Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 10 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oü श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ मीमांसाजीवरक्षा नाम दशमं प्रकरणम् । 1007प्रभाकरगुरोर्भावं परिभाव्याभिधीयते । मीमांसाजीवरक्षेयं क्षणिकत्वनिराक्रिया ॥ 1 ॥ अत्र सुगतमतानुसारिणः-क्षणभङ्गिनस्सर्वानेव भावानभिदधति । किं पुनस्तेषां तत्र प्रमाणम् ? na1008 तावत् प्रत्यक्षं क्षणिकतामीक्षितुं 1009क्षमते, स्तम्भादिभावं1010 निपुणतरं निरीक्षमाणस्य क्षणिकत्वाध्यवसायाभावात् । स्यादेषा मनीषा---न क्षणिकता नाम भावस्वभावबहिर्भाविनी, तेन भावानुभवादेव प्रत्यक्षं क्षणिकतामपि साक्षात्करोतीति । तदिदं मनोरथमात्रं मन्यन्ते मतिमन्तः । तथाहि---"संविन्निष्ठा विषयव्यवस्थितयः" इति स्थितिरियमविवादा सर्ववादिनाम् । तदियमपि क्षणिकता भावस्य स्वभावभूत सती संवित्तिमधिरोहन्ती तदव्यतिरेकेणव्यवतिष्ठते, नान्यथा । न च तथा संविदमुदीयमानामुदीक्षामाह इति, कुतस्तस्या भावस्वभावान्तर्भाविता ? कुतस्तराञ्च तदवबोधेनावबोधः । अथ मन्वीरन्---क्षणिकता प्रत्यक्षमीक्ष्यमाणापि1011 न निश्चयपथमवतीर्णा तेनागृहीतेवावभाति, तथापि न 1012तस्यां प्रत्यक्षं प्रमाणम् । यत्र हि प्रत्यक्षस्य स्वभावतो विकल्पविहरिणस्तत्--1013पृष्ठभाविना सविकल्पकप्रत्ययेन व्यापारो ऽनुगम्यते, तत्र प्रत्यक्षं प्रमाणमिति सौगताः । यत्र च दृष्टमेतदिति प्रत्ययो नोदीयते, न 1014तत्प्रत्यक्षसमधिगतमिति सिद्धान्तध्वान्ताक्रान्ताशयानां वाङ्मात्रविलसितमिदम्1015 / यदपि केचिदूचिरे---प्रत्यक्षं ज्ञानं क्षणिकं, स्वकालाकलितवस्तुविषयतया क्षणिकतामवगमयतीति । तदपि बालिशभाषितम् । एकक्षणमात्रवर्त्तिता हि क्षणिकता । न तत् प्रत्यक्षेणेदानीमेवेदं 1016वस्त्विति प्रतिपद्यते1017, कालान्तरं प्रत्यौदासीन्यात्1018 प्रत्यक्षस्य । प्रत्युत प्रत्यभिज्ञालक्षणं प्रत्यक्षमेव क्षणिकतां दूरमुपक्षिपति, पूर्वा-परकालाकलितभावावकल्पनात् । अनुमानमपि सम्बन्धानुसन्धाननिबन्धनं क्षणिकतां न पक्षीकर्तुं क्षमते, तया सह कस्यचिल्लिङ्गस्य सम्बन्धबोधविरहात् । न खल्वप्रतीते सम्बन्धिनिसम्बन्धबुद्धिराविर्भवति । न 1019चेतदुभयातिरेकि प्रमाणं सुगतमतानुसारिणो मन्यन्ते । तदिदमाकाशभ्रान्तमित्यपहसन्ति सौगताः । ते 1020हि स्वभावहेतुकानुमानसमधिगमनीयां