Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 7


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________



677 vimalāñjanaṃ nāma
saptamaṃ prakaraṇam /


prakaraṇārthapratijñā /
678apauruṣeye sambandhe siddhe śabdārthayordvayoḥ /
prāmāṇyaṃ vedavākyānāmiti sa pratipādyate // 1 //
iti /
yadi pauruṣeya eva śabdānāmarthaissaha sambandho bhavet, tadā pramāṇāntaragocareṣvevār'theṣu puruṣāṇāṃ saṅketakaraṇaśakteḥ, 679apūrvakāryātmani ca vedārthe 680pramāṇāntarāṇāmavakāśābhāvena tatra saṅketābhāvāt, asaṅketite 681cāvācakatvābhyupagamāt682 durlabhameva vedavākyānāṃ prāmāṇyamāpadyate683 iti, arthavānevāyamapauruṣeyaśabdārthasambandhapratipādanayatnaḥ /
vaiśaṣikamatena pūrvaḥ pakṣaḥ /
684tatra śabdārthasambandhaṃ poruṣeyaṃ pracakṣate /
jagadīśvaranirmāṇāṃ vadanto vedavādinaḥ // 2 //
iti /
anādau hi vṛddhavyavahāraparamparāyāṃ satyāṃ 685vṛddhavyavahārasiddho vācyavācakabhāvaśśabdārthayorapauruṣeyaḥ prasidhyet /
tathāhi---vṛddhānāṃ svārthena 686vyavaharamāṇānāṃ vākyamupaśṛṇvanto bālāśśabdaśravaṇasamanantarabhāvinā ceṣṭāviśeṣeṇaviśiṣṭārthaviṣayāṃ 687manīṣāmākalayanto688vācakatāṃ śabdasyādhyavasyanti, te 'pi vṛddhā yadā bālā āsan, tadā te 'pyanayaiva diśā vyutpadyante sma /
yebhyaśca vṛddhebhyaste vyutpattimalabhanta, te 'pyanayaiva diśā vyutpattimalabhanta, te 'pyanyebhyo vṛddhebhya iti, vināpi saṅketayitāraṃ puruṣam, upapadyata eva śabdārthayoranādivṛ689ddhavyavahārasiddhassambandhaḥ690 /
vṛddhavyavahārasyānāditvākṣepaḥ /
no khalvanāditaiva 691vṛddhavyavahāraparamparāyā upapattimatī /
tathā hi--- vidāṅkurvantu bhavantastanubhuvanādikaṃ sarvaṃ sāvayavamavasīyate /
yacca nāma sāvayavaṃ, tadavayavavyatiṣaṅgasamāsāditātmalābham692 /
paśyāmo vayaṃ tantuvyatiṣaṅgasamāsāditātmalābhaṃ paṭam, kaṭañca vīṇāsaṃyogasampāditasattākaṃ sāvayavam /
eṣā dik antyāvayavibhyo 'vatarantī ādvyaṇukamavatiṣṭhate /
paramāṇvośca parasparasaṃyogo niyato 'nyatarakarmajaḥ, ubhayakarmajo vābhyupagamanīyaḥ /
karma ca paramāṇuṣvadṛṣṭavatkṣetrajñasaṃyogāt pratijñāyate /
taduktaṃ"aṇumanasoścā'dyaṃ karmetyadṛṣṭakāritam" vai. da. a. 5. ā. 2. sū. 13 iti /
anyasya kāraṇasyābhāvāt /
na cādṛṣṭamalabdhasvavṛtti kāryāya paryāptam, acetanatvāt vāsīvat /
na ca cetanānadhiṣṭhitamacetanaṃ vṛttimupalabhate /
na khalvanadhiṣṭhitā vāsī vardhakinā vardhanāya pravartate /
tadevamadṛṣṭaṃ kṣetrāsamavāyi cetanādhiṣṭhitaṃ kāryāya 694paryāptamiti darśanabalenāvaśyamabhyupagamanīyama695 /
na cedamiha cintanīyam---ya eva kṣetrajñāḥ, ta eva teṣāmadṛṣṭānāmadhiṣṭhātāro696 bhaveyuriti, teṣāmajñatvāt /
