Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 8 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ तत्त्वालोको nÃmëÂamaæ प्रकरणम् । प्रकरणार्थप्रतिज्ञा । 746आत्मतत्त्वे 747बहुविधा विवादस्सन्ति वादिनाम् । वयं प्राभाकरास्तत्त्वनिर्णयाय748 यतामहे ॥ 1 ॥ इति । 749केचिद्बुद्धिमेवाऽत्मानमिच्छन्ति, 750अन्ये तु 751पुनरिन्द्रियाण्येव, 752देहमेवापरे । 753तथैके बुद्धीन्द्रियशरीरव्यतिरेकिणमनुमेयमाहुः, 754केचित्तु मानसप्रत्यक्षगम्यम्, 755स्वयम्प्रकाशञ्च । केचित्, 756सकलप्रतीतिसिद्धं त्वन्ये मन्यन्ते । 757क्षणिकञ्च केचिदाहुः, कूटस्थनित्यमित्यपरे । 758अणुपरिमाणः, 759शरीरपरिमाणः, सर्वगत इत्यादिवादिनो विवदन्ते । तथा 761सर्वक्षेत्रेष्वेकमेके762, 763प्रतिक्षेत्रञ्च नानाभूतमित्यपरे । तत्र तत्त्वनिर्णयार्थमिदमारभ्यते । सिद्धान्तः । 764बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते ॥ 2 ॥ इति । विज्ञानवादिमतेन शङ्का । 765ननु न बुद्धेर्बोध्दुश्च भेदमुपलभामहे । कथम् । yato"ghaÂamahaæ बुध्ये" इति बुद्धेर्बोद्धारो766 भिन्नमात्मानं प्रतिपद्यन्ते । सत्यम, 767द्विचन्द्रादिबोधवत्, बिम्बप्रतिबिम्बज्ञानवच्चायं भ्रम इति प्रामाणिकाः । सहोपलम्भनियमेन च बुद्धेर्बोध्दुश्च भेदो निराक्रियते, भेदस्यानियमव्याप्तत्वात् । 768व्यापकविरुद्धोपलम्भेन बाध्यमानत्वात् । तदाहुः---" / अविभागो हि बुद्ध्यात्मविपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ प्र. वा. परि. 2. श्लो. 354 इति । 769तथा ये ऽपि बुद्धेरन्यं बोद्धारमिच्छन्ति, ते ऽपि सत्यामेव बुद्धौ तस्य 770विषये बोद्धृतामाहुः । एवञ्च सैव परं बोद्ध्री भवतु, कृतमन्येन बोद्ध्रा । बोद्धा चाऽत्मा भवतीति, बुद्धिरेवाऽत्मा । सा च स्वयम्प्रकाशा कार्यकारणभावेनानादिसन्तानवाहिनी स्वाप-मद-मूर्च्छादिष्वभिभूततया पुनः पुनरनुसन्धानपथं 771नाऽयाति । वहति त्वसौ तास्वपि दशासु, अन्यथा जाग्रदिदादिषु बुद्ध्युदयासम्भवापत्तेः । स चायमनादिबुद्धिसन्तानो ऽनादिवासना772निबन्धनस्संस्कार्यदर्शनाध्यवसितभेदस्समुदयवशवर्ती संसरति । 773मार्गरूपसाक्षात्कारोन्मूलितसकलसत्त्वदृष्टिवासनानुबद्धस्तूच्छिन्नस्समुदयः प्रतिमुच्यते, तथा तायिनां 774चाङ्गीकृतसन्तानोच्छेदः । तदाहुः---"प्रदीपस्येव निर्वाणं विमोक्ष्स्तस्य 775तायिनः" ॥ इति । deÓikÃnäcÃnekajanmÃbhyÃsasvÃtmÅbhÆtabrahmÃdistambaparyantajagadvyÃp इमहाकरुणानां 776विशुद्धचित्तसन्तानो ऽनन्त इति । तन्निरासः । तदिदमसारम् । प्रतीतिसिद्धस्य बुद्धेर्बोद्धुश्च भेदस्य 777निराकरणानर्हत्वात् । सहोपलम्भनियमस्तु यथा भेदे ऽप्युपपद्यते, तथात्रैव वक्ष्यामः । 778निराकृतश्चायं बाह्यार्थसिद्धावृजुविमलायाम् । बुद्धिरेव परमस्तु, अलं बोद्ध्रेति यदुक्तम् । तदपि काल्पनिके बोद्धरि युक्तं वक्तुम् । साक्षात्प्रतीतिसिद्धे तु नावकाशो ऽस्यासत्प्रलापस्य । स्वापादिष्वपि बुद्धिरनुवर्तत इति यदुक्तम्, तदपि प्रमाणाभावादसारम् । जागरादिषु बुद्धेरत्रैव कारणं वक्ष्यामः । इन्द्रियात्मवादोपन्यास-तन्निरासौ । एवं तर्हि भवन्त्विन्द्रियाण्येव779 चेतनानि, एवं बुद्धेर्बोद्धुश्च भेदावभासो घटिष्यते । भवेदेतदेवं यदि दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानं780 न स्यात् । "यदहमद्राक्षं तदहं sp­ÓÃmÅ"tyatra प्रतिसन्धातैकः प्रतीयते । स्मरणञ्चेन्द्रियार्थानां तत्तदिन्द्रियापाये ऽपि यदुपलभ्यते, तदिन्द्रियचैतन्ये 781नोपपद्यते । देहात्मवादशङ्का-निराकरणे । 782अस्तु तर्हि देह एवाऽत्मा, न तत्रेमौ दोषौ प्रसज्येते । मैवम् । ज्ञाता ह्यात्मा, न च देहस्य ज्ञातृता सम्भवति । 783तथाहि---देहो नाम पार्थिवो द्रव्यविशेषः । ननु पार्थिवत्वे तस्य भूतान्तरगुणानुपलम्भ784 आपद्येत । नेति ब्रूमः । भूतान्तरसहितस्य भूतान्तरस्य na785कार्यान्तराम्भकतेति वदामः, न पुनर्मिथो ऽपि भूतानि न संयुज्यन्त इतयाचक्ष्महे । 786अतस्संयुक्तभूतान्तरगुणोपलम्भो नानुपपन्नः । कथं पुनरारम्भकत्वासम्भवः । उच्यते---न तावत्पञ्चानाम्, चतुर्णां वा सम्भूयाऽरम्भकत्वं सम्भवति । चाक्षुषाचाक्षुषद्रव्यारब्धस्य तत्समवायिनो ऽचाक्षुषत्वापत्तेः । यत् खलु चाक्षुषाचाक्षुषद्रव्यारब्धं यत्समवेतम्, तन्न चाक्षुषम्, वायुवनस्पतिसंयोगवत् । चाक्षुषश्च देहः । अतो न 787पञ्चभिः, चतुर्भिर्वा समारब्धः, आकाशानिलयोरचाक्षुषत्वात् । आकाशस्याचाक्षुषत्वनिरूपणम् । कथं पुनरचाक्षुषं नभः ? अचाक्षुषस्य सत्तापि किं प्रामाणिकमित्येतदपि चिन्त्यम् । उच्यते---अचाक्षुषं व्योम द्रव्यत्वे सत्यरूपित्वात्, आत्मवत् । ननु नारूपं गगनम्788 / तद्धि धवलम्, उत्पलपलाशश्यामलं 789वोपलभ्यते । 