Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 6 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अथ 107प्रमाणपारायणं नाम षष्ठं प्रकरणम् । प्रथमः प्रत्यक्षपरिच्छेदः प्रकरणार्थप्रतिज्ञा । स्वरूपसंख्यार्थफलेषु वादिभिः यतो विवादा बहुधा वितेनिरे । ततो वयं तत्प्रतिबोधसिद्धये प्रमाणपारायणमारभामहे ॥ 1 ॥ किं पुनरिदं प्रमाणं नाम ? न तावदविसंवादि ज्ञानं प्रमाणम् । स्मृतेरपि तथाभावप्रसक्तेः । अथ स्मृतिर्विकल्परूपतया परमार्थसत् स्वलक्षणमगृह्णान्ती संवृतिसन्तमाकारमवस्तुभूतमुल्लिखन्ती द्विचन्द्रादिबोधवन्नाविसंवादिनीति मतम् । एवमपि नानुमानं प्रमाणं स्यात् । तस्यापि विकल्परूपत्वात् । तर्हि विकल्परूपमनुमानमवस्तुविषयमपि वस्तुविषयमिवाध्यवसीयते, इत्यध्यवसीयमानवस्तुभूतस्वलक्षणाविसंवादितया तत्प्रमाणम् । स्मृतिरपि तथा स्यात् । सापि हि स्वलक्षणाध्यवसायिन्येव जायते । अपि चावस्तुभूतं स्वविषयं वस्तुतयाध्यवस्यच्छुक्तिकारजतबेधवत् कथमनुमानमविसंवादि । किञ्च यद्यनुमानं विकल्परूपतया स्वलक्षणं न गृह्णाति, कथं तर्ह्यध्यवस्यत्यपि । नहि ग्रहणादन्यो ऽध्यवसायो नाम । यो ह्याकारो न गृह्यते स कथमध्यवसीयेतापि । प्रतीतिविरुद्धं चेदमुच्यते "स्मृतिरनुमानवद् बाह्यं वस्तु न विषयीकुरुते" इति । विकल्पभूतयोरपि तयोः प्रत्यक्षप्रतीतवस्तुग्राहकत्वप्रतीतेः । अथोच्येत---न वयं यथावस्थितार्थग्राहकमविसंवादकमभिदध्महे, किन्त्वर्थक्रियासमर्थवस्तुपरिप्रापकम् । यथाभूतं हि येन वस्तूपदर्शितं, प्रवृत्तो ऽपि यदि तथाभूतमेव प्रतिलभते; तदा तदविसंवादिज्ञानं प्रमाणमुच्यते । तथा चोक्तम्---"प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः । अविसंवादनं .......[प्र. वा. परि. 1-श्लो. 3.]" इति तथा---"na108 ह्याभ्यामर्थं परिच्छिद्य pravarttamÃnor'thakriyÃyÃæ विसंवाद्यत" इति च । एवमपि स्मृतेः प्रामाण्यापत्तिः । अथ मतं sm­tvÃr'tha प्रवर्तमानो niyamenÃr'tha न प्रतिलभते इति । एवमपि भूतार्थविषयमनुमानमप्रमाणं स्यात् । नहि तदुपदर्शितार्थस्य प्रतिलम्भो ऽस्ति । अथ यद्यप्यनुमानप्रतीतस्य भूतस्य वस्तुनः प्राप्तिर्नास्ति, तथापि तत्प्रतिबद्धलिङ्गजन्मतया तस्य प्राप्तियोग्यता तावदस्त्येव, तावता च तस्य प्रामाण्यमिति । एवमपि स्मृतिः प्रमाणमापद्यते । स्मृतिरपि ह्यनुमानवदर्थे पारम्पर्येण प्रतिबद्धैव । यथा वह्निस्वलक्षणाद्धूमस्वलक्षणम्, ततश्च धूमदर्शनम्, ततश्च धूमविकल्पः, तस्माच्चानुमानमित्यनुमानमर्थेन पारम्पर्येण प्रतिबद्धत्वादर्थाविसंवादि अर्थप्रापणसमर्थम्, तथा स्मृतिरपि---अर्थादनुभवः, ततः संस्कारः, संस्काराच्च स्मृतिरित्यर्थप्रतिबद्धैवेति तत्प्राप्तियोग्यतया प्रमाणमापद्येत । यदि मन्वीत सत्यामपि प्राप्तियोग्यतायां स्मृतेर्यत् तया प्रापयितव्यं स्वलक्षणं, तदनुभवेनैव प्रापितमिति न प्रमाणं स्मृतिः, अनुमानं त्वप्राप्तस्वलक्षणप्रापकतया प्रमाणमिति । एवमप्यर्थक्रियासमर्थवस्तुपरिप्रापकतामात्रं न प्रमाणलक्षणम्, किन्तु विशेषणमुपादेयम्, 109अप्राप्तप्रापकमविसंवादिज्ञानं प्रमाणमिति । अथोच्यते प्राप्तं प्रति प्रापकत्वमेवापरस्य नास्तीति । तदसत् । अर्थप्रतिबद्धता हि प्रापकता, सा च ज्ञानान्तरस्यापि नानुपपन्ना । यद्युच्येत न प्रापकतामत्रेण प्रामाण्यम्, अपि तु प्रवर्तकतयापि । तथा सति यत् प्रापयतिप्रवर्तयति, च तत् प्रमाणमिति । एतदपि न किञ्चित् । प्रवर्तकतापि ज्ञानान्तरस्यापि घटत एव । प्रवृत्ति योग्यार्थोपदर्शकत्वमेव प्रवर्तकत्वम् ; तच्च भूतार्थविषयानुमानस्येव स्मरणस्याप्यस्ति । प्रवर्तकत्वे च प्रमाणलक्षणा नुप्रवेशिनि निर्विकल्पकज्ञानानामप्रमाणता स्यात्, स्वयं व्यवहारप्रवर्तकत्वाभावात् । तदुत्थास्तु विकल्पा एव प्रापकतया प्रवर्तकतया च प्रमाणभूताः स्युः । धारावाहिकज्ञानेषु च पूर्वज्ञानविषयार्थत्वादुत्तरेषां प्रमितित्वं न स्यात् । अथोच्येत । इष्यत एव तेषामप्रमाणतेति । तदयुक्तम् । लोके तेषु पूर्वस्मादविशिष्टत्वात् प्रमाणभावस्य । लौकिकं च 110प्रामाण्यं परीक्षकैरप्यनुसरणीयम् । अथ भिन्नत्वादर्थक्षणानां सर्वेषामप्यप्राप्तप्रापकत्वमस्तीति । तदसत् । क्षणभेदस्यापरामर्शान्न तदपेक्षा प्रमाणतोचितेति । क्षणिकता च 111मीमांसाजीवरक्षायां प्रतिक्षिप्तैवेति कृतमतिविस्तरेण । भाट्टाभिमतप्रमाणलक्षणखण्डनम् । नापि 112दृग्मविसंवाद्यगृहीतार्थग्राहकं प्रमाणमिति प्रमाणलक्षणमुपपद्यते । धारावाहिकज्ञानानामुत्तरेषां पुरस्तात्तनप्रतीतार्थविषयतया प्रामाण्यापाकरणात् । न च कालभेदावसायितया प्रामाण्योपपत्तिः । सतो ऽपि कालभेदस्यातिसौक्ष्म्यादनवग्रहात् । अपि च दृग्मिति किं निवर्त्त्यम् ? संशयज्ञानमिति चेत्, कः पुनरयं संशयः ? साधारणधर्मदर्शनादेकत्र अनेकधर्मावगमाद्वादिनामध्यवसीयमानविशेषाणां विप्रतिपत्तेश्चानध्यवसितविशेषे वस्तुन्यनियतविशेषविषयं विज्ञानं 113संशय इति तार्किकाः । यथा सन्तमसतिरोहितविशेषे वस्तुन्यूर्ध्वतामात्रदर्शनेन किमयं स्थाणुरुत पुरुष इति । तथा---प्रत्यक्षो वायुः स्पर्शवत्त्वात् पृथिवीवत् । तथा---अप्रत्यक्षो वायुररूपवत्त्वात् गगनवदिति । केचिन्नित्यं शब्दमाहुः, केचिदनित्यं इति वादिनां विवादात् जिज्ञासोस्तत्त्वे संशयो भवति इति । तदसत् । यौ हि धर्मौ संशय्येते, तयोरेकमिदं ज्ञानं नोदीयते, किन्तु द्बे एते विज्ञाने विशेषणस्मरणे । तयोश्च विशेषणयोरेकस्यापि तस्मिन् धर्मिणि निश्चयो नास्तीत्येकान्ततो व्यवहारं प्रतिपत्ता प्रवर्तयितुमशक्नुवन् संशेत इव भवतीति, भवति संशयव्यवहारः । ये च स्मरणे तयोर्गृहीतग्राहितयैव प्रामाण्यं निरस्तमिति किं दृग्ग्रहणेन । 