Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 8 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oü श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ तत्त्वालोको नामाष्टमं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । 746आत्मतत्त्वे 747बहुविधा विवादस्सन्ति वादिनाम् । वयं प्राभाकरास्तत्त्वनिर्णयाय748 यतामहे ॥ 1 ॥ इति । 749केचिद्बुद्धिमेवाऽत्मानमिच्छन्ति, 750अन्ये तु 751पुनरिन्द्रियाण्येव, 752देहमेवापरे । 753तथैके बुद्धीन्द्रियशरीरव्यतिरेकिणमनुमेयमाहुः, 754केचित्तु मानसप्रत्यक्षगम्यम्, 755स्वयम्प्रकाशञ्च । केचित्, 756सकलप्रतीतिसिद्धं त्वन्ये मन्यन्ते । 757क्षणिकञ्च केचिदाहुः, कूटस्थनित्यमित्यपरे । 758अणुपरिमाणः, 759शरीरपरिमाणः, सर्वगत इत्यादिवादिनो विवदन्ते । तथा 761सर्वक्षेत्रेष्वेकमेके762, 763प्रतिक्षेत्रञ्च नानाभूतमित्यपरे । तत्र तत्त्वनिर्णयार्थमिदमारभ्यते । सिद्धान्तः । 764बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते ॥ 2 ॥ इति । विज्ञानवादिमतेन शङ्का । 765ननु न बुद्धेर्बोध्दुश्च भेदमुपलभामहे । कथम् । yato"ghañamahaü बुध्ये" इति बुद्धेर्बोद्धारो766 भिन्नमात्मानं प्रतिपद्यन्ते । सत्यम, 767द्विचन्द्रादिबोधवत्, बिम्बप्रतिबिम्बज्ञानवच्चायं भ्रम इति प्रामाणिकाः । सहोपलम्भनियमेन च बुद्धेर्बोध्दुश्च भेदो निराक्रियते, भेदस्यानियमव्याप्तत्वात् । 768व्यापकविरुद्धोपलम्भेन बाध्यमानत्वात् । तदाहुः---" / अविभागो हि बुद्ध्यात्मविपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ प्र. वा. परि. 2. श्लो. 354 इति । 769तथा ये ऽपि बुद्धेरन्यं बोद्धारमिच्छन्ति, ते ऽपि सत्यामेव बुद्धौ तस्य 770विषये बोद्धृतामाहुः । एवञ्च सैव परं बोद्ध्री भवतु, कृतमन्येन बोद्ध्रा । बोद्धा चाऽत्मा भवतीति, बुद्धिरेवाऽत्मा । सा च स्वयम्प्रकाशा कार्यकारणभावेनानादिसन्तानवाहिनी स्वाप-मद-मूर्च्छादिष्वभिभूततया पुनः पुनरनुसन्धानपथं 771नाऽयाति । वहति त्वसौ तास्वपि दशासु, अन्यथा जाग्रदिदादिषु बुद्ध्युदयासम्भवापत्तेः । स चायमनादिबुद्धिसन्तानो ऽनादिवासना772निबन्धनस्संस्कार्यदर्शनाध्यवसितभेदस्समुदयवशवर्ती संसरति । 773मार्गरूपसाक्षात्कारोन्मूलितसकलसत्त्वदृष्टिवासनानुबद्धस्तूच्छिन्नस्समुदयः प्रतिमुच्यते, तथा तायिनां 774चाङ्गीकृतसन्तानोच्छेदः । तदाहुः---"प्रदीपस्येव निर्वाणं विमोक्ष्स्तस्य 775तायिनः" ॥ इति । देशिकानाञ्चानेकजन्माभ्यासस्वात्मीभूतब्रह्मादिस्तम्बपर्यन्तजगद्व्याप् इमहाकरुणानां 776विशुद्धचित्तसन्तानो ऽनन्त इति । तन्निरासः । तदिदमसारम् । प्रतीतिसिद्धस्य बुद्धेर्बोद्धुश्च भेदस्य 777निराकरणानर्हत्वात् । सहोपलम्भनियमस्तु यथा भेदे ऽप्युपपद्यते, तथात्रैव वक्ष्यामः । 778निराकृतश्चायं बाह्यार्थसिद्धावृजुविमलायाम् । बुद्धिरेव परमस्तु, अलं बोद्ध्रेति यदुक्तम् । तदपि काल्पनिके बोद्धरि युक्तं वक्तुम् । साक्षात्प्रतीतिसिद्धे तु नावकाशो ऽस्यासत्प्रलापस्य । स्वापादिष्वपि बुद्धिरनुवर्तत इति यदुक्तम्, तदपि प्रमाणाभावादसारम् । जागरादिषु बुद्धेरत्रैव कारणं वक्ष्यामः । इन्द्रियात्मवादोपन्यास-तन्निरासौ । एवं तर्हि भवन्त्विन्द्रियाण्येव779 चेतनानि, एवं बुद्धेर्बोद्धुश्च भेदावभासो घटिष्यते । भवेदेतदेवं यदि दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानं780 न स्यात् । "यदहमद्राक्षं तदहं spç÷àmã"tyatra प्रतिसन्धातैकः प्रतीयते । स्मरणञ्चेन्द्रियार्थानां तत्तदिन्द्रियापाये ऽपि यदुपलभ्यते, तदिन्द्रियचैतन्ये 781नोपपद्यते । देहात्मवादशङ्का-निराकरणे । 782अस्तु तर्हि देह एवाऽत्मा, न तत्रेमौ दोषौ प्रसज्येते । मैवम् । ज्ञाता ह्यात्मा, न च देहस्य ज्ञातृता सम्भवति । 783तथाहि---देहो नाम पार्थिवो द्रव्यविशेषः । ननु पार्थिवत्वे तस्य भूतान्तरगुणानुपलम्भ784 आपद्येत । नेति ब्रूमः । भूतान्तरसहितस्य भूतान्तरस्य na785कार्यान्तराम्भकतेति वदामः, न पुनर्मिथो ऽपि भूतानि न संयुज्यन्त इतयाचक्ष्महे । 786अतस्संयुक्तभूतान्तरगुणोपलम्भो नानुपपन्नः । कथं पुनरारम्भकत्वासम्भवः । उच्यते---न तावत्पञ्चानाम्, चतुर्णां वा सम्भूयाऽरम्भकत्वं सम्भवति । चाक्षुषाचाक्षुषद्रव्यारब्धस्य तत्समवायिनो ऽचाक्षुषत्वापत्तेः । यत् खलु चाक्षुषाचाक्षुषद्रव्यारब्धं यत्समवेतम्, तन्न चाक्षुषम्, वायुवनस्पतिसंयोगवत् । चाक्षुषश्च देहः । अतो न 787पञ्चभिः, चतुर्भिर्वा समारब्धः, आकाशानिलयोरचाक्षुषत्वात् । आकाशस्याचाक्षुषत्वनिरूपणम् । कथं पुनरचाक्षुषं नभः ? अचाक्षुषस्य सत्तापि किं प्रामाणिकमित्येतदपि चिन्त्यम् । उच्यते---अचाक्षुषं व्योम द्रव्यत्वे सत्यरूपित्वात्, आत्मवत् । ननु नारूपं गगनम्788 / तद्धि धवलम्, उत्पलपलाशश्यामलं 789वोपलभ्यते । 