Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 8


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________



tattvāloko nāmāṣṭamaṃ prakaraṇam /

prakaraṇārthapratijñā /

746ātmatattve 747bahuvidhā vivādassanti vādinām /
vayaṃ prābhākarāstattvanirṇayāya748 yatāmahe // 1 //
iti /
749kecidbuddhimevā'tmānamicchanti, 750anye tu 751punarindriyāṇyeva, 752dehamevāpare /
753tathaike buddhīndriyaśarīravyatirekiṇamanumeyamāhuḥ, 754kecittu mānasapratyakṣagamyam, 755svayamprakāśañca /
kecit, 756sakalapratītisiddhaṃ tvanye manyante /
757kṣaṇikañca kecidāhuḥ, kūṭasthanityamityapare /
758aṇuparimāṇaḥ, 759śarīraparimāṇaḥ, sarvagata ityādivādino vivadante /
tathā 761sarvakṣetreṣvekameke762, 763pratikṣetrañca nānābhūtamityapare /
tatra tattvanirṇayārthamidamārabhyate /
siddhāntaḥ /
764buddhīndriyaśarīrebhyo bhinna ātmā vibhurdhruvaḥ /
nānābhūtaḥ pratikṣetramarthavittiṣu bhāsate // 2 //
iti /
vijñānavādimatena śaṅkā /
765nanu na buddherbodhduśca bhedamupalabhāmahe /
katham /
yato"ghaṭamahaṃ budhye" iti buddherboddhāro766 bhinnamātmānaṃ pratipadyante /
satyama, 767dvicandrādibodhavat, bimbapratibimbajñānavaccāyaṃ bhrama iti prāmāṇikāḥ /
sahopalambhaniyamena ca buddherbodhduśca bhedo nirākriyate, bhedasyāniyamavyāptatvāt /
768vyāpakaviruddhopalambhena bādhyamānatvāt /
tadāhuḥ---" /
avibhāgo hi buddhyātmaviparyāsitadarśanaiḥ /
grāhyagrāhakasaṃvittibhedavāniva lakṣyate //
pra. vā. pari. 2. ślo. 354 iti /
769tathā ye 'pi buddheranyaṃ boddhāramicchanti, te 'pi satyāmeva buddhau tasya 770viṣaye boddhṛtāmāhuḥ /
evañca saiva paraṃ boddhrī bhavatu, kṛtamanyena boddhrā /
boddhā cā'tmā bhavatīti, buddhirevā'tmā /
sā ca svayamprakāśā kāryakāraṇabhāvenānādisantānavāhinī svāpa-mada-mūrcchādiṣvabhibhūtatayā punaḥ punaranusandhānapathaṃ 771nā'yāti /
vahati tvasau tāsvapi daśāsu, anyathā jāgradidādiṣu buddhyudayāsambhavāpatteḥ /
sa cāyamanādibuddhisantāno 'nādivāsanā772nibandhanassaṃskāryadarśanādhyavasitabhedassamudayavaśavartī saṃsarati /
773mārgarūpasākṣātkāronmūlitasakalasattvadṛṣṭivāsanānubaddhastūcchinnassamudayaḥ pratimucyate, tathā tāyināṃ 774cāṅgīkṛtasantānocchedaḥ /
tadāhuḥ---"pradīpasyeva nirvāṇaṃ vimokṣstasya 775tāyinaḥ" //
iti /
deśikānāñcānekajanmābhyāsasvātmībhūtabrahmādistambaparyantajagadvyāp imahākaruṇānāṃ 776viśuddhacittasantāno 'nanta iti /
tannirāsaḥ /
tadidamasāram /
pratītisiddhasya buddherboddhuśca bhedasya 777nirākaraṇānarhatvāt /
sahopalambhaniyamastu yathā bhede 'pyupapadyate, tathātraiva vakṣyāmaḥ /
778nirākṛtaścāyaṃ bāhyārthasiddhāvṛjuvimalāyām /
buddhireva paramastu, alaṃ boddhreti yaduktam /
tadapi kālpanike boddhari yuktaṃ vaktum /
sākṣātpratītisiddhe tu nāvakāśo 'syāsatpralāpasya /
svāpādiṣvapi buddhiranuvartata iti yaduktam, tadapi pramāṇābhāvādasāram /
jāgarādiṣu buddheratraiva kāraṇaṃ vakṣyāmaḥ /
indriyātmavādopanyāsa-tannirāsau /
evaṃ tarhi bhavantvindriyāṇyeva779 cetanāni, evaṃ buddherboddhuśca bhedāvabhāso ghaṭiṣyate /
bhavedetadevaṃ yadi darśanasparśanābhyāmekārthapratisandhānaṃ780 na syāt /
"yadahamadrākṣaṃ tadahaṃ spṛśāmī"tyatra pratisandhātaikaḥ pratīyate /
smaraṇañcendriyārthānāṃ tattadindriyāpāye 'pi yadupalabhyate, tadindriyacaitanye 781nopapadyate /
dehātmavādaśaṅkā-nirākaraṇe /
782astu tarhi deha evā'tmā, na tatremau doṣau prasajyete /
maivam /
jñātā hyātmā, na ca dehasya jñātṛtā sambhavati /
783tathāhi---deho nāma pārthivo dravyaviśeṣaḥ /
nanu pārthivatve tasya bhūtāntaraguṇānupalambha784 āpadyeta /
neti brūmaḥ /
bhūtāntarasahitasya bhūtāntarasya na785kāryāntarāmbhakateti vadāmaḥ, na punarmitho 'pi bhūtāni na saṃyujyanta itayācakṣmahe /
786atassaṃyuktabhūtāntaraguṇopalambho nānupapannaḥ /
kathaṃ punarārambhakatvāsambhavaḥ /
ucyate---na tāvatpañcānām, caturṇāṃ vā sambhūyā'rambhakatvaṃ sambhavati /
cākṣuṣācākṣuṣadravyārabdhasya tatsamavāyino 'cākṣuṣatvāpatteḥ /
yat khalu cākṣuṣācākṣuṣadravyārabdhaṃ yatsamavetam, tanna cākṣuṣam, vāyuvanaspatisaṃyogavat /
cākṣuṣaśca dehaḥ /
ato na 787pañcabhiḥ, caturbhirvā samārabdhaḥ, ākāśānilayoracākṣuṣatvāt /
ākāśasyācākṣuṣatvanirūpaṇam /
kathaṃ punaracākṣuṣaṃ nabhaḥ ? acākṣuṣasya sattāpi kiṃ prāmāṇikamityetadapi cintyam /
