Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 5


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________



amṛtakalā nāma
pañcamaṃ prakaraṇam81 /


pramāṇalakṣaṇam /
82anubhūtiḥ pramāṇaṃ sā smṛteranyā smṛtiḥ punaḥ /
pūrvavijñānasaṃskāramātrajaṃ jñānamucyate // 1 //
na pramāṇaṃ smṛtiḥ pūrvapratipatterapekṣaṇāt /
anyonyanirapekṣāstu dhārāvāhikabuddhayaḥ // 2 //
prabhākarasammataṃ pramāṇajātam /
tatra pañcavidhaṃ mānaṃ pratyakṣamanumā tathā /
śāstraṃ tathopamānārthāpattīṃ iti garormatam // 3 //
pratyakṣanirūpaṇam /
sākṣātpratītiḥ pratyakṣaṃ meyamātṛpramāsu sā /
meyeṣvindriyayogotthā dravyajātiguṇeṣu sā // 4 //
savikalpāvikalpā ca pratyakṣā buddhiriṣyate /
ādyā viśiṣṭaviṣayā svarūpaviṣayetarā // 5 //
sarvavijñānahetūtthā mitau mātari ca pramā /
sākṣātkartṛtvasāmānyāt83 pratyakṣatvena sammatā // 6 //
pramāṇaphalabhāvanirūpaṇam /
mānatvaṃ saṃvidāṃ bāhyaṃ hānādānādikaṃ phalam /
jñānasya tu phalaṃ saiva vyavahāropayoginī // 7 //
āpekṣikañca karaṇaṃ mana indriyameva vā /
tadarthasannikarṣo vā mānañcet pūrvakaṃ phalam // 8 //
anumānanirūpaṇam /
jñātasambandhaniyamasyaikadeśasya darśanāt /
ekadeśāntare buddhiranumānamabādhite // 9 //
yaḥ kaścidyena yasyeha sambandho nirupādhikaḥ /
pratyakṣādipramāsiddhaḥ sa tasya gamako mataḥ // 10 //
prameyamanumānasya dṛṣṭādṛṣṭasvalakṣaṇam /
parapratyāyanecchūnāmanumodayasādhanam84 // 11 //
vacanaṃ dūṣaṇaissārdhamarthādetena varṇitam /
pratyakṣavacca 85vaktavyā pramāṇaphalavarṇanā // 12 //
śāstranirūpaṇam /
śāstraṃ tu śabdavijñānāt yadasannikṛṣṭārthavijñānam // 13 //
upamānanirūpaṇam /
sādṛśyadarśanotthaṃ jñānaṃ sādṛśyaviṣayamupamānam /
86viṣayo 'sya vittisiddho bhinno dravyādibhāvebhyaḥ // 14 //
sādṛśyāddṛśyamānādyat pratiyogini jāyate /
sādṛśyaviṣayaṃ jñānamupamānaṃ taducyate // 15 //
arthāpattinirūpaṇam /
vinā kalpanayār'thena dṛṣṭenānupapannatām /
nayatā87 dṛṣṭamarthaṃ yā sār'thāpattistu kalpanā // 16 //
abhāvena gṛhe bhāvo bahiṣkalpanayā vinā /
nayatānupapannatvaṃ kalpyamāno88 bahiryathā // 17 //
gamyasyānupapannatvamiha kalpanayā vinā /
mānāntaravirodhena sandehāpattilakṣaṇam // 18 //
deśena hi vinābhāvo na kadācana dṛśyate /
vinābhāvena siddho 'pi tena sandehamṛcchati // 19 //
tatsandehavyudāsāya kalpanā yā pravarttate /
sandehāpādakādarthādarthāpattirasau89 smṛtā // 20 // 90//
yatkalpanāṃ vinā yor'thaḥ pratīto 'pyeti saṃśayam /
tena tatkalpanāmeke tvarthāpattiṃ pracakṣate // 21 //
gamakasyānumāne tu vipakṣāsattvalakṣaṇam /
gamyate 'nupapannatvaṃ vinā gamyena vastunā // 22 //
tatsāmagrīvibhedena bhinne ete parasparam /
arthāpattyanumānākhye pramāṇe iti niścitam // 23 //
anupalabdhipramāṇanirākaraṇam /
abhāvākhyaṃ91 pramāṇaṃ ye ṣaṣṭhamāhurmanīṣiṇaḥ /
teṣāṃ prābhākarairevaṃ pratyādeśo 'yamucyate // 24 //
