Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 9 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ 953न्यायिशुद्धिर्नाम नवमं प्रकरणम् । 954अपौरुषेये सम्बन्धे शब्दः प्रामाण्यमृच्छति । स च नित्यत्वसिद्धौ स्यादिति तत्प्रतिपाद्यते ॥ 1 ॥ यद्युच्चरितमात्रविनाशी शब्दो भवेत्, तदा तस्य वृद्धव्यवहारेण स्वाभाविकी स्वार्थाभिधानशक्तिरवसातुमशक्या । भूयोभूयः प्रयोगदर्शने हि तत्तदस्वार्थपरिहारेण निष्कृष्य स्वार्थाभिधानसामर्थ्यमवधार्यते । न चोच्चरितमात्रापवर्गिणश्शब्दस्य पुनः पुनः प्रयोगदर्शनमुपपद्यते । स्वार्थाभिधानसामर्थ्यानवधारणे च प्रथमश्रुत इव शब्दो nÃr'thamavabodhayitumalam955 / अर्थञ्चानवबोधयतः प्रामाण्यमयुक्तमिति, शब्दस्य प्रामाण्यमिच्छता युक्तमभिधानस्य नित्यत्वस्थानमिति सप्रयोजनमिदम् । ननु क्षणिकत्वे ऽपि वर्णानां 956गत्वादिविषयवृद्धव्यवहारपूर्वकमेव सम्बन्धाध्यवसानमुपपद्यते, किं नित्यत्वस्थापनयत्नेन । उच्यते---न प्रत्युच्चारणं भिन्नेषु वर्णेषु गत्वादिकं कल्पयितुं शक्यते, भेदाग्रहेणापि शुक्तिकार957जतबोधवदभेदप्रत्ययाभिमानोपपत्तेः । यत्र हि भेदमध्यवस्यत एवाभेदज्ञानम्, तत्रान्यथानुपपत्त्या सामान्याश्रयणं घटते । न चानित्यत्ववादिनो 'pi958 वर्णेषु प्रत्युच्चारणं साक्षाद्भेदाध्यवसानं सम्मतम् । ननु च युक्तं शुक्तिकारजतादिषु भेदाग्रहणादभेदव्यवहार इति सामान्यासम्भवः, नेदं रजतमिति बाधकप्रत्ययोदयात्, इह तु सासान्योपपत्तेर्भ्रान्तिकल्पना निष्प्रमाणिकैव, नायं गकार इति बाधकाभावात् । उच्यते । न बाधकमात्रायत्तैव भ्रान्तिकल्पना, किन्तु कारणदोषायत्तापि । दृष्टञ्चातिसादृश्याद्भेदाग्रहणाद् भ्रन्तित्वमिति, साक्षादनुपजाते ऽपि बाधके, युक्तमेव भ्रमावधारणम् । अतो न गत्वादिस्तत्र सम्भवति । 959अभिव्यञ्जकवैधर्म्यादभिव्यक्तेरसम्भवे । प्रयत्नानन्तरं दृष्टेरभिधानं प्रयत्नजम् ॥ 2 ॥ 960 किञ्च पुरुषप्रयत्नानन्तरं हि श्रवणं शब्दस्य द्वेधावकल्पते---प्रागजातत्वादनुपलब्धः, प्रयत्नेन जनित उपलभ्यतामापद्यते, अनभिव्यक्तत्वाद्वाभिव्यज्यत इति । तत्र न तावत्---प्रयत्नस्य शब्दं प्रत्यभिव्यञ्जकत्वं सम्भवति । 