790उच्यते---धवलिमा हि प्रायेण तैजस एव नीहारे, तौहिनो वा,ओन्तदपगमे तदनुपलम्भात् । यदयं पुनर्निशि नीलिमेवावलोक्यते, नासौ नभसः । कस्य तर्हि ? न कस्यचित् । कथं पुनर्गुणः, न कस्यचित् ? सत्यम् ॥ गुण एवायमसिद्धः । ननु प्रतीतिबलेन सिद्ध एव । सत्यम्, सिध्येद्यदि प्रतीतिरेव सिध्येत्, सा तु कारणाभावान्न सिद्धा । ननु चक्षुरेव कारणम् । न । आलोकोपकारानपेक्षस्य चक्षुषो ऽप्रकाशकत्वात् । तेनाप्रतीतावेवायं प्रतीतिभ्रमो मन्दानाम् । 791अतो दिवा तदनुपलम्भः । अन्यथा सौरीभिर्भामिरनुगृहीतं चक्षुस्स्फुटतरं व्योम्नि नीलिमानं प्रकाशयेत् । प्रकाशयेत् । रूपञ्च स्पर्शसहचरितमिति, स्पर्शवत्त्वं नभसस्स्यात् । ततश्च सर्वमूर्तद्रव्यप्रतिघातप्रसङ्गः । केचित्तु तमसो नीलिमा गगनस्येवोपलभ्यत इत्याहुः । तदसदित्येके । तमसो निष्पत्त्यनवकॢप्तेः । रूपवत्त्वेन हि नमो द्रव्यं स्यात्, तच्चानेकद्रव्यारब्धं सच्चाक्षुषं भवेत्, न च तानि द्रव्याणि सन्ति । सन्ति चेत्, diva'pyarÃbheran / अतो ऽन्धानामिवासौ नीलिमाभिमाने नभस एवेति युक्तम् । तमसो निराकरणाम् ॥ यच्चेदमुच्यते---छायैव तमः, सा च 795चलत्वा-चलत्व-महत्त्वा-महत्त्व-दूरत्वा-सन्नत्वादिगुणयोगिनी वस्तुभूतेति । 792तदप्यसारम् । 793निष्पत्त्यनवकॢप्तेरेव । यच्च चलत्वा---चलत्वादिकमुपन्यस्तम् । तदपि स्थूलदर्शितया । तथाहि---आलोके ऽपवारिते छायेष्यते,794 ततो ऽपवारितालोकभूभागादिभावव्यतिरेकिणी न रूपान्तरवच्छाया दृश्यते । तेन मन्यामहे---अपवारितालोकभूभागादिकमेव छायेति । एतेन चलत्वा-795चलत्व-महत्त्वा-महत्त्व-दूरत्वा-सन्नत्वादीनि समर्थितानि । यततु तेजसः प्रतिरोधि द्रव्यम्, यत् यथा यथा सञ्चरति, तथा तथा आलोकः प्रतिमुच्यते, प्रतिरुध्यते चेति, चलतीव छाया प्रतिभाति । अन्यथा शरीरे चलति, किमिति छायापि चलेत् । 796चलनहेत्वभावात् । एतेनाचलति शरीरे ऽचलत्वं व्याख्यातम् । संख्यापरिमाणयोगि797 महत्त्वम्, तदभावे कथमिव 798छायेयमुत्पत्स्यत इत्यलमनया स्थूलदर्शिनः कथयाननुबद्धया । ननु भूभागादेरेव छायात्वे कथं द्रव्यान्तरेण 799vyapadeÓa÷"अस्य chÃyeyami"ti । उच्यते---अपवारितालोकभूभागादिरेवछायेत्युक्तम् । तत्र येनापवारणम्, 800तदपेक्षया युज्यते तद्व्यपदेशः । एवञ्च स्मृतिकाराणामपि--- "801नाऽक्रामेत्कामतश्छायाम्" इत्येवमादिको व्यवहार उपपन्नः ॥ यो ऽपि च शास्त्रकाराणां व्यवहारः 802"छत्रगृहादीनां तुल्यं च्छायालक्षणं kÃryami"ti स आलोकापवारणाभिप्रायेण वर्णनीयः । 803ननु चाऽलोकापवारणे 804भूभागादेरदर्शनप्रसङ्गः । मैवम् । प्रचुरतरालोकावयवसंयोगस्तत्र वार्यते, 805अल्पास्तु तेजोवयवास्समन्ततस्सञ्चरन्तस्संयुज्यन्त एव । यत्र तु सर्वर्था तेषामसंयोगः, स महानन्धकार इति निरवद्यम् । यच्च विस्फारिताक्षः कूपादिषु जलमध्यस्थ सुषिरमध्यक्षमीक्षत इत्युच्यते, तत्रापि तेजोवयवाः कूपनेमिलब्धावच्छेदास्तथा प्रतीयन्त 806इत्युत्तरम् । आकाशस्याकसिद्धिशङ्का । न चैवं सत्याकाशस्यासिद्धिरेव । शब्दलक्षणगुणानुमानसिद्धत्वात् । ननु गुणतैव शब्दस्यासिद्धा, द्रव्यत्वेन वादिभिरभ्युपेतत्वात् । यदाहुः---"वर्णात्मकाश्च ये शब्दा नित्यास्सर्वगतास्तथा । पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः" ॥ स. द. कौ. 92 पृ. इति । तन्निरासः । 808तदिदसमारम् । एकेन्द्रियप्रत्यक्षतया 809रूपादिवद्गुणत्वसिद्धेः । न च वायुनानैकान्तिकत्वम् । तस्य वायोरतीन्द्रियतयाभ्युपेतत्वात् । ये ऽपि चैन्द्रियकं वायुमिच्छन्ति, तेषामपि "स्पर्शविरहे satÅ"tiviÓe«aïopÃdÃnÃdado«a÷ / एवं सिद्धगुणभावश्शब्दो गुणिनमनुमास्यति810 / तस्य भूजलादिभावावगमे कारणाभावाद् 811द्रव्यान्तरमेव तदवतिष्ठते । अप्रतीतसामानाधिकरण्यगुणभेदेन भेदावगमात् । ननु मुखादिगतश्शब्द उपलभ्यते । नेत्युच्यते । श्रोत्रम् प्राप्यकारि बहिरिन्द्रयत्वात् 812त्वगिन्द्रियवत् । 