Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 10


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________


mīmāṃsājīvarakṣā nāma
daśamaṃ prakaraṇam /

1007prabhākaragurorbhāvaṃ paribhāvyābhidhīyate /
mīmāṃsājīvarakṣeyaṃ kṣaṇikatvanirākriyā // 1 //
atra sugatamatānusāriṇaḥ-kṣaṇabhaṅginassarvāneva bhāvānabhidadhati /
kiṃ punasteṣāṃ tatra pramāṇam ? na1008 tāvat pratyakṣaṃ kṣaṇikatāmīkṣituṃ 1009kṣamate, stambhādibhāvaṃ1010 nipuṇataraṃ nirīkṣamāṇasya kṣaṇikatvādhyavasāyābhāvāt /
syādeṣā manīṣā---na kṣaṇikatā nāma bhāvasvabhāvabahirbhāvinī, tena bhāvānubhavādeva pratyakṣaṃ kṣaṇikatāmapi sākṣātkarotīti /
tadidaṃ manorathamātraṃ manyante matimantaḥ /
tathāhi---"saṃvinniṣṭhā viṣayavyavasthitayaḥ" iti sthitiriyamavivādā sarvavādinām /
tadiyamapi kṣaṇikatā bhāvasya svabhāvabhūta satī saṃvittimadhirohantī tadavyatirekeṇavyavatiṣṭhate, nānyathā /
na ca tathā saṃvidamudīyamānāmudīkṣāmāha iti, kutastasyā bhāvasvabhāvāntarbhāvitā ? kutastarāñca tadavabodhenāvabodhaḥ /
atha manvīran---kṣaṇikatā pratyakṣamīkṣyamāṇāpi1011 na niścayapathamavatīrṇā tenāgṛhītevāvabhāti, tathāpi na 1012tasyāṃ pratyakṣaṃ pramāṇam /
yatra hi pratyakṣasya svabhāvato vikalpavihariṇastat--1013pṛṣṭhabhāvinā savikalpakapratyayena vyāpāro 'nugamyate, tatra pratyakṣaṃ pramāṇamiti saugatāḥ /
yatra ca dṛṣṭametaditi pratyayo nodīyate, na 1014tatpratyakṣasamadhigatamiti siddhāntadhvāntākrāntāśayānāṃ vāṅmātravilasitamidam1015 /
yadapi kecidūcire---pratyakṣaṃ jñānaṃ kṣaṇikaṃ, svakālākalitavastuviṣayatayā kṣaṇikatāmavagamayatīti /
tadapi bāliśabhāṣitam /
ekakṣaṇamātravarttitā hi kṣaṇikatā /
na tat pratyakṣeṇedānīmevedaṃ 1016vastviti pratipadyate1017, kālāntaraṃ pratyaudāsīnyāt1018 pratyakṣasya /
pratyuta pratyabhijñālakṣaṇaṃ pratyakṣameva kṣaṇikatāṃ dūramupakṣipati, pūrvā-parakālākalitabhāvāvakalpanāt /
anumānamapi sambandhānusandhānanibandhanaṃ kṣaṇikatāṃ na pakṣīkartuṃ kṣamate, tayā saha kasyacilliṅgasya sambandhabodhavirahāt /
na khalvapratīte sambandhinisambandhabuddhirāvirbhavati /
na 1019cetadubhayātireki pramāṇaṃ sugatamatānusāriṇo manyante /
tadidamākāśabhrāntamityapahasanti saugatāḥ /
te 1020hi svabhāvahetukānumānasamadhigamanīyāṃ kṣaṇikatāmācakṣate /
kiṃ punastadanumānam /
yat sat, tat kṣaṇikam, santaśca sarve bhāvā iti bhāvamātrānubandhini sādhye svabhāvaheturbhavati /
yathā---śiṃśapātvaṃ vṛkṣatve /
śiṃśapāmātrānubandhi hi vṛkṣatvam /
tathehāpi sattāmātrānubandhinī 1021 kṣaṇikatā /
kathaṃ punastanmātrānubandhasiddhiḥ ? vipakṣe bādhakapramāṇapravṛtteḥ /
akṣaṇikatve hi vyāpakānupalabdhissattāṃ bādhate /
arthakriyākāritā hi sattā, nāparā kācidasti /
