Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 9 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oü श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ 953न्यायिशुद्धिर्नाम नवमं प्रकरणम् । 954अपौरुषेये सम्बन्धे शब्दः प्रामाण्यमृच्छति । स च नित्यत्वसिद्धौ स्यादिति तत्प्रतिपाद्यते ॥ 1 ॥ यद्युच्चरितमात्रविनाशी शब्दो भवेत्, तदा तस्य वृद्धव्यवहारेण स्वाभाविकी स्वार्थाभिधानशक्तिरवसातुमशक्या । भूयोभूयः प्रयोगदर्शने हि तत्तदस्वार्थपरिहारेण निष्कृष्य स्वार्थाभिधानसामर्थ्यमवधार्यते । न चोच्चरितमात्रापवर्गिणश्शब्दस्य पुनः पुनः प्रयोगदर्शनमुपपद्यते । स्वार्थाभिधानसामर्थ्यानवधारणे च प्रथमश्रुत इव शब्दो nàr'thamavabodhayitumalam955 / अर्थञ्चानवबोधयतः प्रामाण्यमयुक्तमिति, शब्दस्य प्रामाण्यमिच्छता युक्तमभिधानस्य नित्यत्वस्थानमिति सप्रयोजनमिदम् । ननु क्षणिकत्वे ऽपि वर्णानां 956गत्वादिविषयवृद्धव्यवहारपूर्वकमेव सम्बन्धाध्यवसानमुपपद्यते, किं नित्यत्वस्थापनयत्नेन । उच्यते---न प्रत्युच्चारणं भिन्नेषु वर्णेषु गत्वादिकं कल्पयितुं शक्यते, भेदाग्रहेणापि शुक्तिकार957जतबोधवदभेदप्रत्ययाभिमानोपपत्तेः । यत्र हि भेदमध्यवस्यत एवाभेदज्ञानम्, तत्रान्यथानुपपत्त्या सामान्याश्रयणं घटते । न चानित्यत्ववादिनो 'pi958 वर्णेषु प्रत्युच्चारणं साक्षाद्भेदाध्यवसानं सम्मतम् । ननु च युक्तं शुक्तिकारजतादिषु भेदाग्रहणादभेदव्यवहार इति सामान्यासम्भवः, नेदं रजतमिति बाधकप्रत्ययोदयात्, इह तु सासान्योपपत्तेर्भ्रान्तिकल्पना निष्प्रमाणिकैव, नायं गकार इति बाधकाभावात् । उच्यते । न बाधकमात्रायत्तैव भ्रान्तिकल्पना, किन्तु कारणदोषायत्तापि । दृष्टञ्चातिसादृश्याद्भेदाग्रहणाद् भ्रन्तित्वमिति, साक्षादनुपजाते ऽपि बाधके, युक्तमेव भ्रमावधारणम् । अतो न गत्वादिस्तत्र सम्भवति । 959अभिव्यञ्जकवैधर्म्यादभिव्यक्तेरसम्भवे । प्रयत्नानन्तरं दृष्टेरभिधानं प्रयत्नजम् ॥ 2 ॥ 960 किञ्च पुरुषप्रयत्नानन्तरं हि श्रवणं शब्दस्य द्वेधावकल्पते---प्रागजातत्वादनुपलब्धः, प्रयत्नेन जनित उपलभ्यतामापद्यते, अनभिव्यक्तत्वाद्वाभिव्यज्यत इति । तत्र न तावत्---प्रयत्नस्य शब्दं प्रत्यभिव्यञ्जकत्वं सम्भवति । 