790उच्यते---धवलिमा हि प्रायेण तैजस एव नीहारे, तौहिनो वा,ओन्तदपगमे तदनुपलम्भात् । यदयं पुनर्निशि नीलिमेवावलोक्यते, नासौ नभसः । कस्य तर्हि ? न कस्यचित् । कथं पुनर्गुणः, न कस्यचित् ? सत्यम् ॥ गुण एवायमसिद्धः । ननु प्रतीतिबलेन सिद्ध एव । सत्यम्, सिध्येद्यदि प्रतीतिरेव सिध्येत्, सा तु कारणाभावान्न सिद्धा । ननु चक्षुरेव कारणम् । न । आलोकोपकारानपेक्षस्य चक्षुषो ऽप्रकाशकत्वात् । तेनाप्रतीतावेवायं प्रतीतिभ्रमो मन्दानाम् । 791अतो दिवा तदनुपलम्भः । अन्यथा सौरीभिर्भामिरनुगृहीतं चक्षुस्स्फुटतरं व्योम्नि नीलिमानं प्रकाशयेत् । प्रकाशयेत् । रूपञ्च स्पर्शसहचरितमिति, स्पर्शवत्त्वं नभसस्स्यात् । ततश्च सर्वमूर्तद्रव्यप्रतिघातप्रसङ्गः । केचित्तु तमसो नीलिमा गगनस्येवोपलभ्यत इत्याहुः । तदसदित्येके । तमसो निष्पत्त्यनवकॢप्तेः । रूपवत्त्वेन हि नमो द्रव्यं स्यात्, तच्चानेकद्रव्यारब्धं सच्चाक्षुषं भवेत्, न च तानि द्रव्याणि सन्ति । सन्ति चेत्, diva'pyaràbheran / अतो ऽन्धानामिवासौ नीलिमाभिमाने नभस एवेति युक्तम् । तमसो निराकरणाम् ॥ यच्चेदमुच्यते---छायैव तमः, सा च 795चलत्वा-चलत्व-महत्त्वा-महत्त्व-दूरत्वा-सन्नत्वादिगुणयोगिनी वस्तुभूतेति । 792तदप्यसारम् । 793निष्पत्त्यनवकॢप्तेरेव । यच्च चलत्वा---चलत्वादिकमुपन्यस्तम् । तदपि स्थूलदर्शितया । तथाहि---आलोके ऽपवारिते छायेष्यते,794 ततो ऽपवारितालोकभूभागादिभावव्यतिरेकिणी न रूपान्तरवच्छाया दृश्यते । तेन मन्यामहे---अपवारितालोकभूभागादिकमेव छायेति । एतेन चलत्वा-795चलत्व-महत्त्वा-महत्त्व-दूरत्वा-सन्नत्वादीनि समर्थितानि । यततु तेजसः प्रतिरोधि द्रव्यम्, यत् यथा यथा सञ्चरति, तथा तथा आलोकः प्रतिमुच्यते, प्रतिरुध्यते चेति, चलतीव छाया प्रतिभाति । अन्यथा शरीरे चलति, किमिति छायापि चलेत् । 796चलनहेत्वभावात् । एतेनाचलति शरीरे ऽचलत्वं व्याख्यातम् । संख्यापरिमाणयोगि797 महत्त्वम्, तदभावे कथमिव 798छायेयमुत्पत्स्यत इत्यलमनया स्थूलदर्शिनः कथयाननुबद्धया । ननु भूभागादेरेव छायात्वे कथं द्रव्यान्तरेण 799vyapade÷aþ"asya chàyeyami"ti / उच्यते---अपवारितालोकभूभागादिरेवछायेत्युक्तम् । तत्र येनापवारणम्, 800तदपेक्षया युज्यते तद्व्यपदेशः । एवञ्च स्मृतिकाराणामपि--- "801नाऽक्रामेत्कामतश्छायाम्" इत्येवमादिको व्यवहार उपपन्नः ॥ यो ऽपि च शास्त्रकाराणां व्यवहारः 802"छत्रगृहादीनां तुल्यं च्छायालक्षणं kàryami"ti स आलोकापवारणाभिप्रायेण वर्णनीयः । 803ननु चाऽलोकापवारणे 804भूभागादेरदर्शनप्रसङ्गः । मैवम् । प्रचुरतरालोकावयवसंयोगस्तत्र वार्यते, 805अल्पास्तु तेजोवयवास्समन्ततस्सञ्चरन्तस्संयुज्यन्त एव । यत्र तु सर्वर्था तेषामसंयोगः, स महानन्धकार इति निरवद्यम् । यच्च विस्फारिताक्षः कूपादिषु जलमध्यस्थ सुषिरमध्यक्षमीक्षत इत्युच्यते, तत्रापि तेजोवयवाः कूपनेमिलब्धावच्छेदास्तथा प्रतीयन्त 806इत्युत्तरम् । आकाशस्याकसिद्धिशङ्का । न चैवं सत्याकाशस्यासिद्धिरेव । शब्दलक्षणगुणानुमानसिद्धत्वात् । ननु गुणतैव शब्दस्यासिद्धा, द्रव्यत्वेन वादिभिरभ्युपेतत्वात् । यदाहुः---"वर्णात्मकाश्च ये शब्दा नित्यास्सर्वगतास्तथा । पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः" ॥ स. द. कौ. 92 पृ. इति । तन्निरासः । 808तदिदसमारम् । एकेन्द्रियप्रत्यक्षतया 809रूपादिवद्गुणत्वसिद्धेः । न च वायुनानैकान्तिकत्वम् । तस्य वायोरतीन्द्रियतयाभ्युपेतत्वात् । ये ऽपि चैन्द्रियकं वायुमिच्छन्ति, तेषामपि "स्पर्शविरहे satã"tivi÷eùaõopàdànàdadoùaþ / एवं सिद्धगुणभावश्शब्दो गुणिनमनुमास्यति810 / तस्य भूजलादिभावावगमे कारणाभावाद् 811द्रव्यान्तरमेव तदवतिष्ठते । अप्रतीतसामानाधिकरण्यगुणभेदेन भेदावगमात् । ननु मुखादिगतश्शब्द उपलभ्यते । नेत्युच्यते । श्रोत्रम् प्राप्यकारि बहिरिन्द्रयत्वात् 812त्वगिन्द्रियवत् । 