sā ca krama-yaugapadyābhyāṃ vyāptā, tṛtīyakoṭivirahāt1022 /
anayoḥ parasparapratipakṣatayaikapratiṣedhasyetaravidhināntarīyakatvāt /
na ca krama-yaugapadye 'kṣaṇikeṣu sambhavataḥ /
te tu nivartamāne sattāmapi nivartayataḥ, vṛkṣatvaṃ śiṃśapātvamiva /
kathamakṣaṇikeṣu krama-yaugapadyābhyāmarthakriyāvirahaḥ ? atrā'huḥ--- 1023akṣaṇiko hi bhāvor'thakriyājananasvabhāvo vā bhavet ? atatsvabhāvo vā? nāparaḥ prakāro 'sti /
tatrāgrimapakṣaparigrahe sarvāsāmarthakriyāṇāmekasminneva kṣaṇe kṛtatvāt, kṛtasya ca punaḥ karaṇānupapatteḥ, anantarakṣaṇer'thakriyāsāmarthyaśūnyatvāt, asallakṣaṇatvāpatterakṣaṇikatvahāniḥ /
dvitīyavikalpāvalambane tu 1024kadācidapi tator'thakriyā nodīyata iti, asallakṣaṇatvāpattireva /
syānmatam---samartho 'pi svabhāvato bhāvassahakārisamavadhānavaśena kadācitkaroti, tadabhāvāccānyadā neti /
tadapi vimardaṃ na kṣamate /
sa hi sahakārī kiñcidārabhate, na vā ? tenā'rabhyamāṇamapyarthakriyāsādhanatvābhimatabhāvasvabhāvabhūtam, uta--atatsvabhāvabhūtaṃ veti vikalpanīyam /
anārambhapakṣe 'pekṣārtho 'bhidhātavyaḥ /
na khalvanupakārakaṃ pratyapekṣār'thavatī /
arthakriyāsādhanatvābhimatabhāvasvabhāvabhūtasyā'rambhe ca bhāvasyāpyutpattirāpatati /
1025na hyanutpadyamāna utpadyamānasvabhāvo bhavati, viruddhadharmādhyāsasya bhedādādakatvāt1026 /
bhāvodayāṅgīkāre cākṣaṇikatvapakṣaparikṣayaḥ1027 /
atatsvabhāvabhūtasya''rambhābhyupagame bhāvasya prāgasādhakatvāt, nākṣaṇikātkrameṇār'thakriyāsiddhiḥ /
tata eva bāhyādāgantorarthakriyodeyaḥ, tadbhāve bhāvāt, tadabhāve cābhāvāt /
na ca tadvyatirekā---vyatirekābhyāmanyaḥ prakāro 'sti /
parasparaviruddhayorekatra samavāyapratītivirahāt /
nanu kṣaṇiko 'pi bhāvaḥ---kikarmakriyājananasamarthasvabhāvaḥ, atatsvabhāvo ? veti 1028prācīṃ kalpanāṃ 1020nātivartate /
tatrār'thakriyājananasamarthasvabhāvasya sahakārivyapekṣā na syāt /
na hyasamarthādarthādarthakriyodīyate /
śrūyatāṃ paramarahasyaṃ saugatānām--- 1030antyakṣaṇaṃ prāptor'thakriyājananasamarthasvabhāva eva bhāvaḥ 1031kāryamapyekamevā'rabhate /
kimiti tarhi sahakāribhirvināpi na karoti /
nirapekṣasya janakatve, sahakāritāpi tasya kīdṛśīti na karoti /
nirapekṣasya janakatve, sahakāritāpi tasya kīdṛśīti vaktavyam /
atra vadāmaḥ---yattāvadidamuktam---vināpi sahakāribhiḥ kimiti na karotīti /
tattāvat sugatamatakauśalavirahavijambhitam /
kṣaṇiko hi bhāvo na sahakāribhivrināsti /
kathamasan 1032kariṣyati /
yastvasti, nāsau sa iti, na kiñcit kṣīṇam /
sahakāribhirvinā kimiti na bhavatyeveti paryanuyoge, hetusvabhāvairuttaraṃ vācyam---te1033 tathā bhavanti, bhāvayanti ceti /
ekakāryakāritā cāntyakṣaṇavartināṃ sahakāritā /