813तत्र न तावच्छोत्रं मुखादिदेशं गच्छति, प्रत्यक्षा हि कर्णशष्कुली स्वदेशस्था दृश्यते । नापि मुखं श्रोत्रदेशमुपसर्पति, तस्यापि स्वदेश एवोपलम्भात् । अतः श्रात्रगत एव शब्दो गृह्यते । भ्रान्तिस्त्वेषा मुखे शब्द इति । न च गुणभूतस्य शब्दस्य संयोगलक्षणा प्राप्तिरुपपद्यत इति । समवायलक्षणैव तस्य प्राप्तिः । एवञ्च शब्दगुणत्वाच्छोत्रस्य, यच्छब्दगुणकं द्रव्यमाकाशपदावेदनीयम्, तदेव श्रोत्रमिति सिद्धम् । ननु पार्थिवो कर्णशष्कुली श्रोत्रमस्तु, संयुक्तसमवायेन चाऽकाशगतं शब्दमुपलभताम् । नैतदेवम् । न हि साक्षात् 814प्राप्तिसम्भवे प्रणालीसमाश्रयणमुपपन्नम् । नापि 815त्र्यात्मकं शरीरं 816गुणान्तरप्रादुर्भावप्रसङ्गात्817 / भू-जल-तेजांसि हि यथाक्रममनुष्णाशीत-शीतो-ष्णस्पर्शानि । तैरारब्धं द्रव्यं एतत्रयविलक्षणस्पर्शमापद्येत, चित्रपटवत् । यथा सितासितादितन्तुसमारब्धः पटस्तन्तुरूपविलक्षणरूपः, तथा शरीरमप्यारम्भकद्रव्यस्पर्शविलक्षणस्पर्शं भवेत् । अनुष्णाशीतस्पर्शञ्चैतदुपलभ्यते । 818एतेन द्व्यात्मकतापि निषिद्धा ॥ किञ्च गन्धस्य पार्थिवद्रव्यसमवेतस्यैकाकिनो गन्धान्तरारम्भकत्वानुपपत्तेरगन्धं शरीरं स्यात् । भू---तेजसोः, अप्तेजसोर्वाऽरम्भकत्वे ऽगन्धवत्वम्, अरसत्वमेवं वेदितव्यम् । अतो 819रूप-रस-गन्ध-स्पर्शयोगि शरीरं पार्थिवमेव । ज्ञानञ्च विशेषणुणः । कार्यद्रव्ये च विशेषगुणः कारणगुणपूर्वक एव, रूपादिवत् । न च कारणभूतेषु पार्थिवपरमाणुषु820 ज्ञानमस्ति । तदारब्धे द्रव्यान्तरे घटादावदर्शनात् । चार्वाकमतेन शङ्का-निरासौ । स्यादेतत्---मदशक्तिवच्चैतन्यमपीति । यथा--- 821मदशक्तिः पार्थिवेषु परमाणुष्वसत्यपि तदारब्धे कार्यद्रव्ये सुराख्ये निष्पद्यते, तथा चैतन्यमपि निष्पत्स्यत इति । तन्न । शक्तेरविशेषगुणत्वात् । शक्त्याख्यो हि हि गुणः सर्वद्रव्येषु तत्तत्कार्यविषयः कार्यसमधिगम्यो ऽभ्युपगम्यते । चैतन्यन्तु na822 देह्वादन्यत्र विद्यत इति, विशेषगुणो ऽसौ । अपि च द्रव्यान्तरसंयोगादकार्यभूतेषु पार्थिवपरमाणुष्वकारणगुणपूर्वको ऽपि मदशक्त्याख्यो गुणो नानुपपन्नः । तदादब्धे कार्यद्रव्ये सुराख्ये कारणगुणपूर्वक एव । चैतन्यन्तु न प्रत्येकं परमाणुष्वभ्युपगम्यते । तस्माच्छरीरादन्यस्य गुणो ज्ञानमिति, देहव्यतिरिक्तपुरुषानुमानं द्रष्टव्यम् । विज्ञानवादिमतेन शङ्का-निरासौ । 823स्यान्मतम्---गुणत्वमेव 824ज्ञानस्या सिद्धमिति । 825तन्न । द्रव्याश्रितत्वात्, निर्गुणतया च संयोगविभागौ प्रति निरपेक्षकारणत्वाभावेन गुणत्वसिद्धेः । न च वाच्यं द्रव्याश्रित826त्वमेवाप्रसिद्धमिति । कार्यत्वात् । न हि कार्यं 827किञ्चिदद्रव्यारितमात्मानं लभते । एवं सुखादिभ्यो ऽपि देहातिरिक्तपुरुषानुमानं वेदितव्यम् । अहङ्कारावलम्बनेन पुनर्देहात्मवादप्रत्यवस्थानम् । नैतदेवम् । "घटमहं jÃnÃmÅ"ti 828j¤ÃturahaÇkÃrÃspadÅbhÆtatvÃt"ahaæ गच्छाम्यहं स्थूलः" इत्यादावह्वङ्कारस्य शरीर एव प्रवृत्त्यविवादाच्छरीरमेव प्रत्यक्षं ज्ञातृ प्रतीयते, प्रत्यक्षविरोधे चानुमानमात्मानं न लभत इति । वैशेषिकगुणो ऽपि ज्ञानं829नकारणगुणपूर्वकमिति, पार्थिवपरमाणुष्वविद्यमानमपि ज्ञानं शरीरे सम्भविष्यतीति, न शरीरादन्यस्यानुमानम् । ननु शरीरस्य चैतन्ये मृतशरीरे ऽपि तत् स्यात् । न । तस्य विगुणत्वात् । मरणेन शरीरं विगुणमित्यविवादम् । ननु ममेदं शरीरमिति देहातिरिक्ते ऽह्वङ्कारो निविशते । न । अभेदे ऽपि 830भेदोपचारो 'yaæ"ÓilÃputrakasya ÓarÅrami"tivat / अन्यथा ममाऽत्मेत्यपि 831व्यवदेशादात्मान्तरमप्याश्रीयेत । ये ऽपि च सुखादयः, te"cÃhaæ sukhÅ"tyahaÇkÃravi«ayasambandhi832तयावगम्यमानाश्शरीरसमवायिन एव, अतो न तद्व्यतिरेकिणमात्मानमनुमापयितुमीशते । शरीरविकारहेतुत्वाच्च तेषां सुतरां शरीरगुणत्वम्1 833न ह्यतद्गुणस्तं गुणिनं विकर्तुमुत्सहते ॥ विक्रियते हि शरीरं 834नयनविकासमुखप्रसादरोमहर्षादिभिः । सुखादिषूत्पन्नेषु तत्र शरीरे विकार्ये विकारं प्रति समवायिकारणभूते, तत्प्रत्यासन्नेनैवासमवायिकारणेनापि भवितु युक्तम् । न च शक्यं वक्तुं सुखादिमदात्मसंयोग एव शरीरसमवेतेषु विकारेष्वसमवायिकारणमस्त्विति, प्रमाणाभावात् । सिद्धे ह्यात्मनि स्यादेषा कल्पना, साध्ये त्वव्यवहितानामेव कारणतोचितेति, न देहातिरिक्तात्मानुमाने सुखादीनां 835सामर्थ्यम् । तन्निरासः । अत्रोच्यते---स्यादेतदेवं यदि देहातिरिक्तो नोपलभ्यते ज्ञाता । "घटमहमुपलभ" इति घटस्यानुभविता शरीरातिरिक्तः प्रतिभासते । शरीरं हि करचरणाद्यवयवयोगि836 / न च घटाद्यनुभवसमये तस्यावभासो ऽन्वयी । अवश्यञ्च ज्ञातुरवभासो मेयानुभवेष्वनुवर्तत इत्यास्थेयम् । अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात्837 / "अहं gacchÃmÅ"ti प्रतिपत्तिसमये ऽपि प्रतिपत्ता शरीरातिरिक्तः 838प्रतिपत्तृस्वभावो गन्तारं