Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 7 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oü श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ 677 विमलाञ्जनं नाम सप्तमं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । 678अपौरुषेये सम्बन्धे सिद्धे शब्दार्थयोर्द्वयोः । प्रामाण्यं वेदवाक्यानामिति स प्रतिपाद्यते ॥ 1 ॥ इति । यदि पौरुषेय एव शब्दानामर्थैस्सह सम्बन्धो भवेत्, तदा pramàõàntaragocareùvevàr'theùu पुरुषाणां सङ्केतकरणशक्तेः, 679अपूर्वकार्यात्मनि च वेदार्थे 680प्रमाणान्तराणामवकाशाभावेन तत्र सङ्केताभावात्, असङ्केतिते 681चावाचकत्वाभ्युपगमात्682 दुर्लभमेव वेदवाक्यानां प्रामाण्यमापद्यते683 इति, अर्थवानेवायमपौरुषेयशब्दार्थसम्बन्धप्रतिपादनयत्नः । वैशषिकमतेन पूर्वः पक्षः । 684तत्र शब्दार्थसम्बन्धं पोरुषेयं प्रचक्षते । जगदीश्वरनिर्माणां वदन्तो वेदवादिनः ॥ 2 ॥ इति । अनादौ हि वृद्धव्यवहारपरम्परायां सत्यां 685वृद्धव्यवहारसिद्धो वाच्यवाचकभावश्शब्दार्थयोरपौरुषेयः प्रसिध्येत् । तथाहि---वृद्धानां स्वार्थेन 686व्यवहरमाणानां वाक्यमुपशृण्वन्तो बालाश्शब्दश्रवणसमनन्तरभाविना चेष्टाविशेषेणविशिष्टार्थविषयां 687मनीषामाकलयन्तो688वाचकतां शब्दस्याध्यवस्यन्ति, ते ऽपि वृद्धा यदा बाला आसन्, तदा ते ऽप्यनयैव दिशा व्युत्पद्यन्ते स्म । येभ्यश्च वृद्धेभ्यस्ते व्युत्पत्तिमलभन्त, ते ऽप्यनयैव दिशा व्युत्पत्तिमलभन्त, ते ऽप्यन्येभ्यो वृद्धेभ्य इति, विनापि सङ्केतयितारं पुरुषम्, उपपद्यत एव शब्दार्थयोरनादिवृ689द्धव्यवहारसिद्धस्सम्बन्धः690 / वृद्धव्यवहारस्यानादित्वाक्षेपः । नो खल्वनादितैव 691वृद्धव्यवहारपरम्पराया उपपत्तिमती । तथा हि--- विदाङ्कुर्वन्तु भवन्तस्तनुभुवनादिकं सर्वं सावयवमवसीयते । यच्च नाम सावयवं, तदवयवव्यतिषङ्गसमासादितात्मलाभम्692 / पश्यामो वयं तन्तुव्यतिषङ्गसमासादितात्मलाभं पटम्, कटञ्च वीणासंयोगसम्पादितसत्ताकं सावयवम् । एषा दिक् अन्त्यावयविभ्यो ऽवतरन्ती आद्व्यणुकमवतिष्ठते । परमाण्वोश्च परस्परसंयोगो नियतो ऽन्यतरकर्मजः, उभयकर्मजो वाभ्युपगमनीयः । कर्म च परमाणुष्वदृष्टवत्क्षेत्रज्ञसंयोगात् प्रतिज्ञायते । taduktaü"aõumanaso÷cà'dyaü कर्मेत्यदृष्टकारितम्" वै. द. a. 5. à. 2. सू. 13 इति । अन्यस्य कारणस्याभावात् । न चादृष्टमलब्धस्ववृत्ति कार्याय पर्याप्तम्, अचेतनत्वात् वासीवत् । न च चेतनानधिष्ठितमचेतनं वृत्तिमुपलभते । न खल्वनधिष्ठिता वासी वर्धकिना वर्धनाय प्रवर्तते । तदेवमदृष्टं क्षेत्रासमवायि चेतनाधिष्ठितं कार्याय 694पर्याप्तमिति दर्शनबलेनावश्यमभ्युपगमनीयम695 / न चेदमिह चिन्तनीयम्---य एव क्षेत्रज्ञाः, त एव तेषामदृष्टानामधिष्ठातारो696 