Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 4 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ जातिनिर्णयो नाम चतुर्थं प्रकरणम् प्रकरणार्थप्रतिज्ञा--- बहुधा जातिविषये विवदन्ते विपश्चितः । प्रभाकरमतेनायं तेषां प्रत्यास उच्यते ॥ 1 ॥ केचिदाचक्षते जातिरिति विकल्पविलासितम् इति । एके तु सत्तीमपि जातिमाश्रयेभ्यो ऽभिन्नामनुमन्यन्ते । अन्ये तु भिन्नामप्यनुमेयामाहुः । अपरे तु भिन्नाभिन्नामिच्छन्ति । तथा अजातावपि जातिव्यवहारो बहुलमुपलभ्यते केषाञ्चिदिति तन्निराकरणायेदमारभ्यते । 54सिद्धान्तः- जातिराश्रयतो भिन्ना प्रत्यक्षज्ञानगो55चरः । पूर्वाकारावमर्शेन प्रभाकरगुरोर्मता ॥ 2 ॥ पूर्वपक्षः- नन्वाश्रय एव द्रव्यं जातेरसदिति सौगताः । तथाहि न परमाणुषु चतुर्विधेषु पार्थिवाप्यतैजसवायवीयेषु जातिराश्रिताभिमता, अनुवृत्ताकारप्रत्ययवियोगात् । भिन्नेषु यदभिन्ना जातिरुपेयते, तत्रानुवृत्ताकारावभासिनी बुद्धिरेव निबन्धनम् । न कस्यचिज्जन्तोः परमाणुषु करणपथविदूरवर्तिषु निपुणमपि निरूपयो ऽनुवृत्ताकारावभासिनो मतिराविर्भवति । यापि चेयं परमाणुरिति मतिः, सापि 56पारिमाण्डल्यलक्षणगुणकारणिका मीमांसकैरपि सङ्गीर्यते । पृथिवीत्वादिकमपि न तत्तदसाधारणगन्धादिगुणसमवायमात्रलब्धात्मलाभायां पृथिव्यादिबुद्धौ निबन्धनम् । न च स्थलेषु द्रव्येष जातिः समवेयात्, तेषामेव दुरुपगमत्वात् । न खलु स्थूलद्रव्यारम्भो57 घटते । तथा हि---द्व्यणुकादिक्रमेण स्थूलद्रव्यारम्भो ऽभिधीयते, तत्र तावद् द्रव्यारम्भ एव न साधीयानिति मन्यामहे । न खलु तथैवैकः परमाणुरारभते । द्रव्यस्यैकाकिनः स्थूलद्रव्यान्तरारम्भकत्वानुपपत्तेः । न चैकैकद्रव्यव्यतिरिक्तमपरमारम्भकमस्ति । संयोगो ऽपि च तयोरनुपपन्न एव । स हि नैकैकद्रव्यसमवेतः, नाप्यनेकद्रव्यसमवेतः । एकैकातिरेकेणानेकस्याभावात् । एवञ्च प्रत्येकमेकद्रव्यसमवेतत्वाभावे, नानेकद्रव्यसमवेतत्वमपि सम्भवति । अनेनैव मार्गेण त्र्यणुकस्य त्रिमिर्द्व्यणुकैरारम्भणीयस्य महिमगुणशालिनः सम्भवो निरस्तः । तदेवं दूरभूता स्थवीयसामवयविनामारम्भसंकथा । अपि चावयविनः किमवयवेषु प्रत्येकं कार्त्स्न्येन वृत्तिः ? व्यासङ्गेन वा ? इति चिन्तनीयम् । न तावत् कार्त्स्न्येन वृत्तिमुपलभामहे, एकैकावयवगतस्य तस्याप्रतिपत्तेः । एकैकावयवगते च कम्पे रागे वा सकलस्यावयविनः कम्परागप्रतीतिप्रसङ्गात् । तथावयवान्तरे च कम्परागविरहे कम्परागविरहसमासक्तेः, अवयवी कम्पेत न कम्पेत, रज्येत न रज्येत चेति विषमां दशामाविशेत् । नापि व्यासङ्गेनावयविनो वृत्तिरवयवान्तरविरहात् । अवयवान्तरशालिनो हि केनचिदवयवेन क्वचन, केनचिदवयवेन क्वचनेति व्यासङ्गिनी वृत्तिरुपपत्तिमती । किञ्चैकैकत्रावृत्तेरवृत्तिरेव, एकैकातिरिक्तानेकाभावात् । किञ्च सकलावयवग्रहणे एव नियमेनावयवी ज्ञायेत, न च तथा सम्भवति, अवयवान्तरेणावयवान्तरतिरस्कारात् । न च प्रकारान्तरेण वृत्तिरिति वदितुं शक्यम्; अनुपपत्तेः प्रकारान्तरस्य । अवयवेभ्यश्चावयवी व्यतिरिच्यमानो ऽव्यतिरिच्यमानो वा न प्रमाणेन सङ्गच्छते । व्यतिरिक्तो हि दिग्रहे ऽपि ग्रहणं कदाचिदनुभवेत् । न खलु भिन्नयोः सहोपलम्भनियमो घटपटयोरिव । तद्वदवयव्यपि भिद्यमानो नावयवैरेव सहोपलभ्येत । kasyäcidapi दशायामननुभूयमानेष्वप्यवयवेष्वनुभूयेत । न चावयविनमवयवानुभवमन्तरेण