Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 9


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________


953nyāyiśuddhirnāma
navamaṃ prakaraṇam /


954apauruṣeye sambandhe śabdaḥ prāmāṇyamṛcchati /
sa ca nityatvasiddhau syāditi tatpratipādyate // 1 //
yadyuccaritamātravināśī śabdo bhavet, tadā tasya vṛddhavyavahāreṇa svābhāvikī svārthābhidhānaśaktiravasātumaśakyā /
bhūyobhūyaḥ prayogadarśane hi tattadasvārthaparihāreṇa niṣkṛṣya svārthābhidhānasāmarthyamavadhāryate /
na coccaritamātrāpavargiṇaśśabdasya punaḥ punaḥ prayogadarśanamupapadyate /
svārthābhidhānasāmarthyānavadhāraṇe ca prathamaśruta iva śabdo nār'thamavabodhayitumalam955 /
arthañcānavabodhayataḥ prāmāṇyamayuktamiti, śabdasya prāmāṇyamicchatā yuktamabhidhānasya nityatvasthānamiti saprayojanamidam /
nanu kṣaṇikatve 'pi varṇānāṃ 956gatvādiviṣayavṛddhavyavahārapūrvakameva sambandhādhyavasānamupapadyate, kiṃ nityatvasthāpanayatnena /
ucyate---na pratyuccāraṇaṃ bhinneṣu varṇeṣu gatvādikaṃ kalpayituṃ śakyate, bhedāgraheṇāpi śuktikāra957jatabodhavadabhedapratyayābhimānopapatteḥ /
yatra hi bhedamadhyavasyata evābhedajñānam, tatrānyathānupapattyā sāmānyāśrayaṇaṃ ghaṭate /
na cānityatvavādino 'pi958 varṇeṣu pratyuccāraṇaṃ sākṣādbhedādhyavasānaṃ sammatam /
nanu ca yuktaṃ śuktikārajatādiṣu bhedāgrahaṇādabhedavyavahāra iti sāmānyāsambhavaḥ, nedaṃ rajatamiti bādhakapratyayodayāt, iha tu sāsānyopapatterbhrāntikalpanā niṣpramāṇikaiva, nāyaṃ gakāra iti bādhakābhāvāt /
ucyate /
na bādhakamātrāyattaiva bhrāntikalpanā, kintu kāraṇadoṣāyattāpi /
dṛṣṭañcātisādṛśyādbhedāgrahaṇād bhrantitvamiti, sākṣādanupajāte 'pi bādhake, yuktameva bhramāvadhāraṇam /
ato na gatvādistatra sambhavati /
959abhivyañjakavaidharmyādabhivyakterasambhave /
prayatnānantaraṃ dṛṣṭerabhidhānaṃ prayatnajam // 2 // 960
kiñca puruṣaprayatnānantaraṃ hi śravaṇaṃ śabdasya dvedhāvakalpate---prāgajātatvādanupalabdhaḥ, prayatnena janita upalabhyatāmāpadyate, anabhivyaktatvādvābhivyajyata iti /
tatra na tāvat---prayatnasya śabdaṃ pratyabhivyañjakatvaṃ sambhavati /
961āvaraṇāpāyena kiñcidabhivyajyate,sannidhānena 962vā /
na ca śabdasyā'varaṇamupapadyate /
indrisambandhapratibandhena hyā'varaṇaṃ kuḍyādinā ghaṭāderupalabdham /
na ca śabdasyendriyasambandhaḥ pratibandhuṃ śakyate, nityatvāt /
utpattinirodho hi pratibandhaḥ /
na cāsau nityasyopapadyate /
ākāśo hvi śrotrendriyaṃ śabdavattvāt, śabdopalambhakatayā ca śabdavattvaṃ cakṣurvat /
yathā---cakṣū rūpopalambhakaṃ rūpavat, tathā śrotramapi śabdavat /