961आवरणापायेन किञ्चिदभिव्यज्यते,सन्निधानेन 962वा । न च शब्दस्याऽवरणमुपपद्यते । इन्द्रिसम्बन्धप्रतिबन्धेन ह्याऽवरणं कुड्यादिना घटादेरुपलब्धम् । न च शब्दस्येन्द्रियसम्बन्धः प्रतिबन्धुं शक्यते, नित्यत्वात् । उत्पत्तिनिरोधो हि प्रतिबन्धः । न चासौ नित्यस्योपपद्यते । आकाशो ह्वि श्रोत्रेन्द्रियं शब्दवत्त्वात्, शब्दोपलम्भकतया च शब्दवत्त्वं चक्षुर्वत् । यथा---चक्षू रूपोपलम्भकं रूपवत्, तथा श्रोत्रमपि शब्दवत् । आकाशश्च शब्दवानिति स एव श्रोत्रम्, तद्गुणश्च शब्दस्तस्मिन्नित्यसमवेत इति, न तस्याऽवरणसम्भवः । अतस्तदपनयेन नाभिव्यक्तिः । अत एव सन्निधानस्यासम्भवः, नित्यसन्निधानादभिव्यङ्यस्य । किञ्च---अभिव्यञ्जकास्समानदेशस्थानेकेन्द्रियाग्राह्यान् युगपदेवाभिव्यञ्जयन्ति, रूपादीनिव प्रदीपादयः । रूपम्, परिमाणम्, संख्येति सर्वं सकृदेव प्रदीपादभिरभिव्यज्यते । अतस्सर्वशब्दोपलम्भो दुर्निवार एव । किञ्च आकाशविशेषगुणत्वाच्छब्दस्य, एकत्वादाकाशस्य स्रुघ्नस्थेनाभिव्यक्तः पाटलीपुत्रस्थेनाप्युपलभ्येत । सर्वदा चोपलम्भोपरमो न स्यात् । अथ श्रोत्रेन्द्रियसंसकर एव शब्दस्याभिव्यक्तिरिष्यते, न सो ऽपि घटते, कः खल्विन्द्रियस्य संस्कारः---न तावदुन्मीलनवदावरणापगमः, पूर्ववदावरणासंभवात् । नाऽप्यालोकेनेवाऽप्यायनं963 चाक्षुषस्य रश्मेः कोष्ठ्यानां वायूनाम्, आकाशस्य चावयवसंयोगासम्भवात्964 / "सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान् प्रकाशयेत् । घटायोन्मीलितं चक्षुः पटं न हि न 965बुध्यते ॥ " श्लो. वा. श. a. श्लो. 60. 61 इति । तस्मादभिव्यञ्जकत्वे ऽनुपपन्ने, यदि 966प्रयत्नकारणको ऽपि न स्यात्, तदा तदपेक्षोपलब्धिर्न सम्भवेत् । तेनेदमनुमानं प्रयोक्तव्यम्---शब्दः पुरुषप्रयत्नोत्पाद्यस्तदनभिव्यङ्ग्यत्वे सति तदनन्तरोपलब्धेः, यो यदनभिव्यङ्यस्तदनन्तरोपलभ्यः, स तस्योत्पाद्यः, यथा-घटःकपालव्यापारस्येति । केन पुनः प्रकारेण प्रयत्नेन शब्द उत्पाद्यते । तत्र 967केचिदाहुः---पुरुषप्रयत्नोदीरितैर्वाय्ववयवैस्स्थानविशेषाभिधात968 - संस्कारसंस्कृतैस्सर्वतोदिक्कैस्संयोगाख्यासमवायिकारणानुगृहीतैश्च स्वसमवेतः शब्द आरभ्यते । वायोश्च गतिमत्त्वात्, तदारब्धश्शब्दो ऽपि गतिमान् कर्णशष्कुलीमण्डलावच्छिन्नेन नभसा श्रोत्रभावमापन्नेव संयुक्तस्सन्नुपलभ्यते । वेगाख्यसंस्कारनिबन्धना च वायोर्गतिरिति, तदपगमे गतिविच्छेदाद् दूरे यच्छोत्रम्, तत्राप्रत्यासन्नत्वाच्छब्दो न श्रूयते । न 969चैतदुपपद्यते---वायवीयश्चेच्छब्दो भवेत्, स्पर्शनेन