केचिदुपलभन्ते । अव्यतिरिच्यमानस्तु नास्त्येवेति वचनभङ्गिमात्रेणोक्तं भवति । तदेवमवयवि द्रव्यमुपपत्तिभिरनुसन्धीयमानमेकान्ततो लीयते । कथं तर्हि स्थूलावभासिनी मनीषा समर्थनीया ? इत्थम्--उत्तराधरभावेन निरन्तरमुत्पन्नाः परमाणव एव समधिगतैन्द्रियकज्ञानजननयोग्यदशाविशेषाः प्रत्यक्षमीक्ष्यन्ते । तांस्तथाभूताननुसंदधतस्तद्बलभावी मानस एव स्थूलविकल्पो विजृम्भते, दूरादिव तरुषु निरन्तरेषु समनुभूयमानेषु वनमिति मतिः । अतः स्थवीयसां द्रव्याणामाश्रयत्वेनाभिमतानामयोगाज्जातिरपि तदाश्रिता नाभ्युपगममर्हति । अपि च जातिरपि नेन्द्रियज्ञानविषया प्रतीयते, तस्या नित्यत्वेनाभ्युपगमात् । नहि नित्यं कस्मैचित्कार्याय पर्याप्तम्; तद्धि न शक्तस्वभावम्, नित्यं कार्योदयप्रसङ्गात् । अशक्तस्वभावं तु नित्यत्वादविचिकित्सयाशक्तिकं नित्यं न किञ्चित् कुर्यात् । न चाजनकमिन्दिरनयज्ञानविषयतामनुभवति । यो हि विषयः स्वस्यान्वयव्यतिरेकज्ञानमनुकारयति, स प्रत्यक्षः । किञ्च समुन्मिषितचक्षुषश्चिराय विषयान्तरानुसन्धानव्यावृत्तचित्तस्य पुरोवर्तिनीं स्वस्तिमतीं कालाक्षीं वा साक्षात्कुर्वाणस्येव न जातिरपरावभासते । अन्यच्च न जातिरसौ पिण्डैः सहोत्पद्यते, विनश्यति वा । तथोपगमे 58स्वरूपहानिप्रसङ्गात् । ekÃ59 च जातिरनेकाधिष्ठाना प्रतिज्ञायते, उत्पत्तिमती विनाशिनी चान्यान्या स्यात्, विरुद्धधर्माध्यासस्य भेदापादकत्वात् । सेयं नित्या जातिरुदितवत्यां व्यक्तौ प्रतीयमाना नान्यत आगता, निष्क्रियत्वात् । न च तत्रैवासीत्, प्रागप्रतीतेः । न च स्थितिरपि युक्तिमती, व्यक्तिरेव हि तस्या देशो नाकाशादिः, अनुत्पन्ना च व्यक्तिरिति क्वावतिष्ठतामाकृतिः । नचोत्पाद्ये ऽप्यवतिष्ठते । तदेषा जातिरवतिष्ठते, नावतिष्ठते च, इति सङ्कटमापतितम् । किञ्च व्यक्तेरभिन्ना वा ?भिन्ना वा ? उभयरूपा वा जातिरास्थेया ? / तत्र नाभिन्ना; तथाभावे व्यक्त्या सहोत्पादे विनाशे वा स्वरूपहानिप्रसङ्ग इति पुरस्तादुपन्यस्तम् । व्यक्तिमात्राङ्गीकारे च को ऽस्मत्पक्षस्य अस्य च भेद इत्यपि चिन्तयान्तः सीदन्तु भवन्तः । अतो व्यक्तिमात्रमेवव तत्त्वमिति वदतां साहाय्यकमेवाचरितमनतिरेकिणीं जातिमुररीकुर्वाणैः । भिन्नत्वे ऽपि पिण्डग्रहणमन्तरेण ग्रहणापत्तिः । उभयप्रतीतौ च सम्बन्धप्रतीतिसमापत्तिः60 / अस्त्येवेति चेत्; महदिदं वैयात्यम् । कः खलु इह गवि गोत्वमिति मतिमभ्युपगच्छेत्, अन्यत्र निरस्तत्रपायन्त्रणात् भवतः । भिन्नत्वे च वृत्तिप्रकारो दुर्निरूप एव---किं व्यासङ्गिनी वृत्तिः ? उत प्रत्येकपरिसमाप्तिमतीति । एकत्र च परिसमाप्तावन्यत्र न वर्तेतेति पुनरपि स्वरूपहानिप्रसङ्गः । व्यासङ्गो ऽपि कालत्रयवर्तिनीषु व्यक्तिष्वनुपपन्न एव । प्रत्येकञ्च गौः गौरिति प्रत्ययो विकल्पमात्रमित्यङ्गीकृतं स्यात् । न चोभयरूपता, विरोधात् । न चोपलम्भबलेन विरोध एव नास्तीति चतुरस्रम्, तथाविधस्योपलम्भस्यैवासम्भावनीयत्वात् । अभिन्नाकारबुद्धिबोध्यं हि वस्त्वभिन्नमिति लौकिकाः मन्यन्ते, विलक्षणाकारबोधविषयश्च भिन्नमिति । तत्र यदि विलक्षणाकारप्रतीतिसमये द्वे वस्तुनी विलक्षणेनाकारेणावभातस्तदाभेदप्रतीतिदशायामेक आकारो ऽनुभवनीयः---स जातिभागस्य ? तत्रैकस्य द्विरवभासो ऽयं स्यान्न तु जातिजातिमतोरभेदावभासः । अथ---विलक्षणावप्याकारौ तादात्म्येनावसीयेते---इति मतम् । तत्रापि पर्यनुयोजनीयः---किमिदं तादात्म्यं नामेति ? यद्येकाकारतेति ब्रूयात्; तर्हि पूर्वोक्तमेव दूषणमात्मसात्कृतम् । शब्दयोः सामानाधिकरण्यं तादात्म्यमिति चेत् ? 