क्षणिकतामाचक्षते । किं पुनस्तदनुमानम् । यत् सत्, तत् क्षणिकम्, सन्तश्च सर्वे भावा इति भावमात्रानुबन्धिनि साध्ये स्वभावहेतुर्भवति । यथा---शिंशपात्वं वृक्षत्वे । शिंशपामात्रानुबन्धि हि वृक्षत्वम् । तथेहापि सत्तामात्रानुबन्धिनी 1021 क्षणिकता । कथं पुनस्तन्मात्रानुबन्धसिद्धिः ? विपक्षे बाधकप्रमाणप्रवृत्तेः । अक्षणिकत्वे हि व्यापकानुपलब्धिस्सत्तां बाधते । अर्थक्रियाकारिता हि सत्ता, नापरा काचिदस्ति । सा च क्रम-यौगपद्याभ्यां व्याप्ता, तृतीयकोटिविरहात्1022 / अनयोः परस्परप्रतिपक्षतयैकप्रतिषेधस्येतरविधिनान्तरीयकत्वात् । न च क्रम-यौगपद्ये ऽक्षणिकेषु सम्भवतः । ते तु निवर्तमाने सत्तामपि निवर्तयतः, वृक्षत्वं शिंशपात्वमिव । कथमक्षणिकेषु क्रम-यौगपद्याभ्यामर्थक्रियाविरहः ? अत्राऽहुः--- 1023अक्षणिको हि bhàvor'thakriyàjananasvabhàvo वा भवेत् ? अतत्स्वभावो वा? नापरः प्रकारो ऽस्ति । तत्राग्रिमपक्षपरिग्रहे सर्वासामर्थक्रियाणामेकस्मिन्नेव क्षणे कृतत्वात्, कृतस्य च पुनः करणानुपपत्तेः, anantarakùaõer'thakriyàsàmarthya÷ånyatvàt, असल्लक्षणत्वापत्तेरक्षणिकत्वहानिः । द्वितीयविकल्पावलम्बने तु 1024कदाचिदपि tator'thakriyà नोदीयत इति, असल्लक्षणत्वापत्तिरेव । स्यान्मतम्---समर्थो ऽपि स्वभावतो भावस्सहकारिसमवधानवशेन कदाचित्करोति, तदभावाच्चान्यदा नेति । तदपि विमर्दं न क्षमते । स हि सहकारी किञ्चिदारभते, न वा ? तेनाऽरभ्यमाणमप्यर्थक्रियासाधनत्वाभिमतभावस्वभावभूतम्, उत--अतत्स्वभावभूतं वेति विकल्पनीयम् । अनारम्भपक्षे ऽपेक्षार्थो ऽभिधातव्यः । न खल्वनुपकारकं pratyapekùàr'thavatã / अर्थक्रियासाधनत्वाभिमतभावस्वभावभूतस्याऽरम्भे च भावस्याप्युत्पत्तिरापतति । 1025न ह्यनुत्पद्यमान उत्पद्यमानस्वभावो भवति, विरुद्धधर्माध्यासस्य भेदादादकत्वात्1026 / भावोदयाङ्गीकारे चाक्षणिकत्वपक्षपरिक्षयः1027 / atatsvabhàvabhåtasya''rambhàbhyupagame भावस्य प्रागसाधकत्वात्, nàkùaõikàtkrameõàr'thakriyàsiddhiþ / तत एव बाह्यादागन्तोरर्थक्रियोदेयः, तद्भावे भावात्, तदभावे चाभावात् । न च तद्व्यतिरेका---व्यतिरेकाभ्यामन्यः प्रकारो ऽस्ति । परस्परविरुद्धयोरेकत्र समवायप्रतीतिविरहात् । ननु क्षणिको ऽपि भावः---किकर्मक्रियाजननसमर्थस्वभावः, अतत्स्वभावो ? वेति 1028प्राचीं कल्पनां 1020नातिवर्तते । tatràr'thakriyàjananasamarthasvabhàvasya