Salikanathamisra: Prakaranapancika,
with Jayapuri Narayanabhatta's Nyayasiddhi:
Prakarana 2


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries may not always be marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








________________________________________


oṃ
śrīmatprabhākaragurutantradhurandhareṇa
mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā
nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā
ca samalaṅkṛtā

________________________________________


nītipatho nāma
dvitīyaṃ prakaraṇam /


prakaraṇārthapratijñā /
arthāsaṃsparśitāśaṅkā yathā śabdasya vāryate /
prabhākaraguroḥ śiṣyaistathā yatno vidhīyate // 1 //
pūrvapakṣaḥ /
atra laukikavākyānāṃ vyabhicārābhimānataḥ /
arthāsaṃsparśitāṃ kecidāhuḥ śabdasya vādinaḥ // 2 //
niścayo 'rthasya saṃsparśaḥ sa cārthāvyabhicāriṇāḥ /
pratyakṣādereva bhavecchabdastu vyabhicāravān // 3 //
vināpyarthaṃ hi śabdena pratītirupajāyate /
aṅgulyagre 'sti kariṇāṃ yūthamityevamādinā // 4 //
nacātra śakyate vaktuṃ śuktau rajatabodhavat /
agrahād bhrāntireṣeti kāraṇasyāviśeṣataḥ // 5 //
duṣṭā hi 30hetavaḥ kāryaṃ sampūrṇaṃ kartumakṣamāḥ /
tena bhedāgraho yuktaḥ śuktikārajatādiṣu // 6 //
iha tu jñānaheturyaḥ śabdaḥ sa na viśiṣyate /
viśiṣyate yastu vaktā sa jñānasya na kāraṇam // 7 //
vaktāpi yadi vijñānahetuḥ syādindrinayādivat /
tatastasyāpi doṣeṇa bhavedagrahaṇāṃ tadā // 8 //
vaktā tu kevalaṃ śabdavyaktavevopayujyate /
jñānaṃ tu śabdamātreṇa nirapekṣeṇa janyate // 9 //
na ca tasyeha duṣṭatvaṃ kiñcidapyupalabhyate /
doṣaścāgrahaṇe hetustadabhāve sphuṭo grahaḥ // 10 //
tena śabdopajanitaṃ jñānamevedamīdṛśam /
arthaṃ vyatikrāmatīti kutastenārthaniścayaḥ? // 11 //
yenāpi hi vinā yasya sadbhāva31 upapadyate /
niścayastatra teneti subhāṣitamidaṃ vacaḥ // 12 //
nanvevamāptavākyebhyaḥ kathaṃ vyavahṛtirbhavet? /
vyavahāro hi lokasya kathaṃ syānniścayaṃ vinā? // 13 //
ucyate vyavahāro hi saṃdehādapi laukikaḥ /
prāyaśo dṛśyate tena ca kiñcidiha duṣyati // 14 //
api cāptatvamālocya vaktustatrārthaniścayaḥ /
mānāntaravaśenāpi kathañcidupapadyate // 15 //
vedastvalaukikārthatvādabhāvādvaktureva ca /
aho bata daśāṃ kaṣṭāmupanīto hi paṇḍitaiḥ // 16 //
siddhāntaḥ /
atra pratividhānāya yatante matiśālinaḥ /
jñānasya vyabhicāritvaṃ nayavīthyāṃ nivāritam // 17 //
śrūyatāmavadhānena gatirnaragirāmapi /
anumānātpṛthagbhāvaṃ tāsāṃ necchanti sūrayaḥ // 18 //
vākyaṃ hi puruṣādhīnaracanaṃ laukikaṃ sadā /
śaṅkyamānāyathārthatvaṃ nārthaniścāyakaṃ svataḥ // 19 //
anyonyānanvitārthāni padānyapi hi mānavāḥ /
racayanto vilokyante tena nānvayaniścayaḥ // 20 //
kecittāvad bhrameṇaiva kecidāśayadoṣataḥ /
pramādātke 'pyaśakteśca ke 'pyananvitavādinaḥ // 21 //
taduktānāṃ padārthānāṃ yadyapyanvayayogyatā /
tathāpyananvitasyāpi dṛṣṭernānvayaniścayaḥ // 22 //
tatra niścayaśabdena jñānamevābhidhīyate /
anvayāniścaye tena jñānamevāsti nānvaye // 23 //