बधिरैरुपलभ्येत । स्यान्मतम्--- 970अभिभूतत्वात् स्पर्शनेनानुपलब्धिरिति । तन्न । प्रत्यक्षोपलब्ध्यर्हत्वात्971 / यदि ह्यसावभिभूतः, तर्हि श्रोत्रेणापि नोपलभ्येत । न च वाच्यं न स्पर्शनेन्द्रियग्राह्योवायुरिति । तदनुविधानेन तदवगतेः । अथ मतम्---स्पर्शमात्रं स्पर्शनेन्द्रियेणोपलभ्यते, न वायुद्रव्यमिति । तन्न---स्पर्शव्यतिरेके 'pi972 द्रव्यस्य प्रत्यभिज्ञायमानत्वात्973 / अन्ये 974त्वाहुः---संयोगाद्विभागाद्वाऽद्यश्शब्दो निष्पद्यते । यथा ताल्वादिवायुसंयोगानुगृहीताद्वाय्वाकाशसंयोगादाकशे शब्दस्सञ्जायते, तथा ताल्वादिवायुविभागोपकृताद्वाय्वाकाशविभागादाकाश एव शब्दश्शब्दान्तरमारभते, तदपि शब्दान्तरमिति कर्णशष्कुलीमण्डलावच्छिन्ने नभसि श्रोत्रभावमापन्ने निष्पन्नश्शब्दश्श्रूयत इति । 975नानाभावे प्रयत्नस्य नानाभावोपलम्भनात् । वैलक्षण्ये च शब्दस्य वैलक्षण्येन कार्यता ॥ 3 ॥ किञ्च---अभिव्यङ्ग्यश्चेत् प्रयत्नेन शब्दो न प्रतियत्नं भेदेनोपलभ्येत । न खल्वभिव्यञ्जकप्रदीपभेदे ऽपि नानाभावेन भावानामुपलम्भः । कारकभेदस्तु कार्यभेदहेतुरिति 976संप्रतीतः । अतश्शब्दस्य प्रयत्नो जनयितेति निश्चीयते । यथा कारकवेकलक्षण्यानुविधायिनी कार्यवैलक्षण्यसिद्धिरविहता, तथा वैलण्ये ऽपि चाभिव्यञ्जकस्याभिव्यङ्यवैलक्षण्यं न सम्भवति । शब्दस्तु प्रयत्नस्य मृदुत्वे, बलवत्त्वे च मृदुर्बलवांश्चोपलभ्यमानस्तत्कार्यतां न जहातीति । सिद्धान्तः । 977शब्दे तत्प्रत्यये स्पष्टे नानाव्यञ्जककल्पनात् । उपलब्धिव्यवस्थानमुपपन्नं भविष्यति ॥ 4 ॥ यदि शक्ष्यामश्शब्दस्य स्पष्टं प्रत्यभिज्ञानमुपदर्शयितुम्, तदा प्रयत्नस्य कारकत्वे निषिद्धे, अभिव्यञ्जकत्वे च स्थिते, उपलब्धिव्यवस्थानं व्यञ्जकबहुत्वेन वर्णयिष्यामः । श्रोत्रमेव संस्क्रियते, तत्संस्कारकता च----तदभिव्यज्जकता । कोष्ठ्यो हि वायुः प्रयत्नवदात्मसंयोगादुद्गच्छति978 / स 979नाभेरुद्गच्छन्नुरः- प्रभृतिष्वष्टसु स्थानेष्वभिघातेतन संस्कृतो यावद्वेगमभिप्रतिष्ठमानश्श्रोत्रमनुप्राप्तश्शब्दोपलम्भानुगुणं संस्कारमारभते । तत्संयोग एव श्रोत्रसंस्कारः । वेगवत्त्वाच्च वायोः, कर्मोत्पत्तौ श्रोत्रविभागात् संयोगोपरमे, शब्दस्यानन्तरमुपलम्भविच्छेदः । प्रयत्नभेदाच्च वायुकर्मभेदादुरःप्रभृतिस्थानसंयोगान्यत्वाव्यवस्थया शब्दश्रवणम् । शब्दोत्पत्तिवाद्यप्युत्पादकभेदमनुमन्यत