ucyate---acākṣuṣaṃ vyoma dravyatve satyarūpitvāt, ātmavat /
nanu nārūpaṃ gaganam788 /
taddhi dhavalam, utpalapalāśaśyāmalaṃ 789vopalabhyate /
790ucyate---dhavalimā hi prāyeṇa taijasa eva nīhāre, tauhino vā,ontadapagame tadanupalambhāt /
yadayaṃ punarniśi nīlimevāvalokyate, nāsau nabhasaḥ /
kasya tarhi ? na kasyacit /
kathaṃ punarguṇaḥ, na kasyacit ? satyam //
guṇa evāyamasiddhaḥ /
nanu pratītibalena siddha eva /
satyam, sidhyedyadi pratītireva sidhyet, sā tu kāraṇābhāvānna siddhā /
nanu cakṣureva kāraṇam /
na /
ālokopakārānapekṣasya cakṣuṣo 'prakāśakatvāt /

tenāpratītāvevāyaṃ pratītibhramo mandānām /
791ato divā tadanupalambhaḥ /
anyathā saurībhirbhāmiranugṛhītaṃ cakṣussphuṭataraṃ vyomni nīlimānaṃ prakāśayet /
prakāśayet /
rūpañca sparśasahacaritamiti, sparśavattvaṃ nabhasassyāt /
tataśca sarvamūrtadravyapratighātaprasaṅgaḥ /
kecittu tamaso nīlimā gaganasyevopalabhyata ityāhuḥ /
tadasadityeke /
tamaso niṣpattyanavakḷpteḥ /
rūpavattvena hi namo dravyaṃ syāt, taccānekadravyārabdhaṃ saccākṣuṣaṃ bhavet, na ca tāni dravyāṇi santi /
santi cet, diva'pyarābheran /
ato 'ndhānāmivāsau nīlimābhimāne nabhasa eveti yuktam /
tamaso nirākaraṇām //
yaccedamucyate---chāyaiva tamaḥ, sā ca 795calatvā-calatva-mahattvā-mahattva-dūratvā-sannatvādiguṇayoginī vastubhūteti /
792tadapyasāram /
793niṣpattyanavakḷptereva /
yacca calatvā---calatvādikamupanyastam /
tadapi sthūladarśitayā /
tathāhi---āloke 'pavārite chāyeṣyate,794 tato 'pavāritālokabhūbhāgādibhāvavyatirekiṇī na rūpāntaravacchāyā dṛśyate /
tena manyāmahe---apavāritālokabhūbhāgādikameva chāyeti /
etena calatvā-795calatva-mahattvā-mahattva-dūratvā-sannatvādīni samarthitāni /
yatatu tejasaḥ pratirodhi dravyam, yat yathā yathā sañcarati, tathā tathā ālokaḥ pratimucyate, pratirudhyate ceti, calatīva chāyā pratibhāti /
anyathā śarīre calati, kimiti chāyāpi calet /
796calanahetvabhāvāt /
etenācalati śarīre 'calatvaṃ vyākhyātam /
saṃkhyāparimāṇayogi797 mahattvam, tadabhāve kathamiva 798chāyeyamutpatsyata ityalamanayā sthūladarśinaḥ kathayānanubaddhayā /
nanu bhūbhāgādereva chāyātve kathaṃ dravyāntareṇa 799vyapadeśaḥ"asya chāyeyami"ti /
ucyate---apavāritālokabhūbhāgādirevachāyetyuktam /
tatra yenāpavāraṇam, 800tadapekṣayā yujyate tadvyapadeśaḥ /
evañca smṛtikārāṇāmapi--- "801nā'krāmetkāmataśchāyām" ityevamādiko vyavahāra upapannaḥ //
yo 'pi ca śāstrakārāṇāṃ vyavahāraḥ 802"chatragṛhādīnāṃ tulyaṃ cchāyālakṣaṇaṃ kāryami"ti sa ālokāpavāraṇābhiprāyeṇa varṇanīyaḥ /
803nanu cā'lokāpavāraṇe 804bhūbhāgāderadarśanaprasaṅgaḥ /
maivam /
pracuratarālokāvayavasaṃyogastatra vāryate, 805alpāstu tejovayavāssamantatassañcarantassaṃyujyanta eva /
yatra tu sarvarthā teṣāmasaṃyogaḥ, sa mahānandhakāra iti niravadyam /
yacca visphāritākṣaḥ kūpādiṣu jalamadhyastha suṣiramadhyakṣamīkṣata ityucyate, tatrāpi tejovayavāḥ kūpanemilabdhāvacchedāstathā pratīyanta 806ityuttaram /
ākāśasyākasiddhiśaṅkā /
na caivaṃ satyākāśasyāsiddhireva /
śabdalakṣaṇaguṇānumānasiddhatvāt /
nanu guṇataiva śabdasyāsiddhā, dravyatvena vādibhirabhyupetatvāt /
yadāhuḥ---"varṇātmakāśca ye śabdā nityāssarvagatāstathā /
pṛthagdravyatayā te tu na guṇāḥ kasyacinmatāḥ" //
sa. da. kau. 92 pṛ. iti /
tannirāsaḥ /
808tadidasamāram /
ekendriyapratyakṣatayā 809rūpādivadguṇatvasiddheḥ /
na ca vāyunānaikāntikatvam /
tasya vāyoratīndriyatayābhyupetatvāt /
ye 'pi caindriyakaṃ vāyumicchanti, teṣāmapi "sparśavirahe satī"tiviśeṣaṇopādānādadoṣaḥ /
evaṃ siddhaguṇabhāvaśśabdo guṇinamanumāsyati810 /
tasya bhūjalādibhāvāvagame kāraṇābhāvād 811dravyāntarameva tadavatiṣṭhate /
apratītasāmānādhikaraṇyaguṇabhedena bhedāvagamāt /
nanu mukhādigataśśabda upalabhyate /
netyucyate /
śrotram prāpyakāri bahirindrayatvāt 812tvagindriyavat /
813tatra na tāvacchotraṃ mukhādideśaṃ gacchati, pratyakṣā hi karṇaśaṣkulī svadeśasthā dṛśyate /
nāpi mukhaṃ śrotradeśamupasarpati, tasyāpi svadeśa evopalambhāt /
ataḥ śrātragata eva śabdo gṛhyate /
bhrāntistveṣā mukhe śabda iti /
na ca guṇabhūtasya śabdasya saṃyogalakṣaṇā prāptirupapadyata iti /
samavāyalakṣaṇaiva tasya prāptiḥ /