114अविसंवादिग्रहणमपि सर्वज्ञानानामर्थाव्यभिचारादविशेषकम् । ननु शुक्तिकायां रजतमिदमिति ज्ञानं, प्रतिबिम्बज्ञानं च व्यभिचारि दृश्यते । नैतदेवम् । यदि रजतज्ञानं रजतविषयं न स्यात्, ततो व्यभिचरत्यर्थम् । रजतविषयत्वे तु को व्यभिचारः? ननु नेदं ज्ञानं रजतविषयम्, किन्तु शुक्तिकाविषयमेव । उच्यते । शुक्तिकाविषयमित्यस्य को ऽर्थः ? किं यासौ शुक्तिकाव्यक्तिस्तामेव विषयीकरोति ? उत शुक्तिकात्वमेव । न तावद्शुक्तिव्यक्तिरनेन विषयीकर्तु शक्या । भिन्नत्वादाकारस्याकारिणश्च । न च समीचीनरजव्यक्तिरपि न रजतत्वबुद्ध्या गोचरीभवति, किं पुनः शुक्तिका व्यक्तिः ? शुक्तिकात्वं पुनरभासमानमेव विषय इति नोपपद्यते । अथोच्येत व्यवहारयोग्यतापत्तिर्विषयत्वमिति, तथापि शुक्तिकात्वमविषय एव । न हि तद् व्यवहारयोग्यतामापद्यते । अवभासमानतैव विषयत्वम् । तेन रजतत्वमेव विषयः । तच्च पुरोवर्तिनि न सम्भवतीति तद्विषयिणी स्मृतिरेवेयं कुतो ऽस्या व्यभिचारः । प्रतिबिम्बज्ञानं तु मुखाद्यवभावं मुखादिविषयमेव । भास्वरे हि दर्पणादौ नयनरश्मिर्निपतितः प्रतिहतः परावृत्तो मुखादिना संयुक्तस्तदेव मुखादि गृह्णाति । नन्वेवमपि सव्यदक्षिणविपर्यासो, देशविशेषान्यत्वपरिमाणाल्पत्वमहत्त्वप्रतिभासश्च निर्निबन्धनः । अत्राभिधीयते । मुखादेर्देशो न गृह्यते दर्पणादीनां त्वग्रहणमिति मुखादयस्तद्देशा इव भान्ति । अभिमुखेन मुखादिना नयनरश्मिः संयुक्त इति तथैव तदवगमात् सव्यदक्षिणविपर्यासो युक्त एव । अल्पत्वमहत्त्वे च दर्पणादे रश्मिप्रतिघातहेतोरल्पतया महत्तया च दोषभूतया मुखादिपरिमाणाग्रहणाद्दर्पणादिपरिमाणग्रहणाच्च मुखादिष्ववभासेते । तेन नास्ति व्यभिचारः । एवमादि च नयवीथ्यां निपुणतरमुपपादितमित्यनयैव दिशा सर्वत्र115 व्यभिचारो वर्जनीय इति नेदमपि प्रमाणलक्षणम् । प्राभाकरसम्मतं प्रमाणलक्षणम् । इदानीं स्वाभिमतं प्रत्यक्षलक्षणमाह । "प्रमाणमनुभूतिः"116 / न च स्मृतेः प्रामाण्यापत्तिरिति दर्शयति---"सा स्मृतेरन्या" इति अथ का स्मृतिः । "स्मृतिः पुनः---पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते" / नचैवं धारावहिकज्ञानानां स्मृतित्वम् । इन्द्रियार्थसन्निकर्षजत्वात् पूर्ववत् । मात्रग्रहणाच्च प्रत्यभिज्ञानस्य न स्मृतित्वम्, इन्द्रिय117सचिवसंस्कारजत्वात् । अथ कथं स्मृतिर्न प्रमाणम् । तत्राह "न प्रमाणं स्मृतिः पूर्वप्रतिपत्तेरपेक्षणात्" / स्मृतिर्हि तदित्युपजायमानां प्राचीं प्रतीतिमनुरुद्ध्यमानां न स्वातन्त्र्येणार्थं परिच्छिनत्तीति न प्रमाणम् । स्मृतिप्रमोषस्तर्हि प्रमाणम् । न । सो ऽपि पूर्वप्रतीतिसव्यपेक्ष एव । तज्जन्यसंस्कारमात्राधीनजन्मत्वात् । धारावाहिकविज्ञानेषु तर्ह्युत्तरविज्ञानानि स्मृतिप्रमोषादविशिष्टानि कथं प्रमाणानि इत्यत्राह---"अन्योन्यनिरपेक्षास्तु धारावाहिकबुद्धयः" / व्याप्रियमाणे हि पूर्वविज्ञानकारणकलापे उत्तरेषामप्युत्पत्तिरिति न उत्पत्तितः प्रतीतितो वा धारावाहिकविज्ञानानि परस्परस्यातिशेरत इति युक्ता सर्वेषामपि प्रमाणता । यद्यनुभूतिमात्रं प्रमाणं, ततो रजतमिदमिति यद् भ्रान्तिविज्ञानं, तदपि प्रमाणं स्यात् । अत्रोच्यते । रजतमिदमिति नेदमेकं विज्ञानम्, किन्तु द्वे एते विज्ञाने ग्रहणस्मरणरूपे । तत्र रजतमिति स्मरणं तस्यानुभवरूपत्वाभावान्न प्रामाण्यप्रसङ्गः । इदमिति विज्ञानमनुभवरूपं प्रमाणमिष्यत एव । भ्रान्तिरूपता रजतज्ञानस्यैव, ग्रहणव्यवहारप्रवर्तकतया 118व्यवहारे विसम्वादकत्वात् । ये ऽपि चैकमिदं विज्ञानं मिथ्याभूतमित्यास्थिषत; ते ऽपि बाधकप्रत्ययाधीनं मिथ्यात्वमभ्युपगच्छन्तो नेदमंशस्य मिथ्याभावं वदितुमीशते, तत्र बाधकप्रत्ययाभावात् । बाधकप्रत्ययदशायामपीदमंशस्यानुवृत्तेः । एकमपि विज्ञानमर्थावच्छेदसमाश्रितभेदं प्रमाणमप्रमाणं च युक्तमेव । पीतशङ्खादिज्ञानं तर्हि प्रमाणं प्रसक्तम् । तत्र हि पीतिमा शङ्खस्वरूपञ्च द्वयमनुभूयत एव । नयनगतपित्तद्रव्यवर्त्ती हि पीतिमाप्यनुभूयत एवेति नयवीथ्यां निपुणतरमुपपादितम् । शङ्खस्वरूपे चानुभूतिरविसंवादैव । नायं दोषः । को नाम पीतशङ्खज्ञानमप्रमाणमाह, प्रमाणमेव हि तद्, यथार्थविषयत्वात् । विज्ञानद्वयन्त्वेतदेकविज्ञानसाधारणरूपम्, तत्रैकविज्ञानसाधारणरूपावमर्शादेकविज्ञानसदृशव्यवहारप्रवर्तकतया व्यवहारदशायां विसम्वादमावहत् प्रमाणमपि सद् भ्रान्तमित्युच्यते । यत्र तु व्यवहारविसम्वादो नास्ति, तत्र भ्रान्तिरपि न व्यपदिश्यते । यथोष्णजलज्ञाने । तत्रापि न जलगतमौष्ण्यमनुभूयते, किन्तु वन्ह्न्यवयवगतमेव । जलगतस्यौष्ण्यस्य च वन्हयसंयोगेनोत्पादनानभ्युपगमात् । पाकजो हि गुणः पाकान्तरेणैव निवर्तते । जलगतस्यौष्ण्यस्यानपेक्षितपाकस्यैवाग्निसंयोगविच्छेदेनैव निवृत्तिः । गत्वरा हि तत्र तेजो ऽवयवाः सञ्चारितास्तेष्वन्यत्र गतेष्वपरतेजो ऽवयवसञ्चरणविच्छेदे युक्तैवापाकजत्वे पाकान्तरानपेक्षा औष्ण्यस्य निवृत्तिरिति, न पीतशङ्खादिज्ञानतुल्यत्वमुष्णजलज्ञानस्य । तस्मात् पीतशङ्खादिज्ञानं प्रमाणमेव भ्रान्तञ्चेत्यनवद्यम् । यस्तु विपरीतख्यातिवादी उष्णजलज्ञानमप्रमाणं भ्रान्तञ्चाह, तस्य सर्वलोकविरोधः । प्रमाणसंख्यानिरूपणम् । कतिविधं पुनः प्रमाणमित्यत्राह---"तत्र पञ्चविधं मानम्" / अनेनैकादिसंख्या, षडादिसंख्या च 119व्यवच्छिन्ना । काः पुनस्ता विधा इत्यत्राह--- शास्त्रं तथोपमानार्थापत्ती इति गुरोर्मतम्" / गौतमोक्तप्रत्यक्षलक्षणस्यानुवादः । किं पुनः प्रत्यक्षस्य लक्षणम् । केचिदाहुः---120इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति । इन्द्रियस्यार्थेन सन्निकर्षाद्यदुत्पद्यते ज्ञानं तत् प्रत्यक्षम् । तत्र स च सन्निकर्षः षोढा भिद्यते---संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, संयुक्तविशेषणता चेति, / तत्र संयोगात् पार्थिवाप्यतैजसवायवीयानां द्रव्याणां चक्षुःस्पर्शनाभ्यां ग्रहणम् । प्राप्यकारि चक्षुः बहिरिन्द्रियत्वात् त्वगिन्द्रियवत् । तैजसं तद् रूपप्रतीतिहेतुत्वात् दीपवत् । तस्य रश्मयः प्रसरन्तो द्रव्येण संयुज्यन्ते । ते च पृथ्वग्रा इति पृथून्यपि द्रव्याणि 121प्राप्नुवन्ति । नन्वेवं दूरे अर्थ इति सान्तरालग्रहणं न स्यात्, प्राप्तौ सत्यां दूरत्वासंभवात् प्राप्यकारित्वात् स्पर्शनवत् । किञ्च संयोगस्य गतिनिबन्धनत्वाद् गतिमतां च क्रमेणासन्नदूरगमनात् समकालमासेदुषां दवीयसां चार्थानां ग्रहणं नोपपद्यते । उच्यते--- 122भोगायतनापेक्षया सान्तरालग्रहणं तावदुपपन्नम् । समसमयसंवेदने तु केचित्परिहारमेवं वर्णयन्ति । सकलानर्थान्प्राप्ययुगपदुपस्थितेन बाह्येन तेजसा सहइकीभूतास्ते चाक्षुषा रश्मयो युगपद्ग्रहणहेतव इति । 