813तत्र न तावच्छोत्रं मुखादिदेशं गच्छति, प्रत्यक्षा हि कर्णशष्कुली स्वदेशस्था दृश्यते । नापि मुखं श्रोत्रदेशमुपसर्पति, तस्यापि स्वदेश एवोपलम्भात् । अतः श्रात्रगत एव शब्दो गृह्यते । भ्रान्तिस्त्वेषा मुखे शब्द इति । न च गुणभूतस्य शब्दस्य संयोगलक्षणा प्राप्तिरुपपद्यत इति । समवायलक्षणैव तस्य प्राप्तिः । एवञ्च शब्दगुणत्वाच्छोत्रस्य, यच्छब्दगुणकं द्रव्यमाकाशपदावेदनीयम्, तदेव श्रोत्रमिति सिद्धम् । ननु पार्थिवो कर्णशष्कुली श्रोत्रमस्तु, संयुक्तसमवायेन चाऽकाशगतं शब्दमुपलभताम् । नैतदेवम् । न हि साक्षात् 814प्राप्तिसम्भवे प्रणालीसमाश्रयणमुपपन्नम् । नापि 815त्र्यात्मकं शरीरं 816गुणान्तरप्रादुर्भावप्रसङ्गात्817 / भू-जल-तेजांसि हि यथाक्रममनुष्णाशीत-शीतो-ष्णस्पर्शानि । तैरारब्धं द्रव्यं एतत्रयविलक्षणस्पर्शमापद्येत, चित्रपटवत् । यथा सितासितादितन्तुसमारब्धः पटस्तन्तुरूपविलक्षणरूपः, तथा शरीरमप्यारम्भकद्रव्यस्पर्शविलक्षणस्पर्शं भवेत् । अनुष्णाशीतस्पर्शञ्चैतदुपलभ्यते । 818एतेन द्व्यात्मकतापि निषिद्धा ॥ किञ्च गन्धस्य पार्थिवद्रव्यसमवेतस्यैकाकिनो गन्धान्तरारम्भकत्वानुपपत्तेरगन्धं शरीरं स्यात् । भू---तेजसोः, अप्तेजसोर्वाऽरम्भकत्वे ऽगन्धवत्वम्, अरसत्वमेवं वेदितव्यम् । अतो 819रूप-रस-गन्ध-स्पर्शयोगि शरीरं पार्थिवमेव । ज्ञानञ्च विशेषणुणः । कार्यद्रव्ये च विशेषगुणः कारणगुणपूर्वक एव, रूपादिवत् । न च कारणभूतेषु पार्थिवपरमाणुषु820 ज्ञानमस्ति । तदारब्धे द्रव्यान्तरे घटादावदर्शनात् । चार्वाकमतेन शङ्का-निरासौ । स्यादेतत्---मदशक्तिवच्चैतन्यमपीति । यथा--- 821मदशक्तिः पार्थिवेषु परमाणुष्वसत्यपि तदारब्धे कार्यद्रव्ये सुराख्ये निष्पद्यते, तथा चैतन्यमपि निष्पत्स्यत इति । तन्न । शक्तेरविशेषगुणत्वात् । शक्त्याख्यो हि हि गुणः सर्वद्रव्येषु तत्तत्कार्यविषयः कार्यसमधिगम्यो ऽभ्युपगम्यते । चैतन्यन्तु na822 देह्वादन्यत्र विद्यत इति, विशेषगुणो ऽसौ । अपि च द्रव्यान्तरसंयोगादकार्यभूतेषु पार्थिवपरमाणुष्वकारणगुणपूर्वको ऽपि मदशक्त्याख्यो गुणो नानुपपन्नः । तदादब्धे कार्यद्रव्ये सुराख्ये कारणगुणपूर्वक एव । चैतन्यन्तु न प्रत्येकं परमाणुष्वभ्युपगम्यते । तस्माच्छरीरादन्यस्य गुणो ज्ञानमिति, देहव्यतिरिक्तपुरुषानुमानं द्रष्टव्यम् । विज्ञानवादिमतेन शङ्का-निरासौ । 823स्यान्मतम्---गुणत्वमेव 824ज्ञानस्या सिद्धमिति । 825तन्न । द्रव्याश्रितत्वात्, निर्गुणतया च संयोगविभागौ प्रति निरपेक्षकारणत्वाभावेन गुणत्वसिद्धेः । न च वाच्यं द्रव्याश्रित826त्वमेवाप्रसिद्धमिति । कार्यत्वात् । न हि कार्यं 827किञ्चिदद्रव्यारितमात्मानं लभते । एवं सुखादिभ्यो ऽपि देहातिरिक्तपुरुषानुमानं वेदितव्यम् । अहङ्कारावलम्बनेन पुनर्देहात्मवादप्रत्यवस्थानम् । नैतदेवम् । "घटमहं jànàmã"ti 828j¤àturahaïkàràspadãbhåtatvàt"ahaü गच्छाम्यहं स्थूलः" इत्यादावह्वङ्कारस्य शरीर एव प्रवृत्त्यविवादाच्छरीरमेव प्रत्यक्षं ज्ञातृ प्रतीयते, प्रत्यक्षविरोधे चानुमानमात्मानं न लभत इति । वैशेषिकगुणो ऽपि ज्ञानं829नकारणगुणपूर्वकमिति, पार्थिवपरमाणुष्वविद्यमानमपि ज्ञानं शरीरे सम्भविष्यतीति, न शरीरादन्यस्यानुमानम् । ननु शरीरस्य चैतन्ये मृतशरीरे ऽपि तत् स्यात् । न । तस्य विगुणत्वात् । मरणेन शरीरं विगुणमित्यविवादम् । ननु ममेदं शरीरमिति देहातिरिक्ते ऽह्वङ्कारो निविशते । न । अभेदे ऽपि 830भेदोपचारो ऽयं"÷ilàputrakasya ÷arãrami"tivat / अन्यथा ममाऽत्मेत्यपि 831व्यवदेशादात्मान्तरमप्याश्रीयेत । ये ऽपि च सुखादयः, te"càhaü sukhã"tyahaïkàraviùayasambandhi832तयावगम्यमानाश्शरीरसमवायिन एव, अतो न तद्व्यतिरेकिणमात्मानमनुमापयितुमीशते । शरीरविकारहेतुत्वाच्च तेषां सुतरां शरीरगुणत्वम्1 833न ह्यतद्गुणस्तं गुणिनं विकर्तुमुत्सहते ॥ विक्रियते हि शरीरं 834नयनविकासमुखप्रसादरोमहर्षादिभिः । सुखादिषूत्पन्नेषु तत्र शरीरे विकार्ये विकारं प्रति समवायिकारणभूते, तत्प्रत्यासन्नेनैवासमवायिकारणेनापि भवितु युक्तम् । न च शक्यं वक्तुं सुखादिमदात्मसंयोग एव शरीरसमवेतेषु विकारेष्वसमवायिकारणमस्त्विति, प्रमाणाभावात् । सिद्धे ह्यात्मनि स्यादेषा कल्पना, साध्ये त्वव्यवहितानामेव कारणतोचितेति, न देहातिरिक्तात्मानुमाने सुखादीनां 835सामर्थ्यम् । तन्निरासः । अत्रोच्यते---स्यादेतदेवं यदि देहातिरिक्तो नोपलभ्यते ज्ञाता । "घटमहमुपलभ" इति घटस्यानुभविता शरीरातिरिक्तः प्रतिभासते । शरीरं हि करचरणाद्यवयवयोगि836 / न च घटाद्यनुभवसमये तस्यावभासो ऽन्वयी । अवश्यञ्च ज्ञातुरवभासो मेयानुभवेष्वनुवर्तत इत्यास्थेयम् । अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात्837 / "अहं gacchàmã"ti प्रतिपत्तिसमये ऽपि