सहकारिव्यपेक्षा न स्यात् । न ह्यसमर्थादर्थादर्थक्रियोदीयते । श्रूयतां परमरहस्यं सौगतानाम्--- 1030अन्त्यक्षणं pràptor'thakriyàjananasamarthasvabhàva एव भावः 1031कार्यमप्येकमेवाऽरभते । किमिति तर्हि सहकारिभिर्विनापि न करोति । निरपेक्षस्य जनकत्वे, सहकारितापि तस्य कीदृशीति न करोति । निरपेक्षस्य जनकत्वे, सहकारितापि तस्य कीदृशीति वक्तव्यम् । अत्र वदामः---यत्तावदिदमुक्तम्---विनापि सहकारिभिः किमिति न करोतीति । तत्तावत् सुगतमतकौशलविरहविजम्भितम् । क्षणिको हि भावो न सहकारिभिव्रिनास्ति । कथमसन् 1032करिष्यति । यस्त्वस्ति, नासौ स इति, न किञ्चित् क्षीणम् । सहकारिभिर्विना किमिति न भवत्येवेति पर्यनुयोगे, हेतुस्वभावैरुत्तरं वाच्यम्---te1033 तथा भवन्ति, भावयन्ति चेति । एककार्यकारिता चान्त्यक्षणवर्तिनां सहकारिता । ननु ते ऽप्यन्यनिरपेक्षा एव जनकाः किमिति न कार्यान्तरमारभन्ते । अत्रापि वयमनीशाः---भावास्तु यदारभन्ते, तदारभन्तामित्यनुमन्तुमेव वयं प्रभवामः । ते चामी जनका अपि 1034सन्तस्तदेव जनयन्तीति, पश्यतामस्माकं तावत्येवाभ्युपगमः । नन्वेकेन कृते, अपरः किं करोतीति ? भवेदेतदेवं paryàyeõàr'thakriyàyàm, सहक्रियायान्तु कृत इत्येव नास्ति । नन्वेवमेकस्मादपि तत्सिद्धेः, किमपरे कृर्वन्ति । नैतदेवम् । न ते प्रेक्षापूर्वकारिणः, येनैवं पर्यालोचयेयुः । अन्यो ऽपीदं कर्तुमस्माभिरपि विना समर्थः, वयमिह न प्रभवाम इति । ते तु हेत्वधीनसन्निधाना न भवितुं न क्षमन्त इति कानुपपत्तिः । ननु कथमेकं कार्यमनेकस्मादुत्पद्यते । कारणभेद एव हि कार्यस्य भेदे हेतुः, अन्यथाऽकसिमकत्वापत्तेः । उच्यते, न सहकारिकारणभेदाद् भेदः कार्यस्य, किन्तु सामाग्रीभेदादिति, 1035हेतुबिन्दौ कृतपरिश्रमाणामनायाससमधिगम्यम् । तस्मान्न क्षणिकत्वे ऽप्यक्षणिकत्वपक्षसदृक्षपर्यनुयोगावकाशः । बीजादीनां हि क्षणपरम्परापरिणामेन 1036तादृशः क्षणस्सञ्जायते । यतो ऽनपेक्षितहेत्वन्तरप्रवृत्तेरनन्तरमङ्कुरं प्रादुर्भवति । नन्वेवमपि परा-परेषु bãjàdikùaõeùu"tadevedami"ti प्रत्यभिज्ञा नोपपद्यते । अपि च प्रत्यभिज्ञाप्रत्यक्षविरोधे कथमनुमानमात्मानं लभत इत्यपि न वाच्यम् । 