evañca śabdaguṇatvācchotrasya, yacchabdaguṇakaṃ dravyamākāśapadāvedanīyam, tadeva śrotramiti siddham /
nanu pārthivo karṇaśaṣkulī śrotramastu, saṃyuktasamavāyena cā'kāśagataṃ śabdamupalabhatām /
naitadevam /
na hi sākṣāt 814prāptisambhave praṇālīsamāśrayaṇamupapannam /
nāpi 815tryātmakaṃ śarīraṃ 816guṇāntaraprādurbhāvaprasaṅgāt817 /
bhū-jala-tejāṃsi hi yathākramamanuṣṇāśīta-śīto-ṣṇasparśāni /
tairārabdhaṃ dravyaṃ etatrayavilakṣaṇasparśamāpadyeta, citrapaṭavat /
yathā sitāsitāditantusamārabdhaḥ paṭastanturūpavilakṣaṇarūpaḥ, tathā śarīramapyārambhakadravyasparśavilakṣaṇasparśaṃ bhavet /
anuṣṇāśītasparśañcaitadupalabhyate /
818etena dvyātmakatāpi niṣiddhā //
kiñca gandhasya pārthivadravyasamavetasyaikākino gandhāntarārambhakatvānupapatteragandhaṃ śarīraṃ syāt /
bhū---tejasoḥ, aptejasorvā'rambhakatve 'gandhavatvam, arasatvamevaṃ veditavyam /
ato 819rūpa-rasa-gandha-sparśayogi śarīraṃ pārthivameva /
jñānañca viśeṣaṇuṇaḥ /
kāryadravye ca viśeṣaguṇaḥ kāraṇaguṇapūrvaka eva, rūpādivat /
na ca kāraṇabhūteṣu pārthivaparamāṇuṣu820 jñānamasti /
tadārabdhe dravyāntare ghaṭādāvadarśanāt /
cārvākamatena śaṅkā-nirāsau /
syādetat---madaśaktivaccaitanyamapīti /
yathā--- 821madaśaktiḥ pārthiveṣu paramāṇuṣvasatyapi tadārabdhe kāryadravye surākhye niṣpadyate, tathā caitanyamapi niṣpatsyata iti /
tanna /
śakteraviśeṣaguṇatvāt /
śaktyākhyo hi hi guṇaḥ sarvadravyeṣu tattatkāryaviṣayaḥ kāryasamadhigamyo 'bhyupagamyate /
caitanyantu na822 dehvādanyatra vidyata iti, viśeṣaguṇo 'sau /
api ca dravyāntarasaṃyogādakāryabhūteṣu pārthivaparamāṇuṣvakāraṇaguṇapūrvako 'pi madaśaktyākhyo guṇo nānupapannaḥ /
tadādabdhe kāryadravye surākhye kāraṇaguṇapūrvaka eva /
caitanyantu na pratyekaṃ paramāṇuṣvabhyupagamyate /
tasmāccharīrādanyasya guṇo jñānamiti, dehavyatiriktapuruṣānumānaṃ draṣṭavyam /
vijñānavādimatena śaṅkā-nirāsau /
823syānmatam---guṇatvameva 824jñānasyā siddhamiti /
825tanna /
dravyāśritatvāt, nirguṇatayā ca saṃyogavibhāgau prati nirapekṣakāraṇatvābhāvena guṇatvasiddheḥ /
na ca vācyaṃ dravyāśrita826tvamevāprasiddhamiti /
kāryatvāt /
na hi kāryaṃ 827kiñcidadravyāritamātmānaṃ labhate /
evaṃ sukhādibhyo 'pi dehātiriktapuruṣānumānaṃ veditavyam /
ahaṅkārāvalambanena punardehātmavādapratyavasthānam /
naitadevam /
"ghaṭamahaṃ jānāmī"ti 828jñāturahaṅkārāspadībhūtatvāt"ahaṃ gacchāmyahaṃ sthūlaḥ" ityādāvahvaṅkārasya śarīra eva pravṛttyavivādāccharīrameva pratyakṣaṃ jñātṛ pratīyate, pratyakṣavirodhe cānumānamātmānaṃ na labhata iti /
vaiśeṣikaguṇo 'pi jñānaṃ829nakāraṇaguṇapūrvakamiti, pārthivaparamāṇuṣvavidyamānamapi jñānaṃ śarīre sambhaviṣyatīti, na śarīrādanyasyānumānam /
nanu śarīrasya caitanye mṛtaśarīre 'pi tat syāt /
na /
tasya viguṇatvāt /
maraṇena śarīraṃ viguṇamityavivādam /
nanu mamedaṃ śarīramiti dehātirikte 'hvaṅkāro niviśate /
na /
abhede 'pi 830bhedopacāro 'yaṃ"śilāputrakasya śarīrami"tivat /
anyathā mamā'tmetyapi 831vyavadeśādātmāntaramapyāśrīyeta /
ye 'pi ca sukhādayaḥ, te"cāhaṃ sukhī"tyahaṅkāraviṣayasambandhi832tayāvagamyamānāśśarīrasamavāyina eva, ato na tadvyatirekiṇamātmānamanumāpayitumīśate /
śarīravikārahetutvācca teṣāṃ sutarāṃ śarīraguṇatvam1 833na hyatadguṇastaṃ guṇinaṃ vikartumutsahate //
vikriyate hi śarīraṃ 834nayanavikāsamukhaprasādaromaharṣādibhiḥ /
sukhādiṣūtpanneṣu tatra śarīre vikārye vikāraṃ prati samavāyikāraṇabhūte, tatpratyāsannenaivāsamavāyikāraṇenāpi bhavitu yuktam /
na ca śakyaṃ vaktuṃ sukhādimadātmasaṃyoga eva śarīrasamaveteṣu vikāreṣvasamavāyikāraṇamastviti, pramāṇābhāvāt /
siddhe hyātmani syādeṣā kalpanā, sādhye tvavyavahitānāmeva kāraṇatociteti, na dehātiriktātmānumāne sukhādīnāṃ 835sāmarthyam /
tannirāsaḥ /
atrocyate---syādetadevaṃ yadi dehātirikto nopalabhyate jñātā /
"ghaṭamahamupalabha" iti ghaṭasyānubhavitā śarīrātiriktaḥ pratibhāsate /
śarīraṃ hi karacaraṇādyavayavayogi836 /
na ca ghaṭādyanubhavasamaye tasyāvabhāso 'nvayī /
avaśyañca jñāturavabhāso meyānubhaveṣvanuvartata ityāstheyam /
anyathā svaparavedyayoranatiśayaprasaṅgāt837 /
"ahaṃ gacchāmī"ti pratipattisamaye 'pi pratipattā śarīrātiriktaḥ 838pratipattṛsvabhāvo gantāraṃ dehaṃ pratipadyamānaḥ pratīyata eva /