भवेयुरिति, तेषामज्ञत्वात् । न हि ते स्वसमवायिनी अपि धर्माधर्मलक्षणे ऽदृष्टे स्वरूपतः, कार्यतो वा वेदितुमीशते । य एव च यत् स्वरूपतः, कार्यतो वा वेदितुमीष्टे, स एव तस्याधिष्ठाता । यथा---तक्षा वास्याः । तस्मादन्यः क्षेत्रज्ञेभ्यस्सकलक्षेत्रज्ञसमवायिधर्माधर्मलक्षणादृष्टसाक्षात्करणगोचराचिन्तनीयशक्तिविभवः को ऽपि चेतनातिशयो ऽधिष्ठाता 697नित्यप्रतिष्ठितस्स्वतन्त्रो ऽभ्युपगन्तव्यः । न चेदं वाच्यं केन प्रमाणेन तस्य क्षेत्रज्ञेष्वसम्भाविनी धर्माधर्मसाक्षात्करणशक्तिरवगम्यत इति । यत एव प्रमाणात् तस्य सद्भावो ऽवगम्यते, तत एव तस्य ज्ञानशक्तिरप्यवगम्यत इति, अन्तर्भावितज्ञानशक्तिरेवासौ सामान्यतोदृष्टानुमानस्य गोचरः । अत एव कथमसावधिष्ठास्यतीत्यस्यापि पर्यनुयोगस्यानवकाशः । किं तस्याधिष्ठाने प्रयोजनमिति यो ऽयमपि पर्यनुयोगः, स चेतनातिशयानुमानाङ्गीकरणेन पराकृतः । क्षेत्रज्ञो हि चेतनस्स्वप्रयोजनमुद्दिश्य प्रवर्तते । स च क्षेत्रज्ञविलक्षणो ऽनपेक्षितप्रयोजन एव स्वतन्त्रः प्रवर्तते । अत एव स्वातन्त्र्यात् 698कदाचित् तस्य प्रवृत्तिरुपपत्तिमती । स्वातन्त्र्यमपि तस्य सत्तानुमानसमधिगम्यमेवेति, न 699पृथक्प्रमाणसव्यपेक्षम् । अतस्सिद्धं तत्प्रभवस्य तनुभुवनादेरादिमत्त्वमुत्पत्तिमत्त्वञ्च, तथाऽदिमत्तया विनाशित्वम् । कृतका हि भावा ध्रुवभाविविनाशाः, तथा दृष्टचरा घटादय इति, नानादित्वं वृद्धव्यवहारपरम्परायाः । तेन 700पुरुषसङ्केतादेव 701÷abdasyàr'thapratipattihetutvamàstheyam / सङ्केतनिबन्धनं वाचकत्वमितिशङ्का । अपि च 702देवदत्तादिपदेष्वविवादा तावत्पुरुषसङ्केतनिबन्धना वाचकता । तद्दर्शनाद्गवादिशब्दनामपि तथाविधत्मेवानुमातुमुचितम् । अयमेव हि सामान्यतोदृष्टस्य विषयो---यदन्यत्र दृष्टम्, अन्यत्रानुमीयते । अयमेव हि सामान्यतोदृष्टस्य विषयो---यदन्यत्र दृष्टम्, अन्यत्रानुमीयते । देवदत्तादिपदेषु स्वाभाविकं स्वार्थबोधकत्बमित्यपि न समीचीनम्, प्रमाणाभावात्, 703पुरुषसङ्केतानपेक्षत्वप्रसङ्गाच्च । न च नियमे सङ्केतस्य व्यापारः, प्राक्सङ्केतादनियतार्थप्रत्ययोदयप्रसङ्गात् । क्लेशमात्रफलमिदमुच्यते---गवादिष्वपिनियतार्थप्रतिपत्तिः पुरुषसङ्केतायत्तैव, स्वाभाविकी तु 704स्वार्थप्रतिपादनशक्तिरुपयोगिन्येव विशिष्टार्थप्रतिपत्तावित्यलममुना प्रतिपन्नार्थविघातिना वादेनातिनिर्बन्धेन । किञ्च यथोदितप्रमाणबलसिद्धे भगवति सकलजगन्निर्माणैकप्रवीणे धर्माधर्मयोस्साक्षात्कर्तरि705 तत्कर्तृकत्वेनापि706 सिध्यति vedànàmapårver'the प्रामाण्यमिति, मीमांसकानां विद्वेषमात्रनिबन्धनो ऽयं पौरुषेयत्वपक्षप्रतिक्षेपः, मन्त्रार्थवादानाञ्च भूयसाममुमर्थमज्जसा वदतामन्यथा वर्णनमिति । सिद्धान्तः । 