61अयुक्तमिदं, गौर्वाहीक इत्यादावतादात्म्ये ऽपि सामानाधिकरण्यदर्शनात् । उपचारस्तत्रेति चेत् । अत्रापि भिन्नजातिवादिन उपचारमेव मन्यन्ते । वयन्तु विवक्षामात्रपरतान्त्राः शब्दा न वस्तुव्यवस्थापनायेशत इति सर्वत्र मन्यामहे । कथं तर्हि गौर्गौरिति नानाभूतासु व्यक्तिषु बुद्धिरनुवृत्तमाकारमुल्लिखन्ती समुपजायते ? तेनास्या एव बुद्धेर्द्रढिम्नः कारणमनुमास्यामहे । अस्ति तद्विशेषणं यदुपरागवशेनेयं भिन्नेष्वभिन्नाकारानुसन्धायिनी धीरुदीयत इति । तदपि न जातिसाधनसमर्थम् । कार्यभूता हि बुद्धिरेषा कारणमाक्षिपन्ती यदनन्तरमेवोपजायते तदेव कारणं कल्पयति, न पुनरप्रतीतमपरमपि किञ्चिदुपस्थापयति । सा चेयं स्वलक्षणविषयदर्शनसमनन्तरभाविनीति ता एव व्यक्तयः स्वनिर्भासा बुद्धीरुपजनय्य तन्मुखेन तामेकाकारानुभासिनीं धियमाविर्भावयन्ति । नितान्तभेदवतीनां च व्यक्तीनां कासांचिदेष महिमा न सर्वासामिति किमनुपपन्नम् । यथा ह्यत्यन्तभिन्ना अपि चक्षुरालोकमनस्संयोगाः एकसामग्रीसमुपनिपतिता एकविज्ञानोदयलक्षणं कार्यमारभन्ते, तथा व्यक्तयो ऽपि किं नारभन्त इति नेदं प्रतिपत्तिकठिनम् । सा चेयं स्वाकारेणाभेदेनात्यन्तिकभेदयोगिनीनामपि व्यक्तीनां भेदं सम्वृणोतीति संवृतिरित्यनुगीयते । एषा च मनीषा न स्वलक्षणं विषयीकरोति, तस्य विशदावभासित्वात्, अस्याश्चाभिलापसंसर्गयोग्यार्थप्रतिभासत्वात् । abhilÃpÃnäca विशदाकारमवभासितुमशक्तेः, अभिलापमात्रेण तथाविधप्रतीत्यभावात्62 / तेनैषा न स्वच्छाकारावभासिनी । नन्वेतत् प्रतीतिपराहतमुदितम्, गौरयमिति बुद्धौ विशदावभासात् । उच्यते---न विशदावभासित्वमवजानीमहे । तत्तु समानकालभाविनो निर्विकल्पप्रतययस्य स्वलक्षणावलम्बिनः प्रसादात्, तदभावे तथात्वानुपलम्भात् । न चैतद्वाच्यं कथमेकमेव वस्त्विन्द्रियैर्विशदावभासं अनुभूयते, शब्दैश्चा63विशदावभासमिति । भिद्यमाने ऽपि बोधोपाये बोध्याभेदेबोधवैलक्षण्यानुपपत्तेः । नियताकारञ्च स्वलक्षणमनियताकारश्चास्यां बुद्धौ चकास्ति । तदेवं विशदाविशदतया नियतानियततया च स्वलक्षणस्य विकल्पाकारस्य च भेदे सत्यपि विकल्पाः साक्षात्परम्परया वा स्वलक्षणविषयदर्शनप्रभवतया स्वलक्षणग्रहणाभिमानिनो जायन्ते । तत एव तत्र प्रवर्तयन्तः पुरुषं व्यवहाराङ्गभावमनुभवन्ति । पारम्पर्येण वस्तुनि प्रतिबन्धादवस्त्वपि प्रतिबद्धं भवति, मणिप्रभायां मणिबुद्धिवत् । यथा हि खलु मणिप्रभायां मणिदीप्तायां मणिकिरणविषयिणी मणिबुद्धिरयथार्थतया भेदमजुषमाणापि मणिमनु प्रतिबद्धेति मणिसमधिगमनिमित्तं भेवत, तथेयमपि वस्तुतः स्वलक्षणमगृह्णत्यपि स्वलक्षणाद्दर्शनं, दर्शनतो विकल्प इति स्वलक्षणप्रतिबद्धा सती तत्प्राप्तये प्रभवति । निर्विकल्पकप्रत्ययसमधिगतस्वलक्षणप्रापकतया च स्मृतिरियमुच्यते । तत एव च गृहीतग्राहित्वादप्रमाणम्, अन्यथा वस्तुविषयतया वस्तुप्रापकतया चानुमानमिव प्रमाणमेव स्यात् । स चायं तस्याकारः प्रथमानो न ज्ञानस्यैव, बहिष्ट्वेनावभासात् । न चार्थगत एव; उक्तेन न्यायेन निरस्तत्वात् । किन्त्वयमसन्नेव ज्ञानमनु भासते शब्दमिव प्रतिशब्दः । एतच्च शास्त्रचिन्तका