Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 7 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ 677 vimaläjanaæ नाम सप्तमं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । 678अपौरुषेये सम्बन्धे सिद्धे शब्दार्थयोर्द्वयोः । प्रामाण्यं वेदवाक्यानामिति स प्रतिपाद्यते ॥ 1 ॥ इति । यदि पौरुषेय एव शब्दानामर्थैस्सह सम्बन्धो भवेत्, तदा pramÃïÃntaragocare«vevÃr'the«u पुरुषाणां सङ्केतकरणशक्तेः, 679अपूर्वकार्यात्मनि च वेदार्थे 680प्रमाणान्तराणामवकाशाभावेन तत्र सङ्केताभावात्, असङ्केतिते 681चावाचकत्वाभ्युपगमात्682 दुर्लभमेव वेदवाक्यानां प्रामाण्यमापद्यते683 इति, अर्थवानेवायमपौरुषेयशब्दार्थसम्बन्धप्रतिपादनयत्नः । वैशषिकमतेन पूर्वः पक्षः । 684तत्र शब्दार्थसम्बन्धं पोरुषेयं प्रचक्षते । जगदीश्वरनिर्माणां वदन्तो वेदवादिनः ॥ 2 ॥ इति । अनादौ हि वृद्धव्यवहारपरम्परायां सत्यां 685वृद्धव्यवहारसिद्धो वाच्यवाचकभावश्शब्दार्थयोरपौरुषेयः प्रसिध्येत् । तथाहि---वृद्धानां स्वार्थेन 686व्यवहरमाणानां वाक्यमुपशृण्वन्तो बालाश्शब्दश्रवणसमनन्तरभाविना चेष्टाविशेषेणविशिष्टार्थविषयां 687मनीषामाकलयन्तो688वाचकतां शब्दस्याध्यवस्यन्ति, ते ऽपि वृद्धा यदा बाला आसन्, तदा ते ऽप्यनयैव दिशा व्युत्पद्यन्ते स्म । येभ्यश्च वृद्धेभ्यस्ते व्युत्पत्तिमलभन्त, ते ऽप्यनयैव दिशा व्युत्पत्तिमलभन्त, ते ऽप्यन्येभ्यो वृद्धेभ्य इति, विनापि सङ्केतयितारं पुरुषम्, उपपद्यत एव शब्दार्थयोरनादिवृ689द्धव्यवहारसिद्धस्सम्बन्धः690 / वृद्धव्यवहारस्यानादित्वाक्षेपः । नो खल्वनादितैव 691वृद्धव्यवहारपरम्पराया उपपत्तिमती । तथा हि--- विदाङ्कुर्वन्तु भवन्तस्तनुभुवनादिकं सर्वं सावयवमवसीयते । यच्च नाम सावयवं, तदवयवव्यतिषङ्गसमासादितात्मलाभम्692 / पश्यामो वयं तन्तुव्यतिषङ्गसमासादितात्मलाभं पटम्, कटञ्च वीणासंयोगसम्पादितसत्ताकं सावयवम् । एषा दिक् अन्त्यावयविभ्यो ऽवतरन्ती आद्व्यणुकमवतिष्ठते । परमाण्वोश्च परस्परसंयोगो नियतो ऽन्यतरकर्मजः, उभयकर्मजो वाभ्युपगमनीयः । कर्म च परमाणुष्वदृष्टवत्क्षेत्रज्ञसंयोगात् प्रतिज्ञायते । taduktaæ"aïumanasoÓcÃ'dyaæ कर्मेत्यदृष्टकारितम्" वै. द. a. 5. Ã. 2. सू. 13 इति । अन्यस्य कारणस्याभावात् । न चादृष्टमलब्धस्ववृत्ति कार्याय पर्याप्तम्, अचेतनत्वात् वासीवत् । न च चेतनानधिष्ठितमचेतनं वृत्तिमुपलभते । न खल्वनधिष्ठिता वासी वर्धकिना वर्धनाय प्रवर्तते । तदेवमदृष्टं क्षेत्रासमवायि चेतनाधिष्ठितं कार्याय 694पर्याप्तमिति दर्शनबलेनावश्यमभ्युपगमनीयम695 / न चेदमिह चिन्तनीयम्---य एव क्षेत्रज्ञाः, त एव तेषामदृष्टानामधिष्ठातारो696 भवेयुरिति, तेषामज्ञत्वात् । न हि ते स्वसमवायिनी अपि