707औत्पत्तिकस्तु sambandha÷÷abdasyàr'thena 708सम्मतः । वृद्धसंव्यवहारस्य प्रवाहानादिता यतः ॥ 3 ॥ इति ॥ वेदार्थविदामग्रगण्यस्य bhagavatassakalanayanidherjaiminerapauruùeya÷÷abdasyàr'thena सम्बन्धो ऽभिमतः । स हि मेने---यद्यपि 709देवदत्तादिशब्दानां पुरुषसङ्केतनिबन्धनं वाचकत्वम्, तथापि गवादिपदेष्वनुमानं न शक्यते कर्तुम् । अर्थप्रतिपत्तिलक्षणस्य कार्यस्यान्यथाप्युपपत्तेरनैकान्तिकत्वादिति । वृद्धव्यवहारनिबन्धनाद्धि स्वार्थे वाचकत्वशक्तिज्ञानादपि बालानां शब्दार्थप्रतिपत्तिर्दृश्यते । तेनैकान्ततस्सङ्केत एव कल्पयितुं न शक्यते । अपि च शक्तिज्ञानमात्रनिबन्धना 710गवादिशब्दानामर्थप्रतिपत्तिरिति प्रत्यक्षमेवैतत् । न च प्रत्यक्षे सति कारणे कारणान्तरमनुमातुं शक्यते । देवदत्तादिपदेषु तु यस्य saïketanibandhanàr'thapratipattirbhavati, तस्य सङ्केत एव कारणम् । तेष्वपि ये व्यवहारदर्शनादेव vàcakatàmavagamyàr'thaü प्रतिपद्यन्ते, तेषामपि व्यवहारदर्शनप्रसूतं ÷aktij¤ànamevàr'thapratipattikàraõam, न सङ्केतः । किन्तु तत्र सङ्केतपूर्वक एव व्यवहारः, अर्थप्रतिपत्तिश्च, तथा तत्पूर्वकमपि वाचकत्वज्ञानम् । गवादिपदेषु तु सर्वेषां शक्तिज्ञानादेव व्यवहारसम्भवादर्थावगतिरिति वैषम्यम् । ननु देवदत्तादिपदेषु 71ma1सङ्केतदर्शनात्, किमिति गवादिपदेष्वपि पूर्वभावी सङ्केत एव न कल्प्यते । न । प्रत्यनुमानग्रस्तत्वात् । शक्यते हि तत्रैवमनुमानं सम्भावयितुम्---पूर्वे हि पुमांसो गवादिशब्दानां सास्नादिमत्यर्थे वृद्धव्यवहारसिद्धशक्तिज्ञानादर्थप्रतिपत्तिमन्तो गवादिशब्देभ्यस्सास्नादिमदर्थप्रतिपत्तियोगित्वादधुनातनपुरुषवदित् इ । तदेवं प्रत्यनुमानेन712 निरस्ते ऽनुमाने, 713प्रमाणविरहादपौरुषेयत्वमेव सिध्यति शब्दार्थसम्बन्धस्य714 / अत इदमपहस्तितम् । यदाहुर्बाह्याः---"यज्जातीयो यतस्सिद्धस्स तस्मादग्निकाष्ठवत् । 715अदृष्टहेतुरप्यन्यस्तद्भवस्सम्प्रतीये" ॥ प्र. वा. परि. 3. श्लो. 243 इति । वृद्धव्यवहारस्यानादित्वसमर्थनम् । ननु सिद्ध्येदयं मनोरथो यदि वृद्धव्यवहारपरम्पराया अनादिता स्यात्, सा तु प्राचीननयनिवारिता इति । अत्र वदामः । भवतु सावयवं सर्वमवयवसंयोगारब्धसत्ताकम्, अवयवसंयोगापाये विनश्वरमिति च । तथाप्येकदैव 716सकलस्य सम्भवः, विनाशश्चेत्यत्र नास्ति717प्रमाणम् । प्रत्युत यथादर्शनमिदमेव तावदवसातुमुचितम्---क्रमेण चोदयः, क्रमेण विलयश्चेति । किञ्च यथाद्यतना जना मातृपितृसंयोगनिबन्धनात्मलाभाः, तथा पूर्वे ऽपि जना जनत्वादिति शक्यमेवानुमातुम् । न चायमयोनिजानां केवलेन धर्माधिपत्येन, अधर्माधिपत्येन च संस्वेदजानामिव सम्भवो घटते । जरायुजा---ण्डजानां तथा तद्दर्शनाभावात्718 / दृष्टानुसारि हि सर्वत्रानुमानम् । तेन संस्वेदजेषु नियमेन दृष्टं न जरायुजा---ण्डजयोरप्ययोनिजत्वं