्धो ऽध्यवसीयते" ॥ [श्लो. वा. a. 7. श्लो. 79 1 / 2. 80 1 / 2] इति । तन्न । प्रत्ययस्य भावनाभिधानमस्मिन्पक्षे दुर्घटं यतः । आख्यातानां भावनावाचित्वशङ्का । ननु1243 च सर्वाख्यातानां भावनावचनता करोतिसामानाधिकरण्यादध्यवसीयते । तथाहि---भवत्यर्थस्य कर्तुः प्रयोजकव्यापारो भावना, सैवकृतिः । भाव्यमानस्यैव क्रियमाणत्वात्, तस्य कृतिकर्मत्वात् । किमकार्षीत् ? अपाक्षीत् किं करोति ? पचति ? किं करिष्यति, पक्ष्यति,इति प्रश्नोत्तरदर्शनात्, करोत्यर्थस्सर्वाख्यातैरभिधीयत इति गम्यते । अन्यथा करोत्यर्थविषयप्रश्ने तदुत्तरानुपपत्तिः । 1241तत्र सत्यामपि प्रकृतौ धञन्तादिषु करोत्यर्थानवबोधात्, आख्यातप्रत्ययसन्निधाने च तदवगमात्, आख्यातानामेव sor'tha इति निश्चीयते । तन्निरासः । तदसत् । किं करोतीत्यस्य प्रश्नस्य यद्ययमर्थः-यत्करोति, तत्किमिति, तत्र चेत्पचतीत्युत्तरं स्यात्, तदा पाकं करोतीत्यस्मिन्नर्थे पचतीति वर्त्तते । तथा च सिद्ध्येदाख्यातानां करोत्यर्थता । न चैतदेवम् । अनवगते हि धातुवाच्ये व्यापारविशेषे, तद्विशेष एव-एवंपृच्छ्यते, तत्र पचतीत्युत्तरम् । तथा च न सिद्ध्यति धात्वर्थातिरिक्तकरोत्यर्थवचनताऽख्यातानाम् । सर्वे धात्वर्थाश्च कस्यचिदभूतस्य भवने ऽनुकूलतां भजन्तः करोत्यर्थतामापन्नाः करोतिना प्रष्टुम्, निर्देष्टुञ्च शक्यन्त इति, तद्विशेषप्रश्नोत्तरे एव ते । किञ्च धातुवाच्यव्यापारविशेषविषयत्वेनापि प्रश्नो-त्तरयोरुपपत्तौ, तदतिरिक्तकरोत्यर्थवाचकताऽख्यातानां न शक्यते वक्तुम् । अपि च सप्रयत्नक्रियेषु देवत्तादिषु व्यापारभेदसम्भवात् घटेतां प्रश्नोत्तरे । व्यतिरिक्तकरोत्यर्थविषये "किं karotã"ti प्रश्ने, "gacchatã"ti चोत्तरे गमनातिरिक्तव्यापारामावादनुपपत्तिरेव स्यात् । धात्वर्थविशेषविषयत्वे तु तत्राप्युपपत्तिः । अथ तत्रापि संयोग-विभागौ धात्वर्थः, परिस्पन्दस्तु विभक्त्यर्थ इति, तत्रापि धात्वर्थव्यतिरिक्तव्यापारसम्भवान्नानुपपत्तिः । तन्न । परिस्पन्दस्यैव गमिवाच्यत्वात् । तथाहि---न केवले संयोगे, विभागे वा गमेः प्रयोगः, स्थाणौ श्येनेन वियुक्ते, संयुक्ते वाप्रयोगात् । नापि द्वयोः, उत्पत्य-निपतिते श्येने स्थाणौ प्रयोगप्रसङ्गात् । एकक्रियाक्षणजन्यौ संयोग--विभागौ गमिवाच्याविति यद्युच्येत । तर्हि क्रियैवास्तुवाच्या, किमसावुपाधिकोटौ निवेश्यते । एवं ह्युपाधिसमाश्रयगौरवमेव परिहृतं भवति । अपि च वृद्धव्यवहाराच्छब्दार्थनिर्णयः । न चाऽरव्यातानां भावनावचनत्वमन्तरेण कस्यचिद्वृद्धव्यवहारस्यानुपपत्तिः । प्रश्नोत्तरे तु सम्बन्धज्ञानोत्तरकालभाविनी, अतो न तद्वशेन सम्बन्धिनिरूपणा । कर्त्रादिसंख्यामात्रवाचितयाऽख्यातप्रयोगोपपत्तौ, नाधिकं वाच्यं शक्यं कल्पयितुम् । अपि च "पाकं करोति देवदत्तः" इत्यत्र तावत्पच्यर्थं पाकशब्दो ब्रवीति, तदनुगुणन्तु पुरुषप्रयत्नं करोतिराचष्टे, आख्यातन्तु केवलकर्तृसंख्यां वक्तीति, सिद्धं तन्मात्रवाचित्वम् । अतो ऽन्यत्रापि तत्रैव वर्त्तत इति युक्तम् । एवं "पचति देवदत्तः" इत्यस्य यद्विवरणं---पाकं करोतीति । तदप्यनुपपन्नम् । पचतीत्यत्र यः पुरुषप्रयत्नः यत्सम्बन्धेन पच्यर्थस्साध्यभूतः, तं करोतिना प्रकृतिभूतेनोपादाय विवरणोपपत्तेः । यत्रापि "रथो गमनं karoti"ti न प्रयत्नो ऽपरो ऽस्ति, तत्रापि गमनस्य साध्यतां दर्शयितुम्, गौणः करोति प्रयोगो द्रष्टव्यः । पक्षद्वये ऽपि तुल्यत्वात् । मण्डनमिश्रमतोपन्यास-निरासौ । यस्तु---"देवदत्त ओदनं pacatã"tyàdau वृद्धव्यवहारे एव प्रकृत्यर्थातिरिक्ते प्रयत्ने प्रयोगादारव्यातानां तदर्थतामाह । स इत्थं शिक्षयितव्यः--- वत्स ! किं न वेत्सि "अनन्यलभ्यश्शब्दार्थः" इति । इह च प्रकृत्यर्थाक्षेपेणापि प्रयत्नप्रतिपत्त्युपपत्तेः, न शक्यते तद्वाचकताऽख्यातानामाश्रयितुम्---इति । कार्यवाचिनामेव कृतिवाचित्वनिरूपणम् । ननु प्राभाकरा अपि भावनावाचकतां न कथमारव्यातप्रत्ययस्येच्छन्ति । उच्यते---न सर्वाख्यातप्रत्ययानां भावनावचनत्वमभ्युपेमः, किन्तु कार्याभिधायिनो लिङादयः कार्यस्यान्यथानभिधानात् कृत्यभिधायिन इष्यन्ते । कृतिसम्बन्धि हि कार्यं कृत्यनभिधाने नाभिहितं स्यात् । नह्यस्ति सम्भवः, कृतिश्च नाभिधीयते, कार्यञ्चाभिधीयते---इति । अथ मतम् । यथा दण्डीत्यत्र प्रत्ययेन दण्डो नाभिधीयते, अथ च तद्विशिष्टपुरुषप्रतीतिः, एवमिहापि भवेदिति । तन्न । तत्राप्यप्रतीते दण्डे, न तद्वति प्रत्ययः । अस्ति च तत्र प्रकृतिभूतो दण्डशब्दः, स च तस्य प्रत्याययिता । न चेह तथा सम्भवति, प्रकृतीनां 1244पुरुषव्यापाराभिधानानियमात् । पुरुषो हि चेतनः कार्यं लिङादिभिरवबुध्यते । न चासौ परकृतिसम्बन्धि स्वयं कार्यं