प्रतिपत्ता शरीरातिरिक्तः 838प्रतिपत्तृस्वभावो गन्तारं देहं प्रतिपद्यमानः प्रतीयत एव । तत्र लाक्षणिको ऽहंशब्दानुविद्धस्तु शरीरे प्रत्ययः । ममाऽत्मेत्यत्रापि लाक्षणिकश्शरीर एव ममकारः । यसतु चेतनः, तत्रास्मच्छद्वो मुख्यः । न च शरीरं चेतनम्, 839चितिसमवायाभावात् । शरीरातिरिक्तवस्त्वन्तरसमवायिनी हि चेतना चकास्ति । नन्वात्मधर्मभूता चेच्चितिः, तर्हि विषयासंस्पर्शिनी कथं प्रतिविषयं विभज्यते । उच्यते---प्रतिभाससिद्धा तावच्चेतनसमवायिनी चितिः । अनागता---तीतसंवेदने च व्यक्तमेव विषयानाश्रितत्वम् । प्रतिकर्मप्रविभागस्तु 840व्यवहारानुगुणस्वभावत्वाच्चितेः । यद्व्यवहारानुगुणाया चितिः, तदीयासौ व्यपदिश्यत इति, न किञ्चिद्धीनम् । प्रत्यभिज्ञोपन्यासः । नन्वेवं प्रथमदर्शने ऽपि देहाद्व्यतिरेके सिद्धे"'न्येद्युर्दृष्टे 'paredyurahamidamadràkùami"ti प्रत्यभिज्ञोपन्यासो ऽनर्थकः । उच्यते---व्यतिरेकसिद्धावपि स्थिरतया क्रियावत्त्वसिद्धये । प्रत्यभिज्ञोपन्यस्ता । अस्थिरत्वे हि तत एव कादाचित्ककार्यसिद्धेः,तत्सिद्धये न क्रियानुमानं क्रमते । अक्रियस्य कर्तृतवम्, भेक्तृत्वञ्च 841काल्पनिकं स्यात् । कर्ता भोक्ता च यज्ञायुधिवाक्येनाऽक्षिप्तस्समर्थयितव्य इति, उपयुक्तः प्रत्यभिज्ञोपन्यासः । यदा चायमात्मा प्रत्यभिज्ञायते, तदा 842यो ऽसौ चिदात्मा तस्य धर्मः, नासौ तन्मात्रप्रभवः कदाचिदुदियात् । सदा सन्निहितकारणकं हि कार्यं न कादाचित्कं भवेत् । कारणासन्निधाननिबन्धनो हि 843कार्योदयव्याक्षेपः । तस्मादयमात्मा समवायिकारणभूतः किञ्चिदसमवायिकारणभतमपेक्षते । तत्र केचित्--- 844ज्ञानलक्षणं व्यापारान्तरं तत्समवेतमेवासमवायिकारणमाहुः । 845तत्त्वनुपपन्नमिति मन्यामहे । यतस्तस्यापि किञ्चिदसमवायिकारणमनुसरणीयम् । तच्च वरं चितेरेवास्तु, तच्चाऽत्ममनस्सन्निकर्षाख्यम् । तस्य चासमवायिकारणं 846मनस एव परिस्पन्दः । तस्याप्यात्ममनस्सन्निकर्षान्तरमात्मसमवेतं प्रयत्नम्, अदृष्टं वापेक्षमाणमसमवायिकारणम् । प्रयत्ना-दृष्टयोश्चाऽत्म-मनस्सन्निकर्षान्तरमेवेति, अनादिरेषा कार्यकारणपरम्परा बीजाङ्कुरवदिति वेदितव्यम् । मनसस्स्वीकारे प्रमाणोपन्यासः । मनसो ऽभ्युपगमे च सकलात्मगुणोदय एव प्रमाणम् । बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्ना-दृष्ट-संस्काराणां नवानामपि 847वैशेषिकात्मगुणा7nà848 मात्ममनस्संयोगेनैवोत्पत्तेः । तत्र बुद्धिस्स्वसंवेदनसिद्धा प्रमिति-स्मृतिरूपा । सुख-दुःखेच्छा-द्वेष-प्रयत्नास्तु मानसप्रत्यक्षवेद्याः । न च दुःखाभावमात्रं सुखम् । दुःखाभावस्य 849सुखानुपलम्भरूपत्वात् । 850तद्वियुक्तात्मोपलब्धेरेव दुःखानुपलम्भरूपत्वात्, अत्मोपलम्भातिरिक्तसुखोपलम्भाच्च । संस्कारस्य तु स्मृतिलक्षणमेव कार्यं 851गमकम् । अनुभूतविषय एव स्मृतिर्भवतीत्यनुभवाधीनं852 कञ्चिदात्मनो ऽतिशयमुपकल्पयति । अदृष्टन्तु धर्माधर्मलक्षणमागमैकगम्यम् । न च केवलादात्म-मनस्सन्निकर्षादेव रूपाद्यवगमः, अन्धादीनामभावादिति, चक्षुरादीनि बहिरिन्द्रियाण्यङ्गीक्रियन्ते । पञ्चधा च बाह्यरूपाद्युपलम्भलक्षणकार्यव्यवस्थापनात्पञ्च चक्षुरादीनि कल्प्यन्ते । मनःप्रभृतीनि षडिन्द्रियाणि यस्मिन्नायतन्ते, तदिन्द्रियायतनं शरीरम् । शरीरत्रैविध्यनिरूपणम्, उद्भिज्जशरीरस्य निराकरणञ्च । तच्च---जरायुजा-ण्डज-संस्वेदजभेदभिन्नं त्रिविधम् । उद्भिज्जन्तु शरीरं न भवत्येव । 853भोगानुपलम्भात्, तदायतनं हि तत्प्रयोजकम्, वृक्षादिकस्येन्द्रियायतनत्वे प्रमाणाभावात् । 854यदपि---" / श्मशाने जायते वृक्षः कङ्कगृध्रनिषेवितः" ॥ इति 855निषिद्धाचरणफलत्वस्मरणादुद्भिज्जं शरीरमवभाति856 / तदप्यनुपपन्नम् । 857तस्मिन्नंशे प्रमाणाभावात् । स्मृतेर्निर्मूलतया मुख्यार्थत्वानुपपत्तेः । न च वेद एव मूलमवकल्पते, अकार्यार्थत्वात् । 858नञ्विधेः निषिध्यमानानुष्ठाने प्रत्यवाय ityatràr''the ऽगमकत्वाभावात् । यद्यपि शंय्वधिकरण मी. द. 3.4.10. सिद्धान्तपर्यालोचनया निषिद्धादपि कुतश्चित्प्रत्यवायोदयः, तथापि वृक्षादिरूपशरीरफलतावसातुं न शक्यते, फलतयान्वयायोग्यत्वात् । यस्य ह्यन्वययोग्यत्वमवधारितम्, तस्य वाक्यार्थानुप्रवेशित्वम्, यस्य 859त्वन्वययोग्यत्वासम्भवः, तस्य 860वाक्यार्थानुप्रवेशितापि नास्ति,"वह्निना si¤cedi"tivat । यस्तु वेदे तथाभूतार्थप्रयोगः, स गौणः, लाक्षणिको वा वर्णनीय इति, अत्रापि गौण्या, लक्षणया वा वृत्त्या वर्णनीयम् । अतस्त्रिविधमेव शरीरम् । 