ākāśaśca śabdavāniti sa eva śrotram, tadguṇaśca śabdastasminnityasamaveta iti, na tasyā'varaṇasambhavaḥ /
atastadapanayena nābhivyaktiḥ /
ata eva sannidhānasyāsambhavaḥ, nityasannidhānādabhivyaṅyasya /
kiñca---abhivyañjakāssamānadeśasthānekendriyāgrāhyān yugapadevābhivyañjayanti, rūpādīniva pradīpādayaḥ /
rūpam, parimāṇam, saṃkhyeti sarvaṃ sakṛdeva pradīpādabhirabhivyajyate /
atassarvaśabdopalambho durnivāra eva /
kiñca ākāśaviśeṣaguṇatvācchabdasya, ekatvādākāśasya srughnasthenābhivyaktaḥ pāṭalīputrasthenāpyupalabhyeta /
sarvadā copalambhoparamo na syāt /
atha śrotrendriyasaṃsakara eva śabdasyābhivyaktiriṣyate, na so 'pi ghaṭate, kaḥ khalvindriyasya saṃskāraḥ---na tāvadunmīlanavadāvaraṇāpagamaḥ, pūrvavadāvaraṇāsaṃbhavāt /
nā'pyālokenevā'pyāyanaṃ963 cākṣuṣasya raśmeḥ koṣṭhyānāṃ vāyūnām, ākāśasya cāvayavasaṃyogāsambhavāt964 /
"sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdān prakāśayet /
ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na 965budhyate //
" ślo. vā. śa. a. ślo. 60. 61 iti /
tasmādabhivyañjakatve 'nupapanne, yadi 966prayatnakāraṇako 'pi na syāt, tadā tadapekṣopalabdhirna sambhavet /
tenedamanumānaṃ prayoktavyam---śabdaḥ puruṣaprayatnotpādyastadanabhivyaṅgyatve sati tadanantaropalabdheḥ, yo yadanabhivyaṅyastadanantaropalabhyaḥ, sa tasyotpādyaḥ, yathā-ghaṭaḥkapālavyāpārasyeti /
kena punaḥ prakāreṇa prayatnena śabda utpādyate /
tatra 967kecidāhuḥ---puruṣaprayatnodīritairvāyvavayavaissthānaviśeṣābhidhāta968 - saṃskārasaṃskṛtaissarvatodikkaissaṃyogākhyāsamavāyikāraṇānugṛhītaiśca svasamavetaḥ śabda ārabhyate /
vāyośca gatimattvāt, tadārabdhaśśabdo 'pi gatimān karṇaśaṣkulīmaṇḍalāvacchinnena nabhasā śrotrabhāvamāpanneva saṃyuktassannupalabhyate /
vegākhyasaṃskāranibandhanā ca vāyorgatiriti, tadapagame gativicchedād dūre yacchotram, tatrāpratyāsannatvācchabdo na śrūyate /
na 969caitadupapadyate---vāyavīyaścecchabdo bhavet, sparśanena badhirairupalabhyeta /
syānmatam--- 970abhibhūtatvāt sparśanenānupalabdhiriti /
tanna /
pratyakṣopalabdhyarhatvāt971 /
yadi hyasāvabhibhūtaḥ, tarhi śrotreṇāpi nopalabhyeta /
na ca vācyaṃ na sparśanendriyagrāhyovāyuriti /
tadanuvidhānena tadavagateḥ /
atha matam---sparśamātraṃ sparśanendriyeṇopalabhyate, na vāyudravyamiti /
tanna---sparśavyatireke 'pi972 dravyasya pratyabhijñāyamānatvāt973 /
anye 974tvāhuḥ---saṃyogādvibhāgādvā'dyaśśabdo niṣpadyate /
yathā tālvādivāyusaṃyogānugṛhītādvāyvākāśasaṃyogādākaśe śabdassañjāyate, tathā tālvādivāyuvibhāgopakṛtādvāyvākāśavibhāgādākāśa eva śabdaśśabdāntaramārabhate, tadapi śabdāntaramiti karṇaśaṣkulīmaṇḍalāvacchinne nabhasi śrotrabhāvamāpanne niṣpannaśśabdaśśrūyata iti /