धर्माधर्मलक्षणे ऽदृष्टे स्वरूपतः, कार्यतो वा वेदितुमीशते । य एव च यत् स्वरूपतः, कार्यतो वा वेदितुमीष्टे, स एव तस्याधिष्ठाता । यथा---तक्षा वास्याः । तस्मादन्यः क्षेत्रज्ञेभ्यस्सकलक्षेत्रज्ञसमवायिधर्माधर्मलक्षणादृष्टसाक्षात्करणगोचराचिन्तनीयशक्तिविभवः को ऽपि चेतनातिशयो ऽधिष्ठाता 697नित्यप्रतिष्ठितस्स्वतन्त्रो ऽभ्युपगन्तव्यः । न चेदं वाच्यं केन प्रमाणेन तस्य क्षेत्रज्ञेष्वसम्भाविनी धर्माधर्मसाक्षात्करणशक्तिरवगम्यत इति । यत एव प्रमाणात् तस्य सद्भावो ऽवगम्यते, तत एव तस्य ज्ञानशक्तिरप्यवगम्यत इति, अन्तर्भावितज्ञानशक्तिरेवासौ सामान्यतोदृष्टानुमानस्य गोचरः । अत एव कथमसावधिष्ठास्यतीत्यस्यापि पर्यनुयोगस्यानवकाशः । किं तस्याधिष्ठाने प्रयोजनमिति यो ऽयमपि पर्यनुयोगः, स चेतनातिशयानुमानाङ्गीकरणेन पराकृतः । क्षेत्रज्ञो हि चेतनस्स्वप्रयोजनमुद्दिश्य प्रवर्तते । स च क्षेत्रज्ञविलक्षणो ऽनपेक्षितप्रयोजन एव स्वतन्त्रः प्रवर्तते । अत एव स्वातन्त्र्यात् 698कदाचित् तस्य प्रवृत्तिरुपपत्तिमती । स्वातन्त्र्यमपि तस्य सत्तानुमानसमधिगम्यमेवेति, न 699पृथक्प्रमाणसव्यपेक्षम् । अतस्सिद्धं तत्प्रभवस्य तनुभुवनादेरादिमत्त्वमुत्पत्तिमत्त्वञ्च, तथाऽदिमत्तया विनाशित्वम् । कृतका हि भावा ध्रुवभाविविनाशाः, तथा दृष्टचरा घटादय इति, नानादित्वं वृद्धव्यवहारपरम्परायाः । तेन 700पुरुषसङ्केतादेव 701ÓabdasyÃr'thapratipattihetutvamÃstheyam / सङ्केतनिबन्धनं वाचकत्वमितिशङ्का । अपि च 702देवदत्तादिपदेष्वविवादा तावत्पुरुषसङ्केतनिबन्धना वाचकता । तद्दर्शनाद्गवादिशब्दनामपि तथाविधत्मेवानुमातुमुचितम् । अयमेव हि सामान्यतोदृष्टस्य विषयो---यदन्यत्र दृष्टम्, अन्यत्रानुमीयते । अयमेव हि सामान्यतोदृष्टस्य विषयो---यदन्यत्र दृष्टम्, अन्यत्रानुमीयते । देवदत्तादिपदेषु स्वाभाविकं स्वार्थबोधकत्बमित्यपि न समीचीनम्, प्रमाणाभावात्, 703पुरुषसङ्केतानपेक्षत्वप्रसङ्गाच्च । न च नियमे सङ्केतस्य व्यापारः, प्राक्सङ्केतादनियतार्थप्रत्ययोदयप्रसङ्गात् । क्लेशमात्रफलमिदमुच्यते---गवादिष्वपिनियतार्थप्रतिपत्तिः पुरुषसङ्केतायत्तैव, स्वाभाविकी तु 704स्वार्थप्रतिपादनशक्तिरुपयोगिन्येव विशिष्टार्थप्रतिपत्तावित्यलममुना प्रतिपन्नार्थविघातिना वादेनातिनिर्बन्धेन । किञ्च यथोदितप्रमाणबलसिद्धे भगवति सकलजगन्निर्माणैकप्रवीणे धर्माधर्मयोस्साक्षात्कर्तरि705 तत्कर्तृकत्वेनापि706 सिध्यति vedÃnÃmapÆrver'the प्रामाण्यमिति, मीमांसकानां विद्वेषमात्रनिबन्धनो ऽयं पौरुषेयत्वपक्षप्रतिक्षेपः, mantrÃrthavÃdÃnäca भूयसाममुमर्थमज्जसा वदतामन्यथा वर्णनमिति । सिद्धान्तः । 707औत्पत्तिकस्तु sambandhaÓÓabdasyÃr'thena 708सम्मतः । वृद्धसंव्यवहारस्य प्रवाहानादिता यतः ॥ 