बोद्धुमलमिति, तदीयकृत्यभिधानमेषितव्यम् । तस्य च कृतिः प्रयत्नरूपा । न च सर्वथा 1245तदननुभवे तदभिधायिन इति, न दण्डिन्यायस्यायं विषयः । स्यान्मतम् । यथा लिङ कर्त्रादिसंख्यामात्रवचनता, क्रियाक्षेपेण च कर्त्रादीनां प्रतीतिः । तथेहापि क्रिया प्रयत्नमाक्षिपति, मा भूत्तस्य लिङ्वाच्यता--इति । तदसत् । यद्यपि प्रकृत्यर्थभूतया क्रियया प्रयत्न आक्षिप्यते । तथापि तदायत्तसिद्धिकतया1246 कथमपूर्वं गम्यते । प्रयत्नाभिधाने तदवच्छिन्नतया प्रतीयमानं1247 तदायत्तसिद्धिकमवगम्यते, नान्यथा । न च कृत्त्यनवच्छिन्नस्वरूपमात्रेणापूर्वमभिहितं कृतिमाक्षेप्तुमलम् । अवगतसम्बन्धं हि वस्त्वाक्षिप्यते । न च शब्दमन्तरेणापूर्वस्य प्रयत्नसम्बन्धावगमे 1248कारणमस्ति । अतः कथं तत् प्रयत्नमाक्षिपेत् । तस्मादपूर्वकार्यभिधायिनां प्रयत्नाभिधानमवश्यमाश्रयणीयमिति, विषयकरणीये निपुणतरमुपपादितमित्यलमतिप्रसङ्गेन ॥ 4 ॥ तत्र न क्रियामत्रं तावदहं बुध्वा प्रवृत्तः, नापि फलमात्रम्, न क्रियाफलसम्बन्धमात्रं वा । क्रिया--फलयोस्साध्य-साधनतावगमे ऽपि न प्रवृत्तिरुपपद्यते । तृप्तिहेतौ भोजने ऽतीते, वर्तमाने वाप्रवृत्तेः, भविष्यत्यपि तत्साधने सामुद्रविदाख्यात इवानुष्ठानाभावात् । पुरुषाशयावगमस्तु प्रबृत्तिहेतुत्वेनाऽशङ्कितो ऽपि, स्वतन्त्रप्रवृत्तौ व्युत्पित्सोर्दूरोत्सारितत्वात् । किन्तु कार्यतां बुध्वा प्रवृत्तो ऽहम्, ममेदं कार्यथ्मति प्रतीत्य---अहं सर्वत्र प्रवृत्तः । तथाहि--- आस्तां तावत्क्रिया लोके गमना-गमनादिका । अन्ततस्स्तन्यपानादिस्तृप्तिकाररिण्यपि1249 क्रिया ॥ 5 ॥ सा यावन्मम कार्येयमिति नैवावधार्यते । तावत्कदाऽपि मे तत्र प्रवृत्तिरभवन्न1250 हि ॥ 6 ॥ ब्रह्मसिद्धिकतो मतेनाऽशङ्का । 1251अत्रापर आह । सत्यं---कार्यावगमादेव प्रवृत्तिः । इष्टसाधनतैव तु कार्यता, न परा काचित्, सैव प्रवृत्तिहेतुर्विधिरुच्यते । तदाह--- "अपेक्षितोपायतैव विधिरिष्टो मनीषिभिः । अतो ह्यध्यवसायादिर्नाकस्मान्नाभिधानतः" ॥ [ब्र. सि. कां. 3, 103 1 / 2 104 1 / 2 pç0 115] इति । 1252तथा "पुंसो नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः । प्रवृत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्त्तनाम् ॥ [वि. वि. श्लो. 26 pç0 243] इति । कर्त्तुरिष्टाभ्युपाये हि कर्त्तव्यमिति लोकधीः । विपरीते त्वकर्तव्यमिति तद्विषये ततः ॥ [वि. वि. श्लो. 30 pç0 302] इति च । तन्निरासः । तत्र तावदिदमेव वक्तव्यम् । अतीतस्य 1253वर्तमानस्य चेष्टसाधनताऽस्ति, न च तत् कार्यतयाऽवसीयते । तेनान्या कार्यता, अन्या चेष्टसाधनता---इति । तथा प्रवृत्तिरपि तन्मात्रावगमायत्ता न भवतीत्युपेक्ष्यैव तावत् तं, फलसाधनता---कार्यतयोर्भेदं विनिर्दिशति--- 1254फलसाधनता नाम या सा नैव च कार्यता । कार्यता कृतिसाध्यत्वं फलसाधनता पुनः ॥ 7 ॥ करणत्वं फलोत्पादे भिद्येते ते परस्परम् । यद्यप्येकवस्तुनिवेशिता द्वयोः, तथापि स्वरूपभेदो ऽस्त्येव । तदेव हि वस्तु फलं प्रत्युपायभावात्फलसाधनमित्युच्यते, कृत्यधीनात्मलाभतया च कार्यमिति ॥ 7 ॥ किमितीष्टाभ्युपायेष्वेव कर्त्तव्यतावगमः, अन्यत्र नेत्यत्राऽह--- / किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ॥ 8 ॥ फलसाधनता तत्र 1255कारणं तेन कार्यता । तद्भावभाविनी नित्यं तदा सैव1256 प्रकाशते ॥ 9 ॥ स्वभावेन हि कर्माणि दुखोत्पादहेतुभूतानि । तेषु कार्यत्वावगमः फलसाधनतावगमनिबन्धनः । कार्यता हि न कृत्यधीनसिद्धितामात्ररूपा, किन्तु कृतिं प्रति प्रधानभूतं सत् यत् तदधीनसत्ताकम्, तत्कार्यमुच्यते । तच्च कृतेः प्रधानम्, यदधिकृत्य कृतिः प्रवर्तते । न च दुःखं दुखहेतुंवाधिकृत्यकृतेः प्रवृत्तिरुपपन्ना, नाप्यदुःखम्, अदुःखहेतुं वा । किन्तु सुखं, सुखहेतुं वा । तत्र न तावत्स्वयं सुखरूपं कर्म, सुखसाधनमपि चेन्न स्यात्, न तस्य कृतिं प्रति प्राधान्यावगमो1257 घटते । अतः कर्मसु कार्यत्वावगमः फलसाधनतावगमनिबन्धन इति, ज्ञापककोटिनिविष्टा फलसाधनता 1258कार्यतामनुरुध्यते, न त्वसौ तदात्मैव । तथा चासाधनस्यापि सुखस्यैवास्ति कार्यता । सुखं हि सर्वः कार्यतयावैति, न तस्य फलसाधनतामपेक्षते । तेन फलसाधनतोत्तीर्णकार्यतावगमेन मे प्रवृत्तिरिति निश्चित्य, व्युत्पित्समानश्चैत्रं प्रवर्त्तमानं दृष्ट्वानुमिनोति--चैत्रो ऽपि कार्यबोधात्प्रवर्तते---इति । चैत्रस्य 1259प्रवृत्तिः--धर्मिणी, कार्यबोधपूर्विका--इति साध्यो धर्मः, बुद्धिपूर्वकत्वे सति प्रवृत्तित्वान्मदीयप्रवृत्तिवदिति । लिङादयश्च प्रवृत्तिहेतुभूतार्थाभिधायिनः कार्यमेवाभिदधते । तस्यैवावगतस्य प्रवृत्त्यनन्तरकारणत्वात् ॥ 9 ॥ इच्छा यद्यपि प्रवृत्तिहेतुः, तथापि सा लिङादिवाच्या न भवति । तदवगमस्य प्रवृत्तावनपेक्षितत्वात् । उत्पन्ना हि सा प्रवृत्तिकारणम्, नावगता । नन्वेवमपि कथं लिङादीनां कार्ये व्युत्पत्तिरित्यत्राऽह--- शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि । आवापो-द्वापभेदेन तथा कार्ये लिङादयः ॥ 10 ॥ 1260॥ लिङादियुक्तवाक्यश्रवणे तद्भावभाविन्या प्रवृत्त्या विशिष्टकार्यावगतिमनुमाय, वाक्यस्य 1261हेतुतामध्यवस्यति । तत्रापि 1262kor'thaþ केन 1263शब्देनाभिहित इति विवेचने, लिङानद्यावापे1264 कार्यावगतिदर्शनात्, तदुद्धारे चादर्शनात्, त एव कार्यावगतिं कुर्वन्तीति शब्दान्तरवल्लिङादीनां कार्यवाचकत्वव्युत्पत्तिसिद्धिः ॥ 10 ॥ ननु लोकव्यवहारात् लिङादयो वाचकतया व्युत्पाद्यमानां प्रैषादिष्वेववचकतया व्युत्पत्तिमर्हन्ति । तत्रैव तेषां प्रयोगदर्शनादित्यशङ्क्याऽह--- / कार्यमेव हि 1265वक्तृणां ज्यायः-सम-कनीयसाम् । प्रवर्त्त्यापेक्षया भेदात्प्रैषादिव्यपदेशभाक् ॥ 11 ॥ प्रवर्त्त्यपुरुषापेक्षया ज्यायसा वक्त्रा प्रतिपाद्यमानं कार्यं प्रैष इति व्यपदिश्यते । समेना । dya'mantraõaü, हीनेनाध्येषणमिति, प्रैषादिप्रतिपादका अपि लिङादयः 1266कार्यमेव प्रतिपादन्ति, nàr'thàntaram // 11 // कथं पुनरवसीयते---कार्यमेव प्रैषादिव्यपदेशभागित्यत्राऽह--- कार्यमेव हि सर्वत्र प्रवृत्तावेककारणम् । प्रवृत्त्यव्यभिचारित्वाल्लिङाद्यर्थो ऽवधार्यते ॥ 12 ॥ प्रवृत्तिर्हि बालेन स्वात्मनि कार्यावगमपूर्विका प्रतिपन्नेति, सर्वपुरुषानपि प्रवर्त्तमानान्दृष्ट्वा कार्यावगममेव बालः कल्पयतीति, प्रैषादीनामपि प्रवृत्तिः कार्यावगमनिबन्धनेति, कार्यमेव प्रैषादिव्यपदेशयोगीति सिद्धम् । वस्तुतस्तु प्रैषादीनामपि 1267प्रवृत्त्यव्यभिचारित्वात्कार्यस्य च प्रवृत्तिषु सर्वासु हेतुभूतत्वात्प्रैषादिष्वपि लिङादीनां kàryamevàr'tha इति निश्चीयते ॥ 12 ॥ केन पुनः प्रमाणेन बालस्स्व्यं कार्यमवगच्छति । यतः प्रवर्त्तत इत्यत्राऽह--- कृतिसाध्यं प्रधानं 1268यत्तत्कार्यमभिधीयते1269 / 1270तच्च मानान्तरेणापि वेद्यमोदनपाकवत् ॥ 13 ॥ कृतौ सत्यां भावात्, असत्याञ्चाभावादनुमानतः कृतिसाध्यता तावदवगम्यते । यदधित्कृत्य कृतिः प्रवर्त्तते, तत्कृतेः प्रधानम्, प्रयत्नश्च कृतिः । स च मानसप्रत्यक्षवेद्य इति, विशिष्टप्रयोजनतापि प्रयत्नस्य प्रत्यक्षवेद्यैव । तेन प्रत्यक्षा-नुमानाभ्यां कार्यमवगम्यते । यथा चोदन-पाकयोरिति, न किञ्चिदनुपपन्नम् । उपसंहरति--- एवं कार्यात्मके ऽप्यर्थे व्युत्पद्यन्ते लिङादयः । तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि ॥ 14 ॥ एवमपि कथं मानान्तरावेद्यकार्यवाचिता लिङादीनामित्याशङ्क्य, मीमांसामवतारयति--- संप्रधार्यमिदन्त्वत्र तत्कार्यं किं क्रियात्मकम् । यद्वा तद्य्वतिरेकीति ....................... // को नु निर्णय इत्यत्राऽह--- ................. तत्र लोकानुसारतः ॥ 15 ॥ प्रमाणान्तरविज्ञेया क्रिया कार्येति यद्यपि ॥ लोके हि लिङादियुक्तवाक्यश्रवणे विशिष्टक्रियानुष्ठानदर्शनात्तद्विषया कार्यावगतिर्लिङादिभिः क्रियत इति युक्तम्, अवगति-प्रवृत्त्योरेकबिषयत्वात् । नह्यन्यत्कार्यतयावगम्य, अन्यत्र बालः प्रवर्त्तते । किञ्च क्रियायां कार्यभूतायां लिङादियुक्तवाक्यप्रतिपाद्यायामभ्युपगम्यमानायां1271 शक्तिकल्पनालाघवं स्यादेव । तथाहि---धातुरेव स्वार्थं ब्रवीतु, तथाभूतार्थवाचिनस्तु धातोः परे लिङादयो भवन्तीत्याश्रीयते । लिङादिश्रवणे तु तथाभूतार्थंपरतया1272 धातुः प्रयुक्त इत्यवगम्य, कार्यभूतधात्वर्थावगमस्सम्पद्यते । यथा लडादिभ्यो वर्त्तमानाद्यध्यवसायः, तेष्वपि 1273vartamàner'the वर्त्तमानाद्धातोर्लडित्येव सूत्रार्थः । कर्त्रादिसंख्यामात्रवाचित्वमेव केवलं लडादीनामिव लिङादीनामप्यर्थ इति, क्रियैव कार्यतया वेदे ऽप्यवगम्यत इति, यद्यपि विवेकासमर्थानामवगतिर्भवति1274 / 1275तथापि वेदे षष्ठाद्यसिद्धान्ते ऽवस्थिते सति ॥ 16 ॥ स्वर्गकामादयः कार्ये नियोज्यत्वेन 1276सम्मताः । 1277स्वर्गकामादिभिश्श्ब्दैर्वक्तव्या इतयवस्थितम् ॥ 17 ॥ षष्ठाद्ये ह्येतदुक्तम्---लिङादिप्रयोगे तावत्कार्यावगतिरस्तीति निर्विवादम् । कृतिसाध्यञ्च कार्यं भवति । सति कर्त्तरि तस्याऽत्मलाभः । कर्तृलाभश्च स्वसम्बन्धिकार्यावबोधे सति भवति, नान्यथा । तेन यद्यपि लोकानुसारेण क्रियाया एव कार्यतया बोध्यमानाया वाक्यार्थत्वात्, तदन्वयित्वाच्चेतरेषामपि1278 पदार्थानाम्, कारकत्वादृते चान्यस्य क्रियान्वयित्वासम्भवाल्लोहितोष्णीषन्यायेन विशेषणभूतस्वर्गकामनासमर्पणपरतया कर्तृविशेषणत्वेन स्वर्गकामस्यान्वयो ऽवगम्यते । तथापि स्वसम्बन्धिकार्यबोद्धृत्वेनैवान्वयो वर्णनीय इति, नियोज्यसमर्पकत्वमेवाऽश्रीयते--इति ॥ 