975nānābhāve prayatnasya nānābhāvopalambhanāt /
vailakṣaṇye ca śabdasya vailakṣaṇyena kāryatā // 3 //
kiñca---abhivyaṅgyaścet prayatnena śabdo na pratiyatnaṃ bhedenopalabhyeta /
na khalvabhivyañjakapradīpabhede 'pi nānābhāvena bhāvānāmupalambhaḥ /
kārakabhedastu kāryabhedaheturiti 976saṃpratītaḥ /
ataśśabdasya prayatno janayiteti niścīyate /
yathā kārakavekalakṣaṇyānuvidhāyinī kāryavailakṣaṇyasiddhiravihatā, tathā vailaṇye 'pi cābhivyañjakasyābhivyaṅyavailakṣaṇyaṃ na sambhavati /
śabdastu prayatnasya mṛdutve, balavattve ca mṛdurbalavāṃścopalabhyamānastatkāryatāṃ na jahātīti /
siddhāntaḥ /
977śabde tatpratyaye spaṣṭe nānāvyañjakakalpanāt /
upalabdhivyavasthānamupapannaṃ bhaviṣyati // 4 //
yadi śakṣyāmaśśabdasya spaṣṭaṃ pratyabhijñānamupadarśayitum, tadā prayatnasya kārakatve niṣiddhe, abhivyañjakatve ca sthite, upalabdhivyavasthānaṃ vyañjakabahutvena varṇayiṣyāmaḥ /
śrotrameva saṃskriyate, tatsaṃskārakatā ca----tadabhivyajjakatā /
koṣṭhyo hi vāyuḥ prayatnavadātmasaṃyogādudgacchati978 /
sa 979nābherudgacchannuraḥ- prabhṛtiṣvaṣṭasu sthāneṣvabhighātetana saṃskṛto yāvadvegamabhipratiṣṭhamānaśśrotramanuprāptaśśabdopalambhānuguṇaṃ saṃskāramārabhate /
tatsaṃyoga eva śrotrasaṃskāraḥ /
vegavattvācca vāyoḥ, karmotpattau śrotravibhāgāt saṃyogoparame, śabdasyānantaramupalambhavicchedaḥ /
prayatnabhedācca vāyukarmabhedāduraḥprabhṛtisthānasaṃyogānyatvāvyavasthayā śabdaśravaṇam /
śabdotpattivādyapyutpādakabhedamanumanyata eva, anyathā kāryabhedāsambhāvāt /
yattūpavatirṇataṃ---yathonmīlanasaṃskṛtaṃ cakṣurna samānadeśasthānupalabhyān vyavasthayopalambhayatīti /
tadayuktam---tatraikatvādabhivyañjakasya /
ekemeva hyunmīlanaṃ sarvopalambhānuguṇanetrasaṃskārārambhakamiti, kuta upalabdhirvyavatiṣṭhatām /
ihatvekatvaṃ saṃskārāṇāmasiddham /
nanvabhivyaṅgyasyaikendriyagrāhyatve, abhivyañjakasyaikataiva prāpnoti /
ye samānendriyagrāhyāḥ, teṣāmeka evādyabhivyañjakaḥ /
yathā---āloko ghaṭādīnām /
ekatve cābhivyañjakasyopalabdhivyavasthā nopapadyate /
ato 'bhivyañjakatvāsambhave, kārakatve vyavasthite, bhedāgrahaṇanibandhanaiva pratyabhijñeti nyāyyā kalpanā---iti /
atrocyate /
ekendriyagrāhyatāpi bhavet, abhivyañjakabhedo 'pi bhavediti, kimanupapannam /
svābhāvikī hi yasya sambandhavyāptiḥ, tasya liṅgatvam /
980āśaṅkyamānāśeṣopādhiparihāreṇa hi svārasikasambandhavyāptiniścayaḥ /
iha tu na śakyate nirṇetuṃ---kimekendriyagrāhyatayā ghaṭādīnām, tadgatarūpādīnā ñcaiko 'bhivyañjakaḥ, uta rūpidravyatvāt, tatsamavāyitvācceti /
