Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 3


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________


atha nayavīthī
nāma tṛtīyaṃ prakaraṇam /


prakaraṇārthapratijñā---
yathārthaṃ37 sarvameveha vijñānamiti siddhaye /
prabhākaragurorbhāvaḥ samīcīnaḥ prakāśyate // 1 //
tatra pūrvapakṣaḥ---
tatra tāvadidaṃ kecidūcire cārucetasaḥ /
bhramasandehavijñāne ayathārthe ubhe iti // 2 //
idaṃ rajatamityeṣā ya śuktiśakale matiḥ /
sā cedyathārthā bhrāntitvaṃ tadā tasyāstu kīdṛśam // 3 //
yathāvasthitavastvābhamapi jñānaṃ yadā bhramaḥ /
pramāṇeṣu tadā'pannā sarveṣur bhamarūpatā // 4 //
vivekāgrahaṇaṃ bhrāntiriti cennaitadīdṛśam /
suṣupte 'pi bhramāpatteḥ sarvabhedāparigrahāt // 5 //
bhūdāgrahe gṛhīte ca yadi syād bhramarūpatā /
dūrāt sāmānyamātrasya darśanaṃ syāt bhramastadā // 6 //
yathārthadarśanatve ca bādhako 'pi na yujyate /
ajñātabhedagrahaṇairna bādhakamatirbhavet // 7 //
yathārthatāpi caitasyāḥ kathamityapi cintyatām /
eṣā hi rajatatvena śuktikāmadhyavasyati // 8 //
rajatatvaṃ na śukteśca rajatasya na śuktitā /
tayoranyonyabhinnatvaṃ pratyakṣeṇāvadhāritam // 9 //
atheyaṃ rajatatvena na śuktimavalambate /
sāmānādhikaraṇyena pratipattirvirudhyate // 10 //
rūpyārthinaḥ pravṛttiśca śuktau syānnirnibandhanā /
agraho 'pi na bhedasya pravṛttau kāraṇaṃ yataḥ // 11 //
rajatapratipattiśca neyamandhasya jāyate /
teneyamindriyādhīnā saṃyukte cendriyaṃ dhiyam // 12 //
samarthamutpādayituṃ śuktisaṃyogi cendriyam /
tena saivendriyeṇeha rajatatvena gṛhyate // 13 //
syānmataṃ śuktikāmātraminrdiyeṇāvasīyate /
tadeva sadṛśatvena rajatasmṛtikāraṇam // 14 //
sadṛśapratyayeneha saṃskārodbodhahetunā /
tadityullekharahitā rajate bhavati smṛtiḥ // 15 //
smṛtāvasyāṃ manodoṣāt tadityaṃśo 'vakhaṇḍitaḥ /
tenenrdiyānukāritvamanyathāsiddhamityasat // 16 //
anubhūte 'pi viṣaye tatparāmarśavarjitam /
na bodhaṃ smṛtimicchanti dhārāvāhikabodhavat // 17 //
aparokṣapurovartisāmānādhikaraṇyataḥ /
neyaṃ smṛtiḥ, kintu śuktau bhrānto 'yaṃ rajatagrahaḥ // 18 //
smṛtyudbodhanimittaṃ ca svapne kiñcinna vidyate /
pītaśaṅkhāvabodhe ca dvicandragrahaṇe tathā // 19 //
diṅmohālātacakrādibhrāntayaśca kathaṃ punaḥ /
smṛtitvāśrayaṇenaitā varṇanīyā yathārthataḥ // 20 //
tenendriyādidoṣeṇa jāyante bhrāntibuddhayaḥ /
budhyamānā vasturūpamanyathāsthitamanyathā // 21 //
sthāṇurvā puruṣo veti sandeho yo 'pi jāyate /
abhāvāttadṛśo 'rthasya sa yathārthaḥ kathaṃ bhavet? // 22 //38 //
siddhāntaḥ---
atra brūmo--ya evārtho yasyāṃ saṃvidi bhāsate /
vedyaḥ sa eva nānyaddhi 39vidyādvedyasya lakṣaṇam // 23 //
idaṃ rajatamityatra rajatañcāvabhāsate /
tadeva tena vedyaṃ syānna tu śuktiravedanāt // 24 //
tenānyasyānyathābhānaṃ pratītyaiva parāhatam /