17 ॥ एवमपि किमित्याह--- नियोज्यस्स च कार्यं यस्स्वकीयत्वेन बुद्ध्यते । तथापि किमित्याह--- स्वर्गादिः कामयोगाच्च साध्यत्वेनैव गम्यते ॥ 18 ॥ साध्यविषयैव हि सर्वत्र कामना भवति, तेन तत्सम्बन्धात्साध्यभूतं स्वर्गादि काम्यमानतया पुरुषं विशिनष्टि--- तेन साध्यत्वपर्यन्तस्वर्गादीच्छाविशेषितः । तदेव शक्नुयात्कार्यं बोद्धुं यत्काम्यसाधनम् ॥ 19 ॥ मण्डनमिश्रमतस्योपन्यासः । अत्र कश्चिदाह---यद्यपि कामनायोगात्साध्यता स्वर्गादीनामवगम्यते, तथापि प्रकृतकार्यसाध्यत्वावगमो निष्प्रमाणक एव, अन्यसाध्यस्यापि साध्यत्वसम्भवात् । न च यत्काम्यते, तस्यावश्यं साधनमस्ति । मनोरथपरम्पराहृतचेतसो हि तन्नास्ति, यन्न कामनाविषयीभवति । न च तस्य सर्वस्य साधनं भवति, सर्वज्ञत्वमपि केचित्कामयन्ते, न च तस्योपायसम्भवः । अथ तदिच्छावतो ऽतत्साधने कर्त्रृता नोपपद्यते । कथ1279 नोपपद्येत । दृश्यन्ते हि ग्रामाभिगमनकामा 1280अपि यादृच्छिकीषु क्रियासु प्रवर्त्तमानाः । अपि च सर्वो ऽभ्युदयार्थ्येव1281 पुरुषः, तथापि प्रायशस्तद्विरोधिष्वेवेन्द्रियार्थेषु प्रवर्त्तमानो दृश्यते-इति । तन्निरासः । अत्रोच्यते---स्वर्गादिकं कामयमानस्य तदेव कार्यतया बबोद्धुमवकल्पते, यदेव तस्य काम्यमानस्य सिद्ध्यनुगुणम् । अन्यथा हि तत्कामिना सता तत्कार्यतयानवबुद्धं स्यात् । अपरित्यक्ततत्कामनासम्बन्धो हि तत्साधनं कार्यतयावबुध्यते । तस्माद्यत्कामिनो यत्कार्यतयोपदिश्यते, तत्तस्नय काम्यस्य 1282साधनमिति नियोज्यकार्यान्वयानुपपत्त्यैव गम्यते ॥ 19 ॥ एवं सति किं फलमित्याह--- लिङादिस्तत्र कार्यञ्चेत् क्रियामेवावबोधयेत् । समन्वयो नियोज्येन तदानीमेव हीयते ॥ 20 ॥ कथमित्याह--- क्रिया हि क्षणिकत्वेन न कालान्तरभाविनाः । स्वर्गादेः 1283काम्यमानस्रू 1284समर्था जननं प्रति ॥ 21 ॥ इष्टस्याजनिका सा च नियोज्येन फलार्थिना । कार्यत्वेन न सम्बन्धमर्हति क्षणभङ्गिनी ॥ 22 ॥ कार्यविरोधि कर्मेति प्रमाणान्तरसिद्धम् । परिस्पन्दो ह्युत्तरदेशसंयोगोदयापवर्गीत्याशुतरविनाशी, स्वर्गश्च नियतदेशान्तर---कालान्तरभोग्यः । मण्डनमिश्रमतानुवादः । 1285ननु प्रीतिमात्रवचनस्स्वर्ग इति षष्ठाद्ये साधितम्, प्रीतिसाधनेषु द्रव्येषु स्वर्गशब्दप्रयोगात् । न च तेषु स्वरूपनिबन्धन एव तत्प्रयोगः, प्रीत्यपगमे तदभावात् । न च तत्साधनवचनता तदनभिधाने घटते, तदभिधानाभ्यूपगमे तद्वाचकतैव । लक्षणया तत्साधने प्रयोगोपपत्तेः, तत्र शक्तिकल्पनापरिक्षयात् । अखण्डशब्दतया च दण्डिन्यायस्यासम्भवात्तदन्तर्गतस्य दण्डशब्दस्य दण्डप्रत्यायकत्वसम्भवात् । प्रीतेश्च कर्मानन्तरभावित्वमपि न सम्भवत्येव । तन्निरासः । उच्यते । न प्रीतिमात्रवचनतया ज्योतिष्टोमादिचोदनासु स्वर्गशब्दस्य प्रयोगो ऽवकल्पते1286, अर्थवादेषु दुःखासम्भिन्नचिरतरोपभोग्याभिलाषोपनेयप्रीतिश्रवणात् । तत्र यदि विध्युद्देशगतस्स्वर्गशब्दस्तथाविधप्रीतिपरतया न वर्ण्यते, tadàtiparokùàr'thavàdapadànàü वृत्तिरादृता न भवेदिति, तदानुगुण्येन तादश्यामेव प्रीतौ स्वर्गशब्दः प्रयुक्त इति निश्चीतते । तथाभूता1287 च सा नियतमेव देशान्तरभोग्या । अतो न कर्मानन्तरभाविनीति, न तत्र कर्मण आशुतरविनाशिनस्साधनतावकल्पते । यस्मिन् हि पूर्ववर्त्तिनि यन्निष्पाद्यते, तत्तस्य साधनमितिलोकप्रतीतिः । अत एव च विनष्टस्यापि कर्मणश्शास्त्रेण साधनत्वं बोधत इति ये ब्रुवते, ते ऽपि निरस्ताः । एवं चासावाशुतरविनाशिनी क्रिया स्वर्गकामिना नियोज्येन सह कार्यतया सम्बन्धुं nàr'hati, स्वर्गं प्रति साधनत्वानुपपत्तेः ॥ 20 ॥ - 22 ॥ तस्मान्नियोज्यसम्बन्धसमर्थं विधिवाचिभिः । कार्यं कालान्तरस्थायि क्रियातो भिन्नमुच्यते ॥ 23 ॥ ननु क्रियैव कार्यतयोच्यताम्, अस्तु सैव 1288फलसाधनम् । तेन तस्या अपि नियोज्यसंबन्धो घटत एव । न त्वसौ क्षणभङ्गिनी देहान्तरोपभोग्यस्वर्गसाधनतां कथमवलम्बिष्यते । उच्यते । वरं तस्या एव तदनुपपत्त्या चिरतरावस्थायिताकल्पना, न पुनरदृष्टस्याश्रुतस्य tadatirekiõor'thasya कल्पना । यदि 1289वा कर्मण एव शक्तिरवस्थायिनीत्यभ्युपगम्यताम् । तदिदमुभयमपि प्रमाणान्तरविरोधान्न कल्पनामर्हति । अविरोधि हि प्रतीतसिद्ध्यर्थ कल्पयितुं शक्यम् । कर्मणश्चाऽशुतरविनाशिनश्चिरतरावस्थायिता प्रमाणान्तरविरुद्धा1290 / वार्तिकमतोपन्यास-निरासौ । शक्तिमति चातीते शक्तिरप्यतीतेति प्रमाणान्तरसिद्धमिति, न सापि स्थायिनी शक्या कल्पयितुम् । 