961आवरणापायेन किञ्चिदभिव्यज्यते,सन्निधानेन 962वा । न च शब्दस्याऽवरणमुपपद्यते । इन्द्रिसम्बन्धप्रतिबन्धेन ह्याऽवरणं कुड्यादिना घटादेरुपलब्धम् । न च शब्दस्येन्द्रियसम्बन्धः प्रतिबन्धुं शक्यते, नित्यत्वात् । उत्पत्तिनिरोधो हि प्रतिबन्धः । न चासौ नित्यस्योपपद्यते । आकाशो ह्वि श्रोत्रेन्द्रियं शब्दवत्त्वात्, शब्दोपलम्भकतया च शब्दवत्त्वं चक्षुर्वत् । यथा---चक्षू रूपोपलम्भकं रूपवत्, तथा श्रोत्रमपि शब्दवत् । आकाशश्च शब्दवानिति स एव श्रोत्रम्, तद्गुणश्च शब्दस्तस्मिन्नित्यसमवेत इति, न तस्याऽवरणसम्भवः । अतस्तदपनयेन नाभिव्यक्तिः । अत एव सन्निधानस्यासम्भवः, नित्यसन्निधानादभिव्यङ्यस्य । किञ्च---अभिव्यञ्जकास्समानदेशस्थानेकेन्द्रियाग्राह्यान् युगपदेवाभिव्यञ्जयन्ति, रूपादीनिव प्रदीपादयः । रूपम्, परिमाणम्, संख्येति सर्वं सकृदेव प्रदीपादभिरभिव्यज्यते । अतस्सर्वशब्दोपलम्भो दुर्निवार एव । किञ्च आकाशविशेषगुणत्वाच्छब्दस्य, एकत्वादाकाशस्य स्रुघ्नस्थेनाभिव्यक्तः पाटलीपुत्रस्थेनाप्युपलभ्येत । सर्वदा चोपलम्भोपरमो न स्यात् । अथ श्रोत्रेन्द्रियसंसकर एव शब्दस्याभिव्यक्तिरिष्यते, न सो ऽपि घटते, कः खल्विन्द्रियस्य संस्कारः---न तावदुन्मीलनवदावरणापगमः, पूर्ववदावरणासंभवात् । नाऽप्यालोकेनेवाऽप्यायनं963 चाक्षुषस्य रश्मेः कोष्ठ्यानां वायूनाम्, आकाशस्य चावयवसंयोगासम्भवात्964 / "सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान् प्रकाशयेत् । घटायोन्मीलितं चक्षुः पटं न हि न 965बुध्यते ॥ " श्लो. वा. श. a. श्लो. 60. 61 इति । तस्मादभिव्यञ्जकत्वे ऽनुपपन्ने, यदि 966प्रयत्नकारणको ऽपि न स्यात्, तदा तदपेक्षोपलब्धिर्न सम्भवेत् । तेनेदमनुमानं प्रयोक्तव्यम्---शब्दः पुरुषप्रयत्नोत्पाद्यस्तदनभिव्यङ्ग्यत्वे सति तदनन्तरोपलब्धेः, यो यदनभिव्यङ्यस्तदनन्तरोपलभ्यः, स तस्योत्पाद्यः, यथा-घटःकपालव्यापारस्येति । केन पुनः प्रकारेण प्रयत्नेन शब्द उत्पाद्यते । तत्र 967केचिदाहुः---पुरुषप्रयत्नोदीरितैर्वाय्ववयवैस्स्थानविशेषाभिधात968 - संस्कारसंस्कृतैस्सर्वतोदिक्कैस्संयोगाख्यासमवायिकारणानुगृहीतैश्च स्वसमवेतः शब्द आरभ्यते । वायोश्च गतिमत्त्वात्, तदारब्धश्शब्दो ऽपि गतिमान् कर्णशष्कुलीमण्डलावच्छिन्नेन नभसा श्रोत्रभावमापन्नेव संयुक्तस्सन्नुपलभ्यते । वेगाख्यसंस्कारनिबन्धना च वायोर्गतिरिति, तदपगमे गतिविच्छेदाद् दूरे यच्छोत्रम्, तत्राप्रत्यासन्नत्वाच्छब्दो न श्रूयते । न 