ato 'navadhāritasambandhavyāptikamekendriyagrāhyatvaṃ nābhivyañjakaikyānumānasamartham /
ato 'bhivyajjakatve 'pi prayatnasyopalabdhivyavasthopapattiḥ /
nanu sthiravāyvapanaya eva saṃskāraḥ /
apanīte ca tasmin, sarvaśabdopalabdhirdurnivārā /
ucyate---nāvaraṇānayanaṃ 981tasyābhivyañjakam, vāyunā śabdāvaraṇāsambhavāt, kiṃ 982tvadṛṣṭasāpekṣeṇa /
eñcāpanetṛkāṣṭhyavāyubhedāt 983sthiravāyuvibhāgalakṣaṇasaṃskārabhedādupapannaivopalabdhivyavasthā /
api ca na vayaṃ sthiravāyvapanayaṃ saṃskāramācakṣmahe, kintu koṣṭhyavāyusaṃyogameva, prathamabhāvitvāt /
kimiti tarhi bhāṣyakāreṇa"stimitāni vāyvantarāṇī" tyuktam ? koṣṭhyasya vāyorvegavināśārtham /
984sparśavaddravyasaṃyogādvi vegavināśo 'nyatra pratīti iti, ihāpi tadarthameva sthiravāyukīrtanaṃ985 bhāṣye /
nanu caikatvādākāśasya, tasya ca śrotratvāt tatsaṃskāre, sarvapuruṣendriya saṃskārāt sarve 'pi śabdamupalabheran /
naiṣadoṣaḥ /
986dharmā-dharmopārjitakarṇaśaṣkulībhedāt /
karṇaśaṣkulīsaṃskāro hi śrotrasaṃskāraḥ, bhinnāśca pratipuruṣaṃ kārṇaśaṣkulya iti, asaṃskṛtakarṇaśaṣkulīko na śabdamupalabhate /
anuvātañca 987dūrata eva śabdamupalabhate /
bāhyavāyunodanānugṛhītasya koṣṭhyavāyuvegasya dūragamanahetutvāt /
śabdācchabdāntarārambhapakṣe tu nānuvātasya kaścidupayogaḥ /
abhivyajjakanānātvācchabdo nāneva lakṣyate /
netravṛttivibhedena candrastaimirikairiva // 5 //
spaṣṭe tadgrahe nānābhāvopalambhaśśabde tāvadasiddha eva /
kintu parasparanirapekṣairabhivyañjakaiḥ koṣṭhyavāyubhirnānāvaktṛsamutthairnānābhūtairbhinnaṃ śrotrasaṃskāramārabhamāṇairnānābhūtaśabdabuddhiṃ janayadbhirnāneva śabdo budhyate, candra iva timiravibhinnābhirnetravṛttibhiḥ /
nānādeśopalambhe hi sarveṣāṃ bhrāntisammatiḥ /
karṇacchidragatasyaiva śabdasya śravaṇaṃ yataḥ // 6 //
yaducyate---kāryatve śabdasya kāraṇadeśabhedānnānādeśopalambha988 iti /
tadayuktam /
yadyapi kṛtakaśśabdaḥ, tathāpi saṃnikṛṣṭa-viprakṛṣṭayoryugapacchabdopalambhaprasaṅgena prativātā-nuvātayoścāviśeṣāpatternendriyaṃ prāptasyopalambhakam /
prāptāvapi nendriyaṃ śabdadeśamupasarpati, pratayakṣatvācchotradeśe karṇaśaṣkulyāḥ prativātā-nuvātayośca tulyopalambhāpatteḥ /
śabde tu śrotrapathaṃ prāpta upalabhyamāne deśabhedaḥ pratīyate /
ato bhrantireṣā-nānādeśeṣu śabda upalabhyata iti /
kinnibandhanā bhrāntiḥ /
abhivyañjakadeśanibandhaneti brūmaḥ /
tālvādisthānāghātasāpekṣo989 hi koṣṭhyo vāyurabhivyanakti /
ato vaktṛdeśo 'pi bhavatyabhivyañjakadeśaḥ /
tena śabdaṃ śṛṇvatastadabhivyajjakadeśo 'pi tadavinābhāvopakalpito buddhistho bhavati /
śabdābhivyaktiviśeṣeṇa ca dūrā-sannatve tasya kalpyete /