nanu te 'pyanyanirapekṣā eva janakāḥ kimiti na kāryāntaramārabhante /
atrāpi vayamanīśāḥ---bhāvāstu yadārabhante, tadārabhantāmityanumantumeva vayaṃ prabhavāmaḥ /
te cāmī janakā api 1034santastadeva janayantīti, paśyatāmasmākaṃ tāvatyevābhyupagamaḥ /
nanvekena kṛte, aparaḥ kiṃ karotīti ? bhavedetadevaṃ paryāyeṇār'thakriyāyām, sahakriyāyāntu kṛta ityeva nāsti /
nanvevamekasmādapi tatsiddheḥ, kimapare kṛrvanti /
naitadevam /
na te prekṣāpūrvakāriṇaḥ, yenaivaṃ paryālocayeyuḥ /
anyo 'pīdaṃ kartumasmābhirapi vinā samarthaḥ, vayamiha na prabhavāma iti /
te tu hetvadhīnasannidhānā na bhavituṃ na kṣamanta iti kānupapattiḥ /
nanu kathamekaṃ kāryamanekasmādutpadyate /
kāraṇabheda eva hi kāryasya bhede hetuḥ, anyathā'kasimakatvāpatteḥ /
ucyate, na sahakārikāraṇabhedād bhedaḥ kāryasya, kintu sāmāgrībhedāditi, 1035hetubindau kṛtapariśramāṇāmanāyāsasamadhigamyam /
tasmānna kṣaṇikatve 'pyakṣaṇikatvapakṣasadṛkṣaparyanuyogāvakāśaḥ /
bījādīnāṃ hi kṣaṇaparamparāpariṇāmena 1036tādṛśaḥ kṣaṇassañjāyate /
yato 'napekṣitahetvantarapravṛtteranantaramaṅkuraṃ prādurbhavati /
nanvevamapi parā-pareṣu bījādikṣaṇeṣu"tadevedami"ti pratyabhijñā nopapadyate /
api ca pratyabhijñāpratyakṣavirodhe kathamanumānamātmānaṃ labhata ityapi na vācyam /
1037ātmalābhe vā bahnāvapi śaityānumānaprasaṅgaḥ /
samādhirabhidhīyate---ye te kṣaṇāḥ, teṣāmātyantikaṃ bhedaṃ susadṛśatayā dṛṣṭamapi pratyākalāyitumanīśasya bhedagrahaṇanibandhano 'bhedavyavahāraḥ1038 pravartate, śuktikāyāmiva rajatavyavahāraḥ /
na cānumānodayivirodhaḥ, arthakriyāyā anyathānupapatteḥ /
pratyabhijñā tu bhedāgrahaṇenāpyupapadyata iti niravadyam /
ata eva ca vṛddhā vadanti---"bhavati ca pratyakṣādapyanumānaṃ balīya" iti /
yuktañcedameva paśyāmaḥ /
"tadevedami"tyekavijñānodaye1039 kāraṇābhāvāt1040, indriyaṃ sannihite vyāpriyate, na punaḥ pūrvakālasambandhitā-1041rūpāṃ tattamupaspṛśati, pūrvānubhavabhāvitā ca bhāvanā nedantāmaparakālayogātmikām---iti /
tadidaṃ jvālāpratyabhijñānena vyākhyātam /
api ca kṛtakānāṃ bhāvānāmavaśyambhāvī vināśaḥ pratīyate /
ato 'pi śakyā kṣaṇabhaṅgitānumātum /
tathāhi---yadyeṣāṃ dhruvabhāvinī, tatra teṣāṃ hetvantarāpekṣā nāsti /
dhruvabhāvī ca kṛtakānāṃ vināśa iti, viruddhavyāptopalabdhaliṅgakamanumānaṃ vināśasya hetvantarāpekṣitāṃ pratikṣipita /
dhruvabhāvitā hi niṣidhyamānahetvantarāpekṣitvaviruddhanirapekṣatvavyāptopalabdhā1042 vināśasya hetvantarānapekṣitāmupasthāpayati /
sā ca svaviruddhaṃ hetvanatarāpekṣitvaṃ nirākaroti /
ye hi hetvantarapekṣāḥ, te dhruvabhāvino na bhavanti /
yathā--- vāsasi rāgādayaḥ /
