Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 3 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अथ नयवीथी नाम तृतीयं प्रकरणम् । प्रकरणार्थप्रतिज्ञा--- यथार्थं37 सर्वमेवेह विज्ञानमिति सिद्धये । प्रभाकरगुरोर्भावः समीचीनः प्रकाश्यते ॥ 1 ॥ तत्र पूर्वपक्षः--- तत्र तावदिदं केचिदूचिरे चारुचेतसः । भ्रमसन्देहविज्ञाने अयथार्थे उभे इति ॥ 2 ॥ इदं रजतमित्येषा य शुक्तिशकले मतिः । सा चेद्यथार्था भ्रान्तित्वं तदा तस्यास्तु कीदृशम् ॥ 3 ॥ यथावस्थितवस्त्वाभमपि ज्ञानं यदा भ्रमः । प्रमाणेषु तदाऽपन्ना सर्वेषुर् भमरूपता ॥ 4 ॥ विवेकाग्रहणं भ्रान्तिरिति चेन्नैतदीदृशम् । सुषुप्ते ऽपि भ्रमापत्तेः सर्वभेदापरिग्रहात् ॥ 5 ॥ भूदाग्रहे गृहीते च यदि स्याद् भ्रमरूपता । दूरात् सामान्यमात्रस्य दर्शनं स्यात् भ्रमस्तदा ॥ 6 ॥ यथार्थदर्शनत्वे च बाधको ऽपि न युज्यते । अज्ञातभेदग्रहणैर्न बाधकमतिर्भवेत् ॥ 7 ॥ यथार्थतापि चैतस्याः कथमित्यपि चिन्त्यताम् । एषा हि रजतत्वेन शुक्तिकामध्यवस्यति ॥ 8 ॥ रजतत्वं न शुक्तेश्च रजतस्य न शुक्तिता । तयोरन्योन्यभिन्नत्वं प्रत्यक्षेणावधारितम् ॥ 9 ॥ अथेयं रजतत्वेन न शुक्तिमवलम्बते । सामानाधिकरण्येन प्रतिपत्तिर्विरुध्यते ॥ 10 ॥ रूप्यार्थिनः प्रवृत्तिश्च शुक्तौ स्यान्निर्निबन्धना । अग्रहो ऽपि न भेदस्य प्रवृत्तौ कारणं यतः ॥ 11 ॥ रजतप्रतिपत्तिश्च नेयमन्धस्य जायते । तेनेयमिन्द्रियाधीना संयुक्ते चेन्द्रियं धियम् ॥ 12 ॥ समर्थमुत्पादयितुं शुक्तिसंयोगि चेन्द्रियम् । तेन सैवेन्द्रियेणेह रजतत्वेन गृह्यते ॥ 13 ॥ स्यान्मतं शुक्तिकामात्रमिन्र्दियेणावसीयते । तदेव सदृशत्वेन रजतस्मृतिकारणम् ॥ 14 ॥ सदृशप्रत्ययेनेह संस्कारोद्बोधहेतुना । तदित्युल्लेखरहिता रजते भवति स्मृतिः ॥ 15 ॥ स्मृतावस्यां मनोदोषात् तदित्यंशो ऽवखण्डितः । तेनेन्र्दियानुकारित्वमन्यथासिद्धमित्यसत् ॥ 16 ॥ अनुभूते ऽपि विषये तत्परामर्शवर्जितम् । न बोधं स्मृतिमिच्छन्ति धारावाहिकबोधवत् ॥ 17 ॥ अपरोक्षपुरोवर्तिसामानाधिकरण्यतः । नेयं स्मृतिः, किन्तु शुक्तौ भ्रान्तो ऽयं रजतग्रहः ॥ 18 ॥ स्मृत्युद्बोधनिमित्तं च स्वप्ने किञ्चिन्न विद्यते । पीतशङ्खावबोधे च द्विचन्द्रग्रहणे तथा ॥ 19 ॥ दिङ्मोहालातचक्रादिभ्रान्तयश्च कथं पुनः । स्मृतित्वाश्रयणेनैता वर्णनीया यथार्थतः ॥ 20 ॥ तेनेन्द्रियादिदोषेण जायन्ते भ्रान्तिबुद्धयः । बुध्यमाना वस्तुरूपमन्यथास्थितमन्यथा ॥ 21 ॥ स्थाणुर्वा पुरुषो वेति सन्देहो यो ऽपि जायते । अभावात्तदृशो ऽर्थस्य स यथार्थः कथं भवेत्? ॥ 22 ॥38 ॥ सिद्धान्तः--- अत्र ब्रूमो--य एवार्थो यस्यां संविदि भासते । वेद्यः स एव नान्यद्धि 39विद्याद्वेद्यस्य लक्षणम् ॥ 23 ॥ इदं रजतमित्यत्र रजतञ्चावभासते । तदेव तेन वेद्यं स्यान्न तु शुक्तिरवेदनात् ॥ 24 ॥ तेनान्यस्यान्यथाभानं प्रतीत्यैव पराहतम् । परस्मिन् भासमाने हि न परं भासते यतः ॥ 