861यत्पुनरपार्थिवमयोनिजं शरीरं केवलधर्माधिपत्यनिबन्धनं कैश्चिदभ्युपगम्यते, तत् सर्वशरीराणां पार्थिवत्वाव्यभिचारान्नानुमातुं शक्यते । मनोनिरूपणम् । सर्वशरीरेषु मनः, त्वक्चाविशिष्टमिन्द्रियद्वयम् । मनश्चान्तश्शरीरं परमाणुपरिमाणम् । तत् खलु द्रव्यभूतं संयोगगुणभागितयेष्यते । द्रव्यञ्च द्विविधम्---अनेकद्रव्यम्, अद्रव्यद्रव्यञ्चेति । तत्र मनसो ऽनेकद्रव्यत्वे कल्पनागौरवम्, आरम्यारम्भकद्रव्याभ्युपगमप्रसक्तेः । अद्रव्यद्रव्यत्वे ऽपि 862परममहत्वाभ्युपगम आत्मना सह 863संयोगासम्भवः । न हि 864परममहतोरपरिस्पन्दयोरनवयवयोश्च संयोगोपपत्तिः ॥ त्रिविध एव संयोगः---अन्यतरकर्मजः, उभयकर्मजः, संयोगजश्चेति । तस्मात् 865परमाणुपरिभाणं मनः । तच्च सदकारणत्वान्नित्यम् । आशुतरसञ्चारिचतत्, आशुतरेन्द्रियाधिष्ठानदर्शनात् । न हि तदनधिष्ठितमिन्द्रियं स्वविषयमवसाययितुमलम्, अन्यत्र व्यासक्तचित्तस्य विषयान्तराप्रतीतेः । तस्य मनसो ऽनादिर्धर्माधर्मापेक्षः क्षेत्रज्ञेन सह संयोगः, देहान्तरसंयोगश्च तस्माददृष्टापेक्षादात्ममनस्सन्निकर्षादुत्पन्नस्य कर्मणः प्रसादेन । सो ऽयमात्मा भोक्ता, भोगायतनं---शरीरम्, भोगसाधनानि---इन्द्रियाणि, भोग्याः---सुखादयः आन्तराः, बाह्याश्च पृथिव्यादयः, भुक्तिश्च---वित्तिः---सुखदुःखानुभवः, इति पञ्चसु विधासु सर्वं तत्त्वं परिसमाप्यते । आत्मनि प्रमाणनिरूपणम् । केन पुनः प्रमाणेनास्याऽत्मनः प्रमितिः,866 अप्रमीयमाणत्वे चास्य सत्तोपगमो निर्निबन्धनः । तते केचिदाहुः---मानसं प्रत्यक्षं सुखादिष्विवाऽत्मनि प्रमाणमिति । तदयुक्तमिति प्राभाकराः । न ह्येकस्य कर्तृत्वम्, कर्मत्वञ्च स्वापेक्षमुपपद्यते, स्वात्मनि क्रियावृत्तिविरोधात् । न चाहमिति संविद्वशेनाविरोधः, स्वयम्प्रकाशत्वेन, विषयप्रतीतिगोचरत्वेन वा तदुपपत्तेः । विषयैस्सहोपलम्भनियमश्चैवं सत्युपपन्नः । अन्ये मन्यन्ते---स्वप्रकाशाय हि प्रमाणमप्रकाशस्वभावेषु विषयेष्व पेक्ष्यते, प्रकाशस्वरसे स्वात्मनि प्रकाशापेक्षा मुधैव, संवित्तिवत् । संवित्तेस्स्वप्रकाशत्वविचारः । प्रमाणफलभूता हि संविन्त्तिरवश्यं स्वयम्प्रकाशाभ्युपगमनीया । अन्यथोत्पन्नायामपि तस्यामप्रकाशमानायां विषयाणां विदितत्वावेदने विदितत्वव्यवहारो न स्यात्, न च वाच्यं व्यवहारयोग्यतैव विषयेषु पुरुषस्य संवित्, सा व्यवहार उत्पन्ने फलेनानुमीयते । यतो व्यवहारप्रवृत्तेरपि पुरस्ताद्विदितत्वं विषयाणामनुसन्धीयत इति 867सर्वजनसम्मतमेतत् । नापि मानसप्रत्यक्षसमधिगमनीया संवित् । स्वयम्प्रकाशत्वेनाप्युपपत्तौ सत्याम्, तत्कल्पनायां प्रमाणाभावात् । विषयेषु हि स्थायिषु स्वयम्प्रकाशेष्वभ्युपगम्यमानेषु स्वापादिदशाः पुरुषाणामनुपपन्नास्स्युः । संविदि तु स्वयम्प्रकाशायां नैष दोष आपद्यते, स्वापादिषु तस्या एवासत्वात् । विषयास्तु प्रत्यभिज्ञाबललब्धस्थेमानः पुरुषाणां स्वापादिदशायामपि न सन्तीति न शक्यमभिधातुम् । ततस्ते परायत्तप्रकाशाः । संवित्तिस्तु स्वयम्प्रकाशेति, सिद्धो दृष्टान्तः । 868स्वयम्प्रकाशस्य सत्तोपगमो न प्रमाणान्तरायत्तः । एवञ्च तुरीये ऽपि प्रकाशो नोपरमते । अत एव च मोक्षस्य 869पुरुषैर्नेष्येत । एतदपि प्रामाणिकाग्रगण्या न साध्वित्याहुः । स्वरसप्रकाशत्वे पुरुषस्य जाग्रत्स्वप्नतुरीयेष्विव सुषुप्तावपि प्रकाशापत्तेः, स्वापस्तेभ्यो न भिद्येत । न हि स्वारसिकस्योच्छेदः, आवरणं वा सम्भवति । 872यत्विदं केनचित्प्रलप्यते-स्वारसिकमपि पार्थिवानामणूनां श्यामत्वं पाकपदावेदनीयेनाग्निसंयोगेन निवर्तत इति । तदसत् । यदकृतकं तत्सर्वमविनाशि दिगादिवत् । अकृतकश्च श्यामिमा पार्थिवानामणूनामित्यनुमानग्रस्तत्त्वान्नाऽदरणीयम् । स्वारसिकता च पार्थिवानामणूनां श्यामतया न सिद्धा, लौहित्यस्येव तस्यापि पाकजत्वोपगमात् । सदकारणत्वमेव 873नित्यत्वम् । अकारणमपि चेदनित्यम्, न नित्यलक्षणं 874किञ्चिदवकल्पते । स्वमतनिरूपणम् । तत्त्वविदस्त्वाचक्षते---नाऽत्मा विषयाननुविद्धो ऽवभासते, न च विषया बोद्धर्यनवभामाने भासन्त इति तावत् सिद्धम् । तत्र यदेतत् विषयेषु प्रामाणम्, तज्जनितैव या संवित् सा पुरुषं, स्वविषयांश्च विषयीकुर्वन्ती समुदीयते । तत्संवित्तिफलभागित्वे ऽपि पुरुषस्य न कर्मता, किन्तु कर्तृतैव गन्तृवत् । यथा---गमनफलसंयोगयोगिनो 'pi875 गन्तुर्न कर्मता, किन्तु कर्तृतैव, तथा बोद्धुरपि वेदितव्यम् । परसमवायिक्रियाफलयोगि हि कर्मेति कर्मज्ञाः । अत एव च सहोपलम्भनियमो ऽपि 876विषयवेत्तृसंवित्तीनामुपपन्नः । एवञ्च