एव, अन्यथा कार्यभेदासम्भावात् । यत्तूपवतिर्णतं---यथोन्मीलनसंस्कृतं चक्षुर्न समानदेशस्थानुपलभ्यान् व्यवस्थयोपलम्भयतीति । तदयुक्तम्---तत्रैकत्वादभिव्यञ्जकस्य । एकेमेव ह्युन्मीलनं सर्वोपलम्भानुगुणनेत्रसंस्कारारम्भकमिति, कुत उपलब्धिर्व्यवतिष्ठताम् । इहत्वेकत्वं संस्काराणामसिद्धम् । नन्वभिव्यङ्ग्यस्यैकेन्द्रियग्राह्यत्वे, अभिव्यञ्जकस्यैकतैव प्राप्नोति । ये समानेन्द्रियग्राह्याः, तेषामेक एवाद्यभिव्यञ्जकः । यथा---आलोको घटादीनाम् । एकत्वे चाभिव्यञ्जकस्योपलब्धिव्यवस्था नोपपद्यते । अतो ऽभिव्यञ्जकत्वासम्भवे, कारकत्वे व्यवस्थिते, भेदाग्रहणनिबन्धनैव प्रत्यभिज्ञेति न्याय्या कल्पना---इति । अत्रोच्यते । एकेन्द्रियग्राह्यतापि भवेत्, अभिव्यञ्जकभेदो ऽपि भवेदिति, किमनुपपन्नम् । स्वाभाविकी हि यस्य सम्बन्धव्याप्तिः, तस्य लिङ्गत्वम् । 980आशङ्क्यमानाशेषोपाधिपरिहारेण हि स्वारसिकसम्बन्धव्याप्तिनिश्चयः । इह तु न शक्यते निर्णेतुं---किमेकेन्द्रियग्राह्यतया घटादीनाम्, तद्गतरूपादीना ञ्चैको ऽभिव्यञ्जकः, उत रूपिद्रव्यत्वात्, तत्समवायित्वाच्चेति । अतो ऽनवधारितसम्बन्धव्याप्तिकमेकेन्द्रियग्राह्यत्वं नाभिव्यञ्जकैक्यानुमानसमर्थम् । अतो ऽभिव्यज्जकत्वे ऽपि प्रयत्नस्योपलब्धिव्यवस्थोपपत्तिः । ननु स्थिरवाय्वपनय एव संस्कारः । अपनीते च तस्मिन्, सर्वशब्दोपलब्धिर्दुर्निवारा । उच्यते---नावरणानयनं 981तस्याभिव्यञ्जकम्, वायुना शब्दावरणासम्भवात्, किं 982त्वदृष्टसापेक्षेण । e¤cÃpanet­këÂhyavÃyubhedÃt 983स्थिरवायुविभागलक्षणसंस्कारभेदादुपपन्नैवोपलब्धिव्यवस्था । अपि च न वयं स्थिरवाय्वपनयं संस्कारमाचक्ष्महे, किन्तु कोष्ठ्यवायुसंयोगमेव, प्रथमभावित्वात् । किमिति तर्हि bhëyakÃreïa"stimitÃni वाय्वन्तराणी" त्युक्तम् ? कोष्ठ्यस्य वायोर्वेगविनाशार्थम् । 984स्पर्शवद्द्रव्यसंयोगाद्वि वेगविनाशो ऽन्यत्र प्रतीति इति, इहापि तदर्थमेव स्थिरवायुकीर्तनं985 bhëye । ननु चैकत्वादाकाशस्य, तस्य च श्रोत्रत्वात् तत्संस्कारे, सर्वपुरुषेन्द्रिय संस्कारात् सर्वे ऽपि शब्दमुपलभेरन् । नैषदोषः । 