ato hetvantaropakṣitvaviruddhatannirapekṣatvavyāptadhruvabhāvitvasya yopalabdhiḥ, saivādhruvabhāvitvasyānupalabdhiḥ /
adhruvabhāvitvasyānupalabdheḥ, vināśasya hetvantarāpekṣā nāsti /
tathā yadi bhāvā api svahetubhyo hetvantaraṃ vināśaṃ pratyapekṣeran, tatastasya hetvantarasya sannidhānaniyame pramāṇābhāvāt, kaścitkṛtako 'pi na vinaśyet /
svahetostu vinaśvarasyodaye 'nantaramevāpavarga iti, kṣaṇabhaṅguratvasiddhiḥ /
api cedaṃ cintanīyam, kiṃ kṛtakā bhāvāssvahetubhyassamupajāyamānā vinaśvarasvabhāvā eva jāyante ? avināśvarasvabhāvā1043--- vā ? vinaśvara---svabhāvā udayānantarameva līyanta iti kṣaṇabhaṅginaḥ /
avinaśvarasvabhāvāstu na kadācidvinaśyeyuḥ /
na ca hetvantarātteṣāṃ 1044vināśaḥ, vikalpāsahatvāt /
sa hi jāyamāno vanāśo bhāvādavyatirekī ? vyatirekī vā /
na tāvadavyatirekī, hetubhedāt /
vyatirekiṇi tu jāte, bhāvasya prāgvadupalabdhyādiprasaṅgaḥ /
tena tirodhīyata iti kalpanāyāmapi, tirodhānaṃ pratyeṣaṃ vikalpo vācya1045 ityalamatiprasaṅgena /
ekadeśimatena kṣaṇikatvavādanirāsaḥ /
atra1046 kecidevaṃ samādadhati---"tadevedami"ti tattedante parasparaṃ saṃvalite samākalayadekaṃ pratyabhijñāsamākhyātaṃ pratyakṣavijñānaṃ kṣaṇabhaṅgānumānaṃ niruṇaddhi---iti /
1047na cedaṃ samīcīnam /
dve ete vijñāne grahaṇa-smaraṇarūpe yathāyathaṃ tattāmātre, idantāmātre ca vyāpriyamāṇe nālamubhayānubhavasambhavasamayavartitāmarthasyāvabhāsayitum, pratītivirodhāt /
yarthaiva khalvabhinnadeśakālaṃ vastvekatayā cakāsti, tathā bhinnadeśakālamapyekatayaiva parisphuratīti, tathāvidhasaṃvedanodayaśca naikavijñānamantareṇeti, ekamevedaṃ vijñānamurarīkaraṇīyam /
kāryasadbhāvopapādanāyāpratītamapi kāraṇaṃ parikalpanīyam, na punaḥ kāraṇamukhanirīkṣaṇena spaṣṭadṛṣṭakāryaviparyayaḥ paryālocanīyaḥ /
tena yadyapi kavalādindriyāt, kevalāt pūrvānubhavasamāsāditajanmano bhāvanābhidhānāt saṃskārādvā naivaṃvighamidaṃ vijñānumudetumarhati /
tathāpi tayoranyonyasamavadhānasamāsāditadaśāntarayoridaṃ kāryamityācāryā1048 menire //
na cedamapyucitam /
pratyakṣamevevedaṃ na bhavatīti, satyapi saṃskāropayoge, indriyavyāpārādhīnajanmatayāsya prathamasamāgamasamayabhāvinassakalavādināmapahastitavivādānāṃ pratyakṣasammatādaviśeṣāt /
na cedaṃ pramāṇābhāsamityatra kiñcana pramāṇamasti, bādha-kāraṇadoṣaviṣayasaṃvedanāntaravirahāt /
na cedamevānumānaṃ bādhakamiti cittamanurajyate, parasparāśrayadoṣasamāsakteḥ /
yāvatkhalvetadvijñānamabādhitam, tāvadanumānameva nodetuṃ prabhavati, sañjāte cānumāne bādhitāmidaṃ bhavatīti, viśadataramitaretarāśrayatvam1049 /
abādhitaviṣayatā1050 cāpi kāraṇamanumānodaye, anyathā hutavahe śītatā kimiti nānumīyate /
nanvevaṃ tarhi kathaṃ jvālādīnāmekatvenāvadhāritānāmanumānato bhedasiddhiḥ /