123तदन्ये दूषयन्ति---इत्थं प्राप्तावभ्युपगम्यमानायामतिदूरव्यवहितानामप्यर्थानां ग्रहणं दुर्निवारम् । अन्येत्वाहुः---क्षेपीयस्तया तेषां रश्मीनां कालभेदानवग्रहाद्यौगपद्याभिमान इति । तदपरे नानुमन्यन्ते । अतिसन्निकृष्टेषु वस्तुषु गतिकालभेदः पद्मपत्रशतभेदवत् मा नाम अवसायि । 124अनेकयोजनसहस्त्रान्तरितेषु भूमिष्ठेष्वर्थेषु ध्रुवे च सदैव कालभेदानवसायो न बुद्धिमनुरञ्जयति । 125वयन्तु वदामः---अदृष्टसापेक्षत्वाददोषः । नयनरश्मिभिरेकीभूते ऽपि बाह्ये तेजसि यावानेव तस्य भागो ऽदृष्टवशेनोपलब्धिहेतुतयोपात्तः । तावानेवोपलब्धये प्रभवति, न सर्व इति, न सर्वोपलम्भो युगपत् भौमध्रुवादिसिद्धिश्च । ननु प्राप्यकारिणि नायने तेजसि काचाभ्रपटलतिमिरान्तरितेषु कथमुपलब्धिः । तैर्नयनरश्मेरप्रतिघातात् । ye126 पुनरप्राप्यकारि चक्षुराहुस्तेषां व्यवहितविप्रकृष्टार्थग्रहणं दुर्निवारम् । सन्निधान इव विप्रकर्षे ऽपि स्फुटतरमणीयांसो ऽप्यर्था गृह्येरन् । प्राप्य ग्रहणे तु तेजोवयवानामप्रचुरतया युक्तमस्फुटदर्शनं दवीयसाम्, क्षोदिष्ठानामदर्शनम् । अथ कस्मादणु पार्थिवादि आकाशकालदिगात्मानश्च न प्रत्यक्षेण गृह्यन्ते । उच्यते---महत्वमनेकद्रव्यत्वं रूपविशेषश्च सन्निर्ष इव प्रत्यक्षहेतुः । 127अनेकद्रव्याभावात्परमाणोरदर्शनम् । अमहत्त्वाद्द्वयणुकस्य । आकाशादीनां त्वरूपत्वादद्द्रव्यद्रव्यत्वाच्चेति वेतितव्यम् । तत्रेदं बोध्यम्---त्रिविधं द्रव्यं संयोगाद्दर्शनस्पर्शनाभ्यां गृह्यते । संयुक्तसमवायाच्च तद्गतगुणानां रूपादीनां karmaïäca ग्रहणम् । संयुक्तसमेवतसमवायाच्च गुणत्व-कर्मत्व-रूपत्वादीनाम् । समवायात् शब्दग्रहणम् । कर्णशष्कुलोपरिच्छिन्नगगनमेव श्रोत्रम्, तद्गुणश्शब्द इति तत्त्वालोके निपुणतरमुक्तम् । समवेतसमवायाच्च शब्दत्वप्रतीतिः । संयुक्तविशेषणतयाभावग्रहणम्, अफलवती शाखेति । नैयायिकमतखण्डनम् । 128तदयुक्तम्---यदि महत्त्वानेकद्रव्यतवरूपवत्त्वान्येव प्रत्यक्ष 129निमित्तम्, तदा वायोरप्रत्यक्षता स्यात् । न च वाच्यमिष्यत एवेति । स्पर्शनेन तदुपलम्भात् । स्पर्शमात्रं तेनोपलम्भते, न वायुद्रव्यमिति चेत् । शीतोष्णानुष्णाशीतस्पर्शेषूपलभ्यमानेषु प्रत्यभिज्ञायमानत्वाद्द्रव्यस्य । यदा हि तैजसमुष्णत्वं जलगतञ्च शीतत्वं वायोश्चानुष्णाशीतत्वं स्पर्शनेन वायौ वाति सति प्रतीयते, तदा प्रत्यभिज्ञायते द्रव्यं तदेवेदिमिति । तेन न स्पर्शमात्रप्रतीतिः । तस्माद्रूपवत्त्वमिव स्पर्शवत्तापि प्रत्यक्षे हेतुरित्युसंख्यानं कर्तव्यम् । यच्च संयुक्तसमवेतत्वात्कर्मणां प्रत्यक्षत्वमुक्तम्, तदप्ययुक्तम् । तस्य संयोगविभागलक्षणफलानुमेयत्वात्130 / एतच्च पञ्चिकाद्वये प्रपञ्चितम्, अत्रापि चानुमानपरिच्छेदे वक्ष्यामः । 131यच्च संयुक्तसमवेतसमवायाद्गुणत्वादीनां ग्रहणमिष्टं, तदपि तेषामभावादेवायुक्तम् । समवेतसमवायाच्च शब्दत्वग्रहणमप्येवमेवानुपपन्नम् । संयुक्तविशेषणतयाभावग्रहणमत्रैव132 133निराकरिष्यामः । अन्यच्च समवायविशेषणता नाम सन्निकर्षान्तरं किमिति नेष्यते । यथा गोरश्वस्य चान्योन्याभावप्रतीतये संयुक्तविशेषणता नाम सन्निकर्षान्तरमाश्रीयते134; तथा 135ककारखकारयोरपीतरेतराभावावगमाय समवेतविशेषणतालक्षणं सन्निकर्षान्तरमभ्युपगन्तुमुचितम् । तस्मार्त्तिविध एव सन्निकर्षः प्रत्यक्षहेतुः---संयोगः, संयुक्तसमवायः, समवायश्चेति । अव्यपदेश्यमिति किमर्थम् ? इन्द्रियार्थसन्निकर्षोत्पन्नस्य शाब्दताशङ्का136निराकरणर्थम् । यदा हि---रूपं रूपमिति 137जानाति रसं रस इति जानाति तदा शब्दसञ्जल्पसम्भवात् शाब्दताशङ्का कस्यचित् स्यात् । तन्निराकरणायाव्यपदेश्यमित्युक्तम् । न हीन्द्रियार्थसन्निकर्षजे ज्ञाने शब्दस्य व्यापृतिरस्ति, यतश्शाब्दता स्यादिति । 138तदिदमसङ्गतम् । लक्षणं हि प्रत्यक्षस्य वक्तव्यम् । येन रूपेण सजातीयविजातीयेभ्यो भेदस्तदेव लक्षणम् । तत्र तावत् शाब्दाद्भेद इन्द्रियार्थसन्निकर्षजत्वेनैव सिद्धः । शब्दसञ्जल्पनानुवद्धिस्य प्रत्यक्षस्य शाब्दत्वाशङ्का शाब्दपरीक्षापर्वणि निराकर्तुमुचिता 139अनुमानशङ्केव सर्वस्य 140शाब्दस्य । अव्यभिचारिपदञ्चविपर्ययनिराकरणाय यदुक्तम्, तत् सर्वज्ञानानामव्यभिचारित्वादविशेषकमित्युक्तम् । व्यवसायात्मकतापि संशयनिवृत्यर्थं न वक्तव्या । स्थाणुर्वा पुरुषो वेति हि स्मृतिज्ञानद्वयम्; एतच्च नेन्द्रियार्थसन्निकर्षजमिति न तस्य प्रत्यक्षताप्रसक्तिः । किञ्चाव्यभिचारिपदेनैव संशयस्यापि व्यावृत्तिः सिद्धाः । तस्यापि यथाज्ञायमानार्थव्यभिचा रत्वात् । अपि चाव्यभिचारिता व्यवसायात्मकता च न प्रत्यक्षलक्षणम्, किन्तु प्रमाणलक्षणम् । तेन सामान्यतः प्रमाणलक्षणं कृत्वा, तद्विशेषस्य प्रत्यक्षस्य प्रातिस्विकं सजातीयविजातीयव्यावृत्तिसमर्थं लक्षणं वाच्यम्---'इन्द्रियार्थसन्निकर्षोत्पन्नं प्रत्यक्षमिति । अस्मिन्नपि लक्षणे ऽनुमानादिप्रमितिः स्वात्मनि, प्रमातरि च न 141प्रत्यक्षा स्यादनिन्द्रियजत्वात् । धर्मकीर्तीयस्य प्रत्यक्षलक्षणस्यानुवादः । 142अपरे पुनराहुः---'कल्पनापोढमभ्रान्तं प्रत्यक्षमिति । कल्पना---जात्यादियोजना, तया रहितं यद्विज्ञानं, तत्प्रत्यक्षम् । तथाभूतमेव तैमिरिकादीनां केशोण्ड्रकादिज्ञानं प्रत्यक्षं मा प्रसाङ्क्षीदित्युक्तमभ्रान्तमिति । 143तच्चतुर्विधम्---इन्द्रियज्ञानम्, सर्वचित्तचैत्तानां स्वसंवेदनम्, मानसम्, योगिज्ञानञ्चेति । यदिन्द्रियाणामर्थेन सन्निकर्षादुपजायते, तदिन्द्रियज्ञानं पञ्चसु रूपादिषु पञ्चविधम् । सर्वज्ञानानां स्वसंवेदनं विकल्पविरहात्प्रत्यक्षम् । सुखादयस्तु 144विज्ञानाभिन्नहेतुकतया न तस्माद्भिद्यन्त इति ते ऽपि स्वसंविदिता एव । मानसन्त्विन्द्रियज्ञानेन स्वविज्ञेयक्षणानन्तरक्षणसहकारिणा जन्यते । तस्य चेन्द्रियज्ञानग्राह्यस्यानन्तर एव क्षणो ग्राह्यः । ननु जन्यज्ञानसमये जनकस्यार्थक्षणस्यातीतत्वात्कथमर्थस्य145 प्रत्यक्षग्राह्यता । उच्यते---एतदेव ग्राह्यतवमर्थानां यदुत्पादकत्वं स्वरूपार्पकत्वञ्चेति । अर्थाकारं प्रत्यक्षं ज्ञानम् । अन्यथा निराकारा संवित्तिः कथं रूपादिसंवित्तिव्यवस्थां लभेत । अत एवार्थसारूप्यं प्रमाणम्, तस्यैव व्यवस्थाहेतुत्वात् । अर्थेन सारूप्यं विज्ञानं घटयति नेन्द्रियादि, इति न तत्प्रमाणम् । नन्वेकस्याकारस्य प्रतीतेस्तस्य च ज्ञान एव 146अवस्थितत्वात्कथमर्थस्य प्रत्यक्षता । उच्यते---yor'tho ज्ञानस्याकारमात्मनो ऽन्वयव्यतिरेकावनुकारयति, स प्रत्यक्ष इति न दोषः । 