विवेचयन्ति, प्रतिपत्तारस्तु दृश्यविकल्प्यावर्थावेकीकृत्य बाह्यमेवानुन्यमाना व्यवहारेषु प्रवर्तन्ते, प्रवृत्ताश्चार्थप्रतिलम्भेनाविसंवादं मन्यन्ते । कथं पुनरेकत्वाध्यवसायो दृश्यविकल्प्ययोः, अतद्व्यावृत्ततया तत्सदृशत्वात्, यथा दृश्यस्यातद्व्यावृत्तता, तथा विकल्प्यस्यापि । तस्माज्जातिप्रत्ययो विकल्पमात्रम्, परमार्थतस्तु न जातिर्नाम किञ्चित् । अपि च द्रव्यसमवायिनी जातिरभिमता । न च गन्धादिव्यतिरिक्तं द्रव्यमुपलभामहे, चक्षुरादीनां प्रत्येकं रूपादिष्वेव व्यापारादिति पूर्वपक्षसंक्षेपः । सिद्धान्तः--- अत्रोच्यते---संविदेव हि भगवती विषयसत्त्वोपगमे शरणम् । गवादिषु च स्थूलाकारावलम्बिनी संविदुदीयत इति निर्विवादम् । nayavÅthyäca निर्णीतं प्रमाणं स्मृतिश्च नः प्रत्यय इति । ननु तदेवासदिति मन्यते, अवयव्यादीनामेकान्ततो ऽनुपपन्नत्वात् । उच्यते । न दृष्टे काचिदनुपपत्तिः । ननूक्तावयविनो ऽनुपपत्तिः आरम्भकाभावात् । अनुपपन्नेयमनुपपत्तिः; कार्यं प्रतीतं कारणकल्पनायां प्रमाणम् । न पुनः स्फुटावभासिकार्यं कारणानिरूपणे ऽपह्नवमर्हति, तेनावयवा एव समासादितसंयोगलक्षणसाधारणगुणा अवयविन उत्पादका भविश्यन्ति । 64संयोगश्चैक एवानेकत्र वर्तते, एकैकत्र संयुक्तप्रत्ययानुदयात्, एकातिरिक्तानेकाभावे ऽप्येकैव एव सद्वितीय आश्रयः संयोगस्येति न दोषः । ननु द्रव्यं एव तथोत्पन्ने संयोगविकल्पमाविर्भावयतो न तदतिरेकी संयोगो नाम कश्चिद् गुणविशेषः । तन्न, प्रत्यभिज्ञायेते हि द्रव्ये अनुवृत्ते । कादाचित्की च तयोरपरेयं दशा दृश्यत इति भवत्येव भेदसिद्धिः । स्थापिता च मीमांसाजीवरक्षायां प्रत्यभिज्ञा । अतः संयोगलक्षणसाधारणगुणासमवायिकारणोपगृहीता अवयवा एव समवायिकारणमवयविन उपपद्यन्ते । 65यश्चायमवयविनो वृत्तिविकल्पेन दोष उक्तः, सो ऽप्यवयविनः प्रतीतौ स्थितायामनुपपन्नः । व्यासक्त एवावयवेष्ववयवी, नैकत्र जातिवत्परिसमाप्तः । अवयवान्तरैरपि च विना स तस्य को ऽपि महिमा, य एक एवानेकावयवानुस्यूत इति किं न कल्प्यते । यद्यपि चावयविन एकैकत्रावृत्तिस्तथापि नावृत्तिदोषः । संयोगसचिवा एवावयवा जनका आश्रयभूता यतः जनकतयैवाश्रयत्वात् समवायिकारणानाम् । अत एव संयोगः सद्वितीयाश्रय इति न दोषः । न च सकलावयवोपलम्भसापेक्षा तदुपलब्धिः, अवयविनस्तेभ्यो भिन्नत्वात् । न चैतावता एकावयवग्रहणे ऽपि ग्रहणपर्यनुयोगो युक्तः, कार्यानुगुणत्वात् कारणकल्पनायाः । कार्यसिद्ध्यर्थं हि कारणं परिकल्प्यते न कार्यविनाशाय । तेन यावतामवयवानां ग्रहणे तदुपलम्भस्तावतामेवावगमस्तदवगमनिबन्धनमिति दर्शनबलेनाभ्युपेयते । 66भिन्नत्वे ऽति तत एव सहोपलम्भनियमः, उपेयोपायभावात् । उपेयभूतो ऽवयवी उपायपदवर्तिनश्चावयवाः । प्रत्येकं तु तेषां शक्यत एवासहोपलम्भो ऽपि वक्तुम्, अवयवान्तरयोगिनो ऽवयविनो ऽपि परिग्रहे इतरावयवव्यतिरेको ऽपि सुदर्श एव । इयञ्च भेदसाधने युक्तिः---अन्वयव्यतिरेकाभ्यां हि वस्त्वन्तरत्वमवसीयते, अवगम्यमानो ऽपि चावयवी विलक्षणबुद्धिगोचरतामावहत्येव । अवयवी हि स्थवीयानेको हृदयमागच्छति अवयवास्तु क्षोदीयांसो भूयांसश्च । स चायमवयवी महत्त्वाद्रूपवत्त्वाच्च चाक्षुषः स्पार्शनो वा, पार्थिवो वाम्भसो वा तैजसो वा । वायवीयस्तु महत्त्वात् स्पर्शवत्त्वाच्च स्पार्शन एव । द्व्यणुकस्तु चातुर्भौतिको