na hi te svasamavāyinī api dharmādharmalakṣaṇe 'dṛṣṭe svarūpataḥ, kāryato vā veditumīśate /
ya eva ca yat svarūpataḥ, kāryato vā veditumīṣṭe, sa eva tasyādhiṣṭhātā /
yathā---takṣā vāsyāḥ /
tasmādanyaḥ kṣetrajñebhyassakalakṣetrajñasamavāyidharmādharmalakṣaṇādṛṣṭasākṣātkaraṇagocarācintanīyaśaktivibhavaḥ ko 'pi cetanātiśayo 'dhiṣṭhātā 697nityapratiṣṭhitassvatantro 'bhyupagantavyaḥ /
na cedaṃ vācyaṃ kena pramāṇena tasya kṣetrajñeṣvasambhāvinī dharmādharmasākṣātkaraṇaśaktiravagamyata iti /
yata eva pramāṇāt tasya sadbhāvo 'vagamyate, tata eva tasya jñānaśaktirapyavagamyata iti, antarbhāvitajñānaśaktirevāsau sāmānyatodṛṣṭānumānasya gocaraḥ /
ata eva kathamasāvadhiṣṭhāsyatītyasyāpi paryanuyogasyānavakāśaḥ /
kiṃ tasyādhiṣṭhāne prayojanamiti yo 'yamapi paryanuyogaḥ, sa cetanātiśayānumānāṅgīkaraṇena parākṛtaḥ /
kṣetrajño hi cetanassvaprayojanamuddiśya pravartate /
sa ca kṣetrajñavilakṣaṇo 'napekṣitaprayojana eva svatantraḥ pravartate /
ata eva svātantryāt 698kadācit tasya pravṛttirupapattimatī /
svātantryamapi tasya sattānumānasamadhigamyameveti, na 699pṛthakpramāṇasavyapekṣam /
atassiddhaṃ tatprabhavasya tanubhuvanāderādimattvamutpattimattvañca, tathā'dimattayā vināśitvam /
kṛtakā hi bhāvā dhruvabhāvivināśāḥ, tathā dṛṣṭacarā ghaṭādaya iti, nānāditvaṃ vṛddhavyavahāraparamparāyāḥ /
tena 700puruṣasaṅketādeva 701śabdasyār'thapratipattihetutvamāstheyam /
saṅketanibandhanaṃ vācakatvamitiśaṅkā /
api ca 702devadattādipadeṣvavivādā tāvatpuruṣasaṅketanibandhanā vācakatā /
taddarśanādgavādiśabdanāmapi tathāvidhatmevānumātumucitam /
ayameva hi sāmānyatodṛṣṭasya viṣayo---yadanyatra dṛṣṭam, anyatrānumīyate /
ayameva hi sāmānyatodṛṣṭasya viṣayo---yadanyatra dṛṣṭam, anyatrānumīyate /
devadattādipadeṣu svābhāvikaṃ svārthabodhakatbamityapi na samīcīnam, pramāṇābhāvāt, 703puruṣasaṅketānapekṣatvaprasaṅgācca /
na ca niyame saṅketasya vyāpāraḥ, prāksaṅketādaniyatārthapratyayodayaprasaṅgāt /
kleśamātraphalamidamucyate---gavādiṣvapiniyatārthapratipattiḥ puruṣasaṅketāyattaiva, svābhāvikī tu 704svārthapratipādanaśaktirupayoginyeva viśiṣṭārthapratipattāvityalamamunā pratipannārthavighātinā vādenātinirbandhena /
kiñca yathoditapramāṇabalasiddhe bhagavati sakalajagannirmāṇaikapravīṇe dharmādharmayossākṣātkartari705 tatkartṛkatvenāpi706 sidhyati vedānāmapūrver'the prāmāṇyamiti, mīmāṃsakānāṃ vidveṣamātranibandhano 'yaṃ pauruṣeyatvapakṣapratikṣepaḥ, mantrārthavādānāñca bhūyasāmamumarthamajjasā vadatāmanyathā varṇanamiti /
siddhāntaḥ /
707autpattikastu sambandhaśśabdasyār'thena 708sammataḥ /
vṛddhasaṃvyavahārasya pravāhānāditā yataḥ // 3 //