147किञ्च साकारता ज्ञानस्याश्रयणीया । अन्यथा स्वप्नादिष्वसति बहिरर्थे कस्याकरः प्रकाशेत । प्रकाशात्मकज्ञानाद्बहिर्भूतश्चाकारः कथं प्रकाशेत, जडस्य प्रकाशायोगात् । अपि चार्थस्य वित्तेश्च सहोपलम्भो नियतः । स च भेदादनियमव्याप्ताद्व्यापकविरुद्धोपलब्ध्या148 निवृत्तो ऽभेदे ऽवतिष्ठमानो ऽभेदमनुमापयति । 149भेदावभासस्तु द्विचन्द्रादिप्रतीतिवदनादिवासनानिबन्धन इति परिकल्पनीयम् । भूतार्थभावनाप्रकर्षपर्यन्तजञ्च योगिज्ञानम् । प्रमाणप्रतीतमर्थं परोक्षमपि भावयतो यद्भावनायाः परमे प्रकर्षे सत्यपरोक्षावभासं ज्ञानं जायते, तत्प्रत्यक्षम् । स्पष्टप्रतिभासत्वेन निर्विकल्पकत्वात् । न हि विकल्पानुविद्धस्य प्रत्ययस्यस्पष्टार्थप्रतिभासतास्तीति । तन्निराकरणम् । 150एतदनुपपन्नम् । सविकल्पकविज्ञानानां151 जात्यादियोजनयोदीयमानानामिन्द्रियज्ञानानां प्रत्यक्षतापाकरणात् । अथोच्येत जातिगुणयोर्द्रव्यात्पृथक्त्वेनाग्रहणाद्भेद एव नास्ति । तेन ताभ्यामविद्यमानाभ्यां योजयित्वा जायमानं जातिगुणकल्पनाज्ञानं न प्रत्यक्षमिति । तदप्यसत् । 152एकैकद्रव्यव्यतिरेकेण द्रव्यान्तरे ग्रहणात्पृथक्त्वेनाग्रहणस्यासिद्धेः । एकस्मिन्नपि द्रव्ये द्रव्यान्तराद्व्यावर्तमाने अनुवर्तमानयोर्जातिगुणयोर्भेदावगमादिति जातिनिर्णये निर्णीतम् । कर्मकल्पना तु न प्रत्यक्षमित्यनुमतमेव, अनुमेयत्वात्कर्मणः । द्रव्यकल्पना तु विषाणी, दण्डीति च न प्रत्यक्षतामतिवर्तते, 153इन्द्रियव्यापारानुविधायित्वात् । नामकल्पनापि देवदत्तो ऽयमिति प्रत्यक्षा, इन्द्रियव्यापारानुविधायित्वात्1 तत्र यद्यपि वर्णात्मकं नाम स्मरणनिविष्टम्; तेन सह वाच्यवाचकभावो ऽपि स्मृतिसमारूग् एव । तथापि 154संज्ञी प्रत्यक्षतां न मुञ्चति । न हि संज्ञा, तत्सम्बन्धो वा तदानीमेकविज्ञाने विशेषणत्वेन प्रतिभातः । किन्तु एतौ स्मृतिसमारूगवेव । संज्ञिनि हि दृश्यमाने प्रागनुभूतौ तौ स्मृतिमारोहतः । अत एवोक्तम्--- संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते । संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥ इति अतः नामयोजनया जायमानं ज्ञानं न प्रत्यक्षमिति 155ये वदन्ति ते ऽप्यनयैव दिशा निराकृताः । ऐन्द्रियके ज्ञाने नामयोजनायाः सम्भवात् । अपि च जातिगुणयोप्रत्यक्षत्वमिच्छतो न किञ्चित्प्रत्यक्षमवकल्पते156 / न हि रूपशून्या काचिद्रूपिबुद्धिरस्ति । जातिगुणौ157 च रूपिणां रूपे । सर्वा हि प्रतीतिः एवमित्युपजायते, प्रकारश्चैवंशब्दार्थः । जातिगुणौ चार्थानां प्रकारभूतौ । अतस्ताभ्यां योजयन्त्येव सर्वा इन्द्रियप्रतीतिस्समुत्पद्यत इति निर्विषयं कल्पनापोग्पदम् । अभ्रान्तपदमपि सर्वज्ञानानां स्थूलावभासित्वात् ग्राह्यग्राहकसंवित्तिभेदयोगित्वात्सौगतानां निर्विषयमेव । यच्च मानसं नाम प्रत्यक्षमुक्तं 158तद्धारावाहिकविज्ञानान्नातिरिक्तं मन्यामहे । स्यान्मतम् । 159अनुपरते इन्द्रियव्यापारे इन्द्रियज्ञानम्, उपरते त्वनन्तरक्षणप्रभवं मानसमिति । तदयुक्तम्---इन्द्रियव्यापारोपरमस्याप्यपरोक्षार्थप्रतीतिफलसम्भवे सत्यसिद्धत्वात् । यच्चातीतार्थविषयं मानसमित्युक्तम् । तदप्ययुक्तम् । वर्तमानस्याकारस्य प्रतीतेः । न चायमाकारो vittereva;vedyatayà वित्तेः 160पृथगवभासनात्, वित्तिर्हि वित्तितया, वेद्यश्चाकारो वेद्यतयावभाति इति, न तयोस्तदात्मकतोपपद्यते । यच्चोक्तं भेदावभासो भ्रम इति । तदपि कारणाभावादयुक्तम् । न चार्थवित्तिव्यवस्थैव भेदहेतुः, निराकाराणामपि वृत्तीनां स्वभावत एव विशिष्टार्थसम्बन्धितया स्फुरणात् । अर्थसारूप्यञ्च यद्व्यवस्थाकारणमुक्तम् । तदसिद्धम् । स्थूलावभासित्वाज्ज्ञानानाम्, अणुरूपत्वाच्चार्थस्य । किञ्च यदि 161तत्सारूप्यं तदुत्पत्तिसंवेद्यतालत्तणम्, ततस्समानाकारस्य समनन्तरप्रत्ययस्यापि वेद्यता स्यात् । स्वप्नादिष्वपि बाह्यस्यवार्थस्याकारः स्मृतौप्रथत इति नयवीथ्यां साधितम् । यच्च जडस्य प्रकाशायोगादित्यभेदकारणमुक्तम् । तदप्ययुक्तम् । जडस्यैव प्रकाशसम्बन्धो घटते । 162तदात्मकता तु नेष्यत एव । अपि च यदि ज्ञानानतिरिक्तस्यैव प्रकाशः, तदा ग्राह्यग्राहकवित्तीनां भेदस्य कथं प्रकाशः । तस्यालीकस्य 163ज्ञानस्वरूपाननुप्रविष्टत्वात् । यच्च सहोपलम्भनियमादभिन्नत्वमाकारस्य वित्तेश्चोक्तम् । तदप्यसारम् । वित्तेर्भेदे ऽप्यर्थस्य नियमोपपत्तेः । यैव हि संवित्तिः, सैव तस्यार्थस्योपलब्धिरिति कथमसौ तां विना प्रकाशेत । यच्च स्वसंवेदनं सर्ववित्तीनां प्रत्यक्षमुक्तम् । तदनुमन्यामहे एव । सुखादीनां यत् तदभिन्नहेतुतया तदभेदात्स्वसंवेदनमिष्टम् । तदनुपपन्नम् । हेत्वभेदस्यासिद्धेः । अर्थस्य ज्ञानहेतुत्वात् । ज्ञानस्य सुखादिनिमित्तत्वात् । असन्निहिते ऽप्यर्थे ज्ञानमात्रात् स्वप्नादिषु सुखाद्युपपत्तेः । यच्च योगिज्ञानं प्रत्यक्षमिति मतम् । तदप्यसत् । प्रमाणविशेषो हि प्रत्यक्षम् । न च भूतार्थभावनाप्रकर्षपर्यन्तजस्य योगिज्ञानस्य प्रमाणतैव सम्भवति, स्मृतिरूपत्वात् । प्रमाणेन हि भूतभर्थं परिच्छिद्य या भावना, सा स्मृतिसन्ततिरेव । तत्प्रकर्षजमपि ज्ञानं स्मृतिविशेष एवेति न प्रमाणम्, न वा प्रत्यक्षमित्यलमतिविस्तरेण । वृत्तिकारमतस्यानुवादतन्निरासौ । 164यदपि केचिन्मन्यन्ते "तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत् प्रत्यक्षम्" [1-1-4] इति प्रत्यक्षलक्षणम् । तदप्यव्यापकत्वादलक्षणम् । स्वात्मनि लिङ्गादिजापि प्रतीतिः प्रत्यक्षत्वेनेष्यते, sakalapratÅtÅnäca स्वरूपं प्रति प्रत्यक्षताभिमतेति, 165किमिदमुच्यते---तत्सम्प्रयोग इति । उच्यते---ये शुक्तिकारजतादिज्ञानादिष्वपि प्रत्यक्षतामाहुः, ते निराक्रियन्ते । प्रमेयेषु हि लोके तदेव प्रत्यक्षमित्युच्यते यद्विषयं ज्ञानम्, तेनैवेन्द्रियाणां सम्प्रयोगे पुरुषस्य यद् ज्ञानं जायते । न च शुक्तिकासम्प्रयुक्ते चक्षुषि यद्रजतज्ञानं जायते तदेवंविधतम् । तस्मान्न रजतज्ञानं प्रत्यक्षम् । रजतज्ञानं हि रजतविषयम्, न च रजतेनेन्द्रियं सम्प्रयुक्तम्, रजतस्य तत्रासन्निहितत्वात् । 