विषयवित्तिगोचरत्बादात्मनो विषयवेदनोपायोपरमात्877 स्वापादिष्वप्रकाशो युक्त eva878 / तुरीये ऽपि सम्भूतसकलोपलम्भोपाय आत्मा 879सन्मात्रावस्थ एवावतिष्ठते । दुःखनिवृत्तिरेव मोक्ष इति स्वमतवर्णनम् । न च मोक्षस्यापुरुषार्थता, सांसारिकविविधदुःखोपरमरूपत्त्वान्मोक्षस्य । दुःखोपरमो हि पुरुषैरर्थ्यते । न चेदं युक्तम्---यथा निखिलदुःखोपरमरूपत्वात् परमपुरुषार्थत्वम्, तथा 880सकलसुखोच्छेदरूपत्वादपुरुषार्थतापीति । यतः सांसारिकं सुखं विवेकिनस्साधनपरतन्त्रलक्षणतया, 881क्षयितालक्षणतया च दुःखकवलितं दुःखमेवेति मन्यमना नाऽत्यन्तमाद्रियन्ते । अत 882एव मोक्षायोत्तिष्ठन्ते । एवञ्च 883परमानन्दाभ्युपगमो ऽपि मन्दफल एव । न च प्रमाणमपि 884तत्रावकल्पते, श्रुतीनां सिद्धवस्तुबोधकत्वाभावात्, प्रत्यक्षविरोधश्च । न संसरन्तस्तथाविधमानन्दमनुभवन्ति । न चाभिभूततयाननुभवः । स्वारसिकस्य स्वयम्प्रकाशस्याऽनन्दस्याभिभवायोगात् । न च परमप्रेमास्पदतयाऽत्मन 885आनन्दरूपतासिद्धिः, आत्मनि प्रेमासिद्धेः । शरीरोपघाति हि दुःखोदयात्तदुपघातपरिहारं सर्वे प्रार्थयन्त इत्यात्मनि प्रेमाभिमानः । किञ्च संसारिणां स्वारसिकः परमानन्दो नानुभूतपूर्व इति, कथं तन्निबन्धनमात्मनि 886प्रेम । अतो विषयविशेषसम्भोगज887 एवाऽनन्द इति सुन्दरम् । मोक्षस्तु सांसारिकदुःखोपशमात्पुरुषार्थ इति पुष्कलम् । मण्डनमिश्रमतानुवादः । कः पुनरेष मोक्षः ? अविद्यास्तमय इति केचित् । यत् एकमेवाद्वितीयमसंसृष्टं सकलोपाधिपरिशुद्धं ब्रह्मतत्त्वम्, तत् अनाद्यविद्यावशेन शरीरादिसद्वितीयमिवोपाधिकलुषितमिवावभासमानं887 लब्धजीवव्यपदेशं सत्, बद्धमिव 888लक्ष्यते । अतो ऽनाद्यविद्यैव संसारः, निखिलविकल्पातीतपरिशुद्धविद्योदयात् तदस्तमय एव मोक्ष इति । तन्निरासः । 889तदिदं श्रद्धामात्रविजृम्भितमिति890 प्रमाणपरतन्त्राः । स्यादेतदेवं यद्यद्वैतं कस्यचित्प्रमाणस्य गोचरः । न चैतदित्थम्, न खल्वद्वैतं कस्य चित् प्रमाणस्य गोचरः । स्यान्मतम्, प्रत्यक्षमेव विधिमात्रोपक्षीणव्यापारमपरिस्पृष्टान्योन्यभेद891मद्वितीयमेकं तत्त्वं साक्षात्करोतीति । तदसत्---सत्यं विधायकमेव प्रत्यक्षम् । तच्च विदधदपि 892रूपं रूपतया, रसञ्च रसतया विदधाति, न पुनस्सर्वमेकता, 893यथा रूपे 894धारावाहिनी बुद्धिः, तथाभूतैव यदि रसे ऽपि स्यात्, तदा भवेदेव प्रत्यक्षेण895 साक्षात्कृतमद्वैतम् । न त्वेतदेवमिति सर्वप्रतिपत्तृस्वसंविदितम् । यच्च प्रमेयविकल्पेन सामान्यमेव वस्त्विति स्थापयित्वा, सत्ताया महासामान्यरूपत्वात् तावन्मात्रमेव सत्त्वमिति साधितम् । तदपि गगनग्रासकल्पम् । सत्त्वं न विशेषमात्रं वस्तु, सर्वत्रा । नवृत्तप्रतिभासप्रवेदनीयस्य सामान्यस्यापह्वोतुमशक्यत्वात् । नापि सामान्यविशेषात्मकमेकं896 वस्तु, एकस्य द्वेरूप्यविरोधात् सामान्यविशेषौ तु परस्परसम्बद्धे द्वे वस्तुनी प्रत्यक्षमवगाहते, तथा च कुतस्सत्ताद्वेतसिद्धिः । 897यथा च सामान्यविशेषयोर्जातिव्यक्त्योरिह प्रत्ययो नास्तीति, तथा जातिनिर्णये प्र.पं.पृ. 50 निर्णीतम् । 898न चाऽगमादेवाद्वैतसाधनम् । तन्न । आगमस्य कार्यैकविषयतया सिद्धे तत्त्वे प्रामाण्यानुपपत्तेः899 / अपि च वाक्यात्माऽगमः प्रमाणमिष्यते । 900तच्चानेकपदात्मकमनेकपदार्थात्मनि वाक्यार्थे धियमुपजनयत्, कथमद्वैतमवभासयेत् । athedamucyate"sa एष आदेशो नेति नेती" बृ. u. a. 3. ब्रा. मं. 6.टति 901सकलोपाधिनिषेधेन नानाभूतवस्त्वन्तरापाकरणादद्वैतमागमेन साध्यत इति । तदप्यसारम् । यः खल्वेष इति सद्रूपतया प्रत्यवमृष्टः पदार्थः, सो ऽसत्त्वापादकेन902 नञर्थेन सह सम्बद्धुमयोग्यः, अस्ति नास्तीतिवत् । अन्वयायोग्ययोश्च पदार्थयोरन्वयासम्भवान्न वाक्यार्थीभवनम् । 903एवन्तर्हि निराकृतानि सर्वाण्येव निषेधवाक्यानि । मन्द 904मैवं परिभावय । न हि निषेधवाक्येषु कस्यचिदात्यन्तिको निषेधः, किन्तु क्वचित्किञ्चिन्निषिध्यते । 905ब्रह्माद्वैताभिमानी तु भवानात्यन्तिकमेव निषेधमभिलषति । 906तथा च सो ऽयमात्मीय एव बाणो भवन्तं प्रहरति---"907लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यते । विधानमन्तरेणातो न निषेधस्य सम्भवः" ॥ [ब्र. सि. त. कां. श्लो. 2] इति । अतः प्रत्यक्षादिविरुद्धार्थत्वादद्वैतावबोधक आम्नायो न 908यथाश्रुतो वर्णयितुं न्याय्यः । 909यत्विदं प्रपञ्चेन प्रसाधितं910 --- प्रत्यक्षादिविरोधे ऽप्यागमस्यैव911 बलीयस्त्वम्, तद्वशेन प्रत्यक्षादीनामेव भ्रान्तता कल्पनीयेति । 