3 ॥ इति ॥ वेदार्थविदामग्रगण्यस्य bhagavatassakalanayanidherjaiminerapauru«eyaÓÓabdasyÃr'thena सम्बन्धो ऽभिमतः । स हि मेने---यद्यपि 709देवदत्तादिशब्दानां पुरुषसङ्केतनिबन्धनं वाचकत्वम्, तथापि गवादिपदेष्वनुमानं न शक्यते कर्तुम् । अर्थप्रतिपत्तिलक्षणस्य कार्यस्यान्यथाप्युपपत्तेरनैकान्तिकत्वादिति । वृद्धव्यवहारनिबन्धनाद्धि स्वार्थे वाचकत्वशक्तिज्ञानादपि बालानां शब्दार्थप्रतिपत्तिर्दृश्यते । तेनैकान्ततस्सङ्केत एव कल्पयितुं न शक्यते । अपि च शक्तिज्ञानमात्रनिबन्धना 710गवादिशब्दानामर्थप्रतिपत्तिरिति प्रत्यक्षमेवैतत् । न च प्रत्यक्षे सति कारणे कारणान्तरमनुमातुं शक्यते । देवदत्तादिपदेषु तु यस्य saÇketanibandhanÃr'thapratipattirbhavati, तस्य सङ्केत एव कारणम् । तेष्वपि ये व्यवहारदर्शनादेव vÃcakatÃmavagamyÃr'thaæ प्रतिपद्यन्ते, तेषामपि व्यवहारदर्शनप्रसूतं Óaktij¤ÃnamevÃr'thapratipattikÃraïam, न सङ्केतः । किन्तु तत्र सङ्केतपूर्वक एव व्यवहारः, अर्थप्रतिपत्तिश्च, तथा तत्पूर्वकमपि वाचकत्वज्ञानम् । गवादिपदेषु तु सर्वेषां शक्तिज्ञानादेव व्यवहारसम्भवादर्थावगतिरिति वैषम्यम् । ननु देवदत्तादिपदेषु 71ma1सङ्केतदर्शनात्, किमिति गवादिपदेष्वपि पूर्वभावी सङ्केत एव न कल्प्यते । न । प्रत्यनुमानग्रस्तत्वात् । शक्यते हि तत्रैवमनुमानं सम्भावयितुम्---पूर्वे हि पुमांसो गवादिशब्दानां सास्नादिमत्यर्थे वृद्धव्यवहारसिद्धशक्तिज्ञानादर्थप्रतिपत्तिमन्तो गवादिशब्देभ्यस्सास्नादिमदर्थप्रतिपत्तियोगित्वादधुनातनपुरुषवदित् इ । तदेवं प्रत्यनुमानेन712 निरस्ते ऽनुमाने, 713प्रमाणविरहादपौरुषेयत्वमेव सिध्यति शब्दार्थसम्बन्धस्य714 / अत इदमपहस्तितम् । यदाहुर्बाह्याः---"यज्जातीयो यतस्सिद्धस्स tasmÃdagnikëÂhavat / 715अदृष्टहेतुरप्यन्यस्तद्भवस्सम्प्रतीये" ॥ प्र. वा. परि. 3. श्लो. 243 इति । वृद्धव्यवहारस्यानादित्वसमर्थनम् । ननु सिद्ध्येदयं मनोरथो यदि वृद्धव्यवहारपरम्पराया अनादिता स्यात्, सा तु प्राचीननयनिवारिता इति । अत्र वदामः । भवतु सावयवं सर्वमवयवसंयोगारब्धसत्ताकम्, अवयवसंयोगापाये विनश्वरमिति च । तथाप्येकदैव 716सकलस्य सम्भवः, विनाशश्चेत्यत्र नास्ति717प्रमाणम् । प्रत्युत यथादर्शनमिदमेव तावदवसातुमुचितम्---क्रमेण चोदयः, क्रमेण विलयश्चेति । किञ्च यथाद्यतना जना मातृपितृसंयोगनिबन्धनात्मलाभाः, तथा पूर्वे ऽपि जना जनत्वादिति शक्यमेवानुमातुम् । न चायमयोनिजानां केवलेन धर्माधिपत्येन, अधर्माधिपत्येन च संस्वेदजानामिव सम्भवो घटते । जरायुजा---ण्डजानां तथा तद्दर्शनाभावात्718 / दृष्टानुसारि हि सर्वत्रानुमानम् । तेन संस्वेदजेषु नियमेन दृष्टं न जरायुजा---ण्डजयोरप्ययोनिजत्वं शक्यते