969चैतदुपपद्यते---वायवीयश्चेच्छब्दो भवेत्, स्पर्शनेन बधिरैरुपलभ्येत । स्यान्मतम्--- 970अभिभूतत्वात् स्पर्शनेनानुपलब्धिरिति । तन्न । प्रत्यक्षोपलब्ध्यर्हत्वात्971 / यदि ह्यसावभिभूतः, तर्हि श्रोत्रेणापि नोपलभ्येत । न च वाच्यं न स्पर्शनेन्द्रियग्राह्योवायुरिति । तदनुविधानेन तदवगतेः । अथ मतम्---स्पर्शमात्रं स्पर्शनेन्द्रियेणोपलभ्यते, न वायुद्रव्यमिति । तन्न---स्पर्शव्यतिरेके 'pi972 द्रव्यस्य प्रत्यभिज्ञायमानत्वात्973 / अन्ये 974त्वाहुः---संयोगाद्विभागाद्वाऽद्यश्शब्दो निष्पद्यते । यथा ताल्वादिवायुसंयोगानुगृहीताद्वाय्वाकाशसंयोगादाकशे शब्दस्सञ्जायते, तथा ताल्वादिवायुविभागोपकृताद्वाय्वाकाशविभागादाकाश एव शब्दश्शब्दान्तरमारभते, तदपि शब्दान्तरमिति कर्णशष्कुलीमण्डलावच्छिन्ने नभसि श्रोत्रभावमापन्ने निष्पन्नश्शब्दश्श्रूयत इति । 975नानाभावे प्रयत्नस्य नानाभावोपलम्भनात् । वैलक्षण्ये च शब्दस्य वैलक्षण्येन कार्यता ॥ 3 ॥ किञ्च---अभिव्यङ्ग्यश्चेत् प्रयत्नेन शब्दो न प्रतियत्नं भेदेनोपलभ्येत । न खल्वभिव्यञ्जकप्रदीपभेदे ऽपि नानाभावेन भावानामुपलम्भः । कारकभेदस्तु कार्यभेदहेतुरिति 976संप्रतीतः । अतश्शब्दस्य प्रयत्नो जनयितेति निश्चीयते । यथा कारकवेकलक्षण्यानुविधायिनी कार्यवैलक्षण्यसिद्धिरविहता, तथा वैलण्ये ऽपि चाभिव्यञ्जकस्याभिव्यङ्यवैलक्षण्यं न सम्भवति । शब्दस्तु प्रयत्नस्य मृदुत्वे, बलवत्त्वे च मृदुर्बलवांश्चोपलभ्यमानस्तत्कार्यतां न जहातीति । सिद्धान्तः । 977शब्दे तत्प्रत्यये स्पष्टे नानाव्यञ्जककल्पनात् । उपलब्धिव्यवस्थानमुपपन्नं भविष्यति ॥ 4 ॥ यदि शक्ष्यामश्शब्दस्य स्पष्टं प्रत्यभिज्ञानमुपदर्शयितुम्, तदा प्रयत्नस्य कारकत्वे निषिद्धे, अभिव्यञ्जकत्वे च स्थिते, उपलब्धिव्यवस्थानं व्यञ्जकबहुत्वेन वर्णयिष्यामः । श्रोत्रमेव संस्क्रियते, तत्संस्कारकता च----तदभिव्यज्जकता । कोष्ठ्यो हि वायुः प्रयत्नवदात्मसंयोगादुद्गच्छति978 / स 979नाभेरुद्गच्छन्नुरः- प्रभृतिष्वष्टसु स्थानेष्वभिघातेतन संस्कृतो यावद्वेगमभिप्रतिष्ठमानश्श्रोत्रमनुप्राप्तश्शब्दोपलम्भानुगुणं संस्कारमारभते । तत्संयोग एव श्रोत्रसंस्कारः । वेगवत्त्वाच्च वायोः, कर्मोत्पत्तौ श्रोत्रविभागात् संयोगोपरमे, शब्दस्यानन्तरमुपलम्भविच्छेदः । प्रयत्नभेदाच्च वायुकर्मभेदादुरःप्रभृतिस्थानसंयोगान्यत्वाव्यवस्थया