bhāṭṭamatena vastuno dvyātmakatopanyāsaḥ /
atra siddhāntasāramudīrayanti---samānya-viśeṣātmakāni sarvavastūni /
tatra jvālādiṣu pratyakṣaṃ sāmānyaviṣayam, anumānantu viśeṣaviṣayamiti, bhinnagocarapracāriṇoḥ pratyakṣā---numānayorvirodhābhāvāt, na pratyakṣeṇānumānodayavirodhaḥ /
kathaṃ punarakṣaṇikasyār'thakriyākāritā ? krameṇeti vadanti /
sa khalu sahakārisamavadhānopahitaviśeṣāṃ bhāvastāṃ tāmarthakriyāṃ krameṇaiva samapādayati /
nanu vikalpitaṃ-sahakāribhiḥ kiṃ vyatiriktaḥ, avyatirikte vā viśeṣa ādhīyata iti, dūṣaṇāni ceha vikalpayugale pūrvamāveditāni /
1051atrāpi ta eva prakriyāmanukramayanti /
nedamasmanmatamekāntatobhinnanyeva sarvavastūni, abhinnāni 1052veti, kintu sarvabhāveṣu bhedā-bhedau saṅgirāmahe /
tatra bhedamātravikalpasambhavīni1053 dūṣaṇānyabhedāśrayaṇena parihṛtāni, abhedamātrāśritāni cabhedāvalambaneneti /
nanvetau bhedā-bhedau kathamekatra virodhinau niviśete //
tatrā'huḥ--- nemau virodhinau, sahadarśanāt /
sahānavasthānalakṣaṇo hi virodhaḥ, anavasthānañcādarśananibandhanam /
ato nāsti virodhaḥ /
tannirāsaḥ /
1054tadidamavicāritaramaṇīyamiti 1055prabhākaragurornānumatam /
sa hi dadarśa---bhedā-bhedāveva tāvadekatra na sambhavataḥ, virodhāt /
na hvi tayossahadarśanamupapadyate /
ekākārapratītireva khalvabhedadarśanam, vilakṣaṇākārapratītiśca bhedadarśanam /
tatra yadyekākārā pratītiḥ, tadā vilakṣaṇākārapratītirnāsti /
vilakṣaṇākāre ca pratīte, ekākārapratītireva nāsti /
tena bhinnā-bhinnaviśeṣāśrayaṇenār'thakriyāsamarthanaṃ na ghaṭata1056 iti /
na ca pratyabhijñānenānumānavirodhaḥ,1057 pratyabhijñāyā eva parīkṣaṇīyatvāt /
dṛṣṭā---śuktikāyāṃ "tadevedaṃ rajatami"ti matiḥ /
sā ca sādṛśyavaśena bhedāgrahaṇanibandhanaiveti yuktātrāpi parīkṣā /
tatra parīkṣyamāṇasyārthakriyānupapattyā kṣaṇikatve nirṇīte, 1058sadṛśaparā---parotpattivipralambho 'yamiti niścīyate /
bhavati ca vimṛśato 'pi1059 diṅmohādiṣvanumānavaśena jātāyā api pratīterviparyayaḥ /
hutavahādiṣu cauṣṇyapratītirupajātā parīkṣyamāṇāpi nānyathopapadyate iti, na viparyayānumānodayaḥ /
tasmādalamanena 1060vañcanādarśanenātinirbandhena1061 /
siddhāntaḥ /
1062gambhīrataragurudarśanasāgarapāradṛśvānastu samprati samādhimabhidhati---stambhādiṣu prathamamanubhūteṣu punarantarā tirodhānādivaśena vicchinnopalambheṣu punaranubhavataḥ"sa evāyami"ti tāvajjāyate matiḥ /
tatra yadyarthakriyā sthirādapi kathañcidupapadyate, tato bhedāgrahaṇanibandhano 'yamabhedavyavahāra iti kimiti kalpyate /
upapadyate ca sthirādapi bhāvāt sahakārivaśopajātāgantukakriyādirūpaviśeṣabhājaḥ krameṇār'thakriyā /
sa ca viśeṣo vyatirikta eva bhāvādarthakriyākāriṇaḥ /