986धर्मा-धर्मोपार्जितकर्णशष्कुलीभेदात् । कर्णशष्कुलीसंस्कारो हि श्रोत्रसंस्कारः, भिन्नाश्च प्रतिपुरुषं कार्णशष्कुल्य इति, असंस्कृतकर्णशष्कुलीको न शब्दमुपलभते । अनुवातञ्च 987दूरत एव शब्दमुपलभते । बाह्यवायुनोदनानुगृहीतस्य कोष्ठ्यवायुवेगस्य दूरगमनहेतुत्वात् । शब्दाच्छब्दान्तरारम्भपक्षे तु नानुवातस्य कश्चिदुपयोगः । अभिव्यज्जकनानात्वाच्छब्दो नानेव लक्ष्यते । नेत्रवृत्तिविभेदेन चन्द्रस्तैमिरिकैरिव ॥ 5 ॥ स्पष्टे तद्ग्रहे नानाभावोपलम्भश्शब्दे तावदसिद्ध एव । किन्तु परस्परनिरपेक्षैरभिव्यञ्जकैः कोष्ठ्यवायुभिर्नानावक्तृसमुत्थैर्नानाभूतैर्भिन्नं श्रोत्रसंस्कारमारभमाणैर्नानाभूतशब्दबुद्धिं जनयद्भिर्नानेव शब्दो बुध्यते, चन्द्र इव तिमिरविभिन्नाभिर्नेत्रवृत्तिभिः । नानादेशोपलम्भे हि सर्वेषां भ्रान्तिसम्मतिः । कर्णच्छिद्रगतस्यैव शब्दस्य श्रवणं यतः ॥ 6 ॥ यदुच्यते---कार्यत्वे शब्दस्य कारणदेशभेदान्नानादेशोपलम्भ988 इति । तदयुक्तम् । यद्यपि कृतकश्शब्दः, तथापि संनिकृष्ट-विप्रकृष्टयोर्युगपच्छब्दोपलम्भप्रसङ्गेन प्रतिवाता-नुवातयोश्चाविशेषापत्तेर्नेन्द्रियं प्राप्तस्योपलम्भकम् । प्राप्तावपि नेन्द्रियं शब्ददेशमुपसर्पति, प्रतयक्षत्वाच्छोत्रदेशे कर्णशष्कुल्याः प्रतिवाता-नुवातयोश्च तुल्योपलम्भापत्तेः । शब्दे तु श्रोत्रपथं प्राप्त उपलभ्यमाने देशभेदः प्रतीयते । अतो भ्रन्तिरेषा-नानादेशेषु शब्द उपलभ्यत इति । किन्निबन्धना भ्रान्तिः । अभिव्यञ्जकदेशनिबन्धनेति ब्रूमः । ताल्वादिस्थानाघातसापेक्षो989 हि कोष्ठ्यो वायुरभिव्यनक्ति । अतो वक्तृदेशो ऽपि भवत्यभिव्यञ्जकदेशः । तेन शब्दं शृण्वतस्तदभिव्यज्जकदेशो ऽपि तदविनाभावोपकल्पितो बुद्धिस्थो भवति । शब्दाभिव्यक्तिविशेषेण च दूरा-सन्नत्वे तस्य कल्प्येते । प्रत्यक्षोपलभ्यमानवक्तृविषये च शब्दश्रुतिविशेषे दिग्विशेषो नियतमवधारितः, अतो दिग्विशेषकल्पनापि । यस्तु न तथा विवेक्तुमलम्, तस्याभिव्यञ्जकदेशं प्रति व्यामोहो दृश्यत एव । एवञ्चेन्द्रियाणां स्वानुभवासमर्थत्वाच्छोत्रगतशब्दोपलम्भे तद्देशाग्रहणात्, तदुच्चारणप्रदेशस्य प्रतीयमानत्वात्, तद्गतत्वप्रतिपत्तेश्च, तत्तद्देशगतशब्दप्रतिपत्तिव्यवहारं प्रवर्तयतीति990 घटत एवेयं भ्रान्तिः । वैलक्षण्यं स्वभावने वर्णानां न च सम्मतम् । नादाल्पत्व-महत्त्वाभ्यां तथात्वभ्रान्तिसम्भवात् ॥ 7 ॥ स्पष्टे तद्ग्रहे प्रयत्नस्तावद्वर्णानां जनको नेति स्थिते, तदनन्तरोपलम्भनियमेन991 चाभिव्यञ्जकत्वे निर्णीते, अभिव्यञ्जकवृद्धिह्वासयोश्चाभिव्यङ्ग्यवृद्धिह्वासहेतुत्वाभावान्न शब्दो वर्धते, ह्वसते वा । किन्तु बलवति प्रयत्ने महान् वायुरुत्पद्यते, 992तस्यावयवा भूयांसः कर्णशष्कुलीमण्डलस्य नेमिभागैर्बहुभिस्सम्बध्यन्ते । ततश्चाभिव्यज्जकसंयोगबहुत्वात्, युगपदुपलम्भकबहुत्वात्, तेषाञ्च विच्छेदाग्रहणान्महानिव शब्दो ऽवभाति, तरूणामन्तरालाग्रहणादिव महद्वनम् । यदा ते वाय्ववयवास्सहसा, विलम्बेन वा संयुज्यन्ते, तदोपलम्भो ऽपि द्रुतः, विलम्बितो वा । यदा त्वेषामुच्चारणे ताल्वादीनां संवृतत्वं भवति, तदा तदनुरोधेन वर्णोपलब्धिरपि एकमात्राकालैव भवतीति, ह्वस्ववर्णव्यवहारसिद्धिः । यदा 993विवृततरत्वम्, असंवृतत्वं वा ताल्वादीनामेव सम्पद्यते, तदा वर्णप्रतीतेरपि मात्राकालवृद्ध्या दीर्घवर्णव्यवहारसिद्धिः, वृद्धव्यवहारे तदनुरोधेनाप्यर्थाभिधानदर्शनात्, तथैव प्रतिपादकत्वमप्याश्रीयते । न चैवमभिधानस्यानित्यत्वदोष, तदुपाधिविशिष्टस्य वर्णस्य वाचकस्यानित्यत्वात्1 अतो वर्णानुपूर्व्यनित्यत्वे न कश्चिद्दोषः । आनुपूर्वीविशेषभाजां वर्णानांवाचकभूतानां नित्यत्वात् । ननु 994क्षणिका शब्दस्याभिव्यक्तिरिति, कथं तद्ग्रहणसम्भवः । उपलब्धे हि घटादिभावे तद्वशेन पूर्वानुभवाहितसंस्कारप्रबोधेन "स evÃyami"ti प्रत्यभिज्ञोदीयते । शब्दे पुनरुच्चरित-तिरोहिते, पुनरुत्तरकाले कथं प्रत्यभिज्ञोदय इति । तत्राह--- नावश्यं तद्ग्रहेणैव तत्संस्कारप्रबोधनम् । तेन हेत्वन्तरोद्बुद्धात् संस्कारात्तद्ग्रहोदयः ॥ 8 ॥ यदि ह्ययं नियमः--तदुपलम्भ एव तत्संस्कारोद्बोधहेतुरिति, ततो नोपपद्यते शब्दे प्रत्यभिज्ञा । संस्कारास्त्वनियतोद्बोधहेतव इति, कारणान्तरवशेनोद्बुद्धात् संस्कारात् प्रथमसमागमसमय एव शब्दे प्रत्यभिज्ञा भविष्यति । nanu"sa एवायं गकारः" इति 995प्रतीतिस्तद्ग्रहः, न पुनर्भेदाग्रहणादिति, कथमेष निर्णयः । दृष्टो हि शुक्तिकायां bhedÃgrahÃt"tadevedaæ rajatami"ti प्रत्ययः---इति । तत्राऽह--- 996भेदे मानं यदा नास्ति शुक्तिका-रजतादिवत् । तदा प्रतीतिसंसिद्धस्तद्ग्रहः केन वार्यते ॥ 9 ॥ स्पष्टे हि शुक्तिका-रजतयोर्भेदावसायिनि प्रमाणे, सादृश्याद्भेदानवबाधादभेदप्रतीतिरिति कल्प्यते । शब्दे तु न प्रत्यक्षसिद्धः प्रत्युच्चारणं भेदः । कथं न सिद्धः । ननु महत्त्वा-ल्पत्वाभ्यां विभिन्नो वर्ण उपलभ्यते । नैत-देवम् । महत्त्वा-ल्पत्वे प्रतियतो ऽपि, वर्णप्रतीते महत्त्वा-ल्पत्वे एव भिन्ने अवभातः, न वर्णाः । न वाऽनुमानेनापि भेदो ऽवगन्तुं शक्यत इति प्रागेव निवेदितम् । अतो भेदे प्रमाणाभावात्, अभिन्न एवायं भिन्नावभास इति, साक्षात्प्रतीतिबलनैवावस्थापितम् ॥ 