1037आत्मलाभे वा बह्नावपि शैत्यानुमानप्रसङ्गः । समाधिरभिधीयते---ये ते क्षणाः, तेषामात्यन्तिकं भेदं सुसदृशतया दृष्टमपि प्रत्याकलायितुमनीशस्य भेदग्रहणनिबन्धनो ऽभेदव्यवहारः1038 प्रवर्तते, शुक्तिकायामिव रजतव्यवहारः । न चानुमानोदयिविरोधः, अर्थक्रियाया अन्यथानुपपत्तेः । प्रत्यभिज्ञा तु भेदाग्रहणेनाप्युपपद्यत इति निरवद्यम् । अत एव च वृद्धा वदन्ति---"भवति च प्रत्यक्षादप्यनुमानं बलीय" इति । युक्तञ्चेदमेव पश्यामः । "tadevedami"tyekavij¤ànodaye1039 कारणाभावात्1040, इन्द्रियं सन्निहिते व्याप्रियते, न पुनः पूर्वकालसम्बन्धिता-1041रूपां तत्तमुपस्पृशति, पूर्वानुभवभाविता च भावना नेदन्तामपरकालयोगात्मिकाम्---इति । तदिदं ज्वालाप्रत्यभिज्ञानेन व्याख्यातम् । अपि च कृतकानां भावानामवश्यम्भावी विनाशः प्रतीयते । अतो ऽपि शक्या क्षणभङ्गितानुमातुम् । तथाहि---यद्येषां ध्रुवभाविनी, तत्र तेषां हेत्वन्तरापेक्षा नास्ति । ध्रुवभावी च कृतकानां विनाश इति, विरुद्धव्याप्तोपलब्धलिङ्गकमनुमानं विनाशस्य हेत्वन्तरापेक्षितां प्रतिक्षिपित । ध्रुवभाविता हि निषिध्यमानहेत्वन्तरापेक्षित्वविरुद्धनिरपेक्षत्वव्याप्तोपलब्धा1042 विनाशस्य हेत्वन्तरानपेक्षितामुपस्थापयति । सा च स्वविरुद्धं हेत्वनतरापेक्षित्वं निराकरोति । ये हि हेत्वन्तरपेक्षाः, ते ध्रुवभाविनो न भवन्ति । यथा--- वाससि रागादयः । अतो हेत्वन्तरोपक्षित्वविरुद्धतन्निरपेक्षत्वव्याप्तध्रुवभावित्वस्य योपलब्धिः, सैवाध्रुवभावित्वस्यानुपलब्धिः । अध्रुवभावित्वस्यानुपलब्धेः, विनाशस्य हेत्वन्तरापेक्षा नास्ति । तथा यदि भावा अपि स्वहेतुभ्यो हेत्वन्तरं विनाशं प्रत्यपेक्षेरन्, ततस्तस्य हेत्वन्तरस्य सन्निधाननियमे प्रमाणाभावात्, कश्चित्कृतको ऽपि न विनश्येत् । स्वहेतोस्तु विनश्वरस्योदये ऽनन्तरमेवापवर्ग इति, क्षणभङ्गुरत्वसिद्धिः । अपि चेदं चिन्तनीयम्, किं कृतका भावास्स्वहेतुभ्यस्समुपजायमाना विनश्वरस्वभावा एव जायन्ते ? अविनाश्वरस्वभावा1043--- वा ? विनश्वर---स्वभावा उदयानन्तरमेव लीयन्त इति क्षणभङ्गिनः । अविनश्वरस्वभावास्तु न कदाचिद्विनश्येयुः । न च हेत्वन्तरात्तेषां 1044विनाशः, विकल्पासहत्वात् । स हि जायमानो वनाशो भावादव्यतिरेकी ? व्यतिरेकी वा । न तावदव्यतिरेकी, हेतुभेदात् । व्यतिरेकिणि तु जाते, भावस्य प्राग्वदुपलब्ध्यादिप्रसङ्गः । तेन तिरोधीयत इति कल्पनायामपि, तिरोधानं प्रत्येषं विकल्पो वाच्य1045 इत्यलमतिप्रसङ्गेन । एकदेशिमतेन क्षणिकत्ववादनिरासः । अत्र1046 केचिदेवं समादधति---"tadevedami"ti तत्तेदन्ते परस्परं संवलिते समाकलयदेकं प्रत्यभिज्ञासमाख्यातं प्रत्यक्षविज्ञानं क्षणभङ्गानुमानं निरुणद्धि---इति । 