166तस्मान्न रजतज्ञानं प्रत्यक्षम् । किन्तर्हि स्मरणं तत्, इति दर्शयितुं सूत्रमिदमिति वर्णनीयम् । गुरुमतेन प्रत्यक्षलक्षणम् । स्वाभिमतमिदानीं प्रत्यक्षलक्षणमाह--- "साक्षात्प्रतीतिः pratyak«ami"ti । ननु भावनाप्रकर्षपर्यन्तजा स्मृतिरपि साक्षात्कारवती प्रत्यक्षं प्रसज्यते । न । प्रमाणाधिकारात् । अनुभूतिः प्रमाणम्, तद्विशेषश्च प्रत्यक्षमिति न 167स्मृतेः प्रत्यक्षत्वापत्तिः । प्रत्यक्षस्य 168विषयमाह---"मेयमातृप्रमासु सा" / तत्र विभागमाह---"मेयेष्विन्द्रिययोगोत्था" द्रव्यजातिगुणेष्विन्द्रियसंयोगोत्था सा-प्रत्यक्षा प्रतीतिः मेयेष्विन्द्रियसंयोगेन, तत्संयुक्तसमवायेन, समवायेन च जायते । कानि पुननिन्द्रियाणि ? घ्राण-रसन-नयन-त्वक्-श्रावणानि बाह्यानि, आन्तरञ्च मनः । किं पुनरेषामस्तित्वे, भेदे च प्रमाणम् ? उच्यते---विषयावबोधस्तावत्कादाचित्को दृश्यते, तस्य चात्मा समवायिकारणम्, असमवायिकारणेन विना कार्यं न जायते । तच्चासमवायिकारणं समवायिकारणप्रत्यासन्नं भवति । प्रत्यासत्तिश्च द्विधा दृष्टा---कार्यसमवायस्तत्कारणसमवायश्च । अग्निसंयोगो हि पाक्यद्रव्यसमवेतो ऽसमवायिकारणभूतस्तत्रैव गन्धादिकमारभते । तन्तुरूपाणि पटकारणभूतेषु तन्तुषु समवेतानि पटरूपारम्भे ऽसमवायिकारणानि । तत्र तावदात्मनो नित्यत्वात्तत्कारणसमवेतमसमवायिकारणं न भवतीत्यात्मसमवेतमेव गुणान्तरमसमवायिकारणमाश्रयणीयम् । तत्र नित्यद्रव्यसमवायिनो वैशेषिकगुणस्य द्रव्यान्तरसंयोग एवासमवायिकारणत्वेनावधारितः । पार्थिवपरमाणुषु रूपादयो ऽग्निसंयोगमेवासमवायिकारणमाश्रित्योत्पद्यमानाः प्रतीता इत्यात्मनो ऽपि बोधाख्यो धर्मो द्रव्यान्तरसंयोगमेवासमवायिकारणमाश्रयते । तस्य च द्रव्यस्याश्रयभूतद्रव्यान्तरसद्भावे प्रमाणाभावादद्रव्यद्रव्यत्वं निश्चीयते1 द्विविधं चाद्रव्यद्रव्यम्--- परममहदाकाशादिकम्, परमाणुरूपञ्च । तत्रास्य द्रव्यान्तरस्य परममहत्त्वोपगमे संयोग एवानुपपन्नः । संयोगकारणाभावात् । यो हि संयोगः साक्षात्प्रतीयते, सो ऽन्यतरकर्मजः, उभयकर्मजः, संयोगजो वा । तेन नियतकारणत्वेन संयोगस्यावगतत्वात्, तदभावे संयोग एव नास्तीति निश्चीयते । न च परमहतोः साक्षात्संयोगो 169भवति, न वानुमातुं शक्यत इति पारिशेष्यादणुत्वमेव तस्य 170द्रव्यस्याश्रीयते । अणुत्वे च तत्कर्मवशादेव संयोगोदयो नानुपपन्नः । तत्कर्मोत्पत्तौ च प्रयत्नवदात्मनः संयोग एव कारणम्, शरीरकर्मवत् । प्रयत्नाभावे171 चादृष्टवदात्मसंयोगकारणता वायुतिर्यक्पवनवत् । तदुक्तम्--- 172अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्यं कर्म अदृष्टकारित, [वै. द. a. 5. Ã. 2. 13.] मिति1 सुखदुःखेछाद्वेषप्रयत्नानुभवे यत्, तत् द्रव्यान्तरं मनश्शद्बाभिधेयं निरपेक्षं कारणम्, सर्वस्मृतिषु173 पूर्वग्रहणजनितसंस्कारोद्बोधसहकार्यनुगृहीतमिति 174विवेक्ततव्यम् । एतेन 175यदाहुः--- षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः । [अभि. ध. को. स्था.-17] इति, तदपि निराकृतम् । द्रव्यान्तरसंयोगस्यैव नित्यद्रव्यगतवैशेषिकगुणारम्भे ऽसमवायिकारणत्वेन दृष्टत्वात् । रूपग्रहणे रूपवदालोकस्य निमित्तत्वदर्शनाद्रूपवदेवेन्द्रियं रूपग्रहणनिमित्तमिति कल्पनीयम् । तथा---गन्धवदेव गन्धग्रहणे निमित्तम् । तथा---स्पर्शवच्च स्पर्शग्रहणे निमित्तम् । रसवच्च रसग्रहणे निमित्तम् । शद्बवदेव शद्बग्रहणे निमित्तम्, इति वेदितव्यम् । तेन गन्धवत्पार्थिवं घ्राणं गन्धग्रहणकारणम्, रसवच्चाम्भसं रसनं रसानुभवनिमित्तम् । रूपवच्च तैजसं चक्षू---रूपदर्शनहेतुः । वायवीयं स्पर्शवत् त्वगिन्द्रियं176 स्पर्शग्रहणहेतुः । शद्बगुणवच्चाकाशं श्रोत्रेन्द्रियं शद्बग्रहणहेतुः । इन्द्रियसम्बन्धापन्नस्यापि177चार्थस्य विषयान्तरासक्तचित्तस्याप्रतिपत्तेः178 मनस्संयोगापेक्षा इन्द्रियाणामाश्रहीयते । तेनाभ्यन्तराणां सुखादीनां ग्रहणे सन्निकर्षद्वयं कारणम्---आत्ममनस्संयोगाख्यः179 सन्निकर्षः, सुखादिमनस्सन्निकर्षश्च संयुक्तसमवायलक्षणः । बाह्यरूपादिग्रहणे च सन्निकर्षचतुष्ट्यं कारणम्---आत्ममनस्सन्निकर्षः, मन इन्द्रियसन्निकर्षः, द्रव्येन्द्रियसन्निकर्षः रूपेन्द्रियसन्निकर्षश्च । 180प्रमेयविभागमाह-"द्रव्यजातिगुणेषु सा" इति । सा-इन्द्रियसंयोगोत्था प्रतीतिः द्रव्यजातिगुणेषु भवति । स्पर्शवन्महत्त्वयुक्तं द्रव्यं पार्थिवम्, आप्यम्, तैजसम्, वायवीयञ्च, चतुर्विधमैन्द्रियकम् । तथाविधद्रव्योदयकारणम्, तत्र प्रमाणञ्च जातिनिर्णये निर्णोतम् । जातिसद्भावो ऽपि जातिनिर्णय एवोक्तः । 181गुणस्तु---रूपरसगन्धस्पर्शाः संख्यापरिमाणपृथक्त्वानि संयोगविभागौ परत्वापरत्वे बुद्धिसुखदुःखेच्छाप्रयत्नाश्च प्रत्यक्षग्राह्याः । क्वचिद्द्रव्याग्रहणे ऽपि रूपादीनां ग्रहणम्, रूपाद्यग्रहणे ऽपि द्रव्यस्येति, नास्ति द्रव्यगुणयोर्ग्रहणं प्रति नियमः । द्विविधा चेयं 182द्रव्यादिप्रतीतिः । "सविकल्पाविकल्पा च प्रत्यक्षा बुद्धिरिष्यते" / इति । 183विभजति--- "आद्या विशिष्टविषया स्वरूपविषयेतरा" / इति । प्रथमं हि स्वरूपमात्रग्रहणं द्रव्यजातिगुणेषूपपद्यते184 / तच्च स्वानुभवसिद्धम् । समाहितमनस्को हि विषयान्तरानुसन्धानशून्य इन्द्रियसंयुक्तं वस्तु साक्षादुपलभत इति स्वसंविदेवात्र प्रमाणम् । निर्विकल्पकनिरूपणम् । तस्य न स्वलक्षणमात्रं विषयः । जात्याद्यकारावभासस्य185 स्पष्टत्त्वात् । नापि सामान्यमात्रं186 विषयः । भेदग्रहणस्य प्रतीतिसिद्धत्वात् । 187"लब्धरूपे क्वचित् किञ्चिद् [ब्र. सि.] इत्यादि" यदुच्यते, तदितरेतराभावविषयम्, न तु वस्तुभेदविषयम् । 