शक्यते ऽनुमातुम् । न हि पाण्डरमात्रेण बाष्पादपि वह्नेरनुमानम् । किन्तु यादृशमेव पाण्डरद्रव्यं नियमेन वह्निनियतं प्रतिपन्नम्, तादृशमेव तस्यानुमापकमुचितम् । ईश्वरनिराकरणम् । यच्चेदमुदितं719 धर्माधर्मौ चेतनातिशयाधिष्ठिताविति, तदप्यसिद्धमेव । यस्यैव तौ क्षैत्रज्ञस्य, स एवाधिष्ठातास्तु । अथाज्ञत्वात्तस्याधिष्ठातृत्वं720 नोपपद्यत इति चेत्, तर्ह्यन्यस्यापि कथमुपपद्यते । न हि तस्यापि परपुरुषवर्ति धर्माधर्मज्ञानमुपपद्यते, कारणाभावात् । न हि तस्येन्द्रियाणि कारणम्, इन्द्रियाणां तत्र 721सामर्थ्यादर्शनात् । न च केवलं मनः, केवलस्य मनसो 722बाह्येष्वप्रवृत्तेः । न हि 723धर्माधर्मरहितस्येश्वरस्येन्द्रियमनस्सम्बन्धो भवति, धर्माधर्मनिबन्धनत्वात् तत्सम्बन्धस्य । अथ कारणमन्यदेवेश्वरबुद्धेः । तदयुक्तम् । प्रसिद्धकारणत्वाद्बुद्धेः । प्रसिद्धानि हि कारणानि बुद्धेः । यत्कारणं हि यत्करयं दृष्टम्, तत्कारणकमेव तदिति युक्तम् । अन्यथा चेतनाधिष्ठिता वासी दृष्टेति, कथं धर्माधर्मयोरपि तदधिष्ठितत्वं भविष्यति । अथाकारणा नित्यैवेश्वरबुद्धिरिति चेत् । तदप्यसुन्दरम् । बुद्धितत्त्वस्य नित्यत्वाभावात् । नित्या सती बुद्धिरेव न स्यात् । बुद्धिमता चाधिष्ठानं दृष्टम्, न पुनरन्येन । अथादृष्टमपि बुद्धेर्नित्यत्वमङ्गीक्रियते, तदा चेतनानधिष्ठितत्वमेव किमिति नाङ्गीक्रियते । अथ सिद्धे ऽधिष्ठातृत्वे, ज्ञानमपि कल्प्यत इति । 724तदयुक्तम् । 725ज्ञानाद्यननुबद्धस्याधिष्ठातृत्वस्य कारणाभावात् प्रतिक्षिप्ते ज्ञाने सत्यनुमातुमशक्तेः । तेन शक्यज्ञानमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया, तथादर्शनात् । तक्षादयो हि शक्यज्ञानान्येव वास्यादीन्यधितिष्ठन्तो दृश्यन्ते, नान्यानि । अपि चाधिष्ठानार्थो ऽपि चिन्तनीयः । न तावत्संयोगः, गुणत्वेन धर्माधर्मयोस्संयोगाभावात् । समवायो ऽपि परपुरुषसमवायिनोर्धर्माधर्मयोरीश्वरं प्रत्यनुपपन्नः । वास्यादिषु तु तक्षादीनां करसंयोगादिरेवाधिष्ठानम् । तथा प्रवृत्तिरपि कीदृशी । न तावत् क्रिया, गुणभूतयोर्धर्माधर्मयोः क्रियाभावात् । उत्पत्तिश्चेत्, तर्हि सा क्षेत्रज्ञादेव समवायिकारणात्, आत्ममनस्संयोगाच्चासमवायिकारणादभिसन्ध्यादिनिमित्तकारणोपगृहीतादिति । फलदानमिति चेत् । न देशकालावस्थादिसहकारिसहिताभ्यां 726धर्माधर्माभ्यामेव फलम्, न चेतनव्यापारापेक्षम् । वैशेषिकाभिमतेश्वरनिरासः ॥ यदपि केचिदाहुः---परमाणव एवेश्वरेच्छावशेन प्रवर्तन्त इति । तदपि न युक्तम् । क्वचित्तथाविधस्याधिष्ठानस्यादर्शनात् । शरीरे तथादर्शनमिति चेत् । न । तस्य क्षेत्रज्ञधर्माधर्मपरिगृहीतत्वात्727 / न परमाणव एवेश्वरधर्माधर्मपरिगृहीताः, न च तस्येच्छामात्रेण प्रवृत्तिः, किन्तु प्रयत्नवशात् । न चेच्छायामपि हेतुरस्ति । न च नित्यैवेच्छा, 728नित्यं प्रवृत्तिप्रसङ्गात् । अपि च यथाचेतनत्वाच्चेतनाधिष्ठितत्वमनुमीयते, तथा प्रयोजनाभावादप्यनधिष्ठानमिति ज्ञायते । कतरदत्रानुमानं बलीय इति 729चिन्तयामः । तेन यत्रैव प्रयोजनं, 730तदेवाचेतनं731 चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया732, तथादर्शनात् । अपि च व्याप्तिग्रहणपूर्वकमनुमानम्, अन्वयव्यतिरेकाभ्याञ्च व्याप्तिरवगम्यते । यथा च चेतनो ऽधिष्ठातेति प्रतीयते, तथा विग्रहादिमानपि । तेनानुमानं प्रवर्तमानं तथाविधमेवानुमापयेत् । न च तस्य धर्माधर्मौ, परमाणून् वा प्रत्यधिष्ठातृतोपपद्यत इत्यनधिष्ठानमेव । तेन विग्रहादिमदधिष्ठानयोग्यमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया । नन्वेवं सति प्रसिद्धस्यापि 733धूमाद्यनुमानस्योच्छेदः प्राप्नोति । तथाभूतेन हि महानसादिवर्तिना व्याप्तिरवगता, न तथाविधस्यानुमानम् । यथाविधस्यानुमानम्, न तथाविधस्य व्याप्तिधीसमये ऽनवधारणमिति । तदयुक्तम्--देशकालाद्युपाधिपरित्यागेन हि सामान्येन सम्बन्धग्रहणम् । तेनेहापि भवत्येव यद्वास्यादिषु दृष्टम्, तत् धर्माधर्मयोरपीति । यादृशन्तु रूपं व्यापकमुपलभ्यते, तदेवानुमातुं शक्यते, नान्यत् । इह च विग्रहवत्त्वाद्यपि व्याप्त्यनुप्रवेशीति, तदनुमातव्यम् । न च तदनुमातुं शक्यत इति चेत् । वरं चेतनानुमानत्यागः734तदननुबद्धस्य 735तस्यानुमानात् । तेनेश्वरस्य 736सर्वज्ञतानुमाने हेत्वभावेन ज्ञानाभावनिश्चयात् । तेनानादिरेव वृद्धव्यवहारपरम्परा शब्दार्थावगमे हेतुः । न च सृष्ट्यादावीश्वरकृतस्सङ्केतः, सङ्केतस्यैव कर्तुमशक्तेः । न खल्वद्यतना जनाः 737saïketavàkyasyàr'thamanavabudhyamànàssaïketaü प्रतिपद्यन्ते । तस्मादनादिरेव738 वृद्धव्यवहारपरम्पराभ्युपगमनीया । एवं पुरुषस्य धर्मप्रतीतिं प्रति शब्दमन्तरेणोपायाभावान्न पौरुषयत्वे वेदस्या739पूर्वकार्यात्मके वेदार्थे प्रामाण्योपपत्तिरिति, 740वेदस्यापौरुषेयत्वाश्रयणम् । वेदानामपौरुषेयत्वनिरूपणम् । कथमपौरुषेयत्वं वेदानाम् । उच्यते--- 741कर्तुरस्मरणात् । न चानुमानमपि कर्तुरुपपद्यते । pramàõàntareõàpratãter'the742 पुरणाणां वाक्यस्य रचनायामशक्तेः । काठकादिसमाख्यापि कर्तृसद्भावं ज 743साधयितुमलम् । 744प्रवचनेनापि तदुपपत्तेः । मन्त्रार्थवादास्तु न svàtantryeõàr'thamavagamayitumã÷ate, किन्तु विध्युद्देशानुसारेण तदनुगुणमर्थमिति, न सिद्धार्थप्रतिपादने तेषां प्रामाण्यमिति, सिद्धमपौरुषेयत्वं शब्दार्थसम्बन्धस्येति । दुस्तर्कतिमिरं भेत्तुं शिष्याणां दृष्टिरोधकम् । इदं शालिकनाथेन विहितं 745मिलाञ्जनम् ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां विमलाञ्जनं नाम सप्तमं प्रकरणं समाप्तम् ।