iti //
vedārthavidāmagragaṇyasya bhagavatassakalanayanidherjaiminerapauruṣeyaśśabdasyār'thena sambandho 'bhimataḥ /
sa hi mene---yadyapi 709devadattādiśabdānāṃ puruṣasaṅketanibandhanaṃ vācakatvam, tathāpi gavādipadeṣvanumānaṃ na śakyate kartum /
arthapratipattilakṣaṇasya kāryasyānyathāpyupapatteranaikāntikatvāditi /
vṛddhavyavahāranibandhanāddhi svārthe vācakatvaśaktijñānādapi bālānāṃ śabdārthapratipattirdṛśyate /
tenaikāntatassaṅketa eva kalpayituṃ na śakyate /
api ca śaktijñānamātranibandhanā 710gavādiśabdānāmarthapratipattiriti pratyakṣamevaitat /
na ca pratyakṣe sati kāraṇe kāraṇāntaramanumātuṃ śakyate /
devadattādipadeṣu tu yasya saṅketanibandhanār'thapratipattirbhavati, tasya saṅketa eva kāraṇam /
teṣvapi ye vyavahāradarśanādeva vācakatāmavagamyār'thaṃ pratipadyante, teṣāmapi vyavahāradarśanaprasūtaṃ śaktijñānamevār'thapratipattikāraṇam, na saṅketaḥ /
kintu tatra saṅketapūrvaka eva vyavahāraḥ, arthapratipattiśca, tathā tatpūrvakamapi vācakatvajñānam /
gavādipadeṣu tu sarveṣāṃ śaktijñānādeva vyavahārasambhavādarthāvagatiriti vaiṣamyam /
nanu devadattādipadeṣu 71ma1saṅketadarśanāt, kimiti gavādipadeṣvapi pūrvabhāvī saṅketa eva na kalpyate /
na /
pratyanumānagrastatvāt /
śakyate hi tatraivamanumānaṃ sambhāvayitum---pūrve hi pumāṃso gavādiśabdānāṃ sāsnādimatyarthe vṛddhavyavahārasiddhaśaktijñānādarthapratipattimanto gavādiśabdebhyassāsnādimadarthapratipattiyogitvādadhunātanapuruṣavadit i /
tadevaṃ pratyanumānena712 niraste 'numāne, 713pramāṇavirahādapauruṣeyatvameva sidhyati śabdārthasambandhasya714 /
ata idamapahastitam /
yadāhurbāhyāḥ---"yajjātīyo yatassiddhassa tasmādagnikāṣṭhavat /
715adṛṣṭaheturapyanyastadbhavassampratīye" //
pra. vā. pari. 3. ślo. 243 iti /
vṛddhavyavahārasyānāditvasamarthanam /
nanu siddhyedayaṃ manoratho yadi vṛddhavyavahāraparamparāyā anāditā syāt, sā tu prācīnanayanivāritā iti /
atra vadāmaḥ /
bhavatu sāvayavaṃ sarvamavayavasaṃyogārabdhasattākam, avayavasaṃyogāpāye vinaśvaramiti ca /
tathāpyekadaiva 716sakalasya sambhavaḥ, vināśaścetyatra nāsti717pramāṇam /
pratyuta yathādarśanamidameva tāvadavasātumucitam---krameṇa codayaḥ, krameṇa vilayaśceti /
kiñca yathādyatanā janā mātṛpitṛsaṃyoganibandhanātmalābhāḥ, tathā pūrve 'pi janā janatvāditi śakyamevānumātum /
na cāyamayonijānāṃ kevalena dharmādhipatyena, adharmādhipatyena ca saṃsvedajānāmiva sambhavo ghaṭate /
jarāyujā---ṇḍajānāṃ tathā taddarśanābhāvāt718 /
dṛṣṭānusāri hi sarvatrānumānam /
tena saṃsvedajeṣu niyamena dṛṣṭaṃ na jarāyujā---ṇḍajayorapyayonijatvaṃ śakyate 'numātum /