देहं प्रतिपद्यमानः प्रतीयत एव । तत्र लाक्षणिको ऽहंशब्दानुविद्धस्तु शरीरे प्रत्ययः । ममाऽत्मेत्यत्रापि लाक्षणिकश्शरीर एव ममकारः । यसतु चेतनः, तत्रास्मच्छद्वो मुख्यः । न च शरीरं चेतनम्, 839चितिसमवायाभावात् । शरीरातिरिक्तवस्त्वन्तरसमवायिनी हि चेतना चकास्ति । नन्वात्मधर्मभूता चेच्चितिः, तर्हि विषयासंस्पर्शिनी कथं प्रतिविषयं विभज्यते । उच्यते---प्रतिभाससिद्धा तावच्चेतनसमवायिनी चितिः । अनागता---तीतसंवेदने च व्यक्तमेव विषयानाश्रितत्वम् । प्रतिकर्मप्रविभागस्तु 840व्यवहारानुगुणस्वभावत्वाच्चितेः । यद्व्यवहारानुगुणाया चितिः, तदीयासौ व्यपदिश्यत इति, न किञ्चिद्धीनम् । प्रत्यभिज्ञोपन्यासः । नन्वेवं प्रथमदर्शने ऽपि देहाद्व्यतिरेके सिद्धे"'न्येद्युर्दृष्टे 'paredyurahamidamadrÃk«ami"ti प्रत्यभिज्ञोपन्यासो ऽनर्थकः । उच्यते---व्यतिरेकसिद्धावपि स्थिरतया क्रियावत्त्वसिद्धये । प्रत्यभिज्ञोपन्यस्ता । अस्थिरत्वे हि तत एव कादाचित्ककार्यसिद्धेः,तत्सिद्धये न क्रियानुमानं क्रमते । अक्रियस्य कर्तृतवम्, भेक्तृत्वञ्च 841काल्पनिकं स्यात् । कर्ता भोक्ता च यज्ञायुधिवाक्येनाऽक्षिप्तस्समर्थयितव्य इति, उपयुक्तः प्रत्यभिज्ञोपन्यासः । यदा चायमात्मा प्रत्यभिज्ञायते, तदा 842यो ऽसौ चिदात्मा तस्य धर्मः, नासौ तन्मात्रप्रभवः कदाचिदुदियात् । सदा सन्निहितकारणकं हि कार्यं न कादाचित्कं भवेत् । कारणासन्निधाननिबन्धनो हि 843कार्योदयव्याक्षेपः । तस्मादयमात्मा समवायिकारणभूतः किञ्चिदसमवायिकारणभतमपेक्षते । तत्र केचित्--- 844ज्ञानलक्षणं व्यापारान्तरं तत्समवेतमेवासमवायिकारणमाहुः । 845तत्त्वनुपपन्नमिति मन्यामहे । यतस्तस्यापि किञ्चिदसमवायिकारणमनुसरणीयम् । तच्च वरं चितेरेवास्तु, तच्चाऽत्ममनस्सन्निकर्षाख्यम् । तस्य चासमवायिकारणं 846मनस एव परिस्पन्दः । तस्याप्यात्ममनस्सन्निकर्षान्तरमात्मसमवेतं प्रयत्नम्, अदृष्टं वापेक्षमाणमसमवायिकारणम् । प्रयत्ना-दृष्टयोश्चाऽत्म-मनस्सन्निकर्षान्तरमेवेति, अनादिरेषा कार्यकारणपरम्परा बीजाङ्कुरवदिति वेदितव्यम् । मनसस्स्वीकारे प्रमाणोपन्यासः । मनसो ऽभ्युपगमे च सकलात्मगुणोदय एव प्रमाणम् । बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्ना-दृष्ट-संस्काराणां नवानामपि 847वैशेषिकात्मगुणा7nÃ848 मात्ममनस्संयोगेनैवोत्पत्तेः । तत्र बुद्धिस्स्वसंवेदनसिद्धा प्रमिति-स्मृतिरूपा । सुख-दुःखेच्छा-द्वेष-प्रयत्नास्तु मानसप्रत्यक्षवेद्याः । न च दुःखाभावमात्रं सुखम् । दुःखाभावस्य 849सुखानुपलम्भरूपत्वात् । 850तद्वियुक्तात्मोपलब्धेरेव दुःखानुपलम्भरूपत्वात्, अत्मोपलम्भातिरिक्तसुखोपलम्भाच्च । संस्कारस्य तु स्मृतिलक्षणमेव कार्यं 851गमकम् । अनुभूतविषय एव स्मृतिर्भवतीत्यनुभवाधीनं852 कञ्चिदात्मनो ऽतिशयमुपकल्पयति । अदृष्टन्तु धर्माधर्मलक्षणमागमैकगम्यम् । न च केवलादात्म-मनस्सन्निकर्षादेव रूपाद्यवगमः, अन्धादीनामभावादिति, चक्षुरादीनि बहिरिन्द्रियाण्यङ्गीक्रियन्ते । पञ्चधा च बाह्यरूपाद्युपलम्भलक्षणकार्यव्यवस्थापनात्पञ्च चक्षुरादीनि कल्प्यन्ते । मनःप्रभृतीनि षडिन्द्रियाणि यस्मिन्नायतन्ते, तदिन्द्रियायतनं शरीरम् । शरीरत्रैविध्यनिरूपणम्, उद्भिज्जशरीरस्य निराकरणञ्च । तच्च---जरायुजा-ण्डज-संस्वेदजभेदभिन्नं त्रिविधम् । उद्भिज्जन्तु शरीरं न भवत्येव । 853भोगानुपलम्भात्, तदायतनं हि तत्प्रयोजकम्, वृक्षादिकस्येन्द्रियायतनत्वे प्रमाणाभावात् । 854यदपि---" / श्मशाने जायते वृक्षः कङ्कगृध्रनिषेवितः" ॥ इति 855निषिद्धाचरणफलत्वस्मरणादुद्भिज्जं शरीरमवभाति856 / तदप्यनुपपन्नम् । 857तस्मिन्नंशे प्रमाणाभावात् । स्मृतेर्निर्मूलतया मुख्यार्थत्वानुपपत्तेः । न च वेद एव मूलमवकल्पते, अकार्यार्थत्वात् । 858नञ्विधेः निषिध्यमानानुष्ठाने प्रत्यवाय ityatrÃr''the ऽगमकत्वाभावात् । यद्यपि शंय्वधिकरण मी. द. 3.4.10. सिद्धान्तपर्यालोचनया निषिद्धादपि कुतश्चित्प्रत्यवायोदयः, तथापि वृक्षादिरूपशरीरफलतावसातुं न शक्यते, फलतयान्वयायोग्यत्वात् । यस्य ह्यन्वययोग्यत्वमवधारितम्, तस्य वाक्यार्थानुप्रवेशित्वम्, यस्य 859त्वन्वययोग्यत्वासम्भवः, तस्य 860वाक्यार्थानुप्रवेशितापि नास्ति,"वह्निना si¤cedi"tivat । यस्तु वेदे तथाभूतार्थप्रयोगः, स गौणः, लाक्षणिको वा वर्णनीय इति, अत्रापि गौण्या, लक्षणया वा वृत्त्या वर्णनीयम् । अतस्त्रिविधमेव शरीरम् । 