188वस्तुभेदप्रतीत्युत्तरकालं हि परस्पराभावो ऽवसीयते । घटं घटाकारतया, पटञ्च पटाकारतया विदित्वायं स न भवतीति 189तयोरितरेतराभावं प्रतिपद्यते । घटादिविज्ञानञ्च190 वस्त्वन्तरग्रहणानपेक्षमित्यप्रतीते 'pi191 वस्त्वन्तरे, तद्ग्रहो नानुपपन्नः । तस्मात्सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्यमानं प्रत्यक्षं प्रथममुपपद्यते192 / किन्तु वस्त्वन्तरानुसन्धानशून्यतया सामान्यविशेषतया न प्रतीयते । अनुगतं हि सामान्यमुच्यते, व्यावृत्तिश्च विशेषः । न च वस्त्वन्तरानुसन्धानमन्तरेणानुगतिव्यावृत्ती प्रत्येतुं शक्यते । अप्रतिपद्यमानो ऽपि च ते, शक्नोत्येव स्वरूपं तयोः प्रतिपत्तुमिति, निर्विकल्पकमसामान्यविशेषविषयम् । सविकल्पकनिरूपणम् । सविकल्पकन्तु तत्पृष्ठभावि त एव वस्तुनी सामान्यविशेषात्मना प्रतिपद्यते । ननु वस्त्वन्तरानुसन्धाने नेन्द्रियं समर्थम् । इन्द्रियसामर्थ्यसमुत्थञ्च प्रत्यक्षमिति, कथं सामान्यविशेषात्मकं प्रत्यक्षस्य विषयः । उच्यते---भवेदेतदेवं यदीन्द्रियाण्येव चेतनानिस्युः; ज्ञानानि वा । आत्मा त्वेकः सर्वानुभवितव्यानुभविता संस्कारवशेन वस्त्वन्तरमनुसन्धदिन्द्रियेण192 सामान्यविशेषात्मना वस्तु शक्नोत्येव प्रत्येतुम् । तथा निर्विकल्पकेन सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्यमानेनापि तयोर्भेदो गृहीतुं न शक्यते । न हि वस्तुभेदमात्रेण भेदबुद्धिः193, किन्तु धर्मान्तरग्रहो 'pi194 भेदबुद्धौ सहकारी । तेनानुगतिव्यावृत्ती धर्मान्तरभूते ऽगृह्णतः सत्यपि सामान्यविशेषयोर्भेदे भेदबुद्धिर्नासीत्, उत्तरकाले च वस्त्वन्तरानुसन्धानेन ते प्रतिपद्य भिन्नत्वमवसीयते । भेदे सति विशेषणविशेष्यभावावसाय इति, न निर्विकल्पकदशायां विशिष्टबुद्धिः । 195सविकल्पकदशायान्तु विशेषणविशेष्यभावमवगच्छति । गुणप्रतीतावपि निर्विकल्पकं न विशिष्टतया द्रव्यमवच्छिनत्ति, द्रव्यगुणयोर्भेदानवगमात् । अन्वयव्यतिरेकाभ्यां हि गुणजात्योर्द्रव्याद्भेदो ऽवगम्यते196 / न च निर्विकल्पके ऽन्वयव्यतिरेकाद्यनुसन्धानमस्तीति, तेन न 197भेदग्रहः, अगृहीतभेदञ्च तत् न विशिष्टतां ग्रहीतुमीष्टे इति सविकल्पक एव विशिष्टप्रत्ययः । नामकल्पनायामपि शद्बवाच्यतायाः स्मर्यमाणाया एव 199विशेषणत्वम् । कर्मकल्पनाप्येवमेव व्याख्येया । 200प्रत्ययान्तरोपस्थापिते ऽपि विशेषणे विशिष्टप्रत्ययो भवत्येव । आत्मनः प्रमातृत्वान्निर्विकल्पकपृष्ठभाविनश्च सविकल्पकस्य गृहीतग्राहित्वे ऽपि धारावाहिकन्यायेन 201प्रमाणत्वं वेदितव्यम् । विशेष्यविशेषणभावातिरेकेणागृहीतग्राहकतापि सम्भवत्येव सविकल्पकस्य । अस्य च बाह्यवस्तुविषयत्वं जातिनिर्णये निर्णोतम् । न चेदमनिन्द्रियजं ज्ञानम्, इन्द्रियाधीनप्रवृत्तित्वात् । अपरोक्षार्थावभासो ह्ययं सविकल्पकप्रत्ययः । स तादृशो नेन्द्रियव्यापारमन्तरेणास्ति । त्रिपुट्या निरूपणम् । सम्प्रति मातरि मितौ च प्रत्यक्षं व्याख्यातुमाह--- "सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा । साक्षा202त्कर्तृत्वसामान्यात्प्रत्य203क्षत्वेन सम्मता" ॥ इति । 204या kÃcidgrahaïasmaraïarÆpÃr'thapratÅti÷, तत्र साक्षादात्मा भाति । न ह्यर्थावभासिन्यात्मन्यनवभासमाने विषया भासन्ते । सर्वा हि प्रतीतिरेवमुपजायते ऽहमिदं जानामीति, न पुनर्जानातीत्येवं काचिद्बुद्धिरस्ति । तदा205 च स्वपरसंवेद्ययोरनतिशय सङ्गस्सयात् । न च 206प्रत्ययान्तरविषयत्वेन नियमः सम्भवति । एकप्रतीतिविषयत्वे युक्त एव सहोपलम्भनियमः । 207तस्मात्सर्वैरेव ज्ञानहेतुभिरात्मनि साक्षात्कारवती धीरुपद्यते । विषयापेक्षया प्रमाणान्तरत्वनिरूपणम् । नन्वेवं तर्हि सर्व प्रत्यक्षं प्रसक्तम् ? यदि मात्रभिप्रायम् । इष्टमेव । प्रमेयाभिप्रायमिति चेत् । न । सर्वत्र प्रमेयस्यापरोक्षत्वनियमाभावात् । स्मृतिष्वनुमानादिषु208 च न प्रमेयमपरोक्षम् । तेन 209प्रमेयापेक्षयैव प्रमाणान्तरत्वव्यपदेश इति मन्तव्यम् । सर्वाश्च प्रतीतयः स्वयं प्रत्यक्षाः प्रकाशन्ते । तेन तासां स्वात्मनि युक्तमेव प्रत्यक्षत्वम्, प्रमाणत्वञ्च । ज्ञानस्य स्वप्रकाशत्वनिरूपणम् । मेय-मातृ-प्रमाणानां 210प्रतीतौ विशेषः कः ? उच्यते--- मेये मातरि च व्यतिरिक्ता प्रतीतिः साक्षात्कारवती, मितौ त्वव्यतिरिक्ता । इदमहं गृह्णामीति वा, इदमहं स्मरामीति वा त्रितयमेवावभासते । 211मेयमात्रवभासरूपा संविदेका । न तु 212तस्यां संविदन्तरं चकास्ति । न च सा नावभाति ? 213तदनवभासे सर्वानवभासप्रसङ्गात् । किञ्चाप्रकाशस्वभावानि मेयानि, माता च प्रकाशमपेक्षन्ताम् । प्रकाशस्तु प्रकाशात्मकत्वान्नान्य214मपेक्षते । जाग्रतो हि मेयानि माता च प्रकाशन्ते । सुषुप्तस्य तदा न तत् द्वयमपि प्रकाशते । न च तदानीं तद् द्वयमपि नास्त्येव, प्रबोधे प्रत्यभिज्ञानात् । तत्र प्रकाशात्मकत्वे तु सुषुप्तिदशायमापि तत् द्वयं प्रकाशेत । तस्मादप्रकाशात्मकं तत् द्वयमप्यङ्गीक्रियते । प्रकाशस्य त्वप्रकाशमानस्य सत्तैव नाभ्युपेयते । तस्मात्स्वयंप्रकाशसमय215 एव मेयमातृप्रकाशः । किञ्च स्वत एव यदुपपद्यते, न तत्र परापेक्षा युक्ता । मेयानां मातुश्च स्वयं प्रकाशो न नोपपद्यत इति, युक्ता तयोः परापेक्षा । मितौ च काचिदनु पपत्तिर्नास्तीति स्वयम्प्रकाशैव मितिः । सौत्रानितकमतेन पूर्वपक्षः । तत्राहुः--- 216स्वयम्प्रकाशा चेन्मितिरभ्युपेयते, तदा निराकारस्य प्रकाशायोगादवश्यमाकारो ऽभ्युपगमनीयः । 217एकश्चायमाकारो ऽवभासते, तेन प्रकाश एव तदाकार इति युक्तम् । किञ्च निराकारत्वे प्रकाशस्य प्रतिकर्मव्यवस्था नोपपद्यते, न हि तस्य सर्वार्थेषु कश्चिद्विशेषः । अर्थाकारत्वे तु यस्याकारो ऽसौ, तस्येति घटते प्रतिविषयव्यवस्था । तदाहुः---"न हि 218संवित्तिसत्तयैव तद्वेदना219 युक्ता, तस्याः सर्वत्राविशेषादविशेषप्रसङ्गात्, तान्तु सारूप्यमाविशत् तत्सरूपयद् घटयेत्" इति । अत अर्थसारूप्यमेव प्रमाणमिति युक्तम् । व्यवस्थापकतया हि प्रमाणानां प्रमाणत्वम् । अर्थसारूप्यञ्च व्यवस्थाहेतुः, न चक्षुरादिकम्, तस्यानेकार्थसाधारणत्वात् । किञ्च वित्तिसंवेद्ययोः सहोपलम्भो नियत उपलभ्यते, न कदाचिदपि वित्तिमन्तरेण वेद्यस्योपलब्धिः, नापि वित्तेर्वेद्यरहितायाः । ये च 220परस्परं व्यतिभिन्नावभासा भावाः, तेषां न सहोपलम्भनियमः । न घटस्य पटस्य नियमेन महोपलम्भः, तेन भेदादनियमव्याप्तात् नियमो व्यावर्तमानो ऽभेद एवावतिष्ठमानो ऽभेदं साधयति । तदुक्तम्--- "सहोपलम्भनियमादभेदो नीलतद्धियोर् । [प्रमाण. वा.] इति" एतेनैवन्यायेनाहमित्याकारकस्यालयविज्ञानस्य221 वित्तेश्चाभेदस्समर्थनीयः । 