na ca sa evār'thakriyākārī, bhāvastūdāsta iti caturastram /
tathāvidhaviśeṣālīḍhataiva tasya sādhanatā, yadanantaramarthakriyodayaḥ, tadviśeṣayogitayaiva bhāveṣu sādhanatavavyavahāro laukikānām /
kathaṃ punarasau viśeṣastasyeti vyapadiśyate, tadāśrayatayaivānumānāt /
kathaṃ punastadāśrayataiva /
svahetuvaśeneti matavā nivartatāṃ bhavāt, alamasmābhirdūramanuyātaiḥ /
atha kasmādbhāvasyaiva bhedo nānumīyate, pratyabhijñānānuguṇyāditi vadāmaḥ /
dṛṣṭānusāri cānumānamucitam, dṛṣṭopapattimukhatvāt /
yathā cār'thakriyā dṛśte,1062 tathedamapi dṛśyate sthāvaro bhāva iti, tadanuguṇamanumānamucitam /
tena sthāvare 'pyarthakriyāvyāpakakra-yaugapadyānivṛtterasiddho vyāpakānupalambhaḥ, 1063tadasiddhau ca viparyaye bādhakābhāvāt, asiddhatanmātrānubandhinīṃ kṣaṇikatāṃ na sattā sādhayitumalam, anaikāntikatvāditi /
na cār'thakriyākāritaiva sattā, kintu 1064pramāṇasambandhayogyatā /
yatassvarūpasattā ca pramāṇasambandhayogyatā /
ator'thakriyāmakurvannapi sanniti, na kiñcidavadyam /
yattvidamuditamanapekṣā bhāvā vināśaṃ prati---iti /
tadapi vimṛśyamānaṃ 1065 dahyamānaṃ jātuṣamivā'bharaṇaṃ vilīyate1066 /
kaṃ khalu bhavanto vināśamabhimanyante ? pradhvaṃsābhāvo vināśa iti cet---kaḥ punaḥ pradhvaṃsābhāvaḥ ?"dadhni kṣīraṃ nāstīstye" vamādikā bhāvaviṣayā saṃviditi vadyucyeta, tadāmṛtakalāyāmuditā nītiruddharaṇīyā1067 /
na hi nāstī"ti buddhirasti /
kintu dadhisvarūpamātrānubhava eva svayamprakāśe nañśabdaprayogamātrameva, saiva hi payaso nāstitā, yā dṛśye 'pi tasmin dadhisvarūpamātropalabdhiḥ /
na ca tāṃ prati payasa eva nirapekṣasya hetutā, anupanipatite hetvantare, payasa evopalabdhe /
na cedaṃ payonataramupalabhyata iti śakyaṃ vaktum /
pratyabhijñānasyābhedasādhakatvāt /
nanu ca hetvantarāpekṣitve dhruvabhāvitā nopapadyate /
dhruvabhāvitā nopapadyate /
dhruvabhāvitaiva kuto 'vagamyate ? darśanāditi cet ? hetvantareṇāpyavaśyaṃ bhavitavyamiti, darśanādevāvagamyatām /
na ca bālā vayaṃ1068 yenaivaṃvidhavādād bhīṣayāmahe /
yatpunaridaṃ svahetubhyo bhāvānāmapi naśvarāṇāmutpattau, hetvantarāyatte vināśe, vyatirekiṇi jāte 'pi pūrvavat bhāvasyopalabdhyādiprasaṅga iti /
atrocyate---uktamasmābhiḥ---yathā tanmātropalabdhireva vināśa iti /
tena tasyā hetusadbhāvāt tayaiva bhavitavyam /
anupalabdhirapitasya saivetyanupalabdhireva tasya nopalabdhiḥ, tannibandhanaścābhāvavyavahāro 'pīti sarvamanākulam /
sugatāśīviṣaviṣamakṣaṇabhaṅgaviṣānalāvalīḍhasāyāḥ /
mīmāṃsāyāṃ vihitā1069 marmamayī jīvarakṣeyam // 1 //
iti mahāmahopādhyāyaśrīśālikānāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ mīmāṃsājīvarakṣā nāma daśamaṃ prakaraṇaṃ samāptam //