pramāṇaṃ khalu kasyāpi prameyasyāvabodhakam /
92tatrābhāvasya kiṃ tāvat prameyamiti cintyatām // 25 //
nanu nāstīti buddhyā93 tu bodhyaṃ yadupakalpitam /
abhāvasya pramāṇasya prameyaṃ tat bhaviṣyati // 26 //
bhūtela'tra ghaṭo nāstītyeṣā yā jāyate matiḥ /
sā na bhūtalamātre syāt prasakterghaṭavatyapi // 27 //
kevale bhūtale cetsyātkaivalyaṃ tatra kīdṛśatam /
svarūpamātraṃ no tāvaddharmāntaramathocyate // 28 //
prameyāntaramevātra tāvatā'ṅgīkṛtaṃ bhavet /
tacca nendriyavijñeyaṃ tadvyāpārānapekṣaṇāt // 29 //
svarūpamātre dṛṣṭe 'pi bhāve dūragato 'pi san /
kathañcijjātajijñāso nāstitvaṃ pratipadyate // 30 //
tena yatrāpi nāstitvaṃ budhyate vyāpṛtendriyaḥ /
bhāvāṃśamātre tatrāpi pratyakṣasya pramāṇatā // 31 //
nāstitvaṃ ca pramāṇānāmanutpattyaiva gamyate /
nāstitvapratipattirhi tāṃ vinā nāsti kutracit // 32 //
yogyapramāṇānutpatteḥ kāraṇatvaparigrahāt /
atiprasaṅgadoṣo 'pi nāvakāśamupāśnute // 33 //
anutpattiśca na jñātā satī kāraṇamakṣavat /
tena liṅgatvaśaṅkā'pi dūrādeva nirākṛtā // 34 //
anutpattiśca vijñātā hetuścelliṅgavadbhavet /
anavasthā prasajyeta nāstitvaṃ na ca siddhyati // 35 //
kiñca pādavihārādivyavahāraśca bhūtale /
na bhūtalaparicchedamātreṇaiva pravartate // 36 //
prasaṅgastatra durvāraḥ kaṇṭakādyanvite 'pi hi /
atha kevalabhūbhāgaparicchedāt pravartate // 37 //
vikalpyaṃ tatra kaivalyaṃ grāhyasya grahaṇasya vā /
grāhyasya cetpuraivokto doṣastarhi prasajyate // 38 //
grahasya cettadā sūkṣmajijñāsā niṣphalāṃ bhavet /
jātā hi kevalā 94saṃvid vyavahārasya kāraṇam // 39 //
tena bhāvaṃ paricchidya vyavahāre cikīrṣati /
dṛśyādarśanasiddhyarthaṃ yuktaṃ sūkṣmanirīkṣaṇam95 // 40 //
atrocyate dvayī saṃvid-vastuno bhūtalādinaḥ /
ekā saṃsṛṣṭaviṣayā tanmātraviṣayā parā // 41 //
tanmātraviṣayā yā ca dvidhā sā'pi prasajyate /
pratiyoginyadṛśye ca dṛśye ca pratiyogini // 42 //
tatra tanmātradhīryeyaṃ dṛśye ca pratiyogini /
nāstitvaṃ saiva bhūbhāge ghaṭādipratiyoginaḥ // 43 //
nanu saṃsṛṣṭabuddhyā yaḥ purastādavadhāritaḥ /
kathaṃ tanmātradhīstatra jātā bhāvo96 na tatra cet // 44 //
śakyate tadabhāve 'pi vaktuṃ yo yatra sannabhūt /
tasyābhāvaḥ kathaṃ tatra brūyāccettatra kāraṇam // 45 //
tanmātradhiya evāstu 97varaṃ tatkāraṇaṃ tataḥ /
tasyāḥ sampratipannatvādvādinorubhayorapi // 46 //
cakṣurvadaparāmṛṣṭaṃ na kāraṇamadarśanam /
svāpāvasthāgatasyāpi 98pramāṇatvaprasaṅgataḥ // 47 //
viśeṣāpādikā tasya na niṣedhasya dṛśyatā /
bhāvarūpo viśeṣo hi nābhāvasyopapadyate // 48 //
adarśane nivṛtte 'pi punarbhāvasvya kasyacit /
prāṅnāstitvaṃ vyapadiśantyadṛṣṭasya purā kvacit // 49 //
dṛśyasyādarśanaṃ tena jñātaṃ sadadabodhakam /
dṛśyādarśanatastasya jñānaṃ cedavya99 vasthitiḥ // 50 //
yadi tanmātrasaṃvittirūpaṃ syāttadadarśanam /