222कथं तर्हि 223ग्राह्यग्राहकाकारबुद्धयः परस्परं भिन्नाः प्रतिभासन्त इति । तदाहुः--- "224भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये । " प्र. वा. परि. 3 श्लो. 389 / इति तथापरमुक्तम्--- "225परिच्छेदो ऽन्तरन्यो ऽयं226 भागो बहिरवस्थितः । ज्ञानस्याभेदिनो भिन्नप्रतिभासो ह्युपप्लवः ॥ " प्र.वा.परि. 2.श्लो. 212 / इति । भेदभ्रान्तौ चानादिभेदवासनैव निमित्तम् । एतद्विचारणीयम्---येयमाकारविशेषयोगिनी प्रतीतिः, सा किं 227बाह्यादर्थादुपजायते, किं वा समनन्तरप्रत्ययादिति । तदुक्तम्--- 228यदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी229 / सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥ प्र. वा. परि. 3. श्लो.334 / इति । तत्र सौत्रान्तिका मन्यन्ते---समनन्तरप्रत्ययमात्रादाकारविशेष इति न घटते, देशकालप्रतिनियमायोगात् । घटज्ञानानन्तरमपि पटज्ञानं जायते । 230यत्र च यदा बहिर्देशे घटो ऽस्ति, तत्र यदि घटज्ञानमात्रमेव पटज्ञानोत्पत्तौ हेतुः, तर्हि यदा यत्र पटो नास्ति, तत्र तदापि पटज्ञानं स्यात् । न चैवमस्ति । अतो ऽस्ति samanantarapratyayÃdapyadhikor'tho ज्ञानाकारो ऽपत्तिहेतुः । किञ्च यथा मरीचिकाजलज्ञाने जलार्थिनः प्रवृत्तस्यार्थक्रिया न सम्भवति, तथा सम्यग्जलज्ञाने 'pi231 न स्यात् । न ह्यर्थशून्यत्वाविशेषे सम्यग्जलज्ञानमिदम्, इदं नेति विभागो ऽवकल्पते232 tasmÃdbÃhyor'thopyaÇgÅkartumucita÷233 / विज्ञानवादिमतेन सौत्रान्तिकमतस्य निरासः । तदपरे234 भ्रान्तमिति मन्यन्ते । तथा हि---न तावत्क्वचिदर्थस्याकारवि235 - शेषाधायकत्वं साक्षादवगतम्, कल्पनीयन्तु तत् । तच्च दृष्टे समनन्तरप्रत्यय एव वरं कल्प्यम् । कार्यभूतज्ञानानां वैलक्षण्ये समनन्तरप्रत्ययवैलक्षण्यं हेतुरस्तु । तेन किञ्चिदेव ज्ञानङ्कस्यचिदेव कुत्रचिदेव कदाचिदेव हेतुरिति प्रतिनियमसिद्धिः । 236विज्ञानवादी चार्थक्रियामपि ज्ञानरूपामेव मन्यते । तेन किञ्चिदेव जलज्ञानमर्थक्रियाजननसमर्थं, 237किञ्चिच्च न इत्यपि प्रतिनियमसिद्धिः । अवश्यञ्चार्थमन्तरेण विशिष्टाकारज्ञानोत्पत्तौ समनन्तरप्रत्ययस्य सामर्थ्यमास्थेयम् । अन्यथा स्वप्नादिष्वाकारप्रतिभासप्रतिनियमो न स्यात् । न च देशान्तरकालान्तरवर्तिनामेव तत्र सामर्थ्यम्, अविद्यमानस्य सामर्थ्यायोगात् । 238अथानुभवजनितसंस्कारात्तत्राकारप्रतिभासनियम इति चेत्, अस्तु तावदेवम् । यो ऽसावनुभवः, सो ऽपि तर्ह्यत्रानुभवान्तरजनितसंस्कारादेवास्त्वित्यनया दिशा किमर्थाभ्युपगमेन । 239संस्कारो ऽपि च संस्कारादिति, अनुभवपूर्वकमेव विज्ञानं कार्यकारणभावेन प्रवर्तते, तेनार्थानुभवाकारात् ज्ञानात् यदपरं विज्ञानं जायते, तत् विशिष्टस्वभावम्, ततो ऽपि यदपरम्, तदपि विज्ञानं विशिष्टस्वभावमेवेति, विज्ञानस्वभावविशेष एव भावना, वासना, संस्कार इत्यादिभश्शब्दैर्व्यपदिश्यते । अर्थक्रियासम्वादयोग्यञ्च ज्ञानं प्रमाणम्, इतरच्च नेति प्रमाणाप्रमाणभेदोप्युपपन्नः । तस्माद्विज्ञानान्याकारविशेषयोगीनि हेतुफलभावेनानादिसन्तानवाहीनि सन्तु; तदतिरेकी न कश्चिदर्थो नामेति । विज्ञानवादिमतनिराकरणम् । अत्रोच्यते---यत्तावदुक्तं ज्ञानस्य साकारत्वसिद्धये नार्थसारूप्यमन्तरेण प्रतिकर्मव्यवस्थासिद्धिरिति । तदयुक्तम्; न हि 240कस्यचिदप्यर्थस्य स्वरूपमनुभूतं साकारविज्ञानवादिना । ज्ञानाकारपर्यवसितवृत्तित्वात्सर्वज्ञानानाम् । यस्य च स्वरूपमेव नावसितं, न तेन सह कस्यचित्सारूप्यपरिकल्पनम् । न चापि ज्ञानाकारोदयवशेनार्थो व्यवस्थाप्यमानः सरूपतया परिकल्पयितुं शक्यते । असरूपादपि 241कार्यगताकारोपपत्तेः । लाक्षरक्तबीजाङ्कुरावस्थाया विशेषानवगमेपि रक्तकार्यस्योत्पत्तिर्दृश्यते । न हि यदाकारं ज्ञानमुत्पद्यते, तदाकार एवार्थोज्ञानस्योत्पत्तौ निमित्तमित्यत्र 242किञ्चित्प्रमाणं प्रक्रमते । अपि च स्थूलाकारं ज्ञानमुत्पद्यते, 243परमाण्वाकारश्चार्थः । साधारणाकारा बुद्धिः, 244असाधारणाकारश्चार्थः इति, सारूप्यं245 किं भवति ? किञ्च सारूप्यमात्रेण वेद्यत्वे 246वेद्यवेदकभावव्यवस्था नोपपद्यते । एकार्थविषयाणां सन्तत्यन्तरविज्ञानानां वेद्यवेदकत्वानुपपत्तेः । अथोत्पादकम् 247स्वरूपार्पकञ्च वेद्यम्, तथापि धारावाहिकज्ञानं पूर्वं पूर्वं उत्तरस्य उत्तरस्य वेद्यं स्यात् । अथाकारविशेषाधायकं वेद्यम्; एवमपि पूर्वपूर्वविज्ञानमात्रं वेद्यमापद्यते । पूर्वं पूर्वं हि विज्ञानमाकारविशेषोदयकारणमित्युक्तम् । अपि च निराकारत्वे संविदा प्रतिकर्मव्यवस्था नानुपपन्ना । अर्थप्रतिबद्धव्यवहारविशेषप्रवृत्त्यनुगुणो हि पुरुषस्य धर्मविशेषः---संवेदनम्, तच्च स्वयम्प्रकाशम् । यत् अर्थप्रतिबद्धव्यवहारानुगुणतया प्रकाशते, तत् तदर्थसंवेदनमिति व्यवस्थाप्यते । सहोपलम्भनियमश्च भेदे ऽप्युपपद्यते । यैव हि नीलधीः, सैव नीलस्योपलम्भः । 248कथं नीलोपलम्भमन्तरेण नीलमुपलभ्यते । किञ्चानेनेदमप्यनिष्टमापद्यते । उपलम्भमन्तरेणाप्युपलभ्येतेति । सर्वस्यैव हि वस्तुनो न उपलम्भमन्तरेणोपलम्भ इष्यते । न ह्युपलम्भत एवोपलम्भः । 