861यत्पुनरपार्थिवमयोनिजं शरीरं केवलधर्माधिपत्यनिबन्धनं कैश्चिदभ्युपगम्यते, तत् सर्वशरीराणां पार्थिवत्वाव्यभिचारान्नानुमातुं शक्यते । मनोनिरूपणम् । सर्वशरीरेषु मनः, त्वक्चाविशिष्टमिन्द्रियद्वयम् । मनश्चान्तश्शरीरं परमाणुपरिमाणम् । तत् खलु द्रव्यभूतं संयोगगुणभागितयेष्यते । द्रव्यञ्च द्विविधम्---अनेकद्रव्यम्, अद्रव्यद्रव्यञ्चेति । तत्र मनसो ऽनेकद्रव्यत्वे कल्पनागौरवम्, आरम्यारम्भकद्रव्याभ्युपगमप्रसक्तेः । अद्रव्यद्रव्यत्वे ऽपि 862परममहत्वाभ्युपगम आत्मना सह 863संयोगासम्भवः । न हि 864परममहतोरपरिस्पन्दयोरनवयवयोश्च संयोगोपपत्तिः ॥ त्रिविध एव संयोगः---अन्यतरकर्मजः, उभयकर्मजः, संयोगजश्चेति । तस्मात् 865परमाणुपरिभाणं मनः । तच्च सदकारणत्वान्नित्यम् । आशुतरसञ्चारिचतत्, आशुतरेन्द्रियाधिष्ठानदर्शनात् । न हि तदनधिष्ठितमिन्द्रियं स्वविषयमवसाययितुमलम्, अन्यत्र व्यासक्तचित्तस्य विषयान्तराप्रतीतेः । तस्य मनसो ऽनादिर्धर्माधर्मापेक्षः क्षेत्रज्ञेन सह संयोगः, देहान्तरसंयोगश्च तस्माददृष्टापेक्षादात्ममनस्सन्निकर्षादुत्पन्नस्य कर्मणः प्रसादेन । सो ऽयमात्मा भोक्ता, भोगायतनं---शरीरम्, भोगसाधनानि---इन्द्रियाणि, भोग्याः---सुखादयः आन्तराः, बाह्याश्च पृथिव्यादयः, भुक्तिश्च---वित्तिः---सुखदुःखानुभवः, इति पञ्चसु विधासु सर्वं तत्त्वं परिसमाप्यते । आत्मनि प्रमाणनिरूपणम् । केन पुनः प्रमाणेनास्याऽत्मनः प्रमितिः,866 अप्रमीयमाणत्वे चास्य सत्तोपगमो निर्निबन्धनः । तते केचिदाहुः---मानसं प्रत्यक्षं सुखादिष्विवाऽत्मनि प्रमाणमिति । तदयुक्तमिति प्राभाकराः । न ह्येकस्य कर्तृत्वम्, कर्मत्वञ्च स्वापेक्षमुपपद्यते, स्वात्मनि क्रियावृत्तिविरोधात् । न चाहमिति संविद्वशेनाविरोधः, स्वयम्प्रकाशत्वेन, विषयप्रतीतिगोचरत्वेन वा तदुपपत्तेः । विषयैस्सहोपलम्भनियमश्चैवं सत्युपपन्नः । अन्ये मन्यन्ते---स्वप्रकाशाय हि प्रमाणमप्रकाशस्वभावेषु विषयेष्व पेक्ष्यते, प्रकाशस्वरसे स्वात्मनि प्रकाशापेक्षा मुधैव, संवित्तिवत् । संवित्तेस्स्वप्रकाशत्वविचारः । प्रमाणफलभूता हि संविन्त्तिरवश्यं स्वयम्प्रकाशाभ्युपगमनीया । अन्यथोत्पन्नायामपि तस्यामप्रकाशमानायां विषयाणां विदितत्वावेदने विदितत्वव्यवहारो न स्यात्, न च वाच्यं व्यवहारयोग्यतैव विषयेषु पुरुषस्य संवित्, सा व्यवहार उत्पन्ने फलेनानुमीयते । यतो व्यवहारप्रवृत्तेरपि पुरस्ताद्विदितत्वं विषयाणामनुसन्धीयत इति 867सर्वजनसम्मतमेतत् । नापि मानसप्रत्यक्षसमधिगमनीया संवित् । स्वयम्प्रकाशत्वेनाप्युपपत्तौ सत्याम्, तत्कल्पनायां प्रमाणाभावात् । विषयेषु हि स्थायिषु स्वयम्प्रकाशेष्वभ्युपगम्यमानेषु स्वापादिदशाः पुरुषाणामनुपपन्नास्स्युः । संविदि तु स्वयम्प्रकाशायां नैष दोष आपद्यते, स्वापादिषु तस्या एवासत्वात् । विषयास्तु प्रत्यभिज्ञाबललब्धस्थेमानः पुरुषाणां स्वापादिदशायामपि न सन्तीति न शक्यमभिधातुम् । ततस्ते परायत्तप्रकाशाः । संवित्तिस्तु स्वयम्प्रकाशेति, सिद्धो दृष्टान्तः । 868स्वयम्प्रकाशस्य सत्तोपगमो न प्रमाणान्तरायत्तः । एवञ्च तुरीये ऽपि प्रकाशो नोपरमते । अत एव च मोक्षस्य 869पुरुषैर्नेष्येत । एतदपि प्रामाणिकाग्रगण्या न साध्वित्याहुः । स्वरसप्रकाशत्वे पुरुषस्य जाग्रत्स्वप्नतुरीयेष्विव सुषुप्तावपि प्रकाशापत्तेः, स्वापस्तेभ्यो न भिद्येत । न हि स्वारसिकस्योच्छेदः, आवरणं वा सम्भवति । 872यत्विदं केनचित्प्रलप्यते-स्वारसिकमपि पार्थिवानामणूनां श्यामत्वं पाकपदावेदनीयेनाग्निसंयोगेन निवर्तत इति । तदसत् । यदकृतकं तत्सर्वमविनाशि दिगादिवत् । अकृतकश्च श्यामिमा पार्थिवानामणूनामित्यनुमानग्रस्तत्त्वान्नाऽदरणीयम् । स्वारसिकता च पार्थिवानामणूनां श्यामतया न सिद्धा, लौहित्यस्येव तस्यापि पाकजत्वोपगमात् । सदकारणत्वमेव 873नित्यत्वम् । अकारणमपि चेदनित्यम्, न नित्यलक्षणं 874किञ्चिदवकल्पते । स्वमतनिरूपणम् । तत्त्वविदस्त्वाचक्षते---नाऽत्मा विषयाननुविद्धो ऽवभासते, न च विषया बोद्धर्यनवभामाने भासन्त इति तावत् सिद्धम् । तत्र यदेतत् विषयेषु प्रामाणम्, तज्जनितैव या संवित् सा पुरुषं, स्वविषयांश्च विषयीकुर्वन्ती समुदीयते । तत्संवित्तिफलभागित्वे ऽपि पुरुषस्य न कर्मता, किन्तु कर्तृतैव गन्तृवत् । यथा---गमनफलसंयोगयोगिनो 'pi875 गन्तुर्न कर्मता, किन्तु कर्तृतैव, तथा बोद्धुरपि वेदितव्यम् । परसमवायिक्रियाफलयोगि हि कर्मेति कर्मज्ञाः । अत एव च सहोपलम्भनियमो ऽपि 876विषयवेत्तृसंवित्तीनामुपपन्नः । एवञ्च विषयवित्तिगोचरत्बादात्मनो