pratyakṣopalabhyamānavaktṛviṣaye ca śabdaśrutiviśeṣe digviśeṣo niyatamavadhāritaḥ, ato digviśeṣakalpanāpi /
yastu na tathā vivektumalam, tasyābhivyañjakadeśaṃ prati vyāmoho dṛśyata eva /
evañcendriyāṇāṃ svānubhavāsamarthatvācchotragataśabdopalambhe taddeśāgrahaṇāt, taduccāraṇapradeśasya pratīyamānatvāt, tadgatatvapratipatteśca, tattaddeśagataśabdapratipattivyavahāraṃ pravartayatīti990 ghaṭata eveyaṃ bhrāntiḥ /
vailakṣaṇyaṃ svabhāvane varṇānāṃ na ca sammatam /
nādālpatva-mahattvābhyāṃ tathātvabhrāntisambhavāt // 7 //
spaṣṭe tadgrahe prayatnastāvadvarṇānāṃ janako neti sthite, tadanantaropalambhaniyamena991 cābhivyañjakatve nirṇīte, abhivyañjakavṛddhihvāsayoścābhivyaṅgyavṛddhihvāsahetutvābhāvānna śabdo vardhate, hvasate vā /
kintu balavati prayatne mahān vāyurutpadyate, 992tasyāvayavā bhūyāṃsaḥ karṇaśaṣkulīmaṇḍalasya nemibhāgairbahubhissambadhyante /
tataścābhivyajjakasaṃyogabahutvāt, yugapadupalambhakabahutvāt, teṣāñca vicchedāgrahaṇānmahāniva śabdo 'vabhāti, tarūṇāmantarālāgrahaṇādiva mahadvanam /
yadā te vāyvavayavāssahasā, vilambena vā saṃyujyante, tadopalambho 'pi drutaḥ, vilambito vā /
yadā tveṣāmuccāraṇe tālvādīnāṃ saṃvṛtatvaṃ bhavati, tadā tadanurodhena varṇopalabdhirapi ekamātrākālaiva bhavatīti, hvasvavarṇavyavahārasiddhiḥ /
yadā 993vivṛtataratvam, asaṃvṛtatvaṃ vā tālvādīnāmeva sampadyate, tadā varṇapratīterapi mātrākālavṛddhyā dīrghavarṇavyavahārasiddhiḥ, vṛddhavyavahāre tadanurodhenāpyarthābhidhānadarśanāt, tathaiva pratipādakatvamapyāśrīyate /
na caivamabhidhānasyānityatvadoṣa, tadupādhiviśiṣṭasya varṇasya vācakasyānityatvāt1 ato varṇānupūrvyanityatve na kaściddoṣaḥ /
ānupūrvīviśeṣabhājāṃ varṇānāṃvācakabhūtānāṃ nityatvāt /
nanu 994kṣaṇikā śabdasyābhivyaktiriti, kathaṃ tadgrahaṇasambhavaḥ /
upalabdhe hi ghaṭādibhāve tadvaśena pūrvānubhavāhitasaṃskāraprabodhena "sa evāyami"ti pratyabhijñodīyate /
śabde punaruccarita-tirohite, punaruttarakāle kathaṃ pratyabhijñodaya iti /
tatrāha--- nāvaśyaṃ tadgraheṇaiva tatsaṃskāraprabodhanam /
tena hetvantarodbuddhāt saṃskārāttadgrahodayaḥ // 8 //
yadi hyayaṃ niyamaḥ--tadupalambha eva tatsaṃskārodbodhaheturiti, tato nopapadyate śabde pratyabhijñā /
saṃskārāstvaniyatodbodhahetava iti, kāraṇāntaravaśenodbuddhāt saṃskārāt prathamasamāgamasamaya eva śabde pratyabhijñā bhaviṣyati /
nanu"sa evāyaṃ gakāraḥ" iti 995pratītistadgrahaḥ, na punarbhedāgrahaṇāditi, kathameṣa nirṇayaḥ /
dṛṣṭo hi śuktikāyāṃ bhedāgrahāt"tadevedaṃ rajatami"ti pratyayaḥ---iti /
tatrā'ha--- 996bhede mānaṃ yadā nāsti śuktikā-rajatādivat /
tadā pratītisaṃsiddhastadgrahaḥ kena vāryate // 9 //