9 ॥ ननु च तद्ग्रहबलेनैवानुमानं निरस्तम् । निरस्ते चानुमाने, तद्ग्रह इतीतरेतराश्रयमिति । तत्राऽह--- अनुमाननिरासेन 997तद्ग्रहत्वं प्रसाध्यते । स्वयं प्रतीतिसिद्धत्वाद् भ्रान्तिशङ्का तु वार्यते ॥ 10 ॥ भेदाग्रहनिबन्धनेयं भ्रान्तिरिति शङ्का केवलानुमाननिरासेनापनीयते । प्रतीतिबलसिद्धस्तु तद्ग्रहो न कारणान्तरमपेक्षत इति, कथमितरेतराश्रयता । ननु किमिति तद्ग्रहबलाज्ज्वालायामपि भेदानुमानं न निराक्रियतैत्यत आह--- ज्वालाभेदं विना 998भासां विततिर्नोपपद्यते । भेदाज्ञानेन सादृश्यात् प्रत्यभिज्ञा तु युज्यते ॥ 11 ॥ अवयवी-ज्वाला । सर्वश्चावयवी स्वावयवसंयोगेन जातः, तद्विनाशेन विनश्यति । तन्तुव्यतिषङ्गजनितो हि पटस्तन्तुविभागे विनाशी दृश्यते । 999प्रभा च गृहोदरादिवर्तिनी तैजसं रूपम् । न च द्रव्याश्रिता रूपादयो द्रव्यं विरहय्य वर्तन्ते । तेन तैजसाः परमाणवो नित्यमभिभूतत्वादनुपलम्भमान अपि, प्रत्यक्षतो यावत्प्रभावितति सन्निधीयन्त इत्यङ्गीकरणीयम् । तेषु च देशान्तरमनुप्राप्तेष्वेतदाश्रयणीयम्-एतेषां संयोगा विघटन्त इति । विघटितेषु तेषु, तदारब्धे द्रव्ये ऽपि नाशमुपेयुषि, 1000ज्वालादर्शनं ज्वालान्तरदर्शनमन्तरेण नोपपद्यते । भेदाग्रहणनिबन्धना तु प्रत्यभिज्ञा भ्रान्तिश्शुक्तिरजतादिषु दृष्टत्वादुपपन्ना । विना तु शब्देभेदेन न किञ्चिन्नोपपद्यते । उक्तेन नीतिमार्गेण तद्ग्रहो ऽतो ऽत्र सम्मतः ॥ 12 ॥ प्रत्युच्चारणं भेदव्यतिरेकेणापि प्रयत्नानन्तरोपलभ्यमानत्वं यथोपपद्यते, तथोक्तमेवेति, अप्रतिपक्षा प्रत्यभिज्ञा । 1001सदसत्कारणत्वेन तस्माच्छब्दस्य नित्यता । एतदेवव हि नित्यत्वं व्योमादिष्वपि सम्मतम् ॥ 13 ॥ शब्दस्य प्रयत्न एव कारणतया सम्भावितः । स च प्रत्यभिज्ञाबलेनद्विजीयादिदर्शनेष्वभिव्यञ्जकतामापादित इति, प्रथमदर्शंने ऽप्यसावभिव्यञ्जक एव । अतः 1002कारणरहितत्वे 1003सति सत्त्वान्नित्यश्शब्दो गगनादिवत् । 1004तेन नास्यानित्यतेति ॥ एषा शालिकनाथेन शब्दनित्यत्वसाधनी । प्रभाकरगुरोर्दृष्ट्या न्यायशुद्धिः 1005प्रकीर्तिता ॥ 14 ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां न्यायशुद्धिर्नाम नवमं प्रकरणं समाप्तम्1006 ॥