tatra lākṣaṇiko 'haṃśabdānuviddhastu śarīre pratyayaḥ /
mamā'tmetyatrāpi lākṣaṇikaśśarīra eva mamakāraḥ /
yasatu cetanaḥ, tatrāsmacchadvo mukhyaḥ /
na ca śarīraṃ cetanam, 839citisamavāyābhāvāt /
śarīrātiriktavastvantarasamavāyinī hi cetanā cakāsti /
nanvātmadharmabhūtā ceccitiḥ, tarhi viṣayāsaṃsparśinī kathaṃ prativiṣayaṃ vibhajyate /
ucyate---pratibhāsasiddhā tāvaccetanasamavāyinī citiḥ /
anāgatā---tītasaṃvedane ca vyaktameva viṣayānāśritatvam /
pratikarmapravibhāgastu 840vyavahārānuguṇasvabhāvatvācciteḥ /
yadvyavahārānuguṇāyā citiḥ, tadīyāsau vyapadiśyata iti, na kiñciddhīnam /
pratyabhijñopanyāsaḥ /
nanvevaṃ prathamadarśane 'pi dehādvyatireke siddhe"'nyedyurdṛṣṭe 'paredyurahamidamadrākṣami"ti pratyabhijñopanyāso 'narthakaḥ /
ucyate---vyatirekasiddhāvapi sthiratayā kriyāvattvasiddhaye /
pratyabhijñopanyastā /
asthiratve hi tata eva kādācitkakāryasiddheḥ,tatsiddhaye na kriyānumānaṃ kramate /
akriyasya kartṛtavam, bhektṛtvañca 841kālpanikaṃ syāt /
kartā bhoktā ca yajñāyudhivākyenā'kṣiptassamarthayitavya iti, upayuktaḥ pratyabhijñopanyāsaḥ /
yadā cāyamātmā pratyabhijñāyate, tadā 842yo 'sau cidātmā tasya dharmaḥ, nāsau tanmātraprabhavaḥ kadācidudiyāt /
sadā sannihitakāraṇakaṃ hi kāryaṃ na kādācitkaṃ bhavet /
kāraṇāsannidhānanibandhano hi 843kāryodayavyākṣepaḥ /
tasmādayamātmā samavāyikāraṇabhūtaḥ kiñcidasamavāyikāraṇabhatamapekṣate /
tatra kecit--- 844jñānalakṣaṇaṃ vyāpārāntaraṃ tatsamavetamevāsamavāyikāraṇamāhuḥ /
845tattvanupapannamiti manyāmahe /
yatastasyāpi kiñcidasamavāyikāraṇamanusaraṇīyam /
tacca varaṃ citerevāstu, taccā'tmamanassannikarṣākhyam /
tasya cāsamavāyikāraṇaṃ 846manasa eva parispandaḥ /
tasyāpyātmamanassannikarṣāntaramātmasamavetaṃ prayatnam, adṛṣṭaṃ vāpekṣamāṇamasamavāyikāraṇam /
prayatnā-dṛṣṭayoścā'tma-manassannikarṣāntarameveti, anādireṣā kāryakāraṇaparamparā bījāṅkuravaditi veditavyam /
manasassvīkāre pramāṇopanyāsaḥ /
manaso 'bhyupagame ca sakalātmaguṇodaya eva pramāṇam /
buddhi-sukha-duḥkhecchā-dveṣa-prayatnā-dṛṣṭa-saṃskārāṇāṃ navānāmapi 847vaiśeṣikātmaguṇā7nā848 mātmamanassaṃyogenaivotpatteḥ /
tatra buddhissvasaṃvedanasiddhā pramiti-smṛtirūpā /
sukha-duḥkhecchā-dveṣa-prayatnāstu mānasapratyakṣavedyāḥ /
na ca duḥkhābhāvamātraṃ sukham /
duḥkhābhāvasya 849sukhānupalambharūpatvāt /
850tadviyuktātmopalabdhereva duḥkhānupalambharūpatvāt, atmopalambhātiriktasukhopalambhācca /
saṃskārasya tu smṛtilakṣaṇameva kāryaṃ 851gamakam /
anubhūtaviṣaya eva smṛtirbhavatītyanubhavādhīnaṃ852 kañcidātmano 'tiśayamupakalpayati /
adṛṣṭantu dharmādharmalakṣaṇamāgamaikagamyam /
na ca kevalādātma-manassannikarṣādeva rūpādyavagamaḥ, andhādīnāmabhāvāditi, cakṣurādīni bahirindriyāṇyaṅgīkriyante /
pañcadhā ca bāhyarūpādyupalambhalakṣaṇakāryavyavasthāpanātpañca cakṣurādīni kalpyante /
manaḥprabhṛtīni ṣaḍindriyāṇi yasminnāyatante, tadindriyāyatanaṃ śarīram /
śarīratraividhyanirūpaṇam, udbhijjaśarīrasya nirākaraṇañca /
tacca---jarāyujā-ṇḍaja-saṃsvedajabhedabhinnaṃ trividham /
udbhijjantu śarīraṃ na bhavatyeva /
853bhogānupalambhāt, tadāyatanaṃ hi tatprayojakam, vṛkṣādikasyendriyāyatanatve pramāṇābhāvāt /
854yadapi---" /
śmaśāne jāyate vṛkṣaḥ kaṅkagṛdhraniṣevitaḥ" //
iti 855niṣiddhācaraṇaphalatvasmaraṇādudbhijjaṃ śarīramavabhāti856 /
tadapyanupapannam /
857tasminnaṃśe pramāṇābhāvāt /
smṛternirmūlatayā mukhyārthatvānupapatteḥ /
na ca veda eva mūlamavakalpate, akāryārthatvāt /
858nañvidheḥ niṣidhyamānānuṣṭhāne pratyavāya ityatrār''the 'gamakatvābhāvāt /
yadyapi śaṃyvadhikaraṇa mī. da. 3.4.10. siddhāntaparyālocanayā niṣiddhādapi kutaścitpratyavāyodayaḥ, tathāpi vṛkṣādirūpaśarīraphalatāvasātuṃ na śakyate, phalatayānvayāyogyatvāt /
yasya hyanvayayogyatvamavadhāritam, tasya vākyārthānupraveśitvam, yasya 859tvanvayayogyatvāsambhavaḥ, tasya 860vākyārthānupraveśitāpi nāsti,"vahninā siñcedi"tivat /
yastu vede tathābhūtārthaprayogaḥ, sa gauṇaḥ, lākṣaṇiko vā varṇanīya iti, atrāpi gauṇyā, lakṣaṇayā vā vṛttyā varṇanīyam /
atastrividhameva śarīram /
861yatpunarapārthivamayonijaṃ śarīraṃ kevaladharmādhipatyanibandhanaṃ kaiścidabhyupagamyate, tat sarvaśarīrāṇāṃ pārthivatvāvyabhicārānnānumātuṃ śakyate /