tadā tasyāḥ svasaṃvitteranavasthā nivartate // 51 //
tenāvaśyābhyupetavyo vimarśo dṛśyagocaraḥ /
adarśanamabhāvo hi tanmātrānubhavātmakam // 52 //
tanmātrānubhavaścāyaṃ yadadarśanarūpitaḥ /
vimṛśyate bhūtalādau tadabhāvo '100padiśyate // 53 //
tanmātrānubhavaścāyaṃ na meyaḥ phalabhāvataḥ /
kiñca svayaṃ prakāśo 'sāviti nyāyavido viduḥ // 54 //
nāstīti śabdastatraiva svasaṃvedye pravartate /
tena nāstīti vijñānanyāyena na samāgatam // 55 //
meyābhāve tato mānamabhāvākhyaṃ kathaṃ bhavet /
ghaṭasattā na labhyā hi nāsattā coditātkramāt // 56 //
abhāvavyavahāro hi niḥśaṅkagamanādikaḥ /
tanmātrānubhavenaiva yathoktena pravartate // 57 //
yadā yasya ca dṛśyatve satyapyanupalambhanam /
tadabhāvavyavahṛtistadānīṃ saṃpravartate // 58 //
sūkṣmakaṇṭakajijñāsāpyataḥ sārthakatāṃ gatā /
tāṃ vinā na hi dṛśyatvaṃ sūkṣmasattā'dhirohati // 59 //
vyavahārapravṛttiśca dṛśyādṛṣṭinibandhanā /
tena dṛśyatvasiddhyarthaṃ 101yuktaṃ tasminnirīkṣaṇam // 60 //
nanvevaṃ lakṣaṇagranthasyārthastarhyasya kīdṛśaḥ /
mīmāṃsārṇavasambhūtaṃ pīyatāṃ 102samayāmṛtam // 61 //
pratyakṣādyaparicchedyamabhāvākhyaṃ 103caturvidham /
prameyaṃ sādhayat mānamabhāvākhyaṃ vadanti ye // 62 //
tannirākaraṇārtho 'yaṃ yatno bhāṣyakṛtā kṛtaḥ /
abhāvo 'saṃnikṛṣṭasya nāstītyasyāvabodhakaḥ // 63 //
pramāṇaṃ na bhavatīti pramāṇābhāva 104 ucyate /
kiṃ nirākaraṇasyeha phalamityatha cenmatam // 64 //
ucyate lakṣaṇagranthaḥ pratyakṣādeḥ samarthyate /
pramāṇaṃ kāryagamyaṃ hi sarvatreti viniścitam // 65 //
niścayaśca pramāṇasya kāryamityapi saṃmatam /
niścayaśceyameveti saṃvittiḥ sarvavastuṣu // 66 //
sā ca vastvantarābhāvasaṃvittyanugame sati /
pramāṇānudayastatra yatrābhāvo 'vasīyate // 67 //
tadā tena sahaiva syāt pratyakṣādeḥ pramāṇatā /
lakṣaṇaṃ kriyamāṇaṃ ca tathābhūtasya yujyate // 68 //
na kṛtaṃ ca tathā tena na kṛtaṃ sādhulakṣaṇam /
imāṃ śaṅkāṃ nirākartu nirākaraṇamucyate // 69 //
kathaṃ punariyaṃ śaṅkā bhavatyatra nirākṛtā /
abhāvākhyo na meyo 'sti yadarthaṃ prārtyate punaḥ // 70 //
pramāṇānāmanutpādaḥ sādhu tallakṣaṇaṃ kṛtam /
iti pūrvapramāṇānāṃ lakṣaṇāni samādadhat // 71 //
bhāṣyakāra imaṃ granthaṃ cakre nā'bhāvalakṣaṇam /
nanvevamapi 105 pañcāha śabdaṃ hitvā kathaṃ punaḥ // 72 //
bhāṣyakāraḥ pramāṇāni citrākṣepaṃ samādadhat /
ucyate vyavahārasya hetubhūtaprasiddhaye // 73 //
evamāhobhayātmāpi vyavahāraḥ pratiṣṭhitaḥ /
tatra bhāvavyavahṛtiḥ pañcasvevopalabhyate // 74 //
abhāvavyavahārastu dṛśyādṛṣṭivimarśajaḥ /
sā hi bhūbhāgasadbhāvamātrāvacchedabandhanā // 75 //
tadabhāvavyavahṛtiriti prāgeva darśitam /
mīmāṃsājalarāśeraśeṣanayaratnanikaṣanijadhāmnaḥ // 76 //

iti śālikanātha imāmamṛtasya kalāmudādahaddhīraḥ106 /

iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmamṛtakalā nāma pañcamaṃ prakaraṇaṃ samāptam //