25 ॥ नन्वेवं रजताभासः कथमेष 40घटिष्यति । उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम् ॥ 26 ॥ शुक्तिकाया विशेषा ये रजताद् भेदहेतवः । ते न ज्ञाता अभिभवाद् ज्ञाता सामान्यरूपता ॥ 27 ॥ अनन्तरञ्च रजते स्मृतिर्जाता तथापि च । मनोदोषात् 41तदित्यंशपरामर्शविवर्जितम् ॥ 28 ॥ रजतं विषयीकृत्य नैव शुक्तेर्विवेचितम् । स्मृत्यातो रजताभास उपपन्नो भविष्यति ॥ 29 ॥ धारावाहिकवन्नेयं स्मृतिरित्युदितञ्च यत् । उच्यते ऽनन्यगतितः स्मृतिरत्रावगम्तये ॥ 30 ॥ न ह्यसन्निहितं तावत् प्रत्यक्षं रजतं भवेत् । लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः ॥ 31 ॥ परिशेषात् स्मृतिरिति निश्चयो जायते ततः । तस्याः कारणसद्भावात्, धारावाहिकधीषु तु ॥ 32 ॥ प्रत्युत्पन्नेन्द्रियग्रामसामग्रीग्रहकारणम् । ग्रहणस्मरणे चेमे विवेकानवभासिनी ॥ 33 ॥ सम्यग्रजतबोधात्तु भिन्ने यद्यपि तत्त्वतः । तथापि भिन्ने नाभातो भेदाग्रहसमत्वतः ॥ 34 ॥ सम्यग्रजतबोधश्च समक्षैकार्थगोचरः । ततो भिन्ने अबुध्वा तु स्मरणग्रहणे इमे ॥ 35 ॥ समानेनैव रूपेण केवलं मन्यते जनः । अपरोक्षार्थबोधेन समानार्थग्रहेण च ॥ 36 ॥ अवैलक्षण्यसंवित्तिरिति तावत् समर्थितम् । व्यवहारो ऽपि तत्तुल्यस्तत एव प्रवर्तते ॥ 37 ॥ समत्वेन च संवित्तेर्भेदस्याग्रहणेन च । मिथ्याभावो ऽपि तत्तुल्यव्यवहारप्रवर्तनात् ॥ 38 ॥ रजतव्यवहारांशे विसंवादयतो नरान् । बाधकप्रत्ययस्यापि बान्धकत्वमतो मतम् ॥ 39 ॥ (42) प्रसज्यमानरजतव्यवहारनिवारणात् ॥ 40 ॥ सन्निहितरजतशकले रजतमतिर्भवति यादृशी सत्या । भेदानध्यवसायादियमपि तादृक् परिस्फुरति ॥ 41 ॥ साधारणं हि रूपं तस्या अस्याश्च विद्यते तेन । तन्मात्रप्रतिभानात् समानतामेव मन्यन्ते ॥ 42 ॥ तत्तुल्यव्यवहारः43 प्रवृत्तिरपि युज्यते चातः । तद्विनिवारणकरणाद्बाधकता बाधकस्यापि ॥ 43 ॥ एवं स्वप्ने ऽपि वस्तूनि स्मर्यमाणानि सन्त्यपि । अनुभूतांशमोषेण भासन्ते गृह्यमाणवत् ॥ 44 ॥ ग्रहणस्य विशेषो हि गृहीतग्रहणं स्मृतिः । सा गृहीतांशमोषेण गृहीतिरिव44 तिष्ठति ॥ 45 ॥ संस्कारोद्बोधहेतुश्च तत्रादृष्टं प्रकल्प्यते । विपरीतख्यातिपक्षे ऽप्येषा तुल्या हि कल्पना ॥ 46 ॥ अदृष्टस्य च हेतुत्वाज्जाग्रतस्तादृशी न धीः । अवस्थापि ह्यदृष्टस्य सामग्रीफलसम्भवे ॥ 47 ॥ पीतशङ्खावबोधे च पित्तस्येन्र्दियवर्तिनः । पीतिमा गृह्यते द्रव्यरहितो ऽप्स्विव तिग्मता ॥ 48 ॥ शङ्खस्येन्द्रियदोषेण शुक्लिमा च न गृह्यते । केवलं द्रव्यमात्रन्तु प्रथते रूपवर्जितम् ॥ 49 ॥ गुणे द्रव्यव्यपेक्ष45 च द्रव्ये च गुणकाङ्क्षिणि । भासमाने तयोर्बुद्धिरसम्बन्धं न बुध्यते ॥ 50 ॥ सत्यपीतावभासेन समे भातो मती इमे । व्यवहारो ऽपि तत्तुल्यः, एवमत्रापि युज्यते ॥ 51 ॥ यत्तु नेत्रगतस्यापि कज्जलस्य न कालिमा । गृह्यते कारणं तत्र तेनेन्द्रियनिरोधनम् ॥ 52 ॥ अतसीपुष्पसंकाशं यत् तावन्नेत्रमण्डलम् । तत्रस्थमञ्जनं यत्तत् तेजोवृत्तिनिरोधकम् ॥ 53 ॥ मण्डलान्तरसंस्थन्तु यन्नाम नयने ऽञ्जनम् । तस्यानार्जवदोषेण नीलिमा नावगम्यते ॥ 54 ॥ इन्द्रियोपरिभागे ऽपि लिप्तेन स्वच्छभावतः । पित्तेन नायनं तेजः काचेनेव न रुद्ध्यते ॥ 55 ॥ प्रसरन्नायनं तेजो ग्राहकं 46नानिन्द्रियस्थितम् । पित्तस्याग्रहणं सौक्ष्म्यात् प्रभायामिव तेजसः ॥ 56 ॥ मधुरे तिक्तधीरेवं व्याख्याता पित्तवर्जिनः । तैक्त्यस्य रसहीनस्य गुडस्य च परिग्रहात् ॥ 57 ॥ तथा द्विचन्द्रबोधे ऽपि भिन्नं द्वेधैन्द्रियं महः । भिन्ने जनयति प्रख्ये एकस्मिन्नेव शीतगौ ॥ 58 ॥ सम्वित्ती ते न भिद्येते तद्द्वित्वे सति मन्यते । भिन्नार्थबुद्धितुल्यत्वमत्रापि खलु पूर्ववत् ॥ 59 ॥ स्मरतो ऽप्येकतां तेन भ्रमो ऽयमुपपद्यते । न हि स्मृतिप्रमोषेण सर्वत्रैव भ्रमो मतः ॥ 60 ॥ दिङ्मोहे ऽदृष्टसामर्थ्याद् दिक्स्वरूपानवग्रहात् । दिगन्तरस्वरूपस्य स्मरणाच्च भ्रमो मतः ॥ 61 ॥ अलातचक्रे ऽलातस्य भ्रमतः सर्वतो 47द्रुतम् । निरन्तरं धियो जाताश्चक्रबुद्धिसमा मताः ॥ 62 ॥ कालभेदस्तु शीघ्रत्वाद्धियां तासां न लक्ष्यते । चक्रधीव्यवहारश्च तेनास्मिन्नपि युज्यते ॥ 63 ॥ 48॥ अनेनैव प्रकारेण सर्वभ्रान्तिषु पण्डितैः । ऊहनीया हेतुभेदा यथार्थज्ञानसिद्धये ॥ 64 ॥ स्थाणुर्वा पुरुषो वेति सन्देहे ऽपि यदा द्वयम् । स्मर्यते ऽन्योन्यनिर्मुक्तं तदार्थविरहः कुतः? ॥ 69 ॥ यदि चार्थं परित्यज्य काचिद्बुद्धिः प्रवर्तते । व्यभिचारवती स्वार्थे कथं विश्वासकारणम्? ॥ 66 ॥ नन्वत्राप्यरजतधीतुल्यताशङ्कया समः । अविश्वासस्तत्र दोषविरहाच्चेद् विनिर्णयः ॥ 67 ॥ सममेतद् विपरीतख्यातिपक्षे ऽपि दृश्यते । अहो बत महानेष प्रमादो धीमतामपि ॥ 68 ॥ ज्ञानस्य व्यभिचारे हि विश्वासः किंनिबन्धनः? / ज्ञानस्य व्यभिचारे ऽपि ज्ञातं यत् सत्यमेव तत् ॥ 69 ॥ अज्ञानमपि किन्त्वस्ति रूपभेदनिबन्धनम् । जिज्ञासा जायते येयं साप्यन्येन निवर्तते ॥ 70 ॥ यत्नेनान्विष्यमाणे ऽपि रूपं तच्चेन्न दृश्यते । तदा पूर्वैव संवित्तिस्त49 त्त्वेनाप्यपदिश्यते ॥ 71 ॥ 50॥ अयथार्थत्वपक्षे च ज्ञानं साकारमापतेत् । आकारो भासते यो हि ज्ञान एवावतिष्ठते ॥ 72 ॥ 51॥ अयथार्थस्य बोधस्य नोत्पत्तावस्ति कारणम् । दोषाश्चेन्न हि दोषाणां कार्यशक्तिविघातिता ॥ 73 ॥ 52॥ भस्मकादिषु कार्यस्य विघातादेव दोषता । अग्नेर्हि रसनिष्पत्तिः कार्यं जठरवर्तिनः ॥ 74 ॥ विद्यमानवस्तुरूपग्रहणे प्रतिबन्धृता । दोषाणामुपपन्नेति भ्रान्तिरग्रहबन्धना53 ॥ 75 ॥ विषयाव्यभिचारित्वं साधयितुं सर्वसंविदामेषा । निरमीयत नीतिविदा शालिकनाथेन नयवीथी ॥ 76 ॥ मिश्रशालिकनाथेन नयवीथीतिसंज्ञितम् । कृतं लोकहितार्थाय प्रभाकरमतं यथा ॥ 77 ॥ इति श्रीमहामहोपाध्याय-शालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां नीतिपथो नाम तृतीयं प्रकरणं समाप्तम् ॥