1047न चेदं समीचीनम् । द्वे एते विज्ञाने ग्रहण-स्मरणरूपे यथायथं तत्तामात्रे, इदन्तामात्रे च व्याप्रियमाणे नालमुभयानुभवसम्भवसमयवर्तितामर्थस्यावभासयितुम्, प्रतीतिविरोधात् । यर्थैव खल्वभिन्नदेशकालं वस्त्वेकतया चकास्ति, तथा भिन्नदेशकालमप्येकतयैव परिस्फुरतीति, तथाविधसंवेदनोदयश्च नैकविज्ञानमन्तरेणेति, एकमेवेदं विज्ञानमुररीकरणीयम् । कार्यसद्भावोपपादनायाप्रतीतमपि कारणं परिकल्पनीयम्, न पुनः कारणमुखनिरीक्षणेन स्पष्टदृष्टकार्यविपर्ययः पर्यालोचनीयः । तेन यद्यपि कवलादिन्द्रियात्, केवलात् पूर्वानुभवसमासादितजन्मनो भावनाभिधानात् संस्काराद्वा नैवंविघमिदं विज्ञानुमुदेतुमर्हति । तथापि तयोरन्योन्यसमवधानसमासादितदशान्तरयोरिदं कार्यमित्याचार्या1048 मेनिरे ॥ न चेदमप्युचितम् । प्रत्यक्षमेवेवेदं न भवतीति, सत्यपि संस्कारोपयोगे, इन्द्रियव्यापाराधीनजन्मतयास्य प्रथमसमागमसमयभाविनस्सकलवादिनामपहस्तितविवादानां प्रत्यक्षसम्मतादविशेषात् । न चेदं प्रमाणाभासमित्यत्र किञ्चन प्रमाणमस्ति, बाध-कारणदोषविषयसंवेदनान्तरविरहात् । न चेदमेवानुमानं बाधकमिति चित्तमनुरज्यते, परस्पराश्रयदोषसमासक्तेः । यावत्खल्वेतद्विज्ञानमबाधितम्, तावदनुमानमेव नोदेतुं प्रभवति, सञ्जाते चानुमाने बाधितामिदं भवतीति, विशदतरमितरेतराश्रयत्वम्1049 / अबाधितविषयता1050 चापि कारणमनुमानोदये, अन्यथा हुतवहे शीतता किमिति नानुमीयते । नन्वेवं तर्हि कथं ज्वालादीनामेकत्वेनावधारितानामनुमानतो भेदसिद्धिः । भाट्टमतेन वस्तुनो द्व्यात्मकतोपन्यासः । अत्र सिद्धान्तसारमुदीरयन्ति---समान्य-विशेषात्मकानि सर्ववस्तूनि । तत्र ज्वालादिषु प्रत्यक्षं सामान्यविषयम्, अनुमानन्तु विशेषविषयमिति, भिन्नगोचरप्रचारिणोः प्रत्यक्षा---नुमानयोर्विरोधाभावात्, न प्रत्यक्षेणानुमानोदयविरोधः । कथं punarakùaõikasyàr'thakriyàkàrità ? क्रमेणेति वदन्ति । स खलु सहकारिसमवधानोपहितविशेषां भावस्तां तामर्थक्रियां क्रमेणैव समपादयति । ननु विकल्पितं-सहकारिभिः किं व्यतिरिक्तः, अव्यतिरिक्ते वा विशेष आधीयत इति, दूषणानि चेह विकल्पयुगले पूर्वमावेदितानि । 