1291अपि चाऽश्रये निवृत्ते, किमाश्रया शक्तिरवतिष्ठताम् । आत्माश्रितेति चेत् । नान्यदीया शक्तिरन्यत्र वर्तते, प्रमाणान्तरविरोधादेव । किञ्च शथ्कतमत्यसति,शक्तेः फलं न युक्तम् । शक्मिमद्धि साधनम्, न शक्तिः केवला1292, अन्यथा शक्तित्वं न स्यात् । देवताप्रसादस्य फलप्रयोजकत्वशङ्का 1293ननु यागादिक्रिया देवताराधनोपायभूता सती कार्यतयोच्यताम्, सा तत्प्रत्त्यासत्तिद्वारेण कालान्तरे ऽपि फलं जनयितुमलमेव । देवता फलदानसमर्था कर्मभिराराध्यते, साऽराधिता प्रसीदति, प्रसन्ना च कर्त्रॄन्कालान्तरे ऽपि फलेन योजयत्येव---इति । तन्निरासः । नैतदेवम् । यागादीनां देवताराधनहेतुत्वे प्रमाणाभावात् । न हि देवताराधनोपायभूतो याग इत्यत्र किञ्चित्प्रमाणमस्ति । ननु देवपूजार्थ एव यजिस्स्मर्यते । पूजो च सर्वा । पूज्यमानाराधनार्थेत्यवगतम् । उच्यते । न स्मृतिः प्रमाणम्, स्मृतित्वादेव । प्रमाणान्तरापेक्षया च स्मृतीनामर्थवर्णनम्, तदनुवर्त्तित्वात्तासाम् । न च प्रमाणान्तरेण देवतासाधनोपायता अयागस्यावगम्यत इत्युक्तम् । अतो देवतोद्देशेन द्रव्यत्यागो याग इति, गौणं देवतापूजात्मकत्वमवगन्तव्यम्, पूजापि पूज्योद्देशेनैव हि प्रवर्त्तते--इति । अप च सा कर्मभिराराध्यते,याऽराधनं प्रतिपद्यते । नानादेशगामिना पुरूषेणानुष्ठीयमानयागात्मकपूजावगमश्च देवताया इति, प्रमाणविरुद्धमेव 1294विग्रहवतश्च प्रतिपत्तियोगिता, तस्य च वेदेनानादिनाऽराध्यतया प्रतिपादनमपि प्रमाणान्तरविरुद्धमेव, तस्यानादित्वानुपपत्तेः । देवताधिकरणे [मी. द. 9. 1. 4] च प्रपञ्चेनायमर्थो निरस्त इति, नातीवात्र यतितव्यम् । यागस्य पुरुषसंस्कारकत्वशङ्का । अथापि स्यात्पुरुषसंस्कारहेतुभूतैव क्रिया शब्देन कार्यतयोच्यते, तस्याश्च स्वर्गकामादिपुरुषसम्बन्धात्पुरुषसंस्कारादेव कालान्तरे फलं भविष्यति--इति । तन्न । पुरुषसंस्कारकत्वे प्रमाणाभावात् । न हि प्रमाणान्तरतः, शब्दतो वा पुरुषसंस्कारहेतुता यागादीनामवसीयत इति "कर्माण्यारम्भभाव्यत्वादि" [मी. द. a. 11. पा. 1 सू. 20] त्यत्रोक्तम् । क्रियाकार्यत्वशङ्का । ननु क्रियैव कार्यतयोच्यताम्, फलसाधनता च तस्या एवाऽश्रीयताम् । तदन्यथानुपपत्त्या तु किञ्चिदप्यपरं तञ्जन्यं फलोदयानुगुणं कालान्तरस्थाय्यात्माश्रयं परिकल्प्यताम्, मा भूत्तस्य लिङादिवाच्यता---इति । कार्यं लिङादिवाच्यमिति स्वमतनिरूपणम् । उच्यते---तद्धि तदनुपपत्त्या कल्प्यते, यद्यस्योपपादकम् । न च क्रियाजन्येनान्येन फलजनकेन कल्पितेन क्रियायाः फलसाधनतोपपादिता भवति । न हि साधनसाधनं तस्य साधनं भवति, अवान्तरव्यापारो वा, शक्तिर्वा तत्साधनतां निर्वाहयति । व्यापारयोगितयैव शक्तिमतां साधनता यतःन चाऽत्मसमवाय्यर्थान्तरं कर्मणामवान्तरव्यापारः, नापि शक्तिरिति, न tasyàr'thàpattigamyatà युक्ता । किन्त्वन्विताभिधाने स्थिते, नियोज्यानुगुण्याच्छब्दवाच्यतैवाचितेति सूक्तम्--- 1296नियोज्यसम्बन्धसमर्थं कालान्तरस्थापि कार्यं क्रियातिरिक्तं लिङादिभिरेवोच्यते---इति । गुरुमतसर्वस्ववर्णनम् । 1297अत्रैषा प्रक्रिया । चोदनासूत्रे कार्यार्थता प्रतिपादिता । षष्ठाद्ये तस्यैव कार्यस्य स्वसम्बन्धितया बोध्यस्स्वर्गकामादिर्नियोज्य इति व्युत्पादितम् । स्वर्गकामना च नियोज्यविशेषणमित्येकादशाद्ये [मी. द. 11. 1. 1.] व्युत्पादितम् । तस्य च कार्यस्य नियोज्यविशेषणीभूतकाम्योत्पत्तिहेतुत्वमिति बादर्यधिकरणे [मी. द. 3. 1. 3] राद्धान्तितम् । तच्च तथाभूतं कार्यं क्रियारूपं न भवति, तस्याः फलसाधनत्वायोगात् । देवताराधनमुखेन तावत् फलसाधनता नास्तीति देवताधिकरणइ [मी. द. 9. 1. 4] व्युत्पादितम् । पुरुषसंस्कारमुखेन नास्तीति "karmàõyàrambhabhàvyatvàdi"tyatroktam / कर्मणः, तच्क्तेर्वा स्थायिता नेति चापूर्वाधिकरणे [मी. द. 2. 1. 2.] प्रतिपादितम् । अतो नियोज्यान्वयमुखेन मानान्तरापूर्वमात्मसमवायि कार्यं लिङादिभिरभिधयत इत्यनेकन्यायसाध्यम् । कार्यञ्च कृतिसाध्यम् । कृतिश्च पुंसां प्रयत्न एव । न च चासौ भावार्थमन्तरेणास्तीति, 1298तत्सम्बद्ध एवोच्यतैति भावार्थाधिकरणे [ 2. 1 . 1 ] स्थितम् । स च भावार्थस्सम्बध्यमानस्तमवच्छिनत्तीति, शब्दान्तराधिकरणे [मी. द. 2. 2. 1] निर्णीतम् । विषयभूतश्च भावार्थः करणीभवतीति बादर्यधिकरणे एवोक्तम्, स्वकार्यसाधने भावार्थे पुरुषस्यैश्वर्यमिति च तत्रैवाक्तम् ॥ 23 ॥ कालान्तरावस्थायिनः कार्यस्य नियोज्यान्वययोग्यतामाह--- तद्धि कालान्तरस्थानाच्छक्तं स्वर्गादिसिद्धये । सम्बन्धो ऽप्युपपद्येत नियोज्येनास्य कामिना ॥ 24 ॥ ननु भाष्यकारः---प्रत्ययार्थं प्रयत्नमित्याह1299, न क्रियादिभिन्नं कार्यमिति यो मन्यते, तं प्रत्याह--- क्रियादिभन्नं यत्कार्यं वेद्यं मानान्तरैर्न तत् । अतो मानान्तरापूर्वमपूर्वमिति गीयते ॥ 25 ॥ नियोगनिर्वचनम् । नन्वेवमप्यपूर्वं वाक्यार्थस्स्याद्, न नियोगः । नियोगश्च वाक्यार्थैति प्राभाकराणामुल्लाप इत्यत्राऽह--- 1300कार्यत्वेन नियोज्यञ्नच स्वात्मनि प्रेरयन्नसौ । नियोग1301 इति मीमांसानिष्णातैरभिधीयते ॥ 26 ॥ एवमपि कथं 1303तस्य वाक्यार्थत्वमितयाह--- कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वञ्च युज्यते । वाक्यं तदेव हि प्राऽह नियोज्य-विषयान्वितम् ॥ 27 ॥ उक्तं ह्येतत्-यत् प्रधानतया प्रतिपाद्यते, तद्वाक्यार्थः--इति । कार्यञ्च प्रधानतयोच्यत इति, तस्यैव वाक्यार्थत्वम् । नियोज्यान्विताभिधाने प्रायिकमिति कथनम् । नियोज्यन्विताभिधानञ्च प्रायिकम्, आधानाध्ययनाङ्ग-प्रधानोत्पत्तिनियोगानां नियोज्यशून्यानामभिधानाभ्युपगमात् । विवरणकारा ह्याधानविषयमपि नियोगान्तरमिच्छनित, क्रतुनियोगप्रत्यभिज्ञानाभावाद् । असन्निधाने हि तन्नियोगप्रत्यभिज्ञानं नोपपद्यते । नापि 1303पणतादिवदव्यभिचरितक्रतुसम्बन्धाग्निमुखेन1304 प्रत्यभिज्ञोपपत्तिः । प्रागाधानादाहवनीया1305दिशब्दानामर्थापरिज्ञानात्क्रतुसम्बन्धानवगमात् । जुह्वादीनान्त्वाकृतिवचनत्वात्प्रागेव 1306विधेर्नियोगप्रत्यभिज्ञासम्भवः । नन्वग्नीनामपि साध्यत्वात्, साध्यद्वयं कथमेकस्मिन्वाक्ये ऽन्वीयते ? उच्यते---नियोग एवात्रापि प्रधानं साध्यम्, अनीप्सितकर्मतात्वग्नीनाम् । अनीप्सितकर्मत्वे ऽपि यत्तदाधानजन्यं फलमग्निसमवायि, तद्योगिन्याहवनी यादिशब्दप्रयोगात्, आहवनीयादीनाञ्च क्रतूपयोगित्वात्तत्सिद्ध्यर्थतयैव पुरुषप्रवृत्त्युपपत्तेरनुष्ठानलाभादलं 1307नियोज्यान्विताभिधानेन--इति । तथाध्ययनविधावप्याचार्यकरणविधिप्रयुक्त्यैवानुष्ठानलाभान्नियोज्यशून्याभिधानमिति स्थितम् । प्रधानोत्पत्तिनियोगा अप्यधिकारनियोगाक्षिप्तस्वविषयानुष्ठानेनैव लब्धसिद्धय इति, न तत्र नियोज्यान्विताभिधानान्वेषणम् । प्रयाजादिषु नियोगान्तरोपन्न्यासः । अङ्गोत्पत्तिनियोगा अपि विनियुक्तप्रयाजादिविषयत्वादधिकारनियोगाङ्गतयैव सिध्यन्तीति, किं तेषु नियोज्यान्विताभिधानेन । कथं पुनः प्रयाजादिविधीनां विनियुक्तविषयत्वम् ? उच्यते---साधिकारनियोगसन्निधौ प्रयाजादिवाकयानि श्रुतानि न 1308तावत्स्वविषयं नियोगान्तरमवगमयितुमीशते, अवधातादिवदनुवादकत्वसम्भवात् । किन्तु स्वरूपमात्रमव1309 योग्यस्वपदार्थविशिष्टमुपस्थापयन्ति1310 / तच्च प्रयोजनाकङ्क्षितया प्रयोजनीभूतेन साधिकारेण नियोगेनान्वीयत इति, अधिकारवाक्यगत एव लिङ्शब्दस्तदन्वितं स्वार्थमभिधत्ते । स चान्वयः प्रयाजादीनामैदमर्थ्यमात्रेण ग्राहकग्रहणमित्युच्यते । करणोपकारसाकाङ्क्षस्य चापूर्वस्य यत्कर1311णोपकारपरिकल्पनम्, स प्रकरणव्यापारः । तत्र यत्तेषां 1312करणोपकारजनकतवकल्पनम्, तदौपादानिकम्---इति । तत्र शङ्का-निरासौ । नास्ति तर्हि प्रयाजादिषु नियोगान्तरम् ? न नास्ति, क्षणिकानां तेषां सम्भूयकरणोपकारकत्वानुपपत्तेर्नियोगान्तरस्यावश्याश्रयणीयत्वात् । यो ऽसौ लिङादिः प्रागनूद्यमानार्थकतया शङ्कितः, स इदानीं नियोगान्तरमभिधत्ते । अत एव चावघातादिवदेषां यज्यादिशब्दानामेवाङ्गवाक्यगतानामधिकारनियोगान्वितस्वार्थाभिधानं नाभ्युपगम्यते । तथा सत्युत्पत्तावेवाङ्गयागस्वरूपस्यान्यतिरश्चीनस्य नियोगान्तराविषयत्वात्, नियोगान्तरविषयता न स्यात् । उत्पत्तिदशायां 1313त्वनन्यतिरश्चीनतयाभिधानाद्युक्तं नियोगान्तरविषयत्वम् । कस्मात्पुनरन्यतिरश्चीनस्य नियोगान्तराविषयत्वम्, 1314कार्यद्वयसम्बन्धावगमानुपपत्तेः । नह्येकं वस्तु युगपत्कार्यद्वयसम्बन्धि शक्यमवगन्तुम् । यच्च तन्नियोगान्तरं प्रयाजादिषु, तत् पश्चादभिधीयमानमधिकारनियोगाङ्गतयैव1315 स्वशब्देनाभिधीयते । अन्यथा विषयद्वयविनियोगविरोधादित्यलमतिप्रसङ्गेन ॥ 27 ॥ नियोगस्य गुणत्वशङ्का-निरासौ । ननु नियोगस्य काम्यमानफलसाधनत्वाभ्युपगमात्, फलस्येव प्राधान्यात्, तस्यैव वाक्यार्थत्वं1316 युक्तमित्यत आह--- आत्मसिद्ध्यनुकूलस्नय नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥ 28 ॥ यत्तदपूर्वं कार्यम्, तस्य नियोज्यान्वयं विना कार्यत्वानुपपत्तेः, अनुष्ठानं विना तदसम्भवात्, कर्त्रा च विना तदनुपपत्तेः, अधिकारेण1317 च विना कर्त्तुरभावात्, नियोज्यत्वं विना तदयोगात्, अकामसाधने च 1318कामिनो नियोगानवगमादिति, आत्मसिद्ध्यर्थमेव नियोगः काम्यमानफलसिद्धिहेतुत्वमवलम्बते, स्वामिवत् । यथाऽत्मन एव संविदधानस्स्वामी गर्भदासस्योपकरोति, तथा नियोगो ऽपि नियोज्यस्येति, न 1319प्राधान्यप्रच्युतिः ॥ 28 ॥ ननु नियोगस्य फलसाधनत्वात्, तस्य च सेतिकर्त्तव्यताककरणनिबन्धनसिद्धित्वात्, तदनुष्ठानानन्तरं नियोगसिद्धेः फलसिद्धिस्स्यात्, अनन्तरं नियोगो 1320न निष्पद्यते, तर्हि क्रियायामतीतायां कुतस्तत्सिद्धिरित्यत्राऽह--- विषयानुष्ठितौ सत्यां सिद्धो न हि विधिः फलम् । तदानीमेव कुरुते सहकारिव्यपेक्षया ॥ 