parasmin bhāsamāne hi na paraṃ bhāsate yataḥ // 25 //
nanvevaṃ rajatābhāsaḥ kathameṣa 40ghaṭiṣyati /
ucyate śuktiśakalaṃ gṛhītaṃ bhedavarjitam // 26 //
śuktikāyā viśeṣā ye rajatād bhedahetavaḥ /
te na jñātā abhibhavād jñātā sāmānyarūpatā // 27 //
anantarañca rajate smṛtirjātā tathāpi ca /
manodoṣāt 41tadityaṃśaparāmarśavivarjitam // 28 //
rajataṃ viṣayīkṛtya naiva śuktervivecitam /
smṛtyāto rajatābhāsa upapanno bhaviṣyati // 29 //
dhārāvāhikavanneyaṃ smṛtirityuditañca yat /
ucyate 'nanyagatitaḥ smṛtiratrāvagamtaye // 30 //
na hyasannihitaṃ tāvat pratyakṣaṃ rajataṃ bhavet /
liṅgādyabhāvāccānyasya pramāṇasya na gocaraḥ // 31 //
pariśeṣāt smṛtiriti niścayo jāyate tataḥ /
tasyāḥ kāraṇasadbhāvāt, dhārāvāhikadhīṣu tu // 32 //
pratyutpannendriyagrāmasāmagrīgrahakāraṇam /
grahaṇasmaraṇe ceme vivekānavabhāsinī // 33 //
samyagrajatabodhāttu bhinne yadyapi tattvataḥ /
tathāpi bhinne nābhāto bhedāgrahasamatvataḥ // 34 //
samyagrajatabodhaśca samakṣaikārthagocaraḥ /
tato bhinne abudhvā tu smaraṇagrahaṇe ime // 35 //
samānenaiva rūpeṇa kevalaṃ manyate janaḥ /
aparokṣārthabodhena samānārthagraheṇa ca // 36 //
availakṣaṇyasaṃvittiriti tāvat samarthitam /
vyavahāro 'pi tattulyastata eva pravartate // 37 //
samatvena ca saṃvitterbhedasyāgrahaṇena ca /
mithyābhāvo 'pi tattulyavyavahārapravartanāt // 38 //
rajatavyavahārāṃśe visaṃvādayato narān /
bādhakapratyayasyāpi bāndhakatvamato matam // 39 // (42)
prasajyamānarajatavyavahāranivāraṇāt // 40 //
sannihitarajataśakale rajatamatirbhavati yādṛśī satyā /
bhedānadhyavasāyādiyamapi tādṛk parisphurati // 41 //
sādhāraṇaṃ hi rūpaṃ tasyā asyāśca vidyate tena /
tanmātrapratibhānāt samānatāmeva manyante // 42 //
tattulyavyavahāraḥ43 pravṛttirapi yujyate cātaḥ /
tadvinivāraṇakaraṇādbādhakatā bādhakasyāpi // 43 //
evaṃ svapne 'pi vastūni smaryamāṇāni santyapi /
anubhūtāṃśamoṣeṇa bhāsante gṛhyamāṇavat // 44 //
grahaṇasya viśeṣo hi gṛhītagrahaṇaṃ smṛtiḥ /
sā gṛhītāṃśamoṣeṇa gṛhītiriva44 tiṣṭhati // 45 //
saṃskārodbodhahetuśca tatrādṛṣṭaṃ prakalpyate /
viparītakhyātipakṣe 'pyeṣā tulyā hi kalpanā // 46 //
adṛṣṭasya ca hetutvājjāgratastādṛśī na dhīḥ /
avasthāpi hyadṛṣṭasya sāmagrīphalasambhave // 47 //
pītaśaṅkhāvabodhe ca pittasyenrdiyavartinaḥ /
pītimā gṛhyate dravyarahito 'psviva tigmatā // 48 //
śaṅkhasyendriyadoṣeṇa śuklimā ca na gṛhyate /
kevalaṃ dravyamātrantu prathate rūpavarjitam // 49 //
guṇe dravyavyapekṣa45 ca dravye ca guṇakāṅkṣiṇi /
bhāsamāne tayorbuddhirasambandhaṃ na budhyate // 50 //
satyapītāvabhāsena same bhāto matī ime /
vyavahāro 'pi tattulyaḥ, evamatrāpi yujyate // 51 //
yattu netragatasyāpi kajjalasya na kālimā /
gṛhyate kāraṇaṃ tatra tenendriyanirodhanam // 52 //