manonirūpaṇam /
sarvaśarīreṣu manaḥ, tvakcāviśiṣṭamindriyadvayam /
manaścāntaśśarīraṃ paramāṇuparimāṇam /
tat khalu dravyabhūtaṃ saṃyogaguṇabhāgitayeṣyate /
dravyañca dvividham---anekadravyam, adravyadravyañceti /
tatra manaso 'nekadravyatve kalpanāgauravam, āramyārambhakadravyābhyupagamaprasakteḥ /
adravyadravyatve 'pi 862paramamahatvābhyupagama ātmanā saha 863saṃyogāsambhavaḥ /
na hi 864paramamahatoraparispandayoranavayavayośca saṃyogopapattiḥ //
trividha eva saṃyogaḥ---anyatarakarmajaḥ, ubhayakarmajaḥ, saṃyogajaśceti /
tasmāt 865paramāṇuparibhāṇaṃ manaḥ /
tacca sadakāraṇatvānnityam /
āśutarasañcāricatat, āśutarendriyādhiṣṭhānadarśanāt /
na hi tadanadhiṣṭhitamindriyaṃ svaviṣayamavasāyayitumalam, anyatra vyāsaktacittasya viṣayāntarāpratīteḥ /
tasya manaso 'nādirdharmādharmāpekṣaḥ kṣetrajñena saha saṃyogaḥ, dehāntarasaṃyogaśca tasmādadṛṣṭāpekṣādātmamanassannikarṣādutpannasya karmaṇaḥ prasādena /
so 'yamātmā bhoktā, bhogāyatanaṃ---śarīram, bhogasādhanāni---indriyāṇi, bhogyāḥ---sukhādayaḥ āntarāḥ, bāhyāśca pṛthivyādayaḥ, bhuktiśca---vittiḥ---sukhaduḥkhānubhavaḥ, iti pañcasu vidhāsu sarvaṃ tattvaṃ parisamāpyate /
ātmani pramāṇanirūpaṇam /
kena punaḥ pramāṇenāsyā'tmanaḥ pramitiḥ,866 apramīyamāṇatve cāsya sattopagamo nirnibandhanaḥ /
tate kecidāhuḥ---mānasaṃ pratyakṣaṃ sukhādiṣvivā'tmani pramāṇamiti /
tadayuktamiti prābhākarāḥ /
na hyekasya kartṛtvam, karmatvañca svāpekṣamupapadyate, svātmani kriyāvṛttivirodhāt /
na cāhamiti saṃvidvaśenāvirodhaḥ, svayamprakāśatvena, viṣayapratītigocaratvena vā tadupapatteḥ /
viṣayaissahopalambhaniyamaścaivaṃ satyupapannaḥ /
anye manyante---svaprakāśāya hi pramāṇamaprakāśasvabhāveṣu viṣayeṣva pekṣyate, prakāśasvarase svātmani prakāśāpekṣā mudhaiva, saṃvittivat /
saṃvittessvaprakāśatvavicāraḥ /
pramāṇaphalabhūtā hi saṃvinttiravaśyaṃ svayamprakāśābhyupagamanīyā /
anyathotpannāyāmapi tasyāmaprakāśamānāyāṃ viṣayāṇāṃ viditatvāvedane viditatvavyavahāro na syāt, na ca vācyaṃ vyavahārayogyataiva viṣayeṣu puruṣasya saṃvit, sā vyavahāra utpanne phalenānumīyate /
yato vyavahārapravṛtterapi purastādviditatvaṃ viṣayāṇāmanusandhīyata iti 867sarvajanasammatametat /
nāpi mānasapratyakṣasamadhigamanīyā saṃvit /
svayamprakāśatvenāpyupapattau satyām, tatkalpanāyāṃ pramāṇābhāvāt /
viṣayeṣu hi sthāyiṣu svayamprakāśeṣvabhyupagamyamāneṣu svāpādidaśāḥ puruṣāṇāmanupapannāssyuḥ /
saṃvidi tu svayamprakāśāyāṃ naiṣa doṣa āpadyate, svāpādiṣu tasyā evāsatvāt /
viṣayāstu pratyabhijñābalalabdhasthemānaḥ puruṣāṇāṃ svāpādidaśāyāmapi na santīti na śakyamabhidhātum /
tataste parāyattaprakāśāḥ /
saṃvittistu svayamprakāśeti, siddho dṛṣṭāntaḥ /
868svayamprakāśasya sattopagamo na pramāṇāntarāyattaḥ /
evañca turīye 'pi prakāśo noparamate /
ata eva ca mokṣasya 869puruṣairneṣyeta /
etadapi prāmāṇikāgragaṇyā na sādhvityāhuḥ /
svarasaprakāśatve puruṣasya jāgratsvapnaturīyeṣviva suṣuptāvapi prakāśāpatteḥ, svāpastebhyo na bhidyeta /
na hi svārasikasyocchedaḥ, āvaraṇaṃ vā sambhavati /
872yatvidaṃ kenacitpralapyate-svārasikamapi pārthivānāmaṇūnāṃ śyāmatvaṃ pākapadāvedanīyenāgnisaṃyogena nivartata iti /
tadasat /
yadakṛtakaṃ tatsarvamavināśi digādivat /
akṛtakaśca śyāmimā pārthivānāmaṇūnāmityanumānagrastattvānnā'daraṇīyam /
svārasikatā ca pārthivānāmaṇūnāṃ śyāmatayā na siddhā, lauhityasyeva tasyāpi pākajatvopagamāt /
sadakāraṇatvameva 873nityatvam /
akāraṇamapi cedanityam, na nityalakṣaṇaṃ 874kiñcidavakalpate /
svamatanirūpaṇam /
tattvavidastvācakṣate---nā'tmā viṣayānanuviddho 'vabhāsate, na ca viṣayā boddharyanavabhāmāne bhāsanta iti tāvat siddham /
tatra yadetat viṣayeṣu prāmāṇam, tajjanitaiva yā saṃvit sā puruṣaṃ, svaviṣayāṃśca viṣayīkurvantī samudīyate /
tatsaṃvittiphalabhāgitve 'pi puruṣasya na karmatā, kintu kartṛtaiva gantṛvat /
yathā---gamanaphalasaṃyogayogino 'pi875 ganturna karmatā, kintu kartṛtaiva, tathā boddhurapi veditavyam /
parasamavāyikriyāphalayogi hi karmeti karmajñāḥ /
ata eva ca sahopalambhaniyamo 'pi 876viṣayavettṛsaṃvittīnāmupapannaḥ /
evañca viṣayavittigocaratbādātmano viṣayavedanopāyoparamāt877 svāpādiṣvaprakāśo yukta eva878 /