ऽप्यमहत्त्वादप्रत्यक्ष एव । तस्य चामहत्त्वम्, 67अवयवबहुत्वमहत्त्वप्रचयविशेषाणां महत्त्वगुणकारणानामभावात् । गगनादीनां तु महतामपि रूपस्पर्शविधुरतया न प्रत्यक्षगोचरतेत्यलमतिविस्तरेण । ननु सकलावयवसमाश्रितत्वादवयविनस्तिरोहितैरवयवैः सहेन्र्दियासन्निकर्षे कथमवयविना समागमः? न चासङ्गतमेव बहिरिन्द्रियमवबोधकमिति प्रतिज्ञा युज्यते, अवयवानामप्यसन्निकृष्टेन्द्रियबोध्यत्वापत्तेरिति । उक्तोत्तरमेतत, भिन्नत्वादवयविनो ऽवयवान्तरासंयोगे ऽपि संयोगबुद्धेः पटादिषूपपन्न एवेन्द्रियसन्निकर्षो ऽवयविनः । तदनया दिशा तावदुपपन्नमाश्रयद्रव्यमाकृतेः पृथुलम् । ननूक्तं रूपादिव्यतिरेकि द्रव्यं नोपलभ्यत इति, किमिदं पश्यतोहरत्वम्---प्रतीयते हि महानवयवी रूपादिव्यतिरेकी । अत एव जपाकुसुमसन्निधानाभिभूतरूपमपि स्फटिकद्रव्यं प्रत्यभिज्ञायते । कथं नामागृहीतं प्रत्यभिज्ञायेत । अपि च दर्शनस्पर्शनाभ्यामेकार्थग्रहणाद्रूपस्पर्शव्यतिरेकि द्रव्यं स्फुटतरप्रतीतं तत् नापन्होतुमुचितम् । अत एव वनादिषु बाधकप्रत्ययबलेन तत्कल्पना न प्रसरतीति दूरतयान्तरालाग्रहणनिबन्धनो ऽयमभेदव्यवहारः प्रवर्तत इति । अवयविनि तु बाधकज्ञानं नास्तीति पुरस्तादावेदितम् । तेनाश्रयद्रव्याभावाज्जातेरपलापः प्रलापमात्रमिति स्थितम् । यच्चेदमुदितं 'नित्यतया जातेरात्मविज्ञानजनने 'पि न शक्ततेति' तदपि 68क्षणभङ्गनिराकरणपर्वणि विस्तरेण नित्यानामथक्रियाकारित्वसमर्थनेन प्रत्युक्तम् । मा वा स्वविज्ञानमपि जातिरजीजनत् । तथापि कथङ्कारंरसावप्रत्यक्षा । काममप्रत्यक्षा । अथवा न खल्वियमाज्ञा राज्ञः कारणभूतस्यैव प्रत्यक्षेण भवितव्यमिति । यस्तु यतः प्रतीतये स तस्य विषय इति सर्वालौकिकम् । ननु प्रत्यक्षमप्यविसंवाद्येव प्रमाणम् । असंविवादश्च तस्मादात्मलाभात् अन्यतस्तु भवतो69'तथाभूतस्य वाभावे ऽपि भावसम्भवान्नियमेन संवादायोगादिति बालादभ्युपेयं प्रत्यक्षस्य कारणमेव विषय इति । अत एव च प्रत्यक्षमनुमानं च द्वे एव प्रमाणे; तयोरेवार्थाविसंवादकत्वात् । प्रत्यक्षं साक्षादर्थेन प्रतिबद्धम्, अनुमानं त्वर्थप्रतिबद्धलिङ्गजन्यतया पारम्पर्येण प्रतिबद्धम् । यस्य तु न साक्षात्, नापि paramparayÃr'thapratibandha÷, न तस्य प्रमाण्यमुचितं, तस्य तदविसम्वादनियमाभावात् । अर्थाविसम्वादि च प्रमाणं व्यवजिहीर्षमाणा लौकिका आद्रियन्ते इति । सिद्ध्येदयं मनोरथो यदि ज्ञानान्तरनिबन्धनो ऽविसंवादः प्रार्थनीयः । यद्विषयमेव च यज्ज्ञानं, तेनैव तस्मिन् विषये पर्युपस्थापिते नास्ति प्रत्ययान्तरनिबन्धनाविसंवादप्रार्थना । अर्थेनाप्रतिबद्धमपि च ज्ञानं स्वमहिमपर्युपस्थापितार्थमविसंवादकमेव संप्रवर्तते । तेनोत्पत्तिमात्र एव विज्ञानस्य परापेक्षा, न प्रामाण्येर्'70थाव्यभिचारलक्षणे । अतः सिद्धं शास्त्रादीनामपि अर्थप्रतिबन्धविरहिणां प्रामाण्यम् । एतदर्थमेव nayavÅthyÃæ"sarvaæ ज्ञानं विषयाव्यभिचारि" इति प्रतिपादितम् । अतो नित्यायामपि जातौ भवत्येव प्रत्यक्षस्य प्रामाण्यम् । यत् पुनरुक्तम्---'एकभावेन मनसा समाकलयतः कालाक्षीं स्वस्तिमतीं वा नास्ति जातिप्रतीतिः' इति । तदसिद्धम्, आकारो हि सा, प्रतीते चाकारे यदि परमर्थान्तरानुसन्धानविकलतया तस्यानुवृत्तिर्नावसीयते । अनुवृत्ता च जातिर्नानुवृत्तिः । अग्रहणे ऽपि च धर्मस्य धर्मिणो ग्रहणं नानुपपन्नम् । अत