विषयवेदनोपायोपरमात्877 स्वापादिष्वप्रकाशो युक्त eva878 / तुरीये ऽपि सम्भूतसकलोपलम्भोपाय आत्मा 879सन्मात्रावस्थ एवावतिष्ठते । दुःखनिवृत्तिरेव मोक्ष इति स्वमतवर्णनम् । न च मोक्षस्यापुरुषार्थता, सांसारिकविविधदुःखोपरमरूपत्त्वान्मोक्षस्य । दुःखोपरमो हि पुरुषैरर्थ्यते । न चेदं युक्तम्---यथा निखिलदुःखोपरमरूपत्वात् परमपुरुषार्थत्वम्, तथा 880सकलसुखोच्छेदरूपत्वादपुरुषार्थतापीति । यतः सांसारिकं सुखं विवेकिनस्साधनपरतन्त्रलक्षणतया, 881क्षयितालक्षणतया च दुःखकवलितं दुःखमेवेति मन्यमना नाऽत्यन्तमाद्रियन्ते । अत 882एव मोक्षायोत्तिष्ठन्ते । एवञ्च 883परमानन्दाभ्युपगमो ऽपि मन्दफल एव । न च प्रमाणमपि 884तत्रावकल्पते, श्रुतीनां सिद्धवस्तुबोधकत्वाभावात्, प्रत्यक्षविरोधश्च । न संसरन्तस्तथाविधमानन्दमनुभवन्ति । न चाभिभूततयाननुभवः । स्वारसिकस्य स्वयम्प्रकाशस्याऽनन्दस्याभिभवायोगात् । न च परमप्रेमास्पदतयाऽत्मन 885आनन्दरूपतासिद्धिः, आत्मनि प्रेमासिद्धेः । शरीरोपघाति हि दुःखोदयात्तदुपघातपरिहारं सर्वे प्रार्थयन्त इत्यात्मनि प्रेमाभिमानः । किञ्च संसारिणां स्वारसिकः परमानन्दो नानुभूतपूर्व इति, कथं तन्निबन्धनमात्मनि 886प्रेम । अतो विषयविशेषसम्भोगज887 एवाऽनन्द इति सुन्दरम् । मोक्षस्तु सांसारिकदुःखोपशमात्पुरुषार्थ इति पुष्कलम् । मण्डनमिश्रमतानुवादः । कः पुनरेष मोक्षः ? अविद्यास्तमय इति केचित् । यत् एकमेवाद्वितीयमसंसृष्टं सकलोपाधिपरिशुद्धं ब्रह्मतत्त्वम्, तत् अनाद्यविद्यावशेन शरीरादिसद्वितीयमिवोपाधिकलुषितमिवावभासमानं887 लब्धजीवव्यपदेशं सत्, बद्धमिव 888लक्ष्यते । अतो ऽनाद्यविद्यैव संसारः, निखिलविकल्पातीतपरिशुद्धविद्योदयात् तदस्तमय एव मोक्ष इति । तन्निरासः । 889तदिदं श्रद्धामात्रविजृम्भितमिति890 प्रमाणपरतन्त्राः । स्यादेतदेवं यद्यद्वैतं कस्यचित्प्रमाणस्य गोचरः । न चैतदित्थम्, न खल्वद्वैतं कस्य चित् प्रमाणस्य गोचरः । स्यान्मतम्, प्रत्यक्षमेव विधिमात्रोपक्षीणव्यापारमपरिस्पृष्टान्योन्यभेद891मद्वितीयमेकं तत्त्वं साक्षात्करोतीति । तदसत्---सत्यं विधायकमेव प्रत्यक्षम् । तच्च विदधदपि 892रूपं रूपतया, रसञ्च रसतया विदधाति, न पुनस्सर्वमेकता, 893यथा रूपे 894धारावाहिनी बुद्धिः, तथाभूतैव यदि रसे ऽपि स्यात्, तदा भवेदेव प्रत्यक्षेण895 साक्षात्कृतमद्वैतम् । न त्वेतदेवमिति सर्वप्रतिपत्तृस्वसंविदितम् । यच्च प्रमेयविकल्पेन सामान्यमेव वस्त्विति स्थापयित्वा, सत्ताया महासामान्यरूपत्वात् तावन्मात्रमेव सत्त्वमिति साधितम् । तदपि गगनग्रासकल्पम् । सत्त्वं न विशेषमात्रं वस्तु, सर्वत्रा । नवृत्तप्रतिभासप्रवेदनीयस्य सामान्यस्यापह्वोतुमशक्यत्वात् । नापि सामान्यविशेषात्मकमेकं896 वस्तु, एकस्य द्वेरूप्यविरोधात् सामान्यविशेषौ तु परस्परसम्बद्धे द्वे वस्तुनी प्रत्यक्षमवगाहते, तथा च कुतस्सत्ताद्वेतसिद्धिः । 897यथा च सामान्यविशेषयोर्जातिव्यक्त्योरिह प्रत्ययो नास्तीति, तथा जातिनिर्णये प्र.paæ.पृ. 50 निर्णीतम् । 898न चाऽगमादेवाद्वैतसाधनम् । तन्न । आगमस्य कार्यैकविषयतया सिद्धे तत्त्वे प्रामाण्यानुपपत्तेः899 / अपि च वाक्यात्माऽगमः प्रमाणमिष्यते । 900तच्चानेकपदात्मकमनेकपदार्थात्मनि वाक्यार्थे धियमुपजनयत्, कथमद्वैतमवभासयेत् । athedamucyate"sa एष आदेशो नेति नेती" बृ. u. a. 3. ब्रा. मं. 6.टति 901सकलोपाधिनिषेधेन नानाभूतवस्त्वन्तरापाकरणादद्वैतमागमेन साध्यत इति । तदप्यसारम् । यः खल्वेष इति सद्रूपतया प्रत्यवमृष्टः पदार्थः, सो ऽसत्त्वापादकेन902 नञर्थेन सह सम्बद्धुमयोग्यः, अस्ति नास्तीतिवत् । अन्वयायोग्ययोश्च पदार्थयोरन्वयासम्भवान्न वाक्यार्थीभवनम् । 903एवन्तर्हि निराकृतानि सर्वाण्येव निषेधवाक्यानि । मन्द 904मैवं परिभावय । न हि निषेधवाक्येषु कस्यचिदात्यन्तिको निषेधः, किन्तु क्वचित्किञ्चिन्निषिध्यते । 905ब्रह्माद्वैताभिमानी तु भवानात्यन्तिकमेव निषेधमभिलषति । 906तथा च सो ऽयमात्मीय एव बाणो भवन्तं प्रहरति---"907लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यते । विधानमन्तरेणातो न निषेधस्य सम्भवः" ॥ [ब्र. सि. त. कां. श्लो. 2] इति । अतः प्रत्यक्षादिविरुद्धार्थत्वादद्वैतावबोधक आम्नायो न 908यथाश्रुतो वर्णयितुं न्याय्यः । 909यत्विदं प्रपञ्चेन प्रसाधितं910 --- प्रत्यक्षादिविरोधे ऽप्यागमस्यैव911 बलीयस्त्वम्, तद्वशेन प्रत्यक्षादीनामेव भ्रान्तता कल्पनीयेति । 