turīye 'pi sambhūtasakalopalambhopāya ātmā 879sanmātrāvastha evāvatiṣṭhate /
duḥkhanivṛttireva mokṣa iti svamatavarṇanam /
na ca mokṣasyāpuruṣārthatā, sāṃsārikavividhaduḥkhoparamarūpattvānmokṣasya /
duḥkhoparamo hi puruṣairarthyate /
na cedaṃ yuktam---yathā nikhiladuḥkhoparamarūpatvāt paramapuruṣārthatvam, tathā 880sakalasukhocchedarūpatvādapuruṣārthatāpīti /
yataḥ sāṃsārikaṃ sukhaṃ vivekinassādhanaparatantralakṣaṇatayā, 881kṣayitālakṣaṇatayā ca duḥkhakavalitaṃ duḥkhameveti manyamanā nā'tyantamādriyante /
ata 882eva mokṣāyottiṣṭhante /
evañca 883paramānandābhyupagamo 'pi mandaphala eva /
na ca pramāṇamapi 884tatrāvakalpate, śrutīnāṃ siddhavastubodhakatvābhāvāt, pratyakṣavirodhaśca /
na saṃsarantastathāvidhamānandamanubhavanti /
na cābhibhūtatayānanubhavaḥ /
svārasikasya svayamprakāśasyā'nandasyābhibhavāyogāt /
na ca paramapremāspadatayā'tmana 885ānandarūpatāsiddhiḥ, ātmani premāsiddheḥ /
śarīropaghāti hi duḥkhodayāttadupaghātaparihāraṃ sarve prārthayanta ityātmani premābhimānaḥ /
kiñca saṃsāriṇāṃ svārasikaḥ paramānando nānubhūtapūrva iti, kathaṃ tannibandhanamātmani 886prema /
ato viṣayaviśeṣasambhogaja887 evā'nanda iti sundaram /
mokṣastu sāṃsārikaduḥkhopaśamātpuruṣārtha iti puṣkalam /
maṇḍanamiśramatānuvādaḥ /
kaḥ punareṣa mokṣaḥ ? avidyāstamaya iti kecit /
yat ekamevādvitīyamasaṃsṛṣṭaṃ sakalopādhipariśuddhaṃ brahmatattvam, tat anādyavidyāvaśena śarīrādisadvitīyamivopādhikaluṣitamivāvabhāsamānaṃ887 labdhajīvavyapadeśaṃ sat, baddhamiva 888lakṣyate /
ato 'nādyavidyaiva saṃsāraḥ, nikhilavikalpātītapariśuddhavidyodayāt tadastamaya eva mokṣa iti /
tannirāsaḥ /
889tadidaṃ śraddhāmātravijṛmbhitamiti890 pramāṇaparatantrāḥ /
syādetadevaṃ yadyadvaitaṃ kasyacitpramāṇasya gocaraḥ /
na caitadittham, na khalvadvaitaṃ kasya cit pramāṇasya gocaraḥ /
syānmatam, pratyakṣameva vidhimātropakṣīṇavyāpāramaparispṛṣṭānyonyabheda891madvitīyamekaṃ tattvaṃ sākṣātkarotīti /
tadasat---satyaṃ vidhāyakameva pratyakṣam /
tacca vidadhadapi 892rūpaṃ rūpatayā, rasañca rasatayā vidadhāti, na punassarvamekatā, 893yathā rūpe 894dhārāvāhinī buddhiḥ, tathābhūtaiva yadi rase 'pi syāt, tadā bhavedeva pratyakṣeṇa895 sākṣātkṛtamadvaitam /
na tvetadevamiti sarvapratipattṛsvasaṃviditam /
yacca prameyavikalpena sāmānyameva vastviti sthāpayitvā, sattāyā mahāsāmānyarūpatvāt tāvanmātrameva sattvamiti sādhitam /
tadapi gaganagrāsakalpam /
sattvaṃ na viśeṣamātraṃ vastu, sarvatrā /
navṛttapratibhāsapravedanīyasya sāmānyasyāpahvotumaśakyatvāt /
nāpi sāmānyaviśeṣātmakamekaṃ896 vastu, ekasya dverūpyavirodhāt sāmānyaviśeṣau tu parasparasambaddhe dve vastunī pratyakṣamavagāhate, tathā ca kutassattādvetasiddhiḥ /
897yathā ca sāmānyaviśeṣayorjātivyaktyoriha pratyayo nāstīti, tathā jātinirṇaye pra.paṃ.pṛ. 50 nirṇītam /
898na cā'gamādevādvaitasādhanam /
tanna /
āgamasya kāryaikaviṣayatayā siddhe tattve prāmāṇyānupapatteḥ899 /
api ca vākyātmā'gamaḥ pramāṇamiṣyate /
900taccānekapadātmakamanekapadārthātmani vākyārthe dhiyamupajanayat, kathamadvaitamavabhāsayet /
athedamucyate"sa eṣa ādeśo neti netī" bṛ. u. a. 3. brā. maṃ. 6.ṭati 901sakalopādhiniṣedhena nānābhūtavastvantarāpākaraṇādadvaitamāgamena sādhyata iti /
tadapyasāram /
yaḥ khalveṣa iti sadrūpatayā pratyavamṛṣṭaḥ padārthaḥ, so 'sattvāpādakena902 nañarthena saha sambaddhumayogyaḥ, asti nāstītivat /
anvayāyogyayośca padārthayoranvayāsambhavānna vākyārthībhavanam /
903evantarhi nirākṛtāni sarvāṇyeva niṣedhavākyāni /
manda 904maivaṃ paribhāvaya /
na hi niṣedhavākyeṣu kasyacidātyantiko niṣedhaḥ, kintu kvacitkiñcinniṣidhyate /
905brahmādvaitābhimānī tu bhavānātyantikameva niṣedhamabhilaṣati /
906tathā ca so 'yamātmīya eva bāṇo bhavantaṃ praharati---"907labdharūpe kvacitkiñcittādṛgeva niṣidhyate /
vidhānamantareṇāto na niṣedhasya sambhavaḥ" //
[bra. si. ta. kāṃ. ślo. 2] iti /
ataḥ pratyakṣādiviruddhārthatvādadvaitāvabodhaka āmnāyo na 908yathāśruto varṇayituṃ nyāyyaḥ /
909yatvidaṃ prapañcena prasādhitaṃ910 --- pratyakṣādivirodhe 'pyāgamasyaiva911 balīyastvam, tadvaśena pratyakṣādīnāmeva bhrāntatā kalpanīyeti /
912tadapi manorathamātram /
pratyakṣādividodhe padārthānāmanvayayogyatāvirahādāgamādarthabodhasyaiva tadvirodhe 'nudayāt /