शब्दश्रवणम् । शब्दोत्पत्तिवाद्यप्युत्पादकभेदमनुमन्यत एव, अन्यथा कार्यभेदासम्भावात् । यत्तूपवतिर्णतं---यथोन्मीलनसंस्कृतं चक्षुर्न समानदेशस्थानुपलभ्यान् व्यवस्थयोपलम्भयतीति । तदयुक्तम्---तत्रैकत्वादभिव्यञ्जकस्य । एकेमेव ह्युन्मीलनं सर्वोपलम्भानुगुणनेत्रसंस्कारारम्भकमिति, कुत उपलब्धिर्व्यवतिष्ठताम् । इहत्वेकत्वं संस्काराणामसिद्धम् । नन्वभिव्यङ्ग्यस्यैकेन्द्रियग्राह्यत्वे, अभिव्यञ्जकस्यैकतैव प्राप्नोति । ये समानेन्द्रियग्राह्याः, तेषामेक एवाद्यभिव्यञ्जकः । यथा---आलोको घटादीनाम् । एकत्वे चाभिव्यञ्जकस्योपलब्धिव्यवस्था नोपपद्यते । अतो ऽभिव्यञ्जकत्वासम्भवे, कारकत्वे व्यवस्थिते, भेदाग्रहणनिबन्धनैव प्रत्यभिज्ञेति न्याय्या कल्पना---इति । अत्रोच्यते । एकेन्द्रियग्राह्यतापि भवेत्, अभिव्यञ्जकभेदो ऽपि भवेदिति, किमनुपपन्नम् । स्वाभाविकी हि यस्य सम्बन्धव्याप्तिः, तस्य लिङ्गत्वम् । 980आशङ्क्यमानाशेषोपाधिपरिहारेण हि स्वारसिकसम्बन्धव्याप्तिनिश्चयः । इह तु न शक्यते निर्णेतुं---किमेकेन्द्रियग्राह्यतया घटादीनाम्, तद्गतरूपादीना ञ्चैको ऽभिव्यञ्जकः, उत रूपिद्रव्यत्वात्, तत्समवायित्वाच्चेति । अतो ऽनवधारितसम्बन्धव्याप्तिकमेकेन्द्रियग्राह्यत्वं नाभिव्यञ्जकैक्यानुमानसमर्थम् । अतो ऽभिव्यज्जकत्वे ऽपि प्रयत्नस्योपलब्धिव्यवस्थोपपत्तिः । ननु स्थिरवाय्वपनय एव संस्कारः । अपनीते च तस्मिन्, सर्वशब्दोपलब्धिर्दुर्निवारा । उच्यते---नावरणानयनं 981तस्याभिव्यञ्जकम्, वायुना शब्दावरणासम्भवात्, किं 982त्वदृष्टसापेक्षेण । एञ्चापनेतृकाष्ठ्यवायुभेदात् 983स्थिरवायुविभागलक्षणसंस्कारभेदादुपपन्नैवोपलब्धिव्यवस्था । अपि च न वयं स्थिरवाय्वपनयं संस्कारमाचक्ष्महे, किन्तु कोष्ठ्यवायुसंयोगमेव, प्रथमभावित्वात् । किमिति तर्हि bhàùyakàreõa"stimitàni वाय्वन्तराणी" त्युक्तम् ? कोष्ठ्यस्य वायोर्वेगविनाशार्थम् । 984स्पर्शवद्द्रव्यसंयोगाद्वि वेगविनाशो ऽन्यत्र प्रतीति इति, इहापि तदर्थमेव स्थिरवायुकीर्तनं985 भाष्ये । ननु चैकत्वादाकाशस्य, तस्य च श्रोत्रत्वात् तत्संस्कारे, सर्वपुरुषेन्द्रिय संस्कारात् सर्वे ऽपि शब्दमुपलभेरन् । नैषदोषः । 