912तदपि मनोरथमात्रम् । प्रत्यक्षादिविदोधे पदार्थानामन्वययोग्यताविरहादागमादर्थबोधस्यैव तद्विरोधे ऽनुदयात् । अतः प्रत्यक्षादिविरोधादागमे गौणी, लाक्षणिकी वा वृत्तिराश्रयितव्या913 / आनन्दादिश्रुतीनां स्वमतेन व्याख्या । 914तत्राऽनन्दादिश्रुतयस्स्वाभावकिदुःखाभावपरतया वर्णनीयाः, लौकिकानन्दस्याल्पतया, दुःखानुषक्ततया च व्याख्येयाः । एकत्वश्रुतयश्चैकस्मिन्नायतन एकस्यैव स्वामित्वमित्येवम्पराः । "915इन्द्रो मायाभिः पुरुरूप ईयते" इति, देहात्माभिमानेन जन्मनि जन्मनि भिन्न इवाऽभातीत्यर्थः । अनेकदेहपरिग्रहे ऽप्येक एवाऽत्मेति nÃnÃtvani«edhasyÃr'tha÷ / "sa916 एष नेत्येष नेती" ति च शरीरादीनामात्मत्वनिषेधस्तद्व्यतिरिक्तप्रतिपत्तिपरः । विज्ञानश्रुतयश्च 917चिच्छक्तियोगित्वाद्व्योमादिभ्यो विशेषाभिधानपराः । सर्वात्मश्रुतयश्च सर्वस्याऽत्मार्थत्वात् तादर्थ्यनिमित्तोपचाराः918 / 919"आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवती" बृ. u. 4a. मै. ब्रा. ति यदुच्यते, तत् आत्मज्ञानस्य परमपुरुषार्थमोक्षफलत्वात्, तस्मिन् विज्ञाते सर्वमेव ज्ञानं निष्फलमिति दर्शयितुमित्येषा दिक् । 920अथोच्येत---वित्तेर्भिन्नस्याप्रकाशात्मनः प्रकाश एवानुपपन्न इति । यद्यत् प्रकाशते, तत् तत् प्रकाशादभिन्नम्, प्रकाशात्मकञ्च ब्रह्म । अतो ब्रह्मात्मकं जगदिति सिद्धमद्वैतमिति । 921तदिदं स्वपक्षविरुद्धम् । कथमेवं बुद्धिमन्तो ऽभिदधति । एवं हि नानाभूतानामाकाराणां प्रकाशाभेदे प्रकाशस्यापि नानाभावापत्तेरद्वैतं दूरमपास्तम् । 922अथोच्येत---विविधो ऽयमाकारप्रपञ्चोविद्याध्यासवशादवभासत इति । एतदपि स्ववचनविरुद्धम् । सदात्मा प्रकाशः, तेन सहासदात्मान आकारास्तावदभिन्ना इति न घटते । तथा सत्यप्रकाशात्मानस्ते कथमिव प्रकाशेरन् । अपि चाप्रकाशात्मन एव 923प्रकाशस्सम्भवतीति 924बाह्यार्थसिद्धावुक्तम् । अत एषो ऽपि माहायानिकपक्षानुप्रवेशात्925 ब्रह्मवादिनां मोह एव । अपि चात्यन्तमसन्तं प्रपञ्चं कथमिवाविद्या प्रकाशयितुमलम् । न खल्वसत्ख्यातिरविद्या926, किन्त्वग्रहणरूपैवेति927 नयवीथ्यां 928साधितम्929 / अतो नाविद्यास्तमयो मोक्षः । स्वमतेन मोक्ष-तत्साधननिरूपणम् । 930आत्यन्तिकस्तु देहोच्छेदो निश्शेषधर्माधर्मपरिक्षयनिबन्धनो मोक्ष इति । युक्तम् । धर्माधर्मवशीकृतो हि जीवस्तासु तासु योनिषु संसरति । स तयोरेकान्तोच्छेदे व्यपगतदेहेन्द्रियसम्बन्धस्समुत्खातनिखिलसांसारिकदुःखानुबन्धो मुक्त इत्युच्यते । 931कथं पुनरशेषधर्माधर्मंपरिक्षयः । न तावदुपभोगेनैव । अनादिशरीरसन्ततिसञ्चितानां, भोगसमये ऽपि सञ्चीयमानानामनन्तानां कर्माशयानां क्षेप्तुमशक्तेः । उच्यते---यः खलु सांसारिकेभ्यो दुःखेभ्य उद्विग्नः तदनुषङ्गशबलेभ्यश्च सुखेभ्यो ऽपि विगतस्पृहो मोक्षायोत्तिष्ठते, स तावद्बन्धहेतुभूतेभ्यो निषिद्धेभ्यः प्रत्यवायहेतुभूतेभ्यः, काम्येभ्यो ऽभ्युदयसाधनेभ्यश्च निवर्तमानस्सन्नुत्पन्नपूर्वौ धर्माधर्मौ भोगेन क्षयं नयन्, शम-दम-ब्रह्म-चर्यादिकाङ्गोपबृंहितेनाऽत्मज्ञानेन932 "न स पुनरावर्तते" छा. u. a. 8 इत्यपुनरावृत्तये चोदितेन निश्शेषकर्माशयं नाशयनम् मुच्यते । न चापुनरावृत्तेरर्थवादतया वर्णनम्, आत्मज्ञानस्यापरार्थत्वात् । परार्थत्वे हि पर्णमयी । न्यायेन फलश्रुतिरर्थवादतया वर्ण्येत । ज्ञानविधेरपारार्थ्ये तु सैवाधिकारिविशेषणं रात्रिसत्रवत् ॥ न च कर्मविधिशेषभूतमात्मज्ञानम्, तस्यापरार्थत्वात्, परार्थत्वे प्रमाणाभावात, 933उपकारलक्षणशेषत्वनिराकरणादित्यलमतिविस्तरेण । स्वमतेनाऽत्मपरिमाणनिरूपणम् । ननु मुक्तस्यात्मनस्सकलोपलम्भातीतस्य934 सन्मात्रावस्थितौ किं प्रमाणम् ? उच्यते---सदकारणञ्च यत्, तदविनाशि गगनवत् । सदकारणश्चायमात्मेत्यविनाशित्वाद्ध्रुवत्वसिद्धिः935 / परममहत्त्वञ्चाऽत्मनः परिमाणं गगनवत् । यत्र यत्राऽत्मनो गुण उपलभ्यते, तत्र तत्र तावदात्म वर्तत इति प्रमाणसिद्धम् । गुणिनमन्तरेण गुणस्यावृत्तेः । तत्र ह्येष संशयः---किमसौ गत्व सन्निधीयते, उत गतिनिरपेक्ष एवेति । तत्र गतिसव्यपेक्षत्वाश्रयणे गतेस्तावत्कल्पना, तस्याश्चासमवायिकारणं कल्पनीयम् । न च तत्र किञ्चन प्रमाणमस्ति । अगच्छतो ऽपि सन्निधानोपपत्तेर्गगनवत् । अथोच्येत यत्रापि देहोन वर्तते, तत्रापि चेदात्मा सन्निधीयते, तदा शरीर इव तत्रापि तद्गुणानामुपलब्धिस्स्यादिति । तन्न । यतस्सर्वात्मगुणानामात्म-मनस्सन्निकर्षो ऽसमवायिकारणम् । स च संयोगो 936द्विष्ठतया मनो937-विरहेणान्यत्र न वर्तते । मनश्च