ataḥ pratyakṣādivirodhādāgame gauṇī, lākṣaṇikī vā vṛttirāśrayitavyā913 /
ānandādiśrutīnāṃ svamatena vyākhyā /
914tatrā'nandādiśrutayassvābhāvakiduḥkhābhāvaparatayā varṇanīyāḥ, laukikānandasyālpatayā, duḥkhānuṣaktatayā ca vyākhyeyāḥ /
ekatvaśrutayaścaikasminnāyatana ekasyaiva svāmitvamityevamparāḥ /
"915indro māyābhiḥ pururūpa īyate" iti, dehātmābhimānena janmani janmani bhinna ivā'bhātītyarthaḥ /
anekadehaparigrahe 'pyeka evā'tmeti nānātvaniṣedhasyār'thaḥ /
"sa916 eṣa netyeṣa netī" ti ca śarīrādīnāmātmatvaniṣedhastadvyatiriktapratipattiparaḥ /
vijñānaśrutayaśca 917cicchaktiyogitvādvyomādibhyo viśeṣābhidhānaparāḥ /
sarvātmaśrutayaśca sarvasyā'tmārthatvāt tādarthyanimittopacārāḥ918 /
919"ātmani vijñāte sarvamidaṃ vijñātaṃ bhavatī" bṛ. u. 4a. mai. brā. ti yaducyate, tat ātmajñānasya paramapuruṣārthamokṣaphalatvāt, tasmin vijñāte sarvameva jñānaṃ niṣphalamiti darśayitumityeṣā dik /
920athocyeta---vitterbhinnasyāprakāśātmanaḥ prakāśa evānupapanna iti /
yadyat prakāśate, tat tat prakāśādabhinnam, prakāśātmakañca brahma /
ato brahmātmakaṃ jagaditi siddhamadvaitamiti /
921tadidaṃ svapakṣaviruddham /
kathamevaṃ buddhimanto 'bhidadhati /
evaṃ hi nānābhūtānāmākārāṇāṃ prakāśābhede prakāśasyāpi nānābhāvāpatteradvaitaṃ dūramapāstam /
922athocyeta---vividho 'yamākāraprapañcovidyādhyāsavaśādavabhāsata iti /
etadapi svavacanaviruddham /
sadātmā prakāśaḥ, tena sahāsadātmāna ākārāstāvadabhinnā iti na ghaṭate /
tathā satyaprakāśātmānaste kathamiva prakāśeran /
api cāprakāśātmana eva 923prakāśassambhavatīti 924bāhyārthasiddhāvuktam /
ata eṣo 'pi māhāyānikapakṣānupraveśāt925 brahmavādināṃ moha eva /
api cātyantamasantaṃ prapañcaṃ kathamivāvidyā prakāśayitumalam /
na khalvasatkhyātiravidyā926, kintvagrahaṇarūpaiveti927 nayavīthyāṃ 928sādhitam929 /
ato nāvidyāstamayo mokṣaḥ /
svamatena mokṣa-tatsādhananirūpaṇam /
930ātyantikastu dehocchedo niśśeṣadharmādharmaparikṣayanibandhano mokṣa iti /
yuktam /
dharmādharmavaśīkṛto hi jīvastāsu tāsu yoniṣu saṃsarati /
sa tayorekāntocchede vyapagatadehendriyasambandhassamutkhātanikhilasāṃsārikaduḥkhānubandho mukta ityucyate /
931kathaṃ punaraśeṣadharmādharmaṃparikṣayaḥ /
na tāvadupabhogenaiva /
anādiśarīrasantatisañcitānāṃ, bhogasamaye 'pi sañcīyamānānāmanantānāṃ karmāśayānāṃ kṣeptumaśakteḥ /
ucyate---yaḥ khalu sāṃsārikebhyo duḥkhebhya udvignaḥ tadanuṣaṅgaśabalebhyaśca sukhebhyo 'pi vigataspṛho mokṣāyottiṣṭhate, sa tāvadbandhahetubhūtebhyo niṣiddhebhyaḥ pratyavāyahetubhūtebhyaḥ, kāmyebhyo 'bhyudayasādhanebhyaśca nivartamānassannutpannapūrvau dharmādharmau bhogena kṣayaṃ nayan, śama-dama-brahma-caryādikāṅgopabṛṃhitenā'tmajñānena932 "na sa punarāvartate" chā. u. a. 8 ityapunarāvṛttaye coditena niśśeṣakarmāśayaṃ nāśayanam mucyate /
na cāpunarāvṛtterarthavādatayā varṇanam, ātmajñānasyāparārthatvāt /
parārthatve hi parṇamayī /
nyāyena phalaśrutirarthavādatayā varṇyeta /
jñānavidherapārārthye tu saivādhikāriviśeṣaṇaṃ rātrisatravat //
na ca karmavidhiśeṣabhūtamātmajñānam, tasyāparārthatvāt, parārthatve pramāṇābhāvāta, 933upakāralakṣaṇaśeṣatvanirākaraṇādityalamativistareṇa /
svamatenā'tmaparimāṇanirūpaṇam /
nanu muktasyātmanassakalopalambhātītasya934 sanmātrāvasthitau kiṃ pramāṇam ? ucyate---sadakāraṇañca yat, tadavināśi gaganavat /
sadakāraṇaścāyamātmetyavināśitvāddhruvatvasiddhiḥ935 /
paramamahattvañcā'tmanaḥ parimāṇaṃ gaganavat /
yatra yatrā'tmano guṇa upalabhyate, tatra tatra tāvadātma vartata iti pramāṇasiddham /
guṇinamantareṇa guṇasyāvṛtteḥ /
tatra hyeṣa saṃśayaḥ---kimasau gatva sannidhīyate, uta gatinirapekṣa eveti /
tatra gatisavyapekṣatvāśrayaṇe gatestāvatkalpanā, tasyāścāsamavāyikāraṇaṃ kalpanīyam /
na ca tatra kiñcana pramāṇamasti /
agacchato 'pi sannidhānopapattergaganavat /
athocyeta yatrāpi dehona vartate, tatrāpi cedātmā sannidhīyate, tadā śarīra iva tatrāpi tadguṇānāmupalabdhissyāditi /
tanna /
yatassarvātmaguṇānāmātma-manassannikarṣo 'samavāyikāraṇam /
sa ca saṃyogo 936dviṣṭhatayā mano937-viraheṇānyatra na vartate /
manaśca śarīrasyāntaravatiṣṭhata ityuktam938 /
yatraiva cāsamavāyikāraṇam, tatraiva kāryamiti na bahirātmano guṇopalambhaḥ /