ऽनुमातुम् । न हि पाण्डरमात्रेण bëpÃdapi वह्नेरनुमानम् । किन्तु यादृशमेव पाण्डरद्रव्यं नियमेन वह्निनियतं प्रतिपन्नम्, तादृशमेव तस्यानुमापकमुचितम् । ईश्वरनिराकरणम् । यच्चेदमुदितं719 धर्माधर्मौ चेतनातिशयाधिष्ठिताविति, तदप्यसिद्धमेव । यस्यैव तौ क्षैत्रज्ञस्य, स एवाधिष्ठातास्तु । अथाज्ञत्वात्तस्याधिष्ठातृत्वं720 नोपपद्यत इति चेत्, तर्ह्यन्यस्यापि कथमुपपद्यते । न हि तस्यापि परपुरुषवर्ति धर्माधर्मज्ञानमुपपद्यते, कारणाभावात् । न हि तस्येन्द्रियाणि कारणम्, इन्द्रियाणां तत्र 721सामर्थ्यादर्शनात् । न च केवलं मनः, केवलस्य मनसो 722बाह्येष्वप्रवृत्तेः । न हि 723धर्माधर्मरहितस्येश्वरस्येन्द्रियमनस्सम्बन्धो भवति, धर्माधर्मनिबन्धनत्वात् तत्सम्बन्धस्य । अथ कारणमन्यदेवेश्वरबुद्धेः । तदयुक्तम् । प्रसिद्धकारणत्वाद्बुद्धेः । प्रसिद्धानि हि कारणानि बुद्धेः । यत्कारणं हि यत्करयं दृष्टम्, तत्कारणकमेव तदिति युक्तम् । अन्यथा चेतनाधिष्ठिता वासी दृष्टेति, कथं धर्माधर्मयोरपि तदधिष्ठितत्वं भविष्यति । अथाकारणा नित्यैवेश्वरबुद्धिरिति चेत् । तदप्यसुन्दरम् । बुद्धितत्त्वस्य नित्यत्वाभावात् । नित्या सती बुद्धिरेव न स्यात् । बुद्धिमता चाधिष्ठानं दृष्टम्, न पुनरन्येन । अथादृष्टमपि बुद्धेर्नित्यत्वमङ्गीक्रियते, तदा चेतनानधिष्ठितत्वमेव किमिति नाङ्गीक्रियते । अथ सिद्धे ऽधिष्ठातृत्वे, ज्ञानमपि कल्प्यत इति । 724तदयुक्तम् । 725ज्ञानाद्यननुबद्धस्याधिष्ठातृत्वस्य कारणाभावात् प्रतिक्षिप्ते ज्ञाने सत्यनुमातुमशक्तेः । तेन शक्यज्ञानमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया, तथादर्शनात् । तक्षादयो हि शक्यज्ञानान्येव वास्यादीन्यधितिष्ठन्तो दृश्यन्ते, नान्यानि । अपि चाधिष्ठानार्थो ऽपि चिन्तनीयः । न तावत्संयोगः, गुणत्वेन धर्माधर्मयोस्संयोगाभावात् । समवायो ऽपि परपुरुषसमवायिनोर्धर्माधर्मयोरीश्वरं प्रत्यनुपपन्नः । वास्यादिषु तु तक्षादीनां करसंयोगादिरेवाधिष्ठानम् । तथा प्रवृत्तिरपि कीदृशी । न तावत् क्रिया, गुणभूतयोर्धर्माधर्मयोः क्रियाभावात् । उत्पत्तिश्चेत्, तर्हि सा क्षेत्रज्ञादेव समवायिकारणात्, आत्ममनस्संयोगाच्चासमवायिकारणादभिसन्ध्यादिनिमित्तकारणोपगृहीतादिति । फलदानमिति चेत् । न देशकालावस्थादिसहकारिसहिताभ्यां 726धर्माधर्माभ्यामेव फलम्, न चेतनव्यापारापेक्षम् । वैशेषिकाभिमतेश्वरनिरासः ॥ यदपि केचिदाहुः---परमाणव एवेश्वरेच्छावशेन प्रवर्तन्त इति । तदपि न युक्तम् । क्वचित्तथाविधस्याधिष्ठानस्यादर्शनात् । शरीरे तथादर्शनमिति चेत् । न । तस्य क्षेत्रज्ञधर्माधर्मपरिगृहीतत्वात्727 / न परमाणव एवेश्वरधर्माधर्मपरिगृहीताः, न च तस्येच्छामात्रेण प्रवृत्तिः, किन्तु प्रयत्नवशात् । न चेच्छायामपि हेतुरस्ति । न च नित्यैवेच्छा, 728नित्यं प्रवृत्तिप्रसङ्गात् । अपि च यथाचेतनत्वाच्चेतनाधिष्ठितत्वमनुमीयते, तथा प्रयोजनाभावादप्यनधिष्ठानमिति ज्ञायते । कतरदत्रानुमानं बलीय इति 729चिन्तयामः । तेन यत्रैव प्रयोजनं, 730तदेवाचेतनं731 चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया732, तथादर्शनात् । अपि च व्याप्तिग्रहणपूर्वकमनुमानम्, anvayavyatirekÃbhyäca व्याप्तिरवगम्यते । यथा च चेतनो ऽधिष्ठातेति प्रतीयते, तथा विग्रहादिमानपि । तेनानुमानं प्रवर्तमानं तथाविधमेवानुमापयेत् । न च तस्य धर्माधर्मौ, परमाणून् वा प्रत्यधिष्ठातृतोपपद्यत इत्यनधिष्ठानमेव । तेन विग्रहादिमदधिष्ठानयोग्यमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया । नन्वेवं सति प्रसिद्धस्यापि 733धूमाद्यनुमानस्योच्छेदः प्राप्नोति । तथाभूतेन हि महानसादिवर्तिना व्याप्तिरवगता, न तथाविधस्यानुमानम् । यथाविधस्यानुमानम्, न तथाविधस्य व्याप्तिधीसमये ऽनवधारणमिति । तदयुक्तम्--देशकालाद्युपाधिपरित्यागेन हि सामान्येन सम्बन्धग्रहणम् । तेनेहापि भवत्येव यद्वास्यादिषु दृष्टम्, तत् धर्माधर्मयोरपीति । यादृशन्तु रूपं व्यापकमुपलभ्यते, तदेवानुमातुं शक्यते, नान्यत् । इह च विग्रहवत्त्वाद्यपि व्याप्त्यनुप्रवेशीति, तदनुमातव्यम् । न च तदनुमातुं शक्यत इति चेत् । वरं चेतनानुमानत्यागः734तदननुबद्धस्य 735तस्यानुमानात् । तेनेश्वरस्य 736सर्वज्ञतानुमाने हेत्वभावेन ज्ञानाभावनिश्चयात् । तेनानादिरेव वृद्धव्यवहारपरम्परा शब्दार्थावगमे हेतुः । न च सृष्ट्यादावीश्वरकृतस्सङ्केतः, सङ्केतस्यैव कर्तुमशक्तेः । न खल्वद्यतना जनाः 737saÇketavÃkyasyÃr'thamanavabudhyamÃnÃssaÇketaæ प्रतिपद्यन्ते । तस्मादनादिरेव738 वृद्धव्यवहारपरम्पराभ्युपगमनीया । एवं पुरुषस्य धर्मप्रतीतिं प्रति शब्दमन्तरेणोपायाभावान्न पौरुषयत्वे वेदस्या739पूर्वकार्यात्मके वेदार्थे प्रामाण्योपपत्तिरिति, 740वेदस्यापौरुषेयत्वाश्रयणम् । वेदानामपौरुषेयत्वनिरूपणम् । कथमपौरुषेयत्वं वेदानाम् । उच्यते--- 741कर्तुरस्मरणात् । न चानुमानमपि कर्तुरुपपद्यते । pramÃïÃntareïÃpratÅter'the742 पुरणाणां वाक्यस्य रचनायामशक्तेः । काठकादिसमाख्यापि कर्तृसद्भावं ज 743साधयितुमलम् । 744प्रवचनेनापि तदुपपत्तेः । मन्त्रार्थवादास्तु न svÃtantryeïÃr'thamavagamayitumÅÓate, किन्तु विध्युद्देशानुसारेण तदनुगुणमर्थमिति, न सिद्धार्थप्रतिपादने तेषां प्रामाण्यमिति, सिद्धमपौरुषेयत्वं शब्दार्थसम्बन्धस्येति । दुस्तर्कतिमिरं भेत्तुं शिष्याणां दृष्टिरोधकम् । इदं शालिकनाथेन विहितं 745miläjanam ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां vimaläjanaæ नाम सप्तमं प्रकरणं समाप्तम् ।