912तदपि मनोरथमात्रम् । प्रत्यक्षादिविदोधे पदार्थानामन्वययोग्यताविरहादागमादर्थबोधस्यैव तद्विरोधे ऽनुदयात् । अतः प्रत्यक्षादिविरोधादागमे गौणी, लाक्षणिकी वा वृत्तिराश्रयितव्या913 / आनन्दादिश्रुतीनां स्वमतेन व्याख्या । 914तत्राऽनन्दादिश्रुतयस्स्वाभावकिदुःखाभावपरतया वर्णनीयाः, लौकिकानन्दस्याल्पतया, दुःखानुषक्ततया च व्याख्येयाः । एकत्वश्रुतयश्चैकस्मिन्नायतन एकस्यैव स्वामित्वमित्येवम्पराः । "915इन्द्रो मायाभिः पुरुरूप ईयते" इति, देहात्माभिमानेन जन्मनि जन्मनि भिन्न इवाऽभातीत्यर्थः । अनेकदेहपरिग्रहे ऽप्येक एवाऽत्मेति nànàtvaniùedhasyàr'thaþ / "sa916 एष नेत्येष नेती" ति च शरीरादीनामात्मत्वनिषेधस्तद्व्यतिरिक्तप्रतिपत्तिपरः । विज्ञानश्रुतयश्च 917चिच्छक्तियोगित्वाद्व्योमादिभ्यो विशेषाभिधानपराः । सर्वात्मश्रुतयश्च सर्वस्याऽत्मार्थत्वात् तादर्थ्यनिमित्तोपचाराः918 / 919"आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवती" बृ. u. 4a. मै. ब्रा. ति यदुच्यते, तत् आत्मज्ञानस्य परमपुरुषार्थमोक्षफलत्वात्, तस्मिन् विज्ञाते सर्वमेव ज्ञानं निष्फलमिति दर्शयितुमित्येषा दिक् । 920अथोच्येत---वित्तेर्भिन्नस्याप्रकाशात्मनः प्रकाश एवानुपपन्न इति । यद्यत् प्रकाशते, तत् तत् प्रकाशादभिन्नम्, प्रकाशात्मकञ्च ब्रह्म । अतो ब्रह्मात्मकं जगदिति सिद्धमद्वैतमिति । 921तदिदं स्वपक्षविरुद्धम् । कथमेवं बुद्धिमन्तो ऽभिदधति । एवं हि नानाभूतानामाकाराणां प्रकाशाभेदे प्रकाशस्यापि नानाभावापत्तेरद्वैतं दूरमपास्तम् । 922अथोच्येत---विविधो ऽयमाकारप्रपञ्चोविद्याध्यासवशादवभासत इति । एतदपि स्ववचनविरुद्धम् । सदात्मा प्रकाशः, तेन सहासदात्मान आकारास्तावदभिन्ना इति न घटते । तथा सत्यप्रकाशात्मानस्ते कथमिव प्रकाशेरन् । अपि चाप्रकाशात्मन एव 923प्रकाशस्सम्भवतीति 924बाह्यार्थसिद्धावुक्तम् । अत एषो ऽपि माहायानिकपक्षानुप्रवेशात्925 ब्रह्मवादिनां मोह एव । अपि चात्यन्तमसन्तं प्रपञ्चं कथमिवाविद्या प्रकाशयितुमलम् । न खल्वसत्ख्यातिरविद्या926, किन्त्वग्रहणरूपैवेति927 नयवीथ्यां 928साधितम्929 / अतो नाविद्यास्तमयो मोक्षः । स्वमतेन मोक्ष-तत्साधननिरूपणम् । 930आत्यन्तिकस्तु देहोच्छेदो निश्शेषधर्माधर्मपरिक्षयनिबन्धनो मोक्ष इति । युक्तम् । धर्माधर्मवशीकृतो हि जीवस्तासु तासु योनिषु संसरति । स तयोरेकान्तोच्छेदे व्यपगतदेहेन्द्रियसम्बन्धस्समुत्खातनिखिलसांसारिकदुःखानुबन्धो मुक्त इत्युच्यते । 931कथं पुनरशेषधर्माधर्मंपरिक्षयः । न तावदुपभोगेनैव । अनादिशरीरसन्ततिसञ्चितानां, भोगसमये ऽपि सञ्चीयमानानामनन्तानां कर्माशयानां क्षेप्तुमशक्तेः । उच्यते---यः खलु सांसारिकेभ्यो दुःखेभ्य उद्विग्नः तदनुषङ्गशबलेभ्यश्च सुखेभ्यो ऽपि विगतस्पृहो मोक्षायोत्तिष्ठते, स तावद्बन्धहेतुभूतेभ्यो निषिद्धेभ्यः प्रत्यवायहेतुभूतेभ्यः, काम्येभ्यो ऽभ्युदयसाधनेभ्यश्च निवर्तमानस्सन्नुत्पन्नपूर्वौ धर्माधर्मौ भोगेन क्षयं नयन्, शम-दम-ब्रह्म-चर्यादिकाङ्गोपबृंहितेनाऽत्मज्ञानेन932 "न स पुनरावर्तते" छा. u. a. 8 इत्यपुनरावृत्तये चोदितेन निश्शेषकर्माशयं नाशयनम् मुच्यते । न चापुनरावृत्तेरर्थवादतया वर्णनम्, आत्मज्ञानस्यापरार्थत्वात् । परार्थत्वे हि पर्णमयी । न्यायेन फलश्रुतिरर्थवादतया वर्ण्येत । ज्ञानविधेरपारार्थ्ये तु सैवाधिकारिविशेषणं रात्रिसत्रवत् ॥ न च कर्मविधिशेषभूतमात्मज्ञानम्, तस्यापरार्थत्वात्, परार्थत्वे प्रमाणाभावात, 933उपकारलक्षणशेषत्वनिराकरणादित्यलमतिविस्तरेण । स्वमतेनाऽत्मपरिमाणनिरूपणम् । ननु मुक्तस्यात्मनस्सकलोपलम्भातीतस्य934 सन्मात्रावस्थितौ किं प्रमाणम् ? उच्यते---सदकारणञ्च यत्, तदविनाशि गगनवत् । सदकारणश्चायमात्मेत्यविनाशित्वाद्ध्रुवत्वसिद्धिः935 / परममहत्त्वञ्चाऽत्मनः परिमाणं गगनवत् । यत्र यत्राऽत्मनो गुण उपलभ्यते, तत्र तत्र तावदात्म वर्तत इति प्रमाणसिद्धम् । गुणिनमन्तरेण गुणस्यावृत्तेः । तत्र ह्येष संशयः---किमसौ गत्व सन्निधीयते, उत गतिनिरपेक्ष एवेति । तत्र गतिसव्यपेक्षत्वाश्रयणे गतेस्तावत्कल्पना, तस्याश्चासमवायिकारणं कल्पनीयम् । न च तत्र किञ्चन प्रमाणमस्ति । अगच्छतो ऽपि सन्निधानोपपत्तेर्गगनवत् । अथोच्येत यत्रापि देहोन वर्तते, तत्रापि चेदात्मा सन्निधीयते, तदा शरीर इव तत्रापि तद्गुणानामुपलब्धिस्स्यादिति । तन्न । यतस्सर्वात्मगुणानामात्म-मनस्सन्निकर्षो ऽसमवायिकारणम् । स च संयोगो 936द्विष्ठतया मनो937-विरहेणान्यत्र न वर्तते । मनश्च शरीरस्यान्तरवतिष्ठत इत्युक्तम्938 / यत्रैव चासमवायिकारणम्, तत्रैव कार्यमिति न बहिरात्मनो गुणोपलम्भः । नन्वेवं शरीरस्यापि गतिकल्पनमप्रमाणकमेव । न । तस्यैकत्र सतो ऽन्यत्र दर्शनप्रसङ्गात् । आत्मनस्तु सतो ऽपि सकलकरणपथातीतस्य दर्शनप्रसक्तिरापादयितुमशक्येत्यगत्या सर्वसयोगिभिरात्मा संयुज्यते । तत्तु परममहत्त्वमन्तरेण न सम्भवतीति नाणुपरिमाणः, शरीरपरिमाणो वा । शरीरपरिमाणवत्त्वञ्च विना सावयवत्त्वमनुपपन्नम् । तादृशं हि महत्त्वं-अवयवबहुत्वमहत्त्व-प्रचयविशेषाणामन्यतमस्मिन्नायत्तम् । न चावयवकल्पना प्रमाणवती । ननु सर्वगतत्वे पुरुषस्य शरीरान्तरे ऽपि भोगप्रसङ्गः । मैवम् । यस्य यच्छरीरं, तस्य तद्भोगायतनम्, यानि च यस्येन्द्रियाणि, तानि तस्य भोगसाधनानीति, नाऽयतनान्तरे भोगप्रसङ्गः । आत्मनो विभुत्वे भोगसाङ्कर्यशङ्का-समाधाने । ननु शरीरेन्द्रियसम्बन्धव्यवस्थैव किन्निबन्धना । उच्यते---धर्माधर्मसम्बन्धनिबन्धनेति भवानवबुद्ध्यताम् । यदीयाभ्यां धर्माधर्माभ्यां यानि शरीरन्द्रियाण्युपात्तानि, तानि तस्यैव भोगसाधनानीति । धर्माधर्मव्यवस्थैव किमायत्तेति चेत् ? तदुपायभूतकर्मसम्बन्धायत्ता939 / कर्मसम्बन्धव्यवस्था तु तत्समवायिकारणभूतशरीरेन्द्रियसम्बन्धनिबन्धनेत्यनादितया शरीरेन्द्रियधर्माधर्मसन्ततेस्सर्वमुपपन्नम् । आत्मैकत्वशङ्का-निराकरणे ॥ आह्व---विभुत्वञ्चेदात्मनः, तदा सर्वशरीरेष्वेक एवाऽत्मास्तु940 गगनवत् । यथा गगनमेकमेव घट--मणिकादितत्तदनेकसम्बन्धि, तथाऽत्मापि किं नाभ्युपेयते, किं प्रतयायतनं भेदाभ्युपगमेन । उच्यते---यस्तावत्प्रतिपत्ता परायतनस्वामिनं स्वप्रयत्नपूर्वकात्मीयशरीरसमवेतकर्मसमानचेष्टादर्शनादनुमानतः प्रत्येति942 प्रयत्नवत्तया, नासौ तं ग्राहकैकरसतया, किन्तु ग्राह्यकोटिनिविष्टमनात्मभूतमेव । तेन 943प्रतीतिसिद्धत्वाद्भेदस्य, अलं भेदाभ्युपगमेनेति वचनमकिञ्चित्करम् । न हि 944परायतनस्वामिनि स्वमित्येवमनुमानमुदेतुमलम् । यथा मम शरीरे मदीयप्रयत्नपूर्विका चेष्टा, तथा परशरीरे ऽपि मत्प्रयत्ननिबन्धनैवेति प्रत्यक्षविरोधात् । प्रत्यक्षेण हि स्वात्मनि समवयन्प्रयत्न उपलभ्यते । न च परशरीरचेष्टानुगुणः प्रयत्नस्स्वात्मनि पुरुषाणां प्रत्यक्षीभवतीति, पर एव प्रयतिता परशरीरे ऽनुमीयते । नन्वेवमनुमानेन परात्मप्रतीतौ, kathamidamucyate"agçhyo न हि गृह्यते" बृ. u. a. 4. ब्रा. 2 ख. 4 इति । परेण न गृह्यत इत्येतदभिप्रायमेतद्भवतीत्युच्यतेग्राहकैकरसतया परेण न गृह्यत इति tasyàr'thaþ, तस्मान्न विरोधः । किञ्च नानाव्यवस्थाना नानाभूताः प्रतिक्षेत्रं पुरुषाः 945धर्मा-धर्म-सुखदुःखादिव्यवस्थादर्शनात् । अन्यथा ह्येकस्य धर्मा-धर्मादयस्सर्वस्य भवेयुः । ब्रह्मसिद्धिकृतो मतेन शङ्का । 946अत्र कश्चित्पण्डितमानी प्राऽह---काल्पनिकी सुखदुःखादिव्यवस्था भविष्यति । यथैकस्मिन्नेव शरीरे पादादिवेदनाव्यवस्था न व्यतिकीर्यते, तथा नानाशरीरेषु न व्यतिकरिष्यत इति । न हि पादगता वेदना शिरसि, न वा शिरोगता वेदना पादे । न च वेदना पादादिष्वेव समवैतीतिशक्यते वक्तुम्, तेषामज्ञत्वात् । ज्ञाता हि वेदनाभिस्सह सम्बध्यते, दुःखविशेषरूपत्वात् तासामिति । तन्निरसनम् । तदिदं बालजनमोहनमिति । वृद्धाः । "पादे मे वेदना,"शिरसि मे vedane"ti सर्ववेदनास्वेको दुःखी प्रकाशते । पादादिषु तु सन्तापादिकं समवैति । 947तत्र सन्तापस्तेजसा सह संयोगः, शूलस्तु वायुवा सहेति वातपित्त---श्लेष्मणां क्षोभजेषु सर्वेषु विकारेषु वेदितव्यम् । अचेतनानामपि पदादीनां पित्तादिसंयोगो न विरुध्यते । 943तज्जन्यं दुःखमात्मन्येव समवैति । अथोच्येत---यथा प्रतिबिम्बभाव एकस्यैव 949बिम्बस्य मणिकृपाणदर्पणाद्युपाधिवशेन, व्यवस्थितानि च श्यामत्वादीनि, तथैकस्याऽत्मनो नानाशरीरोपाधिवशेन सुखादयो व्यवतिष्ठन्त इति । तदयुक्तम्---श्यामत्वादीनामौपाधिकानामुपाधिवशवर्तित्वाद्विम्बसम्बन्धाभावात् । तेनैकधर्मिधर्माणां सतामेषा व्यवस्था सम्भवति । सुखादयस्तु नौपाधिकाः, किन्त्वात्मसमवायिन एवेत्येकात्मवर्तित्वेन950 व्यवस्थानुपपत्तिः । किञ्च सिद्धे व्यक्तमेकत्वे स्यादप्येषा कल्पना, na951 चाऽत्मैकत्वे प्रमाणमस्ति । एकपुरुषश्रुतयश्च प्रागेवोपवर्णितार्था इति, सिद्धं प्रतिक्षेत्रं नानाभूताः पुमांस इति । 952नानाविवादसन्दर्भतमस्सङ्घातभेदनः । एव शालिकानाथेन तत्त्वालोकः प्रवर्तितः ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां तत्त्वालोको नामाष्टमं प्रकरणं समाप्तम् ।