एव च पिण्डान्तरसमधिगमे पूर्वाकारपरामर्शिनी मनीषा प्रत्यभिज्ञासमाख्यातोदीयते । यच्चोक्तम् 'अनाश्रयतया तत्रैव प्रागनवस्थिता निष्क्रियतया चान्यस्मादनागच्छन्ती स्वरूपहानिप्रसङ्गेन व्यक्त्या सहानुपजायमाना कथं सम्बन्धमनुभवति जातिः' इति । तदिदं मायामोहजननं यथाजातजनोद्वेजनमात्रम् । संयोगो ह्युभयकर्मजो भवति मल्लयोरिव, अन्यतरकर्मजो वास्थाणुश्येनयोरिव, संयोगजो वा यथा तन्तुतुरीसंयोगादुत्पन्नस्य पटस्य तुरीसंयोगः । स च कर्म, प्राक्संनिधानं वापेक्षते । समवायस्तु संयोगाद्विभिन्नो न कर्म, प्राक्सत्तां वापेक्षते । यत एव तु पिण्डस्योदयः समवायिकारणात्, तत एव जातिसमवायो ऽपि तस्य उत्पद्यते । 71समवायञ्च न वयं काश्यपीया इव नित्यमुपेमः । 72विनष्टाथामपि व्यक्तौ न जातिरन्यत्र याति, न च तत्रावतिष्ठते, न विनश्यति, केवलं तद्व्यक्तिसमवायस्तस्या निवर्तते तेन तस्यानुपलम्भनम् । तथाहि---न याति निष्क्रियत्वात्, नावतिष्ठते व्यक्तिमात्राश्रयत्वात्, तदभावे ऽवस्थानांसम्भवात्, न च विनश्यति, पिण्डान्तरे ऽपि प्रत्यभिज्ञायमानत्वादिति । विनाशो नामात्यन्तिको ऽनुपलम्भ 73इत्यमृतकलायां वक्ष्यते । अतो न सङ्कटं किञ्चित् । यच्च पिण्डेभ्यो जातेरभिन्नत्वमुभयरूपत्वञ्च दूषितम्, तदस्माकं साहायकमेवाचरितम् । को हि नाम सचेतनः पदार्थान्तरप्रत्यभिज्ञामभेदाश्रयेण साधयेत् । को वा परस्परविरोधिनी एकस्य द्वे रूपे प्रतिजानीते । भेदवादः पुनरस्माकमपि सम्मत एव । न च तत्र इहप्रत्ययापत्तिर्देषः । प्रतीत्य ह्याधारमाधेयञ्च सम्म्बधं प्रतीयात् । सर्वञ्च रूपं रूपिग्रहणमन्तरेण न प्रतीयते । अतः समानेन्द्रियग्राह्यतया जातिरपि व्यक्तिप्रत्ययानुप्रवेशिनीति, न इह प्रत्ययसम्भवः । कर्मणि त्वनुमेये भवत्येव इहप्रत्ययः । वृत्तिविकल्पे तु कृत्स्नसमाप्तिरेवाङ्गीकरणीया । न चान्यत्रावृत्तिदोषः, प्रत्यक्षावगमाद्वृत्तेः । प्रत्यभिज्ञायाः स्थापितत्वात् । पृथग्ग्रहणं तु जातेरसिद्धमेव । व्यक्त्यन्तरे हि जातिः प्रतीयमाना प्राच्यपिण्डपरिहारेण प्रकाशते । उदीच्यपिण्डपरिहारस्तु प्राक्तनपिण्डसमधिगमसमये सिद्ध एवेति परिहृतनिखिलानुपपतितकमुपपादितं गवादिषु साधारणाकारानुभवसिद्धं जातितत्त्वम् । उपपन्नञ्च प्रत्यक्षवेद्यत्वं जातेः, इन्द्रियव्यापारानुविधानेन प्रतीतेः । संयुक्तसमवायलक्षणश्च सन्निकर्षो ऽपि नानुपपन्नः । गौरयमिति च मतिर्विशदतरार्थनिर्भासिनी प्रथत इति चेत् । तन्न, तथाभावे प्रमाणाभावात् । शब्दमात्रेण तु केवलाकारपरिगृहीताकारप्रतीतेः रूपान्तरानवभासाच्चाविशदावभास एव । ऐन्द्रियके तु सम्वेदने प्रचुरतरावयवरूपावभासाद्विशदावगम इति नाबाह्यविषयत्वापत्तिः । नन्वेषा जातिप्रतीतिर्भिन्नामेव व्यक्तिमभेदेनावगमयन्ती जायत इति भ्रान्तिरेषा न प्रत्यक्षं प्रमाणम् । इयन्तु भ्रान्तिर्निर्बीजा न युज्यत इति बीजभावेन जातिरनुमीयते, तत्समवायश्च । दृष्टा हि सन्तापसञ्चारितदहनपरमाणुसंवलितायोगोलके दहनाकारानुकारिणी प्रतीतिरिति । तदिदमुक्तोत्तरमपि पुनः पर्यनुयोज्यामहे विस्मरणापराधादिति मन्यामहे । भिन्ना हि जातिरवगम्यते । न खल्वाकारमाकारिणञ्चैकमेव मन्यामहे । केवलं शब्दप्रयोगे एव समाधिर्वक्तव्यः । तत्र च लौकिकः प्रयोग एव शरणम् । प्रयोगश्च श्रुत्या लक्षणया गौण्या वा वृत्त्या नानुपपन्नः । समवायस्तु भवतु