śaṅkyamānāyathārthatvaracanaṃ tena puṃvacaḥ /
śrutamātrakamevārthe na tāvanniścayāvaham // 24 //
yāvadvakturavijñātaṃ pūrvabhāvipramāntaram /
vivakṣitārthaviṣayamindrinayārthanibandhanam // 25 //
tasya jñānaṃ ca vākyena liṅgabhūtena gamyate /
jñātvaivārthaṃ bravītīti ya evamavadhāritaḥ // 26 //
tasya jñānena niyataṃ vākyaṃ jñānānumāpakam /
jñānaṃ cārthāvinābhāvi tenārthe dyapi viniścayaḥ // 27 //
tatrārthe niścite paścātso 'rtho vākyena gamyate /
tasyāṃ daśāyāṃ vākyasya tasya syādanuvādatā // 28 //
pūrvaṃ tu32 liṅgabhūtaṃ tat vakturjñānāvadhāraṇe /
vaktṛjñānaprasūtaṃ hi vākyaṃ tatkāryamiṣyate // 29 //
kāryātkāraṇasiddhiśca sarveṣāmanumānataḥ33 /
pauruṣeyamato vākyaṃ na śāstramabhidhīyate // 30 //
evañca sati liṅgasya vyabhicāro 'yamīkṣyate /
na śāstrasyeti tasya syādarthāsaṃsparśitā kutaḥ? // 31 //
liṅgasyāpi na caivāyaṃ vyabhicāro 'sti kintu yaḥ /
liṅgāliṅge na śaknoti vivektuṃ mūgcetanaḥ // 32 //
tasyāliṅge liṅgarūpasādhāraṇyanibandhanaḥ /
liṅgasaṃvyavahāro 'yaṃ viparītaḥ pravartate // 33 //
śrutiliṅgādhikaraṇe vistareṇaitadīritam /
tena na vyabhicāro 'sti dvayorlaiṅgikaśāstrayoḥ // 34 //
nanvartha eva prathamaṃ puṃvākyemyo 'vagamyate /
anyathā hi kathaṃ vakturdhīrviśiṣṭānumīyate? // 35 //
arthenaiva viśeṣo hi nirākāratayā dhiyām /
nacāpratītenārthena viśeṣaścāvakalpate // 36 //
atra brūmo 'yathārthatvaśaṅkayārtho na niścitaḥ /
aniścitaśca na jñāta iti tāvadvyavasthitam // 37 //
kintvajñāte 'pi 34vākyārthe padajāte śrute sati /
vimarśo35 jāyate śroturīdṛśo matiśālinaḥ // 38 //
anyonyānvayayogyārthaṃ padajātaṃ bravītyayam /
āptastenāmunā nūnaṃ jñātasteṣāṃ samanvayaḥ // 39 //
na kadācidasaṃbaddhānarthāneṣa vivakṣati /
na vāpratītasambandhāniti doṣo na kaścana // 40 //
nanvevaṃ turagārūḍhasturaṅgaṃ vismṛto bhavān /
vedaprāmāṇyasiddhyarthamutthitastatprahīṇavān // 41 //
lokāvagataśaktirhi vede śabdo 'vabodhakaḥ /
loke ca liṅgabhāvena pratītirbhavatā'śritā // 42 //
svayaṃ tviha samādhānamācāryeṇa36 pradarśitam /
śabdasyārthena sambandha iti darśayatā satā // 43 //
anvitārthābhidhāyitve padānāṃ hi sthite sati /
viśiṣṭā vaktṛdhīrjñātu śakyate nānyathā yataḥ // 44 //
jñāteṣu hi padārtheṣu śrotā vaktari kalpayet /
anyonyānvayavijñānaṃ nānyathetyupadarśitam // 45 //
padānāṃ tatpadārtheṣu śaktiḥ svābhāvikī sthitā /
puṃvākyeṣu visaṃvādaśaṅkayā sā tirohitā // 46 //
vedeṣu tvasmaryamāṇakartṛkeṣu svarūpataḥ /
pramāṇāntarasaṃsparśarahitārthāvabodhiṣu // 47 //
na karturanumānaṃ syādvākyatvāditi liṅgataḥ /
na kartā śaknuyādvākyaṃ kartuṃ kārye hyalaukike // 48 //
tena vede visaṃvādaśaṅkā nāsti kathañcana /
arthaniścayahetutvādarthasaṃsparśitā sthitā // 49 //
vyapagatavāṅmalapaṅkaḥ proddhṛtaparayuktikaṇṭakaprakaraḥ /
sṛṣṭaḥ praguṇataro 'yaṃ śālikanāthena nītipathaḥ // 50 //
iti śrīmahāmahopādhyāyaśālikanāthamiśrapraṇītāyāṃ
prakaraṇapañcikāyāṃ nītipatho nāma dvitīyaṃ
prakaraṇaṃ samāptam // 2 //