nanvevaṃ śarīrasyāpi gatikalpanamapramāṇakameva /
na /
tasyaikatra sato 'nyatra darśanaprasaṅgāt /
ātmanastu sato 'pi sakalakaraṇapathātītasya darśanaprasaktirāpādayitumaśakyetyagatyā sarvasayogibhirātmā saṃyujyate /
tattu paramamahattvamantareṇa na sambhavatīti nāṇuparimāṇaḥ, śarīraparimāṇo vā /
śarīraparimāṇavattvañca vinā sāvayavattvamanupapannam /
tādṛśaṃ hi mahattvaṃ-avayavabahutvamahattva-pracayaviśeṣāṇāmanyatamasminnāyattam /
na cāvayavakalpanā pramāṇavatī /
nanu sarvagatatve puruṣasya śarīrāntare 'pi bhogaprasaṅgaḥ /
maivam /
yasya yaccharīraṃ, tasya tadbhogāyatanam, yāni ca yasyendriyāṇi, tāni tasya bhogasādhanānīti, nā'yatanāntare bhogaprasaṅgaḥ /
ātmano vibhutve bhogasāṅkaryaśaṅkā-samādhāne /
nanu śarīrendriyasambandhavyavasthaiva kinnibandhanā /
ucyate---dharmādharmasambandhanibandhaneti bhavānavabuddhyatām /
yadīyābhyāṃ dharmādharmābhyāṃ yāni śarīrandriyāṇyupāttāni, tāni tasyaiva bhogasādhanānīti /
dharmādharmavyavasthaiva kimāyatteti cet ? tadupāyabhūtakarmasambandhāyattā939 /
karmasambandhavyavasthā tu tatsamavāyikāraṇabhūtaśarīrendriyasambandhanibandhanetyanāditayā śarīrendriyadharmādharmasantatessarvamupapannam /
ātmaikatvaśaṅkā-nirākaraṇe //
āhva---vibhutvañcedātmanaḥ, tadā sarvaśarīreṣveka evā'tmāstu940 gaganavat /
yathā gaganamekameva ghaṭa--maṇikāditattadanekasambandhi, tathā'tmāpi kiṃ nābhyupeyate, kiṃ pratayāyatanaṃ bhedābhyupagamena /
ucyate---yastāvatpratipattā parāyatanasvāminaṃ svaprayatnapūrvakātmīyaśarīrasamavetakarmasamānaceṣṭādarśanādanumānataḥ pratyeti942 prayatnavattayā, nāsau taṃ grāhakaikarasatayā, kintu grāhyakoṭiniviṣṭamanātmabhūtameva /
tena 943pratītisiddhatvādbhedasya, alaṃ bhedābhyupagameneti vacanamakiñcitkaram /
na hi 944parāyatanasvāmini svamityevamanumānamudetumalam /
yathā mama śarīre madīyaprayatnapūrvikā ceṣṭā, tathā paraśarīre 'pi matprayatnanibandhanaiveti pratyakṣavirodhāt /
pratyakṣeṇa hi svātmani samavayanprayatna upalabhyate /
na ca paraśarīraceṣṭānuguṇaḥ prayatnassvātmani puruṣāṇāṃ pratyakṣībhavatīti, para eva prayatitā paraśarīre 'numīyate /
nanvevamanumānena parātmapratītau, kathamidamucyate"agṛhyo na hi gṛhyate" bṛ. u. a. 4. brā. 2 kha. 4 iti /
pareṇa na gṛhyata ityetadabhiprāyametadbhavatītyucyategrāhakaikarasatayā pareṇa na gṛhyata iti tasyār'thaḥ, tasmānna virodhaḥ /
kiñca nānāvyavasthānā nānābhūtāḥ pratikṣetraṃ puruṣāḥ 945dharmā-dharma-sukhaduḥkhādivyavasthādarśanāt /
anyathā hyekasya dharmā-dharmādayassarvasya bhaveyuḥ /
brahmasiddhikṛto matena śaṅkā /
946atra kaścitpaṇḍitamānī prā'ha---kālpanikī sukhaduḥkhādivyavasthā bhaviṣyati /
yathaikasminneva śarīre pādādivedanāvyavasthā na vyatikīryate, tathā nānāśarīreṣu na vyatikariṣyata iti /
na hi pādagatā vedanā śirasi, na vā śirogatā vedanā pāde /
na ca vedanā pādādiṣveva samavaitītiśakyate vaktum, teṣāmajñatvāt /
jñātā hi vedanābhissaha sambadhyate, duḥkhaviśeṣarūpatvāt tāsāmiti /
tannirasanam /
tadidaṃ bālajanamohanamiti /
vṛddhāḥ /
"pāde me vedanā,"śirasi me vedane"ti sarvavedanāsveko duḥkhī prakāśate /
pādādiṣu tu santāpādikaṃ samavaiti /
947tatra santāpastejasā saha saṃyogaḥ, śūlastu vāyuvā saheti vātapitta---śleṣmaṇāṃ kṣobhajeṣu sarveṣu vikāreṣu veditavyam /
acetanānāmapi padādīnāṃ pittādisaṃyogo na virudhyate /
943tajjanyaṃ duḥkhamātmanyeva samavaiti /
athocyeta---yathā pratibimbabhāva ekasyaiva 949bimbasya maṇikṛpāṇadarpaṇādyupādhivaśena, vyavasthitāni ca śyāmatvādīni, tathaikasyā'tmano nānāśarīropādhivaśena sukhādayo vyavatiṣṭhanta iti /
tadayuktam---śyāmatvādīnāmaupādhikānāmupādhivaśavartitvādvimbasambandhābhāvāt /
tenaikadharmidharmāṇāṃ satāmeṣā vyavasthā sambhavati /
sukhādayastu naupādhikāḥ, kintvātmasamavāyina evetyekātmavartitvena950 vyavasthānupapattiḥ /
kiñca siddhe vyaktamekatve syādapyeṣā kalpanā, na951 cā'tmaikatve pramāṇamasti /
ekapuruṣaśrutayaśca prāgevopavarṇitārthā iti, siddhaṃ pratikṣetraṃ nānābhūtāḥ pumāṃsa iti /
952nānāvivādasandarbhatamassaṅghātabhedanaḥ /
eva śālikānāthena tattvālokaḥ pravartitaḥ //
iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ tattvāloko nāmāṣṭamaṃ prakaraṇaṃ samāptam /