986धर्मा-धर्मोपार्जितकर्णशष्कुलीभेदात् । कर्णशष्कुलीसंस्कारो हि श्रोत्रसंस्कारः, भिन्नाश्च प्रतिपुरुषं कार्णशष्कुल्य इति, असंस्कृतकर्णशष्कुलीको न शब्दमुपलभते । अनुवातञ्च 987दूरत एव शब्दमुपलभते । बाह्यवायुनोदनानुगृहीतस्य कोष्ठ्यवायुवेगस्य दूरगमनहेतुत्वात् । शब्दाच्छब्दान्तरारम्भपक्षे तु नानुवातस्य कश्चिदुपयोगः । अभिव्यज्जकनानात्वाच्छब्दो नानेव लक्ष्यते । नेत्रवृत्तिविभेदेन चन्द्रस्तैमिरिकैरिव ॥ 5 ॥ स्पष्टे तद्ग्रहे नानाभावोपलम्भश्शब्दे तावदसिद्ध एव । किन्तु परस्परनिरपेक्षैरभिव्यञ्जकैः कोष्ठ्यवायुभिर्नानावक्तृसमुत्थैर्नानाभूतैर्भिन्नं श्रोत्रसंस्कारमारभमाणैर्नानाभूतशब्दबुद्धिं जनयद्भिर्नानेव शब्दो बुध्यते, चन्द्र इव तिमिरविभिन्नाभिर्नेत्रवृत्तिभिः । नानादेशोपलम्भे हि सर्वेषां भ्रान्तिसम्मतिः । कर्णच्छिद्रगतस्यैव शब्दस्य श्रवणं यतः ॥ 6 ॥ यदुच्यते---कार्यत्वे शब्दस्य कारणदेशभेदान्नानादेशोपलम्भ988 इति । तदयुक्तम् । यद्यपि कृतकश्शब्दः, तथापि संनिकृष्ट-विप्रकृष्टयोर्युगपच्छब्दोपलम्भप्रसङ्गेन प्रतिवाता-नुवातयोश्चाविशेषापत्तेर्नेन्द्रियं प्राप्तस्योपलम्भकम् । प्राप्तावपि नेन्द्रियं शब्ददेशमुपसर्पति, प्रतयक्षत्वाच्छोत्रदेशे कर्णशष्कुल्याः प्रतिवाता-नुवातयोश्च तुल्योपलम्भापत्तेः । शब्दे तु श्रोत्रपथं प्राप्त उपलभ्यमाने देशभेदः प्रतीयते । अतो भ्रन्तिरेषा-नानादेशेषु शब्द उपलभ्यत इति । किन्निबन्धना भ्रान्तिः । अभिव्यञ्जकदेशनिबन्धनेति ब्रूमः । ताल्वादिस्थानाघातसापेक्षो989 हि कोष्ठ्यो वायुरभिव्यनक्ति । अतो वक्तृदेशो ऽपि भवत्यभिव्यञ्जकदेशः । तेन शब्दं शृण्वतस्तदभिव्यज्जकदेशो ऽपि तदविनाभावोपकल्पितो बुद्धिस्थो भवति । शब्दाभिव्यक्तिविशेषेण च दूरा-सन्नत्वे तस्य कल्प्येते । प्रत्यक्षोपलभ्यमानवक्तृविषये च शब्दश्रुतिविशेषे दिग्विशेषो नियतमवधारितः, अतो दिग्विशेषकल्पनापि । यस्तु न तथा विवेक्तुमलम्, तस्याभिव्यञ्जकदेशं प्रति व्यामोहो दृश्यत एव । एवञ्चेन्द्रियाणां स्वानुभवासमर्थत्वाच्छोत्रगतशब्दोपलम्भे तद्देशाग्रहणात्, तदुच्चारणप्रदेशस्य प्रतीयमानत्वात्, तद्गतत्वप्रतिपत्तेश्च, तत्तद्देशगतशब्दप्रतिपत्तिव्यवहारं प्रवर्तयतीति990 घटत एवेयं भ्रान्तिः । वैलक्षण्यं स्वभावने वर्णानां न च सम्मतम् । नादाल्पत्व-महत्त्वाभ्यां तथात्वभ्रान्तिसम्भवात् ॥ 7 ॥ स्पष्टे तद्ग्रहे प्रयत्नस्तावद्वर्णानां जनको नेति स्थिते, तदनन्तरोपलम्भनियमेन991 चाभिव्यञ्जकत्वे निर्णीते, अभिव्यञ्जकवृद्धिह्वासयोश्चाभिव्यङ्ग्यवृद्धिह्वासहेतुत्वाभावान्न शब्दो वर्धते, ह्वसते वा । किन्तु बलवति प्रयत्ने महान् वायुरुत्पद्यते, 992तस्यावयवा भूयांसः कर्णशष्कुलीमण्डलस्य नेमिभागैर्बहुभिस्सम्बध्यन्ते । ततश्चाभिव्यज्जकसंयोगबहुत्वात्, युगपदुपलम्भकबहुत्वात्, तेषाञ्च विच्छेदाग्रहणान्महानिव शब्दो ऽवभाति, तरूणामन्तरालाग्रहणादिव महद्वनम् । यदा ते वाय्ववयवास्सहसा, विलम्बेन वा संयुज्यन्ते, तदोपलम्भो ऽपि द्रुतः, विलम्बितो वा । यदा त्वेषामुच्चारणे ताल्वादीनां संवृतत्वं भवति, तदा तदनुरोधेन वर्णोपलब्धिरपि एकमात्राकालैव भवतीति, ह्वस्ववर्णव्यवहारसिद्धिः । यदा 993विवृततरत्वम्, असंवृतत्वं वा ताल्वादीनामेव सम्पद्यते, तदा वर्णप्रतीतेरपि मात्राकालवृद्ध्या दीर्घवर्णव्यवहारसिद्धिः, वृद्धव्यवहारे तदनुरोधेनाप्यर्थाभिधानदर्शनात्, तथैव प्रतिपादकत्वमप्याश्रीयते । न चैवमभिधानस्यानित्यत्वदोष, तदुपाधिविशिष्टस्य वर्णस्य वाचकस्यानित्यत्वात्1 अतो वर्णानुपूर्व्यनित्यत्वे न कश्चिद्दोषः । आनुपूर्वीविशेषभाजां वर्णानांवाचकभूतानां नित्यत्वात् । ननु 994क्षणिका शब्दस्याभिव्यक्तिरिति, कथं तद्ग्रहणसम्भवः । उपलब्धे हि घटादिभावे तद्वशेन पूर्वानुभवाहितसंस्कारप्रबोधेन "स evàyami"ti प्रत्यभिज्ञोदीयते । शब्दे पुनरुच्चरित-तिरोहिते, पुनरुत्तरकाले कथं प्रत्यभिज्ञोदय इति । तत्राह--- नावश्यं तद्ग्रहेणैव तत्संस्कारप्रबोधनम् । तेन हेत्वन्तरोद्बुद्धात् संस्कारात्तद्ग्रहोदयः ॥ 8 ॥ यदि ह्ययं नियमः--तदुपलम्भ एव तत्संस्कारोद्बोधहेतुरिति, ततो नोपपद्यते शब्दे प्रत्यभिज्ञा । संस्कारास्त्वनियतोद्बोधहेतव इति, कारणान्तरवशेनोद्बुद्धात् संस्कारात् प्रथमसमागमसमय एव शब्दे प्रत्यभिज्ञा भविष्यति । nanu"sa एवायं गकारः" इति 995प्रतीतिस्तद्ग्रहः, न पुनर्भेदाग्रहणादिति, कथमेष निर्णयः । दृष्टो हि शुक्तिकायां bhedàgrahàt"tadevedaü rajatami"ti प्रत्ययः---इति । तत्राऽह--- 996भेदे मानं यदा नास्ति शुक्तिका-रजतादिवत् । तदा प्रतीतिसंसिद्धस्तद्ग्रहः केन वार्यते ॥ 9 ॥ स्पष्टे हि शुक्तिका-रजतयोर्भेदावसायिनि प्रमाणे, सादृश्याद्भेदानवबाधादभेदप्रतीतिरिति कल्प्यते । शब्दे तु न प्रत्यक्षसिद्धः प्रत्युच्चारणं भेदः । कथं न सिद्धः । ननु महत्त्वा-ल्पत्वाभ्यां विभिन्नो वर्ण उपलभ्यते । नैत-देवम् । महत्त्वा-ल्पत्वे प्रतियतो ऽपि, वर्णप्रतीते महत्त्वा-ल्पत्वे एव भिन्ने अवभातः, न वर्णाः । न वाऽनुमानेनापि भेदो ऽवगन्तुं शक्यत इति प्रागेव निवेदितम् । अतो भेदे प्रमाणाभावात्, अभिन्न एवायं भिन्नावभास इति, साक्षात्प्रतीतिबलनैवावस्थापितम् ॥ 