na hi pāṇḍaramātreṇa bāṣpādapi vahneranumānam /
kintu yādṛśameva pāṇḍaradravyaṃ niyamena vahniniyataṃ pratipannam, tādṛśameva tasyānumāpakamucitam /
īśvaranirākaraṇam /
yaccedamuditaṃ719 dharmādharmau cetanātiśayādhiṣṭhitāviti, tadapyasiddhameva /
yasyaiva tau kṣaitrajñasya, sa evādhiṣṭhātāstu /
athājñatvāttasyādhiṣṭhātṛtvaṃ720 nopapadyata iti cet, tarhyanyasyāpi kathamupapadyate /
na hi tasyāpi parapuruṣavarti dharmādharmajñānamupapadyate, kāraṇābhāvāt /
na hi tasyendriyāṇi kāraṇam, indriyāṇāṃ tatra 721sāmarthyādarśanāt /
na ca kevalaṃ manaḥ, kevalasya manaso 722bāhyeṣvapravṛtteḥ /
na hi 723dharmādharmarahitasyeśvarasyendriyamanassambandho bhavati, dharmādharmanibandhanatvāt tatsambandhasya /
atha kāraṇamanyadeveśvarabuddheḥ /
tadayuktam /
prasiddhakāraṇatvādbuddheḥ /
prasiddhāni hi kāraṇāni buddheḥ /
yatkāraṇaṃ hi yatkarayaṃ dṛṣṭam, tatkāraṇakameva taditi yuktam /
anyathā cetanādhiṣṭhitā vāsī dṛṣṭeti, kathaṃ dharmādharmayorapi tadadhiṣṭhitatvaṃ bhaviṣyati /
athākāraṇā nityaiveśvarabuddhiriti cet /
tadapyasundaram /
buddhitattvasya nityatvābhāvāt /
nityā satī buddhireva na syāt /
buddhimatā cādhiṣṭhānaṃ dṛṣṭam, na punaranyena /
athādṛṣṭamapi buddhernityatvamaṅgīkriyate, tadā cetanānadhiṣṭhitatvameva kimiti nāṅgīkriyate /
atha siddhe 'dhiṣṭhātṛtve, jñānamapi kalpyata iti /
724tadayuktam /
725jñānādyananubaddhasyādhiṣṭhātṛtvasya kāraṇābhāvāt pratikṣipte jñāne satyanumātumaśakteḥ /
tena śakyajñānamevācetanaṃ cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā, tathādarśanāt /
takṣādayo hi śakyajñānānyeva vāsyādīnyadhitiṣṭhanto dṛśyante, nānyāni /
api cādhiṣṭhānārtho 'pi cintanīyaḥ /
na tāvatsaṃyogaḥ, guṇatvena dharmādharmayossaṃyogābhāvāt /
samavāyo 'pi parapuruṣasamavāyinordharmādharmayorīśvaraṃ pratyanupapannaḥ /
vāsyādiṣu tu takṣādīnāṃ karasaṃyogādirevādhiṣṭhānam /
tathā pravṛttirapi kīdṛśī /
na tāvat kriyā, guṇabhūtayordharmādharmayoḥ kriyābhāvāt /
utpattiścet, tarhi sā kṣetrajñādeva samavāyikāraṇāt, ātmamanassaṃyogāccāsamavāyikāraṇādabhisandhyādinimittakāraṇopagṛhītāditi /
phaladānamiti cet /
na deśakālāvasthādisahakārisahitābhyāṃ 726dharmādharmābhyāmeva phalam, na cetanavyāpārāpekṣam /
vaiśeṣikābhimateśvaranirāsaḥ //
yadapi kecidāhuḥ---paramāṇava eveśvarecchāvaśena pravartanta iti /
tadapi na yuktam /
kvacittathāvidhasyādhiṣṭhānasyādarśanāt /
śarīre tathādarśanamiti cet /
na /
tasya kṣetrajñadharmādharmaparigṛhītatvāt727 /
na paramāṇava eveśvaradharmādharmaparigṛhītāḥ, na ca tasyecchāmātreṇa pravṛttiḥ, kintu prayatnavaśāt /