250किञ्चोपलम्भोपलभ्ययोर्मेदो ऽसहोपलम्भनियमव्याप्त इति, नियमस्ततो निवर्तमानो ऽभेदे एवावतिष्ठमानस्तेन व्याप्तस्तं गमयेत् । उपलभ्योपलम्भयोस्तु भेदे ऽपि नियम उपपद्यते । उपलभ्यमन्तरे251णोपलम्भासम्भवात् । तेन तयोर्भेदे ऽपि सहोपलम्भनियमो दृष्टो नाभेदं साधयितुं252क्षमः । किञ्च---वित्तिवेद्ययोर्भेदेनापि सहोपलम्भनियमो ऽस्तीति, तस्यापि वित्तिरूपत्वापत्तेर्वित्तेरेकत्वं हीयते, ततश्च भेद एव सहोपलम्भनियम 253इत्युपपद्यते । किञ्च यो ऽपि वित्तेर्वेद्यस्याभेदमाह, सो ऽपि तावद्वेद्यप्रतिभासं 254नावजानीते । तथा सति कथमनुमानमुत्पद्यते255 / न हि प्रतितिविपर्ययेणानुमानस्यात्मलाभो ऽस्ति । यदपि ज्वालादिष्वभेदानुमानम्, तदपि न प्रतीतिं 256स्वार्थात्प्रच्यावयति, किन्तु सैवेयं ज्वालेति ग्रहणस्मरणरूपे द्वे प्रतीती व्यवस्थितविषये दर्शयति । इह तु भेदप्रतीतिः प्रत्येतव्यादेव व्यावर्तनीयेति, न तद्विरोधेनानुमानमुत्पद्यते । "भेदश्च257 भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये" / इति चानुपपन्नम् । न हि तत्र भेदो दृश्यते, किन्त्वेकस्मिन्नेव चन्द्रमसि नेत्रवृत्तिभेदेन द्वे प्रतीती जायेते । तयोरिन्द्रियवृत्तिभेदादभिन्ने ऽपि चन्द्रमस्यर्थद्वयविषयं258 व्यवहारं विमूगः प्रवर्तयन्तीति, तत्र तत्रोक्तम् । यच्चेदमुक्तम्---स्वयम्प्रकाशायाः संविदो ऽभ्युपगताया नीलाद्याकारो ऽस्तीति । तदप्ययुक्तम् । संविदभिन्नतयावभासमानस्याकारस्य 259संविद्रूपत्वानुपपत्तेः । निराकारा संवित्कथं प्रकाशेतेति चेत् । निराकारेति किमुक्तम् ? निःस्वभावेति चेत् । 260तदसत्, संविदः संवित्स्वभावत्वाभ्युपगमात् । अथ नीलाद्याकारेति चेत् । केयं राजाज्ञा नीलाद्याकारेणैव प्रकाशितव्यम्, नान्येनेति । प्रकाशे तु सति 261यद् यथाभूतं प्रतीयते, तत्, तथाभूतमित्यभ्युपगमो युक्तः । यच्चोक्तं---स्वप्ने ज्ञानस्याकारो ऽवभासत262 इति । तदप्ययुक्तम् । तत्रापि 263बहिरवभासित्वात्संविदः । न च सा बहिर्विषया न भवति । तस्याः 264पूर्वानुभवाहितसंस्कारोद्बोधवशेन पूर्वानुभूतवस्तुविषयत्वात् । कथं तर्हि पूर्वानुभूतत्वं नानुसन्धीयते, 265कथं वानुभूयमानत्वाध्यवसानमिति । उच्यते । संस्कारोद्बोधनिमित्तेयं स्मृतिरिष्यते । संस्कारोद्बोधश्चादृष्टनिबन्धनः । तस्य सुखदुःखहेतुत्वात् । स्वप्ने ऽपि सुखदुःखानुभवात् । तेन 266तावत्येवांशे तददृष्टं संस्कारमुद्बोधयति, यावत्येव सुखं दुःखं वोपपद्यते । न चानुभूतांशस्मरणे सुखदुःखोदय इति, न च तत्र संस्कारोद्बोधः, नापि स्मृतिः । अत एव च गृहीतांशानवधारणे ऽनुभवमात्रमेवाशिष्यत267 इत्यनुभवाध्यवसायो ऽपि समर्थितः । यत्पुनराहुः---जडस्य प्रकाशायोगात्प्रकाशात्मक एवाकार इति । तदपि न चतुरस्रम् । जड इति किमुक्तम् ? अप्रकाशात्मक इति चेत्, न अप्रकाशात्मकस्यैव प्रकाशाद्व्यतिरिक्तस्य एष काश इति प्रकाशादेव सिद्धम् । किञ्च चित्रपटज्ञाने268 नानाभूतानामाकाराणामेकप्रकाशात्मकत्वविरोधादसद्भूतत्वमेवाभ्युपगतम् । चत्रावभासेष्वर्थे षु यद्येकत्वं न युज्यते । सवैव तावत्कथं बुद्धिरेका चत्रावभासिनी ॥ [प्र. वा. द्वि. प. श्लो. 208] इति 'चोदयित्वा,' उक्तम्--- 269इदं वस्तु बलायातं यद्वदन्ति विपश्चितः । यथा yathÃr'thÃÓcintyante विविच्यन्ते तथा तथा ॥ [प्र. वा. द्वि. प. श्लो. 205] इति । यथा यथाऽकारा विचार्यन्ते, तथा तथाघटमाना विविच्यन्ते---शून्या भवन्ति--असद्भूता भवन्ति इत्यर्थः । पवञ्च ते तावदाकारा असद्भूताः प्रकाशात्मानो न भवन्तीति, कथं प्रकाशन्ते । तथा ग्राह्यग्राहकसंवित्तीनां भेदो ऽत्यन्तासद्भूतः प्रकाशाननुप्रवेशी कथं प्रकाशेत ? तथा 270प्रमेयविमर्शोत्थास्तु बाह्यार्थापह्नवप्रकारा जातिनिर्णय एव प्रायशो विकल्प्य निराकृता इति, ते नेह प्रस्तूयन्ते । ये पुनर्जाग्रत्प्रत्ययानां स्वप्नप्रत्ययदृष्टान्तेन प्रत्ययत्वादित्यनेन हेतुना बाह्यार्थशून्यत्वं प्रतिपादयन्ति, तेषां बाह्यविषयसकलप्रतीतिविरुद्धः पक्षः । 271दृष्टान्तीकृतस्यापि स्वप्नादिप्रत्ययस्य बाह्यग्राह्यसमर्थनेन हेतोर्विरुद्धत्वं दोषः, दृष्टान्तस्य साध्यविकलत्वञ्चोद्भावनीयम् । तस्मात्स्वयम्प्रकाशत्वे ऽपि संविदो न बाह्यग्राह्यापन्हव इति स्थितम् । संविदः स्वयम्प्रकाशत्वे शङ्कानिरासौ । 271ये त्वाहुः--- 273अङ्गुल्यगं यथात्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मना जातुमर्हति ॥ [बृ.टी] इति । तत्र यदि कर्मकर्तृत्वानुपपत्तिरुच्यते, ततो न किञ्चिदवहीयते । न हि वयं कर्मकर्तृभावमभ्युपेमः । अथार्थप्रकाशरूपायाः स्वयम्प्रकाशता विनिवार्यते, ततः प्रतीतिविरोधः । किञ्च प्रतीतिबलेन 274यैरेकस्यात्मनः कर्तृकर्मभावो ऽभ्युपगम्यते, कथमिव ते संविदो ऽपह्नुवीरन् । अपि च ज्ञानमनुमेयमिष्यते । तदनुमाने नार्थसत्तामात्रं लिङ्गम्, तस्य तदविनाभावनियमाभावात् । अथार्थज्ञानमित्युच्यते, तदपि नोत्पत्तिमात्रेण लिङ्गम् । अनवभासमाने उत्पन्नानुत्पन्नयोरविशेषात् । न ह्यनवभासमानं लिङ्गं लिङ्गिनमनुमापयति । न चार्थज्ञानस्य ज्ञानन्तराधीनमवभासनम् । न च ज्ञानान्तरादवगमः । ज्ञानान्तरदवगमेन अवगमे चानवस्थाप्रसङ्गात् । तस्मादर्थज्ञानं स्वयम्प्रकाशमेवाभ्युपेतव्यम् । 275 एतेन ये सुखादिवन्मानसप्रत्यक्षं ज्ञानान्तरमेव ज्ञानसद्भावे प्रमाणमाहुः, ते ऽपि निराकृताः । स्वयम्प्रकाशत्वेनाप्युपपत्तौ पराधीनत्वकल्पनानुपपन्नेत्युक्तमेव । किन्तर्ह्यनुमीयते? ज्ञानम् । ननु न तत् संविदः स्वयम्प्रकाशाया भिन्नमुपलभ्यते । सत्यम्, अत एवानुमीयते । ननु किं तदिति न 276विद्मः । 277संविदुत्पत्तिकारणमात्ममनःसन्निकर्षाख्यं तदित्यवगम्य परितुष्यतामायुष्मता । प्रमाणुलभावं 278विवृणोति--- "मानत्वे संविदो बाह्यं हानादानादिकं फलम् । ज्ञानस्य तु फलं सैव व्यवहारोपयोगिनी" ॥ इति । यदा प्रमितिः प्रमाणमिति भावसाधनमाश्रीयते, तदा संविदेव 279प्रमाणम् । तस्याश्च व्यवहारानुगुणस्वभावत्वाद्धानोपादानोपेक्षाः फलम् । प्रमीयते ऽनेनेति करणसाधने प्रमाणशब्दे आत्ममनःसन्निकर्षाद्यात्मनो ज्ञानस्य प्रमाणत्वे तद्बलभाविनी संविदेव बाह्यव्यवहारोपयोगिनीसती फलम् । 280"आपेक्षिकञ्च करणं मन इन्द्रियमेव वा । तदर्थसन्निकर्षो वा मानञ्चेत्पूर्वकं फलम्" ॥ इति । यदा तु साधकतमस्य करणत्वात्तमपश्चातिशयार्थकत्वादतिशयस्य बाह्यापेक्षत्वादालोकाद्यपेक्षमिन्द्रियमेव प्रमाणम्, तस्य विषयसन्निकर्षः, तस्य वा मनःसन्निकर्षः प्रमाणम्, तदापि संविदेव फलम्, तदर्थप्रवृत्तत्वात् साधनानाम् । 281ये पुनः प्रमाणादभिन्नं फलमाहुः, ते ऽपि वादिनः कार्यकारण्योरैक्याभावादेवोपेक्षणीयाः । इति महामहोपाध्यायश्रीशालिकनाथमिश्रविरचितायां प्रकरणपञ्चिकायां प्रकाणपारायणो प्रथमः प्रत्यक्षपरिच्छेदः समाप्तः ।