वस्त्वन्तरे सिद्धे ऽनुमेयः, प्रत्यक्षेण तदनवगमात् । आकृतिस्तु प्रत्यक्षप्रमाणसिद्धा नानुमेया । नचानुमानमपि शक्यं शाक्येषु प्रतिबन्धुष्वित्यलमतिविस्तरेण । सत्ताजातिनिराकरणम् । अत्र केचिद्गवादितुल्यतया द्रव्यगुणकर्मस्वपि सत्ताजातिमङ्गीकुर्वन्ति, भवति हि सर्वेष्वेव सत्सदिति प्रत्ययानुवृत्तिरिति संवदन्तः । तदिदमपरामृष्टजातितत्त्वानामुपर्युपरि जल्पितम्74 / पूर्वरूपानुकारिणी यदि धीरुदीयते, ततो ऽभ्युपेयेतैव जातिः । न च नानाजातीयेषु द्रव्येषु सर्षपमहीधरादिषु, गुणेषु गन्धरसादिषु वा समानाकारानुभवो भवति । कवेलं तु तत्सदिति शब्दमात्रमेव प्रयुज्यते । भवति च विनापि जात्या पाचकमीमांसकादिशब्दप्रवृत्तिः । नन्वेवं शब्दप्रवृत्तिरपि नैकनिबन्धनमन्तरेणोपपद्यते । सत्यं, अस्त्येवोपाधिरेकः प्रमाणसम्बन्धयोग्यता नाम । 75 76तत्रान्यः पण्डितम्मन्यो मन्यते---नन्विदमसमञ्जसमुच्यते सर्वत्र ह्युपाधिभेदमवगम्यौपाधिकशब्दानुविद्धः प्रत्ययो भवति, न पुनः प्रागेव, सह वा । इह च प्रमाणमेव जायमानमस्तीत्येवमेव जायते । प्रमाणोदयोत्तरकालं ह्यनया भवितव्यम् । किञ्च सत्यपि प्रमाणयोगे किञ्चिदस्तीति गम्यते, किञ्चिच्चासीदिति, तथान्यद्भविष्यतीति । तत्र प्रमाणसम्बन्धस्य वर्तमानत्वात् सर्वत्र वर्तमानसत्ताप्रतययेन भवितव्यम् । तदतिरेकिणि तु सत्त्वे तस्य त्रेधा व्यवस्थानाद्युक्तस्त्रिधावभासः । अपि च भूमितलनिखातेषु चिरतरकालवर्तिषु प्रलीनज्ञातृपुरुषेषुलिङ्गादिरहितेषु सकलप्रमाणप्रत्यस्तमये ऽपि वर्तमानसत्तासन्देहः । स च प्रमाणसम्बन्धातिरेकिणीं सत्तामन्तरेणानुपपन्न इति । तदिदमनाकलितपरवचनस्य केवलं गलगर्जितम् । उक्तमस्माभिः प्रमाणसम्बन्धयोग्यतोपाधिरिति । यदि हि प्रमाणसम्बन्ध उपाधिरिति वदेम, तत इत्थमुपालम्येमह्यपि । योग्यता तु प्रमाणसम्बन्धातिरिक्ता प्रमाणेनावसीयत इति युक्त एवास्तीति प्रमाणोदयः । तस्याश्च त्रैकाल्यात् त्रैकाल्यावगमो ऽपि समर्थित एव । तस्याश्च संशायिततापि युक्तैव । का पुनरियं प्रमाणसम्बन्धयोग्यता नाम । ननु नामान्तरेण महासामान्यमेवेदमुररीकृतम् । नैतदेवम्; यो हि महासामान्यं सत्तां सङ्गिरते, सो ऽपि स्वरूपसत्तां पदार्थानां मन्यत एव । अन्यथा ÓaÓaÓ­ÇgÃdÅnÃmanutpannÃtiv­ttÃnäca किमिति महासामान्येन सम्बन्ध एव न स्यादिति पर्यनुयोगे, कः परिहारः ? तेन स्वरूपसत्तैव प्रमाणसम्बन्धयोग्यता । यस्य हि स्वरूपमस्ति, तत् प्रमाणेन परिच्छिद्यते । त्रैकाल्यमपि स्वरूपस्यैव युक्तम्, न च महासामान्यस्य, नित्यत्वात् । तथा संशयिततापि तस्यैव, न पुनरसंशयिते स्वरूपे ऽपरः सत्तासन्देहो भवति । अथ नित्याया अपि सत्तायाः कः सम्बन्धो यः स त्रिकालः । तस्यैव त्रैकाल्यं कुतः ? नान्यदत्रोत्तरं स्वरूपत्रैकाल्यादित्यतः । तस्मात्स्वरूपसत्तोपाधिक एव सच्छब्दो न पुनरेक आकारः सत्ता नाम द्रव्यगुणकर्मणाम् । 