29 ॥ एषाऽत्र दर्शनस्थितिः---प्रधानोत्पत्तिनियोगाः, अङ्गोत्पत्तिनियोगाश्च यथायथं संनिपत्योपकारकाङ्गयुक्तस्वविषयमात्रानुष्ठानेनैव सिद्ध्यन्ति । तत्र यान्यङ्गापूर्वाणि, तानि सम्भूत प्रधानोत्पत्त्यपूर्वेषूपकुर्वन्ति, तस्माच्च परमापूर्वं निष्पद्यते । यान्यपि चाऽङ्गापूर्वाणि दीक्षिणीयादीनाम्, तेषामप्यारादुपकारकातिदेशिकाङ्गमाजामेकमुत्पत्त्यपूर्वम्, अपरमप्यङ्गापूर्वं प्रधानवद्वेदितव्यम्---इति । अनया दिशान्यत्रापि सकलमूहनीयम् । इत्थं यद्यपि कर्मानुष्ठानानन्तरमेव नियोगसिद्धिः, तथापि यत् फलस्यानन्तराभवनम्, तत् उपपत्त्या कल्प्यते---इति ॥ 29 ॥ नन्वेवं सति फलहेतुतापूर्वस्य बाध्येतेत्यत्राऽह--- सहकारिव्यपेक्षा च कारणत्वं न बाधते । mà1321 बाधिष्ठेति सर्वत्र तदनुग्रहकल्पना ॥ 30 ॥ तथेत्यर्थः । "1322अतः पुरुषकारश्च दैवञ्च फलसाधनम्" / इत्याचार्याः । दैवम्---अपूर्वम् । अपेक्षणीयं सहकारि च पुरुषकारपदवेफम् । नित्यादिषु नियोगानभिधानशङ्का-परिहारौ । नन्वेवं भवतु काभ्येष्वपूर्वकार्याभिधानं लिङादीनाम्, नित्य-नैमित्तिकनिषेधाधिकारेषु कथम् ? 1323न हि तेषु फलोदयं प्राभाकरा अनुमन्यन्ते । न हि फलं फलतयान्वीयते, किन्त्वधिकारिविशेषणतया । लब्धे तु जीवनादावधिकारिविशेषणे, किं फलान्वेषणेन । न च फलमन्तरेण प्रवृत्त्यसम्भवः, स्वसम्बन्धिकार्यावगममात्रायत्तत्वात्प्रवृत्तेः । निरपेक्षाच्छब्दात्फलमन्तरेणा । द्यपि स्वसम्बन्धिकार्यावगमः, तावन्मात्रस्य लोके प्रवृत्तिहेतुत्वावगमात् । कार्यावगमोत्पादनायै फलमुपयुज्यत इत्युक्तम् । ननु यथा शब्दात्कार्यावगतिः, तथा निष्फलत्वादनुमानेनाकार्यताप्रतीतिरपीति, कथं प्रवृत्त्युपपत्तिः ? न । 1324आगमविरोधेनानुमानस्याऽत्मलाभाभावात् । अन्यथा यदि कश्चित्कल्पिते फले न प्रवर्तते, तदा किं कर्त्तव्यम् ॥ 30 ॥ ननु फलोदयानभ्युपगमे च प्राच्यमार्गासम्भवात्, नित्यादिष्वपूर्वकार्याभिधानमप्रमाणकं स्यात्, तत्राऽह--- एवं कामाधिकारार्थपर्यालोचनयोत्थिता । व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तिनिबन्धनम् ॥ 31 ॥ 1325॥ उक्तमिदमन्याय्यञ्चानेकार्थत्वम्-इति । तेन कामाधिकारे सिद्धे ऽपूर्वकार्याभिधायकत्वे, नित्यादिष्वपि स evàr'tho विरोधाभावादाश्रीयते । नित्याधिकारानुगुण्येन तु क्रियाकार्यत्वाभिधानं काम्येष्वनुपपन्नमिति, सर्वत्रापूर्वमेव1327 वाक्यार्थः---इति ॥ 31 ॥ तत्रैतदेव तावद्वक्तव्यम्---न केवलं वेदे लोकव्यवहारादेव शब्दार्थावधारणम्, किन्तु प्रसिद्धार्थपदसम्बन्धादपि पदार्थान्तरान्वययोग्यार्थाभिधायकतेति1328 स्थिते, तदनुरूपार्थाभिधायकता निर्णीयत एव । एतच्च यववराहाधिकरणे [मी. द. 1. 3. 5.] व्युत्पादितम् 1329व्यवहारत एव सम्बन्धावधारणादुभयथापि पदान्तरार्थाध्यवसानं भवत्येव, तेन वैदिकवाक्यशेषान्वयार्हतालोचनेन दीर्घशूकाद्यर्थत्वमेवेति राद्धान्तः । तथा त्रिवृच्छब्दे, यूपा--हवनीयादिषु च शक्त्यवधारणात् । लोके ऽपि चायं व्यवहारो बहुलमुपलभ्यते । तथा सति वैदिकनियोज्यान्वययोग्यतया लिङादीनामपूर्वकार्याभिधायकत्वनिर्णयो नानुपपन्नः । अयञ्चापरो विशेषः---यल्लिङादियुक्तानां वाक्यानां कार्यार्थत्वम्, तत्तावद्वृद्धव्यवहारादेव सिद्धम्, किन्तु लिङादिप्रत्ययानां यद्वच्यं1330 कार्यम्, तच्चापूर्वंरूपमित्येतावन्मात्रं वैदिकपदसम्बन्धादवसीयते--इति ॥ 31 ॥ 1331॥ एकदेशिमतमधुना निराकर्त्तुमुपन्यस्यति--- व्यवहारत एवाहुर्व्युत्पत्तिमपरे पुनः । कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकिणि ॥ 32 ॥ asyàr'thaþ---केचिदेवमाहुः---लिङादियुक्तवाक्यश्रवणे प्रवृत्तिदर्शनात्, कार्यावगतिनिबन्धनत्वात्प्रवृत्तेः, कार्यमात्रमेव तेषामर्थः, न 1332क्रिया । वैदिकलिङादेः कार्ये शक्तिनिर्णयः । नन्वेवं वेदादेव व्युत्पत्तिरास्थिता स्यादित्याशङ्क्याऽह--- व्युत्पत्तिरिप kàryer'the व्यवहारानुसारिणी । किन्तु निर्धारणामत्रं वेदवाक्यविमर्शजम् ॥ 33 ॥ तस्यां शब्दस्य प्रवृत्त्यनुपयोगित्वादिति, क्रियानिष्कृष्टकार्याभिधायिता लौकिकव्यवहारादेव निर्णीयते--इति ॥ 33 ॥ तदिदमयुक्तमिति प्रतिजानीते--- सितेतर इव त्वेष पक्षश्चित्तं न कर्षति । चन्द्रातपामलन्यायप्रवासमलिनीकृतः ॥ 34 ॥ कथमित्याह--- कार्ये मानान्तरावेद्ये पार्श्वस्थस्तन्निबन्धनम् । व्यवहारं कथङ्कारं शब्दात्प्रागवबुध्यताम् ॥ 35 ॥ व्यवहारमविज्ञय तन्निबन्धनतद्ग्ता । प्रतिपत्तिः कथं ज्ञेया शब्दशक्तिः कथन्तराम् ॥ 26 ॥ इदमत्राऽकूतम् । यद्यपि कार्यमात्रमेव प्रवृत्त्युपयोगीति तावन्मात्रमेव शब्दार्थः, तथापि तस्य लोके क्रियागतस्यैव प्रवर्त्तकत्वदर्शनाद्, शक्यते क्रियाश्रितता प्रत्येतुम् । यथाऽकृतिमात्रस्य शब्दार्थत्वे ऽपि व्यक्त्याश्रिततापि न प्रतिक्षिप्यते, तथा क्रियाश्रितत्वं प्रमाणान्तरप्रमितं न प्रतिक्षेपमर्हति । तेन क्रियातिरिक्तकार्याभिधायकत्वमसिद्धम्1333 / यदि परं तन्निबन्धनव्यवहार eva1334 स्यात्, तदा तद्दर्शनात्तद्धेतुभूतप्रतिपत्त्यन्यथानुपपत्त्यानुमानेन शब्दस्य वाचकत्वाध्यवसानं भवेत् । न चैतदस्ति,तस्य शब्दादन्यतः प्रागनवगमात्तन्निबन्धनव्यवहाराप्रतिपत्तिः1335, तदप्रतिपत्तौ च तद्धेतुभूतप्रतिपत्त्यननुमानान्न शक्तिकल्पनोपपत्तिः ॥ 34 ॥ - 36 ॥ तत्राऽकूतं विवृणोति--- कार्यप्रतीतिमात्रञ्च प्रवृत्तेरनुमीयताम् । किन्तु कार्या क्रियैवेति1336 लोकदृष्ट्याऽवसीयते ॥ 37 ॥ लोकप्रतीतं क्रियारूपत्वञ्च न शक्यते ऽपह्नोतुमिति, कार्यमात्रार्थत्वे क्रियैव कार्यतया लिङाद्यर्थ इति निश्चीयते, न पुनः प्रमाणान्तरादपूर्वम्-इति ॥ 37 ॥ मतान्तरेण क्रियाकार्यत्वशङ्का-निरासौ । अन्ये पुनर्---वेदार्थबोधकाचार्यवचननिबन्धनप्रवृत्तिदर्शनेनातीन्द्रिये1337 कार्ये लिङादयो व्युत्पद्यन्त इत्याहुः । यद्याचार्यवचनादपि क्रियैव कार्यतयाऽवगम्यते, तदा तस्यास्स्वयं दुःखरूपत्वात्पुरुषार्थान्तरानुबन्धनं विन प्रवृत्त्यसम्भवान्नियमेन सुखार्थिनः प्रवृत्तिर्न स्यात् । 1338न च सन्ध्योपासनादौ पुरुषार्थो ऽस्ति । तस्मात्क्रियातिरिक्तकार्यमाचार्यवचनेभ्यो ऽवगम्यते---इति । तान्प्रत्याह--- वेदार्थाचार्यवाक्येषु प्रवृत्तियाऽपि दृश्यते । तत्राप्येषैव सम्बन्धपरिज्ञानविधा भवेत् ॥ 38 ॥ आचार्यवाक्यश्रवणादपि शिष्याणां या सन्ध्योपासनादौ प्रवृत्तिः, तत्रापि बालस्स्वविषयनिरूपितं क्रियाकार्यत्वावगममेव कारणत्वेन परिकल्पयेत्, फलं विना च तदनुपपत्तेः फलावगममपि सम्भावयेत् । लोकव्युत्पत्त्यनुसारेण 1339वेदार्थमपि प्रतिपद्यमानो नित्य-नैमित्तिक-निषेधाधिकारेष्वपि1340 फलं कल्पयेत् । स एव वाल्यदशायां व्युत्पन्नस्स्वयमाचार्यपदवीमधिरुढो वेदार्थं प्रतीत्य, शिष्येभ्य उपदिशन् क्रियामेव कार्यतया प्रतिपादयेत्, नापूर्वं कार्यम्--इति ॥ 39 ॥ उपसंहरति--- तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके । तस्य त्वपूर्वरूपत्वं वेदवाक्यानुसारतः ॥ 39 ॥ एवमपूर्वकार्याभिधायित्वे सिद्धे चोदयति--- ननु लोकविरोधित्वं पक्षे ऽस्मिन्नपि दृश्यते । सर्वथैव1341 यतो लोके क्रिया कार्यैव गम्यते ॥ 40 ॥ परिहरति--- भवेदेवं विरुध्येते kàya'pårve ऽपि लौकिकौ । प्रतिपत्ति-प्रयोगौ चेत् क्रियाकार्यत्वगोचरौ ॥ 41 ॥ यदि क्रियाकार्यत्वगोचरौ लौकिकौ प्रतिपत्ति-प्रयोगावपूर्वकार्याभिधायित्वपक्षाङ्गीकारे विरुध्येते, ततो लोकविरुद्धत्वं स्यादस्मत्पक्षस्य । न चैतदस्तीत्याह--- अपूर्वं हि क्रियासाध्यं साधिता साधनं क्रिया । तस्मादपूर्वकार्यत्वं1342 क्रियाकार्यत्वसङ्गतम्1343 ॥ 42 ॥ प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति । क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः ॥ 43 ॥ प्रतिपत्ति-प्रयोगौ हि नावश्यं श्रौतवृत्त्यनुसारिणावेव, लक्षणयापि लोके1344 तद्दर्शनात् । तेन यद्यप्युक्तेन न्यायेनापूर्वमेव कार्यं लिङादीनामभिधेयम्, तथापि तस्य क्रियाकार्यत्वाव्यभिचारात्, तत्र लक्षणया तयोर्नानुपपत्तिः । यत्तु श्रौतपदार्थे कार्ये लोके लिङादि न प्रयुज्यत इति । तत् तस्यापूर्वात्मनः प्रमाणान्तराप्रतीतत्वात्, प्रतीतविषयत्वाच्च लौकिकप्रयोगस्य । क्रियासाध्यन्त्वपूर्वम्, साधिता च सती क्रिया साधनं भवतीत्यपूर्वेण सह क्रियाकार्यत्वं1345 नित्यसम्बद्धमिति, शक्यते तल्लक्षयितुम् ॥ 42 - 43 ॥ यद्येषा1346 लक्षणा, किमिति तर्हि लोको नावगच्छतीत्याह--- लक्षणानभिमानस्तु मुख्यार्थानवधारणात् । ये tu1347 मुख्यार्थकुशलास्तेषां लाक्षणिकत्वधीः ॥ 44 ॥ मुख्यमर्थमविदित्वा लाक्षणिकमप्यर्थं श्रौतमिव मन्यन्ते, म्लेच्छा इव यव-वराहाद्यर्थम् । मुख्यार्थविवेकिनान्तु परीक्षकाणां लाक्षणिकत्वधीः---इति ॥ 44 ॥ उपसंहरति--- तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम् । वेदवाक्यं ब्रवीतीति संक्षेपो ऽयमुदाहृतः ॥ 45 ॥ ग्रन्थस्य, कर्तुश्च संज्ञां, प्रयोजनञ्चाऽह--- वाक्यार्थमातृकेयं प्रभाकरगुरोर्भतानुसारेण1348 / अनसूयुबोधनार्थं शालिकनाथेन सङ्ग्रथिता ॥ 46 ॥ 1349॥ रचिता सच्चरितानामनुग्रहं कर्तुकामेन । वाक्यार्थमातृकाया वृत्तिरियं शालिकेनैव ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां सवृत्तौ वाक्यार्थमातृकायां द्वितीयः परिच्छेदस्समाप्तः । समाप्तञ्चेदं प्रकरणपञ्चिकायां सृत्तिर्वाक्यार्थमातृका नामैकादशं प्रकरणम् ॥