spaṣṭe hi śuktikā-rajatayorbhedāvasāyini pramāṇe, sādṛśyādbhedānavabādhādabhedapratītiriti kalpyate /
śabde tu na pratyakṣasiddhaḥ pratyuccāraṇaṃ bhedaḥ /
kathaṃ na siddhaḥ /
nanu mahattvā-lpatvābhyāṃ vibhinno varṇa upalabhyate /
naita-devam /
mahattvā-lpatve pratiyato 'pi, varṇapratīte mahattvā-lpatve eva bhinne avabhātaḥ, na varṇāḥ /
na vā'numānenāpi bhedo 'vagantuṃ śakyata iti prāgeva niveditam /
ato bhede pramāṇābhāvāt, abhinna evāyaṃ bhinnāvabhāsa iti, sākṣātpratītibalanaivāvasthāpitam // 9 //
nanu ca tadgrahabalenaivānumānaṃ nirastam /
niraste cānumāne, tadgraha itītaretarāśrayamiti /
tatrā'ha--- anumānanirāsena 997tadgrahatvaṃ prasādhyate /
svayaṃ pratītisiddhatvād bhrāntiśaṅkā tu vāryate // 10 //
bhedāgrahanibandhaneyaṃ bhrāntiriti śaṅkā kevalānumānanirāsenāpanīyate /
pratītibalasiddhastu tadgraho na kāraṇāntaramapekṣata iti, kathamitaretarāśrayatā /
nanu kimiti tadgrahabalājjvālāyāmapi bhedānumānaṃ na nirākriyataityata āha--- jvālābhedaṃ vinā 998bhāsāṃ vitatirnopapadyate /
bhedājñānena sādṛśyāt pratyabhijñā tu yujyate // 11 //
avayavī-jvālā /
sarvaścāvayavī svāvayavasaṃyogena jātaḥ, tadvināśena vinaśyati /
tantuvyatiṣaṅgajanito hi paṭastantuvibhāge vināśī dṛśyate /
999prabhā ca gṛhodarādivartinī taijasaṃ rūpam /
na ca dravyāśritā rūpādayo dravyaṃ virahayya vartante /
tena taijasāḥ paramāṇavo nityamabhibhūtatvādanupalambhamāna api, pratyakṣato yāvatprabhāvitati sannidhīyanta ityaṅgīkaraṇīyam /
teṣu ca deśāntaramanuprāpteṣvetadāśrayaṇīyam-eteṣāṃ saṃyogā vighaṭanta iti /
vighaṭiteṣu teṣu, tadārabdhe dravye 'pi nāśamupeyuṣi, 1000jvālādarśanaṃ jvālāntaradarśanamantareṇa nopapadyate /
bhedāgrahaṇanibandhanā tu pratyabhijñā bhrāntiśśuktirajatādiṣu dṛṣṭatvādupapannā /
vinā tu śabdebhedena na kiñcinnopapadyate /
uktena nītimārgeṇa tadgraho 'to 'tra sammataḥ // 12 //
pratyuccāraṇaṃ bhedavyatirekeṇāpi prayatnānantaropalabhyamānatvaṃ yathopapadyate, tathoktameveti, apratipakṣā pratyabhijñā /
1001sadasatkāraṇatvena tasmācchabdasya nityatā /
etadevava hi nityatvaṃ vyomādiṣvapi sammatam // 13 //
śabdasya prayatna eva kāraṇatayā sambhāvitaḥ /
sa ca pratyabhijñābalenadvijīyādidarśaneṣvabhivyañjakatāmāpādita iti, prathamadarśaṃne 'pyasāvabhivyañjaka eva /
ataḥ 1002kāraṇarahitatve 1003sati sattvānnityaśśabdo gaganādivat /
1004tena nāsyānityateti //
eṣā śālikanāthena śabdanityatvasādhanī /
prabhākaragurordṛṣṭyā nyāyaśuddhiḥ 1005prakīrtitā // 14 //

iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ nyāyaśuddhirnāma navamaṃ prakaraṇaṃ samāptam1006 //