atasīpuṣpasaṃkāśaṃ yat tāvannetramaṇḍalam /
tatrasthamañjanaṃ yattat tejovṛttinirodhakam // 53 //
maṇḍalāntarasaṃsthantu yannāma nayane 'ñjanam /
tasyānārjavadoṣeṇa nīlimā nāvagamyate // 54 //
indriyoparibhāge 'pi liptena svacchabhāvataḥ /
pittena nāyanaṃ tejaḥ kāceneva na ruddhyate // 55 //
prasarannāyanaṃ tejo grāhakaṃ 46nānindriyasthitam /
pittasyāgrahaṇaṃ saukṣmyāt prabhāyāmiva tejasaḥ // 56 //
madhure tiktadhīrevaṃ vyākhyātā pittavarjinaḥ /
taiktyasya rasahīnasya guḍasya ca parigrahāt // 57 //
tathā dvicandrabodhe 'pi bhinnaṃ dvedhaindriyaṃ mahaḥ /
bhinne janayati prakhye ekasminneva śītagau // 58 //
samvittī te na bhidyete taddvitve sati manyate /
bhinnārthabuddhitulyatvamatrāpi khalu pūrvavat // 59 //
smarato 'pyekatāṃ tena bhramo 'yamupapadyate /
na hi smṛtipramoṣeṇa sarvatraiva bhramo mataḥ // 60 //
diṅmohe 'dṛṣṭasāmarthyād diksvarūpānavagrahāt /
digantarasvarūpasya smaraṇācca bhramo mataḥ // 61 //
alātacakre 'lātasya bhramataḥ sarvato 47drutam /
nirantaraṃ dhiyo jātāścakrabuddhisamā matāḥ // 62 //
kālabhedastu śīghratvāddhiyāṃ tāsāṃ na lakṣyate /
cakradhīvyavahāraśca tenāsminnapi yujyate // 63 // 48//
anenaiva prakāreṇa sarvabhrāntiṣu paṇḍitaiḥ /
ūhanīyā hetubhedā yathārthajñānasiddhaye // 64 //
sthāṇurvā puruṣo veti sandehe 'pi yadā dvayam /
smaryate 'nyonyanirmuktaṃ tadārthavirahaḥ kutaḥ? // 69 //
yadi cārthaṃ parityajya kācidbuddhiḥ pravartate /
vyabhicāravatī svārthe kathaṃ viśvāsakāraṇam? // 66 //
nanvatrāpyarajatadhītulyatāśaṅkayā samaḥ /
aviśvāsastatra doṣavirahācced vinirṇayaḥ // 67 //
samametad viparītakhyātipakṣe 'pi dṛśyate /
aho bata mahāneṣa pramādo dhīmatāmapi // 68 //
jñānasya vyabhicāre hi viśvāsaḥ kiṃnibandhanaḥ? /
jñānasya vyabhicāre 'pi jñātaṃ yat satyameva tat // 69 //
ajñānamapi kintvasti rūpabhedanibandhanam /
jijñāsā jāyate yeyaṃ sāpyanyena nivartate // 70 //
yatnenānviṣyamāṇe 'pi rūpaṃ taccenna dṛśyate /
tadā pūrvaiva saṃvittista49 ttvenāpyapadiśyate // 71 // 50//
ayathārthatvapakṣe ca jñānaṃ sākāramāpatet /
ākāro bhāsate yo hi jñāna evāvatiṣṭhate // 72 // 51//
ayathārthasya bodhasya notpattāvasti kāraṇam /
doṣāścenna hi doṣāṇāṃ kāryaśaktivighātitā // 73 // 52//
bhasmakādiṣu kāryasya vighātādeva doṣatā /
agnerhi rasaniṣpattiḥ kāryaṃ jaṭharavartinaḥ // 74 //
vidyamānavasturūpagrahaṇe pratibandhṛtā /
doṣāṇāmupapanneti bhrāntiragrahabandhanā53 // 75 //
viṣayāvyabhicāritvaṃ sādhayituṃ sarvasaṃvidāmeṣā /
niramīyata nītividā śālikanāthena nayavīthī // 76 //
miśraśālikanāthena nayavīthītisaṃjñitam /
kṛtaṃ lokahitārthāya prabhākaramataṃ yathā // 77 //

iti śrīmahāmahopādhyāya-śālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ nītipatho nāma tṛtīyaṃ prakaraṇaṃ samāptam //