9 ॥ ननु च तद्ग्रहबलेनैवानुमानं निरस्तम् । निरस्ते चानुमाने, तद्ग्रह इतीतरेतराश्रयमिति । तत्राऽह--- अनुमाननिरासेन 997तद्ग्रहत्वं प्रसाध्यते । स्वयं प्रतीतिसिद्धत्वाद् भ्रान्तिशङ्का तु वार्यते ॥ 10 ॥ भेदाग्रहनिबन्धनेयं भ्रान्तिरिति शङ्का केवलानुमाननिरासेनापनीयते । प्रतीतिबलसिद्धस्तु तद्ग्रहो न कारणान्तरमपेक्षत इति, कथमितरेतराश्रयता । ननु किमिति तद्ग्रहबलाज्ज्वालायामपि भेदानुमानं न निराक्रियतैत्यत आह--- ज्वालाभेदं विना 998भासां विततिर्नोपपद्यते । भेदाज्ञानेन सादृश्यात् प्रत्यभिज्ञा तु युज्यते ॥ 11 ॥ अवयवी-ज्वाला । सर्वश्चावयवी स्वावयवसंयोगेन जातः, तद्विनाशेन विनश्यति । तन्तुव्यतिषङ्गजनितो हि पटस्तन्तुविभागे विनाशी दृश्यते । 999प्रभा च गृहोदरादिवर्तिनी तैजसं रूपम् । न च द्रव्याश्रिता रूपादयो द्रव्यं विरहय्य वर्तन्ते । तेन तैजसाः परमाणवो नित्यमभिभूतत्वादनुपलम्भमान अपि, प्रत्यक्षतो यावत्प्रभावितति सन्निधीयन्त इत्यङ्गीकरणीयम् । तेषु च देशान्तरमनुप्राप्तेष्वेतदाश्रयणीयम्-एतेषां संयोगा विघटन्त इति । विघटितेषु तेषु, तदारब्धे द्रव्ये ऽपि नाशमुपेयुषि, 1000ज्वालादर्शनं ज्वालान्तरदर्शनमन्तरेण नोपपद्यते । भेदाग्रहणनिबन्धना तु प्रत्यभिज्ञा भ्रान्तिश्शुक्तिरजतादिषु दृष्टत्वादुपपन्ना । विना तु शब्देभेदेन न किञ्चिन्नोपपद्यते । उक्तेन नीतिमार्गेण तद्ग्रहो ऽतो ऽत्र सम्मतः ॥ 12 ॥ प्रत्युच्चारणं भेदव्यतिरेकेणापि प्रयत्नानन्तरोपलभ्यमानत्वं यथोपपद्यते, तथोक्तमेवेति, अप्रतिपक्षा प्रत्यभिज्ञा । 1001सदसत्कारणत्वेन तस्माच्छब्दस्य नित्यता । एतदेवव हि नित्यत्वं व्योमादिष्वपि सम्मतम् ॥ 13 ॥ शब्दस्य प्रयत्न एव कारणतया सम्भावितः । स च प्रत्यभिज्ञाबलेनद्विजीयादिदर्शनेष्वभिव्यञ्जकतामापादित इति, प्रथमदर्शंने ऽप्यसावभिव्यञ्जक एव । अतः 1002कारणरहितत्वे 1003सति सत्त्वान्नित्यश्शब्दो गगनादिवत् । 1004तेन नास्यानित्यतेति ॥ एषा शालिकनाथेन शब्दनित्यत्वसाधनी । प्रभाकरगुरोर्दृष्ट्या न्यायशुद्धिः 1005प्रकीर्तिता ॥ 14 ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां न्यायशुद्धिर्नाम नवमं प्रकरणं समाप्तम्1006 ॥