शरीरस्यान्तरवतिष्ठत इत्युक्तम्938 / यत्रैव चासमवायिकारणम्, तत्रैव कार्यमिति न बहिरात्मनो गुणोपलम्भः । नन्वेवं शरीरस्यापि गतिकल्पनमप्रमाणकमेव । न । तस्यैकत्र सतो ऽन्यत्र दर्शनप्रसङ्गात् । आत्मनस्तु सतो ऽपि सकलकरणपथातीतस्य दर्शनप्रसक्तिरापादयितुमशक्येत्यगत्या सर्वसयोगिभिरात्मा संयुज्यते । तत्तु परममहत्त्वमन्तरेण न सम्भवतीति नाणुपरिमाणः, शरीरपरिमाणो वा । शरीरपरिमाणवत्त्वञ्च विना सावयवत्त्वमनुपपन्नम् । तादृशं हि महत्त्वं-अवयवबहुत्वमहत्त्व-प्रचयविशेषाणामन्यतमस्मिन्नायत्तम् । न चावयवकल्पना प्रमाणवती । ननु सर्वगतत्वे पुरुषस्य शरीरान्तरे ऽपि भोगप्रसङ्गः । मैवम् । यस्य यच्छरीरं, तस्य तद्भोगायतनम्, यानि च यस्येन्द्रियाणि, तानि तस्य भोगसाधनानीति, नाऽयतनान्तरे भोगप्रसङ्गः । आत्मनो विभुत्वे भोगसाङ्कर्यशङ्का-समाधाने । ननु शरीरेन्द्रियसम्बन्धव्यवस्थैव किन्निबन्धना । उच्यते---धर्माधर्मसम्बन्धनिबन्धनेति भवानवबुद्ध्यताम् । यदीयाभ्यां धर्माधर्माभ्यां यानि शरीरन्द्रियाण्युपात्तानि, तानि तस्यैव भोगसाधनानीति । धर्माधर्मव्यवस्थैव किमायत्तेति चेत् ? तदुपायभूतकर्मसम्बन्धायत्ता939 / कर्मसम्बन्धव्यवस्था तु तत्समवायिकारणभूतशरीरेन्द्रियसम्बन्धनिबन्धनेत्यनादितया शरीरेन्द्रियधर्माधर्मसन्ततेस्सर्वमुपपन्नम् । आत्मैकत्वशङ्का-निराकरणे ॥ आह्व---विभुत्वञ्चेदात्मनः, तदा सर्वशरीरेष्वेक एवाऽत्मास्तु940 गगनवत् । यथा गगनमेकमेव घट--मणिकादितत्तदनेकसम्बन्धि, तथाऽत्मापि किं नाभ्युपेयते, किं प्रतयायतनं भेदाभ्युपगमेन । उच्यते---यस्तावत्प्रतिपत्ता परायतनस्वामिनं स्वप्रयत्नपूर्वकात्मीयशरीरसमवेतकर्मसमानचेष्टादर्शनादनुमानतः प्रत्येति942 प्रयत्नवत्तया, नासौ तं ग्राहकैकरसतया, किन्तु ग्राह्यकोटिनिविष्टमनात्मभूतमेव । तेन 943प्रतीतिसिद्धत्वाद्भेदस्य, अलं भेदाभ्युपगमेनेति वचनमकिञ्चित्करम् । न हि 944परायतनस्वामिनि स्वमित्येवमनुमानमुदेतुमलम् । यथा मम शरीरे मदीयप्रयत्नपूर्विका चेष्टा, तथा परशरीरे ऽपि मत्प्रयत्ननिबन्धनैवेति प्रत्यक्षविरोधात् । प्रत्यक्षेण हि स्वात्मनि समवयन्प्रयत्न उपलभ्यते । न च परशरीरचेष्टानुगुणः प्रयत्नस्स्वात्मनि पुरुषाणां प्रत्यक्षीभवतीति, पर एव प्रयतिता परशरीरे ऽनुमीयते । नन्वेवमनुमानेन परात्मप्रतीतौ, kathamidamucyate"ag­hyo न हि गृह्यते" बृ. u. a. 4. ब्रा. 2 ख. 4 इति । परेण न गृह्यत इत्येतदभिप्रायमेतद्भवतीत्युच्यतेग्राहकैकरसतया परेण न गृह्यत इति tasyÃr'tha÷, तस्मान्न विरोधः । किञ्च नानाव्यवस्थाना नानाभूताः प्रतिक्षेत्रं पुरुषाः 945धर्मा-धर्म-सुखदुःखादिव्यवस्थादर्शनात् । अन्यथा ह्येकस्य धर्मा-धर्मादयस्सर्वस्य भवेयुः । ब्रह्मसिद्धिकृतो मतेन शङ्का । 946अत्र कश्चित्पण्डितमानी प्राऽह---काल्पनिकी सुखदुःखादिव्यवस्था भविष्यति । यथैकस्मिन्नेव शरीरे पादादिवेदनाव्यवस्था न व्यतिकीर्यते, तथा नानाशरीरेषु न व्यतिकरिष्यत इति । न हि पादगता वेदना शिरसि, न वा शिरोगता वेदना पादे । न च वेदना पादादिष्वेव समवैतीतिशक्यते वक्तुम्, तेषामज्ञत्वात् । ज्ञाता हि वेदनाभिस्सह सम्बध्यते, दुःखविशेषरूपत्वात् तासामिति । तन्निरसनम् । तदिदं बालजनमोहनमिति । वृद्धाः । "पादे मे वेदना,"शिरसि मे vedane"ti सर्ववेदनास्वेको दुःखी प्रकाशते । पादादिषु तु सन्तापादिकं समवैति । 947तत्र सन्तापस्तेजसा सह संयोगः, शूलस्तु वायुवा सहेति वातपित्त---श्लेष्मणां क्षोभजेषु सर्वेषु विकारेषु वेदितव्यम् । अचेतनानामपि पदादीनां पित्तादिसंयोगो न विरुध्यते । 943तज्जन्यं दुःखमात्मन्येव समवैति । अथोच्येत---यथा प्रतिबिम्बभाव एकस्यैव 949बिम्बस्य मणिकृपाणदर्पणाद्युपाधिवशेन, व्यवस्थितानि च श्यामत्वादीनि, तथैकस्याऽत्मनो नानाशरीरोपाधिवशेन सुखादयो व्यवतिष्ठन्त इति । तदयुक्तम्---श्यामत्वादीनामौपाधिकानामुपाधिवशवर्तित्वाद्विम्बसम्बन्धाभावात् । तेनैकधर्मिधर्माणां सतामेषा व्यवस्था सम्भवति । सुखादयस्तु नौपाधिकाः, किन्त्वात्मसमवायिन एवेत्येकात्मवर्तित्वेन950 व्यवस्थानुपपत्तिः । किञ्च सिद्धे व्यक्तमेकत्वे स्यादप्येषा कल्पना, na951 चाऽत्मैकत्वे प्रमाणमस्ति । एकपुरुषश्रुतयश्च प्रागेवोपवर्णितार्था इति, सिद्धं प्रतिक्षेत्रं नानाभूताः पुमांस इति । 952नानाविवादसन्दर्भतमस्सङ्घातभेदनः । एव शालिकानाथेन तत्त्वालोकः प्रवर्तितः ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां तत्त्वालोको nÃmëÂamaæ प्रकरणं समाप्तम् ।