na cecchāyāmapi heturasti /
na ca nityaivecchā, 728nityaṃ pravṛttiprasaṅgāt /
api ca yathācetanatvāccetanādhiṣṭhitatvamanumīyate, tathā prayojanābhāvādapyanadhiṣṭhānamiti jñāyate /
kataradatrānumānaṃ balīya iti 729cintayāmaḥ /
tena yatraiva prayojanaṃ, 730tadevācetanaṃ731 cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā732, tathādarśanāt /
api ca vyāptigrahaṇapūrvakamanumānam, anvayavyatirekābhyāñca vyāptiravagamyate /
yathā ca cetano 'dhiṣṭhāteti pratīyate, tathā vigrahādimānapi /
tenānumānaṃ pravartamānaṃ tathāvidhamevānumāpayet /
na ca tasya dharmādharmau, paramāṇūn vā pratyadhiṣṭhātṛtopapadyata ityanadhiṣṭhānameva /
tena vigrahādimadadhiṣṭhānayogyamevācetanaṃ cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā /
nanvevaṃ sati prasiddhasyāpi 733dhūmādyanumānasyocchedaḥ prāpnoti /
tathābhūtena hi mahānasādivartinā vyāptiravagatā, na tathāvidhasyānumānam /
yathāvidhasyānumānam, na tathāvidhasya vyāptidhīsamaye 'navadhāraṇamiti /
tadayuktam--deśakālādyupādhiparityāgena hi sāmānyena sambandhagrahaṇam /
tenehāpi bhavatyeva yadvāsyādiṣu dṛṣṭam, tat dharmādharmayorapīti /
yādṛśantu rūpaṃ vyāpakamupalabhyate, tadevānumātuṃ śakyate, nānyat /
iha ca vigrahavattvādyapi vyāptyanupraveśīti, tadanumātavyam /
na ca tadanumātuṃ śakyata iti cet /
varaṃ cetanānumānatyāgaḥ734tadananubaddhasya 735tasyānumānāt /
teneśvarasya 736sarvajñatānumāne hetvabhāvena jñānābhāvaniścayāt /
tenānādireva vṛddhavyavahāraparamparā śabdārthāvagame hetuḥ /
na ca sṛṣṭyādāvīśvarakṛtassaṅketaḥ, saṅketasyaiva kartumaśakteḥ /
na khalvadyatanā janāḥ 737saṅketavākyasyār'thamanavabudhyamānāssaṅketaṃ pratipadyante /
tasmādanādireva738 vṛddhavyavahāraparamparābhyupagamanīyā /
evaṃ puruṣasya dharmapratītiṃ prati śabdamantareṇopāyābhāvānna pauruṣayatve vedasyā739pūrvakāryātmake vedārthe prāmāṇyopapattiriti, 740vedasyāpauruṣeyatvāśrayaṇam /
vedānāmapauruṣeyatvanirūpaṇam /
kathamapauruṣeyatvaṃ vedānām /
ucyate--- 741karturasmaraṇāt /
na cānumānamapi karturupapadyate /
pramāṇāntareṇāpratīter'the742 puraṇāṇāṃ vākyasya racanāyāmaśakteḥ /
kāṭhakādisamākhyāpi kartṛsadbhāvaṃ ja 743sādhayitumalam /
744pravacanenāpi tadupapatteḥ /
mantrārthavādāstu na svātantryeṇār'thamavagamayitumīśate, kintu vidhyuddeśānusāreṇa tadanuguṇamarthamiti, na siddhārthapratipādane teṣāṃ prāmāṇyamiti, siddhamapauruṣeyatvaṃ śabdārthasambandhasyeti /
dustarkatimiraṃ bhettuṃ śiṣyāṇāṃ dṛṣṭirodhakam /
idaṃ śālikanāthena vihitaṃ 745milāñjanam //

iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ vimalāñjanaṃ nāma saptamaṃ prakaraṇaṃ samāptam /