77अपि च काश्यपीयानां जातिसमवायविशेषेषु स्वरूपसत्तोपाधिक एव सच्छब्द इत्यभ्युपगमः । तस्य च द्रव्यगुणकर्मस्वपि तथाभावो ऽस्त्विति । तदेवमपाकृते पदार्थस्वरूपातिरेकिणि महासामान्ये सत्ताख्ये यत् स्वमनीषानिर्मितकुतर्कबलेन सन्मात्रविषयं प्रत्यक्षमिति साधितं, तदतिदूरोत्सारितम् । एतेनैव न्यायेन शब्दत्वमपि निरस्तं वेदितव्यम् । नहि ककारगकारयोरेकमाकारमनुगतं परामृशन्ती मनीषा समुन्मिषति । यो ऽपि चायं शब्दशब्दः, सो ऽपि श्रोत्रग्रहणोपाधिलब्धप्रवृत्तिरिति न जातु जातिकल्पनायै विभवति । तदिदमपहस्तितम्, यदाहुः 78"शब्दत्वमेव तत्तदसाधारणाभिव्यञ्जकध्वनिनिबन्धनतया नानावर्णपेण विषयीभवत् तस्य तस्यार्थस्यावगमाय कल्पत" इति । ब्राह्मणत्वादिजातिनिराकरणम् । अनयैव च दिशा ब्राह्मणत्वादिजातिरपि निवारिता । नहि नानास्त्रीपुरुषव्यक्तिषु पुरुषत्वादर्थान्तरभूतमेकमाकारमात्मसात्कुर्वान्ती मतिराविर्भवति । नहि क्षत्रियादिभ्यो व्यावर्तमानं सकलब्राह्मणेष्वनुवर्तमानमेकमाकारमतिचिरमनुसन्दधतो ऽपि बुध्यन्ते । यदप्याहुः- 79यद्यप्यापातसंजातया धिया ब्राह्मण्यं नावसीयते, तथापि ब्राह्मणभूतमातापितृसम्बन्धानुसन्धानप्रभवायां बन्द्धौ तच्चकास्तीति । तदपि च स्वमानसविसंवादि । अनुसन्दधानो ऽपि मातापितृसम्बन्धं को जात्वेकमाकारमवबोद्धुं प्रभवति । यच्चोपदर्शितम्---यथा विलीनमाज्यं तैलादव्यतिरिच्यमानं गन्धग्रहणसहकारिणा चक्षुषैव भिन्नमवगम्तय---इति । तदपि न सुन्दरम् । नहि तदानीं चाक्षुषस्य संवेदनस्य विषयातिरेकः, किन्त्वनुमानमेव तत्र सर्पिषः । यस्तु निपुणदर्शो सूक्ष्ममपि रूपमीक्षितुं क्षमः, स चक्षुषैवाज्यजातिमपि प्रत्येति, न गन्धग्रहणमपेक्षते । नन्वेवं बह्ववहीनम्, किंनिबन्धनो हि तदानीमाहवनीयादिसाध्यकर्मसु केषाञ्चिदधिकारो नान्येषाम्; किंनिबन्धना च ब्राह्मणशब्दस्य प्रवृत्तिव्यवस्था इति । 80अत्रोच्यते । अनादौ संसारे जन्यजनकभावेन व्यवस्थितास्तावत् काश्चिदेव स्त्रीपुरुषसन्ततयः सन्ति, तासामन्योन्यव्यतिकरेण जाताः स्त्रीपुंसव्यक्तयो ब्राह्मणशब्दवाच्याः । अनिदम्प्रथमतया च सन्ततेः सर्वेषां तत्सन्ततिपतितत्वात् सिद्धा ब्राह्मणशब्दवाच्यता । तेन सन्ततिविशेषप्रभवत्वमेव ब्राह्मणशब्दप्रवृत्तावुपाधिः । तत्प्रभवानामेव कर्मस्वधिकार इति न किञ्चिदवहीनम् । के पुनस्ते सन्ततिविशेषाः । न ते परिगणय्य निर्देष्टुं शक्यन्ते, किन्तु लोकत एव प्रसिद्धाः प्रत्येतव्याः । तथा च तज्जन्यत्वे ऽवगते ब्राह्मणशब्दं प्रयुञ्जते लोकाः । कथं पुनस्तज्जन्यत्मेव शक्यमवगन्तुम्, स्त्रीणामपराधसम्भवात् ? संभवन्ति हि पुंश्चल्यो स्त्रियः परिणेतारं व्यभिचरन्त्यः । उच्यते । उक्तमेतत् दृश्यादर्शनमेवाभाव इति । यत्र यावत्युपलब्धिसामग्री, तावत्यां सत्यामपि यासां व्यभिचारो न दृश्यते, तासां नास्त्येव व्यभिचार इति लोकप्रमाणकमेतत् । अपि च अप्रमत्तैः स्त्रियो रक्षणीयास्तासु नास्त्येव व्यभिचारसम्भावनावकाशः । यासु त्वस्ति, माभूत् तदपत्येषु तत्सन्ततिप्रभवत्वनिश्चयः । न चैतावता यत्रापि निश्चयः शक्यस्तत्राप्यनिश्चय इति वक्तुं युक्तमिति । यच्च बह्वीषु ज्वालास्वेकवर्तिवर्तिनीषु ज्वालात्वं सामान्यं प्रत्यभिज्ञागोचरः कैश्चिदिप्यते । तदपि गुरुरस्माकं न मृष्यति । स खल्वेवं निरीक्षञ्चक्रे अनन्यथासिद्धा बुद्धिः सामान्यकल्पनाबीजम् । इयं तु भेदाग्रहणेन शुक्तिकारजतप्रत्ययवदुपपद्यत इति नालं सामान्यमौपस्थापयितुम् । तेन भेदग्रहणपुरस्सरमभेदज्ञानं भिन्नेषु जात्यभ्युपगमे शरणमिति निरवद्यम् । शालिकनाथेन कृतं कृतमतिना जातिनिर्णयाख्यमिदम् । बहुविधविवादहरणं प्रकरणमुरुणावधानेन ॥ इति श्रीमहामहोपाध्यायशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां जातिनिर्णयो नाम चतुर्थं प्रकरणं समाप्तम् ।