1051अत्रापि त एव प्रक्रियामनुक्रमयन्ति । नेदमस्मन्मतमेकान्ततोभिन्नन्येव सर्ववस्तूनि, अभिन्नानि 1052वेति, किन्तु सर्वभावेषु भेदा-भेदौ सङ्गिरामहे । तत्र भेदमात्रविकल्पसम्भवीनि1053 दूषणान्यभेदाश्रयणेन परिहृतानि, अभेदमात्राश्रितानि चभेदावलम्बनेनेति । नन्वेतौ भेदा-भेदौ कथमेकत्र विरोधिनौ निविशेते ॥ तत्राऽहुः--- नेमौ विरोधिनौ, सहदर्शनात् । सहानवस्थानलक्षणो हि विरोधः, अनवस्थानञ्चादर्शननिबन्धनम् । अतो नास्ति विरोधः । तन्निरासः । 1054तदिदमविचारितरमणीयमिति 1055प्रभाकरगुरोर्नानुमतम् । स हि ददर्श---भेदा-भेदावेव तावदेकत्र न सम्भवतः, विरोधात् । न ह्वि तयोस्सहदर्शनमुपपद्यते । एकाकारप्रतीतिरेव खल्वभेददर्शनम्, विलक्षणाकारप्रतीतिश्च भेददर्शनम् । तत्र यद्येकाकारा प्रतीतिः, तदा विलक्षणाकारप्रतीतिर्नास्ति । विलक्षणाकारे च प्रतीते, एकाकारप्रतीतिरेव नास्ति । तेन भिन्ना-bhinnavi÷eùà÷rayaõenàr'thakriyàsamarthanaü न घटत1056 इति । न च प्रत्यभिज्ञानेनानुमानविरोधः,1057 प्रत्यभिज्ञाया एव परीक्षणीयत्वात् । दृष्टा---शुक्तिकायां "तदेवेदं rajatami"ti मतिः । सा च सादृश्यवशेन भेदाग्रहणनिबन्धनैवेति युक्तात्रापि परीक्षा । तत्र परीक्ष्यमाणस्यार्थक्रियानुपपत्त्या क्षणिकत्वे निर्णीते, 1058सदृशपरा---परोत्पत्तिविप्रलम्भो ऽयमिति निश्चीयते । भवति च विमृशतो 'pi1059 दिङ्मोहादिष्वनुमानवशेन जाताया अपि प्रतीतेर्विपर्ययः । हुतवहादिषु चौष्ण्यप्रतीतिरुपजाता परीक्ष्यमाणापि नान्यथोपपद्यते इति, न विपर्ययानुमानोदयः । तस्मादलमनेन 1060वञ्चनादर्शनेनातिनिर्बन्धेन1061 / सिद्धान्तः । 1062गम्भीरतरगुरुदर्शनसागरपारदृश्वानस्तु सम्प्रति समाधिमभिधति---स्तम्भादिषु प्रथममनुभूतेषु पुनरन्तरा तिरोधानादिवशेन विच्छिन्नोपलम्भेषु punaranubhavataþ"sa evàyami"ti तावज्जायते मतिः । तत्र यद्यर्थक्रिया स्थिरादपि कथञ्चिदुपपद्यते, ततो भेदाग्रहणनिबन्धनो ऽयमभेदव्यवहार इति किमिति कल्प्यते । उपपद्यते च स्थिरादपि भावात् सहकारिवशोपजातागन्तुकक्रियादिरूपविशेषभाजः krameõàr'thakriyà / स च विशेषो व्यतिरिक्त एव भावादर्थक्रियाकारिणः । न च स evàr'thakriyàkàrã, भावस्तूदास्त इति चतुरस्त्रम् । तथाविधविशेषालीढतैव तस्य साधनता, यदनन्तरमर्थक्रियोदयः, तद्विशेषयोगितयैव भावेषु साधनतवव्यवहारो लौकिकानाम् । कथं पुनरसौ विशेषस्तस्येति व्यपदिश्यते, तदाश्रयतयैवानुमानात् । कथं पुनस्तदाश्रयतैव । स्वहेतुवशेनेति मतवा निवर्ततां भवात्, अलमस्माभिर्दूरमनुयातैः । अथ कस्माद्भावस्यैव भेदो नानुमीयते, प्रत्यभिज्ञानानुगुण्यादिति वदामः । दृष्टानुसारि चानुमानमुचितम्, दृष्टोपपत्तिमुखत्वात् । यथा càr'thakriyà दृश्ते,1062 तथेदमपि दृश्यते स्थावरो भाव इति, तदनुगुणमनुमानमुचितम् । तेन स्थावरे ऽप्यर्थक्रियाव्यापकक्र-यौगपद्यानिवृत्तेरसिद्धो व्यापकानुपलम्भः, 1063तदसिद्धौ च विपर्यये बाधकाभावात्, असिद्धतन्मात्रानुबन्धिनीं क्षणिकतां न सत्ता साधयितुमलम्, अनैकान्तिकत्वादिति । न càr'thakriyàkàritaiva सत्ता, किन्तु 1064प्रमाणसम्बन्धयोग्यता । यतस्स्वरूपसत्ता च प्रमाणसम्बन्धयोग्यता । ator'thakriyàmakurvannapi सन्निति, न किञ्चिदवद्यम् । यत्त्विदमुदितमनपेक्षा भावा विनाशं प्रति---इति । तदपि विमृश्यमानं 1065 दह्यमानं जातुषमिवाऽभरणं विलीयते1066 / कं खलु भवन्तो विनाशमभिमन्यन्ते ? प्रध्वंसाभावो विनाश इति चेत्---कः पुनः प्रध्वंसाभावः ?"दध्नि क्षीरं नास्तीस्त्ये" वमादिका भावविषया संविदिति वद्युच्येत, तदामृतकलायामुदिता नीतिरुद्धरणीया1067 / न हि nàstã"ti बुद्धिरस्ति । किन्तु दधिस्वरूपमात्रानुभव एव स्वयम्प्रकाशे नञ्शब्दप्रयोगमात्रमेव, सैव हि पयसो नास्तिता, या दृश्ये ऽपि तस्मिन् दधिस्वरूपमात्रोपलब्धिः । न च तां प्रति पयस एव निरपेक्षस्य हेतुता, अनुपनिपतिते हेत्वन्तरे, पयस एवोपलब्धे । न चेदं पयोनतरमुपलभ्यत इति शक्यं वक्तुम् । प्रत्यभिज्ञानस्याभेदसाधकत्वात् । ननु च हेत्वन्तरापेक्षित्वे ध्रुवभाविता नोपपद्यते । ध्रुवभाविता नोपपद्यते । ध्रुवभावितैव कुतो ऽवगम्यते ? दर्शनादिति चेत् ? हेत्वन्तरेणाप्यवश्यं भवितव्यमिति, दर्शनादेवावगम्यताम् । न च बाला वयं1068 येनैवंविधवादाद् भीषयामहे । यत्पुनरिदं स्वहेतुभ्यो भावानामपि नश्वराणामुत्पत्तौ, हेत्वन्तरायत्ते विनाशे, व्यतिरेकिणि जाते ऽपि पूर्ववत् भावस्योपलब्ध्यादिप्रसङ्ग इति । अत्रोच्यते---उक्तमस्माभिः---यथा तन्मात्रोपलब्धिरेव विनाश इति । तेन तस्या हेतुसद्भावात् तयैव भवितव्यम् । अनुपलब्धिरपितस्य सैवेत्यनुपलब्धिरेव तस्य नोपलब्धिः, तन्निबन्धनश्चाभावव्यवहारो ऽपीति सर्वमनाकुलम् । सुगताशीविषविषमक्षणभङ्गविषानलावलीढसायाः । मीमांसायां विहिता1069 मर्ममयी जीवरक्षेयम् ॥ 1 ॥ इति महामहोपाध्यायश्रीशालिकानाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां मीमांसाजीवरक्षा नाम दशमं प्रकरणं समाप्तम् ॥